कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः ३१

← पटलः ३० द्राह्यायणश्रौतसूत्रम्
पटलः ३१
द्राह्यायणः

31.1 एकत्रिंशः पटलः । प्रथमः खण्डः
दक्षिणे तीरे सरस्वत्या विनशनस्य दीक्षेरन् सारस्वताय १ षष्ठ्यां पूर्वपक्षस्येति गौतमोऽमावास्यायामतिरात्रः स्यात् २ एवं स्वस्थानमामावास्यं प्रयुज्यते ३ सप्तम्यां वा दीक्षित्वामावास्यायां यजनीयेऽहनि प्रसवः स्यादिति धानंजय्यः । समाधय उत्तराभ्यां सुत्याभ्याम् ४ स्वस्थानं चैवामावास्यं प्रयुज्यते ५ पूर्वपक्षो ह्यामावास्यस्थानमिति ६ पुरा रात्रेः सायं दोहं दोहयेरन् ७ संस्थितेऽतिरात्रे प्रातर्दोहम् ८ तेन सानाय्येन यजेरन् ६ सानाय्येनेष्ट्वाध्वर्युः शम्यां परास्यतीत्याहवनीयन्यन्तेन तिष्ठन् प्राङ्मुखो नित्येष्टिसंस्थानस्तु प्रास्येत् १० तदुक्तं ब्राह्मणेन ११ चक्रीवत्ता च १२ तथापि पत्नीशाला स्याच्छामित्रश्च १३ तानि यथादेशं वर्तेरन् समश्चेद्भूमिभागः स्यात् १४ अनुपूर्वं विषमे १५ वेदेः पांसून् हरेयुस्तथोत्तरवेदेर्धिष्ण्येभ्यश्च १६ तान्निविश्य यथायतनं निवपेयुः १७ उलूखलबुध्नो यूपः इति पृथुबुध्नः स्यात् १८ प्रकृष्य इति तं पूर्वं कर्षयेयुरेवानुद्यच्छन्तः १९ उपोप्त एवेत्यनिखातस्तिष्ठेत्पांशुभिः पर्युप्तः २० नोपरवान् खनन्तीत्यधिषवणफलकयोरधस्तादुपरवा नाम श्वभ्रास्तेषां प्रतिषेधः २१ आलिखेयुरेवैनान्न खनेयुः २२ तेषां पौर्णमास्यां गोष्टोमो भवतीति २३ यजनीयेऽहनि स्यादित्याचार्याः २४ संस्थिते गोष्टोमे पौर्णमासमिति संस्थानान्ताद्विदधाति २५ ते तमापूर्यमाणं ते तमपक्षीयमाणमिति कृत्स्नवत्पक्षाभिधानम् २६ पर्वणि त्वेव स्यात् २७ तेषां पौर्णमास्यां तेषाममावास्यायामिति हि प्रत्यक्षेण विदधाति २८ कर्मानन्तरीयमात्रं च संस्था दर्शपौर्णमासयोः २६ ते तमापूर्यमाणं ते तमपक्षीयमाणमिति च यथाभूयसवादः ३० संस्थिते गोष्टोमे तदहरेव पौर्णमासेन हविषेष्ट्वोद्युञ्जेरन्निति धानंजय्यः ३१ अयजमानास्तत्रैव तां रात्रिं वसेयुरिति शाण्डिल्यः ३२ उद्युज्यैवेति गौतमः श्वोभूते तु यजेरन्
इति द्राह्यायणश्रौतसूत्रे एकत्रिंशे पटले प्रथमः खण्डः १

31.2 द्वितीयः खण्डः
एतेनायुर्व्याख्यातः १ तत्र धानंजय्येनामावास्यायां सायंदोहं दोहयेरन् पुरा प्रातरनुवाकात्प्रातर्दोहमिति २ अतिचिरमेवं दुग्धं सान्नाय्यं तिष्ठेदिति शाण्डिल्यायनः ३ इतरयोरेवान्यतरत् कुर्युः ४ कौण्डपायिने भोजनमुक्तमिष्ट्ययनेषु ५ दर्शपूर्णमासधर्माश्च ६ चन्द्रप्रमाणास्त्वेव पर्वसु स्युः ७ तद्धि प्रत्येकाप्येतीति दृषद्वत्या अप्यये अपोनप्त्रीयामिष्टिं निर्वपेरन्यदि सोदका स्यात् ८ अप्यनुदकायामिति धानंजय्यः ६ शते गोष्वृषभमप्यृजन्तीति वत्सतरीशते अगर्भिणीषु १० ता यत्र गव्यमभयं स्यात्तत्र रक्षेयुः ११ पुङ्गवैस्तासां भुञ्जीरन् सर्पिषा च १२ तासु सहस्रं संपन्नासु पूर्वपक्षे गामतिरात्रं कृत्वा दत्वैना उत्तिष्ठेयुः १३ यदा सर्वज्यानिं जीयन्त इति तासामेवाधिकारः । प्रकरण भूतत्वात् १४ तत्र विश्वजिदतिरात्रः १५ मृते गृहपतावायुः १६ प्रादुर्भावान्तादेतयोरापदोरुत्तिष्ठेयुरप्यपरपक्षे १७ न सकृच्च न सरस्वत्यामवभृथमभ्यवेयुर्देवयजनभूता ह्येषा भवति १८ अविद्यमाने सरस्वत्या एवोद्धारं पार्श्वतस्तु १६ यदा प्लक्षं प्रास्रवणमागच्छन्त्यथोत्थानमिति २० तथा प्रास्येयुर्यथेनं पूर्वपक्ष आगच्छेयुः २१ तं प्राप्य प्रायणीयमतिरात्रमुपेत्योत्तिष्ठेयुरिति शाण्डिल्यः २२ यदेनात्किंचिदुत्थानमागच्छेत् प्रायणीयमेवातिरात्रमुपेत्योत्तिष्ठेयुरिति धानंजय्यः २३ प्लक्षं प्रास्रवणं प्राप्य पुरस्तादतिरात्रस्याग्नये कामायेष्टिः स्यादिति शाण्डिल्यः । उपरिष्टादिति धानंजय्यः २४ तस्यामश्वां च पुरुषीं च धेनुके यज्ञोपकरणशेषांश्चाभिरूपायान्यस्मै दद्युः २५ स्वामिनो हि सर्वे सत्रेषु तेषां प्रतिग्रहणं न विद्यते इति २६ उक्तोऽवभृथो ब्राह्मणेन २७ अपृष्ठशमनीयमेतत् २८
इति द्राह्यायणश्रौतसूत्रे एकत्रिंशे पटले द्वितीयः खण्डः २

31.3 तृतीयः खण्डः
एतेनैवोत्तरे व्याख्याते १ तत्राग्नये कामायेष्टिरपोनप्त्रीया च स्रुवहोमौ स्याताम् २ इष्टिरेवाग्नये कामायोपरिष्टाच्चेदतिरात्रस्येति शाण्डिल्यः ३ पर्वणोरिन्द्रकुक्षी ४ पौर्णमास्यामभिजित् ५ पूर्वस्याग्निष्टोमौ त्रिवृती राथन्तरबार्हते पूर्वपक्ष उक्थ्ये पञ्चदशे राथन्तरबार्हते अपरपक्ष इति गौतमः ६ ते न पक्षयोः संचारयेत् ७ सर्वत्र त्वेव त्रिवृत्पञ्चदशौ व्यत्यासं स्याताम् ८ तयोर्यस्मिन्ननुपेते पर्वागच्छेत्तेनोत्तरं पक्षमुपक्रमेत ९ एतेनोक्तमुत्तरस्य त्रिकद्रुकेषु १० दार्षद्वततौरयोर्व्रतानि ११ तिष्ठेद्दिवासीत नक्तम् १२ हविरुच्छिष्टभोजी स्यात् १३ अमांसाशी १४ अलवणाशी १५ न स्त्रियमुपेयात् १६ यथा प्रकृत्याहिताग्निवृत्तिं वर्तयेत् १७ दार्षद्वते संवत्सरं ब्राह्मणस्य गा रक्षेदृत्विज आचार्यस्य वा १८ नैतन्धवानामार्म्माः सरस्वत्यां तेषामेको व्यर्णस्तस्मिन् संवत्सरमग्निमिन्धीतथैकाग्नेः परिचर्या तया १९ अग्निहोत्रमेव जुह्वत् पुरस्ताच्चेदाहिताग्निः २० संवत्सरादूर्ध्वं परीणं नाम स्थली कुरुक्षेत्रे तस्यामग्नीनाधाय यथाकालमन्वारम्भणीयेष्ट्येष्ट्वा प्रसृज्येतेति शाण्डिल्यः २१ दर्शपूर्णमासाभ्यां यजेतेति धानंजय्यः २२ सायंप्रातराहुतीरेव हुत्वा पुरस्ताच्चेदाहिताग्निः २३ सरस्वतीदृषद्वत्योः संभेदं प्राप्याग्नेयेनाष्टाकपालेन यष्टुमुपक्रमेत २४ अत्र शम्याप्रासनं यथा सारस्वतेषु २५ न तु प्रक्रमान् प्रक्रामेत् २६ काममनेकामिष्टिमेकैकेनाह्ना संस्थापयेत् २७ दृषद्वत्या दक्षिणेन तीरेणेयात् २८ तस्याः प्रभव्यमर्मं प्राप्यैतयेष्ट्येष्ट्वा त्रिप्लक्षापहरणं प्रति यमुनामवभृथमभ्यवेयात् २९ यत्र क्व च ततो दूरे यमुनातीरे स्यादिति धानंजय्यः ३० तत्रैतयेष्ट्येष्ट्वा स्वयं साम गायन्नवभृथमभ्यवेयात् ३१ अगायन्वा ३२ प्रव्रजिष्यतोऽयनमिदं मन्य इति शाण्डिल्यः ३३ तदैव मनुष्येभ्यस्तिरोभवतीति स्वर्गं लोकमाक्रमते ३४ व्यावर्तते श्रेयान् भवतीति वा ३५ न ग्रामं पुनरेयादिति वा ३६ उदकान्तर्धानाद्वा ३७ यथा सरजस इति ३८
इति द्राह्यायणश्रौतसूत्रे एकत्रिंशे पटले तृतीयः खण्डः ३

31.4 चतुर्थः खण्डः
संवत्सरमहरहस्तौरेण यजेत १ षष्यांृत चैत्री पक्षस्येत्याचार्याः २ पञ्चम्यामिति शाण्डिल्यायनः ३ प्रातराहुतिं हुत्वा व्रतोपायनीयमोदनमशित्वा केशश्मश्रूणि वापयित्वाहतं वसनं परिधाय परिसमुह्याग्नीन् परिस्तीर्य प्रणीताः प्रणीय दण्डं पाणौ कृत्वा मेखलामाबध्य नवनीतेनाङ्गान्यभ्यञ्जय पश्चात् गार्हपत्यस्योपविश्य स्वयं कृष्णाजिनं प्रतिषज्येत तूष्णीम् ४ पश्चिमेनाहवनीयं दक्षिणातिक्रम्यैतत् कुर्यात् ५ तस्य तिस्र इष्टयः । पूर्वाह्ण एका । पृथक्त्वं मध्यंदिनापराह्णयोः ६ तासु पृथगनुपूर्वं हवींषि यान्युक्तानि ब्राह्मणेन ७ एका वैव स्यात्तस्यां तानि सर्वाणि स्युः ८ तत्र सामगानं यथा पूर्वस्मिन् ९ उभयोस्त्ववभृथादुदेत्य यत् पुरस्तादिष्ट्ययनं तेनेष्ट्वा सोमेन यजेत १० यावन्ति वा हवींषि पुरस्तात्तावद्भिर्वा पशुभिस्तद्देवत्यैः ११ सर्पसत्रं गवामयनं स्तोमसंस्थाविकृतमित्येके १२ षण्डकुषण्डावभिगरापगराविति ह्याह १३ प्रत्यक्षविहितं त्वार्षेयकल्पेन तत्रानुमानं न विद्यते १४ अभिगरापगरावेवोपोत्तमेऽहनि स्याताम् १५ पौर्णमासीप्रसवं त्रिसंवत्सरम १६ तस्य याथाकामी दीक्षाणाम् १७ षष्टिरिति शाण्डिल्यः १८ प्रथमोत्तमौ संवत्सरौ व्यतिहरेदिति धानंजय्यः १९ अभिप्लवस्तोमपृष्ठ्यदेशरोहार्थः २० अमावास्याप्रसवे सहस्रसंवत्सरे सहस्रसंवत्सरे २१ इति द्राह्यायणश्रौतसूत्रे एकत्रिंशे पटले चतुर्थः खण्डः ४
समाप्तोऽयं ग्रन्थः


Reference:
1.Dráhyāyana Srauta Sutram (With the Commentary of Dhanvin). B.R. Sharma, ed., (Allahabad: Rashtriya Sanskrit Sansthan, 1983).
2. https://vedicreserve.miu.edu/kalpa/shrauta/drahyayana_shrauta_sutra.pdf