कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/प्रश्नः ०५

← प्रश्नः ०४ कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्
प्रश्नः ०५
भरद्वाजः
प्रश्नः ०६ →

अथ पञ्चमः प्रश्नः
अग्नीनाधास्यमानो योऽश्वत्थः शमीगर्भो भूमिं मूलेनास्पृष्टस्तस्यारणी आहरेत् । अनास्पृष्ट इत्येकेषाम् १ यो अश्वत्थः शमीगर्भः इत्येतया २ उत्तरया वा ३ ब्राह्मणव्याख्याताः संभाराः सप्त पार्थिवाः सप्त वानस्पत्याः ४ तानाहरति वैश्वानरस्य रूपं पृथिव्यां परिस्रसा इत्येतैर्मन्त्रैर्यथारूपम् ५ यं त्वा समभरं जातवेदः इत्येतया संभृतँ संभृतं यजमानोऽभिमृशति ६ कृत्तिकासु ब्राह्मण आदधीत यः कामयेत मुख्यो ब्रह्मवर्चसी स्यामिति ७ रोहिण्यामादधीत यः कामयेत सर्वान् रोहान् रोहयेयमिति ८ मृगशीर्ष आदधीत यः कामयेत श्रीमान् स्यामिति ९ यः पुरा भद्र ः! सन् पापीयान् स्यात् स पुनर्वस्वोरादधीत १० यः कामयेत दानकामा मे प्रजाः स्युरिति स पूर्वयोः फल्गुन्योरादधीत ११ यः कामयेत भगी स्यामिति स उत्तरयोरादधीत १२ विपरीतमेके समामनन्ति १३ हस्त आदधीत यः कामयेत प्र मे दीयेतेति १४ यो भ्रातृव्यवान् स्यात् स चित्रायामादधीत १५ चित्रायाँ राजन्य आदधीतेत्येकेषाम् १६ विशाखयोरादधीत प्रजाकामोऽनुराधेष्वृद्धिकामः प्रोष्ठपदेषु प्रतिष्ठाकाम इति विज्ञायते १७ सूर्यनक्षत्र एव स्यादित्येकेषाम् १८ ५.१

वसन्ते ब्राह्मण आदधीत १ ग्रीष्मे हेमन्ते वा राजन्यः २ शरदि वैश्यः ३ वर्षासु रथकारः ४ शिशिरः सार्ववर्णिकः ५ अथ यदि सोमेन यक्ष्यमाणः स्यान्नर्तून् सूर्क्षेन्न नक्षत्रम् । यस्मिन्नेव कस्मिँ श्चिदृतावादधीत ६ अमावास्यायां वैव पौर्णमास्यामादधीत ७ या पूर्वाभ्यां फल्गुनीभ्यां पौर्णमासी स्यान्न तस्यामादधीत ८ विद्यते चतुर्थस्य वर्णस्याग्न्याधेयमित्येकम् । न विद्यत इत्यपरम् ९ न जीवपितुरग्न्याधेयं विद्यत इत्येकम् । विद्यत इत्यपरम् १० उदवसायाग्नीनादधीत शालीनः । न यायावर आद्रि येत ११ प्राचीनप्रवणं देवयजनमध्यवस्यति अपेत वीत इति १२ तस्मिन्नुदीचीँ शालां मीत्वाग्रेण मध्यमं वँ शं गार्हपत्यायतनं करोति १३ अग्रेण गार्हपत्यायतनमाहवनीयाय १४ अष्टासु प्रक्रमेषु ब्राह्मणोऽग्निमादधीत । एकादशसु राजन्यः । द्वादशसु वैश्यः १५ चतुर्वि ँ! शत्यामाधेय इति विज्ञायते १६ अपरिमित इत्येकेषाम् १७ चक्षुर्निमित इत्येकेषाम् १८ दक्षिणतः पुरस्ताद् वितृतीयदेशे नेदीयसि गार्हपत्यायतनाद् दक्षिणाग्नेरायतनं करोति १९ अग्रेणाहवनीयायतनँ सभ्यं मिन्वति २० अग्रेण सभ्यमावसथम् २१ ततो यजमानः केशश्मश्रु वापयते २२ क्षौमे वसानौ जायापती अग्निमादधीयाताम् २३ ते दक्षिणाकालेऽध्वर्यवे दत्तः २४ पुरस्ताद् ब्राह्मौदनिकात् परिदधीयातामित्येकम् । पुरस्तात् संभारनिवपनादित्यपरम् २५ यस्मिन् नक्षत्रेऽग्निमाधास्यमानः स्यात् तस्य पुरस्तात् संवत्सरे द्वादशाहे चतुरहे त्र्! यहे द्व्यहे वैकाहे वा २६ ५.२

अधिवृक्षसूर्य औपासनादग्निमाहृत्यापरेण गार्हपत्यायतनं ब्राह्मौदनिकमा-दधाति १ निशायां चर्मणि पाजके वा ब्रह्मौदनं चतुःशरावं तूष्णीं निर्वपति २ अपि वा देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां ब्रह्मणे प्राणाय जुष्टं निर्वपामि इति प्रथमम् ३ ब्रह्मणेऽपानाय इति द्वितीयम् ४ ब्रह्मणे व्यानाय इति तृतीयम् ५ ब्रह्मणे इति चतुर्थम् । निरुप्य क्षीरे श्रपयति ६ चतुर्षु वोदपात्रेषु ७ न निर्णेनोक्ति नावसिञ्चतीत्येकेषाम् ८ जीवतण्डुलमिव श्रपयित्वोद्धृत्य जुहोति प्र वेधसे कवये इति ९ अथैनं चतुर्धा व्युद्धृत्य सर्पिषोपसिच्यानभ्युच्छिन्दन्निव चतुर्भ्य आर्षेयेभ्य उपहरति १० तेभ्यः प्राशि-तवद्भ्यः समानं वरं ददाति ११ ब्रह्मौदनशेष आज्यमानीय चित्रियस्याश्वत्थस्य समिधस्तिस्र आद्रा रः! सपलाशाः स्तिभिकवतीः प्रादेशमात्रीर्ब्रह्मौदने विवृत्या-दधाति १२ समिधाग्निं दुवस्यत इति गायत्रीभिर्ब्राह्मणस्य त्रिष्टुग्भी राजन्यस्य जगतीभिर्वैश्यस्य १३ स एतद् व्रतं चरेत् १४ आग्न्याधेयान्न माँ समश्नीयान्न स्त्रियमुपेयात् १५ नास्याग्निं गृहाद्धरेयुर्नान्यत आहरेयुः १६ नैषोऽग्निरनुगच्छेत् १७ न प्रयायात् १८ यद्यनु वा गच्छेत् प्रयायादेवमेव ब्रह्मौदनं पक्त्वैवँ समिध आधाय भरणशेषँ समाप्याग्नीनादधीत १९ यद्येनँ संवत्सरे नोपनमेदेवमेव कुर्यात् २० यस्तँ श्वोऽग्निमाधास्यन् स्यात् स एताँ रात्रिं व्रतं चरति २१ न माँ समश्नाति न स्त्रियमुपैति नोपर्यास्ते । जुगुप्सेतानृतात् २२ अध्वर्युरेव व्रतं चरेदित्येकम् । सर्व इत्यपरम् २३ ५.३

गार्हपत्यायतने कल्माषमजं बध्नाति प्रजा अग्ने संवासय इत्येतया १ वीणातूणवैरेताँ रात्रिं यजमानं जागरयन्ति पुण्यैश्च नीथैः २ शल्कैस्ताँ रात्रिमग्निमिन्धीत शल्कैरग्निमिन्धानः इत्येतया ३ तस्मिन्नुपव्युषमरणी निष्टपेत् जातवेदो भुवनस्य रेतः इति द्वाभ्याम् ४ अनुगमयत्येतमग्निम् ५ यजमानायारणी प्रयच्छति अग्नी रक्षाँ सि सेधति इति ६ ते यजमानः प्रतीक्षते मही विश्पत्नी सदने ऋतस्य इति ७ आरोहतं दशतम् इत्येतया प्रतिगृह्योत्तरा-भ्यामभिमन्त्रयते ८ ततो वाचं यच्छति अनृतात् सत्यमुपैमि इति ९ वाग्यत आस्त आग्नेर्मन्थनात् १० तत आत्मन्यग्निं गृह्णाते अध्वर्युर्यजमानश्च मयि गृह्णा-म्यग्रे अग्निम् इति द्वाभ्याम् ११ अग्न्यायतनान्युद्धन्ति उद्धन्यमानमस्या अमेध्यम् इति १२ उद्धत्यावोक्षति शं नो देवीरभिष्टये इत्येतया १३ शुष्केषूपवातेषु संभारान् निवपति १४ द्वैधं विभज्यार्धान् पूर्वेष्वर्धानपरयोः १५ अग्नेर्भस्मा-स्यग्नेः पुरीषमसि इति गार्हपत्यायतने सिकता निवपति १६ एवमन्वाहार्य-पचनायतन एवमाहवनीयायतन एवँ सभ्यावसथ्ययोः १७ एवमनुपूर्वा-ण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते १८ ५.४

एकैकशः पार्थिवान् निवपति १ संज्ञानमसि कामधरणम् इत्यूषान् २ निवपन् यददश्चन्द्र मसि कृष्णं तदिहास्तु इति मनसा ध्यायति ३ उदेह्यग्ने इत्याखूत्करम् ४ यत् पृथिव्या अनामृतम् इति गार्हपत्यायतने वल्मीकवपां निवपति ५ यदन्तरिक्षस्यानामृतम् इत्यन्वाहार्यपचनायतने ६ यद् दिवोऽनामृतम् इतीतरेषु ७ उत् समुद्रा त् इति सूदम् ८ इयत्यग्र आसीः इति वराहविहतम् ९ अदो देवी इति शर्कराः १० शर्करा निवपन् यं द्विष्यात् तं ध्यायेत् ११ उत्तरेण संभारान् सौवर्णान् हिरण्यशकलानुपास्यति यास्ते शिवास्तनुवो जातवेदः इति १२ एकैकमाधायाधाय रजतं द्वेष्यायातिप्रयच्छति १३ यदि द्वेष्यं नाधि-गच्छेदतिप्रविध्येत् १४ एवँ सँ सृज्य वानस्पत्यान् निवपति पुष्करपर्णम-श्वत्थमुदुम्बरं पलाशँ शमीं विकङ्कतमशनिहतस्य वृक्षस्य काष्ठम् इतः प्रथमं जज्ञे अग्निः इत्येतया १५ सर्वान् संभारान् संप्रयौति सं या वः प्रियास्तनुवः ॥ सं वः सृजामि हृदयानि इति द्वाभ्याम् १६ ५.५
ब्राह्मौदनिकस्य भस्मापोदूह्य दशहोत्रारणी समवधायोपतिष्ठत्यश्वेऽग्निं मन्थति सहाग्नेऽग्निना जायस्व इति १ मथ्यमाने चतुर्होतॄन् यजमानं वाचयति २ जाते वरं ददाति ३ जातमभिप्राणिति प्रजापतेस्त्वा प्राणेनाभिप्राणिमि इति ४ अथैनँ हस्ताभ्यां परिगृह्णाति अजीजनन्नमृतं मर्त्यासः इति ५ ततः प्राञ्चमुद्धृत्यानुदित आदित्ये रथन्तरे गीयमान आसीनः संभारेषु गार्हपत्यमादधाति ६ भृगूनां त्वा व्रतपते व्रतेनादधामि इति भार्गवस्यादध्यात् । अङ्गिरसां त्वा व्रतपते व्रतेना-दधामि इति यो ब्राह्मण आङ्गिरसः स्यात् । आदित्यानां त्वा देवानां व्रतपते व्रतेनादधामि इत्यन्यासां ब्राह्मणीनां प्रजानाम् । वरुणस्य त्वा राज्ञो व्रतपते व्रतेनादधामि इति राज्ञः । इन्द्र स्य त्वेन्द्रि येण व्रतपते व्रतेनादधामि इति राज-न्यस्य । मनोस्त्वा ग्रामण्यो व्रतपते व्रतेनादधामि इति वैश्यस्य । ऋभूणां त्वा देवानां व्रतपते व्रतेनादधामि इति रथकारस्य ७ संभारेष्वेव सर्वा-नग्नीनादधाति ८ ५.६

यथर्ष्याधानेनाधाय व्याहृतीभ्यामादधाति भूर्भुवः इति १ ततः सर्पराज्ञीभ्यां भूमिर्भूम्ना इत्येतया च द्वितीयया च २ एताभ्यामेवाहितं यजमान उपतिष्ठते ३ ततो घर्मिशिरसा घर्मः शिरः इति ४ एतेनैवाहितं यजमान उपतिष्ठते ५ तत एताभिरन्तत आदधाति ६ ऋतँ स्तृणामि पुरीषम् ॥ सुगार्हपत्यः इति चैताभ्याम् ७ अहं त्वदस्मि इत्याहितं यजमान उपतिष्ठते ८ ततोऽश्वस्य दक्षिणे कर्णेऽग्नितनूर्यजमानं वाचयति
या वाजिन्नग्नेः पवमाना पशुषु प्रिया तनूस्तामावह ॥
या वाजिन्नग्नेः पावकाप्सु प्रिया तनूस्तामावह ॥
या वाजिन्नग्नेः सूर्ये शुचिः प्रिया तनूस्तामावह ॥
इति ९ गार्हपत्य इध्ममादीप्याहवनीयमुद्यच्छते ओजसे बलाय त्वोद्यच्छे इति १० उद्ध्रियमाणे वामदेव्यं गायति ११ उपरीवाग्निमुद्गृह्णीयादुद्धरन् १२ नास्यदघ्नमतिहरेत् १३ उद्यतमिध्ममुपयतं धारयन्ति १४ अथान्वाहार्यपचनं यतः कुतश्चाहृत्योर्ध्वज्ञुरादधाति १५ अरणीभ्यां वा मथित्वा १६ यथर्ष्या-धानेनाधाय व्याहृत्यादधाति भुवः इति १७ ततः सर्पराज्ञीभ्यां भूमिर्भूम्ना इत्येतया च तृतीयया च १८ एताभ्यामेवाहितं यजमान उपतिष्ठते १९ ततो घर्मशिरसा वातः प्राणः इति २० एतेनैवाहितं यजमान उपतिष्ठते २१ ५.७

ततोऽश्वप्रथमाः प्राञ्चोऽभिप्रव्रजन्ति प्राचीमनु प्रदिशं प्रेहि विद्वान् इत्येतया । दिवः पृथिव्याः पर्यन्तरिक्षात् इत्येताभिश्चतसृभिः १ जानुदघ्नेऽग्रे हरत्यथ नाभिदघ्नेऽथास्यदघ्ने २ नाग्निं चादित्यं च व्यवेयात् ३ पूर्वमग्निँ हरति पश्चादन्वेति ४ दक्षिणतो ब्रह्मा रथं वर्तयति रथचक्रं वा बृहस्पते परि दीया रथेन इति ५ एतां वाप्रतिरथस्यर्चं ब्रह्मा जपतीत्येकेषाम् ६ तथा रथं वर्तयति यावच्चक्रं त्रिः परिवर्तते ७ यः सपत्नवान् भ्रातृव्यवान् स्यात् तस्य पुनश्चक्रं त्रिः परिवर्तयेत् ८ समयाध्वे वरं ददाति ९ समयाध्वे हिरण्यं न्यस्याति-क्रामति नाकोऽसि ब्रध्नः संक्रमणः प्रतिष्ठा यजमानस्य इति १० उत्तरेण संभारान् दक्षिणेन पदा प्राञ्चमश्वमाक्रमयति अभ्यस्थात् इति ११ एतस्मिन्नेव पदे प्रदक्षिणमावर्त्योत्तरया प्रत्यञ्चमाक्रमयति १२ पार्श्वत आक्रमयेद्यथा-हितस्याग्नेरङ्गाराः पदमभ्यववर्तेरन् १३ यद्यश्वो न स्याद् बलीवर्द एवैतत् कर्म कुर्यात् १४ अजस्य पद आधेय इति विज्ञायते १५ कमण्डलुपद इत्येकेषाम् १६ अश्वमुपसंगृह्य पुरस्तात्प्रत्यङ्मुखः प्रह्वस्तिष्ठन् बृहति गीयमाने १७ ५.८

अर्धोदिते सूर्य आहवनीयमादधाति १ सर्वोदिते ब्रह्मवर्चसकामस्यादध्यात् २ यथर्ष्याधानेनाधाय व्याहृतीभिरादधाति भूर्भुवः सुवः इति ३ ततः सर्परा-ज्ञीभ्यां भूमिर्भूम्ना इत्येतया च चतुर्थ्या च ४ एताभ्यामेवाहितं यजमान उप-तिष्ठते ५ ततो घर्मशिरसा अर्कश्चक्षुः इति ६ एतेनैवाहितं यजमान उपतिष्ठते ७ प्राणं त्वामृत आदधामि इति च द्वाभ्याम् ८ अन्तत आधायोपतिष्ठते आनशे व्यानशे इति ९ निहिते वारवन्तीयश्यैते गायति १० नाहितमग्निमनभि-हुतमुपस्पृशेत् । आज्येन चौषधीभिश्च शमयितव्य इति विज्ञायते ११
या ते अग्ने पशुषु पवमाना प्रिया तनूर्या पृथिव्यां याग्नौ
या रथंतरे या गायत्रे छन्दसीदं ते तामवरुन्धे ।
तस्यै ते स्वाहा ॥
या ते अग्नेऽप्सु पावका प्रिया तनूर्यान्तरिक्षे या वायौ
या वामदेव्ये या त्रैष्टुभे छन्दसीदं ते तामवरुन्धे ।
तस्यै ते स्वाहा ॥
या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि यादित्ये
या बृहति या जागते छन्दसीदं ते तामवरुन्धे ।
तस्यै ते स्वाहा इति १२ ५.९
आज्येन चौषधीभिश्च शमयित्वाहवनीयात् सभ्यावसथ्यौ यथर्ष्याधानेना-दधाति १ अरणीभ्यां वा मथित्वा २ सभायाँ सभ्यमावसथ आवसथीयम् ३ दक्षिणाग्नौ सभ्यावसथ्ययोरिति विज्ञायते ४ यज्ञायज्ञियं गायेदित्येकम् । सर्वेष्वित्यपरम् ५ ब्रह्माग्न्याधेये सामानि गायेदिति विज्ञायते ६ नाग्न्याधेये सामानि गायेदित्येकेषाम् ७ आग्निपवमानीभिस्तिसृभिस्तिस्र आश्वत्थीः समिध आदधाति अग्न आयूँ षि पवसे इत्येताभिस्तिसृभिः ८ शमी-मय्यस्तिस्रः समिधो घृतान्वक्ता आदधाति समुद्रा दूर्मिः इत्येताभिस्तिसृभिः ९ प्रेद्धो अग्ने दीदिहि पुरो नः इत्यौदुम्बरीम् । विधेम ते परमे जन्मन्नग्ने इति वैकङ्कतीम् । ताँ सवितुर्वरेण्यस्य चित्राम् इति शमीमयीम् १० सर्वेष्वेकैकाम् ११ प्रातरग्निहोत्रस्यावृता तूष्णीमग्निहोत्रं जुहोति १२ अरण्येऽनुवाक्याभिर्घोरा-भिस्तनूभिर्यजमान आहवनीयमुपतिष्ठते यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छ इति ब्रूयाद्यं द्विष्यात् १३ ५.१०

तिरः पवित्रमाज्यं निरुप्योत्पूय स्रुवं च जुहूं च निष्टप्य संमृज्य चतुर्गृहीतेन स्रुचं पूरयित्वा द्वादशगृहीतेन वा पूर्णाहुतिं जुहोति । सप्त ते अग्ने समिधः सप्त जिह्वाः इत्येतामनुद्रुत्य स्वाहाकारेण जुहोति १ हुतायां पूर्णाहुतौ वरं ददाति २ एवमेवात ऊर्ध्वं दर्विहोमेषु निर्वपत्युत्पुनाति निष्टपति संमार्ष्ट्य-न्ततः स्वाहाकारं दधाति ३ यान् प्रतिनिगद्य जुहोत्येते दर्विहोमा भवन्ति याँ श्च जुहोतीति चोदयेत् ४ ततो यजमान आहवनीयमुपतिष्ठते ये ते अग्ने शिवे तनुवौ विराट् च स्वराट् च इत्यनुवाकशेषेण ५ तत एतामाहुतिम् ये अग्नयो दिवो ये पृथिव्याः इति ६ भास्वतो विराजक्रमैरुपतिष्ठते अथर्व पितुं मे गोपाय इत्यन्वाहार्यपचनम् । नर्य प्रजां मे गोपाय इति गार्हपत्यम् । शँ स्य पशून् मे गोपाय इत्याहवनीयम् । सप्रथ सभां मे गोपाय इति सभ्यम् । अहे बुध्निय मन्त्रं मे गोपाय इत्यावसथीयम् । पञ्चधाग्नीन् इति च सर्वान् ७ ५.११

आग्नेयस्य तन्त्रं प्रक्रमयति १ समानमा निर्वपणात् २ आग्नेयमष्टाकपालं निर्वपति ३ निरुप्तँ हविरुपसन्नमप्रोक्षितं भवत्यथ सभ्यावसथ्ययोर्मध्ये-ऽधिदेवनमुद्धत्यावोक्ष्याक्षान् न्युप्याक्षेषु हिरण्यं निधाय व्यूह्य समूह्य जुहोति निषसाद धृतव्रतः इत्येतया ४ शतं यजमानायाक्षान् प्रयच्छन्नाह व्रीहिभ्यो गां दीव्यताहिँ सन्तः पर्वाणि विशसत इति ५ तद्यजमानः कृतं विजि-त्योत्तिष्ठति ६ गामस्य तदहः सभायां दीव्येयुः ७ तस्याः परूँ षि न हिँ स्युः ८ ताँ सभासद्भ्य उपहरेत् ९ तया यद् गृह्णीयात् तदुभयमन्नँ सँ स्कृत्य ब्राह्मणान् भोजयेत् १० आवसथे मध्ये परिषदो हिरण्यं निधायाभिजुहोति प्र नूनं ब्रह्मणस्पतिः इत्येतया ११ ततो यजमानोऽग्नीनुपतिष्ठते कल्पेतां द्यावापृथिवी ॥ येऽग्नयः समनसः इति द्वाभ्याम् १२ समानमा दक्षिणाकालात् १३ वर्धमाना दक्षिणा देयेति विज्ञायते १४ अग्नीधेऽग्र उपबर्हणँ सार्वसूत्रं ददाति १५ अजं चाश्वं ब्रह्मणे १६ धेनुँ होत्रे १७ अनड्वाहमध्वर्यवे १८ मिथुनौ गावौ वासो रथमिति सर्वेभ्यः १९ षड् वा द्वादश वा चतुर्विँ शतिर्वाग्न्याधेये दक्षिणा भवन्ति २० सहादिष्टदक्षिणाभिः संचक्षीतेत्येकम् २१ ५.१२

अन्यत्रादिष्टदक्षिणाभ्य इत्यपरम् १ यद्यनाढ्योऽग्नीनादधीताप्येकां गां दक्षिणां दद्यात् २ सिद्धमिष्टिः संतिष्ठते ३ सायमग्निहोत्रँ होष्यन् दशहोतारं मनसा-नुद्रुत्याहवनीये सग्रहं जुहोति ४ द्वादशाहमजस्रेष्वग्निहोत्रं जुहोति ५ व्रत-चारी भवति ६ द्वादश रात्रीः स्वयं जुहुयादन्यो वा ७ न प्रवसेत् ८ अहतं वासो वसीत ९ स्वयं त्रयोदशीं जुहुयात् १० यां प्रथमामग्निहोत्राय गां दुहन्ति साग्निहोत्रस्य दक्षिणा ११ अग्निहोत्रमेताभिर्व्याहृतीभिरुपसादयेत् भूर्भुवः सुवः इति १२ संवत्सरे पर्यागत एताभिरेव सादयेत् १३ प्रथम एव संवत्सर इत्याश्मरथ्यः । संवत्सरे संवत्सर इत्यालेखनः १४ द्वादशसु व्युष्टासु तनुहवी ँ! षि निर्वपति १५ अग्नये पवमानाय पुरोडाशमष्टाकपालम् । त्रिँ शन्मानँ हिरण्यं दक्षिणा १६ सिद्धमिष्टिः संतिष्ठते १७ ततोऽग्नये पावकायाग्नये शुचये । त्रिँ शन्मानचत्वारिँ शन्माने हिरण्ये दक्षिणा १८ सिद्धमिष्टिः संतिष्ठते १९ काममेव श्वो भूते तनुहवी ँ! षि निर्वपेत् २० काममर्धमासे मास्यृतौ संवत्सरे । सद्य इत्येकेषाम् २१ समानतन्त्राणि वाग्नेयेन स्युः २२ विज्ञायते न सोमेन यक्ष्यमाणः २३ ५.१३

पुरा संवत्सरात् तनुहवी ँ! षि निर्वपेत् १ अपि वाग्नये पवमानायाग्नये पावका-याग्नये शुचय आज्याहुतीर्हुत्वा सोमदेवताभ्यो वा निर्वपेत् २ उपरिष्टात् तनुहविर्भ्योऽग्नीषोमीयमेकादशकपालमनुनिर्वपत्यैन्द्रा ग्नमेकादशकपालम-दित्यै घृते चरुम् ३ अग्नीषॐयो ब्राह्मणस्यैव स्यान्नेतरयोर्वर्णयोः ४ समानमा फलीकरणात् ५ फलीकृतानां तण्डुलानां विभागमन्त्रेण चरव्यानपोद्धरति ६ सहेतरान् पिनष्टि ७ समानमा कपालोपधानात् ८ ऐन्द्रा ग्नस्य कपालान्युप-धाय प्रथमेन कपालमन्त्रेण चरुस्थालीमुपदधाति ९ ध्रुवोऽसि इति मन्त्रँ संनमति । ध्रुवासि इति वा १० पिष्टानामावृता तण्डुलान् संवपत्युत्पुनाति ११ यजुषाज्यमुत्पूय चरुस्थाल्यामानयति १२ यथाधिकरणं मन्त्रं नमति १३ अधिश्रयणमन्त्रेण चरव्यानावपति १४ स्थाल्यैव चरुमासादयति १५ एष एवात ऊर्ध्वं चरूणां कल्पो भवत्यन्यत्राज्यग्रहणात् १६ सप्तदश सामिधेन्यो भवन्ति १७ समानमा हविषां प्रदानात् १८ ५.१४

आदित्यँ हुतमनुमन्त्रयते अदित्या अहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् इति १ एवमेव सर्वानादित्याननुमन्त्रयते २ आदित्यस्य हविरुच्छिष्टं चतुर्धाकरण-काले सर्वं ब्रह्मणे परिहरति ३ तं चत्वार आर्षेया ऋत्विजः प्राश्नन्ति ४ तेभ्यः प्राशितवद्भ्यो धेनुं वरं ददाति ५ उपाँ शुदेवता आग्न्याधेयिका इष्टयो भवन्तीत्येकेषाम् ६ सिद्धमिष्टिः संतिष्ठते ७ दर्शपूर्णमासावारप्स्यमाणः सारस्वतौ होमौ पुरस्ताज्जुहुयात् पूर्णा पश्चात् ॥ यत्ते देवा अदधुः इति द्वाभ्याम् ८ अन्वारम्भणीयामिष्टिं निर्वपति ९ आग्नावैष्णवमेकादशकपालँ सरस्वत्यै चरुँ सरस्वते द्वादशकपालम् १० अग्नये भगिने पुरोडाशमष्टाकपालं चतुर्थं निर्वपेद् भगकामः ११ समानमा हविषां प्रदानात् १२ सारस्वतँ हुतमनु-मन्त्रयते सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयम् इति १३ एवमेव सर्वान् सरस्वतीदेवताननुमन्त्रयते १४ तस्य पुरस्तात् स्विष्टकृतो जयान् जुहोति चित्तं च चित्तिश्च इति द्वादश । प्रजापतिर्जयानिन्द्रा य वृष्णो प्रायच्छत् इति त्रयोदशीं जुहुयात् १५ ५.१५

अग्ने बलद इति चतुर्दशीं ब्रह्मवर्चसकामस्य १ चित्रं तस्य जनतायां भवति । शबलमिव त्वस्यात्मन् जायते २ मिथुनौ गावौ दक्षिणा ३ सिद्धमिष्टिः संतिष्ठते ४ दर्शपूर्णमासावारभमाणश्चतुर्होतारं मनसानुद्रुत्याहवनीये सग्रहं जुहोति ५ दर्शपूर्णमासावारभते ६ पौर्णमासीं पूर्वम् ७ अमावास्याया-मादधानस्यैतदविकृतम् ८ पौर्णमास्यां तु पूर्वस्मिन् पर्वणि सेष्टि सान्वार-म्भणीयँ सद्योऽपवृज्य ९ श्वो भूते पौर्णमासेन यजते १० अथैतान्याहिता-ग्निव्रतानि भवन्ति ११ नानृतं वदेत् १२ नास्य ब्राह्मणोऽनाश्वान् गृहे वसेत् १३ सूर्योढमतिथिं वसत्यै नापरुन्ध्यात् १४ न सायमहुतेऽग्निहोत्रेऽश्नीयात् १५ न प्रातरहुते १६ न नक्तमन्यदन्नाद्याद् दद्यात् १७ नक्तमन्नं ददन्नदयीत १८ नर्जीषपक्वस्याश्नीयात् १९ क्लिन्नं दारु नादध्यात् २० अन्तर्नाव्या-पस्तासां नाश्नीयात् २१ स्वकृत इरिणे नावस्येत् २२ रजतँ हिरण्यं बर्हिषि न दद्यात् २३ तूष्णीँ हिंकृत्य स्त्रियमुपेयात् २४ ५.१६

पुनराधेयं व्याख्यास्यामः १ तस्याग्न्याधेयेन कल्पो व्याख्यातः २ विकारा-ननुक्रमिष्यामः ३ योऽग्न्याधेयेन नर्ध्नोति स पुनराधेयमाधत्त इति विज्ञायते ४ ज्यान्यां पुत्रमर्त्यायां यदैवाहिताग्निरङ्गेन विधुरतामियादथादधीतेत्येकेषाम् ५ प्रजाकामः पुनरादधीत पशुकामः पुनराधीतान्नाद्यकामः पुनरादधीत प्रतिष्ठाकामः पुनरादधीतेति विज्ञायते ६ यावज्जीवं पुनराधेयस्य कालो नात्येतीत्याश्मरथ्यः । संवत्सरमित्यालेखनः ७ आग्नेयमष्टाकपालं निर्वपेद् वैश्वानरं द्वादशकपालमग्निमुद्वासयिष्यन् ८ तस्य पुरस्तात् स्विष्टकृत एता आहुतीर्जुहोति
या ते अग्ने उत्सीदतः पवमाना पशुषु प्रिया तनूस्तया सह पृथिवीमाविश ।
रथन्तरेण साम्ना गायत्रेण छन्दसा स्वाहा ९ ५.१७

या ते अग्न उत्सीदतः पावकाप्सु प्रिया तनूस्तया सहान्तरिक्षमाविश ।
वामदेव्येन साम्ना त्रैष्टुभेन छन्दसा ।
ततो न इषमूर्जमाकृधि गृहमेधं च वर्धय स्वाहा ॥
या ते अग्न उत्सीदतः सूर्ये शुचिः प्रिया तनूस्तया सह दिवमाविश ।
बृहता साम्ना जागतेन छन्दसा । ततो नो वृष्ट्यावधि स्वाहा ॥
यास्ते अग्ने विभक्तीरिन्द्र ः! सूकर आभरत् ।
तासु शोचिषु सीदेह भस्म वैश्वानरस्य यत् स्वाहा ॥
यास्ते अग्ने कामदुघा विभक्तीरनुसंभृताः ।
ताभिर्नः कामान् धुक्ष्वेह प्रजां पुष्टिमथो धनँ स्वाहा ॥
ये ते अग्ने वानस्पत्याः संभाराः संभृताः सह तेभिर्गच्छ
वनस्पतीन् स्वां योनिं यथायथँ स्वाहा ॥
अगन्नग्निर्यथालोकमसदत् सदने स्वे ।
अवीरहत्यं देवेषूपागां मनसा सह स्वाहा ॥
इति १ पौर्णमास्यां ज्वलतोऽग्नीनुद्वासयति २ संवत्सरमवसृष्टाग्निः स्यादित्येकम् । अपरिमितमित्यपरम् ३ ५.१८

अथैतानि पुनराधेयनक्षत्राणि रोहिणी पुनर्वसू अनूराधा इति १ वर्षासु शरदि वादधीत २ मध्यंदिन आधेय इति विज्ञायते ३ सर्वान् मध्यंदिन आद-धीतेत्येकम् । आहवनीयँ सभ्यावसथ्यावित्यपरम् ४ समानमा गार्हपत्य-स्याधानात् ५ सर्वाभिः सर्पराज्ञीभिर्गार्हपत्यमादधाति ६ समानमा-हवनीयस्योद्यमात् ७ उपोलवा दर्भा भवन्ति परुक्णाः संवत्सरप्रवाताः । तेषामिध्ममादीप्याहवनीयमुद्यच्छते ८ यत्त्वा क्रुद्धः परोवप इत्यन्वाहार्य-पचनमादधाति ९ यत्ते मन्युपरोप्तस्य इत्याहवनीयम् १० मनो ज्योतिर्जुषताम् इत्याहितमाहितमुपतिष्ठते ११ समानमा तूष्णीमग्निहोत्रात् १२ सप्त ते अग्ने समिधः सप्त जिह्वाः इति तूष्णीमग्निहोत्रं जुहोति १३ समानमा निर्वपणात् १४ आग्नेयं पञ्चकपालं निर्वपति १५ स एषोऽष्टाकपालस्य स्थानं प्रत्येति १६ पञ्चदश सामिधेन्यो भवन्ति सप्तदश वा १७ यत् प्रागुत्तमादनूयाजात् तेनोपाँ शु प्रचरन्त्यन्यत्र स्विष्टकृतः १८ समानमा प्रयाजेभ्यः १९ चतुर्षु प्रयाजेषु चतस्रो विभक्तीर्दधाति २० ५.१९

अग्नाग्नेऽग्नावग्नेऽग्निनाग्नेऽग्निमग्ने इति १ उपरिष्टाद् येयजामहाद् दध्यादित्येकम् । पुरस्तादामन्त्रणीयात् पदादित्यपरम् २ यं कामयेतर्ध्नुयादिति तस्योपरिष्टात् प्रयाजानां विभक्तीर्दध्यात् पुरस्ताद्वषट्कारात् ३ स्वयँ संपन्न उत्तमः प्रयाजः ४ समानमाज्यभागाभ्याम् ५ बुधन्वानाग्नेय आज्यभागो भवति अग्निँ स्तोमेन बोधय इति ६ पवमानवान् सौम्यः अग्न आयूँ षि पवसे इति ७ जुषाणो अग्निः पवमान आज्यस्य हविषो वेतु इति यजति ८ अग्निर्मूर्धा इति सौम्यस्य लोके कुर्यात् प्रजाकामः पशुकामो वा ९ अग्ने तमद्य इति पङ्क्त्यो याज्या-नुवाक्या भवन्ति । द्वे हविषो द्वे स्विष्टकृतः १० पुनरूर्जा ॥ सह रय्या भितः पुरोडाशमाहुती जुहोति ११ समानमा दक्षिणाकालात् १२ उभयीर्दक्षिणा ददात्याग्न्याधेयिकीः पौनराधेयिकीश्च १३ ता इमाः पुनराधेयदक्षिणाः १४ ५.२०

पुनर्निष्कृतो रथः पुनरुत्स्यूतं वासः पुनरुत्सृष्टोऽनड्वान् शतमानँ हिरण्यमिति १ समानमानूयाजेभ्यः २ द्वयोरनूयाजयोर्द्वे विभक्ती दधाति देवे अग्नौ देवो अग्निः इति ३ व्याख्यातो विभक्तिलोकः ४ स्वयँ संपन्न उत्तमोऽनूयाजः ५ सिद्धमिष्टिः संतिष्ठते ६ आग्निवारुणमेकादशकपालमनुनिर्वपति ७ स एषोऽग्नीषोमीयस्य स्थानं प्रत्येति ८ सर्वेषां वानुनिर्वाप्याणाम् ९ संतिष्ठते पुनराधेयम् १० य ऊर्ध्वं पुनराधेयादग्निमादधीत स एतान् होमान् जुहुयात् लेकः सलेकः सुलेकः इति ११ त इम आग्न्याधेयिकानां दर्विहोमानाँ स्थानं प्रतियन्ति १२ यदरण्योः समारूढो नश्येत् पुनराधेयं कुर्वीतेत्याश्मरथ्यः । अग्न्याधेयमित्यालेखनः १३ यस्योभावनुगतावभि वोदियादभि वास्तमियात् पुनराधेयमेव कुर्वीत १४ ५.२१
इति पञ्चमः प्रश्नः