कल्पः/श्रौतसूत्राणि/मानव-श्रौतसूत्रम्/कल्पः ०४

← कल्पः ३ मानव-श्रौतसूत्रम्
कल्पः ४
[[लेखकः :|]]
कल्पः ५ →

अथातः प्रवर्ग्यकल्पँ व्याख्यास्यामः । प्रवर्ग्य ँ! संभरिष्यन्नमावास्यायां पौर्णमास्यामापूर्यमाणपक्षस्य वा पुण्ये नक्षत्रे सोऽयँ स्वविधानप्रकृतिः १ यथोपदिष्टं मन्त्रानुपूर्व्याद्द्र व्यैरभिसंबन्धः २ न प्रथमयज्ञे ज्योतिष्युक्थ्ये च प्रजाकामः पशुकामः । प्रजाकामानां च बृहस्पतिसवो विहितः ३ विज्ञायते ऽपशिरा वा एतस्य यज्ञो यस्य न प्रवृञ्जन्ति ४ न द्वादशातिप्रवृञ्ज्यादित्युपदेशः ५ पश्चाद्गार्हपत्यस्य काँ स्ये चमसे वा दधि गृहीत्वा गायत्रीं छन्द इति प्रपद्य दधिक्राव्णो अकारिषमिति दधि त्रिः प्राश्य युञ्जत इति समिधमादधाति दीक्षितस्य ६ आहुतिं जुहुयाददीक्षितस्य ७ उत्तरतो गार्हपत्यस्य सँ स्तीर्णे चतस्रोऽभ्रीः प्रयुनक्ति खादिरीँ वैणवीँ वैकङ्कतीमौदुम्बरीमौदुम्बरँ स्रुवं चादत्ते सावित्रेण देवस्य त्वेति तांतामपि वोहेन्मन्त्रम् ८ उत्तिष्ठेत्युपोत्थाय प्रैतु ब्रह्मणस्पतिरित्यभिप्रव्रज्याग्रेणाहवनीयं कृष्णाजिनमास्तीर्य तस्मिन्संभारा-न्निवपति पश्चार्धान्मृदँ वल्मीकवपाँ वराहविहतं पूतीकं पिष्टं पूर्वार्धमजापयः ९ खादिर्या मृदं प्रहरति देवी द्यावापृथिवी इति ॥ मखाय त्वेत्यपादाय मखस्य त्वेत्युत्तरस्मिन्कृष्णाजिनान्ते निवपति १० देवीर्वम्रीरिति वैणव्या वल्मीकवपामिती यत्यग्र आसीदिति वैकङ्कत्या वराहविहतं ॥ देवी ऊर्जाहुती इत्यौदुम्बर्या पूतीकमिन्द्र स्यौजो ऽसीति स्रुवेणाजापयसः ११ अग्नेस्तनूरसीति सर्वेभ्योऽपादानेभ्य उपनिवपति यावदाप्तम् १२ अवशिष्टामुखासंभारैः सँ सृज्य मधु त्वेति संनयति १३ पिण्डँ समवदानीकृत्वायुर्धेहीत्यश्वेनोपघ्राप्य त्रैधं कृत्वा घर्मकपाले लेपं निमार्ष्टि १४ मखस्य शिरोऽसीति तमभिमृशति १५ यज्ञस्य पदे स्थ इत्यङ्गुष्ठाभ्यां मुखं करोति यावन्मेदाहुतिभक्षेभ्यश्च भविष्यति १६ वायव्यप्रकारान्त्र्! युद्धौ महावीरान्करोति गायत्रोऽसीति प्रथमं त्रैष्टुभोऽसीति द्वितीयं जागतोऽसीति तृतीयँ सर्वान्वा सर्वैः १७ मखस्य रास्नासीति रास्नां करीति द्व्यङ्गुलेऽधस्ता-द्द्वारस्य १८ सूर्यस्य हरसेति सिकतासु प्रतिष्ठापनम् १९ अवशिष्टाया मृदो दोग्ध्रिये उखे करोति शकटीप्रकारे ह्रसीयसीमन्याँ वर्षीयसीमन्यामा उयस्थालीं घर्मेष्टकां चत्वारि रौहिणकपालानि द्वे लक्षणवती । लेखनवेलायां लिखति । मार्जनवेलायां मार्जयति २० यदा निष्णाताः शोषणेन भवन्त्यथैनानुदीचोऽङ्गारानुपोह्य वृष्ण इत्यश्वशकेन खरदेशे धूपयति । पूर्वो वा गर्तो व्याख्यातः । पचनं चोत्तरतो गार्हपत्यस्योत्तरतःपुरस्ताद्देवयजनस्य वा २१ अभ्रिभिः शलपरिचाय्यं परिचित्याग्निमन्थेन पचेद्गार्हपत्याद्वार्चिष इत्यादीपनः २२ अभीमां महिना दिवं मित्रस्य चर्षणीधृत इत्येताभ्यामुपचरति । यत्र क्वचोपचरेदेताभ्यामेवोपचरेत् २३ यदा निष्णाताः पचनेन भवन्त्य-थैनानुदग्भस्मापोहति व्यर्धयामीत्यभिचरन्समर्धयामीत्यनभिचरन् २४ देव-स्त्वेत्युद्वासनम् २५ सूर्यस्य त्वेत्यन्वीक्षणम् २६ ऋजवे त्वेत्युच्छ्रयणम् २७ इदमहममुमामुष्यायणमितिप्रभृतिभिरेकैकेन पर्यायेणैकैकं महावीरं दर्भैस्त्रिः परिमार्ष्टि २८ छृणत्तु त्वा वागितिप्रभृतिभिरेकैकमजापयसाछृणत्ति २९ आसन्द्यां कृष्णाजिनमास्तीर्य देव पुरश्चरेति तस्यां महावीरान्खादयत्यपरमपरं पूर्वंपूर्व ँ! वोत्तरमुत्तरँ वा तस्यां च परिघर्म्याणि ३० दर्भैः प्रछाद्य कृष्णाजिनेन च दीक्षितसं चरेणातिहृत्य दक्षिणत आहवनीयस्यासन्दीमुपकृष्य नमो वाच इत्योषधिपाणिर्मार्जयते ३१ महावीरेष्वेव मन्त्रप्रयोगः ३२ प्रजाकामो नेक्षेत प्रजाकामो नेक्षेत ३३ 4.1.१

पूर्व उपसत्प्रयोगः १ स उपकल्पयते सौवर्णराजतौ रुक्मौ शातमानिकावुप-दिष्टावौदुम्बरं दारुमयँ सप्त समिधः । त्रयोदश वैकङ्कत्यो । बाहुमात्रा धवित्रदण्डास्त्रयो वैणवाग्राण्यनुदाल्य तेषु प्रादेशमात्राणि कृष्णा-जिनपुटान्युपकर्षति । स्रुचौ द्वेऽनुदुप्ते । परिग्राहावुपयामः सौमिक्यासन्दी मौञ्जो वेदः सौमिको वा हरणँ व्याख्यातम् २ उत्तरतो गार्हपत्यस्य सिकतानां खरं करोत्युत्तरतोऽन्यमाहवनीयस्योत्तरतःपुरस्ताद्बहिरधिनिर्णेजनीयम् ३ संप्रसार्य द्वाराणि प्रचरति परिश्रयणावृता ४ विहारं परिस्तीर्य दक्षिणतो ब्रह्मयजमानाभ्यां पत्न्या उद्गात्रे च पश्चाद्धोत्रे त्रिधातूपस्तृणाति ५ अग्रेण गार्हपत्यं बहिर्वेदि पात्रेभ्यः संस्तीर्य पात्राणि प्रयुनक्ति स्रुवं ज्येष्ठं महावीरं परिग्राहावुपयामं धवित्राणि निदाने दोग्ध्र्यौ मेथीमभिधानीमाज्यस्थाली-मपराणि च परिघर्म्याणि स्रुक्कपालेऽनुदुप्ते रुक्मौ वेदप्रलवान्वेदँ समिधः ६ वेदप्रलवाणां पवित्रे कुरुते दर्भपवित्रे इति ७ अग्रेण गार्हपत्यमन्तर्वेदि प्रोक्षणीनामावृता प्रोक्षणीः सँ स्कृत्य पश्चाद्गार्हपत्यस्य गायत्रीं छन्द इति प्रपद्यन्त ऋत्विजो यजमानश्च ८ उपोत्थायोच्चैः प्रवर्ग्येण प्रचरन्ति ९ ब्रह्मन्प्रचरिष्यामो होतर्घर्ममभिष्टुह्युद्गातः सामानि गायेति प्रेष्यति १० यजुर्युक्तमित्यनुज्ञातो ब्रह्मणा देव पुरश्चरेति त्रिर्महावीरम् प्रोक्ष्य पात्राणि प्रोक्षति समिधः खरौ च ११ वेदमन्तर्धाय सावित्रेण महावीरमादत्ते तूष्णीँ स्रुवमाज्यस्थालीम् १२ पश्चाद्गार्हपत्यस्य तूष्णीमाज्य ँ! सँ स्कृत्यायुषे स्वाहेतिप्रभृतिभिः स्रुवेण गार्हपत्ये जुहोति १३ वेदेन महावीरं त्रिः परिमार्ष्टि ॥ यमाय त्वेति बुध्नं मखाय त्वेति मध्यँ सूर्यस्य हरसे त्वेत्यग्रम् १४ देवस्त्वा सवितेति महावीरे सर्पिरानयति १५ पृथिव्या इति राजतँ रुक्ममधस्तात्खरस्योपकर्षति १६ अर्चिषे त्वेतिप्रभृतिभिर्विष्वगग्रान्वेदप्रलवानादीप्यार्चिरसीति तैर्महावीरमुपज्वाल-यति १७ सूर्यस्य तपस्तप इति तान्खरे सादयति १८ अञ्जन्तीत्यक्त्वा सँ सीदस्वेति तेषु महावीरं प्रतिष्ठापयति १९ अनाधृष्टेतिप्रभृतिभिः प्रादे-शेनाध्यधि प्रतिदिशं प्रदक्षिणं महावीरँ सर्वतो व्युद्दिशति ॥ मनोरिति दक्षिणतःप्राचीनं भूम्याम् २० चिदसीति गार्हपत्यादङ्गारानभ्यूहति २१ स्वाहा मरुद्भ्य इति सर्वतः परिश्रयति २२ मासीतिप्रभृतिभिर्द्वादशभिर्वैकङ्कतीभि-र्द्वाभ्यांद्वाभ्याँ शलपरिचाय्यं परिचित्य त्रयोदश्याँ रुक्मं प्रतिमुच्य महावीरँ सर्पिषः पूरयित्वान्तरिक्षस्यान्तर्धिरसीति तया महावीरमपिदधाति २३ अर्ह-न्बिभर्षीत्युपतिष्ठन्त ऋत्विजो यजमानश्च २४ गायत्रमसीत्येतैर्धवित्राण्यादत्ते २५ तैर्महावीरमुपवीजयति मध्विति त्रिरवाचीनं जिन्वेति त्रिरूर्ध्वमपि वा जिन्वेति त्रिरवाचीनं मध्विति त्रिरूर्ध्वम् २६ तेषां त्रैष्टुभजागते प्रतिप्रस्थात्रे प्रयछति प्रतिप्रस्थाता जागतमाग्नीध्राय २७ परि त्वा गिर्वणो गिर इति श्रुत्वा प्राणोऽसीत्यध्वर्युप्रथमा धून्वन्तः प्रदक्षिणं महावीरं त्रिः परियन्ति । वैकल्पि-कश्चतुर्थ ॥ आयुष्ट इति यजमानः २८ शुक्रं त इति श्रुत्वा समिधमग्नौ प्रहृत्य रुक्मं पात्र्! यां निदधाति २९ अत ऊर्ध्वमध्वर्युः प्रणवे प्रणव आज्येन घर्म ँ! रोचयते ३० सम्यक्सम्यञ्च इति श्रुत्वा सर्वे धून्वन्त आ पवित्रवत्याः ३१ एतस्मिन्काले प्रतिप्रस्थाता पिष्टानाँ रौहिणौ निर्वपति । तूष्णीं पुरोडाशौ कृत्वा संस्कृत्य ग्रावाणेति श्रुत्वानुदुप्तयोरासादयति ३२ ईळे द्यावापृथिवी इति श्रुत्वोत्तरेण महावीरं गत्वा हविष्पथेन दक्षिणं परिधिसंधिं प्रत्यवस्था-पयत्युत्तरमन्यम् ३३ याभिः कृशानुमिति श्रुत्वाग्नीध्रप्रथमा धून्वन्तः प्रसव्यं महावीरं त्रिः परियन्ति ३४ अप्नस्वतीमिति श्रुत्वा रुचितो धर्म इति प्रेष्यति ३४ दश प्राचीरिति सर्वत उपतिष्ठन्त ऋत्विजो यजमानश्च ३६ त्वष्ट्रिमन्तस्त्वेति यजमानः पत्न्या सहावेक्षते ३७ 4.1.२

सावित्रेण निदाने आदत्ते तूष्णीं दोग्ध्रीं मेथीम् १ अभिधानीमादायेडा एहीति त्रिरहन्यहन्युपाँ श्वाह्वयति २ पूर्वया द्वारा निःसृत्या साविति त्रिरुच्चैर्यस्ते स्तन इत्याह्वयति ३ उत्तरतः पृष्ठ्यादेशस्य मेथीं निहत्य तस्यां निबध्नाति ४ अदित्या उष्णीषमसीत्यभिनिदधानः ५ पूषा त्वेत्युपसर्जने ६ बायुरसी-त्याव्रजतः ७ घर्माय त्वेत्युच्छँ षणे ८ अदित्या रास्नासीति निदीयमाने ९ बृहस्पतिष्ट्वोपसीदत्वित्युपसीदति १० दानवः स्थ पेरवः स्थेति स्तनान्संमृशति ११ अश्विभ्यामिति दोहने १२ एतस्मिन्काले प्रतिप्रस्थाता तूष्णीं दोग्ध्रीमजां पिन्वति १३ उत्तिष्ठेति श्रुत्वोप मेहीत्याव्रजतः १४ आ घर्मे सिञ्चस्वेति श्रुत्वा मधु हविरसीति दोग्ध्र्या महावीर आनयति १५ एतेन धर्मेण व्यत्यासं त्रिरध्वर्युस्त्रिः प्रतिप्रस्थाता १६ तूष्णीं प्रतिप्रस्थाताध्वर्युपात्रे सर्वमानीय शेषमाधाय गायत्रोऽसीति परिग्राहावादत्ते ॥ जागतोऽसीत्युपयामम् १७ द्यावापृथिवीभ्यां त्वा परिगृह्णामीति परिगृह्यान्तरिक्षेणोपयछामीत्युपयामे नियछति १८ देवानामिति धारयमाणो जपति १९ दिविस्पृगिति यथालोकं नियछति २० तेजोऽसीति सप्तदश प्रेङ्खणे २१ दिवि धा इत्युपोत्थाय देवँ सवितारमित्यभिप्रव्रज्य नाके सुपर्णमिति श्रुत्वा विश्वा आशा इति दक्षिणातिक्रामति २२ विश्वान्देवानयाडिहेति यजमानँ वाचयति २३ स्थानं गत्वाश्रावयति २४ प्रत्याश्रुते घर्मस्य यजेति प्रेष्यति २५ अश्विना घर्ममिति निगद्य वषट्कृते न सर्वं जुहोति ॥ स्वाहेन्द्रा य वषडित्यनुवषट्कृते २६ एतस्मिन्काले प्रतिप्रस्थाताहः केतुनेति रौहिणौ जुहोति पुरस्तादन्यँ वषट्कारस्य पुरस्तादन्यमनुवषट्कारस्य २७ स्वाहाकृतस्य घर्मस्येति यज-मानँ वाचयति २८ इष प्रतिप्रस्थाता दोग्ध्र्या महावीर आनयति २९ त्विषे त्वा द्युम्नाय त्वेन्द्रि याय त्वा भूत्यै त्वा स्वाहेति प्रतिदिशँ सर्वतो व्युत्तारयति ३० घर्मोऽसीत्युपयामे शेषमानीयामुष्मै त्वेति महावीरं खरे सादयति । यं द्विष्यात्तस्य नाम गृह्णीयात्तूष्णीमनभिचरन् ३१ उपयामे-ऽञ्जन्समिध आदधाति पूष्ण इति पञ्चभिः ३२ षष्ठीमुपयामे ऽनुदुप्तयोः परिग्रा-हयोर्महावीरेऽक्ताँ रुद्रा य रुद्र होत्रे स्वाहेत्युत्तरपूर्वस्यां दिशि प्रविध्याय उपस्पृश्यानक्तामादायापीपरो माह्न इति समिधमादधाति ३३ हुतँ हविरिति प्रातरग्निहोत्रधर्मेण जुहोति ३४ अश्याम ते देव घर्मेति समुपहूय भक्षय-न्त्यृत्विजो यजमानश्च । प्राणभक्षेणादीक्षिता भक्षयन्ति ३५ उपयाम-मधिनिर्णेजनीये प्रक्षाल्य निनयनप्रभृति सिद्धमा भक्षणात् ३६ आयुर्दा इति रुक्मवतीभिरन्तर्वेदि मार्जयन्ते ३७ परिग्राहाभ्यां महावीरमादाय सँ साद्यमा-नायानुब्रूहीत्यनुवाचयति ३८ अपरमपरं पूर्वंपूर्व ँ! वोत्तरमुत्तरँ वा तस्यां च परिघर्म्याणि । स्वाहा त्वा सूर्यस्य रश्मिभ्य इति दर्भैः प्रछाद्य कृष्णाजिनेन च दीक्षितसंचरेणातिहृत्य दक्षिणत आहवनीयास्यासन्दीमुपकृष्य नमो वाच इत्योषधिपाणयोऽधिनिर्णेजनीये मार्जयन्ते ३९ इडायास्पदमसीति प्रादेशैः प्रत्यक्सव्यैर्लोष्टान्युपास्यन्ति ४० अप उपस्पृश्य पृथिवी शान्तिरित्यभ्यु-क्ष्योद्वयं तमसस्परीत्यादित्यमवेक्षते ४१ मित्रस्येति प्रेक्षमाणसमीक्षणे ४२ ब्रह्मण उपस्तरणमसीति मार्जनान्यवसृज्य वामदेव्यं जपित्वा पञ्चैन्द्री ं! जपित्वा स्वस्ति न इन्द्रो वृद्धश्रवा आपो हि ष्ठेति शान्तिकर्मण आन्तादनुवाकस्य ४३ एतेन धर्मेणापराह्णिको व्याख्यातोऽन्ययोः कपालयो रौहिणयोः ४४ रात्रिरिति रौहिणस्तोमः ४५ अपीपरो मा रात्र्! या इति समिधमादधाति ४६ हुतँ हविरिति सायमग्निहोत्रधर्मेण जुहोति ४७ स्वाहा त्वा नक्षत्रेभ्य इति प्रछाद्य शं नो वात इत्यभ्यस्तमिते होमः ४८ एतेन धर्मेण त्रिरुवरुत्को व्याख्यातो । ऽहन्य-हन्येकैको महावीरो भवति ४९ एतेन धर्मेण षडुपसत्को व्याख्यातो । द्व्यहंद्व्यहमेकैको महावीरो भवति ५० एतेन धर्मेण द्वादशोपसत्को व्याख्यातश्चतुरहंचतुरहमेकैको महावीरो भवति महावीरो भवति ५१ 4.1.३

अथात उत्सादनम् १ उपयामं दधिघर्माय निदधाति २ खरावन्तरीकृत्य सँ वपत्ययुतं बहिरधिनिर्णेजनीयम् ३ संप्रैषः सकृदुत्तरेण वेदीमाहरत्यृत्विजां गत्या ४ अग्रेणाहवनीयमासन्दीमवस्थाप्य तस्यां महावीरान्निदधात्यपरमपरं पूर्वंपूर्व ँ! वोत्तरमुत्तरँ वा तस्यां च परिघर्म्याणि ५ पश्चादाहवनीयस्य गायत्रीं छन्द इति प्रपद्यन्त ऋत्विजो यजमानश्च ६ पशूनां ज्योतिरसीति महावीरे सर्पिरानयत्युत्तराभ्यां मधुदधीतरयोः ७ आज्यँ सँ स्कृत्य दर्भकूर्चानादीप्या-स्यदघ्ने धारयमाणो घर्म या ते दिवि शुगिति जुहोत्युत्तराभ्यां नाभिदघ्नजा-नुदघ्नयोः ८ अन्वद्य न इत्युपविशति ९ पूष्ण इति पञ्चाहुतीर्जुहोत्युत्तराभ्यां प्रतिदिशं प्रत्येति १० उपोत्थायोद्गातः साम गायेति प्रेष्यति प्रस्तोतरिति वा । तस्य सर्वे निधनमुपयन्ति ११ अन्वद्य नो अनुमरिन्विदनुमत इति सर्वे जपन्ति ४२ ब्रह्मणस्त्वा परस्पाया इत्यनुनिष्क्रामति ॥ प्राणस्य त्वेति समयार्धे द्वितीयं ॥ दिवस्त्वेति प्राप्य तृतीयम् १३ अप द्वेष इति चात्वा-लेऽधिनिर्णेजनीयं प्रतिष्ठाप्याप उपस्पृश्योत्तरत उत्तरवेदेः स्वयमातृण्णाया वा खरौ न्युप्य पुरुषाकृतिँ विदधात्यादित्याकृतिँ वा १४ व्युह्यावोक्ष्याव-कामास्तीर्य तस्याँ व्याहृतिभिर्हिरण्यशकलेषु महावीरान्सादयत्यपरमपरं पूर्वंपूर्व ँ! वोत्तरमुत्तरँ वा तस्यां च परिघर्म्याणि १५ दध्नः पात्राणि पूरयित्वाभितो निदधाति १६ वेदं प्रमुच्याभितः सँ स्तृणाति १७ दर्भैः प्रछाद्य कृष्णाजिनेन च चतुःस्रक्तिरित्यासन्द्याभिविक्रमयति १८ घर्मैतत्ते कृतमित्युपतिष्ठन्त ऋत्विजो यजमानश्च ॥ व्यसाविति च यं द्विष्यात्तस्य नाम गूह्णीयात्तूष्णी-मनभिचरन् १९ वल्गुरिति परिषेचनँ समुद्र स्य त्वावकया हिमस्य त्वा जरायुणेति च २० पुनरूर्जा सह रय्या निवर्तस्वेत्युक्त्वावर्तते २१ एतस्मि-न्काले यजमान उत्तरत उत्तरवेदेः प्राङ्मुख ऊर्ध्वस्तिष्ठन्सुमित्रा न इत्यपो ऽञ्जलिना गृहीत्वा दुर्मित्रा इति प्राचीर्बहिर्वेदि निरस्यति २२ त्रिरेष कल्पः परिषिच्यमाने २३ अप उपस्पृश्य वार्षाहरँ साम गायेति प्रेष्यति २४ परिषिक्त इष्टाहोत्रीयम् २५ परिषिक्ते रन्तिर्नामासीति गन्धर्वनामभिः सर्वत उपतिष्टन्त ऋत्विजो यजमानश्च २६ एतत्त्वं देव घर्मेति यजमानः २७ इदमहमावर्त इत्युक्त्वावर्तते २८ नमो देवेभ्य इति नमस्करोति २९ पुनरूर्जा सह रय्या निवर्तस्वेति प्रतिपर्यावर्तते ३० आज्यस्थालीँ स्रुवं चादाय श्यैतँ साम गायेति प्रेष्यति ३१ आव्रजन्गायते । तस्य यजमानो निधनमुपैति ३२ इदँ विष्णुरिति पदलोभनः ३३ त्वमग्ने गृहपतिरिति द्वाभ्यां गार्हपत्यमुपतिष्ठते ३४ प्र तद्विष्णुरिति होम ॥ इममू षु त्वमस्माकमिति द्वितीयो । व्याहृतिभिश्चत्वारः ३५ वामदेव्यँ साम गायेति प्रेष्यति ३६ आज्यस्थालीँ स्रुवं च दध्नः पूरयित्वासन्दीमुपकृष्य नमो वाच इत्योषधिपाणयश्चात्वाले मार्जयन्ते ३७ यदि महावीर उपदस्येत्प्र वां दँ साँ सीत्युपदस्त आप्याय्यमानः ३८ यदि महावीरो भिद्येत मा नो घर्म ह्वरित इत्येताभ्यां प्रत्यृचमाहुतीर्जुहुयाद्व्याहृतिभिश्च ३९ व्याख्यातं करणम् ४० धर्मः शिर इति यथाकालं घर्मेष्टकामुपदधाति ४१ पूष्ण आघृणये स्वाहेति यथाकालँ स्वयमेव पञ्चाहुतीर्जुहोति ४२ उग्रश्च भीमश्चेति यथाकालमरण्येऽनुवाक्यो गणो गणः ४३ 4.1.४

अथातो दधिघर्मेण चरन्ति १ माध्यंदिने सवने ग्रहान्संमृश्योपयामं दर्भैः प्रक्षाल्य पश्चादाग्नीध्रीयस्य गायत्रीं छन्द इति प्रपद्यन्त ऋत्विजो यजमानश्च २ होतर्वदस्वेत्युक्त्वा ज्योतिरसीत्युपयामे दध्यानीय श्रातँ हविः श्रातं देवेभ्य इति प्रेष्यति ३ यदि श्रातो जुहोतन यद्यश्रातो ममत्तनेति श्रुत्वा स्थानं गत्वाश्रावयति ४ प्रत्याश्रुते दधिघर्मस्य यजेति प्रेष्यति ५ यमिन्द्र मिति प्रतिनिगद्य वषट्कृते न सर्वं जुहोति ॥ ताभ्याँ स्वाहा वषडित्यनुवषट्कृते ६ उपयामे भक्षँ हरति ७ सदो गत्वोपहूतापह्वयस्वेत्युक्त्वोपहूता उपह्वयघ्वमिति वा ८ भूर्भुवः स्वर्मयि त्यदिति भक्षयन्ति ९ घर्ममुपयामं मार्जालीये दर्भैः प्रक्षाल्य दध्ना पूरयित्वोदस्य शुष्मादित्याहवनीय आदधाति १० उत्तमेऽहन्यहर्गणाः ११ नमो वाच इत्योषधिपाणयश्चात्वालान्ते मार्जयन्ते १२ 4.1.५

अथासुरिगव्यः १ विज्रे विक्षिपे विधम इति तिस्रो विज्र एहीत्यष्टौ २ यं द्विष्यात्तस्य गवां मध्ये विज्रे विक्षिपे विधम इत्याहूय प्रागुदयान्निष्क्रम्य दक्षिणतो ग्रामस्य पश्चाद्वा शुचौ देशे स्वकृत इरिणेऽग्निं प्रज्वाल्य कृष्णायाः कृष्णानाँ व्रीहीणाँ पयसि स्थालीपाकँ श्रपयित्वा । तस्मिन्नुपसमाधाय परिसमुह्य पर्युक्ष्य शरैः परिस्तीर्या सृङ्मुख इति स्थालीपाकस्य हुत्वा । प्राक्स्विष्टकृतः शरभृष्टिना दक्षिणस्योरोर्देशस्य सव्यमस्याङ्गे दक्षिणा निःकास्य स्थलम् ३ वृक्षमारुह्य ग्रामं नगरं जनपदँ वा यं द्विष्यात्तं ध्रुवोरित्यवेक्षेत स सद्यो विनश्यति ४ उद्वयं तमसस्परीत्यादित्यमवेक्षते ५ प्रत्येत्य नमो वाच इत्योषधिपाणिर्मार्जयते मार्जयते ६ 4.1.६

अवान्तरदीक्षामुपैष्यन्नुदगयने ज्यौत्स्ने पुण्ये नक्षत्रेऽन्यत्र नवम्याः प्रागस्तमयान्निष्क्रम्योत्तरतो ग्रामस्य पुरस्ताद्वा शुचौ देशेऽहतेन वाससा परिणद्धः सर्वरात्रं तिष्ठेत्स्त्रीशूद्र मनभिभाषमाणः १ श्वोभूतेऽग्निँ सूर्यं गाँ हिरण्यं ब्राह्मणमुदकाँ स्यं च कन्यां पतिकामामिति निदर्शयेत् २ तत्रैवाग्निमुपसमाधाय चैत्यस्याश्वत्थस्याद्रा र्श्च!तस्रः समिधः स्तिभिगवतीः सहपलाशाः प्रादेशमात्रीः सर्पिषि पर्यस्ताः पृथिवी समिदिति स्वाहाकारान्ताभिरादधाति ३ अग्ने व्रतपत इति व्रतं प्रदायादितः पञ्चविँ शतिमनुवाकाननुवाचयेत् ४ परिणहनं गां काँ स्यं च गुरवे दद्यात् ५ न नक्तं भुञ्जीत । यदि भुञ्जीतापज्वलितं भुञ्जीत ६ अहस्तिष्ठेद्रा त्रावासीनः । पर्वसु चैवँ स्यात् ७ एवँ युक्तः सँ वत्सरं चरेत्त्रीन्पञ्च सप्त वा । त्रैविद्यकं च चरेत् ८ समाप्ते च तान्युत्सृज्य नमो वाच इत्योषधिपाणिर्मार्जयते मार्जयते ९ 4.1.७

आरण्यँ स्वाध्यायमध्येष्यमाण उदगयने ज्यौत्स्ने शुक्रियं पूर्वाह्णे न नक्तं न भुक्त्वा न यामे न शोणितं दृष्ट्वामँ वा माँ समन्यद्वामेध्यं पर्वसु च प्रतिषिद्धम् १ प्रागस्तमयाद्धविष्यमन्नमुपयुञ्जानः २ प्रागुदयान्निष्क्रम्योत्तरतो ग्रामस्य पुरस्ताद्वा शुचौ देशे विष्टरपाणयोऽभिमुखास्तदनुचक्षुषो यथाकालँ स्वाध्या-यमधीत्य नमो वाच इत्योषधिपाणयो मार्जयन्ते ३ सर्वत्र रहस्यमन्त्रप्रयोगे प्रतिपत्तिर्मार्जनं च प्रतिपत्तिर्मार्जनं च ४ 4.1.८
इति मानवसूत्रे प्रवर्ग्यकल्पः समाप्तः