पुरोवाक्‌ शब्दानुशासनात्मकम्‌
अथ
रक्षोहागमलध्वसन्देहप्रयोजनान्वाख्यानपरं
व्याकरणशास्त्रं वाङ्मलानां चिकित्सितं सद्‌ शब्दब्रह्माधिगमायालं भवति। एवं श्रूयते यन्महर्षिपतञ्जलिना यथा चित्तगतदोषापनोदाय पादचतुष्टयात्मकं योगशास्त्रम्‌, किञ्च कायमलापसारणाय
चरकाभिधानं
वैद्यकशास्त्रं
प्रणीतमासीत्‌,
तथैव
तेन
वाग्दोषविघाताय पदशास्त्रं महनीयं महाभाष्यमपि विरचितम्‌। यथोक्तम्‌ योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन।
योऽपाकरोत्‌ तं प्रवरं मुनीनां पतञ्जलिं प्राज्जलिरानतोऽस्मि।। आर्षे आदिकाव्ये रामायणे ऋष्यमूकपर्वतपरिसरे लक्ष्मणेन सह भिक्षुवेषधारिणो हनूमतो विशदा काचिद्‌ वार्ता समजनि, यामाकर्ण्य श्रीरामस्तदीयां वाचं बहुधा प्रशंसते। वाच:प्राशस्त्ये कारणं यत्र ऋग्यजुःसामवेदाद्यध्ययनानुशीलनं समुद्धावितं तत्र बहुविधव्याकरणश्रवणमपि अपशब्दप्रयोगविरहे कारणत्वेनाभिमतम्‌नूनंव्याकरणं कुत्स्नमनेन बहुधा श्रुतम्‌। बहु व्याहरताऽ नेन न किञ्चिदपशब्दितम्‌। ।
(वा. रा. ४/३/२९) इति।
एतेनैषा बुद्धिरास्थेया भवति यन्मितसारवचोरूपवाग्मित्वाधिगमाय व्याकरणमवश्यमध्येतव्यम्‌। तच्च व्याकरणमष्टधा नवधा च पूर्वकालेऽपि प्रसिद्धमासीत्‌। सम्प्रतमुपलब्धेषु पाणिनीय-कातन्त्र-चान्द्र-जैनेन्द्र-सारस्वतसरस्वतीकण्ठाभरण-हैमादि-बहुव्याकरणेषु परम्पराद्वयंस्पष्टमवभासते-माहेशी माहेन्द्री च। तत्र माहेशीं परम्परामनुसरन्ति पाणिनीयचान्द्रसरस्वतीकण्ठाभरणादीनि व्याकरणानि, परमिदानीं माहेन्द्रपरम्परायाः प्रातिनिध्यमाचरति केवलं कातन्त्रम्‌। माहेशी
पुरोबाक्‌ शब्दानुशासनात्मकम्‌
अथ
रक्षोहागमलध्वसन्देहप्रयोजनान्वाख्यानपरं
व्याकरणशास्त्रं वाइमलानां चिकित्सितं सद्‌ शब्दब्रह्माधिगमायालं भवति। एवं श्रूयते
यन्महर्षिपतञ्जलिना यथा चित्तगतदोषापनोदाय पादचतुष्टयात्मकं योगशास्त्रम्‌, किञ्च
कायमलापसारणाय चरकाभिधानं वैद्यकशास्त्रं प्रणीतमासीत्‌, तथैव वाग्दोषविघाताय पदशास्त्रं महनीयं महाभाष्यमपि विरचितम्‌। यथोक्तम्‌
तेन
योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन। योऽपाकरोत्‌ तं प्रवरं मुनीनां पतञ्जलिं प्रा्लिरानतोऽ स्मि।।
आर्षे आदिकाव्ये रामायणे ऋष्यमूकपर्वतपरिसरे लक्ष्मणेन सह भ्िक्षुवेषधारिणो हनूमतो विशदा काचिद्‌ वार्ता समजनि, यामाकर्ण्य श्रीरामस्तदीयां वाचं बहुधा प्रशंसते। वाच:प्राशस्त्ये कारणं यत्र ऋग्यजुःसामवेदाद्यध्ययनानुशीलनं समुद्भावितं तत्र बहुविध-
व्याकरणश्रवणमपि अपशब्दप्रयोगविरहे कारणत्वेनाभिमतम्‌-
नूनंव्याकरणं कृत्स्नमनेन बहुधा श्रुतम्‌। बहु व्याहरताऽ नेन न किञ्जिदपशब्दितम्‌। ।
(वा. रा. ४/३/२९) इति। एतेनैषा बुद्धिरास्थेया भवति यन्मितसारवचोरूपवाग्मित्वाधिगमाय व्याकरणमवश्यमध्येतव्यम्‌। तच्च व्याकरणमष्टधा नवधा च पूर्वकालेऽपि प्रसिद्धमासीत्‌। साम्प्रतमुपलन्धेषु पाणिनीय-कातन्त्र-चान्द्र-जैनेन्द्र-सारस्वतसरस्वतीकण्ठाभरण-हैमादि-बहुव्याकरणेषु परम्पराद्वयं स्पष्टमवभासते-माहेशी
माहेन्द्री च। तत्र माहेशीं परम्परामनुसरन्ति पाणिनीयचान्द्रसरस्वतीकण्ठाभरणादीनि व्याकरणानि, परमिदानीं माहेन्द्रपरम्परायाः प्रातिनिध्यमाचरति केवलं कातन्त्रम्‌। माहेशी
भूमिका कलापं
कातन्त्र यदिह
विदितं
दुर्गविततमू,
क्वचिद्‌ यत्‌ कौमारं प्रथितमिदमास्ते बहुफरुम्‌। मयाध्यायः
सन्धेर्निखिल
इह तस्यैब पठितः,
सतां यत्नाद्‌
भूयात्‌ सततमुपकाराय
शर्ववर्मादिभिः
प्रोक्तं कातन्त्रं
महते॥
सन्धिसंज्ञकम्‌।
यत्‌ पूर्व तन्मया सर्व॑ रक्षितं शब्दगौरवात्‌॥ वेदार्थज्ञानाय प्रातिशाख्य-निरुक्तव्याकरणरूपा महती शब्दानुशासनपरम्परा प्रवर्तते प्राचीनकालादेव | प्रातिशाख्यं निरुक्तं च वैदिकशब्दानुशासनमंशत आख्याति | परं व्याकरणरूपं शब्दानुशासनं वैदिकं लौकिकं चोभयविधमंशं व्याप्नोति । व्याकरणस्यापि परम्पराद्वयी दृश्यते - माहेशी माहेन्द्री च । साम्प्रतं माहेशीं परम्पराम्‌ अनुसरन्ति पाणिनीयचान्द्रप्रभृतीनि बहूनि व्याकरणानि, परं माहेन्द्र परम्परामाश्रयते केवलं कातन्त्रमेव |माहेशी परम्परा प्रत्याहाररूपा, कृत्रिमा, संक्षिप्ता चेति | माहेन्द्री परम्परा च लोकव्यवहारानुगता, प्रत्याहारहीना, विस्तृता चेति । कातन्त्रव्याकरणस्योपयोगिता
पाणिनीयपरवर्तिषु प्रायेण चत्वारिंशत्संख्याकेषु व्याकरणेषु कातन्त्र प्रथमं संक्षिप्तं सरलं मूर्धन्यं च वर्तते। राज्ञः सातवाहनस्य शब्दविद्याधिगमाय शर्ववर्माचार्येणेदमध्यायत्रितये निबद्धमासीत्‌ । एकदा जलक्रीडया श्रान्तिमनुभवन्ती विदुषी राज्ञी 'मोदकं
देहि’ इति वचनं जगाद, तदनन्तरं
मोदकसमर्पणकृत्यम-
वलोक्य राज्ञी व्याकरणज्ञानशून्यं राजानमुपहसितवती ।तेन नितान्तं विमना राजा व्याकरणज्ञानम्‌ आसादयितुं प्रतिजज्ञे | तदीयां प्रतिज्ञां पूरयितुमेवाचार्यः शर्ववर्मा कुमारं कार्त्त केयमाराध्य व्याकरणमिदं निबबन्ध । 'मोदकम्‌' इति पदे “मा + उदकम्‌' इति सन्धिर्वर्तति, तस्मात्‌ सर्वप्रथमं पञ्चपादात्मकं सन्धिप्रकरणमेकोनाशीतिसूत्रबद्ध (७९) प्रस्तुतम्‌ । 'मोदकम्‌' इति स्यादिपदम्‌ । तस्माद्‌ द्वितीयं प्रकरणं वर्तते
कातन्त्रव्याकरणम्‌
नामचतुष्टयम्‌ ,इदं षट्सु पादेषु निबद्धं षड्रिङ्ग-कारक - समास-तद्धितालकं सप्तत्रिंश-
दुत्तरशतत्रयसूत्रात्मकम्‌ (३३७) अस्ति । 'देहि’ इति आख्यातपदम्‌, तेन तृतीयं प्रकरणम्‌ आख्यातविषयस्य वर्ततेऽष्टपादात्मकमेकोनचत्वारिशदुत्तरश्तचतुष्टयसूत्रा्कं (४३९) चेति । शर्ववर्माचार्येण विरचितान्येतावन्त्येव पञ्चपञ्चाशदुत्तराष्टशतमितानि सूत्राणि (८५५) |षद्पादेषु विभक्तं कृत्प्रकरणं षट्चत्वारिंशदधिकपञ्चशतसूत्जात्मकं (५४६) विरचितमाचार्येण वररुचिना | श्रीपतिदत्तविरचितं कातन्त्रपरिशिष्टम्‌, चन्द्रकान्ततर्कालङ्कारेण लिखितानि कातन्त्रच्छन्दःसूत्राणि च व्याकरणस्यास्य समृद्धिं कुर्वन्ति |
अस्य वृत्ति-रीका-न्यासादिरूपा व्याख्यानग्रन्था बहवो विहसन्ति, येषां परिचयः प्रास्ताविकांशादवगन्तव्यः । परं दुर्गसिंहीयव्याख्यानमन्तरा कातन्त्रं कथमपि ज्ञातुं नैव शक्यते | तदीयं च व्याख्यानं वर्तते “वृत्ति-टीका-द्वयरूपम्‌। त्रिलोचनदासकृता विवरणपञ्जिका, सुषेणविद्याभूषणकृतः कलापचन्द्रश्च प्रस्तुतान्‌ दोषानाक्षेपान्‌ चा समादधाति, किं च विस्तरेण विषयं प्रकाश्य मन्दधियामपि हिताय प्रभवति । प्रायेण व्याख्याचतुष्टयमेतत्‌ कातन्त्रीयसन्धिप्रकरणसूत्रेषु सर्वेष्वेवोपलभ्यते | अत्र बहूनामाचार्याणां ग्रन्थानां च मतमुद्धृतं दृश्यते |अपि च “वयम्‌ - वस्तुतः - परमार्थतःअयमभिप्रायः इत्यादिभिर्बहुभिः प्रतीकवचनैः स्वकीया विचारा अपि प्रकाशिताः सन्ति | तस्मादेता एव चतस्रो व्याख्या अत्र प्रस्तुताः । स्वकीयकातन्त्रव्याकरणाध्ययनानचेषणपरिचयः
कातन्त्रव्याकरणमधिकृत्य शोधकार्य मयाऽष्टषष्ट्यधिकैकोनविशतिशततमे यीशवीयाब्दे प्रारब्धमासीत्‌ | शारदा-उत्कल-वङ्गाक्षरमयांस्तदीयानू हस्तलेखानध्येतुमहं विविधशिक्षासंस्थानेषु गतवान्‌ । प्रायेण शतत्रयसंख्याका हस्तलेखा मया वर्षत्रितयेऽधीताः। एवं कातन््रव्याकरणविमर्शनामकं शोधप्रबन्धमधिकृत्य वाराणसेयसंस्कृतविश्वविद्याळयेन “वाचस्पति' (डी० लिट्‌०) शोधोपाधिर्मह्यं प्रदत्तो
द्विसप्तत्युत्तरैकोनविंशतिशतमितयीशवीयाब्दस्य मार्चमासे ।विश्वविद्याल्येन प्रकाशितः उत्तरप्रदेशसंस्कृत-अकादमीसंस्थया स प्रबन्धो विशेषपुरस्कारेण पुरस्कृतोऽपि वर्तते | शोधप्रबन्धोऽयं सप्ताध्यायेषु विभक्तः कातन्त्रीयविषयविवेचनात्मकः पाणिनीयव्याकरणविषयेण सह तुळनात्मकश्चास्ते ।
भूमिका
केन्द्रीय-उच्चतिब्बतीशिक्षासंस्थानात्‌ 'कळापव्याकरणम्‌' -शीर्षको मदीय एको
ग्रन्धः प्रकाशितः अष्टाशीत्युत्तरैकोनविशतिशततमयीशवीयाब्दे | ग्रन्थेऽस्मिन्‌ सप्तर्वि्तिर्मूळसूत्रपाठाः सम्मिलिताः सन्ति । अन्येऽपि केचन शिष्यहितान्यास कातन्त्ररूपमाला-कातन्त्रोणादिसूत्रादयो ग्रन्धाः प्रकाशिता विविधस्थानेभ्यो विद्वद्भिः । परं कातन्त्रीयस्य कस्याप्येकस्य सूत्रस्यार्थोदाहरणप्रत्युदाहरणाक्षेपसमाधाननिर्वचनादिसाधनाय नैवाद्यावधि क्वचित्‌ प्रयत्न: संजातः | तस्यैव कार्यस्य पूर्तये एका शोधयोजना मया सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य प्रकाश्चनविभागे प्रस्तुता आसीत्‌ । विषयस्य गौरवं मन्यमाना प्रकाशनसमितिर्मदीयं प्रस्तावमङ्गीकृत्य ग्रन्थमिमं चतुर्ष खण्डेषु प्रकाशयितुं निर्णीतवती | एतस्य निर्णयस्य फलस्वरूपमेव सन्धिप्रकरणात्मकं प्रथमं खण्डमिदं मुद्रितं दृश्यते ।
ग्रन्थगतविषयादियोजना अत्र प्रतिसूत्रानन्तरं हिन्दीभाषायां सूत्रार्थः, दुर्गवृत्तिः, दुर्गटीका, विवरणपञ्जिका, कलापचन्द्रश्‍च प्रस्तुतः | व्याख्याचतुष्टयान्ते हिन्दीभाषायां समीक्षा कृताऽस्ति, यत्र
चतसृषु
व्याख्यासु विचारितानां विविधमतानां विशिष्टा अंशा
दर्शिताः । पाणिनीयकातन्त्रयोः - सूत्ररचनादिविषयक उत्कर्षोऽपकर्षश्च विवेचितः | सूत्रप्रक्रियाप्रदर्शनपुरस्सरमुदाहतशब्दानां संक्षेपेण रूपसिद्धिरपि कृता | सन्धिप्रकरणस्यैकोनाशीतिसंख्याकानां सूत्राणां व्याख्याचतुष्टये षण्णवत्यधिकैक शतमितोदाहतशब्दानां रूपसिद्धिर्दशिता । उदाहृतशब्दानां सूची द्वितीये परिशिष्टे निबद्धा ।व्याख्यासु स्तृतानां प्रायेण सार्धशतश्लोकानां सूची तृतीये परिशिष्टे द्रष्टव्या |
व्याख्याकारैः प्रसङ्गतः प्रायेण शतद्वयमिताः शब्दा व्युत्पादितास्तेषां संग्रहोऽत्र चतुर्थ परिशिष्टे कृतः |शैठी-प्रक्रिया-योजनादिप्रतीकाः प्रायेण शतत्रयमिता -विशिष्टाः शब्दा व्याख्यासूपलभ्यन्ते, ते पञ्चमे परिशिष्टे संगृहीताः । व्याख्याकारैस्तदीयमतप्रदर्शनाय प्रसङ्गतः प्रायेण शतत्रयमितानि ग्रन्थनामानि स्मृतानि, तानि षष्ठे परिशिष्टे संकलितानि ।एवमेव 'अन्ये-अपरे-अमरतिंह-उमापति - केचित्‌-महाभाष्यकार” प्रभृतिभिः शब्दैराचार्या अपि स्मृताः, तेऽपि शोधकार्यस्य सौविध्याय सप्तमे परिशिष्टे संकलिताः । सन्धिप्रकरणमाश्चित्य वर्तमानानां मयाऽधीतानां च हस्त लेखानां मुद्रितग्रन्धानां सम्पादनकार्ये सहायकानां च ग्रन्थानां सूची अष्टमे परिशिष्टे संलग्ना |
कातन्त्रब्याकरणम्‌
कातन्त्रस्य कानिचिद्‌ वैशिष्ट्यानि कातन्त्रव्याकरणस्य
सन्धिप्रकरणगतसूत्राणां
पाणिनीयव्याकरणापेक्षया
किं
कियत्‌ कीदृशं च वैशिष्ट्यं जागर्ति इत्येतस्य निदर्शनाय कातन्त्रसूत्ररचना-प्रक्रियाशैलीगतो विषयः कश्चित्‌ संक्षेपेण विमृश्यते -
१, ग्रन्थाभिधानकृतं वैशिष्ट्यम्‌ १. कातन्त्रम्‌ . | कु = ईषद्‌ अल्पं संक्षिप्तं वा, तन्त्रम्‌ = व्याकरणं कातन्त्रम्‌ | ईषदर्थककु शब्दस्य 'का' आदेशः- “का त्वीषदर्थेऽक्षे” (कात० २।५।२५) |तन्त्यन्ते व्युत्पाद्यन्ते शब्दा अनेनेति तन्त्रम्‌ = व्याकरणम्‌ |एवं कातन्त्रमिति संक्षिप्तव्याकरणाभिधानम्‌ ।संक्षेपश्च पाणिनीयव्याकरणापेक्षया पूर्ववर्तिसमस्तव्याकरणापेक्षया वाऽवगन्तव्यः। कार्ति केयतन्त्रस्य, काशकृत्स्तन्त्रस्य, कात्यायनतन्त्रस्य, कालापकतन्त्रस्य वा संक्षिप्तं नामधेयं कातन्त्रमित्यपि केचिद्‌ वदन्ति ।
२. कलापं कालापं कलापकं वा
कलाम्‌ = व्याकरणांशम्‌, संक्षेपम्‌, अल्पशब्दान्‌ वा पिवति आप्नोति व्याप्नोति अधिकरोति वा कलापम्‌ | तदेव कालापम्‌ । संज्ञायां कनि प्रत्यये सति कलापकम्‌ | बृहत्तन्त्रात्‌ कला आपिबतीति कलापकमिति हेमचन्द्रः । संग्रहार्थकोऽपि करापशब्दः | तेन बहूनां व्याकरणानां सारसंग्रहात्मकमिदं कलापव्याकरणमाभाति ।कलापो मयूरपिच्छम्‌, तत्रैव प्रथमसूत्रस्य लिखितत्वाद्‌ इदं कलापनाम्ना प्रथितं बभूवेत्यपि मन्यते शङ्ूरस्य मुखाद्‌ वाणी श्रुत्या चैव षडाननः। लिलेख शिखिनः पुच्छे (पिच्छे) कलापमिति कथ्यते॥
कुमारकात्तिकेयेन कलापस्य मयूरपिच्छस्य मध्याद्‌ उपदिष्टत्वादू इदं कलापम्‌ ।
कलापी मयूरः कार्ति केयवाहनः, स व्याकरणस्यास्य सम्रदाने साहाय्यमारचयामासेति कलापमस्य नाम बभूव । ३. कौमारम्‌ कुमार्या सरस्वत्या प्रवर्तित्वात्‌ ‘कौमारम्‌’ इति नाम ब्राह्मया कुमार्या प्रथमं सरस्वत्याप्यधिष्ठितम्‌ । अर्हमुपदं संस्मरन्त्या तत्कौमारमधीयते ॥
भूमिका
कुमारेण कार्त्ति केयेन प्रवर्तितत्वात्‌ कुमाराणां राजकुमाराणां वा कृतेऽत्यन्तं हितसाधकत्वादुपकारकत्वाद्‌ वाऽस्य कौमारमिति सार्थकं नाम । ४. शार्ववर्मिकम्‌
कार्त्तिकेयमाराध्य आचार्यशर्ववर्मणा प्रोक्तमिदं व्याकरणम्‌, तस्मादस्य शार्ववर्मिकमिति नामधेयमस्ति । ५. दौर्गसिंहम्‌, दुर्गसिहीयं वा
दुर्गसिंहेन व्याकरणस्यास्य परिष्कारः कृतः, वृत्ति-रीका- उणादिवृत्तिलिङ्गानुशासन - परिभाषावृत्त्यादिभिर्वा इदं परिबृंहितम्‌ ।तेनास्य दौर्गसिहं दुर्गसिंहीयं च नाम जातम्‌ ।
२.
रचनाप्रयोजनस्य वैशिष्ट्यम्‌
आन्ध्रदेशीयो राजा सातवाहनः कदाचिज्जलक्रीडासक्तो बभूव स्वमहिषीभिः समम्‌, तत्र जलक्रीडया श्रान्ता विदुषी राज्ञी राजानमाह - 'मोदकं देहि देव” इति | राजा प्रेम्णा जले तस्यै बहून्‌ मोदकान्‌ व्यतरतू |तदा तस्य व्याकरणानभिज्ञतां विज्ञाय राज्ञी राजानमुपजहास | तेन लज्जितो राजा व्याकरणज्ञानाधिगमार्थं संकल्पयामास । तदीयं संकल्पं विज्ञाय आचार्यः शर्ववर्मा षण्मासावधिके काले व्याकरणम्‌ उपदेष्टुं प्रतिज्ञातवान्‌, ततश्च तपसा कार्त्तिकेयं तोषयित्वा तत्सकाशात्‌ “सिद्धो वर्णसमाम्नाय?” इति सूत्रोपदेशं संप्राप्य व्याकरणमिदं प्रणिनाय | आचार्यशशिदेवविरचित - व्याख्यानप्रक्रियानुसारं वैदिकानाम्‌, धनिनाम्‌, यूनाम्‌, वणिजाम्‌, लोकयात्रादिकार्येषु व्यासक्तमानसानामपि मनुजानां क्षिप्रं शब्दसाधुत्वप्रक्रियापरिज्ञानाय कलापस्य रचना संजाता । उक्तमपि छान्दसाः
ईश्वरा
स्वल्पमतयः शास्त्रान्तररताश्च ये।
वाच्यनिरतास्तथालस्ययुताश्‍्च
ये॥
वणिजस्तृष्णादिसंसक्ता लोकयात्रादिषु स्थिताः। तेषां
क्षिप्रं प्रबोधार्थमनेकार्थं
कलापकम्‌ ॥
कातन्त्रव्याकरणमू
३.
वेदाइत्वाड़ीकारवैशिष्ट्यम्‌
बहवो वैयाकरणकल्पा एवं वदन्ति यदू यस्मिन्‌ व्याकरणे वैदिकशब्दसाधुत्वं चैव दर्शितम्‌, तन्नास्ति वेदाङ्गम्‌ ।किं च वेदाडुत्वाभावातू तस्य पुण्यजनकत्वेऽपि संदेहः कश्चिद्‌ वर्तते इत्यादि ।अत्र कातन्त्रव्याख्याकाराणामभिमतमिदमवधेयमस्ति - वेदेऽपि
लौकिका एव शब्दा बाहुल्येन प्रयुक्ताः सन्ति, देवास:- जभार” प्रभृतयोऽल्पीयांस एव वैदिकाः । एवं वेदेऽपि प्रयुक्तानां बहूनां लौकिकशब्दानामेव यस्मिन्‌ साधुत्वान्वाख्यानं वर्तते तदपि वेदाङ्गमेव, नास्ति तस्य वेदाङ्गत्वाभावः |एतेन लैकिकशब्दसाधनपरस्य कातन्त्रव्याकरणस्यान्येषां चापि तथाविधानां व्याकरणानां वेदाडुत्वमेव सम्पद्यते । अथ च वैदिकसम्प्रदायस्य वैदिकपरम्पराया वाऽविच्छिन्नत्वादल्पीयसां वेदे एव प्रयुक्तानां शब्दानां साधुत्वावबोधाय शास्त्रं नास्त्यावश्यकम्‌ । छौकिकशब्दानां चानन्तत्वात्‌ तेषां साधुत्ववोधो रक्षणमन्तरा न संभाव्यते | कातन्त्रे वैदिकशब्दाः कथन्न व्याख्यातास्तेन तेषां साधुत्वं कथमवगन्तव्यमिति समाधानाय कातन्त्रीयं सूत्रमस्ति -- “लोकोपचाराद्‌ ग्रहणसिद्धिः” (१।१।२३) इति | गृह्यन्तेऽर्था अनेनेति ग्रहणं शब्दः । दुर्गर्सिहोऽपि वृत्तिकार एवं व्याचष्टे -
वैदिका लौकिकज्ञेश्‍च ये यथोक्तास्तथैव ते। निर्णीतार्थास्तु विज्ञेया लोकात्‌ तेषामसंग्रहः॥ इत्यादि |
४.
सूत्रशैलीगतं वैशिष्ट्यम्‌
पूर्वाचार्याः कार्यिणं प्रथमान्तम्‌, कार्य च द्वितीयान्तमेव निर्दिष्टवन्तः । इमामेव पद्धति कातन्त्रकारोऽप्यनुससार |अत एव “समानः सवर्णे दीर्घीभवति परश्च लोपम्‌” (१।२।१) इति सूत्रे कार्यिणः समानस्य प्रथमया निर्देशः, लोपमिति
कार्यस्य च द्वितीयया निर्देशस्तेन कृतः। एवमेव “अकारो दीर्घ घोषवति” (२।१।१४) इत्यादिसूत्रेष्वपि पद्धतिरियं दृश्यते |अत्र पाणिनीयः पन्था भिन्न एव | सारल्येन विवक्षितार्थावबोधाय “अवर्ण इवर्णे ए, उवर्णे ओ, ऋवर्णे अर्‌, छूवर्णे अठू” (१।२।२-५) इति सूत्रचतुष्टयं कृतम्‌, यदर्थं पाणिनीयं केवलमेकमेव सूत्रमुपळभ्यते - “आद्‌ गुणः” (६।१।८७) इति | एवम्‌ एचोऽयवायावः” (६।१।७८) इति पाणिनीयाभिप्रेतार्थे “ए अय्‌, ऐ आयू, ओ अव्‌, औ आव्‌” (१।२।१२-१५) इत्येतानि चत्वारि सूत्राणि पृथक्त्वेन कृतानि ।
भूमिका
व्याकरणेऽस्मिन्‌ प्रत्याहाराभावादचो बोधाय “स्वरेऽक्षरविपर्ययः”(२।५।२३) इत्यादौ स्वरपदम्‌, हलश्च बोधाय “व्यञ्जने चैषां निः” (२।२।३८) इत्यादौ व्यञ्जनपदं च प्रयुक्तम्‌ |
पाणिनीयवैदिकप्रकरणे स्वरार्थं येऽनुबन्धा विहितास्ते कातन्त्रे नैव प्रयुज्यन्ते, अत्र वैदिकप्रकरणाभावात्‌ । ५, अर्थलाधवप्रयुक्तं वैशिष्ट्यम्‌ लाघवं द्विविधं भवति - शब्दकृतमर्थकृतं चेति | शब्दकृतलाघवेऽर्थबोधो झटिति विलम्बेन वा भवेदिति न चिन्त्यते, किं च शब्दानामल्पप्रयोग एव । अल्प-
शब्दानां प्रयोगेण प्रायोऽर्थबोधे सौकर्यं लाघवं वा न भवति । अर्धलाघवे तु अर्थबोधो झटिति भवेदिति चिन्त्यते । अत एव कातन्त्रे स्वर-व्यञ्जन-अद्यतनी-श्वस्तनीभविष्यन्ती-क्रियातिपत्तिप्रभृतयो महत्यः किं चान्वर्थाः संज्ञाः प्रणीताः सन्ति ।अतस्तेषां संज्ञाशब्दानामर्थावबोधे महल्ठाघवमापद्यते | पाणिनीये शब्दलाघवं प्रत्याहारप्रयोगे विशेषतो दृश्यते |
६.
विपुलवाडूमयकृतं वैशिष्ट्यम्‌ व्याकरणस्यास्य शारदा-वङ्ग-उत्कल-ग्रन्ध-देवनागरा्क्षरैर्निबद्धं
विपुल
वाइमयं समुपलभ्यते | वड़ाक्षरेषु नागराक्षरेषु च केचिद्‌ मुद्रिता अपि ग्रन्थाः सन्ति, परं धातु-गण-उणादि-लिङ्गानुशासन-परिशिष्ट-परिभाषा-शिक्षादिसूत्राणि प्रायेण विविधलिपिमयेषु हस्तलेखेष्येव विकीर्णानीति तानि महता आयासेनैव लब्धुं शक्यन्ते । काश्मीरका राजस्थानीयाश्चानेके कातन्त्रस्य व्याख्यानग्रन्था बालबोधिन्यादयः शारदाक्षरेषु नागराक्षरेषु च निबद्धा बालानामेव कृते प्रायेणोपयोगिनः सन्ति, तदुद्देशयेनैवाचार्यैस्तत्तद्ग्रन्थानां प्रणीतत्वात्‌ । शेषांशपूरणाय कातन्त्रपरिशिष्टः कातन्त्रोत्तरादयो ग्रन्थाः पश्चादाचार्यैर्विरचिताः | कातन्त्रमन्त्रप्रकाश-कातन्त्रविभ्रमादयः केचिद्‌ ग्रन्था अवश्यं मननीयं वैशिष्ट्यमापादयन्ति ।
७,
व्यापकप्रचारकृतं वैशिष्ट्यम्‌ व्याकरणस्यास्य प्रचारः
सीमान्तप्रदेशेषु
प्रामुख्येण
समभूत्‌।
अङ्ग
वङ्ग- कलिङ्ग - कश्मीर - राजस्थानादिप्रदेशाः प्रयोगभूमिरस्य । भारताद्‌ बहिः “श्रीलङ्का - तिब्बत - भूटान’ -प्रभृतिविदेशेष्वपि व्याकरणस्यास्य प्रचारो बभूवेति
कातन्त्रव्याकरणमू
बहुभिरितिवृत्तवचनेर्विज्ञायते |तिब्बतदेशे तु एतदीयद्वादशग्रन्थानां भोटभाषायामनुवादः, त्रयोविंशतिटीकानां भोटभाषायां प्रणयनं च संजातम्‌ ।एतद्‌ वाड्मयमद्यापि उपळभ्यते |
८.
लोकव्यवहारसमादरकृतं वैशिष्ट्यम्‌
कातन्त्रे लोकव्यवहार: पाणिनीयादप्याधिक्येन समाद्रियते |तद्‌ यथा - “सिद्धो वर्णसमाम्नायः'? (१।१।१) इति सूत्रेण वर्णानां पाठक्रमो छोकप्रसिद्ध एव गृह्यते । अत एवात्र चतुर्दशस्वरेषु दीर्घस्वरा अपि पञ्यन्ते | पाणिनीये दीर्घवर्णा नैव सन्ति | कातन्त्रे *ए-ऐ-ओ-औ' इति लोकव्यवहृतः पाठः । पाणिनीये तु कृत्रिमता दृश्यते 'एओ-ऐ-औ' इति पाठे |
कातन्तरे स्वरवर्णानन्तरमनुस्वार - विसर्ग - जिह्वामूलीय - उपध्मानीया अपि पठिताः, अत एव ते योगवाहा भवन्ति, पाणिनीये पाठाभावादेषामयोगवाहत्वम्‌ । किं च पाणिनीये वर्णसमाम्नाये 'शू-ष्‌-स्‌-ह” इत्येतान्‌ हळूवर्णान्‌ विहायान्ये सर्व एव हल्वर्णा व्यत्यासेनैव पठ्यन्ते, तत्रापि च हकारस्य द्विः पाठो व्याख्यानगम्यः।
लोकव्यवहारसाधकमपरमप्येकं सूत्रं वर्तते - “लोकोपचाराद्‌ ग्रहणसिद्धिः”” (१।१।२३) इति । उपचारो व्यवहार: । गृह्यतेऽर्थोऽनेनेति ग्रहण: शब्दः । एतेन
लोकव्यवहारात्‌ शब्दसिद्धिर्वेदितव्या इत्यर्थः । केषां शब्दानाम्‌ ? अत्रात्यम्तमनुक्तानां वैदिकानां केषांचिल्छौकिकानां चापि । कलापचन्द्रकारेण कविराजसुषेणविद्याभूषणेनेदमप्युक्तं यदू ये शब्दाः 'वा-अपि' इत्यादिशब्दानां सूत्राणां चाप्यनुवृत्त्या न सिध्यन्ति ते रोकव्यवहारप्रसिद्धया साधनीयाः वाशब्दैश्चापिशद्दैर्वा शब्दानां (सूत्राणाम्‌) चालनैस्तथा । एभिर्येऽत्र न
सिध्यन्ति
ते साध्या
लोकसम्मताः॥ इति ।
सम्पादितस्य व्याख्याचतुष्टयस्य परिचयः १. कातन्त्दुर्गवृत्तिः
[सं० ६००-६८०] शर्ववर्मोपज्ञः, वररुचिकात्यायनप्रणीतो 'दुर्घट' -वृत्तिग्रन्थश्च सम्प्रति नोपलभ्यते , हरिरामादिकृता व्याख्यासारादयश्चांशत एवोपलभ्यन्ते |भावसेनादिप्रणीताः कातन्त्ररूपमालादयो वर्गविशेषव्याख्यानप्रधाना एव परिलक्ष्यन्ते | 'शिष्यहिता-बालवोधिनी'
भूमिका
प्रभृतयश्चाभिधानानुसारिणीमेवोपयोगितामावहन्ति । एवमनुशीलनेनेदमेवाभाति यत्‌ साम्प्रतम्‌ उपलब्धेषु पूर्णवृत्तिग्रन्थेषु दुर्गसिंहविरचिता वृत्तिः प्राचीनतमा प्रौढा च वर्तते ! कातन्त्रसम्प्रदायेऽस्यास्तदेव स्थानं वर्तते यत्‌ पाणिनीये महाभाष्यस्य | कातन्त्रीयेषु चतुर्दशशतसूत्रेषु वृत्तेरस्या रचनाकारस्य दुर्गसिंहस्य समयो मन्यते वि० सं० ६००-६८० इति, देशो नास्ति निश्चितः |उज्जयिनी कम्पिलानदीसम्बद्धप्रदेशो
वा समुदूभावयितुं शक्यते ।दुर्गेकातन्त्रव्याकरणात्मके सिंहवदाचरणशीलत्वाद्‌ 'दुर्गसिंह’ इति नाम जातम्‌ । कातन्त्रवृत्तिकारस्य, अमरसिंहस्य, निरुक्तभाष्यकारस्य चाभेदमपि केचिदामनन्ति । ग्रन्थादौ स एवं प्रतिजानीते देवदेवं
प्रणम्यादौ
सर्वज्ञं
सर्वदर्शिनम्‌।
कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम्‌ ॥
कस्मिश्चिद्‌ हस्तलेखे श्लोकान्तरमप्युपरुभ्यते ३»कारं बिन्दुसंयुक्त नित्यं ध्यायन्ति योगिनः। कामदं मोक्षदं देवमोड्ाराय नमो नमः॥ इति |
अत्र ओड्काररूपो देवविशेषो नमस्कृतः ! दुर्गवृत्तर्नामान्तरं "सिद्धान्तकौमुदी? इत्युपलभ्यते । दुर्गसिहेन स्वकीयवृत्तौ पूर्वाचार्याणां ग्रन्धानां चापि बहूनि मतानि व्याख्यातानि, क्वचिदाक्षेपसमाधानमपि कृतम्‌ । अपेक्षिताँशानां पूर्तिरपि कृता व्याख्यानप्रदर्शनपुरस्सरम्‌ । एवं पदच्छेदादिपञ्चरक्षणोपेता, उपोद्घात-पद-पदार्थपदविग्रह-चालना-प्रत्यवस्थारूपषड्लक्षणोपेता, उद्देश-लक्षण-विभाग-परीक्षति लक्षणचतुष्टयोपेता वा या वृत्तिर्मन्यते, तादृशी दुर्गवृत्तिर्नूनं साधयितुं शक्यते | सारसम्भृतां वृत्तिमिमां कुरचन्द्र-वर्धमानप्रभृतयस्त्रयोदश आचार्या दुर्गवाक्यप्रबोध-कातन्त्रविस्तरादिग्रन्थरचनया व्याख्यातवन्तः । अस्मादपि हेतोर्वृत्तिरियं विजयतेऽधुना कातनत्रव्याकरणवाङ्मये ।
२. कातन्त्दुर्गतृत्तिटीका [सं० ६००-६८०] इयमपि कृतिर्वर्तते दुर्गसिंहस्य |पाणिनीये काशिकावत्‌ रीकेयं राजते कातन्त्रे | ग्रन्थारम्भे वृत्तिकारदुर्गसिंहो भगवतदेनाभिहितः - 'इति भगवान वृत्तिकारः श्लोकमेकं चकार - देवदेवम्‌? इत्यादि। तेन वृत्तिकार-टीकाकारयोर्भेद आभाति, परं 'देवदेवम्‌' इत्यादिश्लोकस्य वररुचिकर्तृकत्वाद्‌ भगवद्विशेषणेनात्र टीकाकारो वररुचि स्मरतीति
कातन्त्रव्याकरणम्‌
१०
तयोरैक्यमपि कल्पयितुं शक्यते ।युधिष्ठिरमीमांसक - गुरुपदहाळदाराभ्यामत्र विविधानि मतानि प्रस्तुतानि । प्रतिज्ञावचनानुसारं टीकाकारो बौद्धः परिलक्ष्यते भग्नं मारबलं येन निर्जितं भवपञ्जरम्‌।
निर्वाणपदमारुढं तं बुद्धं प्रणमाम्यहम्‌ ॥ शिवमेकमजं
बुद्वमर्हदग्ूयं स्वयम्भुवम्‌ ।
कातन्तरवृत्तिटीकेयं नत्वा दुर्गेण रच्यते ॥ टीकायामस्यां वृत्तेर्गूढा: प्रौढाश्चांशा विस्तरेण स्पष्टं व्याख्याताः । इमामन्तरा दुर्गवृत्तिर्नवावबोद्धं शक्यते |स्वकीयमतसमर्थने परकीयमतदूषणे च बहवः पूर्वाचार्या ग्रन्थाश्च स्मृताः प्रमाणरूपेण | टीकेयं विद्यानन्देन (विजयानन्देन) विद्यासागरेण च कातन्त्रोत्तर - आख्यातमञ्जरीति ग्रन्धाभ्यां व्याख्याता । कृत्सूत्राणि च शिवरामशर्मा मञ्जरीव्याख्यया रघुनन्दनभट्टाचार्यश्च कलापतत्त्वार्णवनाम्न्या कृतूशिरोमणिनाम्न्या वा व्याख्यया व्याख्यातवान्‌ । ३. दुर्गृत्तिविवरणपञ्जिका [सं० ११००?] व्याकरणवाङ्मये न्यासो विवरणपञ्जिका वा सैव भवति, यत्र सूत्राभिप्रायः सूत्रकाराभिप्रायो वा प्राधान्येन प्रकाश्यते |आचार्यत्रिहोचनदासेन दुर्गवृत्तिविवरणपञ्जिका प्रणीता । प्रतिज्ञावचनानुसारं कातन्त्रव्याकरणानभिज्ञानामवबोधाय ग्रन्थोऽयमाचार्येण विरचितः। पाणिनीये यत्‌ स्थानमधिकरोति जिनेन्द्रबुद्धिप्रणीतो न्यासस्तदेव स्थानमिहावगन्तव्यं पञ्जिकायाः। ग्रन्थादौ स एवं प्रतिज्ञामाचरति प्रणम्य सर्वकर्तारं सर्वदं सर्ववेदिनम्‌। सर्वीयं सर्वगं सर्वं सर्वदेवनमस्कृतम्‌ ॥ दुर्गसिंहोक्तकातन्तरदुर्गवृत्तिपदान्यहम्‌ । विवृणोमि यधाप्रज्ञमज्ञसंज्ञानहेतुना ॥
पञ्जिकाया अस्याष्टीकाग्रन्था एते उपलभ्यन्ते १, कविराजमुषेणविद्याभूषणस्य कलापचन््रः | २. आचार्यबिल्वेश्वरस्य टीका | ३. कर्णोपाध्यायस्य उद्द्योतव्याख्या |
भूमिका
११
४. मणिकण्ठभट्टाचार्यस्थ त्रिलोचनचनद्धिका । ५, सीतानाधसिद्धान्तवागीशस्य संजीवनी । ६. ७. ८. ४.
पीताम्बरविद्याभूषणस्य पत्रिका । प्रवोधमूर्तिगणेदुर्गपदप्रबोधः । देशलस्य पञ्जिकाप्रदीपश्च । कडापचद्धः
विद्याभूषण - कविराजादिविरुदधारिणा आचार्येण सुषेणेन ग्रन्थोऽयं विनिर्मितः । प्रतिज्ञानुसारं विदुषामाह्वादनाय (विनोदाय) पञ्जिकादोषान्धकारविनाशाय चास्य
रचना संजाता । मङ्ळश्छोके सः शिवं नमस्करोति, तस्मात्‌ तस्य शैवमतानुयायित्वं प्रसिद्धयति नत्वा शिवं कृतिकृताप्तनिवद्धसिन्धुमुन्मध्य सूक्तिमयचारुपयःप्रबन्धम्‌ । ज्ञात्वा गुरोर्विवुधवुन्दविनोदनाय कामं तनोति बिकलडूकलापचन्दरम्‌ ॥ श्रीमत्त्रिलोचनकृताखिलपञ्जिकायां दोषान्धकारनिकरं प्रतिपक्षदत्तम्‌। निःसार्य सत्पथगतेरपि दर्शकोऽयं कामं भविष्यति मदीयकलापचन्द्रः | श्रीविद्याभूषणाचार्यसुषेणेन विनिर्मितः । आस्तां कलापचन्द्रोऽयं कालापानां मनोमुदे ॥
न केवळमनेन प्रतिज्ञावचनेन किं च कलापचन्द्रस्यानुशीलनेनापि तथ्यमिदमायाति यदू यदि ग्रन्थीऽयं विस्तरेण विषयस्य यथार्थसमीक्षां न कुर्यात्‌ तहिं प्रमापेक्षया भ्रमाधिक्यं प्रसरेत्‌ कातन्त्रसिद्धान्तावबोधे |पाणिनीयवाइमये हरदचकृतपदमञ्जरीवदयं कातन्त्रवाड्मये समाद्रियते ।
सम्पादन - प्रकाशनयोजनापरिचयः १९६८ तमवीशवीयवत्सरान्मया यदू यावच्च कातन्त्रमधीतम्‌, तत्र ग्रन्थद्वयं च सम्पादितम्‌, तदधिकृत्य संप्राप्तानुभवबछेन मया संक्षिप्ता सम्पादनयोजनयं सम्पूणनिन्दसंस्कृतविश्वविद्यालयीयप्रकाश्चनविभागे प्रस्तुता २।२।१९९० तमे दिनाङ्के । तस्याः स्पष्टीकरण च विस्तरेणानुष्ठितं २०।६।९४ तमदिनाङ्कितपत्रेण | तदनुसारं सूत्र-सूत्ार्थप्रदर्शनघुरस्सरं दुर्गसिंहविरचितायाः कातन्त्रवृत्तेः,
कातन्त्रवृत्तिटीकायाः,
कातन्त्रव्याकरणम्‌
१२
त्रिळोचनदासस्य कातन्तरवृत्तिपञ्जिकायाः, सुषेणविद्याभूषणस्य कलापचन््रस्य च सम्पादनम्‌ आयोजितमासीत्‌ | अत्रापि चानिवार्यं महत्त्वपूर्णमासीद्‌ हिन्दीभाषायां व्याख्याचतुष्टयस्यास्य विषयाणां वैशिष्ट्यप्रदर्शनं पाणिनीयेन व्याकरणेन सह समीक्षाकार्यं च |परं कार्यमिदं दुरूहं समयसाध्यं चासीत्‌, तथापि पाणिनीये महाभाष्यतादृशस्य 'दुर्गवृत्ति-रीकाकाशिकावृत्ति-न्यास-पदमञ्जरीणामनुशीलनानुभवबछेन पठिजका कलापचन्द्र' इत्येतस्य व्याख्याचतुष्टयस्याध्ययनादिबलेन च सोत्साहमहं कार्यमिदं सम्पूरयितुं संकल्पितवान्‌ । कार्यस्य
गौरवम्‌ उपयोगितां व्यापकतां चाकळयन्ती प्रकाशनसमितिरन्ते
मामकीनां योजनामङ्गीचकार, चतुर्षु खण्डेषु ग्रन्थस्यास्य प्रकाशनं च निश्चिकाय, प्रतिवर्षं खण्डस्यैकस्य प्रकाशनं यत्‌ संकल्पितं समित्या, तस्यैव फलभूतं सन्धिप्रकरणात्मकमिदं मुद्रितं प्रथमं खण्डं करतलगतमाभाति । सम्पादनकार्यस्याधारा भवन्ति हस्तलेखाः। एषां चतुर्ण्णौं ग्रन्थानां बहवो हस्तलेखा मया अधीता विविधलिपिनिबद्धास्तत्तत्संस्थासु स्वयमुपस्थाय । वझाक्षरेषु ये मुद्रिता ग्रन्था उपलभ्यन्ते तेष्वपि केचित्‌ शतवर्षपूर्वकालिकाः सपादशतवर्षपूर्वकालिका वा सन्तीति तेऽपि हस्तलेखवदेव संजातास्तस्मादक्षरपरिचयसौविध्याय सम्पादनार्थं मया त एव ग्रन्था निर्धारिताः । सन्धिप्रकरणव्याख्यात्मकं यद्‌ ग्रन्थद्वयं मत्पार्श्वे वर्तते तत्र प्राथमिकपन्राणामभावात्‌ प्रकाशनपरिचयो नैव परिज्ञायते । पत्राणां जीर्णतातिशयवशाद्‌ यान्यक्षराणि एकस्मिन्‌ ग्रन्थे नोपरभ्यन्ते, तेषामन्यत्रोपलब्धिवशादभावो नैवानुभूयते। मुद्रणदोषवशाद्‌ यत्र क्वचित्‌ कश्चिदंशस्त्रुटितो भवति, स ग्रन्धान्तरपाठतुळनयाऽर्थसमीक्षपा च यः समीचीनो विभाव्यते स एवेहोपस्थाप्यते । कृतज्ञताप्रकाशः सर्वप्रथममहं तांस्तान्‌ कातन्त्राचार्यान्‌ प्रति प्रणतः सन्‌ कृतज्ञतां प्रकाशयामि, येऽद्यापि पाणिनीयादिव्याकरणान्तरापेक्षया सरलं संक्षिप्तं च कातन्त्रमुपस्थाप्य व्याकरणवाङ्मये लोकव्यवहारप्रधानां माहेन्द्री परम्परामुज्जीवयन्तो जयन्ति ।ततस्तदीयान्वेषणाय संप्रेरकान्‌ आचार्यबलदेवोपाध्याय - रमशंकरभद्दाचार्य - दीनानाथयक्ष - विश्ववन्धुशास्त्रि फतहसिंह - युधिष्ठिरमीमांसकप्रभृतीन्‌ विद्वद्वर्यान्‌ स्मारं स्मारं महतीं मुदमावहामि |
भूमिका
१३
श्रीक्षेत्रेशचन्द्रचट्टोपाध्याय - वेणीमाधव - ब्रजमोहनजावलिया - नीलमणिमिश्र - मानगोविन्दादीनपि
विदुषो नैव विस्मरामि यैरन्वेषणप्रसङ्गे शारदा-उत्कल - वङ्गादिलिपिवाचनेन पाठसंशोधनइतिवृत्तपरिचयादिना च पूर्वमपूर्व साहाय्यमारचितम्‌ ।
अद्यत्वे यादृशी आडूग्लभाषादिमयग्रन्थप्रकाशनप्रवृत्तिर्वर्तते प्रकाशकानाम्‌, तां
समीक्षमाणो नैव कोऽपि विज्ञः सहसा विश्वसेत्‌ कातन्तरप्रभृतेरप्रचलितसंस्कृतव्याकरणस्य प्रकाशने | भोटदेशीया बौद्धाः कातन्त्रं बौद्धम्‌, जैनाचार्याश्च जैनव्याकरणमामनन्ति, तथात्वेऽपि बौद्धजैनसंस्थानानि नैवैतादृशस्य ग्रन्थस्य प्रकाशने गौरवमनुभवन्ति । अस्यामवस्थायां खण्डचतुष्टये कातन्त्रप्रकाशनस्य स्वीकृतिप्रदानेन
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य
बलीयान्‌
कश्चित्‌ प्राच्यभारतीयग्रन्थनिधि-
संरक्षणसंकल्पः कल्पयितुं शक्यते, तदर्थ न केवलं प्रकाशनसमितिसदस्या अभिनन्दनीयाः सन्ति, कि च निर्देशन - व्यवस्था - समाधानादिकार्यजातस्य निर्वाहाय कुलपति कुलसचिव - निदेशक -प्रकाशनाधिकारि - तदीयसतहयोगिनोऽपि भवन्ति यशोभाजः। तस्मात्‌ परममाननीयान्‌ कुळपतिश्रीमण्डनमिश्रमहोदयान्‌ प्रति प्रणामाञ्जलिना प्रति कुलसचिव - निदेशकवर्यान् ‌ विनयव्यापारेण , अथ च सुहदूवर्यान्‌ प्रकांशनाधिकारि-
श्रीहरिश्चन्द्रमणित्रिपाठिमहोदयान्‌ प्रति सुहृत्सम्मितसदूभावध्वनितधन्यवादप्रदानेन च स्वीयां कृतज्ञतां विज्ञापयामि । ईक्ष्यपत्रसंशोधनादिकार्येषु कौशलेन संसक्ता डॉ० हरिवंशपाण्डेय - कन्हईसिहकुशवाहाप्रभृतयः प्रकाशनविभागीयसदस्यास्त्वरितसन्मुद्रणयोजनाव्यापारपरा आनन्दप्रिण्टिइप्रेससदस्या अपि सन्ति नूनं धन्यवादार्हाः | कार्त्ति केयप्रसादेन कातन्त्रं प्रथितं भुवि। मानसं रमयेन्नित्यं शब्दावेद्यानुरागिणाम्‌ ॥ वि० सं० २० न
वैशाखपूर्णिमा दि० २२।५।९७
विदुषामाश्रव:
जानकीप्रसादद्विवेदः सम्पादकः
उपाचार्य : संस्कृतविभागे के० उ० ति० शि० संस्थानम्‌, सारनाथ - वाराणसी ।
विषयानुक्रमणी विषयाः
पृ० सं०
१-५४ प्रास्ताविकम्‌ १-३ कातन्तरयाकरण-रचना के प्रयोजन [सातवाहन-विदुषी रानी-शर्ववर्मा-स्वामिकार्तिकेयसंवाद, आचार्य शशिदेव की व्याख्यानप्रक्रिया]
दिविध नाम
३-५
[कातन्त्रम्‌, कलापम्‌, कालापम्‌, कलापकम्‌, कौमारम्‌, शार्ववर्मिकम्‌, दौर्गसिंहम्‌, दुर्गसिहीयम्‌ ] विषयपरिचय
५-१९
[सभी अध्यायों-पादों की सूत्रसंख्या, वररुचि का कृत्रकरण, श्रीपतिदत्त का कातन्त्रपारिंशिष्ट, वर्णौ को विविध संज्ञाएँ, स्वर तथा व्यञ्जनवर्णो में सन्धि, प्रकृतिभाव आदि] आचार्यशर्ववर्मकृत विषयविभाजन १९-२१ [सन्धि - नामचतुष्टय तधा आख्यात] कातन्त्रव्याकरण का इतिहास
२१-४२
[कातन्त्रकार शर्ववर्मा का देश-काळ, कृत्सूत्रीं की रचना और आचार्य वररुचि, कातन्त्रपरिशिष्ट और आचार्य श्रीपतिदत्त, कातन्त्रपरिशिष्ट की टीकाएँ, कातन्त्रोत्तरपरिशिष्ट और आचार्य विजयानन्द , कातन्त्रधातुपाठ , कातन्त्रगणपाठ, उणादिसूत्र, कातन्त्रलिड्रानुशासन, कातन्त्रव्याकरण के वृत्तिकार, वृत्तिकार दुर्गसिंह का परिचय, कातन्त्रदुर्गवृत्ति का परिचय, व्याख्यासार, बालबोधिनी, कातन्त्ररुघुवृत्ति, कातन्त्रकौमुदी, कातन्त्रवृत्तिटीका, कातन्त्रवृत्तिपञ्जिका, कलापचन्द्र, बिल्वेश्‍वरटीका, उद्द्योत, त्रिलोचनचन्द्रिका, सञ्जीवनी, पत्रिका, दुर्गपदप्रबोध, पञ्जिकाप्रदीप]
कातन्त्रव्याकरणम्‌
१६
६.
४२-४३
अन्य उपयोगी ग्रन्थ
[कातन्त्रविभ्रम, चर्करीतरहस्य, परिभाषावृत्ति, कातन्त्रशिक्षासूत्र, उपसर्गसूत्र शब्दरूपकत्पद्रुम, रलबोध, कलापव्याकरणोत्पत्तिप्रस्ताव, पादप्रकरणसङ्गति, दशबलकारिका, कलापदीपिका]
७.
बालशिक्षाव्याकरण,
शब्दरल,
भोटभाषा में अनूदित कातन्तरग्रन्धों का परिचय
गान्धर्वकलापव्याकरण,
४४-४५
[कलापसूत्र आदि १२ ग्रन्थ] ८,
४५-४६
भोटभाषा में लिखित टीका
[ग्रन्थकार-नाम के साथ २३ टीकाएँ]
९,
४६-४८
मुद्वितग्रन्धपरिचय [४२ ग्रन्थों का प्रकाशन-परिचय]
१०. पाणिनीयेतर मान्यताएँ
४८-४९
११, कातन्त्रव्याकरण की सूत्रसंख्या
४९-५०
१२. कातन्त्रव्याकरण की प्रधान विशेषताएँ
५१-५४
[रचनाप्रयोजन-सूत्रशैढी आदि विशेषताएँ]
[सन्धिप्रकरणम्‌] प्रथमः सिद्धपादः १,
टीकाचतुष्टये मडुलश्लोकव्याख्या समीक्षा
पु० १-११८ १-२९ २९-३०
त्रिविध मङ्गल = कायिक, वाचनिक, तथा मानसिक ।अनुबन्धत्रयी, महाभाष्य आदि ग्रन्थों तथा जयादित्य, भगवलाद शङ्कर, कुलचन्द्र आदि आचार्या के मतों का स्मरण, केचित्‌ - अन्ये - मूर्ख आदि प्रतीक, “वस्तुतस्तु, परमार्थतस्तु” आदि प्रतीकों द्वारा विषय का स्पष्टीकरण, वाकू-देव-सर्वज्ञ आदि शब्दों की
व्युत्पत्ति, दुर्गसिह से पूर्ववर्ती वृत्तिग्रन्थ, केवल सूत्रव्याख्यानपरक दुर्गसिंह के शैव-बौद्ध-वैदिक मतानुयायी होने में आधार]
विधयानुक्रमणी
१७
प्रथमसूत्र - “सिद्धो वर्णसमाम्नायः”” इत्यस्य व्याख्या
३०-४०
समीक्षा
४०-४३
[कातन्त्रीय - पाणिनीय वर्णसमाम्नाय, पाणिनीय वर्णसमाम्नाय की कृत्रिमता तथा कातन्त्रीय वर्णसमाम्नाय की छोकप्रसिद्धिपरता, योगवाह-अयोगवाह, व्याकरण का सर्वपारिषदत्व, कातन्त्ररचना के प्रयोजन और रचयिता शर्ववर्मा, अक्षरसमाम्नाय को उपदेशपरम्परा तथा उसका महत्त्व, अहिर्बुध्यसंहिता,
वशिष्ठशिक्षा आदि में वर्णपाठ] स्वरसंज्ञा
४३-५१
[१४ वर्णो की स्वरसंज्ञा, स्वरों के लिए “अक्षर तथा “वर्ण” का व्यवहार, दीर्घ लृकार की मान्यता, 'स्वर' शब्दार्थविचार, सूत्रभेद] समानसंज्ञा
५१-५४
[समानसंज्ञा की अन्वर्थता, प्राचीनता, पाणिनीय व्याकरण में “अकू' प्रत्याहार का व्यवहार]
सवर्णसंज्ञा
५४-६०
[समानसंज्ञक १० वर्णो की सवर्णसंज्ञा, सवर्णसंज्ञा की अन्वर्थता, पूर्वाचार्य तथा अर्वाचीन आचार्यो द्वारा संज्ञा का व्यवहार] “हस्व-दीर्घ' संज्ञे
६०-६६
[अन्वर्थता, पूर्वाचार्यं - अर्वाचीन आचार्यो द्वारा व्यवहार, सज्जन पुरुषों के स्नेह से तुलना, हस्व - दीर्घ के लिए लघु - गुरु का प्रयोग] “नामि-सन्ध्यक्षर’ संज्ञे
६६-७५
[अन्वर्थता, पाणिनीय व्याकरण में नामी के लिए 'इच्‌' का तथा सन्ध्यक्षर के छिए “एच” का प्रत्याहार का प्रयोग] व्यञ्जनसंज्ञा
७५-७८
[कू से क्षु तक के वर्णो की व्यञ्जन संज्ञा, क्ष्‌ वर्ण की मान्यता, व्यञ्जन का स्वरानुयायी होना, पूर्वाचार्यो द्वारा प्रयोग]
कातन्त्रव्याकरणम्‌
१८
*वर्ग-अघोष-घोषवत्‌-अनुनासिक-अन्तस्था-ऊष्म' संज्ञाः
७८-९१
[व्यञ्जनवर्णो की छह संज्ञाएँ, पूर्वाचार्यो द्वारा इनका प्रयोग, अन्वर्थता, पाणिनीयव्याकरण में इनके लिए प्रयुक्त शब्द, विविध भेदकथन] . “विसर्जनीय ~ जिह्लामूलीय-उपध्मानीय” संज्ञाः ९१-९६ [विसर्जनीय का उभयविधल , अन्वर्थता, कलापव्याकरण मेंइसकी योगवाहता तथा पाणिनीय व्याकरण में अयोगवाहता, लिपिस्वरूप, इसके स्थान में होने वाले आदेश्च-जिह्वामूलीय तथा उपध्मानीय, कलाप तथा पाणिनीय व्याकरण में इनका लिपिभेद] ९६-९९ ११. अजुस्वारसंज्ञा [अनुस्वार की स्वरासकता तथा व्यञ्जनात्मकता, ठिपिस्वरूप, इसका योगवाह होना] १२.
पदसंज्ञा `
९९-१०८
[ऐन्र व्याकरण तथा वाजसनेयिप्रातिशाख्य के आधार पर की गई यह संज्ञा,
१३.
१ है.
पद के अनेक भेद, अन्वर्थता, पूर्वाचार्यो तथा अर्व चीन आचार्यो द्वारा व्यवहार, वाक्यपदीय की मान्यता] व्यञ्जनवर्ण ~ सम्मिरितवर्णविषयकनियमः १०८-११ [व्यञ्जन को परवर्ती वर्ण के साथ मिला देना, सम्मिलित वर्णो का विभाग विना ही अतिक्रमण किए करने का निर्देश, पाणिनि द्वारा लोकप्रसिद्धिवशातू या वर्णस्वभाववशातू इस प्रकार के नियम न बनाना] लोकोपचारादनुक्तशब्दसिद्विः
१११-१८
[अनुक्तशब्दोँ की विविध आचार्यो द्वारा की गई साधुत्वव्यवस्था, लोकार्थकथन, वैदिक शब्दों के साधुत्वविधान न करने का स्पष्टीकरण, कछापव्याकरण का वेदाड्गत्व, पाणिनीय व्याकरण का अकालकत्व ]
दितीयः समानपादः १५.
सवर्णदीर्घसन्धिः
११९-१७५ ११९-२८
[पूर्ववर्ती समानसंज्ञक वर्ण को दीर्घ तथा परवर्ती सवर्णसंज्ञक वर्ण का लोप, आगम-विकार-आदेश-लोप मेंअन्तर, पाणिनीय दीर्घविधि का अपकर्ष, आदेश-
विषयाजुक्रमणी
१९
विकारविषयक आपिशढीय मान्यता की कुलचन्द्र, हेमकर, श्रीपति आदि आचार्यो द्वारा व्याख्या, स्थानी-आदेश-निमित्त का पूर्वाचार्यों द्वारा प्रयोग, १०
रूपों की सिद्धि] गुणसन्धिः
१६.
१२९-३७
[कातन्त्र के अनुसार पूर्ववर्ती अवर्ण को ही “'ए-ओ-अर्‌-अछ्‌' हो जाना और परवर्ती 'इवर्ण-उवर्ण-क्रवर्ण-ढुवर्ण' का लोप, अनेक वार्तिकवचन, श्रीपतिसुभूति-चन्द्रगोमिन्‌-काशिकाकार आदि आचार्यो के अभिमत, भाष्य और चान्द्रव्याकरण में विरोध होने पर दोनों की प्रामाणिकता, अनेक परिभाषावचनों की व्याख्या तथा ८ शब्दरूपों का साधनप्रकार] १ $
®
वृद्धिसन्धिः १३७-४६ [पूर्ववर्ती अवर्ण को 'ऐ-औ' आदेश तथा परवर्ती 'ए-ऐ-ओ-औ' का लोप, अनेक वार्त्िकवचन, अनेक परिभाषावचन, कुलचन्द्र-श्रीपति-हेमकर आदि आचार्यों के विविध मत, ४ शब्दों की सिद्धि ]
« यकाराद्यादेशसन्धिः (यणूसन्धिः)
१४७-५४
[पूर्ववर्ती इवर्ण को यकार, उवर्ण को बकार, ऋवर्ण को रकार, ठूवर्ण को लकार आदेश तथा परवर्ती असवर्ण स्वर के लोप का अभाव, अनेक शब्दों की व्युत्पत्ति, पाणिनीय प्रक्रिया मेंशब्दलाघव और कातन्तरप्रक्रिया मेंअर्थलाघव, 'अन्ये-केचित्‌” आदि प्रतीकों से विविध मतों का स्मरण, आठ शब्दरूपों की सिद्धि] १९,
अयाद्यादेशसन्धिः
१५४-६३
पूर्ववर्ती 'ए-ओ-ऐ-औ' के स्थान में क्रमशः 'अय्‌-अव्‌-आय्‌-आव्‌' आदेश एवं परवर्ती असवर्ण स्वर का लोपाभाव, शार्ववर्मिक कातन्त्रव्याकरण मेंविभक्ति" पद-वर्णो का आदि-मध्य-अन्तलोप, सू में विवक्षानुसार सन्धि, कुलचन्द्र श्रीपति-रीकाकार आदि आचार्यो के अभिमत, वर्णागम आदि ५ प्रकार के निरुक्त की व्याख्या, संहिता में नित्यता और विवक्षा, पाणिनि-कात्यायनभाष्यकारों में उत्तरोत्तर की प्रामाणिकता, आठ शब्दरूपों की सिद्धि]
कातन्त्रव्याकरणम्‌ २०,
“यु-वु-अ*-लोपः
१६३-७१
[पदान्तवर्ती 'अय्‌-आय्‌-अव्‌-आव्‌' में 'यू-व्‌” का वैकल्पिक लोप तथा स्वरसन्धि का अभाव, पदान्तस्थ 'ए-ओ से परवर्ती अकार का लोप, अयादिप्रभृति शब्दों की व्युत्पत्ति, 'कुळचन्द्र-शिवदेव-क्रजु-मूर्ख-पञ्जीकार' आदि आचार्यो के अभिमत, सुहदुपदेश की चर्चा, अनेक परिभाषावचनों का स्मरण, १० शब्दरूपों की सिद्धि] २१,
स्वरसन्ध्यभावपरिभाषा
१७१-७५
[व्यञ्जनवर्ण के पर में रहने पर स्वरवर्णो की सन्धि का अभाव, नञूनिर्दिष्ट
विधि की अनित्यता ,कुछ शब्दों की व्युत्पत्ति, मन्दबुद्धिवाले शिष्यों केअवबोधार्थ सूत्ररचना, सम्वद्ध न्यायवचनों का स्मरण]
तृतीय ओदन्तपादः २२.
प्रकृतिभाबसन्धिः
१७६-१९२ १७६-९२
[चार सूत्रोंद्वारा “ओकारान्त-अ-इ-अ-आ-द्विवचनान्त-ई-ऊ-ए-बहुवचन - अमीप्ठुत' में सन्ध्यभाव, नित्यशब्दार्धसम्बन्ध, अर्थभेद से आ' का सानुबन्धत्वनिरनुबन्धत्व, कुलचन्द्र आदि आचार्यो के अभिमत, अनेक परिभाषावचगों की व्याख्या, शब्दरूपसिद्धि, प्छुत वर्णो का द्विमात्रिकत्व]
चतुर्थो वर्गादिपादः २२.
वर्गीयतृतीयपञ्चमवर्णा देशः
१९१-२४५ १९३-२०१
[पदान्तवर्ती वर्गीय प्रथम वर्णो के स्थान में'तृतीय-पञ्चम” वर्णा देश, पाणिनीय प्रक्रिया का विवेचन, रांज्ञापूर्वक निर्देश की सुखार्धता, पाणिनीय निर्देश की गौरवाधायकता, विविध आचार्यो के अभिमत, अनेक परिभाषावचनों की योजना, विविध शब्दों की रूपसिद्धि] २४,
शकारस्य छकारादेशः
२०१-०५
[शकार के स्थान में वैकल्पिक छकारादेश, 'छ-अनुनासिक' के भी पर में रहने पर छकारादेश की प्रवृत्ति, 'पर” शब्द का श्रुतिसुखार्थ पाठ, कुछ परिभाषावचनों की योजना, १२ शब्दों की रूपसिद्धि |
बिषयानुक्रमणी २५.
पूर्वचतुर्थवर्णा देशः
२१
२०५-१०
[हकार के स्थान मेंपूर्वचतुर्थ वर्णा देश,'एव' पदपाठ की तृतीयमतव्यवच्छेदार्थता, श्रुत - अनुमित विधियों में श्रुतविधि की बलवत्ता, विद्यानन्द-भर्तृहरिकुलचन्द्र आदि आचार्यों के अभिमत, पाणिनि के द्वारा पूर्वसवर्णादेश का विधान, दो विभाषाओं के मध्य में पठित विधि की नित्यता, ५ शब्दों की रूपसिद्धि] २६,
तकारस्य पररूपम्‌ [पदान्तवर्ती
तकार
२१०-१३ को पररूप, विविध आक्षेपों का समाधान, सुखार्थ
विधि - शब्दपाठ आदि का महत्त्व - 'अहो रे पाण्डित्यम्‌, सुखादन्यः कः पदार्थों गरीयान्‌”, टीकाकार-कुलचन्द्र-विद्यानन्द आदि आचार्यो के अभिमत, शब्दरूपसिद्धि] २७,
तकारस्य चकारादेशः
२१३-१६
[पदान्तवर्ती तकार को चकारादेश, सूत्र का आनर्थक्य तथा सार्थक्य, हेमकर-विद्यानन्द आदि आचार्यो के अभिमत, शब्दव्युपत्ति, प्रश्न के रूप में प्रसिद्धवचन का स्मरण -
चं शे सूत्रमिदं व्यर्थं यत्‌ कृतं शर्ववर्मणा।
तस्योत्तरपदं ब्रूहि यदि वेत्सि कलापकम्‌ ॥ उत्तर के रूप में प्रसिद्ध श्छोकवचन मूठधीस्त्वं न जानासि छत्वं किल विभाषया।
यत्र पक्षे न च छत्व॑ तत्र पक्षे त्विदं बच: ॥ दो शब्दों की रूपसिद्धि] र्‌८ क
डू-णु-नुवर्णानां द्वित्वम्‌
२१६-१९
[पदान्तवर्ती इन तीन वर्णो का द्वित्व, विविध परिभाषावचनों की योजना,
पाणिनीयप्रक्रिया की दुरूहता, तीन शब्दों की रूपसिद्धि]
कातन्त्रव्याकरणम्‌
२२
३ ९ क
२१९-२८
नकारस्य शकार-षकार-सकारादेशाः
[पदान्तवर्ती नकार के स्थान में अनुस्वारपूर्वक शकार-षकार-सकार आदेश, पाणिनीय प्रक्रिया में गौरव और दुर्बोधता, कातन्त्रीय प्रक्रिया में संक्षेप और सरलता, “पुंस्कोकिल शब्द की परिभाषा संवर्धितः पितृभ्यां य एकः पुरुषशावकः। पुंस्कोकिलः स विज्ञेयः परपुष्टो न कर्हिचित्‌ ॥ आठ शब्दों की रूपसिद्धि] ३०,
नकारस्य 'लू-ञ्‌-म्च्‌-ण्‌? आदेशाः
२२८-३९
[पदान्तवर्ती नकार को लकारादि ४ आदेश, कारहीनपाठ की सार्थकता, पाणिनि
का सावर्ण्यज्ञान गौरवाधायक, परिभाषावचनों का स्मरण, हेमकर-कुळचन्द्र आदि आचार्यों के अभिमत, अठारह शब्दों की रूपसिद्धि] ३१.
मकारस्यानुस्वारादेशः, अनुस्वारस्य पञ्चमवर्णादेशश्च
२३९-४५
[पदान्तवर्ती मकार को अनुस्वारादेश तथा अनुस्वार को पञ्चम वणदिश, पाणिनीय प्रक्रिया की प्रयलसाध्यता, पाँच शब्दों की रूपसिद्धि]
पञ्चमो विसर्जनीवपादः २२.
विसर्गस्य शू-ष्‌-सू- जिक्वामूलीय- उपध्मानीयादेशाः
२४६-३२० २४६-५३
[चकारादि वर्णो के पर में रहने पर विसर्ग के स्थान में शकारादि ५ आदेश,
कातन्त्र-पाणिनीय प्रक्रियाओं का उत्कर्षापकर्ष, दोनों व्याकरणों मेंजिह्नामूछीयउपध्मानीय का लिपिभेद, विविध अभिमत तथा दश शब्दों की रूपसिद्धि] ३३.
विसर्गस्य पररूपादेशः
२५३-५५
[शकार के परवर्ती होने पर पूर्ववर्ती विसर्ग को शकार, प्रकार के परवर्ती होने पर षकार तथा सकार के परवर्ती होने पर सकारादेश, पाणिनीय प्रक्रिया में गौरव, तीन शब्दों की रूपसिद्धि, इस सूत्र में चार प्रश्नों के उत्तर -
कव हरिः शेते ? का च निकृष्टा, को बहुलार्थः ? किं रमणीयम्‌ । वद
कातन्त्रे
कीदृकू सूत्रं शेषे, सेवा,
वा, पररूपम्‌ ||]
विषयानुक्रमणी डेहै.4७
बिसर्गस्य “उ-लोप-र” आदेशाः
२३
२५५-८१
[दो अकारों के मध्यवर्ती विसर्ग को अकार - घोषवान्‌ वर्णो के मध्यवर्ती विसर्ग को उकारादेश, वैकल्पिक यकारादेश, लोप तथा रकारादेश, विविध आचार्यो के अभिमत, शब्दरूपतिद्धि, पाणिनीयप्रक्रिया का गौरव, चतुर्विध बाहुरकविधि, 'महच्चरण' प्रतीक से दो विशिष्ट अभिमतों का तथा कुलचन्द्र के एक विशिष्ट अभिमत का उपस्थापन] ३५.
विसर्जनीयलोपे पुनः सन्धेरभावः
२८१-८५
['क इह, देवा आहुः, भो अत्र” में प्राप्त गुण-दीर्घ-अयादेशसन्धि का अभाव, विविध आचार्यों के अभिमत, परिभाषावचन, द्रुतादि वृत्तियों का विशेष उपयोग अभ्यासार्धे द्रुतां वृत्ति प्रयोगार्थे तु मध्यमाम्‌। शिष्याणामवबोधार्थ कुर्याद्‌ वृत्ति विलम्बिताम्‌ ॥ २८५-८७ ३६. रकारस्य लोपः पूर्ववर्तिनः स्वरस्य दीघदिशश्च [अग्नी रथेन, पुना रीति” आदि प्रयोगों में पूर्ववर्ती रेफ का लोप तथा उससे पूर्ववर्ती स्वर वर्ण को दीर्घ आदेश, सूत्रपठित चकार को अन्वाचयशिष्ट मानना, कुछ विशेषताएँ, शब्दरूपसिद्धि ] ३७. छकारस्य द्विभावः २८७-९१ ['इच्छति, गच्छति, कुटीच्छाया’ आदि में छकार को द्विर्भाव तथा पूर्ववर्ती छकार को चकारादेश, पाणिनीयप्रक्रिया में गौरव-तुगागम आदि के विधान से, शब्दरूपसिद्धि] ड fA 9.
प्रथमं परिश्चिष्टम्‌
२९२-३२०
[ग्रन्धकार श्रीपतिदत्त का मङ्गलाचरण, वृद्धि-दीर्घ-पररूप-प्रकृतिभाव-हस्वः प्रकृतिभावनिषेध-पञ्चमवणदिश-विसर्ग - अनुनासिक - शकार - णकार - मलोपः ऊकारलोप-द्वित्व-सुडागम-निपातनर्विधाविषयक सन्विप्रकरण के १४२ सूत्र] ३२१-२५ ३९. द्वितीयं परिशिष्टम्‌ [अ अपेहि, इ इन्द्र पश्य, कः शेते, को धावति, गच्छति, तज्जयति, तद्धितम्‌, देवा आहुः, नायकः, भवाँल्लिखति, माले इमं, लाकृतिः, वाड्मती,
कातन्त्रब्याकरणम्‌
२४
सर्कारेण, होतृकारः' आदि पाँच सन्धियों के दुर्गवृत्ति में उदाहृत तथा रूपसिद्धिवाले १९६ शब्दों की वर्णानुक्रम सूची] ४०. तृतीयं परिशिष्टम्‌ ३२६-३७ दुर्गवृत्ति, दुर्गरीका, विवरणपड्जिका तथा कलापचन्द्र नामक चार व्याख्याओं में उद्धृत १४५ श्लोकों का सङ्ग्रह । इसमें कुछ अर्धश्लोक भी सम्मिलित हैं] ४१.
चतुर्थं परिशिष्टम्‌
३३८-४१
[दुर्गवृत्ति, दुर्गटीका, विवरणपठिजका तथा कळापचन्द्र नामक चार व्याख्याऔं में जिग शब्दों के ठौकिक विग्रह, समासादि उक्त हुए हैं, वे १६७ शब्द इस परिशिष्ट में संगृहीत है] ४२. पञ्चमं परिशिष्टम्‌ = विशिष्टशब्दाः ३४२-४८ [विषय, प्रक्रिया, पारिभाषिक प्रयोग, शैली आदि के सूचक लगभग ३०० विशिष्ट शब्दों का संग्रह इस परिशिष्ट में किया है] ४३. षष्ठं परिशिष्टम्‌ = उद्धृता ग्रन्थाः ३४९-५२ [दुर्गवृत्ति, दुर्गरीका, विवरणपञ्जिका, कलापचन्द्र नामक चार व्याख्याओं
तथा समीक्षा में जिन लगभग १५० ग्रन्थों का स्मरण किया गया है, उनका
यहाँ संग्रह है] ४४. सप्तमं परिशिष्टम्‌ = उद्धृतानि आचार्यनामानि ३५३-५६ [दुर्गवृत्ति, दुर्गटीका, विवरणपञ्जिका, कळापचन्द्र नामक चार व्याख्ाओं
में तथा समीक्षा में प्रसङ्गतः जिन लगभग १४० आचार्य का समुदाय या व्यक्ति के रूप में स्मरण किया गया है, उनका यहाँ संकलन है] ४५. अष्टमं परिशिष्टम्‌ = हस्तलेखादिसहायकग्रन्थपरिचयः ३५७-६१ [१६१ हस्तलेखों तथा १३ मुद्रित ग्रन्थों का परिचय (हस्तलेखसूची ,ग्रन्थसंख्या , प्रकाशनस्थान, प्रकाशनसमय) | कातन्त्र के अतिरिक्त भी लगभग ४० ग्रन्थों का प्रकाशनादि परिचय दिया गया है, जिनसे उद्धरण - समीक्षा आदि कार्यों में सहायता प्राप्त हुई है] ४६. नवमं परिशिष्टम्‌ = साडेतिकशब्दपरिचयः ३६२-६४
॥श्रीः॥
प्रास्ताविकम्‌ कातन्त्र व्याकरण की रचना के प्रयोजन कथासरित्सागर आदि के अनुसार आन्ध्रदेशीय राजा सातबाहन एक बार वसन्त
ऋतु में रानियों केसाथ जलक्रीडा कर रहे थे |उस जलक्रीडा में की जा रही पानी की बौछार से आन्त होकर उनकी ब्राह्मणजातीया महारानी ने प्रार्थना की - 'मोदकैर्मा
ताडय'। इस वचन का विवक्षित अर्थ था- “मुझ पर पानी मत फेंको', क्योंकि मैं जलक्रीडा से पर्याप्त श्रान्त हो गई हूँ। किन्तु संस्कृतभाषा तथा उसके व्याकरणशास्त्रीय सन्धिविषयक ज्ञान से अनभिज्ञ होने के कारण राजा ने उसका अर्थ समझा - 'मुझे मोदक = लड़्डुओं से मारो' । इस अभिप्राय से राजा ने सेवक भेजकर अनेक मोदक मँगवाए और महारानी को समर्पित किए |तब उपहास करते हुए रानी ने राजा से कहा राजन्नवसरः
कोऽत्र
मोदकानां
जलान्तरे।
उदकैः सिञ्च मा त्वं मामित्युक्ते हि मया खलु ॥ सन्धिमात्रं न जानाति माशद्धोदकशब्दयोः। न च प्रकरणं वेत्सि मूर्खस्त्वं कथमीटृशः। (क० स० सा० ७।११६-१।७) |
महाराज ! जलाशय मेंमोदकों का क्या उपयोग ? मैंने तो आपसे कहा था “मुझ पर पानी मत फेंको '। आप 'मा' और 'उदक' शब्दों की सन्धि भी नहीं जानते । जलक्रीडा का यह अवसर (प्रकरण) भी आपके ध्यान में नहीं आया |आप इतने अज्ञानी कैसे ? यह सुनकर राजा लज्जित हुए और उसने अपनी सभा के दो पण्डितोंगुणाढ्य और शर्ववर्मा को बुलवाया और उनसे पूछा - संस्कृत सीखने में कितना
कातनाव्याकरणमु
समय छगेगा ? तब गुणाढ्य ने कहा - महाराज ! सभी विद्याओ का मुख व्याकरण है, उसमें पारङ्गत होने के लिए १२ वर्ष लगते हैं, किन्तु मैं आपको छह वर्षों में ही उसे सिखा दूँगा । इस पर शर्ववर्मा ने छह महीनों में ही व्याकरण सिखा देने की प्रतिज्ञा की । शर्ववर्मा की इस प्रतिज्ञा पर गुणाढ्य ने घोषणा की - यदि आप महाराज को छह महीनों में संस्कृत-व्याकरण सिखा देंगे तो मैंप्रचलित संस्कृत, प्राकृत और देशी भाषाओं मेंसे किसी भी भाषा मेंग्रन्थरचना नहीं करूँगा ।शर्ववर्मा ने अपनी प्रतिज्ञा के सम्बन्ध में और भी दृढता दिखाते हुए कहा- “यदि मैं महाराज को छह महीनों में संस्कृत नहीं सिखा सका तो आपकी (गुणाढ्य की) पादुकाएँ १२ वर्षों तक शिर पर धारण करूँगा! |शर्ववर्मा ने यह प्रतिज्ञा तोकर ली, परन्तु इसका निर्वाह करने मेंकठिनाई प्रतीत हुई ।उन्होंने इसके निर्वाह हेतुपर्याप्त विचार किया । तदनुसार तपस्या करके स्वामिकात्तिकेय को प्रसन्न कर लिया और उनकी कृपा से कातन्त्र या कालाप नामक सुलभ बालबोध संस्कृत-व्याकरण प्राप्त किया |
फिर उन्हीं की अनुकम्पा से सातवाहन राजा को पूर्वोक्त अवधि के अन्तर्गत संस्कृतव्याकरण में पारङ्गत कर दिया |
ज्ञातव्य है कि स्वामिकार्त्तिकिय ने प्रसन्न होकर अपना व्याकरण प्रदान करने के लिए जब “'सिद्धो बर्णसमाम्नायः इस प्रथम सूत्र का उच्चारण किया था तो विना ही उनके आदेश के शर्ववर्मा ने अग्रिम सूत्र “तत्र चतुर्दशादौ स्वराः का
उच्चारण कर दिया | इस पर क्रुद्ध होकर स्वामिकार्तिकिय ने कहा था कि अब यह व्याकरण पाणिनीय व्याकरण का उपमर्दक नहीं हो सकता, किन्तु अब यह एक संक्षिप्त व्याकरण के ही रूप में प्रतिष्ठित हो सकेगा- “अधुना स्वल्पतन्त्रत्बातू कातन्त्राख्यं भविष्यति’ (कथा० सा० १।६-७) | इस प्रकार इस व्याकरण की रचना का मुख्य प्रयोजन सिद्ध होता है- राजा सातवाहन को अल्पकाल में ही व्याकरण का ज्ञान प्राप्त करा देना' |इस सम्बन्ध में उपर्युक्त घटना का चित्रण कलापचन्द्रकार कविराज सुषेण विद्याभूषण ने इस प्रकार किया हैराजा कश्चिन्महिष्या सह सलिलगतः खेलयन्‌ पाणितोयैः सिञ्चंस्तां व्याहतोऽसावतिसलिलतया मोदकं देहि देव! मूर्खत्वात्‌ तन्न बुद्ध्वा स्वरघटितपदं मोदकस्तेन दत्तो राज्ञी प्राज्ञी ततः सा नृपतिमपि परति मूर्खमेनं जगर्ह ॥
प्रास्ताविकम्‌
पुरा किल श्रीसातवाहनाभिधानं वसुधाधिपं झटिति व्युत्यादयितु प्रतिश्वुतवता भगवता शर्ववर्माचार्येण कुमाराभिधानो भगवान्‌ भवानीसुतस्तपसा समाराधितः, स च तदाराधनाधीनतामुपगतः सन्‌ निजव्याकरणज्ञानमाविर्भावयितुं पद्यपादरूपं सूत्रमिदमादिदेश - सिद्धो वर्णसमाम्नाय इति (क० च० १।१।१) | आचार्य शशिदेव ने अपने ब्याख्यानप्रक्रिया नामक ग्रन्थ में कहा है कि अल्पमतिवाले वैदिको, अन्य शास्त्रों का अनुशीलन करने बालों, दूसरों की निन्दा करने वाले धनिको, आलसी व्यक्तियों, लोभ में फँसे व्यापारियों तथा अन्य विविध जीविकाओं का अर्जन करने वाले व्यक्तियों को अतिशीघ्र व्याकरण का बोध कराने में यह कलाप व्याकरण समर्थ है | इस प्रकार सरल और संक्षिप्त होमे के कारण अल्प समय और अल्प श्रम में ही विविध प्रकार के व्यक्तियों को ज्ञान प्राप्त कराने में समर्थ इस व्याकरण के अनेक, विविध या व्यापक प्रयोजन कहे जा सकते है । शशिदेव का वचन इस प्रकार हैछान्दसाः स्वल्पमतयः शास्त्रान्तररताश्च ये। ईश्वरा वाच्यनिरतास्तथालस्ययुताश्‍्च ये॥ बणिजस्तृष्णादिसंसक्ता लोकयात्रादिषु स्थिताः। तेषां क्षिप्रं प्रबोधार्थमनेकार्थं कलापकम्‌ ॥ (व्या० प्र १।१५-१६)
विविध नाम १. कातन्त्रम्‌ ईषद्‌ अल्पं संक्षिप्तं वा तन्त्रं कातन्त्रम्‌ । ईषदर्थक 'कु' शब्द को 'का' आदेश
होता है- “का त्वीषदर्थेऽक्षे” (कात० १।५ |२५) ।तन्त्यन्ते व्युत्पाद्यन्ते शब्दा अनेन इति तन्त्रं व्याकरणम्‌ । अर्थात्‌ संक्षिप्त व्याकरण को 'कातन्त्र' कहते हैं। ज्ञातव्य है कि यह पूर्ववर्ती पाणिनीय व्याकरण की अपेक्षा संक्षिप्त है, क्योंकि इसमें मूलभूत १४०० ही सूत्र हैं |यह भी ज्ञातव्य है कि स्वामिकार्त्तिकिय ने इसे पाणिनीय व्याकरण का उपमर्दक न कहकर उसकी अपेक्षा इसे स्वल्प महत्त्व का बताया था । इसलिए भी इसे कातन्त्र कहते हैं ।कुछ विद्वान्‌ कार्तिकेयतन्त्र, काशकृत्सनतन्त्र, कात्यायनतन्त्र या कालापकतन्त्र को संक्षेप में कातन्त्र कहते हैं |किसी बृहतूतन्त्र का संक्षेप होने के कारण भी इसे कातन्त्र नाम दिया गया है।
है
कातन्त्रन्याकरणम्‌
२. कलापम्‌, कालापम्‌ या कलापकम्‌
गौडदेशीय तथा तिब्बतदेशीय विद्वान्‌ इस नाम का व्यवहार करते हैं |कलाम्‌= व्याकरणांशम्‌, संक्षेपम्‌, अल्पशब्दान्‌ वा आप्नोति व्याप्नोति अधिकरोति वा कलापम्‌, तदेव कालापम्‌ । संज्ञा अर्थ में कन्‌ प्रत्यय किए जाने पर कलापक शब्द बनता है ।अर्थात्‌ अनेक व्याकरणों के सार अंश को जो समाहत किए हुए है, उसे कलाप कहते हैं ।कलाप का अर्थ संग्रह भी होता है |अर्थात्‌ बहुत से व्याकरणं का जिसमें संग्रह किया गया हो, उसे कलाप कहते हैं। कलाप = मयूरपिच्छ | शर्ववर्मा की तपस्या से प्रसन्न होकर भगवान्‌ शंकर ने कुमार कार्त्तिकेय को मनोरथ-एर्ति हेतु आदेश दिया । तदनुसार कार्त्तिकेय ने अपने वाहन मयूर के पडूख (पिच्छ) पर सूत्र लिखकर शर्ववर्मा को प्रदान किया |इस कारण भी इसको कलाप नाम दिया गया हैशडूरस्य मुखाद्‌ वाणीं श्रुत्वा चैव षडाननः। लिलेख शिखिनः पुच्छे कलापमिति कथ्यते॥
कलापी = मयूर द्वारा इसकी प्राप्ति में सहायता किया जाना भी इस नाम का कारण है | इसी कलाप शब्द से स्वार्थ में अणू प्रत्यय करने पर कालाप तथा संज्ञा अर्थ में कनू प्रत्यय करने पर कलापक शब्द निष्पन्न होता है | ३. कौमारम्‌
कुमार = कार्तिकेय द्वारा प्राप्त तथा प्रोक्त होने के कारण इसे कौमार कहते हैं | कुमार = सुकुमारमतिवाले बालकों के लिए अधिक उपकारक होने के कारण भी इसे कौमार नाम दिया गया है। वादिपर्वतवज्र भावसेन के अनुसार इस नाम का कारण बताया गया है- कुमारी = सरस्वती के द्वारा इसे अधिष्ठित = स्वीकार या प्रवर्तित किया जानाब्राह्म्या कुमार्या प्रथमं सरस्वत्याऽप्यधिष्ठितम्‌। अईम्पदं संस्मरन्त्या तत्कौमारमधीयते ॥
कुमार्या अपि भारत्या अकारादिहपर्यन्तस्ततः
अड़न्यासेऽप्ययं क्रमः। कौमारमित्यदः॥ (कातन्त्ररूपमाला के अन्त में)
प्रास्ताविकम्‌
राजकुमारों के उद्देश्य से बनाया जाना भी इस माम का कारण माना जाता है। ४, शार्ववर्मिकम्‌
स्वामिकार्तिकेय की आराधना करके उनकी प्रसन्नता से प्राप्त व्याकरण का प्रवचन आचार्य शर्ववर्मा ने किया था, अतः इसे शार्ववर्मिक कहते हैंदेवदेवं प्रणम्यादौ सर्वज्ञं सर्वदर्शिनम्‌ । कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम्‌ ॥ (कात० दु० वृ०-ग्रन्थारम्भ)
श्रीमन्नत्वा परं ब्रह्म बालशिक्षां यथाक्रमम्‌।
संक्षेपाद्‌ रचयिष्यामि ' कातन्त्रात्‌’ शार्ववर्मिकात्‌ ॥ (बा० शि० व्या०-ग्रन्थारम्भ) ५. दौर्गसिहम्‌, दुर्गसिहीयम्‌ वृत्ति, टीका, उणादिवृत्ति, लिङ्गानुशासन, परिभाषावृत्ति इत्यादि की रचना करके
दुर्गसिंह ने कातन्त्र व्याकरण का पर्याप्त परिष्कार तथा परिढुंहण किया है । अतः उनके नाम पर इसे दौर्गसिह या दुर्गसिंहीय कहते हैं । विषयपरिचय आचार्य शर्ववर्मा ने अपने व्याकरण की रचना में “मोदकं देहि” वाक्य को आधार माना है | 'मोदकम्‌” पद में 'मा+उदकम्‌' ऐसा सन्धिविच्छेद किया जाता है |अतः सर्वप्रथम सन्धिप्रकरण की रचना की गई है | इस अध्याय के ५ पादो तथा ७९ सूत्रों मेंस्वर-व्यञ्जन-प्रकृतिभाव-अनुस्वार तथा विसर्गसन्धि-विषयक नियम बताए गए हैं । 'मोदकम्‌' एक स्याद्यन्त पद भी है, तदनुसार द्वितीय अध्याय में नामपदसम्बन्धी विचार है । तीन पादों में षड्लिहुविचार, चतुर्थ में कारक, पञ्चम में समास तथा षष्ठ पाद में तद्धित प्रकरण प्राप्त है । तद्धित और समासपाद के सूत्र श्लोकबद्ध है | 'षङ्लिङ्ग- कारक - समास-तद्धित’ इन चार प्रकरणों के कारण इस अध्याय को नामचतुष्टय कहते हैं |इसके छह पादों में क्रमशः ७७, ६५, ६४,
५२, २९, ५० सूत्र तथा कुल सूत्रसंख्या ३३७ है | उक्त वचन में 'मौदकम्‌' के
कातन्त्रव्याकरणम्‌
बाद 'देहि' यह क्रियापद है । इस अभिप्राय से नामचतुष्टय के बाद शर्ववर्मा ने आख्यात नामक तृतीय अध्याय की रचना की है, जिसमें ८ पाद तथा ३४+४७+४२+९३+४८+१०२+३८+३५ = ४३९ सूत्र हैं |प्रथम पाद मेंपरस्मैपद आदि आख्यातप्रकरणोपयोगिनी कुछ संज्ञाएँ, द्वितीय पाद में वे प्रत्यय, जिनसे नामधातुएँ निष्पन्न होती हैं | तृतीय पाद में द्विर्वचनविधि, चतुर्थ में सम्प्रसारणादि विधियाँ | पञ्चम मेंगुण आदि आदेश, षष्ठ मेंअनुषङ्गलोपादि, सप्तम में इडागमादि तथा अष्टम में प्रथमवर्णादि आदेश निर्दिष्ट हैं। व्याख्याकारों के अनुसार चतुर्थीविधायक “तादर्थ्ये”? (२।४।२७) सूत्र दुर्गसिह ने चान्द्रव्याकरण से लेकर इसमें समाविष्ट कर दिया है । इस प्रकार आचार्य शर्ववर्मा-द्वारा रचित सूत्रों की कुल संख्या ७९+३३७+४३९= ८५५ है| इसमें दुर्गसिह द्वारा उद्धृत एक सूत्र भी सम्मिलित है । | “आचार्य शर्ववर्मा 'वृक्ष' आदि शब्दों की तरह कृत्रत्ययसाधित शब्दों को भी रूढ मानते थे । अतः उन्होंने कृत्सूत्र नहीं बनाए । उनकी रचना वररुचि कात्यायन ने की है। इन सूत्रों की वृत्ति के प्रारम्भ में दुर्गसिंह ने कहा है-
वृक्षादिवदमी रूढाः कृतिना न कृताः कृतः। कात्यायनेन
ते सृष्टा बिबुद्धिप्रतिबुद्धये ॥
इस चतुर्थ “क्रृतूप्रत्यय” नामक अध्याय में ६ पाद तथा ८४+६६+ ९५+७२+११३+११६ = ५४६ सूत्र हैं । इन दोनों आचार्यो द्वारा रचित कुल सूत्र ८५५+५४६=१४०१ कातन्त्रव्याकरण के मूल सूत्र माने जाते है ।
श्रीपतिदत्त ने कातन्त्रपरिशिष्ट तथा चन्द्रकान्ततर्कालंकार ने छन्दःप्रक्रिया की रचना इसे सर्वाङगपूर्ण बनाने के लिए की है | सम्प्रति इसके धातुपाठ में १३४७ धातुसूत्र तथा लगभग १८०० धातुएँ प्राप्त हैं | दुर्गवृत्ति आदि व्याख्याओं में इसका गणपाठ मिलता है | कम से कम २९ गणों के शब्द अवश्य. ही पढ़े गए हैं । उणादिसूत्रों की रचना दुर्गसिंह ने की है । इसमें ६ पाद तथा ३९९ सूत्र हैं । ८७ कारिकाओं में निबद्ध इसका लिङ्गानुशासन आचार्य दुर्गसिंह-रचित प्राप्त होता है |परिभाषापाठ पर दुर्गसिंह तथा भावशर्मा ने वृत्तियाँ लिखी हैं । शिक्षासूत्र तथा उपसर्गसूत्र भी कातन्त्रव्याकरणानुसारी प्राप्त हो जाते है ।
प्रास्ताविकम्‌
सन्धिप्रकरण के प्रथम पाद में २३ सूत्र हैं । १-२० सूत्रों में २० संज्ञाएँ निर्दिष्ट हुई हैं- वर्णसमाम्नाय, स्वर, समान, सवर्ण, इस्व, दीर्घ, नामी, सन्ध्यक्षर, व्यञ्जन, वर्ग, अघोष, घोषवतू, अनुनासिक, अन्तस्था, ऊष्म, विसर्जनीय, जिह्नामूलीय, उपध्मानीय, अनुस्वार तथा पद । अन्तिम तीन सूत्र परिभाषासूत्र हैं । जिन शब्दों के साधुत्वनियम इस व्याकरण में नहीं बनाए गए हैं, उनकी सिद्धि लोकव्यवहार से कातन्त्रकार ने मानी है- '“लोकोपचारादू ग्रणसिद्धिः? (कात० १।१।२३)
|
कातन्त्रव्याकरण के वर्णसमाम्नाय में ५२ बर्ण पठित हैं- १४ स्वर, ३४
व्यञ्जन तथा अनुस्वार-विसर्ग-जिह्वामूछीय-उपध्मानीय उभयविध ।पाणिनीय व्याकरण में ९ अच्‌ एवं ३३ हलू वर्णो का पाठ होने से कुल वर्णसंख्या ४२ है । इन दोनों में विशेष अन्तर यह है कि कातन्त्र व्याकरण में लोकप्रसिद्ध वर्णों को तथा उनके क्रम को स्वीकार किया गया है | इसके अतिरिक्त किसी वर्ण को दो बार नहीं पढ़ा गया है, जबकि पाणिनीय व्याकरण के वर्णसमाम्नाय में अनुस्वार - विसर्ग जिह्लामूलीय-उपध्मानीय को छोड़ दिया गया है, हकार का दो बार पाठ है एवं 'यू-वू-र्‌-छ्‌' का अक्रम से पाठ किया गया है । कातन्त्रीय वर्णसमाम्नाय के प्रारम्भिक १४ वर्णौ की स्वरसंज्ञा की गई है । इन १४ वर्णो में दीर्घ ळू भी पठित है |पाणिनि ने ९ ही अच्‌ माने हैं, इनमें ळू को दीर्घ नहीं माना जाता तथा अत्यन्त कल्पित अच्‌ शब्द का व्यवहार किया जाता है | कातन्त्रकार ने लोकप्रसिद्ध स्वर शब्द का व्यवहार किया है एवं दीर्घ वर्ण भी वर्णसमाम्नाय में पढ़े हैं | इन स्वरसंज्ञक १४ वर्णो में से प्रारम्भिक १० वर्णो की समानसंज्ञा की गई है |पाणिनीय व्याकरण में यह संज्ञा नहीं है । इनमें से प्रत्येक दो-दो वर्णो की सवर्णसंज्ञा, सवर्णसंज्ञक वर्णो
में भी पूर्ववर्ती की हस्वसंज्ञा- परवर्ती की दीर्घसंज्ञा, स्वरसंज्ञक १४ वर्णो में से अ-आ को छोड़कर १२ वर्णो की नामी संज्ञा, 'ए-ऐ-ओ-औ' इन चार वर्णौ की सन्ध्यक्षरसंज्ञा की है । इस प्रकार स्वरसंज्ञक वर्णो में 'समान-सवर्ण-हस्व-दीर्घ-नामी-
सन्ध्यक्षर’ संज्ञाओं का व्यवहार कातन्त्रकारनेपूर्वाचार्यो के अनुसार किया है ।पाणिनीय व्याकरण में स्व-दीर्घ-सवर्ण को छोड़कर शेष के लिए स्वकल्पित शब्दों का ही व्यवहार है । जैसे सन्ध्यक्षर के लिए एच्‌ तथा नामी के लिए इच्‌ प्रत्याहार का | कू से लेकर क्ष तक के ३४ वर्णो की कातन्त्रकार ने व्यञ्जन संज्ञा की है | इसके लिए पाणिनि ने 'हढ्‌' प्रत्याहार का प्रयोग किया है । व्यञ्जनसंज्ञक वर्णौ में भी पाँच-पाँच वर्णो की वर्गसंज्ञा,सबर्गीय प्रथमःद्वितीय-श-ष-स' वर्णों की
कातन्त्रव्याकरणम्‌
अघोषसंज्ञा, वर्गीय तृतीय-चतुर्ध-पञ्चम-यू-र्‌-छ-व्‌-ह' वर्णों को घोषवत्‌ संज्ञा, 'ङ्‌ञ्‌-णू-न्‌-म्‌' वर्णो की अनुनासिक संज्ञा, 'यू-र्‌लू-व्‌' वर्णो की अन्तस्था संज्ञा तथा 'शू-षू-स्‌-ह्‌' वर्णो की ऊष्म संज्ञा विहित है । पाणिनि ने अघोष के लिए खर्‌ तथा घोषवत्‌ के लिए हश्‌ प्रत्याहार का व्यवहार किया है । स्वर के बाद आने वाळे ऊपर-नीचे दो बिन्दुओं की विसर्जनीय संज्ञा, कू-खू वर्णो से पूर्ववर्ती विसर्ग के स्थान में होने वाले वज्राकृति वर्ण की जिह्नामूलीय संज्ञा, पू-फू वर्णोसे पूर्ववर्ती विसर्ग के स्थान मेंहोने वाले गजकुम्भाकृति वर्ण की उपध्मानीय संज्ञा तथा स्वर के बाद आने वाळे एक बिन्दु की अनुस्वार संज्ञा सूत्रों में निर्दिष्ट है ।अर्थवान्‌ प्रकृति-विभक्ति के समुदित रूप की पदसंज्ञा कातन्त्रव्याकरण मेंपूर्वाचार्यौ के अनुसार परिभाषित हुई है,जब कि पाणिनि सुबन्त-तिङन्त रूपों की पदसंज्ञा स्वीकार करते हैं | ऐन्द्र व्याकरण में पदसंज्ञा करने वाला सूत्र था - “अर्थः पदम्‌?! । इस प्रकार कातन्त्रकार ने बीस सूत्रों द्वारा बोस संज्ञाएँ करने के बाद तीन परिभाषाएँ दी हैं | प्रथम परिभाषा के अनुसार लेखनादि में व्यञ्जन को परवर्ती वर्ण से सम्बद्ध करना चाहिए, स्वर को नहीं | द्वितीय परिभाषा में कहा गया है कि 'वैयाकरणः, उच्चकैः’ आदि शब्दो में सम्मिलित बर्णो का विभाग विना ही अतिक्रमण (हेर-फेर)
किए करना चाहिए ।तृतीय परिभाषा मेंएक अत्यन्त महत्त्वपूर्ण निर्देश हैकि जिन शब्दों का साधुत्वविधान सूत्रों द्वारा नहीं हुआ है,उनकी सिद्धि छोकव्यवहार के अनुसार जान लेनी चाहिए - “'लोकोपचारादू ग्रहणसिद्विः? (१।१।२३) | पाणिनीय व्याकरण में इस निर्देश के लिए सूत्र है - ““पृषोदरादीनि यथोपदिष्टम्‌ (६।३।१०८)।
द्वितीय पाद में दीर्घ, ए-ओ, अर्‌-अल्‌-ऐ-औ, य्‌-व्‌-र्‌-छू, अय्‌-आय्‌-अव्‌आव्‌, य्‌-वूछोप, अलोपविधि तथा अन्त में एक परिभाषावचन दिया गया है, जिसके अनुसार व्यञ्जन वर्ण के पर मेंरहने पर स्वरवर्ण मेंकोई सन्धि नहीं होती । दण्डाग्रम्‌, मधूदकम्‌, में पाणिनीय व्याकरण के अनुसार दो वर्णौ के स्थान में दीर्घ- रूप एकादेश होता है, परन्तु कातन्त्रकार ने समानसंज्ञक वर्ण के स्थान में दीर्घ का विधान किया है सवर्णसंज्ञक वर्ण के पर में रहने पर तथा उस सवर्णसंज्ञक वर्ण का लोप भी हो जाता है - “समानः सवर्णे दीर्घीभवति परश्च लोपम्‌”” (१।२।१) | इसी प्रकार कातन्त्रकार ने अवर्ण के ही स्थान में ए-ओ-अर-अछ्‌ आदेश किए है तथा परवर्ती इवर्णादि का लोप | ज्ञातव्य है कि पाणिनि की गुणविधि भी दो वर्णौ के स्थान में एकादेश रूप है |पाणिनि ने जहाँ इकू के स्थान में यण्‌ आदेश किया है, वहाँ
प्रास्ताविकप्‌
कातन्त्रकार ने पृथक्‌-पृथक्‌ इ को यू, उ को व्‌, ऋ को र्‌ एवं छू को छ्‌ आदेश कहा है | पाणिनि जहाँ एक ही सूत्र द्वारा एकारादि के स्थान में अयादि आदेश का विधान करते हैं, वहीं पर कातन्त्रकार ने स्वतन्त्र सूत्रों द्वारा ए के स्थान में अय्‌, ऐ के स्थान में आय्‌, ओ के स्थान में अव्‌ तथा औ के स्थान में आव्‌ आदेश
किया है । 'त आहु: - असा इन्दुः’ इत्यादि में यकार-वकार का लोप एवं 'तेऽत्र, परोऽत्र’ इत्यादि में अकार का लोप किया गया है । पाणिनि ने ऐसे स्थलों में “एङः
पदान्तादति’? (६।१।१०९) से पूर्वरूप कहा है । इन दोनों प्रक्रियाओं की समीक्षा करना अत्यन्त आवश्यक है कि "तेऽत्र, परोऽत्र, हरेऽव, विष्णोऽव” इत्यादि में
अकार का एकार-ओकाररूप हो जाना अधिक वैज्ञानिक प्रक्रिया है या उसका लुप्त हो जाना । यद्यपि दोनों ही प्रक्रियाओ में अकार समाप्त हो जाता है तथापि पूर्वरूप कहकर उरो समाप्त घोषित करने की अपेक्षा उसका लोप ही कर देना अधिक सरल प्रतीत होता है । 'देवीगृहम्‌-मातृमण्डलम्‌' में सन्धि की संभावना होने के कारण उसके निरासार्थ “न व्यञ्जने स्वराः सन्धेयाः? (१।२।१८) यह परिभाषा बनाई गई
है। तदनुसार व्यञ्जनवर्ण के पर में रहने पर स्वरवर्णा में कोई सन्धि नहीं होती । इवर्ण के स्थान में यकार आदेश करने वाला सूत्र है- ““इवर्णो यमसवर्णे न च परो लोप्यः?? (१।२।८) । इसमें पठित “असवर्ण' शब्द का यदि-अर्थ किया जाएस्वभावतः विसदृश (विषम), तो ऐसी स्थिति में व्यञ्जनवर्ण के भी परवर्ती होने पर यकारादि आदेश प्राप्त होते है, परन्तु ऐसा अपेक्षित न होने से उसका समाधान करना आवश्यक था ।इसी उद्देश्य की पूर्ति उक्त परिभाषासूत्र से होती है । पाणिनीय व्याकरण में “इको यणचि” (६।१।७७) सूत्र में “अच्‌” पद का पाठ होने से उक्त प्रकार की संभावना ही नहीं होती, तथापि "पित्र्यम्‌, गव्यम्‌, गव्यूतिः” इत्यादि में व्यञ्जनवर्णो के भी परवर्ती होने पर स्वरसन्धि का विधान किया ही जाता है | अतः कलापव्याकरण में उक्त प्रकार की व्याख्या निराधार नहीं कही जा सकती है । इन कातन््र-सूत्रों के आधार पर यह कहा जा सकता है कि इसमें कार्यी का निर्देश प्रथमान्त, कार्य का द्वितीयान्त तथा निमित्त का सप्तम्यन्त किया गया है, जब कि पाणिनि ने कार्यी का षष्ठ्यन्त एवं कार्य का प्रथमान्त निर्देश किया
है |पाणिनीय व्याकरणमें प्त्याहारप्रक्रिया समादूत होने के कारण जहाँ गुण-अयादि आदेश एक-एक ही सूत्र-द्वारा निर्दिष्ट हैं, वहीं पर कातन्त्रकार ने ए-ओ-अर-अल्‌
१०
कातन्व्रव्याकरणम्‌
आदेशों के लिए तथा अय-अव-आय-आवू आदेशों के लिए पृधक्‌-पृथक्‌ चार-चार सूत्र बनाए हैं, क्योंकि इसमें प्रत्याहारप्रक्रिया काआश्रय नहीं लिया गया है।यद्यपि
सूत्रों की संख्या अधिक हो जाने से अनपेक्षित शाब्दिक गौरव-सा प्रतीत होता है, तथापि अर्थज्ञान में सरलता से लाघव भी उपपन्न होता है । वस्तुतः समग्र कातन्त्रव्याकरण में अर्थलाघव को ही ध्यान में रखकर सूत्र बनाए गए हैं। तृतीय पाद में चार सूत्रों द्वारा प्रकृतिभाव या असन्धि का विधान है |पाणिनीय व्याकरण में अनेक सूत्रों द्वारा प्रगृह्यसंज्ञा तथा प्लुत का विधान किया गया है।
जिनमें प्रगृह्यसंज्ञा या प्छुत होता है, उनमें प्रकृतिभाव भी उपपन्न होता है । कातन्त्रव्याकरण में विना ही प्रगृह्यसंज्ञा तथा प्लुत का विधान किए सीधे ही उनमें प्रकृतिभावका निर्देश है ।संभवतः संक्षेप को ही ध्यान में रखकर ऐसी प्रक्रिया अपनाई गई है। प्रथम सूत्र द्वारा स्वरवर्ण के परवर्ती होने पर ओकारान्त तथा अ-आ-इउ चार निपातों का भी प्रकृतिभाव होता है |जैसे अहो आश्चर्यम्‌, अ अपेहि, आ एवं नु तत्‌, इ इन्द्रं पश्य, उ उत्तिष्ठ | द्वितीय सूत्र से स्वर वर्ण के पर में रहने पर उस द्विवचन का प्रकृतिभाव होता है, जो औ-रूप से भिन्न हो । अर्थात्‌ द्विवचन “औ' रूपान्तर को प्राप्त हो गया हो । जैसे- “अग्नी एतौ, पटू इमौ, शाले एते?) यहाँ अग्नि-पटु-शाला आदि शब्दों से प्रथमाविभक्ति-द्विवचन *औ' प्रत्यय के आने पर 'इ-उ' आदेश तथा सवर्णदीर्घ या गुण आदेश प्रवृत्त होता है | उनसे पर में स्वरादि सर्वनामों के रहने पर पाणिनीय व्याकरण के अनुसार पहले प्रगृह्यसंज्ञा होगी - “ईदूदेद्‌ द्विवचनं प्रगृह्यम्‌’? (पा० १।१।११) से और तब ““प्छुतप्रगृह्या अचि नित्यम्‌’? (पा? ६।१।१२५) से प्रकृतिभाव । कातन्त्र में सीधे प्रकृतिभाव के विधान से लाघव स्पष्ट है । प्रकृतिभाव की व्यवस्था न होने पर “अग्नी एतौ” में “इबर्णो यमसवर्णे न च परो लोप्यः”? (१।२।८) से ई को य्‌ आदेश, 'पटू इमौ” में ““बमुबर्णः” (१।२।९) से ऊ को व्‌आदेश एवं 'शाले एते, माले इमे” में “ए अय्‌? (१।२।१२) सूत्र से ए को “अय्‌' आदेश हो जाता |
तृतीय सूत्र द्वारा 'अमी' रूप बहुवचन का प्रकृतिभाव होता है, यदि कोई स्वर पर में रहे तो। जैसे- 'अमी अश्वाः, अमी एडका:'। यहाँ कलापसूत्र
““बहुवचनममी” (१।३।३) में बहुवचन के निर्देश के साथ 'अमी' पद पठित है | अतः प्रकृत सूत्र केवल 'अमी' में ही प्रवृत्त होता है “अमू' में नहीं । पाणिनि ने “ईदूदेद्‌ द्विवचनं प्रगृह्यम्‌’? (१1१1११) मेंद्विवचन का उल्लेख किया है, परन्तु “अदसो
प्रास्ताविकम्‌
११
मात्‌” (१।१।१) में नहीं |फलतः उससे 'रामकृष्णावमू आसाते' में भी प्रगृह्यसंज्ञा करनी पड़ती है | 'अमुके5त्र' में प्रगृह्यसंज्ञा न हो- एतदर्थ 'मात्‌” पद भी पढ़ना पड़ता है |कलाप में द्विवचन तथा बहुवचन शब्द का स्पष्ट उल्लेख है एवं बहुवचन के साथ 'अमी' रूप भी पठित है, जिससे 'अमुकेऽत्र' में प्रकृतिभाव होने का अवसर
ही नहीं है। अन्तिम चतुर्थ सूत्र से वर्णसमाम्नाय में उपदिष्ट न होने वाले प्लुतों का स्वरों के परवर्ती होने पर प्रकृतिभाव होता है | जैसे - “आगच्छ भो देवदत्त अत्र, तिष्ठ
भो यज्ञदत्त इह'। यहाँ विशेष ज्ञातव्य है कि पाणिनि ने त्रिमात्रिक अच्‌ की प्लुतसंज्ञा मानी है~“ ऊकालोऽज्झस्वदीर्घप्लुतः'? (पा० १।२ | २७), परन्तु कलापचन्द्रकार सुषेण विद्याभूषण के अनुसार कहीं पर भी प्लुत को त्रिमात्रिक नहीं दिखाया गया है | अतः दीर्घ को ही प्लुत मानना चाहिए ।
सामान्यतया पाणिनीय व्याकरण के अतिरिक्त भी प्रायः व्याकरणशास्त्र में प्लुत को त्रिमात्रिक ही माना जाता है । एक विवरण तो चतुर्मात्रिक भी मानने के पक्ष में है । विशेषतः ए, ऐ, ओ और औ जब प्छुत होते हैं तो उनके विषय में चतुर्मात्रिक प्छुत मानना उचित भी प्रतीत होता है | परन्तु वहाँ सिद्धान्त त्रिमात्रिक प्लुत का ही स्थापित किया जाता है (द्र, म० भा० - ए ओड, ऐ औच्‌, वृद्धिरादैच१।१।१)। कलापचन्द्रकार ने '्लुत के स्वरूपतः उपदेश को बात कहकर उसे स्वीकार नहीं किया है । वस्तुतः ऐसा होने पर भी क्रक्तन्त्र में जो स्वरूपतः त्रिमात्रिक के रूप में पढ़ा गया है, उसे देखकर तो कलापचन्द्रकार का वचन प्रमादपूर्ण ही कहा जा सकता है ।
चतुर्थ पाद में १६ सूत्र है । इनमें अनेक आदेश द्रष्टव्य हैं।प्रथम सूत्र में तृतीयवर्ण आदेश के रूप में विहित हैं |जैसे ~ “बागत्र, षड्‌ गच्छन्ति' ।इसके अनुसार पद के अन्त में वर्तमान वर्गीय प्रथम वर्णो (कू च्‌ ट्‌ त्‌ पू) के स्थान में तृतीय
वर्ण (गू जू डू द्‌ ब्‌) क्रमशः हो जाते हैं, यदि स्वरसंज्ञक वर्ण अथवा घोष- संज्ञक वर्ण पर मेंरहेंतो ।पाणिनीय व्याकरण के अनुसार '“झलां जशोऽन्ते”? (पा०
८।२।३९)
सूत्र प्रवृत्त होता है । 'वाडूमती - बाग्मती, षणूमुखानि-षड्‌ मुखानि, तन्नयनम्‌-तदूनयनम्‌'
आदि में वैकल्पिक पञ्चम - तृतीय वर्ण किए गए हैं । 'वाकूछूर:- वाकूशूरः इत्यादि में विकल्प से छकारादेश होता है। वार्त्तिककार “वाकूश्लक्ष्ण:, तच्श्मशानमू'
कातन्त्रव्याकरणमू
१२
इत्यादि प्रयोगों मेंभी छकारादेश करते हैं- “छानुनासिकेष्वपीचन्त्यन्ये””। पाणिनीय
व्याकरण में कात्यायन का भी (पा०८।४।६३-वा०)
एतादृश वचन है- “छत्वममीति वाच्यम्‌?”
'वाग्धीनः- वाग्हीनः, अज्ञलौ-अज्हलै' इत्यादि में विकल्प से हकार के स्थान
में पूर्वचतुर्थ वर्ण आदेश किया गया है | पाणिनि के “झयो होऽन्यतरस्याम्‌?” (पा०८।४।६२) निर्देश में झय्‌ प्रत्याहार तथा सावर्ण्य के ज्ञान में असौकर्य ही होता है | “तल्लुनाति - तच्चरति-तट्टीकनम्‌? इत्यादि में तकार को पररूप होता है । 'तच्श्लक्ष्णः, तच्शमशानम्‌ इत्यादि में पदान्तवर्ती तकार के स्थान में चकारादेश होता है, शकार के परवर्ती होने पर | यहाँ विशेष ज्ञातव्य है कि “'बर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न वा”? (१।४।३) सूत्र से शकार को छकारादेश, “पररूपं तकारो लुचटबर्गेषु (१ ।४।५) से 'त्‌' को 'छ' आदेश तथा “अघोषे प्रथमः”? (२।३।६१)
से पदान्तवर्ती 'छू’ को 'च' आदेश करके भी 'तच्छूलक्ष्ण:, तच्छ्मशानम्‌' रूपों का साधुत्व दिखाया जा सकता है, ता फिर पदान्तवर्ती तकार के स्थान में चकारादेशविधायक प्रकृत सूत्र को बनाने की क्या आवश्यकता है ? इसका समाधान
इस प्रकार किया जाता हैशकार को छकारादेश विकल्प से होता है (१।४।३)। अतः छकारादेश न होने पर उक्त प्रक्रिया नहीं दिखाई जा सकती |इसी पक्ष को ध्यान में रखकर आचार्य शर्ववर्मा ने यह सूत्र बनाया है। प्रश्नोत्तर के रूप में यह चर्चा इस प्रकार निबद्ध
हुई हैचं शे सूत्रमिदं व्यर्थ यत्‌ कृतं शर्ववर्मणा। तस्योत्तरपदं ब्रूहि यदि बेत्सि कलापकम्‌। मूदधीस्त्वं न जानासि छत्वं किल विभाषया। यत्र पक्षे न च एत्वं तत्र पक्षे त्विदं वचः॥
कुछ विद्वानों का विचार है कि यदि “पररूपं तकारो ल-च-टबर्गेषु (१।४।५) में शू को भी पढ़ दिया जाए तो 'त्‌” को पररूप “शू? होगा और उस शकार के स्थान में ““स्थानेऽन्तरतमः'” (कात० परि० सू० १७; का० परि० सू० २४) न्यायवचन के अनुसार ““पदान्ते धुटां प्रथमः” (३।८।१) से चकारादेश करके भी 'तच्छलक्ष्णः, तच्श्मशानम्‌'
रूप सिद्ध किए जा सकते हैं (द्र०- वं० भा०)।
प्रास्ताविकम्‌
१३
अग्रिम सूत्र द्वारा ङ, ण्‌ तथा न्‌ वर्ण के द्वित्व का विधान किया गया है | जैसे - 'क्रुङ्झत्र, सुगण्णत्र, पचन्नत्र' । कातन्त्रकार क्रुङ्‌ + अत्र, सुगण्‌ + अत्र,
पचन्‌ + अत्र' इस अवस्था में हस्व उपधा वाले 'इ-णू-न्‌” वर्णो का द्वित्व करके
उक्त शब्दरूपो की सिद्धि करते हैं |पाणिनि के अनुसार यहाँ क्रमशः डुट्‌-णुट्‌-नुट्‌ आगम होते हैं- “डमो हस्वादचि डमुण्‌ नित्यम्‌’? (पा० ८।३।३२) | इन आगमों
के टितू होने के कारण ““आयन्तौ रकित?” (पा० १।१।४६) परिभाषासूत्र, इत्‌संज्ञाविधायक तथा लोपविधायक सूत्रों की भी आवश्यकता होती है। इसके परिणामस्वरूप पाणिनीयप्रक्रिया में दुरूहता और गौरव स्पष्ट है, जब कि कातन्त्रीय
प्रक्रिया में सरलता और लाघव । “भवांश्चरति, भवांश्छादयति” इत्यादि शब्दरूपों की सिद्धि के लिए पदान्तवर्ती नकार के स्थान में अनुस्वारपूर्वक शकारादेश किया है-
“'नोऽन्तश्चछयोः शकारमनुस्वारपूर्वम्‌’? (१।४।८) | उक्त रूपों की सिद्धि के लिए पाणिनीय प्रक्रिया विस्तृत तथा दुर्बोध प्रतीत होती है क्योंकि इसके अनुसार “भवान्‌ + चरति, भवान्‌ + छादयति’ इस अवस्था में “नश्छव्यप्रशान्‌”? (८।३।७) से नकार के स्थान में 'रुः आदेश, “अत्रानुनासिकः पूर्वस्य तु बा” (८।३।२) से वैकल्पिक
अनुनासिक, पक्ष में “अनुनासिकात्‌ परोऽनुस्वारः”? (८।३।४) से अनुस्वारागम, *“खरबसानयोर्विसर्जनीयः?”? (८।३।१५) से विसगदिश,“*विसर्जनीयस्य सः”? (८।३।३४) से विसर्ग को सकार तथा ““स्तोः श्चुना श्चुः’? (८।४।४०) से शकारादेश होता
है | इस प्रकार कातन्त्रीय प्रक्रिया में संक्षेप और सरलता सन्निहित होने से लाघव स्पष्ट है | 'भवांष्टीकते, भवांष्ठकारेण 'मेंपदान्तवर्ती नकार के स्थान मेंअनुस्वारपूर्वक मूर्धन्य षकारादेश होता है |पाणिनि के अनुसार यहाँ भी नू को रु, रु को विसर्ग, विसर्ग को सू, सू को ष्‌ आदेश तथा अनुस्वार - अनुनासिक प्रवृत्त होते हैं । अतः यहाँ की भी पाणिनीय प्रक्रिया गौरवपूर्ण है | "भवांस्तरति, भवांस्थुडंति' आदि की सिद्धि पदान्त नकार को अनुस्वारपूर्वक सकारादेश करके दिखाई गई है | यहाँ की भी पाणिनीय प्रक्रिया उक्त की तरह होने से गौरवपूर्ण है ।कातन्त्रकार ने “पुंस्कोकिलः, पुंञ्चकोरः' आदि की सिद्धि के लिए सूत्र नहीं बनाए हैं। इस पर दुर्गसिंह आदि व्याख्याकारों ने कहा है कि शिड्भिन्न अघोष के पर में रहने पर 'पुमन्सू' शब्द
में प्राप्त संयोगान्तलोप अनित्य माना जाता है । तदनुसार “पुमांश्चासौ कोकिलश्च' इस विग्रह तथा 'पुमन्स्‌ + कोकिलः? इस अवस्था में ““व्यञ्जनान्तस्य यत्सुभोः'” (२।५।४) सूत्र द्वारा अतिदेश “पुंसो5न्‌शब्दलोपः?? (२।२।४०) से अन्‌ का लोप,
कातन्त्रव्याकरणम्‌
१४
संयोगान्तलोप की अनित्यता से “संयोगान्तस्य लोपः”” (२।३।५४) सूत्र से संयोगान्त स्‌ के लोप का निषेध, ““मनोरनुस्वारो धुटि” (२।४।४४) से म्‌ को अनुस्वार, “रेफसोर्विसर्जनीयः” (२।३।६२) से स्‌ को विसर्ग एवम्‌ ““अनव्ययविसृष्टस्तु सकारं कपबर्गयोः” (२।५।२९) से विसर्ग को स्‌ आदेश करने पर “पुंस्कोकिलः” रूप सिद्ध होता है ।'पुंश्चकोरः, पुंश्छत्रम्‌, सुपुंश्चरति” में“*विसर्जनीयश्चे छे बा शम्‌”? (१।५।१) सूत्र से विसर्ग के स्थान में शकारादेश, 'पुंष्टिट्टिभः” में “टे ढे बा षम्‌”? (१।५।२)
से मूर्धन्य षकारादेश प्रवृत्त होता है । “पुंस्कोकिलः” किसे कहते हैं- इस विषय में वड्गटीकाओं में एक श्लोक प्राप्त होता हैसंवर्धितः पितृभ्यां य॒एकः पुरुषशावकः। पुंस्कोकिलः स विज्ञेयः परपुष्टो न कर्हिचित्‌ ॥ “भर्वाँल्लुनाति, भर्वाँल्छिखति' इत्यादि की सिद्धि के लिए “ले लम्‌” (१।४।११) सूत्र बनाया गया है |इससे लकार के पर मेंरहने पर पदान्तवर्ती नकार को लकारादेश होता है |पाणिनि ने ऐसे स्थलों में परसवणदिश का विधान किया है- “तोर्लि” (८।४।६०)। पाणिनीय और कातन्त्र दोनों में ही सानुनासिक आदेश साक्षात्‌ विहित
नहीं है, व्याख्या के बल पर ही सानुनासिक लकारादेश उपपन्न होता है ।'भवाञ्जयति, भवाउशेते' इत्यादि उदाहरणों में पदान्तवर्ती नकार के स्थान में ञकारादेश प्रवृत्त होता है |यहाँ पाणिनि ने श्चुत्वविधान किया है - “स्तोः श्चुना श्चुः”? (८।४।४०)। ज्ञातव्य है कि चवर्ग के अन्तर्गत आने वाले 'च-छ-ज-झ-ञ' इन पाँचौं वर्णो के परवर्ती होने पर पदान्तवर्ती नकार के स्थान में जकारादेश के उदाहरण पाणिनीय व्याकरण में नहीं मिळते |अतः पाणिनीय निर्देश की अपेक्षा कातन्त्र. का निर्देश अधिक विशद कहा जा सकता है- ज-झ-ज-शकारेषु अकारम्‌'? (१।४।१२) | विशेष
कातन्त्रव्याकरण के कारकप्रकरण में एक सूत्र है- '*तवर्गश्चटवर्गयोगे चटवर्गी? (२।४।४६)। इस सूत्र से चवर्ग के परवर्ती होने पर तवर्ग के स्थान में चवगदिश होता है । इसी के निर्देशानुसार ज-झ एवं ज वर्ण के पर में रहने पर न्‌ के स्थान में जू आदेश किया जा सकता है | यदि ऐसा स्वीकार कर लिया जाए तो फिर केवल शकार के परवर्ती होने पर ही नकार को अकारादेश करना अवशिष्ट रह जाता है |तदर्थ “शे जकारम्‌” इतना ही सूत्र करना आवश्यक है | इस पर वृत्तिकार
प्रास्ताविकम्‌
१५
दुर्गसिंह का समाधान इस प्रकार है- “पदमध्ये चटबगदिश इति जझ्नजशकारेषु अकारविधानम्‌”” (कात० वृ० १।४।१२) |अर्थात्‌ कारकप्रकरणीय (२।४।४६) सूत्र की प्रवृत्ति पद के मध्य में होती है |मध्यवर्ती तवर्ग कै स्थान में चवगदिश उपपन्न होता है | जैसे - 'राज्ञः, मज्जति' इत्यादि | यहाँ पदान्तस्थ 'न्‌' के स्थान में 'ञ्‌! आदेशविधानार्थ प्रकृतसूत्र यथावत्‌ रूप में ही बनाना उचित है । “भवाञ्छूरः, भवाञ्चूशूर:' इत्यादि के लिए 'नू' के स्थान में 'न्चू' आदेश विकल्प से किया गया है । पाणिनि के अनुसार तुगागम (८।३।३१), छत्व (८।४।६३),
श्चुत्व (८।४।४०), च्‌ - लोप (८।४।६५) होकर चार-चार शब्दरूप सिद्ध किए जाते हैं। इन्हें लक्ष्य कर कहा गया हैअछौ अचछा अचशा अशाबिति चतुष्टयम्‌ । रूपाणामिह तुकू-छत्ब-चलोपानां विकल्पनात्‌ ॥ “भवाण्डीनम्‌, भवाण्डौकते, भवाण्णकारेण' इत्यादि में नकार को णकारादेश होता है | पाणिनि ने “छुना ष्टुः” (८।४।४१) सूत्र द्वारा यद्यपि णकारादेश का
ही विधान किया है, परन्तु निमित्त खवर्ग तथा स्थानी तवर्ग का सामान्य निर्देश सभी उदाहरणों के अभाव में अवश्य ही चिन्त्य प्रतीत होता है | कातन्त्र के प्रकृतसूत्र “इढणपरस्तु णकारम्‌’? (१।४।१४) में पठित 'डढणपरः' शब्द में 'डढणेभ्यः परः?
यह तत्पुरुष नहीं है, किं च 'डढणा: परे यस्मात्‌? यह बहुब्रीहि माना जाता है | किन्तु “षण्णवतिः, षण्णगरी’ आदि स्थलों में डकार से भी परवर्ती 'न्‌' को 'णु' आदेश अभीष्ट है |अतः तदर्थ तत्पुरुष भी व्याख्याकारों को अभीष्ट है | 'त्वं यासि,
त्वं रमसे’ इत्यादि में पदान्तवर्ती 'म्‌' को अनुस्वार आदेश होता है। ““मोऽनुस्वारं व्यञ्जने”? (१।४।१५) में अनुस्वारविधि का निर्देश संज्ञापूर्वक होने के कारण 'सप्राट्‌'
में अनुस्वारादेश प्रवृत्त नहीं होता है । 'त्वडकरोषि, त्वञ्वरसि' इत्यादि में किसी भी वर्गीय वर्ण के परवर्ती होने पर पदान्त अनुस्वार को उसी वर्ग का पञ्चम वर्णआदेश होता है । पाणिनीय व्याकरण में “मोऽनुस्वारः” (८।३।२३) से अनुस्वारादेश तथा “बा पदान्तस्य’? (८।४।५९) से वैकल्पिक परसवणदिश होकर उक्त रूप सिद्ध होते हैं |सामान्यतया किसी भी वर्ग के पञ्चम वर्ण को जानने की अपेक्षा परसवर्णविधि से पञ्चम वर्ण जानना अत्यन्त प्रयल-साध्य है |अतः पाणिनीय निर्देश की अपेक्षा कातन्त्रीय निर्देश सरल है ।
१६
कातन्त्रव्याकरणम्‌
पञ्चम पाद के १८ सूत्रों में प्रधानतया विसर्ग-सन्धि वर्णित है । जैसे विसर्ग को श-ष-स-जिह्ामूळीय-उपध्मानीय आदि आदेश किए गए हैं। 'कश्चरति, कश्छादयति” में विसर्ग को शकारादेश होता है | पाणिनि ने विसर्ग के स्थान में सकार तथा सकार के स्थान में शचुत्वद्वारा शकारादेश करके उक्त प्रयोगों की सिद्धि दिखाई है । 'कष्टीकते ~ कष्ठकारेण” इत्यादि में विसर्ग को मूर्धन्य 'ष्‌' आदेश किया गया है, पाणिनीय प्रक्रिया के अनुसार विसर्ग के स्थान में सकार तथा उस सकार को षकारादेश होता है । 'कस्तरति - कस्थुडति' प्रयोगों को विसर्ग के स्थान में सकारादेश करके सिद्ध किया गया है | यहाँ की पाणिनीय एवं कातन्त्रीय प्रक्रिया समान है ।'कारस्कर' आदि शब्दों की सिद्धि के लिए कातन्त्रकार ने सूत्र नहीं बनाया है |उनकी सिद्धि अन्य लोकप्रसिद्ध संज्ञाशव्दों की तरह समझ लेनी चाहिए |पाणिनि ने एतदर्थ १५ सूत्र (६।१।१४३-५७) बनाए हैं | 'क % करोति, क
खनति'
इत्यादि मे विसर्ग को जिह्वामूलीय आदेश होता है |कातन्त्र- व्याकरण में जिह्नामूलीय की आकृति वज्र की तरह होती है (द्र०- कात० १।१।१७)। पाणिनि मे न
तो जिह्वामूलीय संज्ञा ही की है और न विधिसूत्र “कुप्वो > क >< पौ च? (८।३।३७) में उसका पाठ ही किया है | उन्होंने इस स्थल में अर्धींचेसर्गसदृश आकृतिवाले वर्ण का विधान कियाहै | व्याख्याकारों ने उस अर्धविसर्गसदृश वर्ण को जिह्वामूलीय नाम दिया है |इसरो स्पष्ट है कि पाणिनीय निर्देश विशेष व्याख्यागम्य
है, जबकि कातन्त्रीय निर्देश अत्यन्त सरल है | “क ७० पचति, क ७ फलति' इत्यादि में विसर्ग को उपध्मानीय आदेश होता है। कातन्त्रव्याकरण मेंउपध्मानीय की आकृति गजकुम्भ की तरह बताई गई है । गजकुम्भ की आकृतियाँ अनेक देखी जाती हैं- ७५ , है ,०० , ९9, 0,5७5 | पाणिनीय व्याख्याकारों ने उपध्मानीय को अर्धविसर्ग के सदृश आकृतिवाला बताया है | पाणिनि ने उपध्मानीय शब्द का प्रयोग नहीं किया है और न ही इसका पाठ वर्णसमाम्नाय मेंदेखा जाता है, परन्तु व्यवहार किए जाने के कारण अनुस्वार-विसर्ग के साथ जिह्लामूलीय-उपध्मानीय को भी अयोगवाह माना जाता है | 'कशशेते, कष्षण्डः, कस्साधुः? में विसर्ग को पररूप आदेश निर्दिष्ट है | पाणिनि ने पहले विसर्ग को
सकारादेश करके तब ३चुत्व-ष्टुत्व किया है |इस प्रकार कातन्बकार का निर्देश लाघवबोधक है । कातन्त्र के प्रकृत सूत्र “शे बे से वा बा पररूपम्‌” (१।५।६) को लक्ष्य करके एक प्रश्नोत्तर - संवाद भी प्रचलित है-
प्रास्ताविकम्‌
क्य हरिः शेते
१७
का च निकृष्टा ? को बहुलार्थः ? किं रमणीयम्‌ ?
बद कातन्त्रे कीद्रक्‌ सूत्रम्‌? शे षे से वा वा पररूपम्‌॥
अर्थात्‌ सूत्र है- “शे बे से वा बा पररूपम्‌?” (१।५।६) । श्लोकोक्त ४ प्रश्नों
के उत्तर सूत्र में इस प्रकार दिए गए हैं१. क्व हरिः शेते ? शेषे । २. का च निकृष्टा ?
सेवा ।
३. को बहुलार्थः ? ४. किं रमणीयम्‌ ?
वा! पररूपम्‌ ।
'कोऽत्र, कोऽर्थः’ में दो अकारों के मध्यवर्ती विसर्ग को उकारादेश किया गया है- "“उमकारयोर्मध्ये'”' (१।५।७) | पाणिनि ने 'स्‌' को 'रु' तथा 'रु को
'उ' आदेश करके ऐसे प्रयोगों की सिद्धि दिखाई है | प्रकृत सूत्रवठित “मध्ये पद व्यर्थ होकर ज्ञापित करता हैकि क्वचित्‌ आकार के रहने पर भी उक्त कार्य सम्पन्न हो जाए ।इसी के फलस्वरूप 'कुरव: + आत्महितम्‌' इस स्थिति मेंविसर्ग को उकारादेश होकर 'कुरवोत्महितम्‌' रूप निष्पन्न होता है |टीकाकार दुर्गसिंह के अनुसार ऋषिवचन को प्रामाणिक मानकर इसे साधु माना जाता है या फिर युगभेद से व्याकरण भी भिन्न होते हैं । अत: उस युग के व्याकरण में उक्त की व्यवस्था को गई होगी । “को गच्छति, को धावति' इत्यादि में अकार तथा घोषवान्‌ वर्णो के मध्यवर्ती विसर्ग को उकारादेश होता है | यहाँ भी पाणिनि ने 'स्‌' को 'रु' तथा “रु? को 'उ' आदेश किया है | 'क इह - कयिह, क उपरि - कयुपरि' इत्यादि प्रयोगों की सिद्धि के लिए विसर्ग का छोप अथवा यकारादेश किया गया है । पाणिनि के अनुसार स्‌' को 'रु', 'रु को 'य्‌' तथा उसका वैकल्पिक लोप करके उक्त प्रयोग सिद्ध किए जाते हैं । अतः पाणिनीय निर्देश में अनेक सूत्र तथा कार्य होने से गौरव स्पष्ट है |कातन्तरप्रक्रिया के अनुसार 'देवाय' की तंरह “कयिह' में भी दीर्घ आदेश प्राप्त होता है, परन्तु व्याख्याकारों ने उसे एक पद में ही माना है, भिन्न पदों में नहीं | आचार्य उमापति ने कहा भी हैदेवायेति कृते दीर्घ कयिहेति कथं नहि ? सत्यमेकपदे दीर्घो न तु भिन्नपदाश्रितः॥
१८
कातन्त्रव्याकरणमू
आकार तथा भो-शब्द से परवर्ती विसर्ग के स्थान में यकारादेश तथा उसका लोप किया है | जैसे - “देवा आहुः- देवायाहुः। भो अत्र-भोयत्र' । पाणिनि ने यहाँ
'स्‌' को रु', 'रु को 'य्‌' तथा 'य्‌' का वैकल्पिक लोप किया है, जिससे उनकी प्रक्रिया में गौरव स्पष्ट है | 'देवा गताः, भो यासि” इत्यादि में विसर्ग का लोप होता है |पाणिनि के अनुसार “स्‌? को 'र', रु को “यू? तथा उसका लोप किया जाता है | 'सुपीः, सुतूः' इत्यादि में विसर्ग को रकारादेश का विधान किया जाता है। 'ठुपिस + सि, सुरु + सि’ इस अवस्था में ““ब्यञ्जनाच्च (२।१।४९) से सि को लोप, “रेफ्सोर्विसर्जनीयः” (२।३।६३) से 'स्‌' को विसर्ग, “नामिपरो रम्‌” (१।५।१२) से विसर्ग को रेफ, इरुरोरीरूरी” (२।३।५२) से 'ईर्‌' आदेश एवं “'रकसोर्विसर्जनीयः'` (२।३।६३) से पुनः विसर्ग होने पर “सुपीः, सुतूः' प्रयोग सिद्ध होते है |पाणिनि के अनुसार यहाँ सुलोप, रेफ, उपधादीर्घ तथा विसर्ग आदेश होते है । इस प्रकार एक कार्य की न्यूनता होने से पाणिनीय प्रक्रिया संक्षिप्त कही जा सकती है | 'अग्निर्गच्छति, अग्निरत्र? इत्यादि की सिद्धि के लिए विसर्ग को रेफ आदेश किया गया है । पाणिनि ने एतदर्थ 'स्‌ को 'रु' आदेश किया है । “गीर्पतिः, धूर्पतिः, पितात्र, पितर्यातः? आदि की सिद्धि के लिए भी विसर्ग को रेफ आदेश विहित है । पाणिनि ने अष्टाध्यायी में एतदर्थ कोई सूत्र नहीं बनाया है ।इसकी पूर्ति वार्त्तिककार ने की है -- “अहरादीनां पत्यादिषूपसंख्यानं कर्तव्यम्‌?’ (का० वृ० ८।२।७०-वा०} | कातन्त्र के व्याख्याकारों ने कहीं इस रकारादेश को नित्य और कहीं पर अनित्य दिखाया है ।जैसे - “'स्वरघोषबतोर्नित्यम्‌? (१।५।१४ - वा०) - पितरत्र, पितर्यातः |
“गीर्पतिः - गीःपतिः? इत्यादि में रेफादेश विकल्प से निर्दिष्ट है | व्याख्याकारों द्वारा इस विषय में अन्य व्याकरणवचनों पर किया गया विचार द्रष्टव्य है । 'एष चरति, स पचति' इत्यादि में विसर्ग का लोप होता है। पाणिनि ने यहाँ “सु' प्रत्यय का लोप किया है- ““एतत्तदोः सुलोपोऽकोरनञ्‌ समासे हलि”' (पा० ६।१।१३२) | ““रप्रकृतिरनामिपरोऽपि’? (3।५।१४) सूत्रपठित 'अपि' शब्द का अधिकार यहाँ भी
माना जाता है |जिसके फलस्वरूप 'एषकः करोति, सकः करोति, अनेषो गच्छति असो गच्छति” रूपों में विसर्ग का लोप महीं होता है। | इस प्रकार १५ सूत्रों में यिसर्ग के स्थान में जो अनेक आदेश बताए गए हैं, तदबुतार 'क इह, देवा आहुः” आदि स्थलों में गुण-दीर्घ आदेश प्राप्त होते हैं। उनके समाधानार्थ कातन्त्रकार ने परिभाषासूत्र बनाया है-. “न विसर्जनीयलोपे पुनः
प्रास्ताविकम्‌
१९
सन्धिः (१।५।१६) |पाणिनीय व्याकरण मेंपठित “पूर्वन्नासिद्धम्‌”” (प्र ८।२।१)
सूत्र की असिद्ध-विधि के अनुसार यहाँ सन्धि नहीं होती है । पाणिनीय प्रक्रिया में सूत्रों के पौर्वापर्य का परिज्ञान करना आवश्यक होने से ज्ञान-गौरव विद्यमान है । “अग्नी रथेन, पुना रात्रिः’ इत्यादि की सिद्धि के लिए रेफ के परवर्ती होने पर पूर्ववर्ती रकार का लोप तथा उस लुप्त रकार से पूर्ववर्ती स्वर को दीघदिश होता है । कातन्त्रकार ने यहाँ एक ही सूत्र द्वारा रेफलोप तथा दीर्घ का विधान किया है । पाणिनि ने रेफलोप के लिए “रो रि” (८।३।१४) तथा दीर्घ के लिए “द्रलोपे पूर्वस्य दीर्घो$णः?? (६।३।१११) सूत्र बनाया है । इस प्रकार पाणिनीय प्रक्रिया
को गौरवाधायक ही माना जाएगा | “रो रे लोपं स्वरश्च पूर्वो दीर्घ? (१।५।१७) इस प्रकृत सूत्र में पठित चकार को अन्वाचयशिष्ट मानने के फलस्वरूप 'उच्चै रौति” आदि स्थलों में केवल रेफ का लोप ही प्रवृत्त होता है, दीर्घ नहीं | क्योंकि 'एऐ-ओ-औ' ये चार सन्ध्यक्षरसंज्ञक वर्ण सदैव दीर्घ होते हैं, उन्हें दीर्घ करने की
कोई आवश्यकता नहीं होती है- "नित्यं सन्ध्यक्षराणि गुरूणि'। इस पञ्चम पाद के तथा सन्धिप्रकरण के अन्तिम सूत्र से छकार को द्वित्व होता है । जैसे - “वृक्षच्छाया, इच्छति, गच्छति’ । कातन्त्र में प्रकृतसूत्र से 'छ” को द्वित्व होने के बाद “अघोषे प्रथमः? (२।३।६१) सूत्र से 'छ' को 'च्‌' आदेश होकर उक्त शब्दरूप सिद्ध होते हैं | पाणिनि के अनुसार यहाँ संहिताधिकार भ “छे च” (अ० ६।१।७३) से तुगागम, “स्तोः श्चुना श्चुः’? (अ० ८।४।४०) से प्राप्त श्चुत्व के असिद्ध होने के कारण “'झलां जशोऽन्ते” (८।२।३९) से तू! को 'दू' , इस 'दू' को “खरि च” (८।४।५५) सूत्र से प्राप्त चर्च के असिद्ध
होने से शचुत्व 'जू' तथा 'ज्‌' को 'च्‌' आदेश होकर 'शिवच्छाया, स्वच्छाया' आदि शब्दरूप सिद्ध होते है । इस प्रकार पाणिनीय प्रक्रिया में गौरव स्पष्ट है | प्रकृत सूत्र में 'अपि' शब्द का अधिकार होने के कारण 'कुटीच्छाया-कुटीछाया' में वैकल्पिक तथा 'आच्छाया-माच्छिदतू' में नित्य द्विर्भाव होता है । व्याख्याकारों ने इस द्विर्भावविधान को संहिता में ही विधेय माना है |अतः हे छात्र ! छत्रं पश्य' में इसकी प्रवृत्ति नहीं होती है |
आचार्य शर्ववर्मकृत विषयविभाजन “मोदकं देहि' वचन के अनुसार आचार्य शर्ववर्मा ने सर्वप्रथम “मा + उदकम्‌' को आधार मानकर सन्धिप्रकरण की रचना की है | इस अध्याय के पाँच पादों
२०
-
कातन्तन्याकरणमू
तथा ७९ सूत्रों में स्वर-व्यञ्जन-प्रकृतिभाव-अनुस्वार तथा विसर्गसन्धिविषयक नियम बताए गए हैं । 'मोदकम्‌' स्याद्यन्त पद है,तदनुसार यहाँ द्वितीय अध्याय मेंनामचतुष्टय की रचना की गई है ।इसके प्रारम्भिक तीन पादों में षड्लिङ्गवाले शब्दों की सिद्धि दिखाई गई है | चतुर्थ पाद में कारकों का विवेचन है । पञ्चम पाद में तद्धित तथा षष्ठ पाद में समास का वर्णन किया गया है। कारक शब्द का न तो प्रयोग हुआ है और न ही उसकी कोई परिभाषा ही की गई है। एतदर्थ 'विभक्ति' शब्द का प्रयोग है । संभवतः इसी आधार पर तिब्बतीभाषा के भी व्याकरण में विभक्ति का ही प्रयोग मिलता है |तद्धित और समास पादों के सूत्र श्लोकबद्ध हैं ।इस नामचतुष्टय नामक द्वितीय अध्याय के ६ पादों में कुल ७७+६५+६४+५२+२९+५०=३३७
सूत्र हैं | व्याख्याकारों के अनुसार चतुर्थी- विधायक “तादर्ष्य”” (२।४।२७) सूत्र दुर्गसिंह ने चान्द्रव्याकरण से लेकर इसमें समाविष्ट कर दिया है। उक्त वचन में 'देहि' क्रियापद (आख्यात) है, इस अभिप्राय से नामचतुष्टय के बाद शर्ववर्मा नेआख्यात नामक तृतीय अध्याय की रचना की है, जिसमें ८ पाद तथा
३४+४७+४२+९३+४८+१०२+३८+३५=४३९
सूत्र हैं। प्रथम पाद
में परस्मैपद आदि आख्यात-प्रकरणोपयोगिनी कुछ संज्ञाएँ, द्वितीय पाद में वे प्रत्यय, जिनसे नामधातुएँ निष्पन्न होती हैं, तृतीय पाद मेंदविर्वचनविधि, चतुर्थ में संप्रसारणादि विधियाँ, पञ्चम में गुण आदि आदेश, षष्ठ मेंअनुषङ्गलोपादि, सप्तम में इडागमादि तथा अष्टम में प्रथम वर्ण आदि आदेश निर्दिष्ट हैं । इस प्रकार आचार्य शर्ववर्मा दारा रचित सूत्रों की कुछ संख्या ७९+३३७+४३९ = ८५५ है| इसमें दुर्गसिहद्वारा योजित किया गया भी एक सूत्र सम्मिलित है। 'वृक्ष' आदि शब्दों की तरह कृग्रत्ययसाधित अन्य शब्दों को भी आचार्य शर्ववर्मा रूढ मानते थे । अतः उन्होंने कृत्‌ - सूत्र नहीं बनाए ।उनकी रचना वररुचि कात्यायन ने की है | इन सूत्रों की वृत्ति के प्रारम्भ में दुर्गसिंह ने कहा हैवृक्षादिवदमी रूढाः कृतिना न कृताः कृतः। कात्यायनेन
ते सृष्टा बिबुद्धिप्रतिबुद्धये ॥
इस चतुर्थ कृत्‌ नामक अध्याय में ६ पाद तथा ८४+६६+९५+७२+ ११३+११६= ५४६ सूत्रहैं(इन दोनों आचार्यो द्वारा रचित कुल ८५५+५४६=१४०१ सूज कातन्त्रव्याकरण के मूल सूत्र माने जाते हैं। कातन्त्रव्याकरण के इन सूत्रों
प्रास्तादिकम्‌
३३
में २५ आगमों, १४३ प्रत्ययों (ति-तस्‌ आदि १८० प्रत्यय इनसे भिन्न हैं), २०७ आदेशों तथा सूत्र-धातुपाठ आदि में ११००-१२०० अर्थो का विनियोग किया गया है | श्रीपतिदत्त ने कातन्त्रपरिशिष्ट तथा चन्द्रकान्ततर्कालंकार ने छन्दःसूत्रों की रचना इसे सर्वाङ्गपूर्ण बनाने के लिए को है | समरति इसके धातुपाठ में १३४७ धातुसात्न तथा लगभग १८०० धातुएँ प्राप्त हैं | गणपाठ केवल वृत्ति आदि ग्रन्थों में ही मिलता है । उणादिसूत्रों की रचना दुर्गसिंह ने की है । इसमें ६ पाद तथा ३९९ सूत्र है । उणादिसूत्रों का तिब्बती-अनुवाद के साथ एक उत्कृष्ट अध्ययन डॉ० धर्मदत्त चतुर्वेदी तथा आ० छोसङ्‌ नोर्बू शास्त्री ने किया है। यह ग्रन्थ १९९३ में मुद्रित हो चुका है |८७ कारिकाओं में निबद्ध इसका लिङ्गानुशासन आचार्य दुर्गसिहरचित प्राप्त होता है । परिभाषापाठ पर दुर्गसिंह तथा भावशर्मा ने वृत्तियाँ ठिखी है! शिक्षासूत्र तथा उपसर्गसूत्र भी प्राप्त हो जाते हैं (द्र०, कलापव्याकरणम्‌- तिब्बतीसंस्धानम्‌, 9९८८),
इस व्याकरण के आधार पर बालशिक्षाव्याकरण तथा गान्थर्बकलापव्याकरण की रचना की गई है । इसका वाडमय अत्यन्त समृद्ध है, परन्तु अधिकांश अद्यावधि
मुद्रित नहीं हुआ है| मुद्रित ग्रन्थ बँगला तथा देवनागरी लिपियों में प्राप्त होते हैं | अमुद्रित अंश बँगला-शारदा-उत्कल-देवनागरी मैथिठी तथा नेवारी लिपियों वाळे हस्तलेखों में सुरक्षित है |भोटलिपि में इसके अनेक ग्रन्थों काअनुवाद किया गया
हैतथा भोटभाषा में २३ से भी अधिक टीकाएँ लिखी गई हैं |इसकी शब्दसाधनप्रक्रिया अत्यन्त संक्षिप्त तथा सरल है । संभवत: इसी कारण तिब्बतीय विद्वान्‌ आनन्दध्वज
(कुङ्‌-गा-ग्यल्छन) ने अपने तिब्बती-ग्रन्थ अहमष्टक की व्याख्या में इसे संस्कृत" व्याकरणों में शिखामणि के समान कहा है| [ द्र०, The Complete works of Pandit Kun-d Ga-rGyal नागी गद.
The 1090 Bunko, Tokyo, 1968; Vol, 5; 9. 146, Gr. Nos 3-4 |
कातन्त्रव्याकरण का इतिहास संस्कृत - वाङ्मय में ८-९ प्रकार के व्याकरणों का उल्लेख मिलता है | उनमें भी दो धाराएँ प्रमुख रूप से प्रचरित रही है- माहेश्वर तथा ऐन्द्र व्याकरण की ।
२२
कातन्त्रव्याकरणम्‌
माहेश्वर व्याकरण की परम्परा में पाणिनीय-चान्द्र-सारस्वत आदि अनेक व्याकरणों की गणना की जा सकती है, जबकि ऐन्द्रपरम्परा का निर्वाह करने वाला केवल कातन्त्रव्याकरण ही माना जाता है | कुछ विद्वान्‌ इसका सम्बन्ध बौद्ध तन्त्रों तथा श्रीविद्या के भी साथ जोड़ने का प्रयत्न करते है । पाणिनीय-परवर्ती लगभग ४०४५ व्याकरणौं में से कातन्त्रव्याकरण न केवळ कालक्रम को ही दृष्टि से प्रथम माना जाता है, किन्तु सरळता-संक्षेप आदि की भी दृष्टि से इसे प्रथम कोटि में रखा जा सकता है । इसकी शब्दसाधन-प्रक्रिया सरल तथा संक्षिप्त है ।इसके नामों की तरह रचना-प्रयोजन भी अनेक माने जाते हैं इसका अध्ययन - अध्यापन अङ्गवङ्ग-कलिङ्ग-कश्मीर-राजस्थान आदि प्रदेशों में तथा तिब्बत-श्रीलङ्का आदि देशों में भी प्रचलित रहा है । सम्प्रति यह आसाम-कलकत्ता-रीवाँ (म० प्र०) में अंशतः पढ़ाया जाता है ।जैनसमाज इसे जैनव्याकरण मानता रहा है, जब कि बौद्ध व्याकरण माने जामे के भी पक्ष में कुछ आधार प्राप्त होते हैं । इसके रचनाकार आदि का परिचय यहाँ प्रस्तुत किया जा रहा है -
कातन्त्रकार का देश-काल विद्वानों ने कातन्त्ररचनाकार के काल-विषयक विविध मत व्यक्त किए है । अत: सर्वसम्मत काल अद्यावधि निश्चित नहीं हो सका है । युधिष्ठिर मीमांसक के अनुसार यदि कातन्त्रकार शर्ववर्मा का काळ वि० पू० २००० वर्ष मान लिया जाए और सामान्य धारणा के अनुसार यीशवीय प्रथम शताब्दी, तो यहाँ दो सहस्राब्दियों का अन्तर आता है । यह अन्तर इतना अधिक है कि अनुमान से भी निश्चय के समीप पहुँच पाना अत्यन्त कठिन कार्य है | इस प्रकार काळ की निश्चित संख्या देना संभव न होने पर भी कुछ आधार
ऐसे अवश्य मिलते हैं, जिनका
विवेचन करने पर महाभाष्यकार पतञ्जलि से पूर्ववर्ती कातन्त्रकार को माना जा सकता है | जैसे १. कथासरित्सागर (6०१, त० ६-७) के अनुसार शर्ववर्मा ने राजा सातवाहन को व्याकरण का शीघ्र बोध कराने के लिए कातन्त्रव्याकरण की रचना की थी।
सुषेण विद्याभूषण ने कलापचन्द्र नामक व्याख्या में राजा का नाम शालिबाहन तथा A reader on the sanskrit grammarians (00.22) में J. F. ७४1 ने समलवाहन
लिखा है, जो उचित प्रतीत नहीं होता । सातवाहन को आन्ध्र का राजा माना जाता
प्रास्ताविकम्‌
२३
है । कुछ विद्वान्‌ इन्हें विक्रम के बाद में तथा भगवदूदत्त एवं युधिष्ठिर मापांसक विक्रम से पूर्व रखते है ।
२. शूद्रक ने अपने पद्यप्राभुतक भाण में कातन्त्रव्याकरण जानने वालों की चर्चा की है। उन पर आक्षेप करते हुए कहा गया है कि वे वैयाकरण-पारशव हैं ।अतः उनमें मेरी आस्था नहीं हो सकती - “एषोऽस्मि बलिभुग्भिरिव संघातवलिभिः
कातम्त्रिकेरवरकन्दितः इति। इन्त! प्रवृत्तं काकोलूकम्‌। सखे ! दिष्ट्या त्वामलूनपक्ष पश्यामि। कि ब्रवीषि ? का चेदानी मम पैयाकरणपारशवेषु कातन्त्रिकेष्वास्था (प०१८ ) ! अस्तु, शूद्रक और हाल नामक आग्ध्रदेशीय राजा सातबाहन समकालिक थे, जिन्हे
युधिष्ठिर मीमांसक ४०० से ५०० वर्ष विक्रमपूर्व रखते हैं । ३. राजा सातवाहन का सम्बन्ध नागार्जुन से भी रहा है । कहा जाता है कि नागार्जुन की रसायनविद्या के बल पर सातवाहन की मृत्यु नहीं हो पा रही थी, इस कारण राजकुमार को राजा बनने का अवसर नहीं मिल पा रहा धा |इस प्रसङ्ग में नागार्जुन से वार्ता की गई । उन्होंने अपनी मृत्यु का उपाय बताया । उनकी मृत्यु हो जाने पर सातवाहन का भी प्राणान्त हो गया और इस प्रकार राजकुमार को अभीष्टलाभ हुआ ।इस सन्दर्भ से कातन्त्रकार का भी लगभग वही समय होना चाहिए,
जो आचार्य नागार्जुन का माना जाता है। ४. पाणिनीय व्याकरण के द्वितीय मुनि कात्यायन ने वार्तिको में तथा तृतीय मुनि पतञ्जलि ने महाभाष्य में पूर्वाचायाँ की अनेक संझाएँ उद्धृत की हैं । जैसेअद्यतनी, श्वस्तनी, भविष्यन्ती, परोक्षा, कारित, विकरण और समानाक्षर आदि | ये सभी संज्ञाएँ कलापव्याकरण में प्रयुक्त हैं |ह्यस्तनी, वर्तमाना तथा चेक्रीयित आदि अन्य भी प्राचीन संज्ञाएँ कातन्त्रव्याकरण में मिळती हैं । इससे कातन्त्रव्याकरण की पर्याप्त प्राचीनता सिद्ध होती है । ५. प्रदीपकार कैयट ने सिद्ध किया हैकि पूर्वाचार्य स्थानी = कार्यी का निर्देश प्रथमान्त करते थे, जबकि पाणिनि ने षष्ठ्यन्त किया है । कठापव्याकरण
में अधिकांश स्थानी प्रथमान्त ही पठित हैं।यद्यपि कुछ निर्देश पाणिनीय व्याकरण में भी प्रथमान्त ही प्राप्त हैं, तथापि व्याख्याकार उन्हें अविभक्तिक निर्देश स्वीकार करते हैं |जैसे - “अल्लोपोडनः”” (६।४।१३४) का अत्‌ और “ति विंशतेर्डिति’? (६।४।१४२) का ति। कलापव्याकरण के कुछ स्थानी इस प्रकार है-“समानः
२४
कातन्त्रव्याकरणम्‌
सवर्णे दीर्घीभवति परश्च लोपम्‌, अवर्ण इवर्णे ए, ए अय्‌, वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न वा, विसर्जनीयश्चे छे वा शम्‌, भिसैसू बा, डेर्यः”? (कात० व्या०
१।२।१,२, १२; ४।३; ५।१; २।१।१८, २४) आदि । इससे इसकी रचना-शैली पर्याप्त प्राचीन ही सिद्ध होती है। ६. कातन्त्रव्याकरण में कुछ ऐसे भी शब्दों का प्रयोग हुआ है , अर्थात्‌ उनका साधुत्व बताया गया है, जिन्हें महाभाष्यकार पतञ्जलि आदि केवल वेद में ही प्रयुक्त मानते हैं | जैसे - "देवेभिः, अर्वन्तौ, अर्वन्तः, मघवन्तौ, मघवन्तः? इत्यादि | इसी प्रकार 'दीघी, वेवी, इन्धि, श्रन्थि, ग्रन्थि तथा दम्भि’ धातुओं को भी कातन्त्रव्याकरण में स्वीकार किया गया है | जब कि पाणिनीय व्याख्याकार इन्हें केवळ वैदिक धातुएँ ही मानते है । मूल कातन्त्रव्याकरण केवल लौकिक शब्दों का ही साधुत्व बतलाता है । अतः उसमें उक्त शब्दों तथा धातुओं का उल्लेख होने से उसको प्राचीनता ही सिद्ध होती है।. ७. “सूत्राच्च कोपधात्‌’? (पा० ४।२।६५) सूत्रद्वारा संख्याप्रकृतिक, सूत्रवाची
तथा ककारोपध शब्द से अध्येतृ-अर्थ में होने वाले प्रत्यय का छुकू होता है |इसके अनुसार “अष्टौ अध्यायाः एरिपाणम्‌ अस्य' इस व्युत्पत्ति से निष्पन्न जो अष्टक’ शब्द, उससे "अध्येतृ - वेदितृ’ अर्थ (अष्टकम्‌ अधीयते विदन्ति वा) में प्राप्त 'अण्‌' प्रत्यय का छुकू हो जाने पर 'अष्टकाः पाणिनीयाः” शब्दरूप सिद्ध होता है । इसी प्रकार 'त्रयोऽध्यायाः परिमाणमस्येति त्रिकं काशकृत्स्नम्‌, तदधीयते विदन्ति बा त्रिकाः काशकृत्स्नाः' का साधुत्व उपपन्न होता है ।यहाँ “अष्टक, त्रिक” शब्द संख्याप्रकृतिक, सूत्रवाची तथा कोपध है | अर्थात्‌ “सूत्राच्य कोपधात्‌”? (पा० ४।२।६५) इस सूत्र में तथा कात्यायन के “संख्याप्रकृतेरिति बक्तव्यम्‌' इस वार्त्तिक में जो लक्षण निर्दिष्ट हैं, वे सभी यहाँ प्राप्त होते हैं । फलतः सूत्रनिर्दिष्ट कार्य भी प्रवृत्त हो जाता है, उसी प्रकार 'दशका वैयाघ्रपद्याः' भी निष्पन्न होगा | महाभाष्य में पतञ्जलि ने 'संख्याप्रकृतेरिति वक्तव्यम्‌’ इस वार्त्तिक के दो प्रत्युदाहरण भी दिए हैं- माहावात्तिकः, कालापकः | इनके मूल शब्द (प्रातिपदिक) है- महावार्त्तिं औरकलापक | इनमें 'महावार्त्तिक' शब्द सूत्रवाची और कोपध तो है, परन्तु संख्याप्रकृतिक नहीं है ।इसीलिए यहाँ 'अध्येतृ "प्रत्यय अण्‌’ का लुकू नहीं होता । 'कलापक' शब्द को भी इसी प्रकार सूत्रवाची तथा कोपध मानना ही पड़ेगा | केवल संख्याप्रकृतिक न होने के कारण. उससे होने वाले अध्येतृ-प्रत्यय का छुकू
प्रास्ताविकम्‌
२५
कार्य प्रवृत्त नहीं होगा और 'कालापकः' प्रयोग बनेगा | कलाप या कलापक शब्द कातन्त्र का ही एक नामान्तर है |महर्षि पतञ्जलि द्वारा दर्शित होने से इनका रचनाकाल पतञ्जलि से पूर्व ही मानना पड़ेगा |युधिष्ठिर मीमांसक का अभिमत है कि पतञ्जलि का काल विक्रम से २००० वर्ष पूर्व है। यह काल यदि वस्तुतः सिद्ध हो जाए तो कातन्त्र के रचयिता शर्ववर्मा का काल विक्रमपूर्व २००० वर्षो से भी पूर्ववर्ती मानना पड़ेगा | यदि अधिक प्रचलित काल = यीशुपूर्व १५० वर्ष भी मान्य हो तो भी कम से कम शर्ववर्मा का काल यीशुपूर्व लगभग २०० वर्ष तो मानना ही होगा ।सामान्य धारणा के अनुसार कातन्त्र का रचनाकाल यीशवीय सन्‌ के प्रारम्भिक वर्षो में दिखाया जाता है | आन्ध्रदेशीय राजा सातवाहन के सभापण्डित होने के कारण शर्ववर्मा का देश आन्ध्र (या महाराष्ट्र) कहा जा सकता है | इस विषय में विशेष विवरण प्राप्त न
होने से यथार्थ जन्मस्थान और उनके द्वारा किए गए अन्य कार्यो के सम्बन्ध में
निश्चयेन कुछ भी कहना संभव नहीं है।
कृतू-सूत्रों की रचना और आचार्य वररुचि वररुचि कात्यायन ने कातन्त्र के अनुसार कृत्सूत्रो की रचना की थी । आचार्य शर्ववर्मा ने इनकी रचना इसलिए नहीं की थी कि उनके मत में 'वृक्ष' आदि शब्दों की ही तरह कृत्रत्ययान्त अन्य शब्द भी रूढ थे ।इसका स्पष्ट निर्देश दुर्गसिंह ने अपनी कृतूप्रकरणवृत्ति के प्रारम्भ में किया है| वृक्षादिवदमी रूढाः कृतिना न कृताः कृतः)
कात्यायनेन ते सृष्टा विबुद्धिप्रतिबुद्धये ॥ कात्यायन नाम के अनेक आचार्य संस्कृतसाहित्य मेंउपलब्ध होते हैं ।पाणिनीय व्याकरण के वार्तिककार तथा शुक्लयजु ग्रातिशाख्यकार भी कात्यायन ही थे |कविराज
सुषेणविद्याभूषण ने कातन्त्र कैएकदेशीय आचार्य को वररुचि कहा है ।अतः कृत्सूत्रो के रचयिता वररुचि कात्यायन कहे जा सकते हैं |कविराज ने 'कैश्चित्‌' शब्द की व्याख्या में कहा है कि कातन्त्र-व्याकरण को जानने वाले सभी विद्वान्‌ 'कातन्त्र' शब्द
से ग्राह्य हैं। उसके एकदेशीय आचार्य वररुचि माने जाते हैं- “कैश्चित्‌ कातन्त्रैकदेशीयैरिति पञ्जी । कातन्त्रशब्दोऽज सकलवैयाकरणपरः। कातन्त्रं ये विदन्ति सूरय इत्यर्थेऽण्‌ -प्रत्ययविधानात्‌ तदेकदेशीयैर्वररुचिप्रभृतिभिरित्यर्थः?? (क० च० २।१।४१) |
२६
कातन्त्रव्याकरणम्‌
एक अन्य स्थान में कलापचन्द्रकार ने 'तृन्‌' आदि कृग्रत्ययो के रचयिता का नाम
स्पष्ट रूप में 'वररुचि' ही लिया है और यह भी कहा है कि 'तृन्‌' आदि प्रत्ययों (विधिसूत्रों) के रचयिता वररुचि को तथा शर्ववर्मा को एक मानकर दुर्गसिंह ने उनकी व्याख्या की है । यहाँ 'एकबुद्धि' शब्द का तात्य प्रक्रियानिर्देशों की समानता से है- “बररुचिना तृनादिकं पृथगेवोक्तम्‌, ततश्च बररुचिशर्ववर्मणोरेकबुदूध्या दुर्गसिहेनोक्तम्‌ इति’? (क० च० २।१।६८)। युधिष्ठिर मीमांसक ने संभावना की है कि महाराज विक्रम के पुरोहित कात्यायनगोत्रज वररुचि ने कृदन्त भाग की रचना की होगी | वररुचि नामक एक अन्य विद्वान्‌ ने कृत्सूत्रो की वृत्ति लिखी है ।इस ग्रन्थ का हस्तलेख लालभाई-दलपतभाई भारतीसंस्कृतिविद्यामन्दिर, अहमदाबाद में उपलब्ध है | इस वृत्ति के अन्त में पाठ है~ “इति पण्डितवररुचिविरचितायां कृदूवृत्तौ षष्ठः पादः समाप्तः? |कृत्सूत्रकार वररुचि से इनका भिन्न होना इसलिए भी प्रमाणित होता है कि उन्होंने दुर्गसिंह की तरह वृत्ति के प्रारम्भ में 'वृक्षादिवदमी' आदि श्लोक को भी उद्धृत किया है ।
कातन्त्रपरिशिष्ट और आचार्य श्रीपतिदत्त लाघव अभिप्रेत होने के कारण शर्ववर्मा ने जिन शब्दों का साधुत्व नहीं दिखाया, परन्तु दुर्गसिह ने अपनी वृत्ति मेंतथा टीका में 'च-वा-तु-अपि' शब्दों के व्याख्यानबल से उन्हें सिद्ध किया है |उन शब्दों के तथा उनसे भिन्न भी कुछ शब्दों के साधनार्थ श्रीपतिदत्त ने जो सूत्र बनाए, उन्हें कातन्त्रषरिशिष्ट के नाम से जाना जाता है। इन सूत्रों पर ग्रन्थकार ने वृत्ति भी लिखी है । इसके प्रारम्भ में उन्होंने महेश विष्णु को नमस्कार किया है, जिससे उन्हें वैष्णवमतानुयायी कहना उचित होगा संसारतिमिरमिहिरं महेशमजमक्षरं हरिं नत्वः। विविधमुनितन्त्रदृष्टं ब्रूमः कातन्त्रपरिशिष्टम्‌॥
इस ग्रन्थ में केवल ७ प्रकरण और ७३०
सूत्र हैं- (१) सन्धिप्रकरण में
१४२, (२) नामप्रकरण में १०१, (३) कारकप्रकरण में ११२, (४) षत्वप्रकरण
में ५१, (५) णत्वप्रकरण में ३७, (६) स्त्रीत्वप्रकरण में १०५ तथा (७) समासप्रकरण में १८२ । ऐसी मान्यता है कि समासप्रकरण की रचना करने के बाद श्रीपतिदत्त का निधन हो गया, जिससे अग्निम प्रकरणों की रचना नहीं हो सकी ।
प्रास्ताविकम्‌
२७
कातन्त्रपरिशिष्ट के सम्पादक श्रीगुरुनाथ विद्यानिधि भट्टाचार्य के अनुसार श्रीपतिदत्त के संबन्ध में एक किंवदन्ती प्रचलित है कि किसी समय श्रीपतिदत्त ने कलापतन्त्र के परमज्ञाता दुर्गसिह के समीप जाकर अध्यापनार्थ उनसे आग्रह किया ।
दुर्गसिंह ने अब्राह्मण समझकर उनकी प्रार्थना स्वीकार नहीं की । फिर भी गुरुभक्त श्रीपतिदत्त ने दुर्गसिंह की मृत्तिकामयी मूर्ति बनाकर प्रतिदिन एकान्त में उनका पूजन और उनके समक्ष अध्ययन करना प्रारम्भ कर दिया । जब उन्होंने इस प्रकार
कलापव्याकरण के रहस्य को समझ लिया तो इसकी सूचना दुर्गसिंह को दी |प्रसन्न होकर दुर्गसिंह ने कहा कि तुम अपने ग्रन्थ में कभी मेरे मत का खण्डन मत करना, नहीं तो व्याघ्र तुम्हें खा जायगा | श्रीपतिदत्त ने एक स्थान में “इति दुर्गमतं निरस्तम्‌” लिखा, इसके फलस्वरूप उन्हें व्याघ्र खा गया । इसके विपरीत जो विद्वान्‌ श्रीपतिदत्त को ब्राह्मण मानते हैं, उनके अनुसार उक्त किवदन्ती निराधार है (द्र०- कात० परि० - भूमिका, पृ० २) |
यदि दुर्गसिंह के साथ कातन्त्रपरिशिष्टकार का कोई घनिष्ठ सम्बन्ध प्रमाणित हो जाए तो इन्हें दुर्गसिंह का समकालिक कहना होगा । दुर्गसिंह का समय ६-७ वीं शताब्दी माना जाता है (द्र०, संस्कृत के बौद्ध वैयाकरण, पृ० १५९-६६)।
कातन्त्रपरिशिष्ट की रीकाएँ परिशिष्ट-सूत्रौं पर श्रीपतिदत्त के अतिरिक्त भी कुछ आचार्यो ने वृत्तिग्रन्थ लिखे हैं । इनमें गोपीनाथ की प्रबोधनाम्नी वृत्ति मुद्रित है । रामचन्द्र ने कलापतन्त्रतत््तबोधिनी, शिवराम चक्रवर्ती ने परिशेषसिद्धान्तरलाङकुर, गोविन्द पण्डित ने परिशिष्टरीका तथा विद्यासागर ने भी कोई व्याख्यान लिखा था | रामचन्द्र ने अपनी व्याख्या विकृत = विरुद्ध या विरल मतिवालों के बोधनार्थं लिखी धी ।अतः उसका नाम तत्त्वबोधिनी रखा था | उन्होंने कहा भी हैप्रणम्य श्रीनाथपदारविन्दम्‌ अज्ञानसंमोहतमोभिदापहम्‌।
करूापतन्त्रस्य च तत्त्वबोधिनीं कुर्वे कृती श्रीदिजरामचन्त्रः॥ विद्यासागर ने कातन्त्रपरिशिष्ट के पूर्ववर्ती व्याख्यानो को तारागण तथा अपने व्याख्यान को चन्द्र बताया है । अर्थात्‌ उनका अभिमत है कि अन्धकार से व्याप्त आकाश में अगणित तारागणों के रहने पर भी चन्द्रमा को ही देखकर जैसे चकोर आनन्दित होता है, वैसे ही विद्वज्जन मेरे व्याख्यान से सन्तुष्ट होंगे-
२८
कातन्त्रव्याकरणम्‌
कातन्त्रे बहवो निबन्धनिवहाः सन्त्येव कि तैर्यतो
मद्वाक्यामृतमन्तरेण बिलसन्त्यस्मिन्‌ न
विद्वण्जनाः।
ताराः किं शतशो न सन्ति गगने दोषान्धकारावली -
व्याकीर्णे तदपीन्दुनैव लभते मोदं चकोरावली ॥ कातन्त्रोत्तरपरिशिष्ट और आचार्य विजयानन्द (विद्यानन्द) आचार्य ।विजयानन्द अथवा विद्यानन्द ने कातन्त्रोत्तर या कातन्त्रोत्तरपरिशिष्ट नामक ग्रन्थ की रचना की थी | इसका दूसरा नाम लेखक के नाम पर विद्यानन्द भी था, कातन्त्रीय परिभाषाओं के व्याख्याकार भावशर्मा ने विद्यानन्द को प्रकीर्णकर्ता कहा है । चर्करीतरहस्य में कवि कण्ठहार ने त्रिलोचन को कातन्त्रोत्तरपरिशिष्ट का कर्ता लिखा है और संभवतः इसी आधार पर डॉ० बेलवलकर ने $४stems 01 Sanskrit grammar, 7p. 69 में त्रिलोचन को ही कातन्त्रोत्तरपरिशिष्ट का कर्ता
बताया है| ग्रन्थकार ने अन्त में कहा है- इसकी रचना से मुझे जो पुण्य मिला हो, उससे मनुष्यों के त्रिविध दुःख नष्ट हो जाएँ और उनकी भावना शिव कल्याणमयी हो जाएसहेतुकमिहाशेषं लिखितं साधुसङ्गतम्‌। अतः शृण्वन्तु धीमन्तः कौतुकोत्तालमानसाः ॥ कातन्त्रोत्तरनामायं विद्यानन्दापराह्वयः। मानं चास्य सहस्राणि स्वर्यैद्यगुणिता रसाः॥ निर्माय सतूग्रन्थमिमं प्रयासादासादितः पुण्यलवो मया यः। तेन ब्रिदुःखापहरो नराणां कुर्याद्‌ विवेकं शिवभावनायाम्‌ ॥
पाटनस्थ जैन ग्रन्थागारों के हस्तलिखित ग्रन्थों के सूचीपत्र, पृ २६१ पर कातन्त्रोत्तर का उल्लेख है |इसकी प्रतिलिपि सं० १२०८, पीषषष्ठी, शनिवार को
का समय उससे पूर्व ही होना चाहिए । कातन्त्र-धातुपाठ तृतीय आख्यात अध्याय में आचार्य शर्ववर्मा के कुछ सूत्र इस प्रकार है““दिवादेर्यन्‌, नुः ष्वादेः, तनादेरुः, ना क्रथादेः, कर्तरि रुचादिझानुबन्धेभ्यः, इन्‌-ञ्‌-
प्रास्ताविकम्‌
२९
यजादेसभयम्‌” (३ | २। ३३, ३४, ३७, ३८, ४२, ४५) | इनमें दिवादि-प्रभृति धातुगणों का तथा 'इ-ज्‌' अनुबन्धवाळी धातुओं का निर्देश है । इससे यह कहा जा सकता है कि शर्ववर्मा ने धातुपाठ की रचना अवश्य ही की होगी और उसमें गणों तथा अनुबन्धो का निर्धारण भी अवश्य ही किया होगा | अपने धातुपाठ कै अभाव में सूत्रपठित उक्त निर्देश सङ्गत नहीं हो सकते । पाणिनीय या काशकृत्स्नव्याकरण के धातुपाठ को आधार मानकर उक्त निर्देशों की सङ्गति नहीं लगाई जा सकती, क्योंकि उपलब्ध कातन्त्र-धातुपाठ की अपेक्षा पाणिनीय -काशकृत्स्न के धातुपाठ पर्याप्त भिन्न हैं। New Catalogus Catalogorum, 01. 7; में शर्ववर्मरचित धातुकोश नामक ग्रन्थ उद्धृत है, जिससे यह संभावना की जा सकती है कि दुर्गसिह-द्वारा परिष्कृत धातुपाठ का यह आधार रहा होगा | धातुकोश का विवरण इस प्रकार हैड धातुकोश्च, by sarvavarman
(C.P.B), catalogue of sanskrit &
Prakrit mss. in the Central provinces and Berar Rayabahadura Hiralala, Nagpur 1926, No 7469".
धाठुविषयक अनेक मत [दुर्ग-दौर्ग' नामों से उद्धृत मिळते है |जैसे क्षीरस्वामी ने 'क्लेश' धातु पर कहा है कि 'क्लेश भाषणे इति चान्द्रं सूत्रम्‌, क्लेश बाधने इति दौर्गम्‌' (क्षीरत० १।६३७-३८) | मन्थ विलोडने’ धातु को दुर्ग के मतानुसार स्वीकार्य कहा गया है- “अत्रायं धातुर्यद्यपि क्षीरस्वाम्यादिभिर्न पठ्यते, तथापि मैत्रेयचन्दर-दुर्गै: पठितत्वात्‌ ' शमीगर्भादग्निं मन्थति’ इत्यादिदर्शनाच्चास्त्येव”! (मा० धा० वृ० १1३७) | इस प्रकार के अनेक उद्धरणों से दुर्गसिंह-द्वारा कलापधातुपाठ को परिष्कृत किया जाना प्रमाणित होता है ।इसमें १३४७ धातुसूत्र तथा लगभग १८०० धातुएँ हैं ।
धातुपाठ पर स्वयं आचार्य शर्ववर्मा ने कोई वृत्ति भी लिखी थी, इसमें कोई प्रामाणिक वचन प्राप्त नहीं होता | कातन्रैकदेशीय आचार्य वररुचि ने अवश्य ही इसका कोई व्याख्यान किया था | यह मनोरमारीकाकार रमानाथ के एक वचन से ज्ञात होता है - “हस्ववान्‌ अयम्‌, उतोऽयुरुनु० (३।७। १५) इत्यत्रास्यापि ग्रहणमिति कात्यायनब्याख्यानातु” (मनोरमा, णु स्तवने-तु० १०४) । शर्ववर्मा ने “ज्वलादि, रधादि, ल्वादि' गों का निर्देश सूत्रों में नहीं किया है, किन्तु कात्यायन ने इन्हें कृत्सूत्रो
कातन्त्रव्याकरणम्‌
३०
में पढ़ा है| सम्प्रति उपलब्ध धातुपाठ में इन गणों की समाप्ति के अवबोधार्थ जो “वृत्‌” पाठ किया गया है, वह कात्यायन ने ही किया होगा ।
मनोरमा टीका के अनेक वचनों से यह भी सिद्ध होता है कि दुर्गसिंह ने शार्ववर्मिक धातुपाठ का परिष्कार किया था तथा अपनी वृत्ति भी लिखी थी ।जैसे ““दुर्गतिहस्त्वमूनेकयोगं कृत्वा वैक्लव्ये पठति, नाह्मानरोदनयोः'” (“कद-क्रद आह्वाने रोदने च” १।४९९) | ““दन्दशनमिह दन्तशूककर्तृका क्रियाऽभिधीयते इति दुर्गसिह-व्याख्यानाद्‌ दन्दशन इति पाठोऽनुमीयते’? (मनोरमा, खर्द दशने १।२०) | तिब्बती विद्वान्‌ इसे
कलापधातुसूत्र और धातुकाय कहते हैं। इस धातुपाठ पर दुर्गसिहद्वारा रचित वृत्ति को “गणवृत्ति” भी नाम दिया गया है । आचार्य त्रिलोचन ने भी इस पर कोई वृत्ति लिखी थी (द्र०, मनोरमा १।६०, १८०, ५२२; २।३५) । त्रिलोचनकृत वृत्ति को धातुपारायण कहते हैं | इसे कातन्त्रगणमाला भी नाम दिया गया है । रमानाथ शर्मा ने मनोरमा नामक वृत्ति लिखी है, परन्तु यह शर्ववर्मकृत धातुपाठ पर आधारित नहीं है, ऐसा रमानाथ के अनेक वचनों से ज्ञात होता है | जैसे &चुरादेश्च'” (३।२।११) सूत्र पर टीकाकार ने युजादिगण में 'युज्‌' से लेकर 'प्रीञ्‌' तक ४२ धातु मानी हैं, जबकि वर्तमान धातुपाठ में 'दूभ? सन्दर्भे यह एक धातु अधिक प्राप्त होती है। इससे प्रतीत होता है कि शार्ववर्मिक धातुपाठ में ४२ ही धातुएँ रही होंगी |उपलब्ध धातुपाठ में कुछ वचन ऐसे भी प्राप्त होते हैं, जिनसे यह कहा जा सकता है कि इसमें दुर्गसिंह के सभी मतों का यथार्थ पालन नहीं किया गया है। संभवतः परवर्ती व्याख्याकारों ने इसमें कुछ अपने निवेश-प्रवेश
किए होंगे | रमानाथ कै कथन से थह जाना जाता है कि उनसे पूर्व अनेक आचार्यो ने कलापधातुपाठ के व्याख्यान किए थे, परन्तु उनके व्याख्यानो में धातुओं का निश्चय नहीं किया जा सका।
अतः उनके निश्चयार्थ मैनें इस पर टीका
लिखी है-
प्रायेण धातुवैषम्यात्‌ सर्वेषां घूर्णते शिरः। या ततूक्रियायै प्रभवेत्‌ सैव व्रृत्तिर्मनोरमा॥ भूरि सूरिकूता
वृत्तिभूंयसी युक्तयुक्तिका।
निश्चेतुं धातवस्तस्यां न भवयास्तेन मे श्रमः।
प्रास्ताविकम्‌
३१
इस धातुपाठ के हस्तलेख जम्मू-श्रीनगर तथा वाराणसी में सुरक्षित हैं। इस
धातुपाठ के अन्तर्गत अदादिगण में ह्वादि धातुओं को पढ़ दिए जाने से ९ ही धातुगण माने गए हैं। इन ९ गणों में २९ अन्तर्गण और २० अनुबन्ध हैं। मनोरमा टीका में लगभग ७६ विशेषताएँ देखी जाती हैं। विशेषताओं का विवरण कातन्त्रव्याकरणविमर्शः (पृ० १०९-२२) में द्रष्टव्य है | कातन्त्रगणपाठ प्रातिपदिक (छिङ्ग-) पाठ के रूप में कलापव्याकरण का गणपाठ स्वतन्त्ररूप में उपलब्ध नहीं होता, तथापि “स्वन्नादीनां च, त्यदादीनाम विभक्तौ, मुहादीनां वा, बाद्वादेश्च विधीयते’? (२।१।६९;३।२९,४९; ६।६) आदि सूत्रों में जिन गणों का नाम लिया गया है, उनके शब्द-समूह का विना निश्चय किए कोई भी आचार्य सूत्रों में निर्देश नहीं कर सकता | फलतः शर्ववर्मा ने जिन गणों का सूत्रों में निर्देश किया है, उनके शब्दसमूह का भी निश्चय अवश्य ही किया होगा | उनका निश्चय करने के बाद ही सूत्ररचना की होगी । वृत्ति-रीका आदि व्याख्यानं में गणपाठ दिया गया है । किन्हीं गणों की शब्दसंख्या में पर्याप्त विषमता है |
मैनें जो संग्रह किया है, उसमें अधिकतम शब्द आ गए हैं, जिन्हें परवर्ती आचार्यो ने अपनी ओर से भी जोड़ दिया है | गणों की कुछ संख्या २९ है। कलापव्याकरण के गणों का निर्देश केवल “आदि” शब्द को जोड़कर किया गया है, जब कि पाणिनीयव्याकरण में आदि-प्रभृति और बहुवचनान्त शब्दों द्वारा | “कपिलकादि-शिवादि-हरीतक्यादि’ गणों को व्याख्याकारों ने दिखाया है, सूत्रकार ने नहीं ।अतः उन गणों का संग्रह नहीं किया गया है, परन्तु कृत्रकरण के गणों का संग्रह इसलिए कर लिया गया है कि वररुचि कात्यायन-द्वारा प्रणीत कृद्भाग को दुर्गसिंह कातन्त्रव्याकरण से अभिन्न ही मानते हैं | गणों की यह संख्या शर्ववर्मा और आचार्य कात्यायन-द्वारा प्रणीत सूत्रों के अन्तर्गत समझनी चाहिए ।
उणादिसूत्र उणादिसूत्रों से निष्मन्न होने वाले शब्द प्रायः संज्ञाशब्द होते हैंऔर वे प्रायः
रूढ भी माने जाते हैं । अतः उणादि-प्रत्ययान्त शब्दों को व्युत्पन्न और अव्युत्पन्न दोनों प्रकार का माना जाता है | महर्षि शाकटायन सभी शब्दों को व्युत्पन्न मानते थे, जबकि गार्ग्य किन्हीं शब्दों को अव्युत्पन्न भी स्वीकार करते थे । उणादि प्रत्यय
३२
कातन्त्रव्याकरणमू
यद्यपि कृतृप्रकरण के ही अन्तर्गत माने जाते हैं, तथापि उक्त वैशिष्ट्य के कारण उन्हें पृथक्‌ पढ़ा जाता है। आचार्य शर्ववर्मा ने कृत्सूत्र नहीं बनाए, कृद्मत्ययान्त शब्दों को वृक्षादि शब्दवत्‌ रूळ मानकर उनकी रचना वररुचि कात्यायन ने की है |इससे यह भी कहा जा सकता है कि शर्ववर्मा ने उणादिसूत्र भी नहीं बनाए थे | सम्प्रति दुर्गसिंहविरचित उणादिसूत्र प्राप्त होते हैं |इन सूत्रों परउनकी स्वोपज्ञ वृत्ति भी है ।मद्रास से प्रकाशित पुस्तक में ६ पाद तथा ३९९ सूत्र है और वङ्गसंस्करण में ५ पाद तथा केवल २६७ सूत्र ।सम्पूर्णानन्द संस्कृत विश्वविद्यालयीय सरस्वतीभवन वाले हस्तलेख में तो ४ ही पाद एवं २५३ सूत्र हैं। १विमछ सरस्वती के वचनानुसार उणादिसूत्रो के रचयिता वररुचि हैं, परन्तु यह कथन प्रामाणिक प्रतीत नहीं होता, क्योंकि दुर्गसिंह ने ग्रन्थारम्भ में किसी दूसरे कर्ता का नामोल्लेख नहीं किया है। उन्होंने केवल उणादि के अभिधान की ही बात कही हैनमस्कृत्य गिरं (शिवम्‌) भूरि शब्दसन्तानकारणम्‌। उणादयोऽ भिधास्यन्ते
बालव्युत्पत्तिहेतवे॥
१९८८ ई० में प्रकाशित कलापव्याकरणमू में मद्रास-संस्करण का ही अधिक
उपयोग किया गया है, लेकिन कुछ पाठ बँगला-संस्करण से भी लिए गए हैं | इन सूत्रों में आए २५५ प्रत्यय तथा प्रत्येक का एक-एक उदाहरण भी कातन्त्रव्याकरणविमर्शः तथा कलापव्याकरणम्‌ (पृ० १४७-५४) में संकलित किया गया है | इसके अनेक हस्तलेख भी प्राप्त होते हैं 'कुलटा-तस्कर-छात्र-मुख' आदि शब्दों की असाधारण साधनप्रक्रिया द्रष्टव्य है । २५५ प्रत्ययो में १२ अनुबन्ध तथा २५ लिङ्गगणों की योजना की गई है । ११ सौत्र धातुएँ भी प्रयुक्त हुई हैं |उणादि के विस्तृत अध्ययन के लिए डॉ० धर्मदत्त चतुर्वेदी तथा आचार्य लोसङ्‌ नोर्बू शास्त्री द्वारा सम्पादित कातन्त्रोणादिसूत्र द्रष्टव्य है | कातन्त्र- लिङ्गानुशासन जिससे पुंसत्व-स्त्रीत्व और नपुंसकत्व धर्म जाना जाए, उसे लिङ्ग कहते है । प्रत्येक शब्द के साथ पुंस्व आदि लिङ्ग का नान्तरीयक संबन्ध होता है। अतः १. उणादिस्फुटीकरणाय वररुचिना पृथगेव सूत्राणि प्रणीतानि (रूपमाला-कृदन्तमाला ३।४।७५)।
प्रास्ताविकम्‌
३३
लिङ्गविचार को शब्दानुशासनरूप व्याकरण का एक अवयव स्वीकार किया गया है | जैसे प्रकरण, देश और काल से किसी भी शब्द के अर्थ निश्चित करने में सहायता मिळती है, वैसे लिङ्ग से भी अर्थनिर्धारण में सुविधा होती है । कहा भी हैअर्थात्‌ प्रकरणाल्लिङ्गादौचित्याद्‌ देशकालतः। ब्दार्थास्तु विभज्यन्ते न रूपादेव केवलातू॥ (कवि०, कृत्‌० - मङ्गलाचरण) | (वाक्यात्‌ प्रकरणादर्थात्‌- पाठा०- वा० प० २।३१४)। इस लिङ्ग का अनुशासन (बोधन, विचार) जिसमें या जिससे किया जाता है, उसे लिइ्गानुशासन कहते हैं ।कलापव्याकरण मेंलिङ्गानुशासन की रचना आचार्य दुर्गसिंह ने की है । बीकानेर तथा अहमदाबाद के हस्तलेखों में इस लिङ्गानुशासन की केवल ८६ कारिकाएँ मिलती हैं, उनमें वृत्ति नहीं है ।पुण्यपत्तन (पूना) से १९५२ ई० मैं जो कातन्त्रलिइ्गानुशासन प्रकाशित हुआ है, उसमें ८७ कारिकाएँ तथा दुर्गसिंह की वृत्ति भी है। इस लिङ्गानुशासन में ७ प्रमुख प्रकरण है१. स्त्रीलिङ्गप्रकरण | २. पुंल्लिङ्गप्रकरण। ३. नपुंसकलिङ्गप्रकरण । ४. उभयलिङ्गप्रकरण । ५. स्त्री-नरलिङ्गप्रकरण । ६. स्त्री-नपुंसकलिङ्गप्रकरण तथा ७. सर्वलिङ्गप्रकरण । गुरुपद हालदार के लेखानुसार इस लिङ्गानुशासन का उल्लेख कश्मीर के ग्रन्थों में पाया जाता है (द्र०, व्या० द० इति०, पृ० ४२६-२७) | आचार्य शर्ववर्मा या कात्यायन ने लिङ्गानुशासन लिखा था- इसमें कोई प्रमाण प्राप्त नहीं होता |कलापपञ्जिकाकार त्रिलोचन ने श्वशुर शब्द पर दुर्गसिंह का जो अभिमत लिखा है, उससे दुर्गसिंह-द्वारा लिङ्गानुशासन का बनाया जाना अवश्य ही प्रमाणित होता है । मुद्रित लिङ्गानुशासन के अन्त में एक श्लोक हैदुर्गसिंहोऽथ दुर्गात्मा दुर्गो दुर्गप इत्यपि।
यस्य नामानि तेनैव ठिड्गतृत्तिरियं कृता ॥ (पाठा० - तेनेदं चक्रे लिङ्गानुशासनम्‌) | इस आधार पर लिङ्गानुशासन तथा उसकी वृत्ति के रचयिता दुर्गसिंह माने जाते हैं |गुरुपद हालदार ने तीन दुर्गसिंह माने हैं -(१) वृत्तिकार । (२) टीकाकार
शड
कातन्त्रम्पाकरणम्‌
तथा (३) लिङ्गानुशासनकार । कुछ विद्वान्‌ इन्हें अभिन्न भी मानते हैं ।इनका समय ६-७ वीं शताब्दी माना जाता है !इनका देश-कालादि-विस्तृत परिचय वृत्तिकारप्रकरण में प्रस्तुत किया जाएगा | इसके अतिरिक्त संस्कृत के बौद्ध वैयाकरण (पृ० १५९६६) ग्रन्थ भी एतदर्थ द्रष्टव्य है ।
कातन्त्रव्याकरण के वृत्तिकार गुरुपद हालदार मानते हैं कि शर्ववर्मा ने ही सर्वप्रथम अपने व्याकरण की वृत्ति बनाई थी (द्र०- व्या० द० इति०, पृ० ४३७) | इसमें अन्य प्रमाण प्राप्त नहीं हैं । इसके बाद वररुचि कात्यायन ने दुर्घट नामक वृत्ति की रचना की थी। इस वृत्ति का ही मङ्गलश्लोक माना जाता है, जिसे दुर्गसिंह ने अपनी वृत्ति के प्रारम्भ में पढ़ा हैदेवदेवं प्रणम्यादौ
सर्वज्ञं
सर्वदर्शिनम्‌।
कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम्‌॥
हरिराम ने ब्याख्यासार नामक व्याख्या में इसका स्पष्टीकरण किया है (व्या० सा० - मङ्गलाचरण) ।कविराज सुषेण विद्याभूषण ने भी कलापचन्द्र में उक्त श्लोक को वररुचिकृत ही माना है। कविराज ने वररुचिवृत्ति के नाम से उसके अनेक अभिमत उद्धृत किए हैं, जिनसे असन्दिग्धरूप में यही कहा जा सकता है कि शर्ववर्म-रचित सूत्रों पर वररुचि ने वृत्ति अवश्य ही बनाई थी |एक अभिमत इस प्रकार है- “अर्थ: पदसैन्द्रा:, विभक्त्यन्तं पदमाहुरापिशलीयाः, सुप्तिङन्तं पदं पाणिनीयाः, इहार्थोपलब्धौ पदम्‌ इति बररुचिः” (१।१।२०) | अन्य अभिमतों के लिए द्रष्टव्य
स्थल इस प्रकार हैं- १।१।९, २३; ३।२।३८; ५।८ ।सम्प्रति ये दोनों ही वृत्तियाँ अनुपलब्ध हैं । उपलब्ध वृत्तियों मेंप्राचीन और प्रौढ दुर्गसिंहकृत वृत्तिहै ।वररुचि एवं दुर्गसिह की वृत्तियों के मध्यकाल में भी अनेक वृत्तियों की रचना हुई होगी । दुर्गवृत्ति में केचित्‌-अन्ये’ शब्दों से उद्धृत आचार्यमतों के बल पर ऐसा कहा जा सकता है | गुरुपद हालदार ने कहा है कि दुर्गवृत्ति की रचना वररुचिवृत्ति की रचना से ३०० वर्षों बाद हुई थी - 'वाररुचिक वृत्तिर प्राय ३०० वत्सर परे दौगवृत्ति एवं काश्मीरे विच्छुवृत्ति रचित हइयाछे । वर्धमानेर कातन्त्रविस्तरवृत्ति चिच्छुवृत्तिर परवर्ती” (व्या द० इति०, पृ० ३९५)।
प्रास्ताविकम्‌
३५
वृत्तिकार दुर्गसिंह का परिचय कातन्त्र-वाड्मय में दुर्गसिंह का योगदान महान्‌ और अविस्मरणीय है |कहा जाता है कि कातन्त्ररूपी दुर्ग में सिंह की तरह निर्भय होकर विचरण करने के कारण ही इन्हें दुर्गसिंह कहते थे | कातन्त्रलिइगानुशासन के अन्त में दुर्गसिंह के तीन नाम बताए गए हैं- दुर्गाला दुर्ग, दुर्गप' |
संस्कृतवाड्मय में दुर्ग अथवा दुर्गसिह-द्वारा रचित अनेक ग्रन्थ प्रसिद्ध हैं। गुरुपद हालदार ने कातन्त्रवृत्तिकार को नवम-दशम शताब्दी का माना है । युधिष्ठिर मीमांसक अनेक प्रमाण देकर निरुक्तवृत्तिकार तथा कातन्त्रवृत्तिकार को एक ही
व्यक्ति तथा उनका समय वि० सं० ६०० से ६८० के मध्य सिद्ध करते हैं। जैसे उन्होंने कहा है कि दुर्ाचार्यविरचित निरक्तवृत्ति के अनेक हस्तलेखो के अन्त में दुर्गसिंह अथवा दुर्गसिह्म नाम उपलब्ध होता है।दोनों ग्रन्थकारो ने अपने ग्रन्थ को वृत्ति कहा है ।दोनों ग्रन्थों के रचयिताओं के लिए 'भगवत्‌' शब्द का व्यवहार मिलता है | हरिस्वामी ने सं० ६९५ में शतपथ ब्राह्मण के प्रथम काण्ड का भाष्य लिखा था | उनके गुरु स्कन्दस्वामी ने अपनी निरुक्तरीका में दुर्गाचार्य का उल्लेख किया है | इस प्रकार निरुक्तवृत्तिकार से कातन्त्रवृत्तिकार अभिन्न व्यक्ति सिद्ध होते हैं ।
दुर्गसिंह का कोई निश्चित देश अभी तक ज्ञात नहीं है |“सिद्धो वर्णसमाम्नायः?” (कात० १।१।१)
सूत्र की व्याख्या में दुर्गसिंह ने तीन अर्थो के उदाहरण दिए
हैं- 'सिद्धमाकाशम्‌, सिद्ध ओदनः, सिद्धः काम्पिल्ठः' ।ज्ञातव्य है कि 'सिद्ध’ शब्द के नित्य, निष्पन्न और प्रसिद्ध ये तीन अर्थ होते हैं। इन्हीं अर्था के क्रमानुसार उदाहरण भी दिए गए हैं|प्रसिद्ध अर्थ का उदाहरण है- काम्पिल्ल: । इस शब्द की दो व्याख्याएँ मिळती हैं- १ .उत्तर देश में बहने वाली कम्पिला नदी के समीपवर्ती देश को काम्पिल्छ कहते हैं । २. विक्रमादित्य के मङ्गल हाथी का नाम काम्पिल्ल
था |प्रथम व्याख्या को प्रामाणिक मान छेने पर दुर्गसिंह को उत्तरभारतीय काम्पिल्ल देश से सम्बद्ध मानना पड़ेगा, क्योंकि साक्षात्‌ उसी देश में या उसके समीप विना निवास किए काम्पिल्ल की प्रसिद्धि से वे सुपरिचित नहीं हो सकते और ऐसा न होने पर प्रसिद्ध अर्थ का वे यह उदाहरण भी नहीं देते । दूरारी व्याख्या के अनुसार दुर्गसिंह को उज्जयिनी-निवासी कहा जा सकता है| प्रो० के? वी० अभ्यङ्कर ने
३६
कातन्त्रव्याकरणम्‌
Dictionary of sanskrit grammar में कहा है कि कुछ विद्वान्‌ अमरसिंह तथा
दुर्गसिह को अभिन्न मानते हैं ।कलापव्याकरण (वं० सं० १२९६ = शक सं० १८११= १८८९ ई०) के इतिवृत्त (पृ०६) में संपादक ने भी जो लिखा है, उससे उक्त का समर्थन होता है । उनके अनुसार पाणिनीय व्याकरण में असाधारण वैदुष्य प्राप्त कर दुर्गसिंह ने नामलिइगानुशासन की रचना की, इससे प्रसन्न होकर विक्रमादित्य ने उन्हें अमरसिंह की उपाधि दी थी | अतः दुर्गसिंह का ही परवर्ती नाम अमरसिंह हुआ था और वे विक्रमादित्य के नव रलों में भी अन्यतम रल थेदुर्गसिंहप्रचारिते नामलिङ्गानुशासने । लभते ह्यमरोपार्धि राजेन्द्रविक्रमेण सः॥ बद्याकीर्तिप्रभावेणामरत्वं
लभते
स रत्नं नवरत्नानां तद्गुणेन
नरः।
सुशोभितः॥
कलाप के वङ्गलिपिवाले ग्रन्थों मेंएक प्राचीन श्लोक उद्धृत मिलता है, जिसमें कहा गया है- शबरस्वामी की शूद्रजातीया पली से अमरसिंह का जन्म हुआ था। ये विक्रमादित्य के भाई थे |यह इतिहास से प्रमाणित न भी हो सके तो भी दुर्गसिह और अमरसिंह को अभिन्न मानकर उनका देश उज्जयिनी कहा जा सकता है, क्योंकि अमरसिंह विक्रमादित्य के अन्यतम सभारल थे और विक्रमादित्य की राजधानी उज्जयिनी अत्यन्त प्रसिद्ध है |इनके नामैकदेश 'सिंह' के स्थान पर कहीं-कहीं “सिह्म' पाठ मिळता है, जो कश्मीरीभाषा के अनुसार माना जाता है | इसलिए कुछ विद्वान्‌ दुर्गसिंह को कश्मीर-देशीय मानना चाहते हैं । इन्हें बौद्ध और शैव दोनों ही सिद्ध किया जाता है |सीतानाथ सिद्धान्तवागीश के मतानुसार ये शैव थे (द्र०, नमस्कारसञ्जीवनी , पृ० २४२-४३ ) ।युधिष्ठिर मीमांसक के विवेचनानुसार इन्हें वैदिक भी कहा जा सकता है | इसके अतिरिक्त निम्नाड्डित कुछ वचन ऐसे हैं, जो इन्हें बौद्ध सिद्ध करते हैं। जैसे'देवदेवं प्रणम्यादौ सर्वज्ञं सर्वदर्शिनम्‌’ में “सर्वज्ञ पद तथा ““भग्नं मारबलं येन निर्जितं भवपञ्जरम्‌।
निर्वाणपदमारूढं तं बुद्धं प्रणमाम्यहम्‌ ॥ शिवमेकमजं बुद्धमर्हदय्र्यं स्वयम्भुवम्‌ । कातन्त्रवृत्तिटीकेयं नत्वा दुर्गेण रच्यते॥” में ‘बुद्ध’ पद |
प्रास्ताविकम्‌
३७
निरुक्तवृत्तिकार आदि को अभिन्न मान लेने पर इनको दश रचनाएँ कही जा सकती हैं- १. निरुक्तवृत्ति या निरुक्तभाष्य | २. कातन्त्रवृत्ति (नामान्तर सिद्धान्तकौमुदी) । ३. कातन्त्रवृत्तिटीका ।४. कातन्त्रधातुपाठ । ५. कातन्त्रोणादिवृत्ति । ६. कातन्त्र - लिङ्गानुशासन । ७. कातन्त्रपरिभाषावृत्ति। ८. षट्कारककारिका । ९, कारकरल या षट्कारकरल तथा १०. कलापरत्न |
वैदिक शब्दकोशात्मक निघण्टु में आए वैदिक शब्दों का महर्षि यास्क ने अपने निरुक्त में जो निर्वचन आदि किया है, वह संक्षिप्त होने के कारण सद्यः बोधगम्य नहीं हो पाता, दुर्गसिंह ने उस पर भाष्य या वृत्ति लिखकर उसै बोधगम्य बनाने का प्रयत्न किया है। प्रसङ्गतः विविध प्रकार की महत्त्वपूर्ण बातें भी कही हैं।
कातन्त्रदुर्गवृत्ति कापरिचय आचार्य शर्ववर्मा एवं वररुचि द्वारा रचित कातन्त्र के १४०० सूत्रों की यह प्रौढ व्याख्या है । इसमें पूर्ववर्ती अनेक शाब्दिक आचार्यो के मत उद्धृत है । चान्द्रव्याकरण का एक सूत्र “तादर्थ्ये” (चा० २।१।७९) भी दुर्गसिह ने कातन्त्रव्याकरण मेंस्वीकार कर लिया है, जिससे कातन्त्रव्याकरण मेंसूत्रसंख्या १४०१ हो जाती है | व्याकरण की उपलब्ध अनेक वृत्तियो में से यही वृत्ति प्राचीनतम है | इसके प्रारम्भ में जो मङ्गलश्छोक दिया गया है, उसे वररुचि ने अपनी दुर्घटवृत्ति में पहले ही कहा हैदेवदेवं प्रणम्यादौ सर्वज्ञं सर्वदर्शिनम्‌ । कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम्‌॥ किसी-किसी हस्तलेख में एक दूसरा भी श्लोक उपलब्ध होता है, जिसमें ओडङ्काररूप देवविशेष को नमस्कार किया गया हैऊकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः। कामदं मोक्षदं देवमोडूकाराय नमो नमः॥
यह श्लोक दुर्गसिंहकर्तृक कहा जा सकता है | इस वृत्ति का अपर नाम सिद्धान्तकौमुदी भी मिलता है | (०, ^ descriptive Catalogue of sanskrit manuscripts; Gujarata Vidyasabha, Ahmedabad, part I, 1964, pp.
734, $1. 1० 2391) इस वृत्ति पर अनेक आचार्यो ने टीकाएँ लिखी हैं ।
कातन्त्रव्याकरणम्‌
३८
दुर्गसिंह ने इसमें अनेक पूर्ववर्ती आचार्यों तथा ग्रन्थों के मतों की व्याख्या की है । कहीं-कहीं पूर्ववर्ती व्याख्याओं में दिए गए आक्षेपों का समाधान भी किया अपठित परन्तु अपेक्षित कुछ अंशों की पूर्ति की है | उन्होंने अद्यतन गया है। सूत्रों में की व्याख्या करते हुए कहा है कि गत रात्रि का अवशिष्ट प्रहर, आगामिनी रात्रि का प्रथम प्रहर तथा दिन के चार प्रहर, कुल मिलाकर ६ प्रहरों के काळ को अद्यतन कहते हैशेषो गतायाः प्रहरो निशाया आगामिनी या प्रहरश्च तस्याः।
दिनस्य चत्वार इमे च यामाः कालं बुधा ह्यद्यतनं बदन्ति॥ (३।१।२२)।
इसकी कुछ अन्य विशेषताओं के लिए व्याकरणदर्शनेर इतिहास पृ० २५९, २६४, ३०६, ३३२, ३४४, ३७६, ३९८, ४०७, ४१०, ५२१, ५२२, ५६३,
५६९, ५७० भी देखना चाहिए । स्वरचित कृत्सूत्रों पर भी स्वयं वररुचि कात्यायन ने चैत्रकूरी नामक वृत्ति बनाई थी |कविराज सुषेण विद्याभूषण ने “ बुंहेः स्वरेऽनिटि बा”? (कात० ४।१।६८) सूत्र की व्याख्या में वररुचि का एक मत प्रस्तुत किया है- “तथा च वररुचिः,
बृहबृह्योरमी
साध्या
बूंहबहदियो यदि।
तदा सूज्ेण वैयर्थ्यं न बर्हा भावके स्त्रियाम्‌ ॥ गुरुपद हालदार ने व्याकरण दर्शनेर इतिहास (पृ० ५७९) में कृत्सूत्रों पर वररुचिविरचित टीका का नाम चैत्रकूरी लिखा है । संभवतः किसी हस्तलेख में टीका का नाम भी दिया गया हो | पण्डित वररुचिविरचित कृत्सूत्रवृत्ति का एक हस्तलेख 'लालभाई दलपतभाई भारतीय संस्कृतिविद्यामन्दिर, अहमदाबाद मेंसुरक्षित है |परन्तु यह वृत्ति चैत्रकूरी वृत्ति से भिन्न प्रतीत होती है |इस प्रकार कातन्त्रसूत्रों के प्रमुख और प्राचीन वृत्तिकार शर्ववर्मा, वररुचि और दुर्गसिंह हैं, परन्तु वर्तमान में शर्ववर्मा और वररुचि की वृत्तियाँ प्राप्त नहीं होतीं, केवल दुर्गसिंह की ही वृत्ति देवनागरी तथा वङ्गलिपि में मुद्रित प्राप्त है | इसके अतिरिक्त कुछ अन्य वृत्तियाँ भी प्राप्त होती हैं | जैसे - कातन्त्रविस्तर । इसके रचयिता कणदिवोपाध्याय श्रीवर्धमान हैंऔर यह वड्ग-उत्कललिपियों में प्राप्त
प्रास्ताविकम्‌
३९
है | अद्यावधि इसका मुद्रण नहीं हुआ है, केवल कारकप्रकरण का कुछ अंश
मञ्जूषापत्रिका (व० १२, अं० ९) में छपा है | प्रतिज्ञावचन के अनुसार काव्यशास्त्र आदि में शिष्टजनों द्वारा प्रयुक्त सभी शब्दों का साधुत्व बताने के लिए वृत्तिकार ने प्रयल किया है । उनका वचन इस प्रकार है-
महेश्वरं नमस्कृत्य सुगमः
कुमारं
क्रियतेऽस्माभिरयं
तदनन्तरम्‌। कातन्त्रविस्तरः॥
अभियोगपराः पूर्व भाषायां यदू बभाषिरे। प्रायेण तदिहास्माभिः परित्यक्तं न किञ्चन ॥
इसके तातप्यार्थ को प्रकाशित करने के लिए बामदेव ने मनोरमा टीका लिखी थी । कातन्त्रविस्तर में टीकाकारों द्वारा किए गए आक्षेपों का समाधान रघुनाथदास ने वर्धमानप्रकाश नामक टीका में किया है। ग्रन्धारम्भ में नृसिंह से वाणी की सफलता
चाहते हुए उन्होंने प्रतिज्ञा की हैकातन्त्रविस्तराक्षेपनिगूदार्थ -प्रकाशनम्‌ । कुरुते रघुनाथः श्रीवासुदेवाम्बिकासुतः॥ वर्धमान के मतों और विचारों का एक व्याख्यान बर्धमानसंग्रह नामक श्रीकृष्ण आचार्य ने लिखा था । वर्धमान का अनुसारी एक ऐसा भी प्रक्रियाग्रन्थ प्राप्त होता है, जिसमें ग्रन्थकार का नामोल्लेख नहीं किया गया है । संभवतः इसी प्रक्रियाग्रन्ध के सार का संग्रह श्रीगोविन्ददास ने बर्धमानसारव्याकरण में किया है । इसके अन्त में कहा गया है-
उद्धृत्य वर्धमानस्य प्रक्रियायाः प्रयत्नतः। रचितं
प्रक्रियासारं सर्वशास्त्रप्रयोगवत्‌ ॥
२, व्याख्यासार इस वृत्तिग्रन्थ की रचना हरिराम आचार्य ने की है इसका चन्द्रिका भी नामा रर मिलता है। यद्यपि यह वृत्ति सम्प्रति कारक-समास-तद्धित .प्रकरणों पर
उपल
नहीं होती, तथापि अग्रिम आख्यात-कृत्‌ प्रकरणों पर प्राप्त होने के कारण इन प्रकरणों पर भी उसे अवश्य ही लिखा गया होगा | इसमें कुछ सूत्रों की व्याख्या नहीं की गई है | प्राचीन वचन इस प्रकार है-
४०
कातन्त्रब्याकरणमू
विश्वनाथपदद्न्द्रं नत्वा
गुरुपदं मया।
तन्यते हरिरामेण व्याख्यातारः समासतः॥
३. बालबोधिनी स्तुतिकुसुमाञ्जलिकार जगद्ू्धरभट्ट ने अपने पुत्र यशोधर के अध्ययनार्थ कातन्त्रसूत्रों पर इस वृत्ति-ग्रन्थ को लिखा था | यह वृत्ति कश्मीर में प्रचलित रही है तथा सरल और संक्षिप्त भी है | अन्त में कहा गया हैइति
मितमतिबालबोधनार्थं
परिहतवक्रपयैर्मपा
वचोभिः।
लघुललितपदा व्यधायि वृत्तिर्मुदु सरला खलु बालबोधिनीयम्‌॥
जगद्धरभट्ट का छघुललितवृत्ति नामक एक अन्य ग्रन्थ भी प्राप्त होता है, जो उक्त बालबोधिनी वृत्ति से भिन्न है | बालबोधिनी पर राजानक शितिकण्ठ ने १४७८ ई० में न्यास की रचना की थी।
४. कातन्त्रलघुवृत्ति इसके रचयिता छुच्छुकभट्ट हैं।इसका ३७८ पत्रों का एक देवनागरीलिपिबद्ध
हस्तलेख दिल्ली के प्राचीनग्रन्थ-संग्रहालय में सुरक्षित है । १९ वीं शताब्दी के अन्त तक कश्मीर की प्रत्येक पाठशाला में इसका अध्ययन होता था |
५. कातन्त्रकौमुदी कृपालु कोकिल गुरु नामक आचार्य ने इसे लिखा था । सुकुमारमति-बालकों को सरलता से व्याकरणज्ञानार्थ इसकी रचना की गई धी ।
कुछ अन्य वृत्तियो के नाम इस प्रकार हैं१. बालावबोधवृत्ति (मेरुतुझ्गसूरि) । २. कालापप्रक्रिया (आचार्य बलदेव) | ३. कातन्त्रमन्त्रप्रकाश
(कर्मधर) | ४. चतुष्कव्यवहारदढुण्ढिका
(धनप्रभसूरि) ।
५. कातन्त्रदीपक (मुनि श्रीहर्ष) | ६. बालावबोधवृत्ति (हरिकलशोपाध्याय) । ७. क्रियाकलाप (विजयानन्द) | ८. क्रियाकलाप (जिनदेवसूरि) | ९. कातन्त्ररूपमाला (वादिपर्वतवञ्ज भावसेन) । १०, कातन्त्रवाक्यविस्तर (आचार्य राम) 1११ . कातन्त्रप्रदीप (पुण्डरीकाक्ष विद्यासागर) ।
प्रास्ताविकम्‌
४१
कातन्त्रवृत्तिटीका इसके भी रचयिता दुर्ग या दुर्गसिह ही हैं । प्रतिज्ञावचन में कहा गया हैशिवमेकमजं बुद्धमर्हदऱ्य॑ स्वयम्भुवम्‌।
कातन्त्रवृत्तिटीकेयं नत्वा दुर्गेण रच्यते॥ इससे इनका बौद्धमतावलम्बी होना सिद्ध होता है ।सामान्यतया वृत्तिकार और टीकाकार दुर्गसिंह को अभिन्न व्यक्ति नहीं माना जाता, क्योंकि टीकाकार दुर्गसिंह
ने वृत्तिकार के लिए 'भगवान्‌' विशेषण का प्रयोग किया है- “इति भगवान्‌ वृत्तिकारः श्लोकमेकं कृतवान्‌ ¬ देवदेवमित्यादि’?। “देवदेवम्‌” इत्यादि श्लोक दुर्गसिहद्वारा वृत्ति के प्रारम्भ में दिया गया है। अतः यहाँ वृत्तिकार पद से दुर्गसिंह का ग्रहण करने के कारण वृत्तिकार और टीकाकार में भेद माना जाता है, क्योंकि टीकाकार अपने ही लिए “भगवान्‌” शब्द-का व्यवहार कैसे करते ? ऐसा विचार वर्तमान समीक्षकों का है, परन्तु वस्तुस्थिति यह है कि उक्त श्लोक दुर्गसिंह का नहीं, किं च उसे दुर्घटवृत्ति
के प्रारम्भ में वररुचि ने कहा है । अतः वररुचि के लिए “भगवान्‌” शब्द का व्यवहार मान लेने पर वृत्तिकार और टीकाकार में एकत्व स्थापित किया जा सकता है। टीका में वृत्ति के गूढ और प्रौढ अंशों को स्पष्ट किया गया है। विस्तार के लिए 'कातन्त्रव्याकरणविमर्शः' तथा “संस्कृत के बौद्ध वैयाकरण’ ग्रन्थ द्रष्टव्य है । श्रीगौतम पण्डित ने दुर्गसिंहवृत्ति पर कलापदीपिका, कुलचन्द्र मे दुर्गवाक्यप्रबोध, रामदासचक्रवर्ती ने कातन्त्रचन्द्रिका, गोवर्धन ने वृत्तिटिष्पणी, रामकिशोर ने मझ्गला,
प्रबोधमूर्तिगणि ने दुर्गपदप्रबोध तथा गोल्हण ने दुर्गवृत्तिटिप्पणी की रचना की है। इस टीका पर विजयानन्द नेएक कातनोत्तर (विद्यानन्द) नामक तथा विद्यासागर
ने आख्यातमञ्जरी व्याख्या लिखी है । कृत्सूत्रों पर शिवराम शर्मा ने एक मञ्जरी नामक टीका, रघुनन्दन भट्टाचार्य शिरोमणि ने कलापतत्त्वार्णव तथा कृतूशिरोमणि की रचना की है।
कातन्त्रवृत्तिपञ्जिका दुर्गवृत्तिगत शब्दों के तातर्यार्थ का स्पष्टीकरण करने के लिए त्रिलोचनदास ने इसकी रचना की है | ग्रन्थारम्भ में मङ्गलाचरण करते हुए उन्होंने प्रतिज्ञा की है-
४२
कातन्त्रव्याकरणम्‌
प्रणम्य सर्वकर्तारै सर्वदं सर्ववेदिनमू ।
सर्वीयं सर्वगं सर्व सर्वदेवनमस्कृतम्‌ ॥
दुर्गसिहोक्तकातन्त्रवृत्तिदुर्गपदान्यहम्‌ । विवृणोमि
यथाप्रज्ञमज्ञसंज्ञानहेतुना ॥
एक त्रिलोचन ने कातन्त्रोत्तरपरिशिष्ट की रचना की थी । इन दोनों की एकता या भिन्नता के विषय में निश्चयेन कुछ नहीं कहा जा सकता । इस पर किए गए आक्षेपों का समाधान करने के लिए कविराज सुषेण विद्याभूषण ने कलापचन्द्र नामक एक विस्तृत व्याख्या लिखी है। इसमें 'वृत्तिकार-टीकाकार-हेमकर-कुलचन्द्र' आदि के
भी मत दिखाएं गए हैं। जिस अंश पर कलापचन्द्र उपलब्ध नहीं होता, उस पर आचार्य बिल्वेश्‍वर की टीका मुद्रित रूप में प्राप्त होती है । इसकी अनेक व्याख्याएँ उपलब्ध हैं । जैसे - कर्णोपाध्याय की उद्द्योत व्याख्या, मणिकण्ठ भट्टाचार्य की ब्रिलोचनचन्द्रिका, सीतानाथ सिद्धान्तवागीश को सञ्जीवनी टीका, पीताम्बर विद्याभूषण की पत्रिका, प्रबोधमूर्तिगणि की दुर्गपदप्रबोध और देशल की पञ्जिकाप्रदीप । अन्य उपयोगी ग्रन्थ
१. किसी अज्ञातनामा ग्रन्थकार ने कातन्त्रबिभ्रम नामक एक ग्रन्थ की रचना की थी । इसकी व्याख्या क्षेमेन्द्र, चारित्रसिंह तथा गोपालाचार्य ने लिखी है। क्षेमेन्द्रकृत व्याख्या की टीका मण्डन ने बनाई थी । कातन्त्रविभ्रम पर अबचूरि नामक टीका का उल्लेख प्राप्त होता है, परन्तु उसका रचयिता ज्ञात नहीं है । कातन्त्रविभ्रम मैं
मूल २१ कारिकाएँ तथा १५० शब्द हैं। जो शब्द किन्ही काव्यशास्त्रों में अर्थविशेष में प्रयुक्त रहे होंगे, परन्तु आज वे उन अर्थो में प्रसिद्ध नहीं रहे । ऐसे ही शब्दों को यहाँ प्रश्‍नोत्तररूप मेंप्रस्तुत किया गया है |श्रीजिनप्रभसूरि द्वारा रचित कातत्त्रवि श्रम नामक ग्रन्थ इससे भिन्न प्रतीत होता है |
२. यङ्लुकू की एक संज्ञा है- 'चर्करीत'। चर्कदीतान्त प्रयोगों की सिद्धि चर्करीतरहस्य की २० कारिकाओं मेंकबिकण्ठहार ने दिखाई है |इस पर उनकी स्वोपज्ञ टीका भी है । मङ्गलश्लोक इस प्रकार हैप्रणंनम्य
महादेवं चर्करीतरहस्यकम्‌।
श्रीकविकण्ठहारोऽहं वावद्मि बदतां वरः॥
प्रास्ताविकम्‌
४३
३. परिभाषासूत्रों से अतिरिक्त कातन्त्रव्याकरण में कुछ परिभाषाएँ भी हैं । ६५ परिभाषाओं की व्याख्या दुर्गसिंह ने तथा ६२ परिभाषाओं की भावशर्मा ने की
है। कवीन्दु जयदेव ने भी ५५ परिभाषाओं की व्याख्या करने का संकल्प किया था । प्रतापरुद्रीयपुर की यात्रा करते हुए उन्होंने इस संकल्प को पूरा भी कर लिया | परिभाषासंग्रह में६७ कातन्त्रपरिभाषासूत्र, २९ बलाबलसून्र तथा ११८ कालापपरिभाषासूत्र भी दिए गए हैं। इनके रचयिता का नाम उल्लिखित नहीं है! ४. हस्तलेखों में ११ कातन्त्रशिक्षासूत्र मिलते हैं |रचयिता का नाम नहीं दिया गया है | इसमें अवर्ण का केवल कण्ठस्थान ही नहीं, किन्तु मुखस्थित सभी स्थान बताए गए हैं- “अवर्णः सर्वमुखस्थानमित्येके'” । ५. कातन्त्र के सन्धिप्रकरण में ५ पाद तथा ७९ सूत्र हैं। इनके विकृतरूप राजस्थान की प्रारम्भिक पाठशालाओं में पढाए जाते रहे हैं | इन्हें सीदी पाटी कहा जाता है । जिसका मूलरूप सिद्धपाठ है। इनके अतिरिक्त विदित ग्रन्थ इस प्रकार है१. कातन्त्रोपसर्गसूत्र (पुरुषोत्तमदेव) ।२ . कलापव्याकरणोतत्तिप्रस्ताव (वनमाली) । ३. पादप्रकरणसङ्घति (जोगराज) | ४. दशबलकारिका (दुर्ग) । ५. बालशिक्षाव्याकरण (ठक्कुर संग्रामसिंह) | ६. शब्दरत्न (जनार्दनशर्मा)। ७. गान्धर्वकलापव्याकरण
(सौरीन्द्रमोहन ठाकुर) ।८. कलापदीपिका = कलापव्याकरणानुसारिणी भट्टिकाव्यरीका (पुण्डरीकाक्ष विद्यासागर) |
शब्दरूप कल्पद्रुम, रलबोध आदि कुछ ग्रन्थ कलापव्याकरणानुसारीः रचे गए हैं | The Aindra School of sanskrit
Grammarians में भी कातन्त्रव्याकरण पर
विस्तार से चर्चा है । तिब्बतीभाषा में इस पर कम से कम २३ टीकाएँ अवश्य लिखी गई हैं । "Sanskrit hand Schriften Aus Den Turfanbunden" Wiesbaden, West
Germany, के १-५ खण्डों मैंप्रकाशित जर्मनी मेंविद्यमान तुफनि-हस्तठेखों के विवरण में निम्नाङ्कित प्रविष्टियाँ कातन्त्र से संबद्ध हैं1. Grammar
related to the katantra 1.633;
2. Katantra 1.64, 246, 489, 534, 644; 3. Katantra Kat,
Gr. 1.208.
४४
कातन्रव्याकरणम्‌
भोटभाषा में अनूदित कातन्त्रग्रन्थों का परिचय १, कलापसून्रम्‌ ग्रन्थसंख्या ४२८२, पत्र-सं० 1.2. 1, ७-207. रचयिता = राजदेव ("७४॥7०४ 10०). अनुवादक = स्थिरमति (010-0105 ७ Ta - 29) तिब्बतदेशीय विद्वान्‌ । २. कलापसूत्रवृत्तिः ग्रन्थसंख्या ४२८३, पत्र - सं० 12. 21 ७-31 ७. रचयिता = दुर्गसिंह । अनुवादक = कीर्तिध्वज ( 6395 - ? 70४ - गणाचा ) तिब्बतदेशीय आचार्य । ३. कलापरुघुवृत्तिः शिष्यहिता ग्र० सं० ४२८४, पत्र सं० ८९. 31 ७-63१ . रचयिता = मुक्तेश्वर (10101Bahi 6 Ban Ph9७g). अनुवादक = शान्तिप्रभ
Shi-Ba Hod).
. ४. शिष्यहिता कलापव्याकरणसून्रवृत्तिः
ग्र० सं० ४२८६, पत्र सं० 1९. 75७-317 @. रचयिता = रुद्रभूति या उग्रभूति { Jo-Bo Drag-h Byor) - अनुवादक = बोधिशेखर ( Byan - Chub - rTse - Mo)l
५. कलापसूत्वृत्तिः स्यादिविभक्तिप्रक्रिया ग्र० सं० ४२८८, पत्र-सं० 5९. 54 ७ ' -972?. रचयिता = Mam-hr1९३७५ (2). अनुवादक - १. स्थिरमति (७L०-Groऽbr Tan-pa). २. धर्मकीर्तिश्रीभद्र { Chos-Grags-dpal-bZar -Po).
६. स्याद्यन्तप्रक्रिया
ग्र० सं० ४२८७, पत्र-सं० 5०. 191-5427. रचयिता = मञ्जुश्रीकीर्ति (bJam-d Pal -Grags - 24). अनुवादक = स्थिरमति (७1.0 - Gros - br Tan -Pa). ७. त्यादयन्तप्रक्रियाविचारितम्‌ ग्र० सं० ४२८९, अनुवादक =
पत्र - सं० 9९. 970! - 2352. रचयिधी = सर्वधर ।
वञ्रध्वज ( rDo -tJe-rGyal - mTshan).
८. त्याद्यन्तक्रियापदरोहणम्‌
ग्र० सं० ४४५२,
पत्र-सं० ९०.1७ -702?. रचयिता = नन्दकीर्ति (Dgah-
Bah-Gragऽ-P2). अनुवादक - १. (बु-स्तोन) रलसिद्ध (Bu-sTon Rin-Chen-Grub). २. धर्मपालश्रीभद्र |
प्रास्ताविकम्‌
४५
९. कलापधातुसूत्रम्‌ ग्र० सं० ४४२२, पत्र-सं० )४०. 107 -1037. रचयिता = अनुल्लिखित । अनुवादक - १. बोधिशेखर (8981 - ८७७ - 7५९-५०). २. मञ्जुघोष खड्ग ( bJam- 0 Byan - Ral - (जा).
१०. धातुकायः ग्र सं० ४२८५, पत्र - सं० 1.७. 635-757. रचयिता = दुर्गसिंह (७ Grod - d Kah - Sen - ७9. अनुवादक (बु-स्तोन) रलसिद्ध ( Bu - 5 Ton Rin Chen - 0700).
११. कलापोणादिसूत्राणि
ग्र सं० ४४२५, पत्र - सं० ०. ३10 - 340:. रचयिता = दुर्गसिंह । अनुवादक = गगनभद्र या आकाशभद्र । १२. उणादिवृत्तिः ग्र० सं० ४४२६, पत्र- सं० 190. 340! - 67 ७ रचयिता = दुर्गसिंह । अनुवादक - १. श्रीमणिक (भारतीय विद्वान्‌). २. श्रीमान्‌ पुण्यभद्र {4 एग)गगb Sod - Namms - ७ 240 - 20, तिब्बतदेशीय आचार्य), ३. वजध्वज ( 100 - 1१९ r Gyal - गा Tshan ).
भोटभाषा में लिखित टीकाएँ १. कलापसूत्रवृत्ति- (स-सङ्-मति-पणू-छेन्‌)।
२. कलापपञ्चसन्धिरीका-
(बु - तोन) | ३. कलापरीका - (बुतोन) | ४. कलाप-सोदाहरणाख्यातसिद्धिटीका (बुतोन)। ५. कलापसोदाहरणकृतूसिद्धिटीका - (बुतोन) | ६. कलापसन्धिभाष्य (लोडोस्‌-तेनपा) | ७. कलापटीका - (लोडोस्‌ - तेनपा) ।८. कलापसूत्रवृत्ति - (लोडोस्‌तेनूपा) | ९. कलापसूत्रवृत्ति - (लोडोस्‌-तेनपा) | १०. कलापवृत्ति - (धर्मपालभद्र) | ११, कलछापबृहट्टीका - (कुन्‌. क्ख्येन्‌-ऽजम्‌- दुब्यङ्सू-ब्शद्‌-प) । १२. कलापः पञ्चसन्धिटीका - (नरथङ्‌ सङ्घश्री) । १३. कलापसूत्रभाष्य - (लोसङ्‌ ग्यल्छन) | १४. कलापपञ्चसन्धिप्रयोग - (सेछेन-जमयङ्‌-लोडोस्‌) । १५. ससङ्मति पण्छेनकृत कलापसूत्रवृत्ति-भाष्य - (शळु लोचावा) । १६. कलापपञ्चसन्धिवृत्ति - (छोचावा शेरब्‌ रिनछेन ग्यलछन्‌) | १७. कलापसन्धिनामटीका ~ (तेनजिन ग्यठूछन्‌) | १८. कलाप-
४६
कातन्त्रव्याकरणम्‌
धातुसूत्रव्याख्या - (बोदोङ्‌ छोगूल-नमूग्यल) |१९ . कलापसूत्रव्याख्या - सन्धिप्रकरण (बोदोइछोगूल नमूग्यछ) । २०. कलापसूत्र - उत्तरार्ध (पाद २-६) - (बोदोङ्‌ छोगूल नमूग्यल) । २९ . कलापोणादिसूत्रव्याख्या - (बोदोङ्‌ छोगूल नमूग्यल) । २२. कलापसन्धि-
सूत्रव्याख्या - (तेनजिन ग्यल्छन) । २३. कलापनामसूत्रव्याख्या - (तेनजिन ग्यल्छन) ।
मुद्रितग्रन्थपरिचयः १, आख्यातमञ्जरी - वं० अ० १३१७, गोवर्धनयन्त्र, कलकत्ता | २. कलापतत्त्वार्णवः- वं अ० १३३२, संस्कृतविद्यालय, कलकत्ता । ३. कलापतत्त्वार्णवः- वं० अ० १३३२, संस्कृतविद्यालय, कलकत्ता । ४. कलापतन्त्रतत्त्वबोधिनी - वं० अ० १३३२, संस्कृतविद्यालय, कलकत्ता |
५. कलापव्याकरणम्‌ - १९८८ ई०, के०उ०ति०शि०सं०, सारनाथ, वाराणसी । ६. कातन्त्रगणमाला - वङ्गाक्षरों में मुद्रित, कलकत्ता ।
७. कातन्त्रच्छन्द प्रक्रिया- १८९६ ई०, पीपुल्स प्रेस, कलकत्ता | ८. कातन्त्रदुर्गपरिभाषावृत्तिः- १९६७ ई०, भ० ओ० रि० ०, पूना | (परिभाषासंग्रहः)
९. कातन्त्रधातुपाठः- १८३५ ई०, वङ्गाक्षरों में मुद्रित | १०. कातन्त्रपरिभाषासूत्रम्‌- १९६७ ई०, भ० ओ० रि० इ०, पूना | ११. कातन्त्रपरिशिष्टप्रबोधः- श० अ० १८३३, संस्कृतविद्यालय, कलकत्ता । १२. कातन्त्रपरिशिष्टम्‌- श० अ० १८३३,
संस्कृतविद्यालय, कलकत्ता |
१३. कातन्त्रप्रदीपः- कारकप्रकरण का कुछ भाग वड्गाक्षरों में मुद्रित ।
१४. कातन्त्ररूपमाला १. वि० अ० १९५२, निर्णयसागरयन्त्रालय, बम्बई । २. वीरनिर्वाण सं० २४८१, वीर प्रेस, मनिहारों का रास्ता, जयपुर ।
३. १९८७ ई०, हस्तिनापुर, मेरठ । ४. दिसम्बर १९८१ ई०, सदर बाजार, दिल्ळी- ६
प्रास्ताविकम्‌
४७
. कातन्त्रलिङ्गानुशासनम्‌- १९५२ ई०, इक्कन कालेज, पूना । . कातन्त्रविभ्रमः- वि० अ० १९८४, जैनबन्धुयन्त्रालय, इन्दौर |
. . , . ,
कातन्त्रविभ्रमावचूर्णि:- वि० अ० १९८४, जैनबन्धुयन्त्रालय, इन्दौर | कातन्त्रवृत्तिः- वङ्गाक्षरो में मुद्रित, कलकत्ता | कातन्त्रवृत्तिटीका - वङ्गाक्षरो में मुद्रित, कलकत्ता । कातन्त्रवृत्तिपज्जिका- वं० अ० १३१७, गोवर्धनयन्त्र, कलकत्ता । कातन्त्रव्याकरणम्‌ - १८७६ वि० अ०, एशियाटिक सोसाइटी ऑफ बङ्गाल, कलकत्ता |
. कातन्त्रव्याकरणविमर्श:-
१९७५ ई, सं० सं० वि० वि०, वाराणसी |
. कातन्त्रशिक्षासूत्राणि- श० अ० १८४४, वडगाक्षरों में मुद्रित । . कातन्त्रोणादिवृत्ति:- वि० अ० १९३४, मद्रास वि० वि०, मद्रास । . कातन्त्रोणादिसूत्रवृत्ति- १९९२ ई०, तिब्बती-संस्थान, सारनाथ । . कातन्त्रोणादिसूत्राणि - श० अ० १८४४, वङ्गाक्षरों में मुद्रित ।
. कृन्मञ्जरी - वं० अ० १३३२, संस्कृतविद्यालय, कलकत्ता । . कौमुदी ~ वं० अ० १३१९, रामेन्द्रयन्त्र, नोयाखाली । . गणप्रदीप:- १८३५, वङ्गाक्षरों में मुद्रित । . चर्करीतरहस्यम्‌- वं० अ० १३३२, संस्कृतविद्यालय, कलकत्ता ।
. दुर्गवाक्यप्रबोधः- वङ्गाक्षरों में कुछ अंश मुद्रित । . पञ्जी - वड्गाक्षरों में मुद्रित, कलकत्ता | . पत्रिका - वङ्गाक्षरों में मुद्रित । ४ पादप्रकरणसङ्गति :- १९१४ ई०, Systems of Sanskrit grammar
(पृ० ११८-२०) ३५. बिल्वेशवरटीका - वं० अ० २६.
ग्रन्थ में प्रकाशित ।
१३१७, गोवर्धनयन्त्र, कलकत्ता ।
मड्गला टीका- श० अ० १८३२, गोवर्धनयन्त्र, कलकत्ता |
कातन्त्रव्याक्रणम्‌
४८
३७. मनोरमा रीका - कातन्त्रधातुटीका, वङ्गाक्षरो में मुद्रित । ३८. राजादिवृत्तिः - देवनागरी तथा वङ्ग अक्षरों में मुद्रित ।
३९. व्याख्यासारः- श० अ० १८३२ आदि, वड्जक्षरों में मुद्रित ।
४०. शिष्यहितान्यासः- १९९१ ई०, मौजपुर-दिल्ली । ४१. संजीवनी टीका- १९१२, आर्यविद्यालय, कलकत्ता | ४२. सन्धिचन्द्रिका- वङ्गाक्षरों में मुद्रित । इनके अतिरिक्त भी लगभग ७६ ग्रन्थों की कम से कम २९८ हस्तलिखित प्रतियाँ विविध संस्थाओं में सुरक्षित हैं, परन्तु वे ग्रन्थ अद्यावधि मुद्रित नहीं है ।
पाणिनीयेतर मान्यताएँ (अपाणिनीय वर्ण) -
(आ-ई-ऊ-कू-दू , (अनुस्वार); : (विसर्ग); « (जिह्वामूलीय); ४५, ००,९१,०; (उपध्मानीय); क्षु (क्‌ + ष्‌), (द्विमात्रिक दीर्घरूप प्छुत वर्ण) ।
(अपाणिनीय साधुशब्द) व०
छि
|
अतिजरस्य (ष० ए० व०), उदधिष्य (ष० ए० व०), पितरः (द्वि० ब० , भिक्षुष्य (ष० ए० व०), वातो5पि तापपरितो सिञ्चति (उकारादेश) ।
(अपाणिनीय धातुएँ)-
ढुढि अन्वेषणे (चु०)। मृग अन्वेषणे (दि०) । (अपाणिनीय गण) दृगादि, धेन्वनडुहादि, नदादि, यजादि, राजादि, सद्य आदि, रुचादि | (अपाणिनीय प्रातिपदिक )-
'अनड्वाह (अनडुह्‌), चत्वार्‌ (चतुर्‌), पुमनस्‌ (पुम्स्‌), भवन्त्‌ (भवत्‌)। (अपाणिनीय प्रत्यय) -
आयि (क्यङ्‌), इच्‌ (चिण्‌), इन्‌ (णिच्‌), यण्‌ (यक्‌), यिन्‌ (क्यच्‌), सण्‌ (क्स), सि (सु), ति (तिप्‌), सि (सिप्‌) आदि ।
प्रास्ताविकम्‌
४९
(अपाणिनीय विकरण) अन्‌ (शप्‌), न (शनम्‌), ना (शना), नु (शनु), यन्‌ (श्यन्‌), इन्‌ (णिच्‌) ।
(अपाणिनीय संज्ञाएँ)-
अग्नि (घि), अघोष, अद्यतनी (लुङ्‌), अनुबन्ध (इत्‌), अनुषङ्ग, अन्तस्था (यण्‌), आशीः (लिङइ-लोट्‌), ऊष्मन्‌ (शळ्‌), क्रियातिपत्ति (छइ), घुट्‌ (सि आदि), घोषवत्‌, चेक्रीयित (यड्प्रत्यय), जिह्ामूलीय, धुट्‌ (झल्‌), नामी, पञ्चमी (लोट्‌), परोक्षा (लिटू), भविष्यन्ती (ठृट्‌), लिङ्ग (प्रातिपदिक), वर्ग, वर्तमाना (लट्‌), विकरण,
व्यञ्जन (हलू), शिट्‌, श्रद्धा, श्वस्तनी (लुट्‌), सन्ध्यक्षर, सप्तमी (लिङ्‌), समान, स्वर (अच्‌), ह्यस्तनी (लङ्‌) । कातन्त्रव्साकरणीय चार अध्यायों के २५ पादों को सूत्र -संख्या इस प्रकार हैअध्याय पाद पादनाम सूत्रसंख्या १.
सन्धि
प्रथम
संज्ञापाद
२३
सन्धि
द्वितीय
समानपाद
१८
सन्धि
तृतीय
ओदन्तपाद
०४
सन्धि
चतुर्थ पञ्चम
वर्गपाद विसर्जनीयपाद
१६ १८
सन्धि
(प्रक्षिप्त षष्ठ निपातपाद में ८ सूत्र हैं) २.
नामचतुष्टय नामचतुष्टय
प्रथम द्वितीय
लिङ्गपाद सखिपाद
७७ ६५
नामचतुष्टय
तृतीय
युष्मत्पाद
६४
नामचतुष्टय
चतुर्थ
कारकपाद
५२
नामचतुष्टय
पञ्चम
समासपाद
२९
नामचतुष्टय
षष्ठ
तद्धितपाद
५०
(प्रक्षिप्त सप्तम स्त्रीप्रत्ययपाद में ६३ सूत्र हैं)
३.
४.
आख्यात आख्यात आख्याते आख्यात आख्यात आख्यात आख्यात आख्यात कृठ्रकरण कृम्रकरण कृ्रकरण कृ्रकरण कृ्रकरण कृग्रकरण योग ४
परस्मैपाद प्रत्ययपाद
दिर्वचनपाद संप्रसारणपाद
गुणपाद अनुषङ्गपाद इडागमपाद धुट्पाद सिद्धिपाद धातुपाद कर्मपाद
२५
क्वन्सुपाद
७२
उणादिपाद
११३
धातुसंबन्धपाद
११६
१४०१
उक्त के परिप्रेक्ष्य में कातन्त्रव्याकरण की कुछ प्रमुख विशेषताओं का परिगणन इस प्रकार किया जा सकता है-
१. बिविधनामकृत वैशिष्ट्य १. कातन्त्र |२. कलाप, कालाप, कलापक । ३. कौमार | ४. शार्ववर्मिक ।
५. दौर्गसिह, दुर्गसिंहीय । २, रचनाप्रयोजनयैशिष्ट्य
१. राजा सातवाहन को अल्प समय में व्याकरण का ज्ञान कराना |
प्रास्ताशिकम्‌
५१
२. वैदिक, अन्यशास्त्रनिरत, वणिकू, धनिक वर्ग आदि को सरलता से शब्दसाधुत्व का बोध कराना आदि | ३. वेदाङ्गत्वाड्गीकार-वैशिष्ट्य वैदिक शब्दों के साधुत्वहेतु नियम न बनाने मात्र से अर्थात्‌ लौकिक शब्दों के ही साधनार्थ सूत्र बनाने से उस व्याकरण को वेदाङ्ग - बहिर्भूत नहीं कहा जा सकता, क्योंकि वैदिक शब्द अत्यन्त अल्प हैं, उनका ज्ञान तो शिष्ट जनों द्वारा किया जा सकता है, परन्तु लौकिक शब्द असंख्य हैं, उनके साधुत्वहेतु लक्षण बनाना अत्यन्त आवश्यक होता है ।
दूसरी बात यह कि वेदों में भी तो अधिकांश लौकिक शब्दों का ही प्रयोग हुआ है, ऐसे शब्दों की संख्या अत्यन्त न्यून है, जो केवल वेद में ही प्रयुक्त हुए हैं । इस प्रकार केवल लौकिक शब्दों का भी साधुत्व बताने वाले व्याकरण को वेदाङ्ग कहा ही जा सकता है | ४. सूत्रशैली-वैशिष्ट्य १. पूर्वाचार्यो की तरह कातन्त्रकार ने भी कार्यी का निर्देश प्रथमान्त, कार्य का द्वितीयान्त तथा निमित्त का सप्तम्यन्त किया है - अकारो दीर्घ घोषवति” (२।१।१४)।
२. अर्थकृत लाघव को ध्यान मेंरखते हुए स्पष्ट निर्देश किए गए हैं- “अवर्ण इवर्णे ए, उवर्णे ओ, ऋवर्णे अर्‌, ठृवर्णे अल्‌” (३।२।२-५)। ३. प्रत्याहारों के अभाव में स्वर-व्यञ्जन जैसे लोकप्रचलित शब्दों का प्रयोग किया गया है- ““स्वरेऽक्षरविपर्ययः, व्यञ्जने चैषां निः” (२।५।२३; २।३८)।
४. शप्‌-तिप्‌-सिप्‌-मिप्‌ इत्यादि प्रत्ययों में पाणिनि ने प्‌ अनुबन्ध पित्स्वरार्थ
किया है । कातन्त्रकार ने स्वरार्थ अनुबन्धो की योजना नहीं की है। ५. वर्णसमाम्नाय तथा लोकव्यवहार-ग्रयुक्त वैशिष्ट्य १. पाणिनि ने ९ स्वर माने हैं, जबकि कातन्त्रकार ने १४, क्योंकि कातन्त्रकार ने आ-ई-ऊ-क्र-लू इन दीर्घ वर्णो को भी वर्णसमाम्नाय में पढ़ा है |'अनुस्वार-विसर्ग-
५२
कातन्त्रन्याकरणम्‌
जिह्वामूछीय-उपध्मानीय-क्ष” को भी वर्ण माना है |अतः कातन्त्रीय वर्णसमाम्नाय में ५२ वर्ण हैं, जबकि पाणिनि ने केवल ४२ ही वर्ण माने हैं |पाणिनीय वर्णसमाम्नाय में 'ए-ओ-ऐ-औ-य-व्‌-र-ल” तथा 'ख्‌-फू-छ' आदि वर्णो का स्वैच्छिक क्रम से उथा हकार का दो बार पाठ किया गया है, इसके विपरीत कातन्त्रकार ने लोकव्यवहार के ही अनुसार सभी वर्णों के पाठ का क्रम अपनाया है | वर्ण-समाम्नाय के लिए सूत्र है- “सिद्धो वर्णसमाम्नाय:” (१।१।१)। २. जिन शब्दों की सिद्धि के ठिए सूत्र नहीं बनाए गए है, उनके साधुत्व का बोध लोक-व्यवहार से कर लेने का निर्देश है- “लोकोपचाराद्‌ ग्रहणसिद्धि:” (१।१।२३) |पाणिनि ने इसके लिए सूत्र बनाया है- “पृषोदरादीनि यथोपदिष्टम्‌ (पा० ६।३।१०९) |
३. सूत्र-पठित 'वा-अपि' शब्दों के बल पर तथा कहीं-कहीं अनुवृत्ति से अनेक शब्दों की सिद्धि दिखाई गई है । इस प्रक्रिया से भी जो शब्द सिद्ध नहीं हो पाते, उन्हें शिष्टव्यवहार के अनुसार
साधु मान छेने का व्याख्याकारों ने
निर्देश किया हैबाशब्दैश्चापिशबदर्वा शब्दानां (सूत्राणाम्‌) चालनेस्तथा ।
एभिर्येऽत्र न सिध्यन्ति ते साध्या लोक सम्मताः॥ (क० च० १।१।२३) ६. लाघवप्रयुक्त वैशिष्ट्य
लाघव दो प्रकार का होता है- शब्दकृत तथा अर्थकृत । शब्दकृत लाघव में अर्थबोध प्रायः विलम्ब से होता है, जबकि अर्थकृत लाघव में शीघ्र हो जाता है । शब्दकृत लाघव में अल्प शब्दों का तथा अर्थकृत लाघव में अर्थबोध की सुगमता को ध्यान मेंरखकर अपेक्षाकृत अधिक शब्दों का प्रयोग होता है ।कातन्त्र- व्याकरण मेंअर्थलाघव विद्यमान हैऔर पाणिनीय व्याकरण मेंशब्दकृत लाघव ।कातन्त्रव्याकरण में प्रयुक्त स्वर-व्यञ्जन-वर्तमाना-श्वस्तनी-भविष्यन्ती जैसी संज्ञाओं से अर्थलाघव तथा पाणिनीय व्याकरण में अच्‌-हळू-लट्‌-लुट्‌-ळूट्‌ जैसे प्रयोगों से शब्दलाघव का अनुमान किया जा सकता है |
प्रास्ताबिकम्‌
५३
७. शब्दसाधनप्रक्रिया का वैशिष्ट्य (सवर्णदीर्घविधि) -
'देव+अरिः, भानु+उदयः' आदि स्थलों में कातन्त्र के अनुसार वकारोत्तरवर्ती अकार तथा नकारोत्तरवर्ती उकार को दीर्घ आदेश एवं उत्तरवर्ती वर्णों का लोप होकर 'देवारिः, भानूदयः? प्रयोग सिद्ध होते हैं| पाणिनि यहाँ दो वर्णो के स्थान में दीर्घ आदेश करते हैं । कातन्त्र का सूत्र है- “समान: सवर्णे दीर्घीभवति परश्च लोपम्‌’? (१।२।१)। (पूर्वरूप) -
'ते+अत्र, परो+अत्र' इस अवस्था में पाणिनि दो वर्णो के स्थान में पूर्वरूप एकादेश करते हैं, जबकि कातन्त्रकार पदान्तस्थ एकार-ओकार के अनन्तर विद्यमान अकार का लोप करते हैं- “एदोत्पर: पदान्ते छोपमकार: (१।२।१७) ।इस प्रक्रिया से 'तेऽत्र, पटोऽत्र' रूप सरलता से सिद्ध होते है । (शकारादेश) -
“भवान+चरति, भवान्‌+छादयति’ इस स्थिति में पाणिनीय प्रक्रिया के अनुसार 'न्‌' ढी 'रु', 'रु' को विसर्ग, सकारादेश, $चुत्व से शकार, अनुनासिक तथा अनुस्वार होकर 'भवांश्चरति, भवांश्छादयति' रूप सिद्ध होते हैं |कातन्त्रकार ने तो 'न्‌' के
स्थः= मेंअनुस्वारपूर्वक शकारादेश करके उक्त प्रयोग सिद्ध किए हैं- “'नोऽन्तश्चछयोः शकारमनुस्वारपूर्वम्‌” (१।४।८)।
(स्वरादिधातुऔं में आदिवृद्धि) 'ऐत्‌-ऐधत्‌' आदि प्रयोगों में पाणिनि के अनुसार आदू आगम तथा पूर्वपर के स्थान में वृद्धिरूप एकादेश होता है। कातन्त्रकार ने ऐसे स्थलों में धात्वादिस्थ स्वर को वृद्धि करने का निर्देश किया है- “स्वरादीनां वृद्धिरादेः” (३।८।१७)। ८. व्यापक प्रचार-प्रसार-गत वैशिष्ट्य
कातन्त्रव्याकरण का प्रचार-प्रसार भारत के सीमावर्ती प्रदेशों में अधिक हुआ | वङ्ग और कश्मीर में कभी यही व्याकरण पठन-पाठन में प्रचलित
५४
कातन्त्रब्पाकरणमू
था । इसके अतिरिक्त अङ्ग-कलिङ्ग-उत्कल-राजस्थान-आन्ध्र आदि प्रदेश भी इसके प्रयोगस्थल रहे है ।
भारत से बाहर तिब्बत-नेपाल-श्रीलङ्खा आदि देशों मेंभी इसके प्रयोग के अनेक प्रमाण देखे जाते हैं। ९. विपुल वाइमय-लक्षित वैशिष्ट्य इसका वाङमय शारदा-वङ्गग-उत्कल-ग्रन्ध-देवनागरी लिपियों में उपलब्ध होता है | वडूग तथा देवनागरी लिपियों में अनेक ग्रन्थ मुद्रित हुए है । दुर्गवृत्ति कातन्त्ररूपमाला आदि ४० से भी अधिक मुद्रित ग्रन्थ प्राप्त होते है । अहमदाबादजयपुर-जोधपुर-उज्जैन-बीकानेर-वाराणसी आदि में तीन सौ से भी अधिक हस्तठेख सुरक्षित हैं । १२ ग्रन्थों का तिब्बतीभाषा में अनुवाद प्राप्त हैएवं २३ से भीअधिक टीकाएँ तिब्बतीभाषा में लिखी गई हैं। मूल अंशों की पूर्ति के लिए आचार्यों ने कातन्त्रपरिशिष्ट-कातत्रोत्तर-कातन्त्रच्छन्द प्रक्रिया आदि ग्रन्थों की बाद में रचना की है।
॥ श्री: ॥
' कातन्त्रव्याकरणम्‌ अथ प्रथमे सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
[दु० वृ०] देवदेवं प्रणम्यादौ
सर्वज्ञं
सर्वदर्शिनम्‌।
कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम्‌ ॥
[दु० री०] शिवमेकमजं ` बुद्वमर्हदग्र्यं स्वयम्भुवम्‌ । कातनत्रवृत्तिटीकेयं नत्वा दुर्गेण रच्यते॥ प्रथमं तावदभिमतवस्तु चिकीर्षता सता विघ्नोपशमनाय धर्माय इष्टदेवतानमस्कारः करणीयः। स च त्रिविधः * - कायिको वाचनिको मानसिकश्चेति | मनसा निर्वृत्तो यथा - संकल्परूपः क्रियानिरोधो वा समतालक्षणः। तत्र शास्त्रप्रस्तावाद्‌ वाचनिक एव नमस्कारो न्याय्य इति भगवान्‌ वृत्तिकारः श्लोकमेकं कृतवान्‌ - 'देवदेवम्‌' इत्यादि । श्लोकपरार्धेन चाभिधानाभिधेयलक्षणः सम्बन्धः प्रतिपाद्यते । दीव्यन्तीति देवाः प्रतिनियतजगद्व्यापाराः प्राप्तमाहाल्याः शक्रादयः |यः पुनर-
नियतविश्वव्यापारो नित्योदितमाहाल्यस्तानपि निर्माय स्वधर्मानुष्ठानविधानेन प्रतिः नियतेषु जगद्व्यापारेषु नियुङ्क्ते स देवानां देवः । संबन्धरुक्षणा षष्ठी समस्यते | १.
कातन्त्रस्य 'कलाप-कौमार-शार्ववमिक-दौर्ग' इत्येतान्यपि नामान्तराणि सन्ति ।
२.
'बुद्धमर्हन्तं तम्‌! इति 'बुद्धमर्ह्यप्रयन्तम्‌’ इति च पाठान्तरम्‌ ।
३.
साहित्यशास्त्रीयलक्षणानुसारेण महाकाव्यस्यादौ तु आशीर्नमस्क्रियावस्तुनिर्देशात्मकं त्रिविधं
मझ्गलमुपादीयते | द्र०, का० आ० १।१४; सा० द०, प्ररिठ ६।३१९- “आदौ नमस्क्रियाशीर्वा वस्लुनिर्देश एव बा” |
कातन्त्रव्याकरणम्‌
स यदा करणाधिरूढस्तदा प्रत्यक्षादिभिरेव प्रमाणैः सर्व जानातीति । न हि तस्य भगवतः प्रत्यक्षादीनि प्रमाणानि क्वचिदपि व्याहन्यन्ते ।यदा पुनरस्तमितसमस्तेन््रियवृत्तिरपराधीन’ज्योतिर्भवति, तदा सर्वमव्यवस्थितमपरोक्षमीक्षते | तमेवं देवानामपि देवं सर्वज्ञं
सर्वदर्शिनं शास्त्रादौ प्रकर्षेण नत्वा | संक्षिप्तं व्याकरणं कातन्त्रम्‌। ईषदर्थे कुशब्दस्य कादेश? उच्यते | तन्त्यन्ते व्युत्पाद्यन्तेऽनेन शब्दा इति तन्त्रं सूत्रम्‌ । कथन्तर्हि कातन्त्रस्य सूत्रम्‌ ? नहि सूत्रस्य सूत्रं संभवति, येन षष्ठ्युपपद्येत । नैवम्‌, सूत्रवृत्त्युदाहरणसमुदायेऽपि कातन्त्र व्यवहृत्य लोकः प्रयुङ्क्ते, व्यपदेशिवद्‌भावाद्‌ वा | शर्ववर्मणा कृतं शार्ववर्मिकमिति। कातन्त्रस्य शर्ववर्मकृतं व्याख्यानं प्रवक्ष्यामि । तत्र च कातन्त्रस्याभिधैयाः शब्दाः, शब्दव्युत्त्तिः फलम्‌, संबन्धो5प्यभिधानाभिधेयनियोगलक्षण: । अस्य पुनर्वक्ष्यमाणस्य व्याख्येयं कातन्त्रमिति । इदं तु व्याख्यानम्‌अनयोरपि स एव संबन्ध: |कातनत्रार्थनिर्णय: फलम्‌ ।परमार्थतस्तु शब्दव्युत्पत्तिः फलम्‌,
कातन्त्रार्थनिर्णयेन हि शब्दा एव निर्णीयन्ते | अथ के पुनस्ते शब्दा: ? ये साधवः !अथ किमिदं साधुत्वं नार्थप्रतिपादकत्वम्‌ ? न ह्यपशब्दा अर्थ - गमयन्ति | अथापशब्दाः श्रुताः सन्तः साधुशब्दान्‌ गमयन्ति, ततोऽर्थप्रतिपत्तिरिति । तन्न । तुल्यत्वात्‌ शब्दा हि श्रुताः सन्तोऽपशब्दान्‌ गमयन्ति | ततोऽर्थप्रतिपत्तिरिति किन्नेष्यते ? अथ शब्दानामर्थेषु सङ्केतवशाद्‌ अर्थस्यावबोधनम्‌
अपशब्दानामपि समानम्‌ । न हि तानशब्देषु नियुञ्जते जना: । यदि च शब्देष्वेवापशब्दानां नियोगस्तदा त एव तेषामर्धा इति कथं नार्थ गमयन्ति ? १.
वृत्तिरनुपाधिज्योति०' इति पाठान्तरम्‌ ।
२.
“का त्वीषदर्थेऽक्षे” (कात० २।५।२५)।
३.
लक्ष्यलक्षणे व्याकरणम्‌ । लक्ष्यं च लक्षणं चैतत्‌ समुदितं व्याकरणं भवति | किं पुनर्लक्ष्यम्‌,कि वा लक्षणम्‌ ? शब्दो लक्ष्यः, सूत्रंलक्षणम्‌ | ..... नेष दोषः, व्यपदेशिवदूभावेन भविष्यति । ...... उदाहरणं प्रत्युदाहरणं वाक्याध्याहार इत्येतत्समुदितं व्याख्यानं भवति (म० भा० - पस्पशा०, पृ० ६२, ६३)।
४.
किं
शब्दोपदेशः
गरीयानपशब्दोपदेशः।
पुठ ३२, २३)!
कर्तव्यः, एकैकस्य
आहोस्विदपशब्दोपदेशः ?......लघीयाञ्छब्दोपदेशः । शब्दस्य
बहवोऽपभ्रंशाः
(म० भा०- पस्पशा०,
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
न चायं क्रमः प्रतीयते, अनुभयवेदिनां च स्त्रीशूद्राणां का वार्ता ? न हि तेषां शब्दव्यवहारो न सम्भवति | धर्महेतुत्वमिति ब्रूमः। कथम्‌, यदि ज्ञानाद्‌ धर्मोऽपि
स्यात्‌ | यो हि शब्दाञ्जानाति सोऽपशब्दानपि । न चायं नियमः, शब्दज्ञानाद्‌ धर्मो. नापशब्दज्ञानादधर्म इति ।अथ प्रयोगात्‌, तथाऽधर्मोऽपि ।नहि शब्दप्रयोक्तृभिरपक्षब्दा न प्रयुज्यन्ते, शब्दप्रयोगस्य प्रतिपत्रपेक्षत्वात्‌ |नहि सर्वे प्रतिपत्तारः साधुशब्दाञजानन्ति । न चायं नियमः। शब्दानां प्रयोगाद्‌ धर्मो नापशब्दानामधर्म इत्युभयथाऽप्यदोषः। शब्दानां ज्ञानात्‌ प्रयोगाच्च’ धर्म एव पठ्यते नापशब्दानामधर्म? इति । कथम्‌, यदि सत्यार्थानामसाधूनामपि शब्दानां सोऽस्तीति, अनर्थकोऽयं नियमः | अथ मिथ्यार्थानाम्‌, न तर्हि तस्यागमभावः ।न ह्यागमान्तरेण बाध्यमानं वचनम्‌ आगमः, “आगमो विचक्षणवतीं बाचं बदेत्‌’ इति श्रुतैः । सत्यार्थानामेव धर्मसाधनत्वम्‌ आगमः शास्ति, नैतदेवम्‌ | धर्मनियमस्य विवक्षितत्वाद्‌ असाधूनामपि सत्यार्धानामस्ति धर्मः | स पुनरनियतः । अन्तर्वाण्या (अन्तर्वेद्याम्‌) न म्लेच्छितव्यम्‌, नापभाषितव्यमिति श्रुतेः । न पुनरेवं साधूनामधर्मसाधनत्वं क्वचिदपि श्रूयते च |
*ते5पि द्विविधाः- लौकिका वैदिकाश्च ।तत्र वैदिका आम्नायत एव सिद्धाः | नहि तेषां सम्प्रदायो युगमन्वन्तरादिष्वपि विच्छिद्यते | न च ते शक्या व्युत्पादयितुम्‌, *अनन्तत्वाद्‌ वेदशाखानाम्‌ । न ह्यर्वाग्दर्शिनो वेदशाखान्तं गन्तुमर्हन्ति |लौकिकानां शब्दानां पुनर्नापर एव सम्प्रदायो व्याकरणाद्‌ ऋते | व्याकरणेन हि प्रतिनियतार्थप्रतिपादनसामर्थ्यमेषां बुद्ध्वा प्रतिनियतान्‌ शब्दान्‌ प्रयुञ्जते जनाः] न १.
महाभाष्यानुसारं याज्ञे कर्मण्यपशब्दानां प्रयोगादधर्मो भवतीत्युच्यते - “ज्ञाने धर्म इति चेत्‌
तथाऽधर्मः। .......: यो हि शब्दाञ्जानाति अपशब्दानप्यसौ जानाति । यथैव शब्दज्ञाने धर्म एवमपशब्दज्ञानेऽप्यधर्मः। अथवा भूयानधर्मः प्राप्नोति । भूयांसो धपशब्दा अल्पीयांसः शब्द १5६ आचारे नियमः | .......शास्त्रपूर्वके प्रयोगेऽभ्युदयस्तततुल्यं वेदशब्देन | 2000, यदप्युच्यते आचारे नियम इति । याज्ञे कर्मणि स॒ नियमोऽन्यत्रानियमः | ..... तैः पुनरसुरैयज्ञि कर्मण्यपभाषितम्‌, ततस्ते पराभूताः (म० भा० - पस्पशा०, १० ५३-५८) | २.
द्र०- म० भा० पस्पशा० - प्रारम्भे ।
३.
महाभाष्यै
११३१ शाखा निर्दिष्टाः सन्ति - एकशतमध्वर्युशाखाः, सहस्रवर्त्मा सामवेदः,
एकविशतिधा बाह्मच्यमू, नवधा आथर्वणो वेदः” (म० भा०- पस्पशा०, पृ० ५२) |
॥1
कातन्त्रव्याकरणम्‌
चैषामुदात्तादिनियमेनार्थप्रतिपादनम्‌ । न हि स्वरविशेषमजानन्तः शब्दार्थतया स्वार्थ (शब्दानुपलभमानानर्थम्‌) प्रतिपद्यन्ते । कः पुनः शब्दः? ? प्रतिनियतो वर्णानां व्यूहः | नियतव्यूहा हि वर्णाः श्रूयमाणा अर्थ गमयन्ति। ननु कालभेदाद्‌ वर्णानां समुदायानुपपत्तिः ? सत्यम्‌, ूर्ववर्णकृतोऽतिशयोऽन्त्यवर्णेन सह सदृशं सङ्गच्छते, सोऽग्रं समूहार्थं प्रतिपादयति | कः पुनरसावतिशयः ? पूर्ववर्णस्मृतिकृतोऽन्त्यवर्णविषयानुसन्धिप्रत्ययः। नन्वन्त्यवर्णोपालम्भात्‌ कथं पूर्ववर्णस्मृतिः ? न ह्यमीषां कश्चित्‌ प्रतिबन्धोऽस्ति । नैतदेवम्‌, एकपदनिबन्धनो हि वर्णानां प्रतिबन्धः |यथैकग्रन्थनिबन्धनोऽर्धानाम्‌ ।न पुनर्वर्णव्यतिरिक्तं पदमस्ति, न हि वर्णोच्चारणमन्तरेण तदुपलभ्यते । अथ वर्णैः पदं व्यज्यते, न तावदेते समुदिताः पदं व्यञ्जयितुमर्हन्ति | नहि भिन्नकालानां समुदाय उपलभ्यते | अधैकशः पदव्यक्तिस्तर्हि वर्णन्तिरेण वैयर्थ्यम्‌ | अथ पदैकदेशा विद्यन्ते (व्यज्यन्ते) ते यटि पदात्मानः, प्रत्यक्षरमर्थव्यक्ति-
प्रसङ्गः । अथ विपरीताः, कथं पदैकदेशाः, न ह्यपदानां समूहः पदं भवितुमर्हति । भवतु वा, न हि तेषां यौगपद्यम्‌, न व तदन्तरेण पदोत्पत्तिः । अथ तेभ्योऽन्यत्‌ पदम्‌, तर्हि किमात्मानस्ते, कि च कुर्वते |नहि एकदेशतः (एकशः) समुदायतो वा पदममी
व्यञ्जयितुं क्षमाः | यदि पुनरस्मत्परिकल्पनया वर्णेभ्यः पदव्यक्तिरङ्गीक्रियते, अर्थव्यक्तिरेव कि नाङ्गीक्रियते ? अथ व्यक्तिरेवाङ्गीक्रियते | नहि तत्रात्र वा कश्चिद्‌ विशेषोऽस्ति | किञ्च विभक्त्यन्तं हि पदमिष्यते | न ह्यावर्णामनो वर्णलक्षणा विभक्ति-
रन्तोऽवयवविशेषो भवितुमर्हतीति स्थितम्‌ । कि शब्दोपदेशेन शब्दानां व्युत्पत्तिराहोस्विद्‌ अपशब्दोपदेशेन ? उभयथापि न दोष: | यदि शब्दा उपदिश्यन्ते, गम्यते एतदतोऽन्येऽपशब्दा इति | यथा भक्षणीयमेव इदम्‌ | गम्यते-एत `ऽन्यदभक्ष्यमिति । अथापशब्दा उपदिश्यन्ते, गम्यते एतदतोऽन्ये शब्दा इति । यधा अभक्ष्यप्रतिषेधेन
१.
शब्दलक्षणं द्विविधं महाभाष्ये द्रष्टव्यम्‌ (पस्पशा०) ।
२.
विभक्त्यन्तं पदमाहुरापिशलीयाः (क० च० १।१।२०)।
३.
द्र०, म० भा०- पस्पशा०, पृ० ३२
सन्धिप्रकरणे प्रथमः सउज्ञापादः
गम्यते एतदतो5न्यद्‌ भक्ष्यमिति । रुघुत्वातू शब्दोपदेशो लघीयान्‌, गुरुत्वादपशब्दोपदेशो गरीयान (नापशब्दोपदेशः) | एकैकस्यापि शब्दस्य बहवोऽपभ्रंशाः | तद्‌ यथा
गौरित्यस्य गावी-गोणी-गोता (गोमी) - गोपुत्तलिकेति । इष्टत्वाच्चतुष्टयं खलु शब्दानामन्वाख्यानम्‌ ।न चान्यमुखेनेष्टं क्रियते, ततू किं प्रतिपदमुतान्यः कल्प इति ? अन्य इति ब्रूमः |
अनभ्युपायः
खल्वेष शब्दानां
प्रतिपत्तौ
प्रतिपदपाठः।
कः पुनर-
सावुत्सर्गामवादविधिः ? सामान्यलक्षणमुत्सर्गः, विशेषलक्षणमपवादः। सोऽयमेवं प्रवृत्तसामान्यविशेषविधिरल्पीयानपि भूयसां शब्दानां प्रतिपत्तिहेतुर्भवतीति । स किं वर्णलक्षणः शब्दो नित्य उतानित्य इति वा ? नित्य इति ब्रूमः | सिद्धो वर्णसमाम्नायः | वर्णानां नियतव्यूहः समाम्नायोऽर्थः प्रसिद्धो नित्यो वेदितव्यः | नहि नित्ये सङ्केतकालोपलब्धः शब्दः पुनरुपलभ्यते । न चान्यः शब्दोऽर्थं गमयितुमर्हति, नहि प्रथमोपलब्धः शब्दोऽर्थं गमयति, स एवायमिति सङ्केतकालोपलब्धं शब्दं प्रत्यभिजानन्तोऽर्थै प्रतिपद्यन्ते । अथवा सिद्धो निष्पन्नः कृतको वर्णानां समाम्नायौ नियतव्यूहोऽर्थप्रतिबन्धो गौरश्वः पुरुष इति वेदितव्यः। नहि नित्यः कारणव्यापारपदात्मानं लब्धुमर्हति । प्रयलादीरितो हि वायुः कण्ठादिभिरभिहतो वर्णान्‌ निष्पादयति | नहि वाय्वभिघातः
कण्ठादीनां शब्दं व्यनक्ति ।व्यक्तिर्हि शब्दोपलब्धिः, न च श्रोत्रमन्तरेण शब्दप्रतिपत्तिर्भवितुमर्हति । नहि कण्ठादिदेशे श्रोत्रसम्भवो न च श्रोत्रदेशे शब्दव्यक्तिरभिघातासम्भवातू | न श्रोत्रदेशे कण्ठाद्यभिघातः शब्दव्यञ्जकः सम्भवति | वायुसंयोग इति चेद अथ मन्यसे कण्ठादिभिरभिहतो वायुर्बहिर्निःसृतो बाह्यानि वाय्वन्तराणि प्रतिबाधमानः त्रैः सह संयुज्यते । स संयोगः शब्दं व्यनक्तीति, तन्न । केवलस्या-
सामर्थ्यात्‌ कण्ठादिभिरभिहतो हि वायुर्विभागान्निवृत्तः, न च तत्कृतोऽतिशयो वायोरस्ति । कथं केवलो वायुः प्रतिनियतवर्णव्यञ्जनसमर्थो भवति, कथं च वक्तृभिः प्रेरितो वायुर्बहिर्निस्सरति, श्रोत्रदेशं वा कथं गच्छति ? ते हि कण्ठाद्यभिघातानुसारेण
वर्णव्यक्तिमवलोक्य कण्ठादीन्‌ प्रति वायुं प्रेरयन्ति । ततो हि शब्द उत्पन्नः सर्वतो दिक्कान्‌ शब्दान्‌ आरभते, ते च नियतदेशानेव शब्दानारभन्ते तावदेव, यावच्छोत्र-
कातन्त्रब्याकरणमू
देशसमवाय : । एवं च शब्दस्य व्यक्तिर्भवति, न च शब्दानां वितत्यावस्थितिरस्तीति । नहि वितत्यावस्थितानां शब्दानां प्रतिनियतदेशसम्बन्धितयोपलम्भः सम्भवति । सामान्यवदिति चेत्‌, अथ मन्यसे सामान्यमनियतमपि नियतमेवोपलभ्यते, एवं शब्द इति । नैतदेवम्‌, आधारनियमाभावात्‌। नहि शब्दस्य नानादेशात्मान आधाराः सन्ति, नापि तदुपालम्भनियमेनोपलब्धिः, तस्मात्‌ स्वभावत एव कुम्भादीनामिव प्रदेशनियमः |
ननु प्रत्यभिज्ञया तद्भागे गृह्यते कथं प्रदेशनियमः ? नैवम्‌, भिन्नेष्वपि शरीरादिषु प्रत्यभिज्ञोपलम्भात्‌ | ननु तत्र विशेषः प्रत्यक्षः, कथं प्रत्यभिज्ञा, किमिह विशेषो न प्रत्यक्षो येन प्रत्यभिज्ञा । तथाहि, उपात्तानुदात्तस्वरिततया षड्जादिस्वभावतया च परस्परविभक्तात्मानो वर्णाः श्रूयन्ते । न चासीमध्वनिधर्माणः, नहि वर्णव्यतिरिक्तो ध्वनिरस्ति | वर्णा एव हि नानास्वभावतयोपलभ्यन्ते | तदेवं नित्यानित्ययोरुभयोरपि न्यायो दर्शितो न पुनर्बलाबलालोचनया तत्त्वमवस्थापितम्‌ ।किन्तु एतेन विचारणेनोभयधापि लक्षणं प्रवर्तते इति |
[वि० प०] प्रणम्य सर्वकर्तारं सर्वदं सर्ववेदिनम्‌। स्वीयं सर्वगं सर्व सर्वदेवनमस्कृतम्‌ ॥
दुर्गसिंहोक्तकातन्त्रवृततिदुर्गपदान्यहम्‌ । विवृणोमि यथाप्रज्ञमज्ञसंज्ञानहेतुना ॥
तत्रादौ तावदिष्टदेवत्ानमस्कारप्रतिपादनार्थं शास्त्रस्य सम्बन्धप्रयोजनाभिधानार्थ च वृत्तिकारः श्लोकमेकं चकार-देवदेवमित्यादि । ननु च विप्रतिषिद्धमेतत्‌ ।दुर्गसिंहः खल्वेष वृत्तिकरणे कृताभिनिवेशस्तत्‌ कथम्‌ अप्रस्तुत एवेष्टदेवतास्तवे प्रवृत्तः ? न चैतद्‌ वक्तव्यम्‌, अभिमतदेवतानमस्कारसमुद्भूतधर्मान्निर्विध्नाभिप्रेतसिद्धिरिति कथं १.
द्र०- तपरस्तत्कालस्य (म० भा० १।१।७०);
वा० प० १।१०२-११ |
२.
वाक्यपदीये (१।७५, ७६) प्राकृत - वैकृतध्वनिभेदो द्रष्टव्यः ; कैश्चिद्‌ ध्वनिरसंवेद्य: स्वतन्त्रोऽन्यैः प्रकाशितः (वा० प० १1८९) |
सन्धिप्रकरणे प्रथमः सज्ज्ञापादः
व्यभिचारोपलब्धिः। तथाहि 'कादम्बर्यादौ सकलदेवतानमस्कारसंभवे5 प्यभिप्रेतस्यासिद्धिरुपलभ्यते, क्वचित्तु शिशुषालबधादौ नमस्कारमन्तरेणापि साध्यस्य सिद्धिरुपलब्धेति |तथा च अप्रस्तुताभिधायी कणादः कैश्चिदुपालब्धः-
धर्म व्याख्यातुकामस्य षट्पदार्थापवर्णनम्‌। सागरं गन्तुकामस्य
हिमवद्गमनोपमम्‌ ॥ इति ।
यदप्युक्तम्‌- शास्त्रस्य सम्बन्धप्रयोजनाभिधानार्थं चेति, तदप्यनुचितम्‌, तस्याप्यप्रस्तुतत्वात्‌ । न चैतच्छक्यते वचनशतेनापि प्रतिपादयितुमनधीत शास्त्रस्य । समधिगतसकलशास्त्रार्थो हि सम्बन्धं प्रयोजनं च स्वयमेव प्रतिपत्तुं क्षमत इति ।तदेतत्‌ सर्वम्‌ अनुचितम्‌, अभिमतवस्तुचिकीर्षवो हि प्रेक्षापूर्वकारिणोऽभीष्टदेवतानमस्कारपुर :सरमेव कार्य समारभन्ते, तथा च सति शिष्टसमाचारः परिपालितो भवति | नमस्कारप्रसूतधर्मद्वारेण साध्यस्य सिद्धिरविध्नितप्रसवा समर्थिता च भवति । यदप्युक्तं 'कादम्बर्योदौ व्यभिचारादनुचितमिति | तत्रेदं चिन्त्यते, किमनेन दुष्टान्तावष्टम्मेनाचष्टे भवान्‌, कि धर्म एव नमस्कारसाध्यो न विद्यते ? उतस्वित्‌ सन्नपि नोपकारसमर्थः ? यदि तावत्‌ पूर्वः पक्षः, सोऽप्यनुचितः- धर्माभावपक्षस्य शास्त्रान्तरप्रसिद्धैः प्रमाणैः प्रत्याख्यातत्वात्‌ | अथोत्तरोऽङ्गीक्रियते ? सत्यमेतद्‌ । धर्मस्य तावदभिप्रेतसिद्धौ सामर्थ्यमन्यत्र प्रमाणेनोपलब्धम्‌, यत्र च नोपलभ्यते तत्राधर्मस्यैव प्राचुर्यात्‌ कार्यस्य सिद्धिर्न भवतीत्यनुमीयते । तेन कादम्बयदिः कर्तुरभिप्रेतासिद्धेरनुमितमधर्मराशि भूयांसं कथमिव नमस्कारमात्रसाध्यो धर्मः प्रतिबद्धुं क्षमत इति । तस्यैतदेव फलम्‌, यदुत कार्यस्य कियती निर्वृत्तिरिति |यदपीदमुच्यते नमस्कारमन्तरेणापि साध्यस्य सिद्धिरुपलब्धेति, तदप्यनुचितम्‌ - न हि नमस्कारमात्रसाध्याम्‌ अभिप्रेतसिद्धि मन्यामहे, अपि तु धर्मसाध्याम्‌ | धर्मश्चानेकसाधनसाध्यः | १.
मङ्गलाचरणविषये एवं मन्यते- यत्र विघ्नाभावस्तत्र मङ्गलाभादेऽपि कार्यसिद्धिः । विघ्नसत्त्वे मङ्गलाभावेऽपि कार्यसिद्धौ सत्यां जन्मान्तरीयं मङ्गलमुद्भाव्यते |कादम्बर्यादौ
तु अपेक्षितमझ्गलाभाव एव कार्यसिद्धयभावे हेतुरुच्यते (द्र०-न्या० सि० मु०, १० ५-९ इत्यादौ) |
२.
महाकविबाणभट्टप्रणीता कथा “कादम्बरी” ।्न्थस्यास्योत्तरार्धभागो बाणभट्टपुत्रेण भूषणभट्टेन विरचितः ।
कातन्त्रव्याकरणम्‌
क्वचिन्नमस्कारसाध्यः, क्वचिद्‌ यागादिसाध्यः। यत्र च नमस्कारो नास्ति तत्रान्यसाधनसाध्यो भविष्यति |
कथं चैतद्‌ व्यज्ञासीद्‌ भवान्‌ ? यदुत 'शिशुपालवधादौ नमस्कारो नास्तीति | अश्रूयमाणत्वादिति चेद्‌, न | तस्य मनःकायाभ्यामपि सम्भवात्‌ | यच्चोक्तम्‌ सम्बन्धा्यभिधानमवद्यमप्रस्तुतत्वाद्‌ इति, तदेवानवद्यं तस्यैव प्रस्तुतत्वात्‌ । शास्त्रं हि परार्थं प्रणीयते | परश्च शास्त्रे क्वचित्‌ कर्मणि वा प्रवर्तमानो विदितसंबन्धप्रयोजन एव प्रवर्तते न तु व्यसनितया | तथा चोक्तम्‌-
सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित्‌ । यावत्‌ प्रयोजनं नोक्तं तावत्‌ तत्‌ केन गृह्यताम्‌॥ (श्लो० वा०- प्रतिज्ञासूत्रीयः श्लोक: १२) इति ।
न चैतन्न शक्यते वचनशतेनापि प्रतिपादयितुमनधीतशास्त्रस्य, वचनादर्थाधिगतेः |वचनाद्धि प्रयोजनादिकमवधार्य प्रवर्तते, प्रवृत्तस्य च साक्षात्‌ प्रतिपत्तिभवति, तस्मादादौ प्रवृत््यङ्गत्वात्‌ प्रयोजनादिकं वक्तव्यम्‌ । तदुक्तम्‌सिद्धार्थ सिद्धसम्बन्ध श्रोतु श्रोता प्रवर्तते।
शास्त्रादौ तेन वक्तव्यः संबन्धः सप्रयोजनः॥ (श्लो० वा०- प्रतिज्ञासूत्रीयः श्लो० १७) इति । रननु च काय-वाइ्‌-मनोव्यापारजन्मा नमस्कारस्त्रिधा सम्भवति, पुनश्चतुर्धा, मानसिकस्य द्वैविध्यात्‌ । एकः संकल्पवशादनपास्तेतरव्यापारस्यापि पुरुषस्य तदेकाग्रतालक्षणः, अन्यश्च व्यावृत्तसकलेन्द्रियवृत्तिः केवलमनोव्यवलोक्यमानतत्त्यैकरूपः समतालक्षणः |तत्‌ ‘केनाभिप्रायेण वाचनिकमेव नमस्कारम्‌ अकार्षीद्‌ वृत्तिकारः' इति न देश्यम्‌, कायमनोव्यापारजन्मनोऽपि नमस्कारस्यासत्त्वप्रतिपादने प्रमाणाभावेनावधारणस्यानुपपत्तेः |अधवा वाचनिकशास्त्रप्रस्तावाद्‌ नमस्कारोऽपि वाचनिक एव युज्यते, किमत्र नमस्कारान्तरपरिकल्पनयेति स्थितम्‌ | १.
महाकविमाघेन “शिशुपालवध नामकं महाकाव्यं प्रणीतम्‌ |
२.
संस्कृतवाङ्मये सामान्यतया आशीर्वादात्मको नमस्कारात्मको वस्तुनिर्देशामकश्चेत्येतत्त्रिविधो मङ्गलविधिरङ्गीक्रियते, न तु कायवाङ्मनो व्यापाररूपः । ग्रन्थेषु शब्दानां वाङ्मात्रविषयत्वात्‌ ।
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
तत्र दीव्यन्तीति देवाः, “अच्‌ पचादिभ्यश्च” (४।२।४८) इत्यच्‌ | न चात्र
नाग्युपधत्वाद्‌ बाधकस्य कप्रत्ययस्य प्रसङ्ग: | तत्राजूविधी पचादिग्रहणं बाधकबाधनार्थमिति वक्ष्यति | एवमपरो5पि देवशब्दो व्युत्पाद्य: | प्रणम्येतिप्रपूर्वानमः (ण्णम:) “एककर्त॒कयो:
०” (४।६।३) इत्यादिना कृतस्य क्त्वाप्रत्ययस्य “समासे
भाविनि” (४।६।५५) इत्यादिना यबादेशः | आदावित्याइपूर्वाद्‌ ददातेः “उपसर्गे दः
किः”? (४।५।७०) इति भावे किप्रत्ययः |सर्वज्ञम्‌ इति ।सर्व जानातीति “आतो5नुपसगति कः” (४।३।४) इति कप्रत्ययः | सर्वदर्शिनम्‌ इति | सर्व द्रष्टं शीलमस्येति ““नाम्न्यजातौ णिनिस्ताच्छील्ये”? (४।३।७६) इति णिनिः । तत्रायमर्थः - दीव्यन्तीति
देवाः प्रतिनियतविश्वव्यापारास्तपोविधानादिना लब्धमाहाल्याः पुरन्दरादयः। यः पुनरनियतविश्वव्यापारः सदा समुदितमाहाल्यः पुरन्दरादीनपि निर्माय स्वधर्मानुविधानेन प्रतिनियतेषु विश्वव्यापारेषु नियुइक्ते, स देवानां देवो भगवानीश्वरः | सम्बन्धलक्षणा चेयं षष्ठी समस्यते । स हि भगवांस्तेषामाराध्यतया सम्बन्धीभवति | न तु निर्धारणे, तत्र षष्ठीसमासप्रतिषेधात्‌ | (द्र०, कात० परि० सूत्रम्‌ -
“निर्धार्यपूरणाभ्याम्‌” - से० ९३) | तमित्यम्भूतं देवानामपि देवं सर्वज्ञं सर्वदर्शिनं शास्त्रादौ प्रणम्य कातन्त्रस्य व्याख्यानं प्रवक्ष्यामीति सम्बन्धः । प्रणम्येति प्रशब्देन प्रकर्षार्थो द्योत्यते, अन्यथा प्रियतमादावुपहासपरोऽपि नमस्कारः संभवतीति । अथात्र सर्वज्ञं सर्वदर्शिनमिति द्वयोः पदयोरुपादानं किमर्थम्‌ ? न ह्यनयोरर्थभेदमुपलभामहे, दृशेरपि ज्ञानवचनत्वात्‌ । अथ सर्व द्रष्टं शीलमस्येति ताच्छील्यार्थो भिद्यते इति चेत्‌, नैवम्‌ | ताच्छील्यं हि फलनिरपेक्षा प्रवृत्तिः। सा सर्वज्ञपदेनाप्यर्थतः कथ्यते, न हि सर्व जानन्‌ किमप्यभिलषति, अपि तु शीलमिदमस्य भगवतः, यदुत सर्व जानातीति नार्थो भिद्यते | नैतदेवम्‌ | पदद्वयोपादानद्वारेणावस्थाद्वयेऽपि तस्य भगवतो नमस्कार इति दर्शयति | तथा ह्यर्वाचीनं पदमध्यासीन : खल्वसौ भगवान्‌ अधिष्ठितकरणग्रामः = करणाधीनज्ञानः ्रत्यक्षादिभिरेव प्रमाणैः सर्व जानातीति न तदा ताच्छील्यम्‌ | प्रत्यक्षादिप्रमाणायत्तप्रकाशकत्वात्तस्येति । यद्येवम्‌, कथमस्मदादिभ्यो विशिष्यते "भगवानिति. चेदू ? नैवम्‌ | अव्याहतप्रमाणत्वाद्‌ भगवतः | नहि तस्य प्रत्यक्षादीनि प्रमाणानि क्वचिदपि व्याहन्यन्तै |यदा १.
उत्पत्ति च स्थिति चैव छोकानामगत्ति गतिम्‌ ।
वत्ति विद्यामविद्यां च सवाच्यो भगवानिति ॥ (द्व०, उ०रा०च०-चन्द्रकला टीका १।९, पृ०१६)।
१०
कातन्त्रव्याकरणम्‌
पुनरपगतसकलकरणवृत्तिरपराधीनज्योतिः करतलकलितकुवलयफलवदखिलमिदमनवरतमवलोकयति, तदा ताच्छील्यात्‌ सर्वदर्शी भवति । कातन्त्रस्येति ।तत्रि कुटुम्बधारणे (९।१०१) चुरादाविनन्तः ।तच्यन्ते व्युत्पाद्यन्ते शब्दा अनेनेति ““स्वरबृदृगमिग्रहामलू’' (४।५।४१) इति करणेऽल्प्रत्ययः। स चायमनेकार्थत्वाद्‌ धातूनां व्युत्पादनेऽपि वर्तति, तेन तन्त्रमिह सूत्रम्‌ उच्यते । ईषत्‌ तन्त्रं कातन्त्रम्‌ ।कुशब्दस्य तन्त्रशब्दे परे “का त्वीषदर्थेऽक्षे”? (२।५।२५) इति ईषदर्थे कादेशः । व्याख्यानम्‌ इति । विशेषेणाख्यायतेऽनेनेति करणे युट्‌ (४।५।९५)। 'व्याख्यानं वृत्तिग्रन्थ इति, तेन हि सूत्रं व्याख्यायते | नन्वीषत्‌ तन्त्रं जयदेवादिप्रोक्तमप्यस्ति इत्याह - शार्बवर्मिकम्‌ इति । शर्ववर्मणाचार्येण यत्‌ कृतं तत्‌ शार्ववर्मिकम्‌ इति | क्रीतादित्वाद्‌ इकण्‌ (२।६।८)। ननु यदि व्याख्यानं वृत्तिग्रन्धस्तत्‌ कथं शार्ववर्मिकमिति, इदानीं दुर्गसिंहेन क्रियमाणत्वात्‌ ? सत्यमेतत्‌, किन्तु शर्ववर्मकृतसूत्रसम्बन्धाद्‌ व्याख्यानमपि शार्ववर्मिकमित्युच्यते | तथाहि कातन्त्रशब्देन वृत्त्यादिकमपि तत्सम्बन्धाल्लोको व्यपदिशतीति | अत एव कातन्त्रसूत्रमिति षष्ठीसमासोऽपि सिद्ध इति । एतेन $लोकार्द्धेनाभिधानाभिधेयलक्षणः सम्बन्धोऽभिहित इति दर्शितम्‌ । तथाहि कातन्त्रमभिधानम्‌, अभिधेयः शब्दः इत्यभिधानाभिधेयलक्षणः सम्बन्धः | प्रयोजनं च शब्दव्युत्पत्तिरेव ।वृत्तिकातन्त्रयोरपि व्याख्यानव्याख्येयलक्षणः संबन्ध इति | अत एव व्याख्यानशब्दः करणसाधनोनभावसाधन इति ।प्रयोजनं चकातन्त्रार्थविनिश्चयः । परमार्थतस्तु शब्दव्युत्पत्तिरेव प्रयोजनम्‌ | यस्मात्‌ कातन््रार्थविनिश्चयेनापि शब्दा एव व्युत्पाद्यन्त इति स्थितम्‌ |
[क० च०]
नत्वा शिवं कृतिकृताप्तनिबद्वसिन्धुमुन्मथ्य सूक्तिमयचारुपयःप्रबन्धम्‌। ज्ञात्वा गुरोर्विवुधवृन्दविनोदनाय कामं तनोति विकलङ्ककलापचन्द्रम्‌ ॥ श्रीमत्तरिलोचनकृताखिलपड्जिकायां दोषान्थकारनिकरं प्रतिपक्षदत्तम्‌। निःसार्य सत्पथगतेरपि दर्शकोऽयं कामं भविष्यति मदीयकलापचन्द्रः॥ श्रीविद्याभूषणाचार्यसुषेणेन विनिर्मितः। आस्तां कलापचन्द्रोऽयं कालापानां मनोमुदे ॥
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
सूचीकटाहन्यायेन
पूर्व
११
सन्धि्निगद्यते।
ततश्चतुष्टयः पश्चादाख्यातमिति
सङ्गतिः॥
यदू वा- सब्ध्यादिक्रममादाय यत्‌ कलापं विनिर्मितम्‌।
'मोदकं देहि देवेति कचनं तन्निदर्शनम्‌ ॥
ग्रन्थारम्भे विशिष्टशिष्टाचारपरिप्राप्ततया कृतम्‌ इष्टदेवतानमस्कारं शिष्यान्‌ शिक्षयितुमादौ निबध्नाति- प्रणम्येति। तथा च- 'सर्वत्रेष्सितकार्येषु नतिरादौ प्रशस्यते? इति |
अयमर्थः। सर्व महादेवं ग्रन्थादौ प्रणम्य दुर्गसिहोक्तायाः कातन्त्रवृत्तेरदुर्गपदान्यहं विवृणोमि । विवृणोमीति भविष्यत्सामीप्ये वर्तमाना (वर्तमानसामीप्ये वर्तमानवद्‌ वा पा० ३।३।१३१), विवरिष्यामीत्यर्थः | प्रलयकाले यः सर्वान्‌ हन्ति स सर्व उच्यते | आत्मनो न्यूनतां प्रतिपादयन्नाह - यथाप्रज्ञमिति |यद्‌ वा भवतो दुर्गपदविवरणे का शक्तिरित्याह - यथाप्रज्ञम्‌ इति | प्रज्ञा बुद्धिस्तस्या अनतिक्रमेणेत्यव्ययीभावे “वा तृतीयासप्तम्योः” (२।४।२) इति टा-स्थाने अमृभावः । विवरणक्रियाविशेषणमिति कश्चित्‌ ।
ननु “प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते” इति, तत्‌ कथं दुर्गपदविवरणम्‌ इत्याह - 'अज्ञ' इत्यादि | अज्ञानां सम्यग्‌ ज्ञानं तदेव हेतुः कारणं तेनेत्यर्थः । अथ कथमसौ नमस्छ्रियते इत्याह - सर्वकर्तारम्‌ इति। ननु कथमत्र सर्वेषां कर्तेति षष्ठीसमासः ? तृचा च” (कात० परि०-स० ९०) इत्यनेन श्रीपतिना निषिद्धत्वात्‌ । तथा च 'ग्रामस्य गन्ता, कटस्य कर्ता” इति न समासः: | न च तृनूप्रत्यये सति “न निष्ठादिषु'? (२।४।४२) इत्यनेन षष्ठ्यां प्रतिषिद्धायां द्वितीयातत्पुरुषेण सिध्यतीति १,
'मोदकं देहि’ इति वचने 'मोदकम्‌' इत्यत्र मा+उदकम्‌' इति सन्धिः, पुनश्च 'मोदकम्‌' इति स्याद्यन्तपदम्‌ | तदनु 'देहि’ इति क्रियापदम्‌ । तदनुसारमेव कातन्त्रे सन्धि-नःमचतुष्टय आख्यात” इत्येतग्रकरणत्रयमुपनिबद्धमा चार्येण शर्ववर्मणा | “मोदकं देहि’ इति क्वत्यः पाठ इति नाहं वेदिम | कथासरित्सागरे तु 'मोदकैर्देव ! परिताइय' (१।६।११४) इति पाठ उपलभ्यते |
२.
प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते (मी०शलो० वा०-सम्बन्धाक्षेपपरिहार - श्लो० ५५) |
१२
कातन्क्रव्याकरणम्‌
वाच्यम्‌, द्वितीयातत्युरुषस्य नियतविषयत्वात्‌ । यथा - “द्वितीया श्रितातीतपतितगतात्यर्त॑प्राप्तापन्ः” (पा० २।१।२४) इति । नापि सप्तमीसमासेन भवितव्यमिति वाच्यम्‌. षष्ठीसमासनिषेधस्य व्यर्थत्वात्‌ ? सत्यम्‌ | “तृचा च” (कात० परि०-स॒० ९०) इत्यनेन कर्मणि षष्ठ्या एव समासो निषिध्यते । नात्र कर्मणि षष्ठी, किन्त्वत्र कार्यकारण॑सम्बन्धे षष्ठीति तस्याः समासै को विरोध इति | तथा च श्रीपतिः “भीष्म:
कुरूणां भयशोकहर्ता' (कात० परि०- समास० ९०) इति शैषिक्याः षष्ठ्याः समासः | यदू वा “जनिकर्तुः प्रकृतिः”? (पा? १।४।३०) इत्यादिदर्शनात्‌ तृचा च (कात०
परि०-स० ९०) इत्यस्य भाषाभिन्नविषयत्वं बोध्यम्‌ | श्रीपतिनापि तस्मिन्‌ सूत्रे इदमेवोक्तमिति संक्षेप: |
ननु तथापि कथं सर्वकर्तृत्वं घटते, यावता वर्तमान-घटादिषु कुलालादे: कर्तृत्वं दृश्यते > सत्यम्‌, कुलालादेर्यत्‌ कर्तृत्वं दृश्यते, तत्रापि तच्छक्तिरेव साधिका |अत एव तरू भगवतः कुलालादिव्यपदेशः श्रूयते |तथा च- “नमोस्तु कर्तृभ्यो रथकारेभ्यश्च वो नमः। नमोऽस्तु कुलालेभ्यः कर्मकारेभ्यश्च वो नमः” इति । तस्मान्मदोयग्रन्थकरणे तच्छक्तिरेव साधिकेति भगवान्‌ नमस्य इति तात्पर्यम्‌ । ननु तथापि दिंगादीनां नित्यत्वात्‌ कथं तस्य सर्वकर्तृत्वम्‌ ? सत्यम्‌, भगवतः सूर्यादिरूपेण दिगादिप्रकाशकरत्वात्‌ तत्कर्तृत्वम्‌ अविरुद्धम्‌ । यद्वा सर्वपदेनात्र कार्यत्वेनाभिमत-
वस्त्वेवोच्येत |यथा - “सर्वशुक्ला सरस्वती” ।अत्र केशादिभिन्नस्य शुक्लत्वमवगम्यत इति |यद्रा - “पद्भ्यां भूमिर्दिशः श्रोत्रात्‌', ‘नाभ्या आसीदन्तरिक्षम्‌ (शु० य० इति श्रुतिः |
३१1१३)
ननु तथापि कथमसौ नमस्क्रियत इत्याह - “सर्वदम्‌’ इति। ग्रन्थसमाप्त्यर्थ विमलां बुद्धिं दास्यतीति भावः । ननु यदि सर्वदो भगवांस्तदा कुबुद्धिरपि कथं न दीयते इत्याह - “सर्वीयम्‌’ इति | हितार्थे ईयः | ननु यदि सर्वीयस्तदा कथमसुरास्ताड्यन्ते तैन, कथं वा केचिद्‌ दोलारूढाः, केचिद्‌ वाहकाः ? इति, सत्यम्‌ ।ताङनादिदु :खद्वारेण १. २.
नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः] कुलालेभ्यः कर्मारिभ्यश्च वो नमो नमः॥ चतुर्मुखमुखाम्भोजवनहंसवधूर्मम मानसे रमतां नित्यं सर्वशुक्ला सरस्वती॥
(शु० य०- रद्राष्टाध्यायी
। (काव्यादर्शः १।१)
|
५।२७)।
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
१३
तेषाम्‌ (असुराणाम्‌) पापानि नाशयन्‌ तेषामपि हितायैव भवति । ननु ग्रन्थकरणे प्रवृत्तेन भवता स नमस्क्रियते इति कथं तेन देवेन ज्ञातव्यम्‌, येन शक्ति दास्यतीत्याह “सर्वबेदिनम्‌? इति | ननु तथापि भगवतः कैलासवासित्वात्‌ कथं दास्यतीत्याह “सर्वगम्‌? इति । नन्वन्येऽपि देवा वरदाः सन्ति, तान्‌ विहाय कथम्‌ असावेव नमस्क्रियते इत्याह “सर्व देवनमस्कृतम्‌’ इति | दुर्गे विषमे पदे, सिह इव सिहः, कातन्त्रस्य कौमारसूत्रस्य
वृत्तिः । दन्त्यादिसर्वशब्देनापि महादेव उच्यते - “सर्वः शर्वश्च शङ्करः’ इति कोषदर्शनात्‌ “शृ सृ' हिंसायाम्‌ (८।१५) इति गणपाठदर्शनाच्च युक्तो दन्त्यादिपाठ इति । अत एव बासबवत्तायां श्लेषः - “गौरी सरवन्ति पुरचारिणी' इत्यपि संगच्छते ।
“सर्तेर्व:” (कात० उ० ३।६१)
इत्युणादिसूत्रे दन्त्यादिस्तालव्यादिश्च पाठः ।
अज्ञसंज्ञानहेतुना इति | ननु कथं हेतुना’ इति तृतीया, “षष्ठी हेतुप्रयोगे” (२।४।३७) इति तृतीयाबाधिका षष्ठ्यैव प्राप्नोति ? नैवम्‌, “षष्ठी हेतुप्रयोगे” (२।४।३७) इत्यनेन हेतुशब्दस्य प्रयोगे हेत्वर्थे वर्तमानाल्लिङ्गात्‌ हेतुशब्दभिन्नात्‌ षष्ठी विधीयते, न तु हेतुशब्दात्‌ । यत्तु 'अन्नस्य हेतोर्वसति’ इत्यत्र हेतुशब्दात्‌ षष्ठी दृश्यते, तत्तु अन्नशब्दस्थ रामानाधिकरण्यादिति ।अतो हेत्वर्थे तृतीया इति सम्प्रदायः । तन्न । “षष्ठी हेतुप्रयोगे” (२।४।३७) इत्यत्र हेत्वर्थे द्योत्ये हेत्वर्थसमानाधिकरणा षष्ठी भवन्ती अर्थाद्‌ हेतुशब्दाद्‌ अपीति टीकायामुक्तत्वात्‌ । तस्माद्‌ युक्तमिदं “कर्तृकर्मणोः कृति नित्यम्‌” (२।४।४१) इत्यत्र नित्यग्रहणेन तस्मिन्‌ प्रकरणे विकल्पो
लभ्यते | तथा च तत्रोक्तम्‌ - “उत्तरत्र नित्यग्रहणादनित्यमपि प्रकरणेऽस्मिन्‌”” इति |
तेन षष्ठीविकल्पपक्षे हेत्वर्थे तृतीया प्रवर्तते । तथा च पुरुषेण संबन्धाद्‌ हेतोरिति नदादिसूत्रे (२।४।५०) टीकाप्रयोगः - '्युर्ब्रह्मचरणादूधेतोः' इति वृत्तिः ।
'उमापतिस्तु योग्यतायाः साधकतम्यविवक्षया करणे तृतीयामाह | तथाहि “ अत्राज्ञसंज्ञानकहेतुनेति कृता तृतीया करणे, न हेतौ। न योग्यतासाधकतम्यमत्र विवक्षितं सत्यपि तत्र षष्ठी ॥'”
१.
श्लोकबद्धस्य कातन्त्रव्याख्यानस्य कस्यचित्‌ प्रणेता संभाव्यते ।
१४
कातन्त्रब्याकरणमू
ननु करणत्वं कथं संगच्छते, करणं हि साधकतमं भवति, तत्र च नियतपूर्ववर्तित्वमेव । अत्र तु अज्ञसंज्ञानस्योत्पत्स्यमानत्वाद्‌ नियतपूर्ववर्तित्वं नास्ति ?सत्यम्‌ |भाविनो ज्ञानस्य
बुद्धी करणत्वविवक्षेति | यदा अज्ञसंज्ञानहेतुः पञ्जीग्रन्थस्तस्य नियतपूर्ववर्तित्वाद्‌ अज्ञसंज्ञानस्यापि नियतपूर्ववर्तित्वमुपचर्यते |तथा च “'अनराज्ञसंज्ञानपदेन रक्ष्यं तज्ज्ञानमेवेति वयं प्रतीमः।
हेतुत्वमस्येति यथा विवाहज्ञानं निमित्तं किल वृद्धिकार्ये ॥'? वस्तुतस्तु 'यथाप्रज्ञम्‌' इत्यस्यैव विशेषणम्‌ | तथाहि यथाप्रज्ञं कीदृशेन अज्ञसंज्ञानहेतुना ? अज्ञानां सम्यग्‌ ज्ञानं तदेव हेतुः कारणं यस्य तेन तथा | प्रयोजनाभिधानार्थमिति। यद्यपीह साक्षात्‌ प्रयोजनं नोक्तम्‌, तथापि कातन्त्रपदव्युत्पत्त्यनुसारेण शब्दव्युत्पत्तिरूपप्रयोजनलाभः । ननु ‘शलोकं चकार” इत्युक्ते एकमिति गम्यते, किमेकग्रहणेन ? सत्यम्‌, इष्टदेवतानमस्कारप्रतिपादनार्थ संबन्धप्रयोजनाभिधानार्थं च । 'श्लोकं चकार’ इत्युक्ते श्लोकद्वयमपि संभाव्यते, तन्निरासार्थम्‌ एकग्रहणम्‌ ।यद्‌ वा नमस्कारसम्बन्धप्रयोजनानां त्रयाणामेकेनैव श्लोकेन निर्वाह: कृत इति प्रौढिप्रतिपादनार्थमेकग्रहणमिति । ननु 'वररुचेः श्लोकोऽयं तत्‌ कथं चकारेत्युक्तम्‌ ? सत्यम्‌, कृधातुरिहार्पणार्थः । यथा भित्तौ चित्रं (त्तम्‌) चकार | ननु तथापि दुर्गस्याशक्तिः प्रतीयते, यतोऽन्यदीयश्लोको लिख्यते इति, नैवम्‌ |अन्यत्र ग्रन्थान्तरेऽस्य श्लोकस्य फलसिद्धौ सामर्थ्यदर्शनादत्रापि स एवार्पित इति न शक्तिविरहः। वस्तुतस्तु शब्दानामनित्यत्वपक्षे वररुचिवाक्यादन्यदेवेदं दुर्गर्सिहजनितं वाक्यम्‌, किन्तु समानवर्णोच्चारणे न दोष इति । न हि समानवर्णकरणे कृधातोः शक्तिर्नास्ति ।नित्यत्वपक्षेऽपि आनुपूर्वीविशेषविशिष्टतया चकारेति न व्याहन्यते | यथा स्मृतिवेदयोरनादित्वेऽपि स्मृतिकारा वेदकारा इति
शिष्टप्रयोगः। 'कृ विक्षेपे’ (५।२१) इत्यस्य प्रयोग इति कश्चित्‌, तन्न | टीकायां कृतवान्‌ इत्युक्तिविरोधात्‌ । 'कृ विक्षेपे’ इत्यस्य क्तवन्तौ कीर्णवान्‌ इति वक्तुं युज्यते । देबदेबम्‌ इत्यादीति । ननु श्लोकशब्दस्य पुलिङ्गत्वात्‌ तद्विशेषणस्यापि पुंस्त्वं युक्तम्‌, तत्‌ कथं देवदेवमित्यादिनपुंसकनिर्देशः ?सत्यम्‌, नपुंसकलिङ्गो ऽपि श्लोकशब्दो १.
कातन्त्रसूतराणां दुर्धवृत्तेः, स्वकृतकातन्त्रीयकृत्सूत्राणां चैत्रकूटी-वृत्तेश्च प्रणेता (द्र० - कात० व्सा० वि०, पृ० ७, ८) |
सन्धिप्रकरणे प्रथमः सड्यापादः
१५
दृश्यते ।यथा - 'श्लोकान्यमूनि दश पर्वतराजपुत्र्या' इति ।अपर आह - 'ग्रामो दग्धः,
पटो दग्धः” इतिवत्‌ शछोकार्द्धे श्लोकशब्दो वर्तते । एवञ्चौपचारिकाः शब्दाः क्वचित्‌ स्वलिङ्गं परित्यजन्तीति । अन्ये तु सामान्योपक्रमम्‌ इत्याहुः |यथा “शक्यं श्वमांसादिभिरपि क्षुत्‌ प्रतिहन्तुम्‌’ (म० भा०- पस्पशा०, पृ० ४६, ४७) इति ।
केचित्तु 'देवदेवम्‌” इत्यादिर्यत्र श्डोककरणे इति क्रियाविशेषणमाहुः । अपरे तु गम्यमानेनेतिशब्देनोक्तार्थत्वाद्‌ विभक्तिरेव न विहिता । यथा काल इति । तत्‌ कथमत्र लिङ्गविचारः ? ननु चेत्यादि |अथ ननु च शब्दविप्रतिषिद्धशब्दयोरेकार्थत्वाद्‌ युगपत्‌ कथमुभयशब्दप्रयोगः ? तथा च “ननु च स्याद्‌ विरोधोक्तौ' (अमर० ३।४।१४) इति कोषः ? सत्यम्‌ | “ननु च' शब्दोऽयं विरोधसूचको न तु वाचकः। वाचकत्वे हि विप्रतिषिद्धं कर्म कृतम्‌ इत्यर्थे, ननु च कर्म कृतम्‌ इत्यपप्रयोगः स्यात्‌ ।यद्‌ वा “ननु च प्रशनदुष्ययोः' (द्र०, अमर० ३।३।२४८) इति विश्वप्रकाशदर्शनात्‌ 'ननु च' शब्दः प्रश्‍नसूचक इति | यद्‌ वा एकार्थशब्दद्वयोपादानादतिशयविप्रतिषेध उच्यते इति न दोषः। यद्‌ वा चकारोऽत्रावधारणे, ननु प्रश्ने विप्रतिषिद्धमेवेत्यर्थः। एष इति । दुर्गसिंहस्यातीतत्वेऽपि तस्य ग्रन्थदर्शनात्‌ तं बुद्धावारोप्य वर्तमानता । कथमित्यादि | गुणकथनं स्तवः, नमस्कारश्च तदुद्दिश्य स्वापकर्षबोधानुकूलव्यापारविशेषः, तथापि नमस्कारस्य गृणाधिक्यसूचकत्वात्‌ स्तवत्वं न व्यभिचरतीति । यदा सर्वज्ञादिस्तुतिपदसम्बन्धित्वाद्‌ नमस्कारस्यापि स्तवत्वमुच्यते। तथाहि कादम्बर्यादाविति एकद्वित्रिदेवतानमस्कारसम्भवेऽपि तावन्न भवतीत्यपेरर्थः | कादम्बर्यादाविति यदा बहुव्रीहिस्तदायमर्थः कुत्रचिद्‌ वाचनिकः कुत्रचिच्च कायिकः | अपिशब्दः पुनरर्थे |ननु यथा कारणीभूते दण्डे विद्यमाने कुलालादेरभावाद्‌
घटानुत्त्तावपि दण्डस्य कारणत्वं न व्यभिचरति | तद्वदत्रापि, इत्याह - क्वचिद्‌ इत्यादि । क्वचिद्‌ ग्रन्थे इत्यर्थः । कुत्र नास्ति नमस्काराभिधानम्‌ इत्याह - शिशुपाल इत्यादि |अथ भवतु नामाप्रस्तुतत्वम्‌, तथापि क्रियते इति चेत्‌- अप्रस्तुताभिधायी स्यात्‌ ।ततः किमिति चेत्‌- य एवाप्रस्तुताभिधायी स एवोपालभ्यत इति दर्शयितुमाह -
तथा चेत्यादि | ननु “एकदा तूभयप्राप्तौ कर्मण्येव न कर्तरि’ इति नियमाद्‌ व्याख्यालुकामस्येति कथं कर्तरि षष्ठी ? कथं वा 'षट्पदार्थोपवर्णनम्‌' इति षष्ठी१.
द्व०- उभयप्राप्तौ कर्मणि (पा० २।३।८})।
१६
कातन्त्रव्याकरणम्‌
समासः “कर्तृप्रयोगे नियमार्थायाः' (कात० प०, स० ९१) इति परिशिष्टवचनेन
निषिद्धत्वात्‌ ? सत्यम्‌ | व्याख्यातुकामस्य इत्यत्र सम्बन्धे षष्ठी, न कर्तरि | एवं चोभयप्राप्तेरभावातू कर्मण्येव न कर्तरीति नियमाभावात्‌ समासो भवत्येव | ननु 'षट्पदार्थापवर्णनम्‌' इति कः समासः ? न तावत्‌ कर्मधारयः, “दिक्संख्ये संज्ञायाम्‌?” (पा० २।१।५०) इति नियमातू । समाहारे च ईप्रत्ययप्रसङ्गान्न समाहारः | सत्यम्‌, समाहारद्विगुरयं समासान्तविधेरनित्यत्वादीप्रत्ययाभावः। यदू वा द्ररव्यगुणादीनामियं संज्ञेति कर्मधारय एव | अथवा षण्णां पदार्थानामुपवर्णनं यत्र ग्रन्थै इति भिन्नाधिकरणबहुव्रीहिरिति |““आगामिवर्तमानाहर्युक्तायाम्‌” इतिवत्‌ त्रिपदतसुरुषो वेति । ननु किमर्थ सम्बन्धप्रयोजनाभिधानम्‌ ? न चादौ संबन्धं प्रयोजनं च ज्ञात्वा विगतशङ्कः सन्‌ प्रवर्तते इति वाच्यम्‌, इतरेतराश्रयदोषात्‌ । तथाहि - प्रवृत्तो हि संबन्धादिकं जानाति, ज्ञातसम्बन्धप्रयोजनश्च प्रवर्तते इति । एतदेव मनसि कृत्वा आह - न चेत्यादि । ननु अनधीतशास्त्रं पुरुषं सम्बन्धप्रयोजनप्रतिपादकेन वचनशतेनाप्येतत्‌ सम्बन्धप्रयोजनं प्रतिपादयितुं शक्यते, न चेति वस्त्वर्थः। तर्हि कथमनधीतशास्त्रशब्दात्‌ कर्मणि षष्ठी ? तुम्‌-प्रयोगे “न निष्ठादिषु’ (२।४।४२) इत्यनेन निषिद्धत्वाद्‌ द्वितीयैव युज्यते | सत्यम्‌, तादर्थ्यसम्बन्धविवक्षायां षष्ठी । यत एतच्छब्दोक्तस्य सम्बन्धप्रयोजनस्यैवानिनन्तकर्तृत्वम्‌ , न त्वनधीतशास्त्रस्य |अन्यथा सम्बन्धप्रयोजनं प्रतिपद्यमानं पुरुषं यदि तत्‌ प्रतिपादयितुं न शक्नोति, तदा प्रतिपादयितुरेव दूषणं स्यात्‌, न तु सम्बन्धाद्यभिधानस्य | एतदेवोमापतिराह ~ तादर्थ्यसम्बन्धभवैव षष्ठी नात्र द्वितीया त्वनधीतशास्त्रात्‌।
यस्मादशक्या
प्रतिपत्तिरेषा न प्रेषणं तद्विषयर्त्विनर्थः॥
एतदसङ्गतमिव लक्ष्यते |तथाहि 'शक्यते' इत्यनेनोक्तार्थत्वाद्‌ अनथीतशास्त्रशब्दात्‌ कथं द्वितीया, अपि तु प्रथमैव । अतो नात्र प्रथमेति वक्तुं युज्यते । अपि च प्रतिपत्तिं विना प्रतिपादना न घटते, तत्‌ कथं प्रतिपत्तिविषयः कारितार्थः शक्य इति, न हि कर्तृद्वारा क्रियामनिष्पादयतामपि हेतुकर्तृत्वं घटते । अपरे अनधीतं च तत्‌ शास्त्रं चेति अनधीतशास्त्रम्‌, तस्य वचनशतेन कर्तृभूतेन एतत्‌ सम्बन्धप्रयोजनं प्रतिपादयितुं शक्यते न चेत्याहुः । अनधीतशाम्त्रस्य सम्बन्धप्रयोजनमिति वा । तन्न शोभनम्‌, परपङ्क्तौ समधिगतसकलशास्त्रार्थशब्देन
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
१७
पुरुषस्यैवोक्तत्वात्‌ प्रक्रमाशुद्धे: । अन्ये तुअनधीतशास्त्रस्य पुरुषस्य स्थाने एतत्‌ सम्बन्धप्रयोजनादिकं प्रतिपादयितुं शक्यते न चेत्यर्थ इत्याहुः ।अथ अधीतशास्त्रार्थ
भविष्यतीत्याशड्क्याह - समधिगत इति | हिशब्दो यस्मादर्धेऽवधारणे वा । तदेतद्‌ इति | तदूभगवद्वृत्तिकर्तुः शलोकपूर्वाद्धै यन्नमस्कारवैफल्यभाषणम्‌, ततू सर्वमनुचितमित्यर्थः |(तत्‌ पूर्वार्द्धमू, एतच्च परारद्धमित्यपि पाठो दृश्यते) |वाक्यभेदात्‌ चकारोऽत्राध्याहार्य्यः। एतदेव व्यक्तीकुर्वन्नाह- अभिमत इति । प्रेक्षेति -
यस्यामुत्पयमानायामविद्या
नाशमर्हति।
विवेककारिणी बुद्धिः सा प्रक्षेत्यभिधीयते ॥ (द्र०, व्या० द० इति०, पृ० ३१३) रक्षैव पूर्व यस्मिन्‌ करणे, तत्‌ कर्तु शीलं येषां ते तथा । अभीष्टेत्यादि । पुरः सरमिति कार्यविशेषणं क्रियाविशेषणं वा ।
ननु तेऽपि पण्डिताः कथमेवं कुर्वन्तीत्याह - तथा चेति । ननु निष्फले कर्मणि शिष्टा एव कथं संजातोऽस्या इति अच्‌ | अविघ्निता (परैरनिन्दितेत्यर्धः)
प्रवर्तन्ते इत्याह - नमस्कारेत्यादि । अविष्नितेत्यादि । अविघ्न: तारकादित्वादितच्‌ | प्रसरतीति प्रसरा विश्वव्यापिनी, पचादित्वाद्‌ चासौ प्रसरा चेति कर्मधारयः। समर्थिता परैरनभिभवनीया |अवष्टम्भ आश्रयः | ““अवादौर्जित्यनिकटाश्रयेषु'? (कात० परि०-
ष० २७) इति षत्वम्‌ । सोऽप्यनुचित इति । अपिशब्दः पुनरर्थे नतु समुच्चये, समुच्चीयमानपरपक्षस्याङ्गीकारात्‌ । शास्त्रान्तरेत्यादि । न्यायशास्तरप्रसिद्धैरनुमानैरित्यर्थः |अनुमानं चैतत्‌, नमस्कारो धर्मजनकोऽविगीतालैकिकशिष्टक्रियमाणत्वात्‌ ।
यदू यद्‌ अविगीताछौकिकशिष्टक्रियमाणं तत्‌ तत्‌ कर्मजनकं दर्शवत्‌ प्रमाणेनोपलब्धमिति |तथा च नमस्कारसाध्यो धर्म उपकारसमर्थः प्रेक्षावतूसाधनसाध्यत्वात्‌ । यद्‌ यत्‌ प्रेक्षावत्‌ साधनसाध्यं तत्तदुपकारसमर्थं यागधर्मवत्‌ |
ननु यदि नमस्कारः सफलः, कथं तर्हि कादम्बर्यादौ व्यभिचार इत्याह - यत्रेति । ननु तत्रैव कुतोऽधर्मस्य प्राचुर्यं ज्ञातमित्याह - कार्यस्य इत्यादि । कार्यस्य सिद्धिर्न
भवतीति हेतीरनुमीयते इत्यर्थ: । उपसंहरन्नाह - तेनेत्यादि | इवशब्दोऽत्रासम्भावनायामू, मात्रशब्दोऽवधारणे | प्रतिबन्धुम्‌ = दूरीकर्तुम्‌ इत्यर्थः । भूयांसम्‌ इति |
कातन्त्रब्याकरणम्‌
१८
बहुशब्दादीयन्सुप्रत्ययः | “बहोर्यादिर्भूश्च' ” इति बहुशब्दस्य भूरादेशः, ईकारस्य च लोप: ।
ननु यदि नमस्कारसाध्यो धर्मोऽधर्मप्रतिबन्धनाय न क्षमस्तर्हि नमस्कारेण कि कृतम्‌ इत्याह - तस्य इति | यदुत इति । यत्‌ पुनरित्यर्थः । धर्मश्चानेकसाधनसाध्य इति । तथा चोक्तम्‌-
इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा । अलोभ इति मार्गोऽयं धर्मश्चाष्टविधः स्मृतः॥ इति।
यद्येवं नमस्कारपुरः सरमेव कार्य समारभन्ते इति यदुक्तम्‌, तदसङ्गतमित्याह कथं चैतद्‌ इत्यादि ।इदानीं शास्त्रादौ सम्बन्धप्रयोजनाभिधाने हेतुमुक्त्वा न चैतदित्यादिना कृतदेश्यसिद्धान्तमाह - न चैतन्न शक्यते इत्यादि । अधेतरेतराश्रयरूपं दूषणं यदुक्तं तन्नोचितम्‌, यतो यलपूर्वकप्रवृत्तौ हि पुरुषः प्रयोजनादिकमपेक्षते ,न त्वनुभवकृतायाम्‌ । घनगर्जितिष्टवियोगादिवदनपेक्षितस्यापि मनसि कृत्वा आह- वचनाद्‌ इत्यादि । अन्यैरन्यधैव व्याख्यायते ।अर्थस्याधिगतिर्धर्माद्‌ वचनादिति वचनविशेषणेऽपि “नामिनः स्वरे” (२।२।१२) इति न नुरागमः , “भाषितपुंस्कम्‌” (२।२।१४) इत्यादिना पुंवदूभावात्‌ । वचनाद्‌ याऽर्थाधिगतिस्तत्सकाशाद्‌ इति व्यधिक्ररणेऽपि न दोषः । अर्थस्याधिगतिर्यस्माद्‌ गुवदिस्तस्य वचनादिति वा ।
ननु यस्मिन्‌ पक्षेऽनधीतशास्त्रशब्देन पुरुष उच्यते, तस्मिन्‌ पक्षे तस्य पुरुषस्य कर्तृकर्मज्ञानमेव नास्ति, तस्य घनगर्जितवद्ग्रहणेनापि कथमर्थबोधः, येन तत्र प्रवर्तिष्यते (प्रवृत्तिरिष्यते) ।सत्यम्‌, अनधीतशास्त्रशब्देनात्रानधीतशास्त्र पुरुषंप्रति मम यलोऽयमिति । एतदेवोपसंहरति-वचनाद्धि इति । ननु च इत्यादि । ननु कायादेत्यापार एव नमस्कारः कथं तज्जन्मेत्युच्यते ? सत्यम्‌ | कायव्यापारशब्देनात्र हस्तादिपरिस्पन्दनलक्षणः प्रथमव्यापार उच्यते, तदूव्यापारजन्यस्य करशिरःसंयोगादिरूपस्य शेषव्यापारस्य कायव्यापारजन्यत्वम्‌ इति |
तथा च साइख्यमते वाकृशब्देन वागिन्द्रियमुच्यते, उच्यतेऽनया इति व्युत्पत्त्या | तद्व्यापारो वाय्वभिघातस्तज्जन्मा *वाचनिकनमस्कार इत्यर्थः |एवं मनोव्यापारशब्देन १.
बहोर्लोपो भूच बहोः (पा० ६।३।१५८) |
२.
द्र०, पा० शि०-श्ठो० ६,९
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
१९
आत्ममन संयोग उच्यते, तदनन्तरं य आराध्यसम्बन्धः स एव मानसिकनमस्कार इति । तथा च - “आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियम्‌ अर्थेन’? इति क्रमः । सङ्कत्येत्यादि | मानसक्रियास्वरूपाधीनत्वादित्यर्थः । तस्मिन्‌ ध्येये, एकाग्रता =
तत्परता, सैव लक्षणं चिह्लं यस्य स तथा | गच्छतस्तृणादिस्पर्शज्ञानवद्‌ अन्यस्मिन्नपि कर्मणि ध्येयगतरूपादिग्रहणेऽपि मनोव्यापारो भवतीति भावः | ध्येयगतरूपादिदर्शनादन्यदितरव्यापारशब्देनोच्यते । समतालक्षण एकतास्वरूपः, तत्र हि तदात्मलयवशाद्‌ ध्येयमभेदे जानन्‌, तेन सहैकता, सोऽहमिति, ममायं ध्येय इत्यपि ज्ञानं न भवति । ग्रन्थादौ निबन्धनान्नमस्कारस्य वाचनिकत्वमेव संभवतीत्यङ्गीकृत्य आह - तत्‌ केन इत्यादि ।अवधारणस्यानुपपत्तेरिति। कायिकमानसिकयोरकृतत्वे प्रमाणाभावाद्‌ वाचनिक एव नमस्कारः कुतः, न तु कायिकमानसिकाविति स्वरूपनिश्चयस्यानुपपत्तेरित्यर्थः | ननु यथा असत्त्वे प्रमाणं नास्ति तथा सत्त्वेऽपि प्रमाणं नास्तीत्याह -- अथवा इति ।
सत्तवप्रतिनेति पाठे द्विधा देश्यार्थ: ।तथाहि कथं वाचा निबन्धं ग्रन्थादौ लिखितमकार्षीत्‌, नमस्कारनिबन्धो ग्रन्थादौ कर्तव्य इति नियमाभावादित्येकं देश्यम्‌ । अन्यच्च वाचनिकं वाग्व्यापाररूपमेव न कायादिव्यापाररूपमिति । अत्राद्ये सिद्धान्तयति - न देश्यमू इति |कायमनोव्यापारजन्मनोऽपीत्यपिशब्दाद्‌ वाचनिकस्यापि नमस्कारस्य निबन्धं विना शिष्यं प्रति सत्त्वज्ञापने प्रमाणाभावात्‌ । अत्र नमस्कारः कृत इत्यवधारणानुपपत्ते:। अतो नमस्कारनिबन्धो युक्त इत्यभिप्रायः | अन्तपक्षे सिद्धान्तयति - अथबेति | अवश्यं शिष्यशिक्षार्थं नमस्काराणां युक्तत्वम्‌ । वाचनिकस्य शास्त्रस्य प्रस्तावात्‌ स वाचनिक एव लाघवादौचित्याच्च न्याय्य इति। ननु वाचनिकमेव
शास्त्रम्‌, न त्ववाचनिकमिति व्यर्थं वाचनिकपदम्‌,
व्यावृत्तेरभावात्‌ ? सत्यम्‌ |उच्यतेऽर्थोऽनेनेति बचनं शब्दः, करणे युट्‌; तेन दीव्यति’? (२।६।८) इतीकणू | तेनायमर्थः शब्द एव प्रयोजनमस्येति भाचनिकम्‌। ततो वाचनिकपदेन शाब्दिकमुच्यते |अत एव शाब्दिकशास्त्रप्रस्तावान्नमस्कारोऽपि शाब्दिक एव युज्यते, व्याकरणस्य शब्दप्रधानत्वाद्‌ इति भावः ।वाचनिकपदं स्वरूपविशेषणमिति कश्चित्‌। तन्मते मेरुमहीधरादिवद्‌ व्यवच्छेद्याभावेऽपि कर्मधारयः । अन्ये तु यदा शास्त्रशब्दस्य केषांचित्‌ सङ्केतादिनाऽर्थन्तरशङ्का, तदा वाचनिकस्यार्थान्तरव्यवच्छेदकस्य
कर्मधारय इत्याहुः ।मूर्खास्तु अवाचनिकमपि गारुडादिशास्त्रमस्ति, तद्व्यवच्छेदार्थ वाचनिकपदम्‌ इत्याहुः ।
२०
कातन्त्रब्याकरणमू
ननु कथं नमस्कारस्य वाचनिकत्वं निश्चितम्‌, यावता कायिकमानसिकावपि कृत्वा शिष्यशिक्षार्थं लिखितुं शक्यत इति चेत्‌, शिष्यशिक्षार्थमवश्यं लेखनं कर्तव्यम्‌ | लेखनञ्च पाठपूर्वकमेव भवति, तस्माल्छाघवात्‌ स एव पाठो नमस्कारत्वेन कल्प्यत इत्यालोच्याह - किमत्र इति । ननु तथापि न्यूनता, यावता नमस्कारान्तरापेक्षयाऽस्या महत्त्वं पौराणिकैरुक्तमिति ? सत्यम्‌ | यावता नमस्कारान्तरावपि संभवतस्तथापि वचनगतकुशलतामभिसंधाय वाचनिक एव कृत इति | किञ्च स्वकृतश्च परोक्तश्च पुराणोक्तश्च स त्रिधा। वाग्रपोऽपि
नमस्कार
उत्तमाधममध्यमाः॥ इति।
तत्र इत्यादि | दिवूधातोरुकारः ““उदनुबन्धपूक्लिशाम्‌’? (४।६।८४) इत्यस्य विशेषणार्थः |अमङ्गलार्थकत्वाद्‌ 'देवृ देवने’ (१।४२१) इत्यस्य न ग्रहणम्‌ | तथा च *भट्टमल्लः - देवनं रोदनमिति केचिदाहुः । प्रणम्य इति | “प्रपूर्वाण्णमेर्णो नः” (३।८।२५) इतिमूर्धन्यस्य दन्त्य:, 'उपसर्गादसमासे णोपदे' स्य” (पा० ८।४।६४) इति पुनर्णत्वम्‌ ।
ननु कथमत्र समासाश्रितो यबादेशः ¦ प्रादीनां नामत्वाभावेन “नाम्नां समासो युक्तार्थः”? (२।५।१) इत्यस्याविषयत्वात्‌, नामानि वस्तुवाचीन्येव, उपसर्गाणां तु धातुवाच्यार्थधोतकतया वस्तुवाचित्वं नास्ति। तथा च ““नाम्नि वदः क्यप्‌ च” (४।२।२०) इत्यत्र नाम्नीति किम्‌ ? अनुवाद्यमिति प्रत्युदाहृतम्‌ । ननु वस्तुवाचित्वात्‌
पचतीत्यादीनामपि नामत्वे ‘देवदत्तः पचति? इत्यादावपि समासः स्यादिति न वाच्यम्‌, “ आख्याताच्च तमादयः?? (२।६।४०) इत्यत्र आख्यातग्रहणादाख्यातभिन्नस्यैव नामत्वमिति ज्ञापितत्वात्‌ ।अन्यथा नामद्वारेणैवाख्यातादपि तमादयः सिद्धा :,फिम्‌ आख्यातग्रहणेनेति । अत्र *हेमकरः - “प्रादीनां नामत्वमस्तीति समासः” । “यस्मात्‌ स्यादयस्तन्नाम इति १.
भट्टमल्ल: कश्चिद्‌ धातुव्याख्याकार इति स्मर्यते रमानाथेन स्वकीयकातन्त्रधातुवृत्तौ क्षुणाति च क्षुणीते च क्षुणोत्याप्लवनेऽपि च। ्षन्दते
क्षुन्दते वापि
षडाप्लवनवाचिनः॥ इति भट्टमल्लः (कात०धा०वृ०, भू०२९७) |
२.
उपसर्गाण्णोपदेशस्य (कात० परि०- ण० १६) ।
३.
हेमकरः कश्चित्‌ कातन्त्रसूत्रच्याख्याकार आसीदिति व्याख्यासारादिवचनैर्विज्ञायते । द्र० कात० व्या० वि०, पृ० १७ |
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
२१
नामलक्षणम्‌ | तथाहि नामप्रकरणं लिङ्गप्रकरणं चोच्यते | बस्तुबाचीनीति यदुक्त तस्यायमभिप्रायः= ननु वर्णमयानि घटपरादीनि नामानि, तानि कीदृशानि, येन युक्तार्थः समास इत्याह - वस्तुवाचीनि इति । यद्येवम्‌ 'अनुवाद्यम्‌' इत्यत्र “नाम्नि वदः क्यप्‌ च” (४।२।२०) इति क्यपू स्यातू, नैवम्‌। प्रत्ययविधानं प्रति उपसर्गाणां नामत्वं नास्ति “उपसर्गे त्यातो डः!* (४।२।५२) इति ज्ञापकात्‌ | अन्यथा “नाम्नि स्थश्च’? (४।३।५) इति कप्रत्यये
'सुग्लः, सुम्लः? इति सिध्यति | न च तर्हि 'प्रज्यः, प्रह्मः' इत्यत्र कप्रत्यये सम्प्रसारणे इयुवादेशस्य विषयत्वान्न सिध्यतीति वाच्यम्‌, “अन्यतोऽपि च”? (४।३।४९) इति इप्रत्ययेनेव सिद्धत्वात्‌ ।यथा मित्रह्नः, ब्रह्मज्य :' इत्यत्र “आतो5नुपसर्गात्‌*” (४।३।४)
को न भवतीति प्राह ।तन्न, नामत्वेऽपि दुक्तार्थत्वाभावात्‌ कथं समासः स्यात्‌ |तथाहि टीकायां नामपदानां युक्तार्थः समासाख्यौ भवति, शब्दार्थयोर्वाच्यवाचकलक्षणः संबन्ध इति शब्द एव समाससंज्ञाफं लभते, तस्मात्‌ प्रादीनां वाचकत्वाभावाद्‌ युक्तार्थतैव नास्तीति | अत्र सिद्धान्त उच्यते, नात्र “नाम्नां समासो युक्तार्थः?” (२।५।१) इति
समासः, किन्तु १ अनुकरणं च कृता’ इति वचनात्‌ | अस्यायमर्थः
अनुकरणं समस्यते कृता कृदन्तेन सह | चकारात्‌ प्रादयः
समस्यन्ते | ननु “उपसर्गादसमासेऽपि णोपदेशस्य’ (पा० ८।४।१४) इत्यत्रासमास-
ग्रहणात्‌ कथं णत्वम्‌ ? सत्यम्‌, समासपदेनात्र “नाम्नां समासो युक्तार्थः” (२।५।१)
इत्यनेन विहितस्य समासस्य ग्रहणम्‌, मुख्यत्वात्‌ | अतोऽत्र “' अनुकरणं च कृता” इत्यनेन समासस्य विहितत्वाद्‌ णत्वं भवत्येव |यद्‌ वा यदत्र असमासग्रहणं तद्‌ यत्रोपसर्गता नास्ति तद्व्यावर्तनार्थं बोध्यम्‌ । “उदूवृत्तो हि ग्रन्थः समधिकं फलमाचष्टे? इति न्यायात्‌ |तैन प्रगतो नायको यस्मात्‌ स “प्रनायको देशः” इत्यत्र णत्वं न भवति ।
अथात्र उपसर्गता कथं नास्तीति चेदुच्यते - *यतक्रियायुक्ता प्रादयस्तं प्रत्युपसर्गा:' इति न्यायात्‌ | अत्र गतिक्रियासम्बन्धिनः प्रशब्दस्य नयति प्रत्युपसर्गत्वं नास्त्येव | १.
द्र०- अनुकरणं चानितिपरम्‌ (पा० १।४।६२)}, कुगतिप्रादयः (पा० २।२।१८)।
२.
इङ्गितेनोन्मिषितेन महता वा सूतप्रबन्धैनाचार्याणामभिप्रायो लक्ष्यते (का० वृ० न्यास? ३।१।७)।
३.
प्रादयः, उपसर्गाः क्रियायोगे (पा० १।४।५८, ५९);
यतृक्रियायुक्तस्तँ प्रति गितिसंज्ञको भवति (जै० परि० वृ०, परि० ९९) |
२२
कातन्त्रव्याकरणम्‌
यद्येवम्‌, उपसर्गत्वाभावादेव न भवति किमसमासग्रहणेन ? प्रशब्दो5यं गतिक्रियां प्रत्युपसर्गत्वेन दृष्टः, अतो भूतपूर्वगत्या कदाचिदिहाप्युपसर्गत्वाशङ्का स्यात्‌, अतोऽसमासग्रहणमिति | ननु षष्ठी त्रिविधा सम्भवति - कृल्लक्षणा, सम्बन्धलक्षणा, निर्धारणलक्षणा च | तदत्र कस्या ग्रहणमित्याह - सम्बन्ध इत्यादि | च पुनरर्थे । ननु कथमत्र षष्ठीसमासो व्यवच्छेद्याभावात्‌ ? तथाहि यत्रोभयोर्व्यवच्छेद्यव्यवच्छेदकभावस्तत्र षष्ठीसमास इति | अत्र तु स एव देवो देवानां स्वामी, नान्य इति । यथा देवेन देवाः स्वाम्यन्तराद्‌ व्यवच्छिद्यन्ते, न तथा स देवो देवानामेव आराध्य इत्याराधकान्तराद्‌ व्यवच्छिद्यते । मादृशानामपि तदाराधकत्वाद्‌ अनाराधकत्वे नमस्कारोऽयुक्तः स्यात्‌ ? सत्यम्‌, एकतरव्यवच्छेदेऽपि षष्ठीसमासो दृश्यते । यथा 'कर्णकुण्डलं करिकरभः' इति |अथ कर्णादिपदमप्रयुक्तम्‌ इति चेत्‌, न । स्वरूपविशेषणस्यापीष्टत्वादिति कुङचन्द्रः | महान्तस्तु 'अहो रे गरीयान्‌ कालः समागतः, यदश्रुतं श्रावयति अदृष्टमपि
दर्शयति, न हि पाणिनिकातन्त्रादितन्त्रे उभयोर्व्यवच्छेद्यव्यवच्छेदकभाव एव षष्ठीसमास आदृतः, कर्णकुण्डलादिपददर्शनात्‌ । अथ कदाचित्‌ कुण्डलाधारं करादिकं
व्यावर्त्य कर्णारूढत्वप्रतिपादनाय यदि कर्णादिशब्दप्रयोगस्तदा संभवतीति चेद्‌, भवतु | भूष्यभूषकभावसंबन्धे कः समाधिः ? अपप्रयोग इति चेत्‌, दृष्टस्त्वमपरो भगवान्‌ ईश्वरः, यतः साधुत्वासाधुत्वे स्वयमेव नियमयसि ।एवं प्रमेयाधार सर्वेश्वर इत्यादयः शिष्टप्रयोगा दृश्यन्ते इत्याहुः। तर्हि यत्रोभयोर्व्यवच्छेद्यव्यवच्छेदकभावस्तत्र षष्ठी समस्यते इति यदुक्तं तत्‌ कथं संगच्छते इति चेत्‌, कटी श्रृणोति, न तु मादृशः | अन्ये तु- अत्रोभयोर्व्यवच्छेद्यव्यवच्छेदकभावो घटत एव | यतः “सामान्ये विशेषबुद्विजनकत्वं व्यवच्छेदकत्वम्‌’ इति जयादित्यादिभिर्ग्रन्थकृदिभरुक्तम्‌, तच्चोभयोरेव परस्परं विद्यते । तथाहि - देवा देवस्याराध्यत्वेन बुद्धि जनयन्ति । अन्यथा केवलं 'देव” इत्युक्ते तस्याराध्यत्वं न प्रतीयते, किन्तु दिविस्थत्वमेव प्रतीयते । एतेन विशेषबुद्धिजनकत्वाद्‌ देवा व्यवच्छेदकाः । दिविस्थत्वमात्रादाराध्यत्वेन देवो व्यवच्छिद्यते इति
देवस्य व्यवच्छेद्यत्वम्‌, तथा इन्द्रादयो देवा ममैवाराधका इति देवोऽपि देवानामेवाराधकत्वेन विशेषबुद्धि जनयति, अन्यथा केवलं देवानामित्युक्ते सामान्यसम्बन्धः प्रतीयते ।एतेन सामान्ये विशेषबुद्धिजनकत्वाद्‌ देवस्य व्यवच्छेदकत्वम्‌,सामान्यसंबन्धिभ्यो देवा व्यवच्छिद्यन्ते इति देवानां व्यवच्छेदयत्वम्‌ | बस्तुतस्तु यथा 'राज्ञः पुरुषः’ इति
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
२३
वाक्ये राजा स्वाम्यन्तरादू व्यवच्छिद्यते, पुरुषश्च स्वान्तरात्‌, तथा देवदेवम्‌ इत्यत्र बोध्यम्‌ ।तथाहि - ‘देवानां देवः” इति वाक्ये आराधकैर्दवैरन्येभ्य आराधकेभ्य आत्मानो व्यवच्छिद्यन्ते |अतो देवानां व्यवच्छेदकत्वं व्यवच्छेद्यत्वं च ।
अयं भावः - देवा वदन्ति अस्माकमेवाराध्योऽयं देवो नान्येषाम्‌, भगवदाराधकत्वमन्याराधकेभ्यौ व्यवच्छिद्य देवा आत्मनि स्थापयन्ति, तथा आराध्येन देवेन अन्यस्मादाराध्यादात्मा व्यवच्छिद्यतै |अतो देवस्य व्यवच्छेद्यत्वं व्यवच्छेदकत्वं च |
अयं भावः- देवो वदति 'एते देवा ममैवाराधका नान्यस्य इत्याराध्यत्वमन्यस्मादाराध्याद्‌ व्यवच्छिद्य आत्मनि देवः स्थापयति |एतत्रकारस्य समासमात्रौपयिकत्वाद्‌ देवानामेवाराध्योऽयं कथमसौ शास्त्रकर्त्रा नमस्क्रियते इति नास्ति देश्यावतार इति । नहि नरपतेरश्वादिपतित्वं नास्तीति । अत एव 'देवानामपि देवः' इत्यत्र त्रिहोचनोऽपिशब्दं दत्तवान्‌, किन्त्वस्मिन्‌ पक्षे `कुलचन्द्रेण यदुक्तम्‌ “यथा देवेन देवाः स्वाम्यन्तराद्‌ व्यवच्छिद्यन्ते न तथा स॒ देवदेवः” इति । तच्चिन्त्यम्‌, टीकाविरोधात्‌ । बस्तुतस्तु समासराशेर्नित्यत्वादखण्ड एवायं शब्द: । तथाहि - “'देवदेबो महादेवो लेलिहानो वृषध्वजः? इति । ननु आराध्याराधकसम्बन्धस्योभयनिष्ठत्वात्‌ परदेवशब्दान कथं षष्ठी ? नैवम्‌ ।तत्र द्वितीयैवास्ति बाधिकेति, किन्तु भेदकादेव षष्ठी, न तु भैद्यात्‌ |तदुक्तम्‌ भेद्यभेदकयोः श्लिष्टः सम्बन्धोऽन्योऽ न्यमिष्यते। द्विष्ठो यद्यपि संबन्धः षष्ठ्युत्पत्तिस्तु भेदकात्‌॥ इति ।
भेटकं विशेषणम्‌, भेद्यो विशेष्यः, न तु निर्धारणे इति | अत्र कुलचन््रः आक्षिपति पञ्जिकाम्‌ | तथाहि - नात्र निर्धारणप्रसङ्गो जात्यादेरभावात्‌ | तथाहि जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथकूकरणं निर्द्धरणमूरै ।यथा जातौ-पुरुषाणां १.
कातन्त्रवृत्तिपडिजिकाकारस्त्रिलोचनः।
२.
दुर्गवाक्यप्रबीधनामकव्याख्यायाः प्रणेता |साम्प्रतं तद्‌व्याख्यांशो धातुसूत्रीयः कारकपादीयश्च संप्राप्यते ।
३.
काशिका २।२।१०।
२४
कातन्त्रव्याकरणमू
क्षत्रिय: शूरः । गुणे= गवां कृष्णा सम्पन्नक्षीरा । क्रियायाम्‌ - गच्छतां धावन्तः शीघ्राः इति । तत्कथम्‌ एकतमस्याभावे देवदेवमित्यत्र स्यादिति | अत्र केचिद्‌ देवानां मध्ये यो देवो महान्‌ इति महत्त्वगुणेन निर्धार्यते इति वदन्ति, तन्न। शूरादिपदवद्‌
महच्छब्दस्यानुपात्तत्वात्‌, अध्याहारेऽपि प्रमाणाभावात्‌ । अपरे त्वाहुः -बहुषु घटेषु मध्ये घटमानयेत्यादिवद्‌ इहाप्येकवचनेन एकत्वाभिः धांनम्‌, बहूनां देवानां मध्ये देवमित्येकत्वगुणेन निर्धार्यते इति ।तदप्यसङ्गतम्‌, बहूनां मध्ये सर्वेषामेव प्रत्येकमेकत्वस्य विश्रान्तत्वात्‌ कृष्णादिपदवत्‌ शब्दानुपात्तत्वाच्च | महान्तस्तु- 'क्रियाप्रधानसर्वज्ञादिपदसान्निध्याद्‌ बहूनां देवानां मध्ये सर्वज्ञं देवं प्रणम्येत्यर्थे ‘गच्छतां धावन्तः शीघ्रा? इत्यादिवन्निर्धारणं निर्विवादमेव घटते ' इति प्राहुः । तन्न, यावता “पुरुषाणां मध्ये क्षत्रियः शूरः? इत्यादिषु यथा समुदायस्य पुरुषशब्दस्य निर्धारणेन क्षत्रियपदेन समासयोग्यताऽस्ति, न तथा प्रथमदेवशब्दस्य निर्धारणेन सर्वज्ञपदेनेति, किन्तु परदेवशब्देन सहास्ति | अथात्र यथा निधर्यिंण परदेवशब्देन समासप्राप्तिविचारः, तथा अत्रापि निधर्यिण शूरपदेनेति न वाच्यम्‌, यावता निर्धारणे या षष्ठी तस्याः शूरादिपदापेक्षया निर्धरणप्रत्ययात्‌ न समास इति टीकायामुक्तत्वात्‌ | तस्मादेवमुच्यते-देवानां मध्ये यो देवः सर्वनियोजकः स सर्वज्ञ इति निर्धार्यते । एवं सति समासयोग्यताऽस्ति ।
परमार्थतस्तु जातिक्रियागुणाभावेऽपि यथा केनचिद्‌ विशेषणेन पुरुषोत्तम इति समस्यते, तद्वदत्रापि समासप्राप्तिः |तथा च शङ्कराचार्यचरणाः सहस्रनामभाष्ये (वि० स० ना०-श्लो० १६) “पुरुषोत्तम इति निर्धारणषष्ठ्याः समासः “न निर्धारणे” (पा० २।२।१०) इति प्रतिषेधो न भवति जात्याद्यनपेक्षया समर्थत्वात्‌ । यत्र च जातिगुणक्रियापेक्षया पृथक्‌ क्रियते तत्रासमासः इति । अत एव उमापतिना यदुक्तम्‌- “षष्ठ्या
अयुक्तार्थतयाऽसमासोऽत्राभावमात्रे
प्रतिषेधशब्दः'
इति,
तदसङ्गतमेव | पुरुषोत्तमशब्दवदत्रापि युक्तार्थाभावस्य विद्यमानत्वादिति | तस्मात्‌
१.
अथवा पञ्चमीसमासः, तथा च भगवद्वचनम्‌ यस्मात्‌
क्षरमतीतोऽहमक्षरादपि
चोत्तमः।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥ (गीता १५।१८) |
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
२५
लक्षणेन प्रसक्तस्य समासस्यानभिधानेन निराकृतत्वात्‌ पञ्जिकायां यत्‌ प्रतिषेधोपादानं
तद्‌ युक्तमेव, अभिधानस्य प्रयोगानुसारित्वात्‌ “पुरुषोत्तमः? इत्यत्र समासः स्यादिति ब्रूमः ।तमित्त्थमित्यादि ।ननु क्रीडतामाराध्यं क्रोडन्तमित्यर्धे को विशेषः प्रतीयते इत्याह सर्वज्ञम्‌ इति । यद्यपि नमतिरयमकर्मकः, यथा *नमन्ति फलिनो वृक्षाः? इति, 'इक्ष्वाकुवंशगुरबे प्रयतः प्रणम्य’ (रघु० १३।७०) इति, तथापि नमिरयं पूजार्थे सकर्मकः, अवनतिमात्रार्धे त्वकर्मकः | वस्तुतस्तु यदुद्दिश्य स्वापकर्षबोधानुकूलव्यापारविशेषः स तस्य नमस्कार इति नमस्कारळक्षणे सति उद्देशक्रियान्तर्भावात्‌ सकर्मकता | ननु तथापि 'नमः शिवाय” इतिवत्‌ “देवदेवं प्रणम्य’ इति स्वरूप एव वाचनिकनमस्कारो नमेरर्थः |ततश्च देवदेवम्‌
इति कथं कर्मत्वम्‌ ? न ह्यात्मनो व्याप्य आत्मा भवितुमर्हति, नैवम्‌ | 'प्रणम्य’ इति पदमात्रं वाचनिकनमस्कारः | अतो व्याप्यताऽस्ति, किन्तु नमस्कारप्रधानत्वाद्‌ वाक्यस्यापि वाचनिकनमस्कारत्वमित्यदोषः । ननु आदिशब्दस्य कतमोऽर्थः ? न तावत्‌ सामीप्यार्शः, तदा ग्रन्धसमीपे नमस्कृत्य व्याख्यानं प्रवक्ष्यामीत्युक्तें उपलक्षणत्वान्नमस्कारस्य ग्रन्थानिविष्टत्वाद्‌ ग्रन्थावयवत्वं न स्यात्‌ | अध न स्यादेवेति चेत्‌, प्रतीतिविरोधः स्यादिति अवयवार्थोऽपि न घटते । तथाहि - ग्रन्थादौ ग्रन्थावयवे इत्यर्थे सति वाचनिकनमस्कारस्यैवाद्यावयवरूपत्वाद्‌ देवदेवं प्रगम्यादाविति आधाराधेयभावो न घटते भेदाभावादिति नैवम्‌, भ्रान्तोऽसि | आदिशब्दस्य धर्मवचनत्वादाद्यवयवत्वे वर्तति ।ततश्च धर्मधर्मिणोः सुतरामेवाधाराधेयभावो घटते | एवञ्चायमर्थः स्यात्‌ - ग्रन्थादौ तदाधावयवीभूतं देवदेवकर्मकं नमस्कारं कृत्वा व्याख्यानं वृत्तिग्रन्थं प्रवक्ष्यामीति |
ननु तथापि नमस्कारादिसमुदायस्यैव वृत्तिग्रन्थत्वेन व्यवहारात्‌ प्रवक्ष्यामीत्यपक्षया पूर्वकालानुपपत्तौ क्त्वाप्रत्ययौ न स्यात्‌ । नमस्कारपुरस्सरमेव कार्य समारभन्त इति शिष्टाचारविरोधश्च स्यात्‌ । तस्माद्‌ दुरुत्तर एवायं पूर्वपक्षः | नैवं भ्रान्तोऽसि, ने छात्र व्याख्यानशब्देन समुदायग्रन्थ उच्यते, किन्तर्हि विशेषेणाख्यायतेऽनेनेति व्युत्पत्तिमहिम्ना १.
विवरणग्रन्थ
भगवत्पादशङरविरचितस्य पठ्यते ।
एवोच्यते । अतो विवरणापेक्षया
आदिशब्दस्य
शिवपञ्चाक्षरस्तोत्रस्य प्रतिश्लोकमन्लै नमः
शिवाय' इति
२६
कातन्त्रन्पाकरणघ्‌
सामीप्यार्थो5पि घटते, समुदायापेक्षया सूत्रे वक्तव्यादिवन्नमस्कारस्य ग्रन्थत्वमस्तीति न दोष: |एवञ्चावयवपक्षे5पि नमस्कारस्य ग्रन्थत्वे विवरणापेक्षया तस्य पूर्वकालत्वमिति क्त्वाप्रत्यय : । नमस्कारपुरस्सरमेव कार्य समारभन्त इत्यत्र कार्यशब्देन उद्देश्यकार्यमेवोच्यते, अन्यथा5नवस्था स्यात्‌ | ननु तथापि किमादिग्रहणेन ? क्त्वाप्नत्ययेनैव तदर्थस्योक्तत्वादिति | सामीप्यप्रतिपादमायेति चेन्न, नमस्कारवृत्तिग्रन्थयोः सुतरामेव समीपत्वात्‌। अत्र ऋजबः- “परकालेऽपि क्त्वाप्रत्ययो दृश्यते, यथा 'ठात्कृत्वा भग्नो दण्डः? इति | नैवम्‌, अत्रापि ठाच्छब्दपूर्वको दण्डो भग्न इति लौकिकविवक्षया पूर्वकाल एव क्त्वाप्रत्यय इति | अथ “मुखे व्यादाय स्वपिति’ इत्यत्र परकालेऽपि क्त्वाप्रत्ययौ दृश्यते | अत्र हि
स्वपनानन्तरमेव मुखव्यादानमिति, तस्मात्‌ पूर्वकालताबोधनार्थमादिग्रहणं कर्तव्यमेव । सत्यम्‌, अत्रापि व्यादानोत्तरमपि स्वपनमित्यभिप्रायेण प्रयोगोऽयमिति केचित्‌ । अतः पूर्वकाल एव क्त्वाप्रत्यय इति चेत्‌, सुखबोधार्थमादिग्रहणम्‌ | यथा प्रणम्य हेतुमीश्वरं मुनि कणादमन्वतः। पदार्थधर्मसंग्रहः प्रबक्ष्ते महोदयः॥ (प्र पा० भा०- मङ्ग०)
इत्यत्र स्पष्टार्थोऽनुशब्दः इत्याहुः |अपरे तु आदी सार्ववर्मिकं व्याख्यानं पश्चाद्‌ वाररुचिकम्‌ इति प्रतिपादनार्थम्‌ आदिग्रहणमित्याहुः |तन्न, रीकापञ्ज्योरस्वरसात्‌ | कुलचन्द्रस्त्वाह - सामीप्यप्रतिपादनार्थमादिग्रहणमिति चेन्न, नमस्कार-वृत्तिग्रन्थयोः सुतरामेव समीपत्यात्‌ | तस्मातू प्रयोगाविर्भावार्थम्‌ इति | महान्तस्तु - नतिवृत्त्योरतिसन्निकृष्टत्वप्रतिपादनार्थमादिग्रहणम्‌ |अन्यथा शतवर्षनन्तरकृतग्रन्येऽपि (वर्षशतोपस्थितनमस्कारस्य) पूर्वकालता सम्भवतीत्याहुः। एतच्च न चारुतरम्‌, यतः प्रतीतिबलेनाव्यवधान एव शक्तिग्रहः |नहि भुक्त्वा व्रजतीत्यत्र प्रातर्भोजन - सायंगमनयोः प्रतीतिरस्ति, अपि तु अबिलम्ब एव भोजनपूर्वकं गमनप्रतीतिः |
वयं तु ब्रूम:- आदिशब्दं विना केवलं प्रणम्येत्युक्ते प्रतिसूत्रादौ नमस्कारबोधः स्यात्‌ । आदिग्रहणे तु आदावेवेत्यर्थे ग्रन्थसमुदायस्यादाविति लभ्यते | प्रशब्देन इति । प्रशब्दोऽयं नोपहासनिरासार्थः । उपहासनिरासस्य भक्तेर्वा नमस्कार्यतो वा प्रतीतेः |
१.
एककर्तृकयीः पूर्वकाले (कात० ४1६।३) |
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
२७
“तन्वङ्गि ! प्रणमामि सत्यवचसा यत्‌ पाण्डवो निर्जितः” इत्यादौ सत्यपि प्रशब्दे उपहासावगमात्‌ | “नत्वा शङ्करवचनं ज्ञात्वा शास्त्राण्यनेकशो विदुषाम्‌” इत्यादौ
प्रशब्दाभावेऽपि भक्तिश्रद्धातिशयेन प्रकर्षदर्शनादिति कुलचन्द्रो हसितवान्‌ । अत्रेदमालोचयामः- भक्तिश्रद्धातिशयछक्षणं प्रकर्ष द्योतयता प्रशब्देन प्रकृष्टे (तादृश) एव नमस्कारो विघ्नविघाताय समर्थ इति सूच्यतै, तेन शिष्या व्युत्पाद्यन्ते । अन्यथा भत्तिपूर्वकमुपहासपूर्वकं वा नमस्कारमात्रमेव फलसाधकमिति शिष्याः संभावयेयुः | अत्र च नमस्कार्ये भगवति नोपहासः संभवतीति को दोषः, निबन्धनस्य शिष्यशिक्षार्थत्वात्‌ |योजना पुनरीदृशी ।प्रशब्देन प्रकर्षार्थो द्योत्यते, अन्यथा प्रकर्षार्थद्योतकं प्रशब्दं विना प्रियतमादावुपहासपरोऽपि नमस्कारः संभवतीति हेतोर्नमस्कारमात्रमपि फलसाधकमिति शिष्याः सम्भावयेयुरिति भाव: | अथवा प्रशब्देन प्रकर्षार्थो द्योत्यते, न तूच्यते |वाचकत्वे कि दूषणमित्याह - अन्यथा इति | प्रियतमादावन्यथाप्रकारोऽपि नमस्कारः संभवतीति, स एव क इत्याह-उपहास इत्यादि |एतदुक्तं भवति यदि भक्तिश्रद्धातिशयळक्षणप्रकर्षार्थस्य वाचकः प्रशब्दः स्यात्तदा “तन्वङ्गि !प्रणमामि’ इत्यादावपि भक्तिश्रद्धातिशयरक्षणप्रकर्षस्यावगमः स्यात्‌ । द्योतकत्वे पुनर्यत्र यादृशो भक्तिश्रद्धातिशयलक्षणप्रकर्षो वा उपहासलक्षणप्रकर्षो वा तत्र तादृश एव द्योत्यते इति नास्ति कुलचन्द्राक्षेपः | अपरे तु प्रकृते प्रशब्देन प्रकर्षार्थो द्योत्यते, प्रियतमादावन्यथोपहासो द्योत्यते इत्यर्थः |कुत इत्याह - उपहास इत्यादि, इति हेतोरित्याहुः |ताच्छील्यम्‌ इत्यादि | ननु फळनिरपेक्षा प्वृत्तिस्ताच्छील्यम्‌' इति ताच्छील्यलक्षणं तस्य भगवतस्तु कर्मणि प्रवृत्तौ फलमेव नास्तीति सदिभर्निश्चितम्‌, तत्‌ कथं तस्य फलस्य सापेक्षत्वं निरपेक्षत्वं वा संभवतीति । सत्यम्‌, फलाभावेऽपि फलनिरपेक्षत्वं संभवतीति |तथाहि - फलं भवतु, न भवतु वा, तन्नापेक्षत एवेति न दोषः । अन्ये तु हेतुरहितत्वमपि ताच्छील्यमिति, हेतवश्च दर्शनक्रियासाधकनेत्रादीनीति | अर्वाचीनमाधुनिकमित्यर्थः । इदानीं कातन्त्रपदव्युत्पत्तिरूपप्रयोजनप्रतिपादनार्थ दर्शयन्नाह - तन्त्यन्ते इति । “आमन्त्रिते सिः संबुद्धिः” (२।१।५) इति ज्ञापकाद्‌ व्यञ्जनद्वयपूर्वमप्यनुषङ्गी १.
“ताच्छील्यं तत्स्वभावता ।पुष्पाहरः ।पुष्पाद्याहरणे स्वाभाविकी फलानपेक्षा प्रवृत्तिरस्येत्यर्थ:” (काशिका ३।२।११)। तच्छीलो यः स्वभावतः फलनिरपेक्षस्तत्र प्रवर्तते (काशिका
३।२।१३४) |
कातन्त्रव्याकरणम्‌
२८
नकार इति कातन्त्रपदसिद्धि: । प्रवक्ष्यामीति
“पचिवचिसिधि०”
(३।७।१८)
इत्यादिना5निट्‌ |करणे युडिति । अत्र कुलचन्द्रः - “सूत्रविधायकत्वात्‌ तस्मिन्‌ कातन्त्रे सर्ववर्मविहितं यदू व्याख्यानं तदहं वक्ष्यमाणग्रन्थेन प्रवक्ष्यामि इति ग्रन्थकारस्य किल प्रतिज्ञासीत्‌ । अतोऽस्य वृत्तिकरणं युक्तम्‌, अन्यैः कृतासु वृत्तिषु सूत्रमात्रव्याख्यानात्‌ | ये तु करणसाधनं व्याख्यानं वृत्तिग्रन्थ :, सर्ववर्मकृतसूत्रसंबन्धात्‌ सार्ववर्मिकम्‌ इत्याहुः, तेषां मते सर्ववर्मविहितं व्याख्यानं प्रवक्ष्यामीति भावसाधनं दर्शयता टीकाकृता सह विरोधः । अन्यवृत्तितुल्या प्रतिज्ञा, लक्षणया शब्दप्रयोगः, उपचारकातन्त्रपदथोरेकतरपौनरुक्त्यम्‌ ।
ये पुनः कातन्त्रशब्दस्य नानार्थकल्पनायां संशयमुत्पाद्य सार्ववर्मिकपदेन व्याख्यानं विशेषयन्तस्तत्‌ त एव बुध्यन्ते, न तु मादृशाः” इति पञ्जिकाम्‌ आक्षिपति |अत एव केचित्‌ पठन्ति -
त्रिलोचनो ह्यत्र समाधिलोचनो न दौर्गसिंहीयपदे मनो ददौ। यतस्तु मुख्यार्थ इहोपपद्यते ततः कथं स्याद्‌ उपचारचातुरी ॥ इति । अत्रोच्यते - भावसाधनं दर्शयता टीकाकृता सह विरोध इति यदुक्तं तदकिञ्चित्करमेव |न हि भावसाधनपक्ष एव कश्चिद्‌ विशेषोऽस्ति करणसाधनपक्षे वा दोष इति, उक्तदोषाणामुद्धरिष्यमाणत्वात्‌ | यत्तु न भावसाधन इति पञ्जीकृद्‌ वक्ष्यति, तत्रापि शिरश्चालने नञ्‌ प्रतिपत्तव्यः । नाप्यन्यवृत्तितुल्या प्रतिज्ञा, यावता सार्ववर्मिकसूत्रसम्बन्धाद्‌ व्याख्यानम्‌ अपि सार्ववर्मिकमिति यदुक्तं तदपि सूत्रकृत्तात्पर्यसम्बन्ध्यपीति प्रकटीकृतमिति ।लक्षणया शब्दप्रयोगस्त्ववश्यं कर्तव्यः, लक्षणया यथा सूत्रकृतूतात्पर्यं प्रतीयते, न तथा मुख्यया वृत्त्या |
तथा च आलङ्कारिकाः - “गड़गायां घोषः इत्यत्र गङ्गापदेन *तीराभिधाने यथा 'शैत्यपावनत्वादिकं प्रतीयते न तथा “गङ्गातीरे घोषः’ इत्यनेन | अन्यथा मुख्यवृत्त्यैव प्रयोगस्य प्रशस्तत्वाद्‌ गौणवृत्तिकल्पना विफठैव' इतिं प्राहुः | १.
लक्षणावृत्तिबलैन | नागेशभट्टस्तु परमुघुमञ्जूषायां शक्तेरेव प्रसिद्धाप्रसिद्धरूपं भेदद्वयं मनुते । तदनुसारमप्रसिद्धशक्तिबलेनैव गङ्गापदेन तीराभिधानम्‌ ।
२.
व्यञ्जनावृत्तिबलेन ।
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
२९
एवं च सति न भावसाधन इति नओ निषेधार्थ एव । किञ्च भावसाधनपक्षेऽपि उपचारस्यानिवार्यत्वम्‌, तथाहि - व्याख्यानशब्देन स्वशिष्यबोधानुकूलव्यापारविशेष उच्यते - न ह्येकस्य सर्ववर्मजनितत्वं दुर्गसिहजनितत्वं च संभवति ।अतोऽन्यथानुपपत्त्या सार्ववर्मिकपदेन तत्समानतात्पर्यकत्वं तत्समानजातीयत्वं वा लक्ष्यते इत्यवश्यं वाच्यम्‌ । यच्चोपचारकातन्त्रपदयोरेकतर-पौनरुक्त्यमित्युक्तं तदप्यसङ्गतम्‌, सूत्रसंबन्धेनोपचारस्य सूत्रकृत्तासर्यविशेषोपलाभायोपादानात्‌ कातन्त्रपदव्युत्पत्तिमहिम्ना प्रयोजनाभिधानार्थत्वाच्च | यच्च संशयम्‌ उत्पाद्य व्याख्यानं विशेषयन्त इत्युक्तम्‌, तदप्यसङ्गतम्‌ । कातन्त्रपदं हि आधुनिकसङ्केतितं तत्कथमस्य 'कौमार-व्याकरणे रूढित्वम्‌ ?व्युतपत्तिमहिम्ना जयदेवादिप्रोक्तस्यापि वाचकत्वात्‌ । यच्चोक्तं त एव बुध्यन्ते न तु मादृशा इति, तेन काऽस्माकं हानिः ? `न ह्ययं दर्पणस्यापराधो यदेनम्‌ अन्धो न पश्यतीति जितं
त्रिलोचनेन | ननु सार्ववर्मिकसूत्रसम्बन्धाद्‌ व्याख्यानमपि सार्ववर्मिकम्‌ इत्युक्तमस्ति | कोऽसौ संबन्ध इत्याह - वृत्तिकातन्त्रयोः इत्यादि । ननु कातन्त्रार्थविनिश्चयस्य पुरुषार्थत्वाभावात्‌ कस्यचिदिह प्रवृत्तिर्न स्यादित्याह - परमार्थतः इत्यादि ।
[समीक्षा] १. संस्कृतग्रन्थों में आशीर्वादात्मक, नमस्कारात्मक तथा वस्तुनिर्देशात्मक मङ्गलाचरण प्रसिद्ध हैं- “आशीर्नमस्क्रिया वस्तुनिर्देशो वापि मङ्गछम्‌'” {का० आ० १।१४) | यहाँ टीकाकार आदि ने इनसे भिन्न तीन प्रकार के मङ्गल माने हैंकायिक-वाचनिक- मानसिक और प्रकृत ग्रन्थ में वाचनिक नमस्कार को ही उचित सिद्ध किया है । शिशुपालवध ग्रन्थ की निर्विघ्न परिसमाप्ति में यज्ञ - यागादि धर्म को कारण माना गया है, क्योंकि इसमें मङ्गलाचरण नहीं किया गया है !
२. ग्रन्थ का विषय = शब्द, प्रयोजन या फल = शब्दव्युत्पत्ति या अर्थनिर्णय तथा सम्बन्ध = अभिधानाभिधेयभाव स्वीकार किया गया है |
३. व्याख्याकारों नेप्रसङ्गतः महाभाष्य, श्लोकवार्त्तिक, कादम्बरी , शिशुपालवध तथा वासवदत्ता आदि ग्रन्थों के कुछ वचन उद्धृत किए हैं। १.
भगवतः कुमारस्यानुग्रहेण कौमारम्‌ ।
प्राप्तत्वात्‌, कुमार्या सरस्वत्या
सहास्य
सम्बन्धसत्वाच्च
२.
नैष स्थाणोरपराधो यदेनमन्धो न पश्यति | पुरुषापराधः स भवति | (नि०-अ०१ पा० ५)।
३०
कातन्त्रव्याकरणम्‌
४. श्रीपति, उमापति, भट्टमल्ल, कुलचन्द्र, जयादित्य तथा शङ्कराचार्य आदि के भी मतों का स्मरण किया गया है। ५. महान्‌, मूर्ख, आलङ्कारिक, केचित्‌, अन्ये, अपरे तथा साइख्यमत आदि
प्रतीकों द्वारा कुछ मतों की चर्चा की गई है। ६. अस्यायमर्थः, अयं भावः, वस्तुतस्तु, परमार्थतस्तु’ आदि वचनों द्वारा कुछ विषयों का स्पष्टीकरण किया गया है | ७. 'वाकू, देव, ताच्छील्य, सर्वज्ञ, तन्त्र, कातन्त्र’ प्रभृति कुछ शब्दों की व्युसत्तियाँ दिखाई गई है ८, कलापचन्द्रकार ने प्रसङ्गतः शब्द के अनित्यत्व की चर्चा की है तथा दुर्गसिंह से पूर्ववर्ती कातन्त्रवृत्तियों को केवल सूत्रव्याख्यानपरक माना है |
९. कलापचन्द्रकार सुषेण विद्याभूषण के अनुसार वृत्तिकार दुर्गसिंह को शैवमतानुयायी मानना होगा, जबकि वृत्तिकार-टीकाकार के अभेद से उन्हें बौद्धमतानुयायी तथा कुछ अन्य प्रमाणों के आधार पर वैदिकमतानुयायी भी माना जाता है (द्र०, संस्कृत के बौद्ध वैयाकरण, पृ० १५९-६६) | किंवदन्ती के अनुसार यदि दुर्गसिंह की ही उपाधि अमरसिंह मान ली जाए तो दुर्गसिंह तथा अमरसिंह को अभिन्न व्यक्ति स्वीकार किया जा सकेगा और उस स्थिति में इन्हें तिब्बती-वाइमय के अनुसार 'बौद्ध' तथा जैन-मान्यता के अनुसार 'जैन' भी कहना उचित होगा (द्र०, संस्कृत के बौद्ध वैयाकरण, पृ० १३७-५४) |
१०. कातन्त्रलिङ्गानुशासन के अन्तिम वचन के आधार पर दुर्गसिंह के अन्य भी तोन नाम हैं- दुर्गात्मा, दुर्ग, दुर्गप | 'दुर्गसिंहो5थ दुर्गात्मा दुर्गो दुर्गप इत्यपि' । ११. कलापचन्द्रकार ने दुर्गसिंह के मझ्गलवचन “देवदेवं प्रणम्यादौ” को वररुचिकृत माना है |
१. सिद्धो वर्णसमाम्नायः (१।१।१) [सूत्रार्थ] कलापव्याकरण (शास्त्र) में अकारादि वर्णो का पाठक्रम लोकव्यवहार के ही
अनुसार समझना चाहिए, स्वकल्पित नहीं ॥१।
सन्धिप्रकरणे प्रथमः सञ्जापादः
३१
[दु० १०] सिद्ध: खलु वर्णानां समाम्नायो वेदितव्य:। न पुनरन्यथोपदेष्टव्य इत्यर्थः | *सिद्धशब्दो5त्र नित्यार्थो निष्पन्नार्थ; प्रसिद्धार्थो वा ।यथा - सिद्धमाकाशम्‌, सिद्धमन्नम्‌, काम्पिल्यः सिद्ध इति | वर्णा अकारादयः, तेषां समाम्नायः पाठक्रमः ॥१| [दु० टी०]
सिद्धः | सिद्धः प्रज्ञातश्च वर्णा अकारादयो न तु ब्राह्मणशुक्लादयः, शब्दानुशासनत्वात्‌ |सम्यग्‌ आम्नायन्ते ज्ञायन्तेऽस्मिन्निति समाम्नायः वर्णानां व्यूहो लोकत एव सिद्धो न पुनरन्यथोपदेष्टव्यः। तत्रैव हि स्वरादिव्यवहारोऽनादिप्रवृत्तस्तेनैव व्यवहारेण प्रकृति-प्रत्यय-लोप-आगम-वर्णविकारैः शब्दा व्युत्पाद्यन्ते |यदि पुनर्व्यवहारोऽपि साध्यते, शब्दाश्च व्युताद्यन्ते, तदा यलगौरवं प्रसज्येत । ननु “तत्र चतुर्दशादौ स्वराः, कादीनि व्यञ्जनानि’ (१।१।२, ९) इति संज्ञाविधिरस्ति, नास्तीति ब्रूमः । नायं सञ्ज्ञाविधिः, अपि तु वर्णानामन्यथोपदेशप्रतिषेधः | अन्यथोपदेशेन हि वर्णानां सञ्ज्ञा विधीयन्ते, ताः पुनरिहैव वर्णसमाम्नाये लोकप्रवृत्ताः, किमन्यथोपदेशेनेति प्रतिषेध एव साध्यत्वेन परिणत इति । किमर्थ पुनरिह दीर्घोपदेशः संवृतविवृतोदात्तानुदात्तसमाहारभेदभिन्नानामकारादीनां यथा ग्रहणमेवमिकारादीनामपि। नहि तेष्वत्वादिसामान्यं न सम्भवति, कथमिकारादिषु तर्हि तदत्वं नास्ति ? श्रुतिभेदादिति चेत्‌, अथ मन्यसेऽकारोऽन्यथा श्रूयते अन्यथा चेकारः, न हि भिन्नस्वभावतया श्रूयमाणयोरेव जातिरुपलभ्यते ।किमकाराकारयोरेका श्रुतिः ।न ह्यकारमुच्चरन्तमाकारतया आकारं वा अकारतया प्रतिपद्यते लोक: ।नहि “आनेतव्या गाव :'इति गवामानयनमानेतव्या गाव इति च गवानयनप्रतिषेधं प्रतिपद्यते ।
यद्येवं प्लुतोपदेशप्रसङ्गो नहि ते भिन्मश्रुतयो न भवन्ति । नैतदेवम्‌, स्वराः (दीर्घाः) एवानवच्छिन्नसन्ततयो बहुशोऽभिधीयमानाः प्लुतव्यपदेशं लभन्ते । दीर्घोपदेशादू वा अकारादिजातयः प्लुता अपि निर्दिष्टा वेदितव्याः। नहि दीर्घप्लुतयोः
१.
“सिद्धे शब्दार्थसंबन्धे (म० भा० - पस्पशा०) इति वार्तिकसूत्रस्य महाभाष्ये नित्यानित्य-
रूपमर्थद्वयमेव सिद्धशब्दस्य दर्शितम्‌ ।
३२
कातन्त्रव्याकरणम्‌
श्रुतिभेदः संभवति, येनानयोर्जातिभेदं प्रतिपद्यामहे | कथं पुनर्हृस्वदीर्घयोरवर्णादिव्यपदेशः, नहि तत्रात्वादिसामान्यमस्तीति ? सत्यम्‌ । नायं वर्णशब्दो जातिमाह, अपि
तु यस्य वर्णस्य येन वर्णेन सवर्णसञ्ज्ञा, तयोः समुदायोऽवर्णादिव्यपदेशं लभते । यदि पुनर्वर्णशब्दो जातिमभिधत्ते, सन्ध्यक्षरेष्वपि समुदायमभिदधीत । विसर्जनीयोपदेशात्‌ तदादेशयोरपि जिह्वामूलीयोपध्मानीययोरुपदेशो वेदितव्यः। कस्मात्‌ पुनर्दकार उपदिश्यते ? नहि धात्वादिषु ठकारः प्रयुज्यते । ननु ळृकारम्‌ उच्चारयतीति किमिदं नाम न भवतीति | तथा च-
समालम्बितकौपीनसत्करण्डकशोभिना ।
ठुकाराकारदण्डेन
धर्मावासमुपागतः॥
इति सकळलोकमप्रसिद्धश्चायम्‌ | वर्णसमाम्नाये 'ठ्कारस्य प्रयोजनं चिन्त्यम्‌, न
पुनरपह्नवी विधेय इति । सिद्ध इति अकर्मकलक्षण एव कर्तरि क्तप्रत्ययः, तदन्तश्च मङ्गलमप्याविष्करोति । यथा दधि, दूर्वा इति। मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते । तथा च “अथ परस्मैपदानि’’ (३।१।१) इति मध्ये अथशब्दो मङ्गलार्थः, “आरुत्तरे च वृद्धिः” (३।८।३५) इति अन्ते च
वृद्धिशब्दः ॥१। [वि० प०]
|
सिद्धः । सिद्ध इत्यादि | अस्यैव तात्पर्यार्थमाह - न पुनरन्यथोपदेष्टव्य इति | अयमर्थः- पूर्वाचार्यप्रसिद्धां स्वरव्यञ्जनादिसञ्ज्ञामपनीय 'केचिदपूवमिव अज्झलादिसंज्ञां प्रणीतवन्तस्तत्रतिषेधार्थमिदमुच्यते |कुतः ? यतः शब्दाः खल्विह साध्यत्वेनाभिमताः |ते च लोकप्रसिद्धाभिरेव संज्ञाभिः साध्यमानाः सुबोधा भवन्ति, नाप्रसिद्धाभिरिति | अथ संज्ञापि कथन्न साध्यते इति चेत्‌, नैवम्‌ । प्रथमतः सञ्ज्ञा साध्या साधितया च पश्चात्‌ तया शब्दा व्युत्पाद्या इति यलगौरवम्‌ आपद्येत ।एतेन प्रतिषेध एव साध्यत्वेन परिणत इति। यथा 'दक्षिणेन चक्षुषा पश्यति’ इत्युक्ते वामेन न पश्यतीत्यवगम्यते | ननु “तत्र चतुर्दश०” (१।१।२) इत्यादिभिर्योगैः स्वरादिसंज्ञा १.
ढृकारोपदेशो यदृच्छाशक्तिजानुकरणप्लुत्याद्यर्थः (म०भा० - प्रत्याहारा०, ऋ ठकू - वा० १) |
२.
पाणिनिस्तदनुसारिणोऽन्ये चन्द्रजिनेन्रप्रभृतयः शाब्दिकाचार्याः |
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
३३
विधीयमाना दृश्यन्ते इत्ययुक्तम्‌, पूर्वाचार्यप्रसिद्धसञ्ज्ञान्वाख्यानद्वारेणेतरप्रणीतसञ्ज्ञान्तरप्रतिषेध एव तैरपि साध्यः, अन्यथा स्वरादिसञ्ज्ञा हि प्रसिद्धाः किमर्थं विधीयन्त इति । सिद्धशब्द इत्यादि । ›सर्वपारिषदत्वाद्‌ व्याकरणस्यार्थत्रयं घटते । तत्र नित्या वर्णा इति दर्शने नित्यार्थः। अनित्यवादिनां च मते निष्पन्नार्थः ।
ये तु मन्यन्ते- नामी वर्णा नित्यास्तल्लक्षणायोगात्‌। तथाहि- सदकारणवन्नित्यमिति नित्यलक्षणम्‌ | वर्णाश्च कण्ठताल्वादिकारणक्रमानुविधायिजन्मानः कथं नित्या भवितुमर्हन्तीति, व्योमादिष्वनुपलब्धेः। नाप्यनित्याः। स एवायं शब्दो यः पूर्वमुपलब्ध इति प्रत्यभिज्ञानादर्थप्रतिपत्त्यन्यथानुपपत्तेश्च | शब्दा हि संकेतवशादर्थे धियम्‌ आविभावयन्ति | ते यद्यनित्याः स्युस्तर्हि गृहीतसङ्केतस्य शब्दस्य प्रध्वंस सत्यगृहीत इदानीमन्य एव प्रतिपत्तिकाले शब्द उपलभ्यते, तत्कथमर्थप्रत्ययः स्यात्‌, न चासौ न भवतीति । तस्मान्नामी वर्णा नित्याः, नाप्यनित्याः। किं तर्हि वृद्धपरम्परयाऽनवच्छिन्नसन्तानाः प्रसिद्धा एव | न खल्वसौ कालोऽस्ति यत्रामी प्राणिनो गोशब्दादिव्यवहारविकला इति | तस्मात्‌ प्रसिद्धार्थं एव सिद्धशब्द इति । स चायं 'षिधू शास्त्रे माङ्गल्ये च' (१।९) इत्यस्माद्‌ “गत्यर्थाकर्मक० (४।६।४९) अकर्मकलक्षणेन कर्तरि क्तप्रत्ययेन सिद्धः ।
तदन्तश्च मङ्गलमप्याविष्करोति |ततश्च मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राण्यव्याहतप्रसराण्यायुष्मद्व्याख्यातृश्रोतृकाणि च भवन्ति |तथा च “अथ परस्मैपदानि (३।१।१) इति मध्येऽधशब्दो मङ्गछार्थः, “आर्‌ उत्तरे च वृद्धिः” (३।८।३५) इत्यन्ते वृद्धिशब्दो मङ्गलार्थः |
अथ वर्णशब्दो यदप्यनेकार्थः, यदाह - वर्णा गुणाक्षरयश प्रकाराः स्युः, तथापि शास्त्रप्रस्तावाद्‌ अकारादय एव वर्णा इत्याह - वर्णा अकारादयः इति । तेषाम१. २.
सर्ववेदपारिषदं हीदं शास्त्रम्‌ (म० भा० २।१।५८)। द्र०, म० भा०- पस्पशा०, पृ० ४१; १।१।१;
“भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते । माझ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वकारमागमं प्रयुङ्क्ते । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च मडगलयुक्ता यथा स्युरिति” (म० भा० १।३।१)। न
३४
कातन्त्रव्याकरणम्‌
कारादीनाम्‌ | सम्यग्‌ आम्नायन्ते ज्ञायन्तेऽस्मिन्निति समाम्नायः । “इडाभ्यां च” (४।५।६) इत्यधिकरणे घञ्‌,“ आयिरिच्यादन्तानाम्‌’’ (३।६।२०) इत्यायिरादेशः | पाठक्रमो नियतव्यूह इत्यर्थः ||१ |
[क० च०] सिद्वः । *राजा कश्चिन्महिष्या सह सलिलगतः खेलयन्‌ पाणितोयैः
सिञ्चंस्तां व्याहतोऽसावतिसलिलतया मूर्खत्वात्‌ तन्न बुद्ध्वा स्वरघटितपदं
मोदकं देहि देव। मोदकस्तेन
दत्तो
राज्ञी प्राज्ञी ततः सा नृपतिमपि पतिं मूर्खमेनं जगर्ह॥ पुरा किल श्रीशालि (सालि) वाहनाभिधानं वसुधाधिपं झटिति व्युत्पादयितुं प्रतिश्रुतवता भगवता सर्ववर्माचार्येण कुमाराभिधानो भगवान्‌ भवानीसुतस्तपसा समाराधितः, स च तदाराधनाधीनतामुपगतः सन्‌ निजव्याकरणज्ञानमाविभावयितुं पद्यपाटरूपं सूत्रमिदमादिदेश - सिद्ध इत्यादि । अल्पाक्षरमसन्दिग्धं सारवद्‌ गूठनिर्णयम्‌।
निर्दोषं हेतुमतूतुल्यं सून्रमित्युच्यते बुधैः॥ इति बररुचिः। तत्र स॑मम्पदायिकमिदं व्याख्यायते उपोद्घातः
पदं
चैव पदार्थः पदविग्रहः।
चालना प्रत्यवस्था च व्याख्या तन्त्रस्य षड्विधा॥
अस्यायमर्थः - तत्र व्याख्यानार्थं गुरोः समीपोच्चारणम्‌ उपोद्घातः, विभक्त्या परिच्छेदः पदम्‌, प्रकृतिविभक्त्योरन्वाख्यानं पदार्थः, सम एपदस्य विभागकथनं पदविग्रहः, प्रकृतिप्रत्ययाभ्यां लब्धस्यार्थस्यादेशश्चालना , चालितपदस्य प्रयोजनोपन्यासपूर्वकं स्थापनं प्रत्यवस्था । एतत्तु यथासम्भावनमूहनीयम्‌ । षड्विधा इति । न्यूनाधिकत्वनिराकरणाय षडू-ग्रहणम्‌ ।ननु कथमस्मिन्‌ इत्वप्रसङ्गः, अनव्यय०” (२।५।२९)
१.
कथासरित्सागरे
(१।६।१४) कथेयं विस्तरेणोपलभ्यते |
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
३५
इत्यादिना सत्वविषयत्वात्‌ । न हि वर्णशब्दीयवकारस्य पवर्गत्व॑ नास्तीति वाच्यम्‌, क्तान्तस्य वृञजूधातोर्वर्ण इति निपातनात्‌ |
तथा च - ओष्ठ्यलाद्‌ उरोष्ठ्योपधस्य च (३।५।४३ )इत्यनेन प्रावुवूर्षतीत्यादिकं
सिद्धमिति । यदि पुनर्वर्ण *वर्णक्रियायामिति (९।२४३) वर्णधातोरेवेदं रूपम्‌, तथापि उदूटोरभावात्‌ पवर्गीयत्वं बोध्यम्‌ |तथा हि- उदूटो यत्रेत्यादि । नेवं प्रायिकमेतत्‌ । किञ्च तत्राव्ययप्रकृतिविसर्गवर्जनादनव्ययस्यापि प्रकृतिविसर्गस्यायं विधिः, न
प्रत्ययविसर्गस्य | “नजिवयुक्त०” (कात० परि० ५१; काला० परि० ६४) इति. यादृगूजातीयस्येति न्यायात्‌ । किञ्च कखपफेष्वेव सकारस्य विषयः | तथा च तत्रैव टीकायामुक्तम्‌ -“घोषवति घोषवत्‌ कार्यमेव गम्यते” | यथा अयोघोषः, पयोघोषः,
पयोभोजनमित्यादीति केचित्‌ ।केचित्तु - तस्य सकारस्य समासविषयत्वाद्‌ असमासे कथं स्यादित्याहुः । तन्न । अव्ययादन्यदनव्ययं लिङ्गमुच्यते, तस्य विसृष्ट इति विभक्तेर्न स्यात्‌ तदा कः पठति, कः फलति इति दर्शयता टीकक्तिता सह विरोधः | तर्हिं कथं 'श्रातुष्पुत्रः, शुनस्कर्णः' इत्यादौ प्रत्ययस्थस्य सकारो दृश्यते ? सत्यम्‌, क्वचिदधिकारादित्युक्तम्‌ । यद्‌ वा यथा ‘अयोघनः, पयोवसनम्‌, पयोभावः' इत्यादौ घोषवति न भवति, तथात्रापीति । तत्रैव कथं न स्यादिति चेत्‌, तत्र टीकाकृतोक्तं घोषवत्युत्त्वमेव । तर्हि “कखपफेषु' इति वक्तुमुचितम्‌, किं वर्गग्रहणेन ? सत्यम्‌, अनुष्टुप्पूरणार्थमेव | ननु तथापि कथमोत्वप्रसङ्गः ? असिद्धं बहिरङ्गमन्तरङ्गे’ (कात० परि० ३५; काला० परि० ४२) इति न्यायादिति चेत्‌ ? न, स्वरानन्तर्ये तस्यानित्यताभ्युपगमात्‌|
ननु किमिदं सूत्रम्‌ ? तल्लक्षणं चोक्तम्‌-
`अधिकारो विधिः संज्ञा निषेधो नियमस्तथा। परिभाषा च शास्त्रस्य लक्षणं षड्विधं विदुः॥ १.
वर्ण क्रियाविस्तारगुणवचनेषु (कात० धा० पा० ९।२४३)।
२.
गोयीचन्द्रस्तु अतिदेशभेदं पृथक्त्वेन परिगणयति, न च निषेधम्‌ संज्ञा च परिभाषा च विधिर्नियम एव च। अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्‌॥ (संक्षिप्तसार - विवरणटीका १) ।
३६
कातन्त्रव्याकरणम्‌
तत्र नायमधिकार:- वर्णसमाम्नायो वेदितव्य इति वाक्यार्थसमाप्तावधिक्रियते इत्यनन्वयापत्ते: । नापि विधिः - वर्णसमाम्नायस्य प्रसिद्धत्वादत्यन्ताप्राप्तेरभावात्‌ । तथा च “विधिरत्यन्तमप्राप्तौ ””(द्व०, व्या० द० इ०, पृ० ३७९) इति ।नापि संज्ञा -
प्रयोजनाभावात्‌ । नापि निषेध:- नञो5नुपात्तत्वात्‌ । यदि तात्पर्यार्थमादाय निषेधो भविष्यति, तदा तत्र चतुर्दश इत्यादिभिरपि निषेधः स्यात्‌ ।तेषामपि अचूसंज्ञानिषेधार्थत्वात्‌ । स्यादिति चेत्‌, न । व्यवहाराभावात्‌ | नापि नियम:- वर्णसमाम्नाय: सिद्ध एव । नापि सिद्ध इति नियमः- सिद्धस्यापि वर्णसमाम्नायस्य 'अ-इ-उ-ऋ-कृ-कू' इत्यादिप्रत्याहाररूपेणाप्रसिद्धीकृतस्यापि वर्णसमाम्नायवाच्यत्वात्‌ । नापि परिभाषा सिद्धान्तरम्‌ अनूद्य नियमकारित्वाभावात्‌ । अतः कुलचन्द्र उद्देशसूत्रमिदमित्याह | तदुक्तम्‌ उद्देशोऽथ विभागश्च लक्षणं च त्रिधा मतम्‌। परीक्षा च चतुर्द्रा च क्वचित्‌ केचित्‌ प्रचक्षते ॥
प्रतिपादयितुमिष्टस्य विभागाद्यर्थस्य नाममात्रेण सङ्कीर्तनमुद्देशः । उद्देशस्य संज्ञाभिर्विभजनं विभागः ।इतरव्यावृत्त्या येन स्वरूपं लक्ष्यते तल्लक्षणम्‌ ।संशये स्वरूपं परीक्ष्यते यया सा परीक्षा। एषा च क्वचिदेव, सर्वत्र संशयाभावात्‌ | तन्न, व्याकरणसम्प्रदायसिद्धषड्विधभिन्नत्वात्‌ । अपरस्त्वाह - विधिनिषेधसूत्रम्‌ इदम्‌, तदप्यसङ्गतम्‌, वक्ष्यमाणवचनानामपि संज्ञानिषेधत्वापत्तेः ।वयं तु नियम इति ब्रूमः ।तथाहि ज्ञेयत्वेन द्वयमेव समुपस्थितम्‌ प्रसिद्धोऽप्रसिद्धश्चेति । अत्र नियमयति - सिद्ध एव वर्णसमाम्नायो ज्ञातव्यो न तु “अ इ उण्‌, क्र ठूक' (मा० सू० १,२) इत्यादिप्रत्याहाररूपेणाप्रसिद्ध इति । यद्येवम्‌ अजादिसंज्ञा स्वरादिसंज्ञा च द्वयमेव समुपस्थितम्‌, तत्र स्वरादिसंज्ञाभिरेव व्यवहर्तव्यं नाजादिभिरिति वक्ष्यमाणवचनमपि नियमार्थं स्यात्‌ ? सत्यम्‌ | किन्त्वेवं मन्यते - सर्वेषां वाक्यानामवधारणफलकत्वान्नियम एवेति | यद्येवमनेनैव न्यायेन वक्ष्यमाणानामपि सर्वेषां नियमत्वं स्यादिति चेत्‌, न | तेषां साक्षात्‌ संज्ञादिभिविशेषवचनैरेवाघ्रातत्वात्‌ | यद्यपि नियमेन निषेध एव साध्यते, यथा “जसूशसौ नपुंसके”? (२।१।४) इति, तथापि यत्र साक्षान्निषेधोऽवगम्यते तत्र निषेधः ।यत्र तु तात्पर्यवशादेव गम्यते तत्र नियम इत्यनयोर्भेदः | यद्यपि परिभाषापि नियम एव, यथा “प्रत्ययः परः”
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
(३।२।१)।
३७
तदुक्तम्‌ - “अनियमे नियमकारिणी या सा परिभाषा” इति, तथापि
विधीनां पाक्षिकप्रवृत्तौ सत्यां यया नियम्यते सापरिभाषा ।तथाहि - “गुपूतिजूकिदृभ्य : सन्‌” (३।२।२) इत्यादिना विहितः सन्नादिः कदाचिद्‌ गुपादेः पार्श्वतः पृष्ठतो वा प्राप्तस्तदा “प्रत्ययः परः” (३।२।१) इत्यनेन परत्वं नियम्यते |एवं “युगपद्वचने परः पुरुषाणाम्‌ (३।१।४) इत्यादिष्वपि बोद्धव्यम्‌ | अन्ये तु येन विध्यन्तरमनूद्य किञ्चिन्नियम्यते तस्य परिभाषात्वमिति भेद: । तथाहि - “प्रत्ययः परः” (३।२।१) इत्यनेन “गुपृतिजूकिद्भ्यः सन्‌” (३।२।२) इत्यादिकमनूद्य परत्वं नियम्यते | “अनि
च विकरणे” (३।५।३) इत्यादौ तु न तथा। नैवम्‌, तदैकवाक्यतापक्षे “शेषाः कर्मकरण०'” (२।४।१९) इत्यादिसूत्रस्यापि परिभाषात्वप्रसङ्गः स्यात्‌, तस्यापि “'तस्मात्‌ परा विभक्तयः” (२।१।२) इत्यनूद्य प्रवर्तमानत्वात्‌ | तस्मादिदमालोचयामः- विधीनां नित्यप्रवृत्तौ सत्यां येन नियम्यते स नियमः ।
तथाहि - “पञ्चादौ घुट्‌” (२।१।३) इत्यनेन नित्यं सर्वस्मिन्नेव लिङ्गे घुट्त्वप्राप्तौ “'जसूशसौ० (२।१।४) इत्यनेन नियम्यते ।एवं “' शेषाः कर्मकरण०”' (२।४।१९) इत्यादीनामपि बोद्धव्यम्‌ |यच्च “विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति” इति श्रूयते, तत्तु नाम्नो विपर्ययमात्रम्‌, न तु वस्तुनः | तदुक्तम्‌ - “श्लिष आलिङ्गने” (दि० २९) इति सूत्रे अर्थन्यासकृता अस्मिन्‌ व्याकरणे नियम एव परिसंख्यायते इति परिसंख्या परिभाषा इत्यर्थ इति (टीकायां विधौ नियमकारिणीति विधिपदस्वरसादिदं व्याख्यातम्‌) ।
इदानीं प्रकृतमनुसरामः - यद्यपीह 'वेदितव्यः' इति पदं शब्दानुपात्तम्‌, तथापि भगवतः कुमारस्याप्तत्वातू तद्वचनान्यथानुपपत्तिभयादिदं व्याख्यायते, तदू यथा - खलु
भोः शर्ववर्मन्‌ !तव शिष्यैः 'अ आ' इत्यादिरूपः सिद्धो वर्णसमाम्नायो वेदितव्य इति, न पुनर्भवता तेभ्यः पाणिनिवदन्यथाप्रकारम्‌ 'अ इ उण्‌, क्र लूक” इत्येवं प्रत्याहाररूप उपदेष्टव्य इति |
ननु पाणिनीयैरप्येतादृशवर्णसमाम्नायः पठ्यते, तत्कथमन्यधात्वं तस्यैवि चेत्‌, न । तादृशं पठित्वापि प्रत्याहाररूपेण यदन्यथात्वं परिकल्पते, तदेवात्र निषिध्यते इति भावः । ननु सूत्रेनजोऽनुपात्तत्वात्‌ कथं वृत्तौ नपुनरित्यादिकं विवृतमित्याह - अस्यैवेति सूत्रस्यार्थः । तातर्यार्थो यस्मिन्‌ वाक्ये तद्‌ वाक्यमाह। तदेव किमित्याह- न पुनरन्यथोपदेष्टव्य इति |
३८
कातन्त्रब्याकरणमू
यदू वा तातर्यार्थमाह - केन पुनरित्यादि इत्यनेन इत्यर्थः । अस्मिन्‌ पक्षे न पुनरन्यथोपदेष्टव्य इति कश्चित्‌ पञ्जिकापाठोऽपि संगच्छते, तग्रतिषेधार्थमिदमिति । यद्यपि सूत्रेण प्रत्याहाररूपस्यैव निषेधः क्रियते, तथापि प्रत्याहारस्याजादीनां संज्ञाकारणीभूतत्वात्‌ कारणनिषेधेनैव कार्यनिषेध : सुतरामेव संगच्छते इत्यजादिसंज्ञानिषेधो युक्त इति `न दोषः | अथ अप्रसिद्धाभि: संज्ञाभिः साध्यमानाः कथं सुबोधा न भवन्तीति अज्ञातार्थत्वादिति चेतू, तदा आदी संज्ञां विधाय ज्ञातार्थायां सत्यां पश्चाद्‌ विधिसूत्रतयैव व्यवहारः क्रियतामिति मनसि कृत्वा आह - अथ संज्ञा इति । साधितया प्रसिद्धार्थतया ्ञानार्थतयेति यावत्‌ तातर्यार्थ विविच्य समुदायार्थ सङ्कलयन्नाह-्तेन इत्यादि। परिषीदन्ति अस्यामिति परिषत्‌ सभा, सम्पदादित्वादधिकरणे क्विषू । सर्वेषां परिषत्‌ सर्वपरिषत्‌ तत्रोपस्थितं व्याकरणं सर्वपारिषदम्‌', तस्य भावस्तस्मात्‌ सर्वसभायामुपस्थितत्वादित्यर्थः | अर्थत्रयं घटते इति, सिद्धशब्दस्येति शेषः ।
त एव के इति शिष्यजिज्ञासायामाह - ये तु इति । किं तर्हि प्रसिद्धा इति शेषः । नित्या एव कथन्न भवन्तीत्याह - तल्लक्षणायोगादिति |सदकारणवन्नित्यमित्यस्यायमर्थः- सत्‌ सत्ताशालि, अकारणवत्‌ कारणरहितं यत्‌ तन्नित्यमिति | केवलं सदिद्युक्ते घटादीनामपि नित्यत्वप्रसङ्गः। केवलमकारणवदित्युक्ते प्रागभावस्यापि स्यात्‌ । नहि तस्य किमपि कारणमस्ति। अनादित्वाद्‌ इत्युक्तं पदद्वयोपादानम्‌ | नाप्यन्योऽन्याभावात्यन्ताभावयोरव्याप्तिः, सत्पदेन महाप्रलयकालीनस्य विवक्षितत्वात्‌ । तर्हि प्रागभावेऽप्यव्याप्तिरिति चेत्‌ , न | महाप्रलये सति पुनः सृष्ट्यभावात्‌ तस्य प्रतियोगिजनकत्वाभावेऽपि सत्यभावात्‌ । एवं सत्मकारणवद्‌ग्रहणं व्यर्थमिति चेत्‌, न । ध्वंसाभावव्यावर्तनार्थत्वात्‌ | ताल्वादि इति | विधायो विधानं तदस्यास्तीति विधायि। ताल्वादिकारणक्रमेणानुविधायि कण्ठदेशसंयोगस्य पश्चादूभावि जन्म येषां ते तथा इत्यर्थः |कारणवत्तोपपत्तौ नित्यत्वाभावे किं प्रमाणमित्याह - व्योमादिषु इति । नित्यस्य सर्वसम्मतम्‌ उदाहरण-
मिदम्‌, अत्र तथानुपपत्ते: कारणवत्तोपपत्तेरभावादित्यर्थः | अनुभूतस्यानुभूयमाने अभेदबुद्धिः प्रत्यभिज्ञा, यथा 'सैवेयं प्रदीपज्वाला, स एवायं रवेरातपः’ इत्यादि | १.
सर्ववेदपारिषदं हीदं शास्त्रम्‌ (म० भा० २।१।५८)
|
सन्धिप्रकरणे प्रथमः सउज्ञापादः
३९
ननु प्रत्यभिज्ञानं भ्रमज्ञानमित्याह - अर्थप्रतिपत्ति० इति | अन्यथा अन्येन प्रकारेण
अर्थप्रतिपत्तेरनुपपत्ते:। ननु शब्दस्यानित्यत्वे कथमर्थप्रतिपत्त्यन्यथानुपपत्तिरित्याह शब्दा हि इति ।न चासाविति ।असावर्थप्रत्ययो न च न भवति, अपि तु भवत्येवेत्यर्थः, शब्दानां नित्यत्वाद्‌ इति । उपसंहरन्नाह - तस्मादिति । नामी वर्णा इति नित्यत्वानित्यत्वेन निश्चेतुमशक्या इत्यर्थः । अनवच्छिन्नसन्तानाः अनवच्छिन्नसन्ततयः इत्यर्थः ।
ननु यदि अनवच्छिन्नसन्ताना वर्णास्तहिं कथं संज्ञा भवतीत्याह - न खलु इत्यादि |प्राणिनो लोका गोशब्दव्यवहारशून्या इत्यर्थः |स चायम्‌ इत्यादि । अनित्यपक्षे कथं कर्तरि क्तः, धातोः सकर्मकत्वात्‌ ।यो हि अनित्यभावः सोऽन्यसाध्य इति नियमात्‌ ततः स्वयं कर्तृत्वाभावात्‌ ।वर्णसमाम्नायो यः सिद्धोऽन्येन साधित इत्यर्थे कथमकर्मकत्वम्‌ ? सत्यम्‌ । अनित्यपक्षेऽपि धातोर्निष्पत्त्यर्थविवक्षया स्वयं कर्तृता विवक्षणीया । यथा विक्लित्तिवचने ओदनः पचतीति उमापतेदुर्बुद्धिः । . तन्न । सिद्धशब्दस्य उत्पन्नत्वाभिधायकत्वात्‌ । उत्पत्तिश्चाद्यक्षणसम्बन्धस्तस्य वर्ण एव कर्ता, नहि तत्साधकः कश्चित । न चास्य धातोर्व्याप्यः सम्भवतीति ।
धात्वर्थतावच्छेदकक्रियाफलाभावादिति कुतः सकर्मकत्वसम्भावनामात्रमपि कुतो वा स्वयं कर्तृ्वविवक्षा, अन्यथा भूप्रभृतीनामपि सकर्मकत्वं कथं न ब्रूयाः । तदन्तश्च मङ्गलमप्याविष्करोतीति, यथा दध्यानीयतां दूर्वा चेति अन्यार्थमुक्तं कार्येषु प्रवर्तमानानामपि मङ्गलाय तद्‌ भवतीति, अत एवादौ प्रयुक्तः |अन्यथा प्रतिपाद्यत्वाद्‌ वर्णसमाम्नायस्यादौ निर्देशो युक्त इति । एतदेव मनसि कृत्वाह - मङ्गलादीनीति | ननु अत्र 'सिद्धशब्दस्य मङ्गलार्थत्वाद्‌ मङ्गलवाचकादीनि इत्येव वक्तुं युज्यते, न तु मङ्गलादीनीति। यदि तु सिद्धशब्द एव मङ्गलं तदा मङ्गलमप्याविष्करोतीति वचनमनुपपन्नम्‌ |न चोद्यमेवम्‌, यतो मङ्गलशब्दः प्रारीप्सितप्रतिबन्धकविघ्नध्वंसेऽपि तदसाधारणकारणेऽपि दृश्यते ।
एवं सति मङझ्गलमप्याविष्करोतीति विघ्नध्वंसं जनयतीत्यर्थः |तथा विष्नध्वंसकारणं मङ्गलं सिद्धशब्दः, स एवादौ येषां तानीति न दोषः | अस्मिन्‌ पक्षे सिद्धशब्दो १.
सिद्धे शब्दार्थसम्बन्धे (म० भा०- पस्पशा०, पृ० ४१) “माङ्गलिक आचार्यो महत: शास्त्रौघस्य मङ्गलार्थं सिद्धशब्दम्‌ आदितः प्रयुङ्क्ते” ।
४०
कातन्व्रष्याकरणम्‌
मङ्गलार्थाभिधायी न भवति, किन्तु स्वयमेव मङ्गलम्‌ । यत्तु 'षिधू शास्त्रे माङ्गल्ये च? (१।९) इति गणे पाठः, तस्यायमर्थः - मङ्गले कार्ये कर्तव्ये षिधधातुः प्रयुज्यते । यथा वै पादपूरणे | पादपूरणे कर्तव्ये वैशब्दः प्रयुज्यते, न तु तस्यार्थ इति ।।१।
[समीक्षा] (कलापीय वर्णसमाम्नाय, ५२ वर्ण) -
अआ,इई,उऊ,ऋकळ्ू,ळू ळू, ए ऐ, ओ औँ, - - - (अनुस्वार),
: (विसर्ग), * (जिह्णामूलीय), ॥। - ९9 - ०० - ® (उपध्मानीय), कू खू ग्‌ वणक) ्वूण्ण जून्या मादा दश शतुध्य बन्य नकम कोच ममम रछ व्‌, श्‌ षु स्‌ ह्‌,क्ष्‌। (पाणिनीय वर्णसमाम्नाय - १४ माहेश्वर सूत्र, ४२ वर्ण) १. अइ उण्‌ | २. क्र ढुक्‌। ३. ए ओह । ४. ऐ औच्‌। ५.ह य व रट्‌।
६. लण ७. जम ङ ण नम्‌। ८. झ भज्‌ | ९. घ ढ धष्‌।१०.जबगड दशू । 99. ख फ छठ थ चट तव्‌ | १२. क पयू। १३. श ष सर्‌ | १४. हल | कलापव्याकरण के कश्मीरी संस्करण में जिह्वामूलीय, उपध्मानीय तथा क्ष्‌वर्ण प्रायः नहीं देखे जाते । जिनमें जिह्वामूठीय तथा उपध्मानीय वर्णों की अनुपलब्धि प्रामादिक हो सकती है, क्‍योंकि मूल सूत्रों मेंइनका उल्लेख हुआ है । इस प्रकार इस संस्करण में ४९ या ५१ वर्ण ही पठित हैं, जबकि वड्गीय संस्करण में कक्षू' वर्ण भी समादृत है |इसे संयोगसंज्ञक वर्णो से मिलकर बनने वाले वर्णो के निदर्शनार्थ यहाँ प्रस्तुत किया गया है। अतः इस संस्करण के अनुसार ५२ वर्ण मान्य है । ये सभी वर्ण लोकव्यवहार में प्रसिद्ध पाठक्रम के ही अनुसार पढ़े गए हैं। इनमें १४ स्वर, ३४ व्यञ्जन तथा अनुस्वार - विसर्ग-जिह्वामूलीय-उपध्मानीय (४) प्राय: उभयविध माने जाते हैं | पाणिनीय व्याकरण में वर्णों का पाठ छोकव्यवहारानुसारी नहीं है। इसके वर्णक्रम में भी भिन्नता है । तथा 'ह' को दो बार पढ़ा गया है | पाणिनि ने इस कृत्रिमता का आश्रयण प्रत्याहारप्रक्रिया के निर्वाह-हेतु ही किया है | इनके वर्णसमाम्नाय में ९ अच्‌ (स्वर) तथा ३३ हलू (व्यञ्जन) देखे जाते हैं । अनुस्वार- विसर्गजिह्घामूलीय-उपध्मानीय को वर्णसमाम्नाय में पठित न होने के कारण अयोगवाह कहा जाता है। कलाप में ये योगवाह हैं |
सन्धिप्रकरणे प्रथमः सञ्ज्ापाद :
४१
कातन्त्ररूपमालाकार भावसेन अ से ह तक ४७ वर्ण ही स्वीकार करते हैं“अकारादि हान्तं सप्तचत्वारिंशद्‌ वर्णाः” (कात० रू० मा० १।१।१)।
परन्तु
सम्पादकीय टिप्पणी में ५३ वर्णों का परिगणन किया गया हैअ से औ तक = १४ स्वर
कू से क्षु तक = ३४ व्यञ्जन
अनुस्वार - विसर्ग -जिह्वामूलीय-उपध्मानीय-प्लुत । योग - ५३
व्यञ्जनानि चतुस्त्रिशत्‌ स्वराश्चैव चतुर्दश। अनुस्वारो विसर्गश्च जिङ्घामूलीय एव च॥१। गजकुम्भाकृतिर्वर्णः
प्लुतश्च परिकीर्तितः।
एवं बर्णास्त्रिपञ्चाशन्मातृकाया
उदाहृताः॥ २। (कात० रू० मा० १।१।१)
अस्तु, कलापव्याकरण के ४७, ४९, ५१, ५२ या ५३ वर्णो वारे पाठक्रम में अर्थकृत लाघव तथा पाणिनीय व्याकरण के ४२ वर्णो वाले पाठक्रम में शब्दकृत लाघव माना जा सकता है | यद्यपि ये दोनों ही वर्णसमाम्नाय बुधजनों द्वारा समादृत हैं, तथापि कलापीय वर्णसमाम्नाय शास्त्र तथा लोक दोनों में ही उपादेय है, जबकि पाणिनीय वर्णसमाम्नाय केवल पाणिनीय शास्त्र के लिए ही उपयोगी है। अतः उपयोगिता-बाहुल्य की दृष्टि से कलापव्याकरण के वर्णसमाम्नाय को ही प्रशस्त कहा जा सकता है |
व्याख्याकारों के अनुसार यह सूत्र सम्ज्ञासूत्र या नियमसूत्र है| कलाप के वर्णसमाम्नाय से यह स्पष्ट है कि इसमें प्रत्याहारप्रक्रिया नहीं अपनाई गई है, जिससे कहीं-कहीं सूत्रों में शब्दावली बड़ी हो गई है या एक से अधिक सूत्र बनाने पड़े हैं, परन्तु प्रत्याहारम्रक्रिया के ज्ञानार्थ प्राप्त क्लेश का अनावश्यक सामना भी नहीं करना पड़ता है |
४२
कातन्त्रव्याकरणम्‌
सूत्रपठित 'सिद्ध' शब्द के यद्यपि व्याख्याकार ३ अर्थ करते है- नित्य, निष्पन्न तथा प्रसिद्ध, परन्तु वर्णसमाम्नाय के सम्बन्ध में उन्हें प्रसिद्ध अर्थ ही मुख्यतः मान्य है, जबकि “सिद्धे शब्दार्थसम्बन्धे” (वा० सू० १) इस वार्त्तिक में पठित 'सिद्ध' शब्द के अर्थ महाभाष्यकार आदि नित्य-कार्य स्वीकार करते हैं (द्र०, म० भा०, पस्पशाल्लिक) | पञ्जिकाकार त्रिलोचन के अनुसार सिद्ध शब्द के उल्लिखित तीन अर्था का आधार है- व्याकरणशास्त्र का सर्वपारिषदरूप होना - 'सर्वपारिषदत्वाद्‌ व्याकरण-
स्यार्थत्रयं घटते' | ज्ञातव्य है कि तैत्तिरीय प्रातिशाख्यकार आदि वर्णों को अनित्य मानते रहे हैं- “विनाशो लोपः” (तै० प्रा० १।५८) ।परन्तु वाजसनेविप्रातिशाख्यकार पाणिनि आदि वर्णनित्यतावादी है- ““बर्णस्यादर्शनं लोपः”? (वा० प्रा० १।१४१); “अदर्शनं लोपः”? (पा० १।१।६०) | इनके अतिरिक्त वर्णीविषयक तृतीय पक्ष रहा है- 'उनका छोकव्यवहार में प्रचलित तथा प्रसिद्ध होना।' इन्हीं तीन दृष्टियों से 'सिद्ध' शब्द के उक्त तीन अर्थ किए जाते है |
व्याख्याकारों ने “सिद्धो वर्णसमाम्नायः”- सूत्रपठित 'सिद्ध’ शब्द को ्रन्थारम्भ में मङ्गलार्थक माना है | पञ्जिकाकार के विचार से कातन्त्रसूत्रकार ने “अथ परस्मैपदानि” (३।१।१) सूत्रस्थ 'अथ' शब्द से मध्यमङ्गल तथा “आरुत्तरे च वृद्धिः” (३।८।३५) सूत्रस्थ वृद्धि’ शब्द से अन्तिम मङ्गल किया है |पाणिनीय व्याकरण में भी 'वृद्धि' शब्द से आदि मङ्गल (१।१।१), वकारागम (१।३।१) से मध्यमझ्गल तथा उदय या अकार से (८।४।६७, ६८) अन्तमङझ्गल किया
गया है। कलापचन्द्र के अनुसार विदुषी रानी-द्वारा किया गया राजा सातवाहन का उपहास ही कातन्त्रव्याकरण की रचना का प्रेरणासूत्र है और स्वामिकात्तिकेय के अनुग्रह से आचार्य शर्ववर्मा ने इसकी रचना की थी। प्रसङ्गतः व्याख्याओं में सूत्रों के ४ तथा ६ भेद, प्रत्येक सूत्र की व्याख्या के छह प्रकार, परिभाषा-नियम की व्याख्या एवं “समाम्नाय-सिद्ध-विधायि प्रभृति शब्दों की व्युत्पत्ति भी दी गई है। वर्णसमाम्नाय को अक्षरसमाम्नाय तथा वाक्समाम्नाय भी कहते हैं |ऋकूतन्त्र के अनुसार इसकी उपदेशपरम्परा इस प्रकार है- “ब्रह्मा-बृहस्पति-इन्द्र-भरद्वाजऋषिवृन्द-ब्राह्मण' | -
सन्धिप्रकरणे प्रथमः सउज्ञापादः
v३
“ब्रह्मा बृहस्पतये प्रोवाच, बृहस्पतिरिन्द्राय, इन्द्रो भरद्वाजाय, भरद्वाज ऋषिभ्यः,
ऋषयो ब्राह्मणेभ्यस्तं खल्विममक्षरसमाम्नायमित्याचक्षते (ऋ० त० १।४)। पतञ्जलि के अनुसार यह वाकूसमाम्नाय शब्दज्ञान से पुष्पित तथा शब्दों के समुचित प्रयोग से फलित होता है ।अनादिकाल से सिद्ध चन्द्र-तारों केसमान सुशोभित यह ब्रह्मराशि है |इसके ज्ञान से सभी वेदों के अध्ययन का पुण्य प्राप्त होता है और ज्ञानसम्पन्न व्यक्ति के माता-पिता स्वर्गलोक में पूजनीय होते हैं“'सोऽयमक्षरसमाम्नायो वाकूसमाम्नायः पुष्पितः फलितश्चन्द्रतारकवत्‌ प्रतिमण्डितो वेदितव्यो ब्रह्मराशिः | सर्ववेदपुण्यफलावाप्तिश्चास्य ज्ञाने भवति । मातापितरौ चास्य स्वर्गे लोके महीयेते” (म० भा०, आ० २- जन्ते) | ज्ञातव्य है कि शास्त्रकारों ने वर्णों की संख्या भिन्न-भिन्न रूप में स्वीकार की है। जैसे अहिर्बुध्यसंहिता - अ० १६ = १४ स्वर + ३४ व्यञ्जन = ४८ अहिर्बुध््यसंहिता - अ० १७ = १७ स्वर + ३४ व्यञ्जन = ५१ यजुग्रातिशाख्य- = २३ स्वर + ४२ व्यञ्जन = ६५ पाणिनीयशिक्षा - = ६३, ६४ वैदिकाभरण - = ५९ वशिष्ठशिक्षा = ६८
नन्दिकेश्वर ने २७ कारिकाओं में ४२ वर्णो का क्रम तथा उनके अर्थ पर विशेष विचार किया है। वर्णो के उच्चारणस्थान, प्रयल तथा करणों का विचार शिक्षाग्रन्थों में उपलब्ध होता है ।।१।
२. तत्र चतुर्दशादौ स्वराः (१।१।२) [सूत्रार्थ] वर्णसमाम्नाय के ५२ वर्णां में प्रारम्भिक १४ वर्णो की स्वरसञ्ज्ञा होती है ।।२।
[दु० बृ०] तस्मिन्‌ वर्णसमाम्नायविषये आदौ ये चतुर्दश वर्णास्ते स्वरसञ्ज्ञा भवन्ति । अ आ, इ ई, उ ऊ, ऋ क्ू, ल ळू, ए ऐ, ओ औ | यथाऽनुकरणे हूस्वळ्कारोऽस्ति
डड
कातन््रव्याकरणम्‌
तथा दीर्घोऽप्यस्तीति मतम्‌ | स्वरप्रदेशाः- “'स्वरोऽवर्णवर्जो नामी (१।१।७)
इत्येवमादयः ।।२।
[दु० टी०] तत्र |तत्रेत्यनेन विषयो निर्दिश्यते |अर्थवशाद्‌ विभक्तिविपरिणामो हि गरीयान्‌ | चत्वारश्च दश चेति, चतुर्भिः सह दश, चतुर्भिरधिका दशेति विग्रहः सम्भवति । तत्राद्ये त्वपेक्षया आदावित्यनेन सह सम्बन्धः स्यात्‌ । द्वितीयेऽपि सहार्थतृतीयायाः समासस्यानभिधानात्‌ | तृतीयस्तु पक्षो न्याय्य एव, सद्य आद्यत्वाद्‌ (२।६।३७)
अध्यारूढस्योत्तरपदलोपः कश्चान्तो निपात्यते ।स पुनरिह कर्मसाधनः समासे गत्यर्थ इति न प्रयुज्यते, तेन सम्बन्धाच्चतुर्भिरिति कर्तरि तृतीया । आदिशब्दादिह तु भेदवृत्तेर्विषयलक्षणैव सप्तमी । स्वयं राजन्त इति स्वराः, एकाकिनोऽप्यर्थप्रतिपादने समर्था इत्येवं पदानि सिद्धानि । लोके ह्यर्थवन्त्यनर्थकानि च वाक्यानि दृश्यन्ते |यथा-देवदत्तो गामभ्याज शुक्लां दण्डेन | अनर्थकानि च- नदीतीरे दश दाडिमानि, षट्‌ प्रपा इति । तत्र भगवक्कुमारसूत्रानन्तरं तदाज्ञयैव श्रीशर्ववर्मणा प्रणीतं सूत्रं कथमनर्थकं भवतीति । अर्थान्‌ सूत्रयति, सूते, सूचयति वा सूत्रम्‌ | तच्च भिद्यतेसञ्ज्ञा च परिभाषा च विधिर्नियम एव च। प्रतिषेधोऽधिकारश्च
षड्विधं
सूत्रलक्षणम्‌ ॥इति।
तत्र परिभाषा द्विविधा - लिङ्गवती , विध्यङ्गशेषभूता च ।विधौ नियमकारिणी । विधिरपि भिद्यते प्रत्ययागमादेशपूर्व-परनिपाततया । संज्ञानियमप्रतिषेधभेदा विधेरेव भिदा । अघिकारोऽपि गङ्गास्रोतोमण्डूकप्लुत्यादिभेदभिन्नः पदार्थ इति। तथा च यथास्थानमेते निगदिष्यन्ते - संज्ञाधिकारमन्तरेणापि संज्ञासूत्रमिदं परिशिष्यते ।प्रसिद्धा हि स्वरादिसञ्ज्ञा आवर्जनीयाः “स्वरोऽवर्णवर्जो नामी” (१।१।७) इत्यादिषु । साकारा: सञ्ज्ञिनो निराकाराश्च संज्ञा इति | सम्यग्‌ ज्ञायतेऽनयेति संज्ञा, संज्ञेयश्च
संज्ञी, सतोऽपि भेदस्याविवक्षितत्वात्‌ प्रथमा | यथा "पुरुषोऽयं देवदत्तः’ इति । अथ किमर्थ *ठृवर्णस्य स्वरसंज्ञोपदिश्यते ? छकारः क्ठृपिस्थ एव युज्यते, तत्र न किञ्चित्‌ फलम्‌ | तर्हि यदशक्तिजमसाधुशब्दरूपं तदनुकरणस्यापि साधुत्वम्‌ इष्यते , 3.
महाभाष्यकारेण द्वितीये प्रत्याहाराहिके “ऋ कूक्‌” इति माहेश्वरसूत्रव्याख्यानप्रसङ्गे विषयोऽयं विस्तरेणोपन्यस्तः ।
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
डप्‌
तत्रस्थस्य ळकारस्य स्वरसंज्ञा यथा स्यात्‌ । अतो ऋतक इति प्रयोक्तव्ये शक्तिवैकल्याद्‌
अहो ठृतक इति केनचित्‌ प्रयुक्तम्‌, तदन्योऽनुकरोति 'अहो छूतकः? इति स्वरे प्रकृतिर्भवति इत्याह - यथानुकरण इत्यादि | एवम्‌ “अहो छृतकः' इति मतं मतान्तरमेव, तन्न वयं मन्यामहे | मुख्य एव ढकारः सम्भवति |यथा अमू ठकारं पश्यतोऽमी ढुकारं पश्यन्तीति ।ठृच्छाया, लृच्छाया । स्वरात परश्छकारो द्विर्भावमापद्यते |योषिद्‌ ळूकारं पठति, विद्युद्‌ कूकारायते इति स्वरे
तृतीयश्च । यदृच्छाशब्दश्चास्ति अहो ठृतकाख्य इति । आदिग्रहणं मध्यान्तनिवर्तनेन सुखप्रतिपत्त्यर्थम्‌ इति || २।
[वि० प०] तत्र |तत्र इत्यनेन वर्णसमाम्नायो विषयतया निर्दिश्यते इत्याह - तस्मिन्‌ इति । यदि पुनरर्थवशात्‌ सप्तम्या विपरिणामो भविष्यति, किं तत्रेत्यनेन सप्तमीनिर्देशेनेति उच्यते, तदा सुखार्थं भवतीति । अथ कथमत्र समासः- किं चत्वारश्च दश चेति दवनद्वः ? उतस्वित्‌ चतुर्भिः सह दश ? आहोस्वित्‌ चतुर्भिरधिका दश चतुर्दश इति ? सत्यम्‌, न तावद्‌ हन्दो5यं यदुत्तरे दश गृह्यमाणा: किं पूर्वैश्चतुर्भिः सह गृहीतव्या उत भिन्ना एवेति सन्देहः स्यात्‌ |अथ द्वन्द्वस्य स्वपदप्रधानत्वात्‌ कथमेवमाशङ्केति चेत्‌, सत्यमेतत्‌ | किन्तवतिमन्दबुद्धयः सन्दिहीरन्निति । यद्येवमादौ चत्वारश्च पुनरादौ दश चेति आदिशब्दस्य प्रत्येकमभिसंबन्धः करिष्यते ? सत्यम्‌, तथापि प्रतिपत्तिगौरवं स्यात्‌ | द्वितीयः पुनः पक्षः सहार्थतृतीयायाः समासस्यानभिधानान्निरस्तोऽयम्‌ । यथा “सहैव दशभिः पुत्रैभरिं वहति गर्दभी’ इत्यनभिधानादिति । तृतीयस्तु पक्षो न्याय्य एव, शाकपार्थिवादिदर्शनान्मध्यमपदलोपी समासः | नन्विह ठूकारस्य स्वरसंज्ञायाः किं प्रयोजनम्‌ ? छकारः क्ळूप्तिस्थ एव प्रयोगी | यथा क्लूप्तिरिति | न चेह स्वरत्वे फलमस्ति, तथा ठकार इत्यादिप्रयोगे दीर्घस्यापीति ? सत्यम्‌ |यद्‌ अशक्तिजमसाधुशब्दरूपं तदनुकरणस्यापि साधुत्वमिष्यते |यथा “अहो ऋतकमानय' इति प्रयोक्तव्ये शक्तिवैकल्याद्‌ 'अहो छृतकमानय ' इति केनचित्‌ प्रयुक्तम्‌ | ततूसमीपवर्ती किमयमाह इत्यपरेण पृष्टस्तत्र अहो ठृतकमानय इत्याह इति कथयति | तत्र च लृकारस्य स्वरसंज्ञया “ओदन्ता अ इ उ आ निपाताः” (१।३।१) इत्यादिना
ओकारस्य स्वरे प्रकृतिर्भवतीति | तस्माद्‌ येन प्रकारेण हस्वळ्कारः स्वरसंज्ञायां सप्रयोजनो विद्यते, तेनैव दीर्घोऽपीति |यथा “अहो छूतकः' इति वक्तुम्‌ आह यधानुकरण इत्यादि |
शष
कातन्त्रब्याकरणम्‌
ननु प्रकृतिवदनुकरणं भवति' (व्या०परि०सू० ,परि०८६), तत्‌ कथमसाधुशब्दस्यानुकरणं साधु भवितुमर्हतीति ? सत्यम्‌,प्रकृतिवदनुकरणमित्यत्र शास्त्रीया प्रकृतिराश्रिता, न चाशक्तिजमसाधुशब्दरूपं शास्त्रीया प्रकृतिः |किं च प्रकृतिवदिति कार्यातिदेशोऽयम्‌, कार्य च शास्त्रीयमेवातिदिष्टमभिप्रेतमाचार्यै: ।न चासाधुशब्दरूपं शास्त्रविहितं कार्यम्‌, शास्त्रस्य साधुशब्दसंस्कारायैव प्रवृत्तत्वात्‌ ।तस्मादर्थभेदेन शब्दान्तरत्वात्‌ शिष्टप्रयुक्तत्वा-
च्चानुकरणं साधु, तदन्यदसाधुशब्दवदिति स्थितम्‌ । मतमिति मतान्तरमित्यर्थः । अयं पुनर्मन्यते अकारादीनामिव टूवर्णस्यापि स्वरसंज्ञाया मुख्यमेव प्रयोजनमस्ति । यथा “अमू ळूकारं पश्यतः, अमी ठृकारं पश्यन्ति’ इति “द्विवचनमनौ, बहुवचनममी' (१।३।२, ३) इति स्वरे प्रकृतिर्भवतीति | 'ृच्छाया' इत्यादिषु स्वरपरत्वाच्छकारस्य द्विर्भावः सिद्धः। तथा 'योषिद्‌ छूकारं पठति, विद्युद्‌ छृकारायते’ इत्यादिषु “वर्गप्रथमाः०” (१।४।१) इत्यादिना स्वरे तृतीयश्चेति, एवमन्यत्रापि । स्वर इति महतीयं संज्ञा अनुगतार्था सुखार्थमन्वाख्यायते | स्वयं राजन्ते इति स्वरा: | एकाकिनोऽप्यर्थप्रतिपादने समर्थाः। तथापि लिङ्गधातुनिपातानामसहायानामप्यर्थप्रतिपादने सामर्थ्यमुपलभ्यते, नैवं व्यञ्जनानामिति ॥२।
[क० च०] तत्र ।तत्रेति छुप्तप्रथमैकवचनम्‌ इति सम्प्रदायः । बस्तुतस्तु छुप्तसप्तमीकं पदम्‌ | तथाहि “अव्ययाच्च” (२।४।४) इति ज्ञापकात्‌ पदसंज्ञार्थं विधीयमाना विभक्तिः स्वार्थ एव विधीयते, स्वार्थश्चात्र अधिकरणरूपः। अत एव तदर्थप्रतिपादिका औचित्यात्‌ सप्तम्येव प्रवर्तते, न तु प्रथमा |तथा च तत्रकृतं तत्रभुक्तमिति सप्तमीसमासप्रस्तावे
दर्शितं टीकाकृता ।अथ अनन्तरत्वाद्‌ वर्णसमाम्नाय एवानुवर्त्तिष्यते किँ तत्रे्यनेनेत्याह तत्र इत्यादि | अन्ये तु आदिशब्दस्य सम्बन्धात्‌ तस्य इति षष्ठी युज्यते इत्याह तत्रेत्यादि ।
'अथ कथमत्र समास इति, कः प्रकारः समास इत्यर्थः । सत्यमित्यादि । ननु चतुर्षु गृहीतेषु तेषामुत्तरे दश ग्रहीतव्या इत्युक्ते उकाराद्यौकारान्तानां ग्रहणं युक्तं तेषामेव १ . ननु तथापि तत्रेति नक्रियताम्‌, अनन्तरत्वादू वर्णसमाम्नायोऽनुवर्तिष्यते यतस्तच्छब्दस्थितावपि विभक्तिविपरिणामस्यावश्यकता सप्तम्यन्तत्ेनान्वयार्थम्‌ ।अतोऽत्र ततत्रशब्दमधिकृत्यार्थवशादित्याश्रयणे गौरवमित्याह - यदि पुनरिति । सप्तमीनिर्देशेनेति सप्तमीनिर्देशो येन अर्थवतस्तु समाम्नायात्तेन तत्र किमित्यर्थः । अस्याः पड़क्ते: पूरवोक्तक्रमेणैव |
`
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
४७
चतुर्दशत्वात्‌ कुतः साहित्याशङ्का ? नैवम्‌ | उत्तरशब्दो5त्र चतुर्ण्णा ग्रहणापेक्षया पश्चातूकालीनवचनः, तेन उत्तरे उत्तरकालीना ये ग्रहीतव्या इत्यर्थः |यद्‌ वा किमिह वर्णसमाम्नायादिभूतेषु चतुर्षु गृहीतेषु उत्तरे उवर्णादयो गृह्यमाणास्तैरेव चतुर्भिः सह दशत्वसङ्ख्याविशिष्टा गृह्यन्ते, उत तदूभिन्ना इत्यैतदेवाह- यदुत्तर इति ।
यद्येवम्‌ उभयशब्दयोरेकार्थप्रतिपादकत्वाद्‌ द्वन्द्व एव कथम्‌ ? तथाहि नाम्नां
युक्तार्थो हि द्वन्द्वः, स च भिन्नार्थानामेव भवति, एकार्थानामेकदा प्रयोगाभावात्‌, न हि भवति वृक्षद्रुमाविति ? सत्यम्‌ ।एकार्थानामपि प्रवृत्तिनिमित्तभिन्नानां यः समुच्चयः सोऽपि द्वन्दो भवेदिति |तथा चाभिधेयनिवृत्तिप्रयोजनधनेष्विति पञ्जी, कथमन्यथा निवृत्त्यादीनां सर्वेषामभिधेयवाच्यानां द्वन्द्वः स्यादिति । अथ चतुर्ग्रहणोपादानवैयर्थ्यं स्यात्‌ चेत्‌, न । अत्र चतुर्ग्रहणं दत्त्वा चतुर्दश इति विभागेन यदुपादानं तदुत्तरत्रैव चतूरहिता दश एवानुवर्तन्त इति ज्ञापनार्थम्‌ | एतेनान्यूनातिरिक्तपदेनार्थद्वयस्य शास्त्रे एकसञ्ज्ञतयैव व्यवहारसिद्धेः पुनस्तेषामेव दशानां सर्वेषामभिधेयशब्दवाच्यानां समानसंज्ञोपादानमनर्थकमित्यपि चोषद्यमपास्तम्‌ |
अथ द्वन्द्वः स्वपदप्रधानः, अत्र मुख्यं धर्मिणमपेक्ष्य समुच्चयसंभवे गोणरूपं प्रवृत्तिनिमित्तसमुच्चयं परिकल्प्य कथं शङ्कावतार इत्याह - अथ इत्यादि ।सन्देह एव कथमिति । तथाहि- “दश समानाः” (१।१।३) इत्यत्रायमेव दशशब्दः प्रवर्तते एकारमपेक्ष्य दशानामादित्वं प्रतिपादयन्‌, तद्वदत्रापि तदपेक्षया आदित्वम्‌ बोधयेत्‌, ततश्च केवलानां दशानामेव स्यादिति शङ्काबीजम्‌ ।यद्‌ वा आदिशब्दोऽयमेकत्वात्‌, यदकारावच्छेदेन चतुण्णामादित्वं बोधयति, तदकारावच्छेदेनैव दशानामपि आदित्वं बोधयतीति संमोहः । यद्‌ वा आदौ चत्वारो दश चेति वाक्ये सकृदुच्चरितः शब्दः सकृदर्थं गमयतीति न्यायात्‌ ।यद्येवं चतुणमिवादित्वं बोधयेत्‌, तदा यत्र कुत्र स्थितानां दशानां ग्रहणं स्यादिति संमोहः स्यादिति तमेव निरसितुमाह - यष्येवम्‌ इत्यादि ।चतुःशब्ददशशब्दयोरादित्वापेक्षत्वात्‌ समासो न स्यात्‌, तत्र वक्तव्यं सापेक्षेऽपि समास इति प्रतिपत्तिगौरवं स्यादिति कश्चित्‌ | (चतुर्ण्णा सवपिक्षयैवादित्वं दशानां तु किञ्चिदपेक्षया इत्युभयपृथगपेक्षया आदिशब्दान्वये वाक्यभेदेन प्रतिपत्तिगौरवं स्यादिति भट्टः ) |
वस्तुतस्तु आवृत्तिं परिकल्प्य प्रत्येकमभिसम्बन्ध एव प्रतिपत्तिगौरवं स्यादिति | सह दशभिरिति । ननु कथं दृष्टान्तदाष्टन्तियोः समता । तथाहि दृष्टान्तो बहुव्रीहिः,
४८
कातन्त्रव्याकरणमू
दाष्टन्तिस्तत्पुरुषः ? सत्यम्‌, सहार्थे तृतीयायाः समासाभिधाने दृष्टान्तितं न तु समासे | १लुकारः क्लृप्तिस्थ एव प्रयोगीति एवशब्देन स्वरत्वप्रयोजनकर्तव्यतया शङ्क्यमानम्‌ -
अबुकरणमेव व्यावर्तते, क्ठृप्तपदं स्वरसञ्ज्ञाप्रयोजनरहितस्थानोपलक्षणं स्वरत्वप्रयोजनरहितस्थान एव छकारः प्रयोगीति तात्पर्यार्थ:। तेन क्ठृप्तिस्थ एव ठकारः प्रयोगी नान्यत्रैति नियमे ठकार इति प्रयोगे कथमुच्चार्यते कार इति देश्‍्यमपास्तम्‌, न चेह स्वरत्वे फलमस्तीति ।ननु कथमिदमुच्यते यावता क्लृप्त इत्यत्र स्वरत्वे सति “न व्यञ्जने स्वराः सन्धेयाः” (१।२।१८) इत्यनेन “लम्‌ ठृवर्णः” (१।२।११) इत्यनेन विहितस्य त्वस्य निषेध एव फलम्‌ ? सत्यम्‌, अन्यत्र प्रयोजनाभावमाचक्षाणेन “लम्‌ लुवर्ण:”' (१।२।११) इति लत्वविधानमपि निरस्तम्‌ | अस्य तु मते लनुबन्धो लाकृतिरिति प्रयोगोऽसम्मत एव | अथ क्ठूप्तिस्थ एव ठकार: स्वरूपेण प्रयोगीति यन्मतं तन्मते लनुबन्धो लाकृतिरिति सिद्ध्यर्थ लत्वविधानं कर्तव्यमेव , तथापि रश्रुतेर्लश्रुतिरिति वचनान्न लत्वम्‌ । तथाहि 'कृपे रो लः” (३।६।९७) इत्यत्र प्रश्लेषेण पक्षान्तरं व्याख्यायते, तद्‌ यथा ऋकारादकारमुच्चार्य 'र' इति पदम्‌ ।ततश्च ऋकारस्य ळूकारो भवतीत्ययमर्थः प्राप्तः ।
एवं च सति यदि क्लृप्त:, क्लृप्तिरित्यत्र ऋकारस्य ङकारे कृते “लम्‌ लृवर्ण:” (१।२।११) इति लकारो भविष्यति, तदा किमर्थ प्रश्लेषव्याख्यायाम्‌ ऋकारस्य
ळुकारविधानम्‌, 'र' इत्यत्र प्रश्‍ठेषव्याख्यया ऋकारस्य यथाश्रुत एव लकारो विधीयताम्‌, एवं च प्रक्रियालाघवं च भवति तस्माद्‌ अत एव ळूकारविधानात्‌ क्ढुप्त इत्यादौ “लम्‌ लुवर्ण:”” (१।२।११) इति लकारो न वर्तते |अतो ढृकारस्य स्वरत्वेन न किञ्चित्‌ फलमस्तीति युक्तमुक्तं पञ्जीकृता ।ननु तथापि ढुकार इत्यत्र ळूकारशब्दे परे “न व्यञ्जने
१.
तृतीयः पुनः पक्ष इति । ननु बहुब्रीहिसूत्रे बहुग्रहणं बोधयति बहूनां बहुव्रीहिरेवेति नियमात्‌ त्रिपदे कथं तत्पुरुष: ? सत्यम्‌, चतुर्भिरधिका इति समासे पश्चाद्‌ दशशब्देन कर्मधारयः, ततोऽन्तर्वर्तिनीं विभक्तिमाश्रित्याधिकपदस्य लोपः पदलोपं प्रति कश्चिद्‌ युक्तिमाह, तथाहि
“तत्स्था लोप्याः” (२।५।२) इत्येकयोग:, “विभक्तयः” (२।५।२) इति द्वितीयः |ततश्च पूर्वविधेर्लक्ष्यानुसारित्वात्‌ शाकपार्थिवादौ अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदस्यापि लोप इति । शकनं शाकः, स एव प्रधानं यस्य सः, शाकप्रधानश्चासौ पार्थिवश्चेति कर्मधारयः |
शाकपार्थिवादौ चतुर्दशशब्दोऽपि द्रष्टव्य इति दिकू ।
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
४९
स्वराः सन्धेयाः” (१।२।१८) इत्यनेन सन्धिप्रतिषेध एव फळं स्यादिति, नैवम्‌ । कारशब्दस्य स्वरूपप्रतिपादनफळत्वाद्‌ विकृतिर्न भवतीति हेमकरः। तन्न । तवल्कार इत्यत्र विकृतिविलोकनात्‌ । सिद्धान्तस्तु “छम्‌ छृवर्णः” (१।२।११) इति ज्ञापकात्‌ ठुकारस्य व्यञ्जने सन्धिर्न भवतीति |
अन्ये तु “न
व्यञ्जने स्वराः सन्धेयाः’ (१।२।१८) इत्यत्र स्वरग्रहणमपनीय
अव्यञ्जनग्रहणं कृत्वा अव्यञ्जनानि न सन्धैयानि इति वदन्ति |तथापि नातिपेशळम्‌, स्वरपदमपहाय अव्सञ्जनपदपक्षे प्रमाणाभावात्‌ । प्रत्युत गौरवापत्तेः |ननु तथापि छुकारस्य स्वरसंज्ञायाः प्रयोजनमस्त्येव, कथमन्यथा अचीक्छ्पद्‌ इत्यादावेकस्वरत्वाभावे क्टूपेर्दिवचनम्‌ ? सत्यम्‌, इनन्तक्लृपेरद्विचनेऽभ्यासलोपे ऋवर्णस्याकार इत्यत्र तु वर्णग्रहणसामर्थ्याद्‌ छोकोपचाराद्‌ ऋकारळूकारयोः स्वरसंज्ञत्वात्‌ ठूकारस्यापि अकारे सति सन्वद्भावादित्वे “दीर्घो छघो:” (३।३।३६) इति दीर्घले सति सिद्धम्‌, तर्हि कथं चक्लूपिव इति ? सत्यम्‌ । स्वरविधिः स्वरे (३।८।३०) इति न्यायात्‌ स्वरावस्थायामेव स्वराष्यैद्विर्वचने पश्चाल्लश्रुतिः । यद्येवं व्यञ्जनादौ का वार्ता ? यथा चिक्ळृप्सत इति ? सत्यम्‌, अत्रापि सना सह द्विर्वचनमिति संक्षेपः |तथेति । होतृकार इत्यादि प्रयोगे दीर्घस्यापीति स्वरत्वे फलं नास्तीति शेषः ।यथा “अहो ळूतकः' इत्यत्रेति ।इतिशब्दोऽन्वयवशादुभयत्र संबन्धनीयः । अथान्वयाश्रयणं कष्टमित्याह - किञ्च इति । तस्माद्‌ अनुकार्यानुकरणयोर्भदेन शब्दान्तरत्वादनुकार्यभिन्नत्वादित्यर्थः ।ननु यावता अर्थभेदेन शब्दान्तरत्वं तावता शब्दसाम्येऽपि एकशब्दत्वं स्यादित्याह - शिष्टप्रयुक्तत्वाच्च इति ।
ननु अचकलाकद्‌ इति कथं क्ड्पूधातो : सम्पदादित्वाद्‌ भावे क्विपि कृते कलायाः क्ळूपू 'कळाक्ळ्प्‌' इति स्थिते तामकार्षीदितीनि कृते छूकारस्यास्वरत्वे अकारमादाय अन्त्यस्वरादिलोपः स्यादिति । न
चान्त्यव्यञ्जनादेर्लोप इति कर्तव्यमिति वाच्यम्‌,
गौरवापत्तेः | यत्र यत्र स्वरग्रहणं तत्र तत्राव्यञ्जनग्रहणेनैवार्थसिद्धौ संज्ञाविधानवैफल्याच्च । सत्यम्‌, अनुकरणवादिनो मते योषिद्‌ ळूकारं पठति इत्यादिवदेतदपि दूषणान्तरमेव ।नैवमित्यादि | यद्यपि अनुकरणयोरित्यादौ व्यञ्जनस्याप्यर्थप्रतिपादनेऽन्यापेक्षा नास्ति, तथापि उच्चारणेऽवश्यमन्यापेक्षयाऽर्थप्रतिपादनेऽपि तथोच्यते । अर्थपदं स्वरूपातिरिक्तपरमित्येके | ननु चतुर्दशग्रहणं किमर्थम्‌, अन्वर्थबलाच्चतुर्दशानामेव भविष्यति | तथा च बररुचिः -
कातन्त्रव्याकरणम्‌
५०
विश्लिष्टसन्धिभिन्नार्थी गुरुब्यहत एव च। पुनरुक्तपदार्थश्च पञ्च दोषाः प्रकीर्तिताः॥
सत्यम्‌, अनुवादार्थमिदम्‌ । अथ “औ यावत्‌ स्वराः” इति कथं न कृतम्‌ ? सत्यम्‌ | यावच्छब्दोऽपि मर्यादायां वर्तते ।मर्यादा सीमा, अत उक्तमुपलक्षणत्वादिति । उपलक्षणत्वादौकारस्य स्वरत्वं न स्यात्‌ | द्विवचनमनावित्यादि ज्ञापकशरणं च गरीय इति ।अं-प्राक्‌ स्वराः इति कर्तव्यम्‌, तथापि न बहुवीहि: प्राकृशब्दस्य पूर्वनिपातप्रसङ्गात्‌ | तस्माद्‌ अं इत्यस्य प्राग्‌ अं-प्रागिति 'तत्पुरुषो भविष्यति ? सत्यम्‌, अंप्राक्‌ पश्चाद्‌ येषाम्‌ इति कृते तद्गुणे दूषणं स्यात्‌ । नैवम्‌, “अं इत्यनुस्वारः” इत्यस्य विधानात्‌, सत्यम्‌ |अयमपि पक्षो गरीयान्‌ !।२।
[समीक्षा] १. स्वरसंज्ञाविधायक यह सञ्ज्ञासूत्र है । इसके अनुसार वर्णसमाम्नाय के प्रारम्भिक १४ वर्णों की स्वरसंज्ञा कलापव्याकरण में होती है- 'अ आ, इई, उ ऊ, ऋ करू, ढ़ हद, एऐ ओ औ'। 'स्वर' शब्द का अर्थ है- जो स्वयं उच्चरित या प्रकाशित होता है, जिसके उच्चारण में दूसरे की अपेक्षा नहीं होती- स्वयं राजन्ते इति स्वराः, एकाकिनोऽप्यर्थप्रतिपादने समर्थाः ।' (१।१।१९)। लोक में इन वर्णो के लिए “स्वर” संज्ञा का व्यवहार होता है । इस प्रकार कलापव्याकरण की यह संज्ञा अन्वर्थ है। पाणिनि ने इसके लिए 'अच्‌' संज्ञा का व्यवहार किया है और उनकी 'अच्‌' संज्ञा में केवल ९ ही वर्ण पढ़े गए हैं- 'अ इ उ ऋळू ए ओ ऐ औ'। दीर्घ
का बोध सवर्णसंज्ञा के बल पर होता है। पाणिनि की यह 'अच्‌” संज्ञा उनकी यादूच्छिकी प्रवृत्ति की द्योतक है। यह संज्ञा किसी भी प्रकार अन्वर्थ नहीं कही जा सकती है। कलापव्याकरण में ळू-वर्ण को दीर्घ भी माना गया है, जबकि पाणिनीय व्याकरण में यह दीर्घ नहीं है। २. इन वर्णों के लिए अक्षर तथा वर्ण संज्ञा का भी व्यवहार किया जाता है । ऋकूप्रातिशाख्य
(१८।३२) आदि में कहा गया है- “सव्यञ्जनः सानुस्वारः
शुद्धो वापि स्वरोऽक्षरम्‌’ |वाजसनेयिप्रातिशाख्य में (१।९९-१०१) - “'स्वरोऽक्षरम्‌, सहाद्यैर्व्यञ्जनैः, उत्तरैशचावसितैः” |
_
सन्धिप्रकरणे प्रथमः सउ्ञापादः
५१
३. दूसरों की अपेक्षा न रखने वाले सामर्थ्यसम्पन्न पुरुष भी स्वर कहे जाते हैं, परन्तु जो सामर्थ्यहीन होने के कारण दूसरों के साहाय्य की अपेक्षा रखते है, वे व्यञ्जनवत्‌ आचरण करने के कारण व्यञ्जन कहे जाते हैंएकाकिनोऽपि राजन्ते सत्त्वसाराः स्वरा इव।
व्यञ्जनानीव
निःसत्त्वाः
परेषामनुयायिनः॥ (द्र०- रे० ट० दे०, पृ० १८६)
४. इस संज्ञा के प्रदेश (प्रयोगसूत्र) हैं“स्वरोऽवर्णवर्जो नामी” (१।१।७) आदि | प्रदेश = जिसमें प्रयोजन कहे जाते हैं- “प्रदिश्यन्ते कथ्यन्ते प्रयोजनानि यत्र स प्रदेशः” । ५. स्वर के इस्व-दीर्घ-'ुत-उदात्त-अनुदात्त-स्वरित-अनुनासिक-निरनुनासिक
भेद से १८ भेद माने जाते हैं। सन्ध्यक्षर वर्णों (ए, ऐ, ओ, औं) का हस्व भेद नहीं होता, अतः उनमें से प्रत्येक के १२ भेद होते है- अ = १८; इ = १८; क्र = १८; फू = १८; ए = १२; ऐ = १२; ओ = १२; औ = १२।
६. स्वरों का दीर्घ, गुण, वृद्धि, अयादि सन्धियों में विशेष उपयोग होता है | पाँच सन्धियों में स्वरसन्धि का विशेष महत्त्व हैस्वरसन्धि्व्यञ्जनसन्धिः
प्रकृतिसन्धिस्तयैव च।
अनुस्वारो विसर्गश्च सन्धिः स्यात्‌ पञ्चलक्षणः॥ ७. कातन्त्रव्याकरण में स्वरसंज्ञक १४ वर्णो में से 'ए, ऐ, ओ, औ' इन चार वर्णो को छोड़कर शेष १० वर्णो की समानसंज्ञा, समानसंज्ञक १० वर्णो में
से २-२ वर्णो की सवर्णसंज्ञा, सवर्णसंज्ञक वर्णो में से पूर्ववर्ती वर्णों की हस्व, उत्तरवर्ती वर्णों की दीर्घ, स्वरसंज्ञक १४ वर्णों में से अ-आ को छोड़कर शेष १२ वर्णों की नामी तथा 'ए-ऐ-ओ-औ” इन ४ वर्णो की सन्ध्यक्षरसंज्ञा की गई है |
पाणिनि ने सवर्ण को छोड़कर अचों की अन्य कोई संज्ञा नहीं की है।
८. वैदिक शब्दों में जो उदात्त, अनुदात्त, स्वरित की योजना की गई है, उन्हें स्वर इसीलिए कहते हैं कि उनकी प्रवृत्ति स्वरसंज्ञक वर्णो में ही होती है, कूखू आदि व्यञ्जनों में नहीं ।।२।
कातन्त्रव्याकरणमू
५२
३. दश समानाः (१।१।३)
[सूत्रार्थ] वर्णसमाम्नाय के अन्तर्गत जिन प्रारम्भिक १४ वर्णो की स्वरसंज्ञा की गई है, उनमें प्राथमिक १० वर्णों की समानसंज्ञा होती है।।३।
[दु० वृ०] तस्मिन्‌ वर्णसमाम्नायविषये आदौ ये दश वर्णास्ते समानसंज्ञा भवन्ति | अ आ, इ ई, उ ऊ, ऋ, क्रू, छू ळू । समानप्रदेशा:- “समान: सवर्णे दीर्घीभवति परश्च लोपम्‌” (१।२।१) इत्येवमादयः || ३।
[दु० टी०] दश ।उदात्तानुदात्तसमाहारसानुनासिकनिरनुनासिकभेदादष्टादशधा भिद्यतेऽवर्णः, तथा इवर्णादयोऽपीति | इवर्णः, उवर्णः, ऋवर्णः, ठृवर्णश्चेत्यतः समानं तुल्यं मानं परिमाणं येषामिति समानाः सिद्धाः । ठकारस्य समानसंज्ञया कि प्रयोजनम्‌-कल्पनं क्ळ्पू, सम्पदादित्वाद्‌ भावे क्विप्‌ | कलायाः क्ठृप्‌ कलाकूढ्प्‌, तामकार्षीदिति इनि अन्त्यस्वरादिलोपे सत्युपधायाश्च हस्वोऽभ्यासस्य सन्वद्भावो न भवति समानलोपत्वाद्‌ अचकलाकदिति प्रयोगविवक्षायां पुनर्ूकारात्‌ समानात्‌ दीर्घात्‌ परलोपः फलम्‌ | 'कृकारः, क्लूकारः' इति | समानानामेव हि द्वौ द्वौ सवर्णौ तयोश्च पूर्वो हस्वः परो दीर्घ इति चोपपद्यते || ३ |
[वि० प०] दश | ननु परस्परविलक्षणमाकारं बिभ्राणाः कधमकारादयः समानपरिमाणाः, येन समानं मानं तुल्यं परिमाणमेषाम्‌ इत्यन्वर्थः कथ्यते ? सत्यम्‌, उदात्तानुदात्तसमाहारभेदात्‌ त्रयस्तावदकारादयः, पुनश्च सानुनासिकनिरनुनासिकभेदादेव द्विप्रकारा भवन्ति | केचिद्‌ उदात्तानुदात्तसमाहाराः सानुनासिकाः केचिन्निरनुनासिका इत्यकारः षोढा भिद्यते | एवं दीर्घप्लुतयोरपि प्रत्येकं भेदो वक्तव्यः । ततश्चाष्टादशधा भिद्यतेऽवर्णः, तथा इवर्णादयोऽपीति सिद्धोऽन्वर्थः॥ ३। [क० च०] दश । संख्यैवात्र मानं मतं न तु बृहत्त्वादि, असंभवात्‌ | अत एव निर्देशात्‌ समानस्य सभावो लोकोपचाराद्‌ वा |
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
५३
नन्वेवं दीर्घप्छुतयोरपि प्रत्येकं भेदो वक्तव्य इति किमुक्तम्‌ ? अकारादीनामपि प्रत्येकं भेदो वक्तव्य इति वक्तुं युक्तम्‌ । एवमाकारादीनामपि प्रत्येकं भेद इति वक्तुमुचितम्‌ |एवं सति तथेवणदियोऽपीति न वक्तव्यं भवति ? सत्यम्‌, एतदुक्तिभङ्ग्याऽवर्णस्य अष्टादशभेदभिन्नतामापाद्य एतेषां सवर्णानामष्टादशभेदत्वं सूचयति । एतेन एकारादीनां न समानसंज्ञत्वम्‌, तेषां हस्वत्वाभावेन दीर्घप्लुतत्व-निबन्धनाद्‌ द्वादशप्रकारभेदभिन्नत्वादिति । दशग्रहणव्यावृत्त्या 'ए' - प्रभृतीनां समानसंज्ञा न स्यादिति कुसिद्धान्त एव, एतद्व्यावर्तनार्थकत्वादर्थनिर्वचनस्य वैफल्यात्‌ । यद्येवमकारस्याकारेण कथं साम्यम्‌ अष्टादशप्रकारभेदभिन्नत्वरहितत्वात्‌ । तथाहि अकारे षट्प्रकारादभिन्नत्वम्‌, आकारे च द्वादशप्रकारभेदभिन्नत्वमिति ।अत एव बैद्यः अकारादिभिन्न एव आकारोऽत्रापि अवर्णत्वादिसामान्यस्य विद्यमानत्वादिति, तेनैतद्‌ उक्तं भवति - अतोऽकार एवोक्तहस्वदीर्घप्छुतभेदभिन्नोऽष्टादशधा भिद्यते, एवमाकारोऽपि, तथैव इकारोऽपीति समानत्वं न विरुध्यते |यद्‌ वा अवर्णादीनां सर्वेषामष्टादशधाभेदभिन्नत्वोपदर्शनेन प्रत्येकं सर्वेषां षड्भेदभिन्नत्वं सूचितमिति चेत्‌, तुष्यतु दुर्जनस्तथापि अकाराकारयोः साम्यं जातेर्व्यक्तेश्च अष्टादशभेदभिन्नल्वाभावात्‌ | यदू वेति कृत्वा यत्‌ सिद्धान्तितं यदा तु षङ्भेदभिन्नत्वेन साम्यम्‌ |एकारैकार-
योरपि समाननिराकरणं दुरुत्तरमेव, किञ्च प्लुतस्य वर्णाभिन्नत्वादेतयोरेव षड्भेदभिन्नत्वोपदर्शनिन चरितार्थत्वात्‌, अस्यापि प्रथमषड्भेदोपदेशनमन्याय्यम्‌, किञ्चाष्टादशत्वेन समानत्वाकल्पने ततश्चाष्टादशधा भिषद्यतेऽवर्ण इति त्रिलोचनवचनं सुतरां विफल स्यात्‌, प्राकू षड्भेदभिन्नत्वोपदशनिनैव चरितार्थत्वात्‌ ।अत्रोच्यते - विग्रहवाक्ये
येषामिति समूहसम्बन्धे षष्ठी, स च समूहः सवर्णद्वयात्मकः। तथा च द्वादशसमुदायान्तरापेक्षया येषां सवर्णसमुदायेऽष्टादशत्वसंख्या तुल्या तेषां समानत्वमिति (द्विरुक्तवादिनः उभयमेव ) विवक्षितम्‌, तथा चाष्टादशभेदभिन्नसवर्णसमुदायान्त-
निविष्टतया सर्वे समाना इति न दोषः।।३। [समीक्षा] समान परिमाणवाले १० वर्णो की यह समानसंज्ञा अन्वर्थ है ।क्रग्वेदप्रातिशाख्य मेंइसी अर्थ मेंआठ वर्णों की समानाक्षर संज्ञा की गई है- “अष्टौ समानाक्षराण्यादितः” (१।१)। इसमें ठृवर्ण को छोड़ दिया गया है। तैत्तिरीय प्रातिशाख्य में ९ वर्णो, की समानाक्षर संज्ञा की गई है- “अथ नवादित: समानाक्षराणि” (१३) । यहाँ
५४
कातन्त्रव्याकरणम्‌
हस्व-दीर्घ-प्लुतसंज्ञक 'अ-इ-उ' ये तीन वर्ण ही अभिप्रेत हैं । ऋकूतन्त्र (१।२) तथा नाट्यशास्त्र (१४।२०) में उन्हीं १० वर्णो की समानसंज्ञा निर्दिष्ट है, जिनकी कलापव्याकरण में व्याख्यात है । समान परिमाण का तात्य है- उदात्त-अनुदात्तसमाहार (स्वरित) - सानुनासिक - निरनुनासिक भेदों से जो वर्ण ६ प्रकार के मान्य हैं । कलापव्याकरण के वर्णसमाम्नाय में अ आ, इई, उ ऊ, ऋ ऋ, ळू तथा
ळू ये १० वर्ण ऐसे हैं, जिनमें से प्रत्येक के ६-६
भेद ही होते हैं। पाणिनीय
व्याकरण में इन वर्णों के बोधार्थ 'अकू' प्रत्याहार का व्यवहार होता है, जो सर्वथा
कृत्रिम है । ३।
४. तेषां दौ द्वावन्योऽन्यस्य सवर्णो (१।१।४) [सूत्रार्थ] समानसंज्ञक १० वर्णो में से प्रति दो-दो वर्णो की परस्पर सवर्णसंज्ञा होती है ॥४| [दु० चु०]
तेषामेव दशानां यौ द्वौ द्वौ वर्णौ तावन्यो5न्यस्य सवर्णसंज्ञकौ भवत: |अ आ, इई, उऊ,क्र क्रू, लू टू |तेषां ग्रहण व्यक्त्यर्थम्‌ ।तेन हृस्वयीोर्द्वयोर्दीर्घयोश्च सवर्ण संज्ञा सिद्धेति |सवर्णप्रदेशा:- “समानः सवर्णे दीर्घीभवति परश्च लोपम्‌” (१।२।१) इत्येवमादयः ॥४। [दु० टी०]
तेषामिति निर्धारणे षष्ठी प्रतिपत्तव्या, निर्धारणं पुनरत्र द्वित्वगुणेनेव संभवति | यौ द्वाविति वीप्सायां द्विर्वचनं लोकतः सिद्धम्‌, नानाभिधायकानामभिधेयस्य क्रियागुणद्रव्यैर्युगपत्‌ प्रयोक्तुर्व्याप्तुम्‌ इच्छा बीप्सा उच्यते ।सा पुनरिह सवर्णगुणेनेव सम्भवति । अन्योऽन्यस्येत्यन्यशब्दस्य क्रियाविनिमये द्विर्वचनं सश्चान्तः पूर्वस्यैकस्य पुंवदूभावश्च यथासम्भवं लोकत एव सिद्धः, यथा परस्परम्‌ |योऽपि हि लक्षणं नावगच्छति सोऽपि शब्दोच्चारणात्‌ क्रियाविनिमयं प्रतिपद्यते |समानो वर्णः सवर्णः, स पुनरस्मादेव वचनाद्‌ भिन्नजात्योरपि हस्वदीर्घयोरुपपद्यते |समानजात्योस्तु हस्वयोर्द्वयोरदीर्घयोश्च सावर्ण्यं सिद्धमेव । कथमेकस्य पुनरनेकत्वं चेद्‌ आदिमध्यान्तोदात्तादिभेदकृता व्यक्तिरस्तीति ।यथा बाल्यादिभेदेनेकस्य देवदत्तस्यानेकत्वं सिद्धम्‌ । नहि व्यक्तिमन्तरेण जातिरुपपद्यते, येन
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
५५
भावे तत्वौ प्रसज्येते । यथा देवदत्तत्वं तथा अत्वं कत्वमिति | अथ वर्णसमाम्नाये प्रस्तुतयोरेव हृस्वदीर्घयोः सवर्णत्वं तदा पारिभाषिकत्वाद्‌ धान्याढकः इत्यादिष्वेव दीर्घ उपपद्यते, नतु दण्डाग्रम्‌ इत्यादिष्विति ? सत्यम्‌, तदर्थमेव तेषां ग्रहणम्‌ | अन्यथा अनन्तरत्वाद्‌ द्वौ द्वौ समानौ वर्णौ भवन्तौ तेषां समानसंज्ञकानां मध्ये द्वौ द्वौ अव्यवहितावेव सवर्णौ भवत इत्याह - तेषां ग्रहणम्‌ इत्यादि ।
ननु बहूनामेकत्रानवस्थानाद्‌ व्यञ्जनैर्व्यवहितत्वाच्च द्वौ द्वावेव सवर्णौ भवितुमर्हतः, किं दवै द्वावित्यनेन ? न च वक्तव्यम्‌, व्यवहितसम्बन्धः स्यादिति, तर्हि सत्यपि दवौ-द्वौ-ग्रहणे कथं न भवति वर्णसमाम्नायस्य क्रमसिद्धत्वादसत्यपि स एव न्याय्य इति । किञ्चासवर्णे यत्वादिकं विफलम्‌ अवशिष्टत्वाच्च वीस्सार्थो गम्यते एव | नैवं प्रतिपत्तिरियं गरीयसी भवतीति ।अन्योऽन्यस्येति क्रियाव्यतीहारार्थम्‌, अन्यथा द्वयोरेव सवर्ण्वं स्यात्‌ |ततश्च सवर्णे दीर्घत्वं छात्र अ अपेहि, दधि इ. इन्द्रं पश्य’ इत्यादिष्वेव प्रकृतिः पुनरसवर्णे प्रयोजनवती, यथा-अ इति । ननु समाने दीर्घीभवति इत्युक्ते 'क्व पुनरस्या आवर्तनम्‌ अस्ति’ इति चेत्‌, सवणपिक्षयाऽप्यसवर्णःप्रतिपत्तव्यः,स खलु लोकोपचारादिति चेत्‌, सवणपिक्षयाऽप्यसवर्णः प्रतिपत्तव्यः, स खलु छोकोपचारादिति चेत्‌, एवं हृस्वस्य दीर्घेणासवर्णत्वमेवेत्युक्तं दधीहनम्‌ इत्यादिषु यत्वादिकं स्यादिति ॥४।
[बि० प०]
|
तेषाम्‌ ।अथ तेषां-ग्रहणं किमर्थम्‌, अनन्तरत्वात्‌ समाना एवानुवर्तिष्यन्ते, ततो द्वौ द्वौ समानौ सवर्णौ भवत इत्यर्थः। अथ वा निर्धारणार्थविवक्षायामर्थवशाद्‌
विभक्तिविपरिणामे सति तेषां समानानां मध्ये यौ द्वौ द्वौ क्रमसिद्धौ, तावन्योऽन्यस्य सवर्णाविति सूत्रार्थं इत्याह - तेषाम्‌ इत्यादि । अयमर्थः - वर्णसमाम्नायस्य क्रमसिद्धत्वाद्‌ हस्वदीर्घयोरेव सवर्णसंज्ञा स्यात्‌, न तु हस्वयोर््योश्चेति ततो धान्याढकः इत्यादिष्वेव दीर्घः स्यान्न तु दण्डाग्रम्‌ इत्यादिष्विति । ननु समानो वर्णः सबर्णः इत्यन्वर्थे सवर्णशब्दे सति कथं हस्वदीर्घयोरेव सवर्णसंज्ञा स्यात्‌, असमानत्वादनयोरिति ? नैतदस्ति, वर्णसमाम्नायक्रमसिद्धत्वाद्‌ वचनबलादेवासमानयोरपि स्यात्‌ तेषां-ग्रहणे तुव्यक्तेः प्रतिपादितत्वात्‌ क्रमाविवक्षायामपि व्यक्तिद्वारेण
कातन्त्रव्याकरणमू
५६
भिन्नयोर्हस्वयोर्दयोर्दी्घयोश्च सवर्णसंज्ञा सिद्धेति भाव: । व्यक्त्यर्थमिति ।व्यक्तिरर्थ: प्रयोजनमस्येति विग्रहः || ४।
[क० च०] तेषाम्‌ | द्वौ द्वाविति वीप्सायां द्विर्वचनम्‌, सा पुनरिह सवर्णगुणेनेव | ननु सङ्ख्याया गुणत्वाभावात्‌ कथं सवर्णगुणेनेवोक्तम्‌ इति ? सत्यम्‌, सञ्जञात्र गुणः, तस्याः शास्त्रे गुणवदुपचारादिति कुलचन्द्रः। तन्न । सञ्ज्ञा हि अभिधायिकोच्यते, सा च शब्दरूपा, शब्दश्च गुण एव। द्वौ द्वौवाच्यवाचकभावसम्बन्धेन सवर्णशब्दवाच्यौ भवतः । द्वौद्वावित्येकपदमित्यादि शब्दवेदिनः |पदद्वयमिति द्विरुक्तिवादिनः, उभयमेव प्रमाणम्‌ । “श्वलिट्‌, श्‍वठिट्‌' इत्यत्र एकपदत्वे छकारादर्शनात्‌ । नवानधोऽधो बृहतः पयोधरान्‌’ (शिशु० १।४) इत्यत्रैकपदत्वाभावेऽकारलोपदर्शनात्‌ । तेषां समानानां मध्ये यौ द्वौ
द्वौ क्रमसिद्धौ तावन्योऽन्यस्य परस्परापेक्षिसवर्णशब्दवाच्यौ भवत इत्यर्थः । तेनाकारापेक्षयाऽऽकारस्य सवर्णत्वमाकारापेक्षया अकारस्येति, एवं सर्वत्र । ननु तथापि वर्णसमाम्नायस्य क्रमसिद्धत्वात्‌ क्रमस्थितयोरेव सवर्णत्वं न व्यतिक्रमस्थितयोरिति कथं न स्यात्‌ ? ततश्च तवागमनमू इत्यत्रैव दीर्घः स्यान्न सात्रेति । नेवमक्रमव्यक्तिप्रतिपादकेन तेषां-ग्रहणेनैव तदपि निराकृतम्‌ | एतदेव हस्वयोर्द्वयोदीर्घयोश्चेत्यत्र द्वयोरुपादानाद्‌ वृत्तिकृतापि सूचितमिति केचित्‌ । परमार्थतस्तु यदानुपूर्व्या संज्ञा विधीयते तदानुपूर्व्यैव संज्ञाव्यवहार इति नियमो नास्त्येव, कथमन्यथा “पूर्वो हस्वः” (१।१।५) इत्यनेन पूर्वत्वविशिष्टस्य संज्ञाविधानाद्‌ यत्र कुत्रचित्‌ स्थितस्यापि अकारादेहस्वत्वेन व्यवहार इति ।
ननु द्वौ द्वावित्युक्तेऽपि अकारेकारयोः सवर्णत्वं कथन्न स्यात्‌ ? न च भवतु वा (यद्‌ अवर्ण इवर्णे ए (१।२।२) इत्यनेन एत्वेनैव भाव्यं न तु समानदीर्घो भवतीति वाच्यम्‌) तथापि एत्वेन भवितव्यमिति ? सत्यम्‌, 'तव इयम्‌, सा ईहा’ इत्यत्रैव
चरितार्थत्वाद्‌ नैवं वीप्सायाः (सामर्थ्यात्‌) स्वभावाद्‌ द्वौ द्वाविति इतरानपेक्षत्वेन
खण्डशः प्रतीतेः । ननु तेषां ग्रहणाभावे 'विशेषातिदिष्टः प्रकृतं न बाधते’ (कात० परि० वृ ० १९, ५४) इति न्यायाद्‌ वर्णसमाम्नायस्यानुवृत्तिः कथं न स्यात्‌ ? नैवम्‌ । एवं सति “सिद्धो वर्ण०” (१।१।१) इत्यस्यानन्तरमेव विदध्यात्‌ । अथ तर्हि तेषां
ग्रहणाभावाद्‌ व्यवहिताः स्वरा अनुदर्त्यन्ताम्‌, यथा “तस्माद्‌ भिस्‌ भिर्‌” (२।३।३८) इति, नैवम्‌ |तदा “परो दीर्घः?’ (१।१।६) इत्यस्यानन्तरं “दश समानाः” (१।१।३)
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
इति पठित्वा स्वरसंज्ञानन्तरमिदं क्रियताम्‌, एतदेव एवकारेण दशानामेव इति वृत्तिः |
५७
सूचयन्माह = तेषां
ननु “समानाः? इति बहुवचनान्तम्‌, द्वौ द्वाविति द्विवचनान्तम्‌, अर्थवशाद्‌ विभक्तीनामेव विपरिणामो दृश्यते (कात० परि० वृ० २५,१३), न तु वचनानामिति | तस्मात्‌ तेषां ग्रहणं विना कथमर्थसङ्गतिः स्यादित्याह-अथवा इति । (एतच्च न चारुतरम्‌, यतो निर्धारणमन्तरेणापि सूत्रार्थसम्भवात्‌ तस्मादत्र पक्षे वचनव्यत्ययं दृष्ट्रा
विभक्तिव्यत्ययेनैव वचनं यदुक्तं तदेव साधु | अत्र यद्यपि पूर्वश्रुतसङ्ख्याबाधो वा प्रथमाबाधो वा इत्यत्र विनिगमकाभावः, तथापि यस्तु मन्यते अर्थवशाद्‌ विभक्तिव्यत्ययमात्रम्‌, न तु वचनव्यत्ययस्तन्मतेऽयमेव पक्षः साधीयानित्यवधेयम्‌ ।तेषामित्यादीति । तेषां-ग्रहणस्य॒ यावद्व्यक्तिप्रतिपादकत्वाद्‌ दश जात्यालिङ्गिता यावद्व्यक्तयः सम्भवन्ति तावत्य एव इह गृह्यन्त इति भावः )। नन्वित्यादिना कृतं पूर्वपक्षं निरसितुमाह - नैतदस्ति इति । एतत्‌ पूर्वपक्षकृतं चोद्यं नास्तीति, किन्तु असमानयोरेव हस्वदीर्घयोरन्वर्थाभावेऽपि स्यात्‌ |कुत इत्याह वचनबलादू इत्यन्वयः | तेषाम्‌ इत्यादि ।द्वौ द्वावित्यत्र क्रमविवक्षायां तावद्‌ भवत्येव, तेषां-ग्रहणेन तु व्यक्तेः प्रतिपादितत्वात्‌ क्रमाविवक्षायामपि भवतीत्यर्थः ।ननु तथापि कथमेकस्याप्यनेकत्वमित्याह = व्यक्तिद्वारेण भिन्नयोः इति ।ननु तेषां-ग्रहणस्य सामान्यव्यक्तिप्रतिपादकत्वेन क्रमाविवक्षायाः साधितत्वाद्‌ अकारादिना इकारादेः सवर्णत्वं कथन्न स्यात्‌ । एत्वादिभिराष्रातत्वादिति चेत्‌ तदा इकारादेरेकारादिना सवर्णसंज्ञा स्यात्‌? सत्यम्‌, संज्ञायां दध्यत्रेत्यादिषु दीर्घः स्यात्‌, 'दध्येतद्‌’ इत्यादिषु यत्व विधेश्चरितार्थत्वम्‌ । न च एकारैकारयोः पूर्वभागोऽकारः परभागश्चेकारः इति न्यायात्‌ सन्ध्यक्षरेऽपि अकारभागस्य सत्त्वात्तत्रापि सवर्णत्वेन यत्वं न स्यादिति वाच्यम्‌, समानानुवृत्तिबलात्‌, संपृक्तसमानस्य ग्रहणात्‌ |अन्यथा व्यावृत्तिरेव नास्ति ? सत्यम्‌, द्वौ-द्वौ-ग्रहणसामर्थ्यात खण्डशः एव प्रतीयमानौ यौ द्वौ द्वौ क्रमसिद्धौ तयोर्या व्यक्तयः श्रुतत्वात्‌ तास्वेव क्रमचिन्ता नान्यत्र | अन्यथाऽविशेषात्ते सवर्णा इति क्रियतां किं द्वौ द्वाविति विशेषवचनेन ।नच क्रमपठितानामेव व्यक्तिक्रमः सम्भवति, न चात्राकारो व्यत्तयर्थक्रमेण पठित इति वाच्यम्‌, यतः क्रमाविवक्षायामित्यत्र क्रमाभावमात्रे तात्पर्यम्‌ इति
हेमकरस्य दुराशयः | तन्न, द्वौ द्वावित्यस्य सुखार्थत्वात्‌।
५८
कातन्त्रव्याकरणम्‌
तथाहि, ननु द्वौ द्वाविति किमर्थम्‌, न चैषाम्‌ अन्योऽन्यस्येत्यनेनान्वयात्‌ सर्वेषामाकारादिळ्कारपर्यन्तानां सवर्णसंज्ञेति वाच्यम्‌, बहूनामेकत्रानवस्थानात्‌ ।न च देवदत्तागमनम्‌ इत्यत्र बहूनामेकतः सम्भवोऽस्ति । ततश्च सर्वेषां सवर्णत्वे सर्वेषामेव लोपः स्यादिति वाच्यम्‌, व्यञ्जनर्व्यवधानात्‌, सवर्णाविति द्विवचनाच्च | यद्येवं
व्यवहितयोरपि स्यादिति ? सत्यम्‌, द्वौ-दवौ-ग्रहणसत्त्वेऽपि व्यवहितयोः कथन्न भवति ? वर्णसमाम्नायस्य क्रमसिद्धत्वादिति चेदत्रापि स एव न्याय्य इति | यद्येवम्‌, तेषां-ग्रहणेन सामान्यव्यक्तिप्रतिपादकत्वेन क्रमाविवक्षायां द्वौ द्वावित्यत्र वीप्साबलात्‌ खण्डशः प्रतीतिः |इकारोकारयोः सवर्णत्वं निराकृतम्‌ ।तत्‌ कथमेतदभावे एतदर्थप्रतीतिः स्यादिति चेत्‌, न । असवर्णे यत्वादिविधानस्य विफळत्वात्‌ |ननु कथं विफळत्वं दध्येतद्‌ इत्यादिषु चरितार्थत्वादिति चेत्‌,न। मूर्ख!भ्रान्तोऽसि ।पश्य ““उवर्णे ओ”? (१।२।३) इत्यादौ हि वर्णग्रहणे सवर्णग्रहणमिति वक्ष्यति, ततः सर्वेषामेव सवर्णत्वे सर्वेषामेव सवर्णादिति (सवर्णादित्वम्‌) वाच्यं स्यात्‌, ततो दध्येतद्‌ इत्यादिषु यत्वादिविधायकानां सूत्राणामेकदैव प्रवृत्तिसम्भवे परस्परविरोधान्न कस्यापि प्रवृत्तिः स्यादिति, किञ्च एत्वादिभिराघ्रातत्वात्‌ । कुत्र वा समानः सवर्णे दीर्घः स्यात्‌, कुत्र वा एत्वादिविधिरिवणदिरप्यवर्णत्वात्‌ ।
न च सर्वत्र पक्षे सर्वविषयो भविष्यतीति वाच्यम्‌, असवर्ण इत्यादिविभागकल्पनावैयर्थ्यात्‌ । यद्येवं द्वौ द्वावित्यस्याभावाद्‌ वीप्सार्थः कुतो लभ्यत इति चेद्‌, अविशेषात्‌ संज्ञिनां बहुत्वात्‌ सापि लभ्यत एव | नैवम्‌, प्रतिपत्तिर्गरीयसीति | तस्मादुक्तस्यैवात्र हेमकरकृतपूर्वपक्षसिद्धान्तोऽनुसन्धेयः। यद्येवम्‌, तेषां-ग्रहणेन नाक्रमक्रमव्यक्तौ प्रतिपादितायां सत्याम्‌ अन्वर्थबलाद्‌ हस्वयोर्द्वयोर्दीर्घयोरेव सवर्णसंज्ञा स्यात्‌, नासमानयोर्दीर्घहस्वयोरिति कथं न स्यात्‌ ? सत्यम्‌, रूढेर्योगापहारितेति न्यायाद्‌ रूढ्या योगार्थस्त्यज्यते मण्डपादिशब्दवत्‌ ।
ननु अन्योऽन्यग्रहणं किमर्थम्‌ ? सत्यम्‌, क्रियाव्यतीहारार्थम्‌ ।तधाहि, अन्योऽन्यस्येति पदात्‌ पूवपिक्षया परः, परापेक्षया पूर्वः, न तु द्वावेव सवर्णस्तदभावे द्वावेव सवर्णौ स्यातामिति ।ततश्च सवर्णे दीर्घो भवन्‌ “छात्र !अ अपेहि, दधि इइ्द्रं पश्य’ इत्यादिष्वेव स्यात्‌, न दण्डाग्रम्‌ इत्यादिषु एकतरस्यासवर्णत्वात्‌ । अथ मिलितयोः सवर्णत्वे द्विवचनस्यानन्वयः । “अग्नीषोमौ देवता’ इतिवत्‌ सवर्ण एकवचनान्त एव निर्दिश्यताम्‌
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
५९
इति चेदहो रे पाण्डित्यम्‌ | यस्मादुभयस्मिन्‌ विधीयमानं सवर्णत्वं द्वयोरेव प्रवर्तते,
दौ- ठौ-ग्रहणं च विद्यत एव तथापि द्विवचनानुपपत्तेः प्रति भावना इति। यत्तु ‘अग्नीषोमौ देवता’ इत्यत्रैकवचनं तत्‌ पुनर्बहुष्वेकवाक्यप्रतिपादनार्थम्‌ । तेन अग्नीषोमाभ्यामाहुतिरेकेति ज्ञायते न तु पृथगिति || ४।
[समीक्षा]
कलाप और पाणिनीय दोनों ही व्याकरणों में सवर्ण संज्ञा की गई है, परन्तु कलापव्याकरण में समानसंज्ञक १० वर्णो में से २-२ वर्णो की सवर्ण संज्ञा की गई है । वर्णसमाम्नाय के क्रम से हस्व की दीर्घ वर्ण के साथ तो सवर्ण संज्ञा होती ही है, इसके अतिरिक्त हस्व की हस्व के साथ, दीर्घ की दीर्घ के साथ तथा दीर्घ की हस्व के भी साथ सवर्णसंज्ञा सम्पन्न होती हैहस्वे हस्वे ततो दीर्घे दीर्घे हस्वे परस्परम्‌।
सवर्णत्वं विजानीयात्‌ तेषां-ग्रहणहेतुना ॥
यह कार्य सूत्रपठित 'तेषाम्‌' पद से ज्ञापित किया गया है। पाणिनीय व्याकरण में सवर्णसंज्ञा करने वाला सूत्र है- “'तुल्यास्यप्रयत्नं सवर्णम्‌” (१।१।९) | अर्थात्‌ ताल्वादि स्थान तथा आभ्यन्तर प्रयल जिन वर्णो के तुल्य होते हैं, उनकी सवर्णसंज्ञा होती है । इसके अनुसार सवर्णसंज्ञा के ज्ञान के लिए स्थान-प्रयलों का जानना नितान्त आवश्यक है | केवल तुल्य स्थान वाले या केवल तुल्य प्रयत्न वाले वर्णो की सवर्ण संज्ञा नहीं होती | सवर्ण का अर्थ है सदृश । अतः सदृश = तुल्य स्थान - प्रयत्न वाले वर्णो की की गई यह संज्ञा अन्वर्थ मानी जाती है | जैसा कि तैत्तिरीयप्रातिशाख्य के त्रिभाष्यरल नामक भाष्य में कहा गया है- “इयमन्वर्थसंज्ञा | सवर्णत्वं नाम सादृश्यमुच्यते”” (१।३)। ऋकूप्रातिशाख्य आदि ग्रन्थों में भी यह संज्ञा की गई है। यथा कऋकूप्रातिशाख्य - “स्थानप्रश्छेषोपदेशे स्वराणां हृस्वादेशे हस्वदीर्घौ सवर्णौ” (१।५५)। तैत्तिरीयप्रातिशाख्य - “द्वे द्वे सवर्णे हस्वदीर्घे” (१।३) । वाजसनेयिप्रातिशाख्य- “'समानस्थानकरणास्यप्रयलः सवर्णः” (१।४३)। जैनेनद्रव्याकरण - “सस्थानक्रियं स्वम्‌” (१।१।२)। शाकटायनव्याकरण - “स्वः स्थानास्यैक्ये'” (१।१।६)।
हेमचन्द्रव्याकरण-
“तुल्यस्थानास्यप्रयलः स्व:
६०
कातन्त्रव्याकरणम्‌
(१।१।१७)।
मुग्धबोधव्याकरण - “अपो$क्‌ समो र्ण ऋकू च, चपोदिताकानिता
णः” (१।१।६, ७) । देवनन्दी, शाकटायन तथा हेमचन्द्र ने सवर्ण के लिए सादृश्यवाची स्वशब्द का एवं बोपदेव ने सवर्ण के एकदेश र्ण का ही व्यवहार किया है ॥४।
५. पूर्वो हस्वः (१।१।५) [सूत्रार्थ] सवर्णसंज्ञक दो दो वर्णो मेंसे पूर्ववर्ती वर्ण की हस्व संज्ञा होती है ॥५।
दि० वृ०] द्वयोर्दयो: सवर्णसंज्ञयोर्यो यः पूर्वो वर्णः स॒ स॒ हस्वसंज्ञो भवति। अइ उक्र ल्‌। हस्वप्रदेशाः- “स्वरो हस्वो नपुंसके” (२।४।५२) इत्येव मादयः ।।५। [दु० टी०]
पूर्व: । पूर्वादयो हि दिग्देशकालाभिधायिनः। अयं पुनरिह देशवृत्तिरेव । नन्वेकोऽयं पूर्वशब्दः कथमनेकं पूर्वार्थमभिधत्ते । अथैको5पि शब्दोऽनेकार्थस्याभिधायको दृष्ट इति |यथा द्यावापृथिव्यो रोदसीशब्दः, एवं सति बहुवचनं प्रतिपद्येत । नैवम्‌, द्वौ द्वौ सवर्णौ तयोर्मध्ये यः पूर्व इत्युक्तेऽगृहीतवीप्सोऽयं पूर्वशब्दो वीप्सार्थ गमयतीत्याह - यो यः पूर्व इति | छकारस्य तु हस्वत्वविवक्षायां हे क्ल !, हस्वात्‌ सम्बुद्धः सेर्लोपो भवति |अचीक्ठृपद्‌ इति ।अत्र च ठ्कारे हस्वे लघुसंज्ञे सत्यभ्यासस्येनि चणूपरे सन्वत्कार्य भवतीति ।|५।
[बि० प०] पूर्व० | निरन्वयेयं संज्ञा तथा दीर्घसंज्ञापीति |अथ कथमिह वीप्सा गम्यते ? सत्यम्‌, तेषामित्यतो द्वौ द्वौ सवर्णावित्यनुवर्तते, तदनुवृत्तौ चानेकसंज्ञिनः प्रतीयन्ते । पूर्वशब्दश्चायमनेकार्थत्वाद्‌ यद्येकं पूर्वमाचक्षीत तदा न सकलस्य संज्ञित्वमुक्तं स्यात्‌ तस्माद्‌ द्वौ द्वावित्यनुवृत्तिसामर्थ्याद्‌ अनेकस्य संज्ञिनः सम्भवादेवागृहीतवीप्सोऽयं
पूर्वशब्दो वीप्सां गमयतीत्याह - यो य इति ।।५।
सन्धिप्रकरणे प्रथमः सञ्ज्चापादः
६१
[क० च०] पूर्व: । अथ पूर्वशब्दो5यं न तावद्‌ दिकूकालवाचकः, वर्णस्य तदूभावासम्भवात्‌, नापि देशवाचकस्तस्यापि दिकूकालावच्छेदेनैव वाचकत्वात्‌ ।न हि भवति दक्षिणे पश्चिमे वाऽयं पूर्वदेशः इति, तस्मादत्र पूर्वशब्देन किमुक्तमिति विकला वैयाकरणाः । अत्र कुलचन्द्र: - नायं पूर्वशब्दो व्यवस्थावचनः, किन्तु क्रमावस्थितानां प्रथमपर्यायः, सोऽपि क्वचित्‌ कालदेशवृत्तिः। यथा कायस्य पूर्वं इति। तन्न, पूर्वशब्दस्य पूर्वकालावच्छिन्नदेशवृत्तितयात्र व्यवस्थावाचित्वात्‌ । व्यवस्था चात्र दिग्देशकालानामवधिनियमः। स चात्र व्यभिचारादेव घटते इति । तर्हि द्वयोरिति कथं षष्ठी, “दिगितरर्तेऽन्यैश्च”' (२।४।२१) इति पञ्चम्या विषयत्वात्‌ | नेवम्‌, सवर्णयोर्मध्ये यः पूर्व इत्यवधारणार्थत्वात्‌ ।अवधिविवक्षायां तु तद्विषय इति । अथ हृसति अल्पं ध्वनतीति हस्बः। एवं मुखं दीर्य्यते इति दीर्घ इति कुलच्द्रेणान्वर्थः कृतः । तन्न, औणादिकानामव्युतपन्नत्वेन योगार्थाभावात्‌ “गमादेडों ”(गमेर्डोः कात० उ० २।२८) प्रत्ययादिना साधितेषु गोशब्दादिषु योगार्धानङ्गीकारात्‌, स्वरादीनां यादृशोऽन्वयस्तादृशाभावाच्च हस्वत्वयोगाद्‌ हस्व इत्यादिकन्तु वर्णानां धर्मकथनमात्रं नान्वय इत्याह - निरन्ययेयं संज्ञा इति | ननु सकृदुच्चरितः शब्दः सकृदर्थ गमयितुमर्हति न तु वीप्सार्थमित्याह- अथ इति | तस्माद्‌ इत्यादि | ननु तावदयमर्थो यदि द्वौ द्वावित्यनुवर्तते लाघवात्‌ तेषां ग्रहणमेवानुवर्तते । लाघवं च यद्‌ द्वयोरिति प्रथमार्धे षष्ठीविपरिणामो न क्रियते ततश्च तेषां समानानां मध्ये यः पूर्वः स हस्व इत्यर्थः। स च पूर्वो वर्णोऽकार एव । नेवम्‌, अहस्व इत्यकरणात्‌ तेषामिति नानुवर्तते | एतदर्थ न बुद्ध्वा हेमकरेण एकस्य पूर्वस्य संज्ञायाम्‌ अहस्व इत्यादिकं करोतीति कुसिद्धान्तोऽयमिति यदुक्तं तत्तुच्छमेव । तेषां ग्रहणनिवृत्तावेततूसिद्धान्तं विना द्वौ द्वावित्यनुवर्तनाभावाद्‌ वीप्सार्थलाभौ न स्यादेव । एतेन पूर्वसूत्रटीकायां यद्‌ द्वौ द्वौ-ग्रहणं प्रतिपत्तिगौरवनिरासार्थमुक्तं तत्‌ पूर्वस्मिन्मेव, इह तु प्रयोजनार्थमिति सूचितम्‌ | तस्माद्‌ अहस्व इत्यकरणाद्‌
हेतोः सर्वेषां संज्ञित्वमुक्तं तस्मादित्यर्थः | द्वौ द्वावित्यनुवर्तनं सहायमासाद्य यतू सामर्थ्यग्राहम तेनेत्यर्थः | पूर्वशब्दः समर्थोऽभूदिति साभिप्रायवचनम्‌ | अगृहीतवीप्स इति अकृतद्विर्वचन इत्यर्थः | सवर्णयोरिति यद्‌ वृत्तौ विवृतं तद्‌ यदृच्छयैव, न तु कार्यार्थम्‌ |
६२
कातन्त्रव्याकरणम्‌
न च सवर्णयोः पौर्वापर्यनैयत्याभावाद्‌ दीर्घस्य हस्वसंज्ञा कथं न स्यादिति
वाच्यम्‌ इत्युभयसंज्ञावैयथ्यदिकसंज्ञयैव व्यवहारसिद्धेः। वस्तुतस्तु अत्र तेषां ग्रहणानुवर्तनाभावात्‌ तत्कृतक्रमाविवक्षाया निरस्तत्वाद्‌ वर्णसमाम्नायस्य क्रमापेक्षयैव पूर्वत्वं बोध्यम्‌ | ५।
[समीक्षा] कोई भी स्वर न्यूनतः एकमात्रिक अवश्य होता है । इसी एकमात्रिक स्वर वर्ण की हस्व संज्ञा की गई है | हसति = अल्पीभवति दीघधिपेक्षया इति हस्वः। अतः इसे अन्वर्थ माना जाता है । कलापव्याकरण में उसके वर्णसमाम्नाय के अनुसार सवर्णसंज्ञक दो-दो वर्णो (अ-आ, इ-ई, उ-ऊ, ऋ क्र, ळु-ळू) में से पूर्व वर्ण (अ, इ, उ, ऋ, छू) की हस्वसंज्ञा की गई है, जब कि पाणिनि का सूत्र है “ऊकालो5ज्झस्वदीर्घप्छुत:” (पा० १।२ 1२७) | अर्थात्‌ एकमात्रिक वर्ण की हृस्वसंज्ञा होती है । इसके अनुसार शिक्षाशास्त्रीय वर्णोच्यारणसंबन्धी नियम जानने के बाद ही इस संज्ञा का ज्ञान हो सकता है | पूर्वाचार्यों ने भी इस संज्ञा का प्रयोग किया है | यथानिरुक्त- अहिरयनादेत्यन्तरिक्षे। अयमपीतरोऽहिरेतस्मादेव निर्हसितोपसर्ग आहन्तीति (२।१७।१)। अयं हन्तेनिर्हसितोपसर्ग आहन्तीति (६।११।3) | नि० भा०- “आइपूर्वस्य हन्तेः स पुनरयमुपसर्गं॑ निर्हस्य हस्वं कृत्वा अहिरुच्यते (२।१७।१)।
काशकृत्स्नधातुव्याख्यान - इस्वोऽभ्यासस्य, प्वादेईस्वः (सू० ८०, ११३)। गोपपथब्राह्मण - हस्वोदात्त एकाक्षर ओङ्कारोऽथर्ववेदे (१।१।२५)। ऋकूप्रातिशाख्य - ओजा हस्वाः सप्तमान्ताः स्वराणाम्‌ (१।१७) | वाजसनेयिप्रातिशाख्स - अमात्रस्वरो हस्वः (१।५५) | तैत्तिरीयप्रातिशाख्य - ऋकारळ्कारौ हस्वौ , अकारश्च, तेन च समानकालस्वर :, अनुस्वारश्च (१।३१-३४) |
अथर्वप्रातिशाख्य- मतौ इस्वः (३।१।९)। ऋकृतन्त्र- अकालो हस्वः
(२।४।१०) | इसके दो सूत्रों में हस्व के लिए एकदेश “स्व” शब्द का भी प्रयोग किया गया है- “स्पर्श; स्वे, भे स्वे मान्तस्थी” (२।३।५; ४।१।१०)। नाट्यशास्त्र- य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः | पूर्वो हस्वस्तेषां परश्च दीर्घो विधातव्यः; एकमात्र भवेद्‌ हस्वम्‌ (१४।२०; १६1१२३) |
सन्धिप्रकरणे प्रथमः सञ्जापादः
६३
कलाप से परवर्ती अधिकांश व्याकरणों में एकमात्रिक अच्‌ की हस्व संज्ञा मानी गई है । जैसे, चान्द्रव्याकरण - अत्र चावर्णो हृस्वो दीर्घः प्छुत इति त्रिधा भिन्नः, एकमात्रिको हस्वः (वर्णसूत्र ३६; ४१) । जैनेन्द्रव्याकरण - आकालोऽच्‌ प्रदीपः (१।१।१)। हेमशब्दानुशासन - एकद्वित्रिमात्रा हस्वदीर्घप्छुताः (१।१।५) | मुग्धबोधव्याकरण - आवत्‌ स्वर्घप्डु (सू० ५) | इसमें एकदेश 'स्व' शब्द का ही व्यवहार किया गया है |
[विशेष] लोकव्यवहार में ऐसा देखा जाता है कि सज्जन पुरुषों का स्नेह प्रारम्भ में तो अल्प होता है तथा क्रमशः दीर्घ होता जाता है । इसके विपरीत असज्जन (दुष्ट) पुरुषों का स्नेह प्रारम्भ में तो अधिक होता है, परन्तु वह क्रमशः क्षीण (हस्व)
होता जाता है किसी कवि ने कलापव्याकरण के इन हस्व-दीर्घसंज्ञाविधायक सूत्रों को आधार मानकर ऐसा कहा भी हैपूर्वो हस्वः परो दीर्धः सतां स्नेहो निरन्तरम्‌। असतां विपरीतस्तु
पूर्वो दीर्घः परो लघुः॥ (द्र०, टे० ट० टे०, भा०१, पृ० १९२)
तु० - नीतिशतक, आरम्भगुर्वी क्षयिणी क्रमेण रघ्वी पुरा वृद्धिमती च पश्चात्‌। दिनस्य पूर्वार्थपरार्थभिन्ना छायेव मैत्री खलसज्जनानाम्‌ ॥ (शलो०६०) || ५।
६. परो दीर्घः (१।१।६) [सूत्रार्थ] सवर्णसंज्ञक दो-दो वर्णो में परवर्ती स्वर वर्णो की दीर्घ सञ्ज्ञा होती है ||६।
[दु० १०]
द्वयोर्डयोः सवर्णसंज्ञयोर्यो यः परो वर्णः स स दीर्घसंज्ञो भवति। आ ई ऊ कू लू । हस्वो लघुर्दीर्घो गुरुरित्युच्चारणवशाद्‌ गम्यते |तथा संयोगे सति हृस्वोऽपि गुरुः “गुरुमतोऽनृच्छः” (३।२।१९) इति वर्जनाच्च | दीर्घप्रदेशाः- “रो रे लोपं स्वरश्च पूर्वो दीर्घः” (१।५।१७) इत्येवमादयः || ६।
दड
कातन्त्रव्याकरणम्‌ [दु० टी०]
परः | ननु “पूर्वो हस्वः” (१।१।५) इत्युक्ते “परो दीर्घः” इति गम्यते, सम्बन्धिशब्दत्वात्‌, किं परवचनेन ? हस्वदीर्घाविति च कृते यथासङ्ख्यं पूर्वग्रहणेनापि किं कृतम्‌, यत्‌ कृतं तत्‌ सुखप्रतिपत्त्यर्थमेव | ल्घुगुरुसंज्ञापि छोकोपचारादित्याह इस्वो रघुः इत्यादि | किञ्च यदि संयोगपरस्य हृस्वस्य गुरुसंज्ञा नास्तीति तदा “नाम्यादेर्गुरुमतोऽनृच्छः” (३।२।१९) इत्यादिना विधीयमाने परोक्षायामृच्छेः कः प्रसङ्गः, येन प्रतिषिध्यते, तस्मादनुमीयते “संयोगे सति पूर्वो हस्वोऽपि गुरुः’ इति | तेन कुण्डा, हुण्डा' इति “गुरोश्च निष्ठासेटः (४।५।८१) इति अप्रत्ययो भवति | ननु तर्हि हस्वदीर्घावपि लोकत एव सिद्धौ ? सत्यम्‌, बालबुद्धिनिष्पत््यथविव हि तौ, ततो हि लघुगुरुसंज्ञां प्रतिपद्यन्ते श्रोतारः ।कथम्‌, नित्यं सन्ध्यक्षराणि दीर्घाणि तान्यपि द्वादशप्रभेदानि इत्याचक्षते | न च वचनमिह प्रयोजयति | यदि रैच्छाया, गोच्छाया,
नौच्छाया' इति सम्ध्यक्षराद्‌ इति पदान्ताद्‌ द्विर्विभाष्यते, तदा येनाप्यधिकारेण दीर्घात्‌ पदान्ताद्‌ वा छस्य द्विर्भाव इष्यते, तेनैव सन्ध्यक्षरादपि । “ दीर्घस्योपपदस्यानव्ययस्य'” (४।१।२०) इत्यत्र मतं दर्शयिष्यामः ।। ६।
[वि० प०] परः |पूर्ववदिहापि वीप्सार्थो मन्तव्यः | “हस्वो रघुः, संयोगे परे हृस्वो गुरुः, गुरुदर्धश्च ” इति लघुगुरुसंज्ञार्थं सूत्रत्रयं केनचित्‌ कृतम्‌, तदिह न वक्तव्यमित्याह हस्व इत्यादि । तथेत्युच्चारणवशादेवेति |किञ्च यदि हस्वो वर्णः संयोगे गुरुसंज्ञो न भवेत्‌ तदा “नाम्यादेगुरुमतो5नृच्छ:” (३।२।१९) इति ऋच्छेः प्रतिषेधो व्यर्थः स्यात्‌ ।
तत्र हि गुरुमतो धातोर्विधीयमान आमूप्रत्ययः कथमृच्छेः प्रसज्येत, येन अर्थवानिति दर्शयति गुरुमत इत्यादि ।। ६।
[क० च०] परः |इहापि परशब्दः पूर्वशब्दापेक्षया देशवृत्तिः ।ननु परग्रहणं किमर्थ पूर्वादीनां सम्बन्धिशब्दत्वादेव पूर्व-परत्वलाभो भविष्यति ।न च पूर्वशब्दोऽनुवर्तते इति वाच्यम्‌, पृथग्‌ योगात्‌ । ननु तत्र विभक्तिविपरिणामे कारणमुक्तम्‌ | अत्र च कारणाभावात्‌ सवर्णानुवृत्तौ सत्यां द्वौ द्वौ सवर्णौ दीर्घौ भवतः इत्यर्थः कथं न स्यात्‌ ? नैवम्‌ |लोके दीर्घभिन्नस्यैव हस्वव्यवहारात्‌ चेत्‌,अकिञ्चित्करमेव ततसंज्ञापरिभाषितत्वात्‌ |तदयुक्तम्‌, तथाहि दीर्घाविति कृतं स्यात्‌ तथा सवर्णाविति एकस्वरस्य द्विर्वचने सति अभ्यासे
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
६५
दीर्घस्य हस्वत्वाच्च । तर्हि समान इत्यनुवर्तताम्‌, नैवम्‌, तत्रैव दीर्घग्रहणाकरणात्‌ । सत्यम्‌, प्रतिपत्तिरियं गरीयसीति परग्रहणम्‌ | एवं हृस्वदीर्घावित्यनुवृत्तौ यथासङ्ख्येन हस्वदीर्घवाच्यौ भवत इत्यर्थे परग्रहणं भिन्नयोगसुखार्थम्‌ । दीर्घो गुरुरिति वृत्तौ दीर्घग्रहणं द्विमात्रोपलक्षणार्थम्‌ ।तेन सन्ध्यक्षराणामपि गुरुत्वात्‌ ‘एधाञ्चक्रे, ओखाञ्चकार' इति सिद्धम्‌ |
ननु यन्मते गुरुसंज्ञायाः कार्यमेव क्रियते न तु उच्चार्यते, तन्मते कथमुच्चारणवशाद्‌
गम्यत
इत्याह किञ्च इति | यद्‌ वा यो लघुरुच्चरति स कथं संयोगे
गुरूर्भवतु संयोगोच्चारणकालावस्थानादित्याह किञ्च इति ।सर्वोद्दिष्टमिदं तदा 'कुण्डा,
हुण्डा' इत्यादौ “गुरोश्च निष्ठासेटः?? (४।५।८१) इति अप्रत्ययः ।। ६। [समीक्षा] दोनों ही व्याकरणों में यह संज्ञा की गई है। पाणिनि ने द्विमात्रिक अच्‌ की तथा शर्ववर्मा ने सवर्णसंज्ञक दो-दो वर्णो में से परवर्ती वर्णो की दीर्घसंज्ञा की है | पाणिनि की दीर्घसंज्ञा ऊकालोऽज्झस्वदीर्घप्लुतः (१।२।२७) का बोध तभी हो सकता है जब शिक्षाग्रन्थों के अनुसार वर्णोच्चारणविधि का सम्यकू ज्ञान हो,
परन्तु कलाप-व्याकरण में ऐसी असुविधा नहीं है। 'द्राघू आयामे” (भू० ८०, ८१) धातु से निष्पन्न होने के कारण दीर्घसंज्ञा अन्वर्थ है | महर्षि यास्क ने भी कहा है- «दीर्घ द्राघतेः'? (नि० २।५) । पूर्वाचार्यो द्वारा प्रयुक्त होने के कारण यह संज्ञा प्राचीन है। जैसे, ऋक्प्रातिशाख्य - “अन्ये दीर्घाः” (१।१८)। बाजसनेयिप्रातिशाख्य - “'द्विस्तावान्‌ दीर्घः” (१।५७)। तैत्तिरीयप्रातिशाख्य - “द्विस्तावान्‌ दीर्घः” (१।३५)। अथर्ववेदप्रातिशाख्य- उपसर्गस्योत्तरपदे दीर्घः, अभ्यासस्य दीर्घश्छन्दसि”” (३।३।११,१३)। ऋकृतन्त्र - “द्वे दीर्घम्‌” (२।५।३) | इसके अनेक सूत्रों में एकदेश 'घ' का ही प्रयोग किय़ा गया है““घम्‌, रौ घम्‌, घाद्‌ ग्रा, घे णः” (२।५।१०, ३।४।३; ६।३; ४।१।८)। काशकृत्स्नधातुव्याख्यान - “गुहो दीर्घः, यनि दीर्घश्च, शमादेदीर्घो यनि, नथादेरिनि दीर्घः” (सू ६४, ८४, ८७, १२०) |
गोपथब्राह्मण - “'दीर्घप्लुतोदात्त एकाक्षर ओङ्कारः सामवेदे” (१।१।२५)।
६६
कातन्त्रव्याकरणमू
नाट्यशास्त्र- “य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः, पूर्वो हस्वस्तेषां परश्चदीर्घोविधातव्यः (१४।२०) |“ द्विमात्रं दीर्घमुच्यते’ (१६।१२३) |
कलाप के अतिरिक्त कुछ अन्य अर्वाचीन व्याकरणों में दीर्घ-संज्ञाविधायक सूत्र इस प्रकार हैंचान्रव्याकरण - अत्र चावर्णो हस्वो दीर्घः प्लुत इति त्रिधा भिन्नः; द्विमात्रिको दीर्घः” (वर्णसूत्र ३६, ४२) | जैनेन्दव्याकरण- आकालोऽच्‌ प्रदीप: (१।१।१)। हेमचन्द्रशब्दानुशासन - “एकदित्रिमात्रा हस्वदीर्घप्छुताः” (१।१।५)।
मुग्धबोधव्याकरण - “आवत्‌ स्वर्घप्लु (सूत्र ५) । उक्त के अनुसार देवनन्दी ने इसके लिए एकदेश “दी” का तथा बोपदेव ने घ’ का प्रयोग किया है ।
[विशेष] वृत्तिकार दुर्गसिंह ने हस्व को छघुसंज्ञा तथा दीर्घ की गुरु संज्ञा उच्चारण के आधार पर मानी है और इस प्रकार उन्होने शर्ववर्मा-द्वारा लघु-गुरु संज्ञाओं के लिए सूत्र न बनाया जाना उचित ठहराया है । संयोग-संज्ञक वर्ण के पर में रहने पर पूर्ववर्ती हस्व के भी उच्चारण में प्रायः द्विमात्रिक काळ अपेक्षित होता
है, अतः तादृश हस्व की भी संयोग संज्ञा स्वीकार की जा सकती है।तदर्थ पृथक्‌ सूत्र की कोई आवश्यकता नहीं है । पाणिनीय व्याकरण में इन संज्ञाओं के लिए सूत्र पढ़े गए है- “हस्बं लघु, संयोगे गुरु, दीर्घ च” (१।४।१०, ११, १२) ।६।
७. स्वरोऽवर्णवर्जो नामी (१।५!७) [सूत्रार्थ] स्वरसंज्ञक १४ वर्णो में से अवर्ण (अ-आ) को छोड़कर शेष १२ स्वरों की नामी संज्ञा होती है | नामिसंज्ञक वर्ण- इई उ ऊ ऋ ऋ ढृ ळू ए ऐ ओ औ ॥ ७।
[दु० वृ०] अवर्णवर्जः स्वरो नामिसंज्ञो भवति ।इ ईउ ऊऋक्रुळृ लू ए ऐ ओ औ। नामिप्रदेशाः- “नामिपरो रम्‌” (१।५।१२) इत्येवमादयः ।।७।
सन्धिप्रकरणे प्रथमः सब्ज्लापादः
६७
[दु० टी०]
स्वरः। वर्जनयोग्यमवर्णं वर्जयतीति प्राप्ये कर्मण्यण्‌ (४।३।१)। नमनं नामः, सोऽस्यास्तीति नामी | तथा चैषां ध्वनिर्हृस्वदीर्घभेदेन तत्र ध्वनिर्निःसरति न चोर्ध्वं स्पृशति ।स्वरग्रहणं चेह समाननिवृत्त्यर्थं चेदयुक्तम्‌, नामीत्येकवचनान्तत्वात्‌ | तथाहि - पूर्वो हि समानशब्दो बहुवचनान्तस्तत्‌ सुखप्रतिपत्त्यर्थं बहुवचनान्तमेव विदधीत । तर्हि अनन्तरत्वाद्‌ दीर्घो वा नामी स्यात्‌ | अग्निर्गतो वायुरत्र नीचैर्यातो गौरिहेति हृस्वात्‌ सन्ध्यक्षराच्च न विसर्जनीयो रमापद्यते। ननु सभ्ध्यक्षराणां
नामिसंज्ञास्ति, ग्लायति = म्छायतीति कथं गुणो न भवति ? सत्यम्‌, ऐकारोपदेशबलात्‌ । वर्जग्रहणं “नआ निर्दिष्टमनित्यम्‌’ (का० परि० ३७) इति ज्ञापनार्थमेव ||७।
[वि० प०] स्वरः। अवर्णं वर्जयतीति प्राप्ये “कर्मण्यण्‌’? (४।३।१)। नमनं नाम इति भावे घज्‌, सोऽस्यास्तीति नामी। तथा च अमीषां हस्वदीर्घभेदेन स्वत एव
ध्वनिरुच्चरति, नैवोर्ध्वं स्पृशति इति | अनन्तरत्वाद्‌ दीर्घोऽनुवर्तते इति शङ्कानिरासार्थ स्वरग्रहणम्‌ | 'स्वरोऽनवर्णो नामी” इति सिद्धे यद्‌ वर्जग्रहणम्‌, तत्‌ नञा निर्दिष्टमनित्यम्‌? (कालाप-परि० ३७) इति ज्ञापनार्थम्‌, तेन “पित्र्यम्‌? इत्यादयः सिद्धाः ।।७।
[क० च०] स्वरः। प्राप्ये कर्मण्यण्‌ इति | यद्यपि आदित्यं पश्यति’ इत्यादौ प्राप्ये कर्मण्यण्‌ नास्ति, तथापि अभिधानादित्यर्थः |अबर्ण बर्जयतीत्यादि। ननु कथमवर्णवर्जः स्वर इति विवृतम्‌ । वर्जनं हि परित्यागः, नहि स्वरोऽवर्णं वर्जयति अवर्णस्यापि स्वरत्वातू | किन्तर्हि नामिसंज्ञाप्राप्तिदशायां ततश्च निषेधस्य प्राप्तिपूर्वकत्वात्‌ स्वरो नाम्यवर्णवर्ज इति निर्देशो युज्यते ? सत्यम्‌, नामिसंज्ञाप्राप्तिदशायां स्वरोऽवर्ण वर्जयिष्यतीति कृत्वा तत्‌ पूर्वदशायामपि योग्यतया अवर्णवर्जमित्युच्यते ।क्रियायोग्यतयैव कृदन्तस्य प्रयोगात्‌ |यथा अपचन्नपि सूपकारः पाचक इति | ननु तथापि अवर्णवर्जशब्दस्य कतमोऽर्थेऽवर्णात्यन्ताभाववत्त्वं तत्सम्बद्धाभाववत्त्वं वा ? न तावदाद्यः | अवर्णस्यापि अवर्णात्यन्ताभाववत्तचान्नामित्वप्रसङ्गातू,
न ह्यवर्णोऽवर्ण वर्तते | नापि द्वितीय: | नयतीत्यादौ ईकारस्य एकारपदनिबन्धनादवर्णसम्बन्धस्य विद्यमानत्वात्‌ |ततश्च नामित्वाभावाद्‌ गुणो न स्यात्‌ | अत्रोच्यते -
६८
कातन्त्रव्याकरणमू
जातिरेव पदार्थ इति पक्षे यथा गोशब्देन गोत्वमभिधीयते, तथा अवर्णशब्देन अवर्णत्वम्‌ उच्यते । ततश्चावर्णत्वात्यन्ताभाववान्‌ यः स्वरः स नामीत्यर्थः |
अथवा अवर्णशब्देन अवर्णव्यपदेश उच्यते अवर्णव्यपदेशात्यन्ताभाववान्‌ इत्यर्थः |ननु तथापि सन्ध्यक्षरे पूर्वभागस्यापि अकारत्वात्‌ तदूवर्जनं कथं न स्यात्‌, नैवम्‌ ।तत्रावर्णव्यवहाराभावात्‌ । तथा चेत्यादि। ननु वर्णानामेव ध्वनिरूपत्वात्‌ कथम्‌ “अमीषाम्‌” इति षष्ठी, भेदाभावात्‌ | सत्यम्‌, “राहोः शिरः? इतिवत्‌ सत्यप्यभेदविवक्षा इति न दोष: | यद्‌ वा अमीषाम्‌ इत्यनेन हस्वदीर्घभेदेनेति योजनीयम्‌ ।ऊर्ध्वम्‌ इति । ननु यदि ऊर्ध्वं स्पृशतीत्युच्यते तदा कथमीकारादीनामुदात्तव्यपदेश इति |
अत्र कुलचन्द्रः- नामिनो वर्णाः स्थानेन वैदिकहस्तस्वरेण ऊर्ध्वमाददते न ध्वनिनेति भावः ।अवर्णस्तु ध्वनावपि ऊर्ध्वमादत्ते इति, तन्न, वर्णातिरिक्तो ध्वनिरस्ति शब्दानित्यताभावादेव वर्णातिरिक्तध्वनिपक्षस्य निराकृतत्वात्‌ । तस्मादिदमेव युक्तम्‌, अवर्णवद्‌ ऊर्ध्वं न स्पृशतीत्यर्थः! अत एव पञ्जिकायामपि प्रश्लेषो व्याख्यायते, तथाहि न अ-आ इव ऊर्ध्व नैबोर्ध्वम्‌। यद्येवमवर्णवर्जनमनर्थकम्‌, अन्वथदिव अवर्णवर्जनसिद्धेः |अन्यथा विशेषाभावे स्वरसंज्ञयैव व्यवहारसिद्धेर्नामिसंज्ञाविधानमनर्थकं स्यात्‌ । नैवम्‌, “तत्र चतुर्दश०'? (१।१।२) इत्यादौ चतुर्दशादिग्रहणवत्‌ संज्ञानुवादार्थमिति । किञ्च इनोऽतिशयनार्थशङ्कया हस्वस्यैव स्यान्न दीर्घस्येत्यपि प्रतिपद्येत । तस्मात्‌ कर्तव्यमेवावर्णवर्जग्रहणम्‌ | ननु स्वरग्रहणं किमर्थम्‌, प्रस्तुतत्वात्‌ स्वरा एवानुवर्त्तिष्यन्ते |नच दीर्घानुवृत्तिरिति वाच्यम्‌, आवर्जमित्यकरणात्‌ | अथ 'छुतव्यवच्छेदार्थं वर्णग्रहणमिति चेत्‌, न । एकजातीयत्वादावर्जनेनैव तस्यापि वर्जनात्‌ तर्हि इष्टाधिकारत्वात्‌ सवर्णानुवृत्तिः स्यात्‌ ? सत्यम्‌, नामिनाविति द्विवचनाकरणात्‌ । अथ तथापि अर्थवशाद्‌ वचनव्यत्ययेन सवर्णा एव नामीत्यर्थः कथं न स्यात्‌ | यत्तु अर्थवशादू विभक्तिविपरिणामो न वचनस्येति “' हस्वोऽम्बार्थानाम्‌’? (२।१।४०) इति कुरुचन््रेणोक्तम्‌, तत्तुच्छम्‌ । आकाइक्षायाः सत्त्वे हि यावतैवार्धोपपत्तिस्तावतैव ऊहनीयत्वात्‌। अत एव “न व्यञ्जने स्वराः सन्धेयाः?’ (१।२।१८) इत्यतः स्वरग्रहणमेकवचनान्तीभूय “द्विवचनमनौ (१।३।२) इत्यनुवर्तते इति वक्ष्यति, तर्हि “नाम्यन्तयोर्धातुविकरणयोर्गुणः’? (३।५।१) इति न सङ्गच्छते, वर्णद्वयस्य सवर्णसंज्ञत्वात्‌। भवति- करोतीत्यादौ धातुविकरणयोः सवर्णत्वाभावान्नाम्यन्तत्वानुपपत्तेः। अथ प्रयोगे उभयाभावेऽपि प्रयोगान्तरस्थित-
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
६९
व्यक्त्यन्तरापेक्षया सवर्णत्वमस्तीति चेत्‌ तर्हि समानानुवृत्तिप्रकार एवायं भवतु, तर्हि समानानुवृत्तिरेवेति चेत्‌, न, “गोरौ घुटि” (२।२।३३) इति ज्ञापकात्‌ | कथम-
न्यथा अनामिन ओकाराद्‌ विसर्गस्य रेफः स्यादिति ।
यद्येवं दृष्टानुवृत्तिकतया वर्णसमाम्नाय एवानुवर्तताम्‌ |ततो वचनविपरिणामप्रयासश्च परिहृतो भवति, नैवम्‌ । व्यञ्जनस्यापि नामित्वप्रसङ्गः स्यात्‌। न च “जामिकरपरः” (२।४।४७) इत्यादौ करग्रहणसामर्थ्याद्‌ व्यञ्जनस्य
नामित्वं न
भवतीति वाच्यम्‌, नियमार्थेनैव तस्य चरितार्थत्वात्‌ । तर्हिं “नामिव्यञ्जनान्ताद्‌ आयेरादेः?? (३।६।४२) इत्यत्र नामिग्रहणेनैव सिद्धे यद्‌ व्यञ्जनग्रहणं तदू बोधयति व्यञ्जनानां नामित्वं नास्तीति चेद्‌ अनुस्वारविसर्जनीययोरपि नामित्वं स्यात्‌ ।
नैवम्‌ | “नामिकरपर० !” (२।४।४७) इत्यत्र नुविसर्जनीय॑ग्रहणान्न भविष्यति | अन्यधा नामिद्वारेणैव सिद्धे नुविसर्जनीयग्रहणमनर्थकं स्यात्‌ चेत्‌, न | सर्वत्रैव वर्णसमाम्नायस्य सम्तम्यन्तत्वेनैव वर्तमानत्वात्‌ |कथमत्र प्रथमान्तत्वेनावृत्तिः स्यात्‌ । भवतु वा । तथापि स्वरानुवर्तनप्रकार एवायं भवतु नाम स्वराणामेवामुवर्तनं साध्यस्य सिद्धे: कि पुनः स्वरग्रहणेन । ततोऽन्वर्थवशाद्‌ विभक्तिविपरिणामे सति अवर्णवर्जः स्वरो नामीत्यर्थों भविष्यतीत्याह - स्वर्ग्रहणमित्यादि । स्वरग्रहणमृत्तरार्थमिति कुलचन्द: । एतेन एकारादीनि स्वरनामानीति वक्ष्यति, यदि नामिग्रहणमनुवर्तिष्यते तदा शङ्कानिरासार्थमिति ॥७।
[समीक्षा] टीकाकार -- पञ्जिकाकार आदि व्याख्याकारों के अनुसार नामी का अर्थ है वे वर्ण (हस्व-दीर्घ), जिनके उच्चारण में ध्वनि का स्पर्श ऊपर की ओर न होता हो | ऐसा देखा जाता है कि अवर्ण के उच्चारण में तो ध्वनि का स्पर्श ऊपर की ओर होता है, परन्तु इ से लेकर औ तक के स्वर वर्णों की उच्चारणध्वनि नीचे की ओर ही होती है |इसीलिए अवर्ण को छोड़कर नामी संज्ञा की गई है |पाणिनि ने इसके लिए 'इचू प्रत्याहार का प्रयोग किया है | 'नमनमिति नामः सोऽस्यास्तीति नामी? इस व्युत्पत्तिलभ्य अर्थ का इकारादि संज्ञियों में अन्वय होने केकारण यह
संज्ञा अन्वर्थ हैजबकि उक्त वर्णी केलिए पाणिनिद्वारा किया गया “इच्‌' प्रत्याहार का प्रयोग विशुद्ध यादृच्छिक ही है।
७०
कातन्त्रव्याकरणमू
काशकृत्स्नव्याकरण में इसका व्यवहार दृष्ट होने से इसकी प्राचीनता सिद्ध होती है- “नामिनो गुणः सार्वधातुकार्धधातुकयो:, स्थूलदूरयुवहस्वक्षिप्रशुद्राणामन्त्यस्वरादेर्लोपो गुणश्च नामिनाम्‌ (काश० धा० व्या०, सू० २२, १३६) | युधिष्ठिर मीमांसक ने प्रमादवश ८ ही स्वरों की नामिसंज्ञा का उल्लेख किया है (०, काश० धा० व्या०, पृ० ४४, टि० २) ॥।७।
८. एकारादीनि सन्ध्यक्षराणि (१।१।८)
[सूत्रार्थ स्वरसंज्ञक वर्णों मेंसे 'ए ऐ ओ औ' इन चार वर्णों की सन्ध्यक्षर संज्ञा होती है ।।८।
[दु० वृ०] एकारादीनि स्वरनामानि सभ्ध्यक्षरसंज्ञकानि भवन्ति। ए ऐ ओ औ। सम्ध्यक्षरप्रदेशाः- **सन्ध्यक्षरे च” (३।६।३८)
इत्येवमादयः | ८ |
[दु० दी०] एकारादीनि। सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवै चादिशब्दो दृश्यते ।सामीप्ये यथा - “ग्रामादौ घोषः' | व्यवस्थायाम्‌- वर्णा ब्राह्मणादयः । प्रकारे- 'आढ्या देवदत्तादयः' । अवयवे - “स्तम्भादयो गृहाः' इति । तत्र सामीप्ये पुनरेकारस्य न सन्ध्यक्षरसंज्ञा स्यात्‌, उपलक्षणस्य कार्येऽनुपयोगित्वात्‌ |यथा चित्रगुरानीयताम्‌
इत्युक्ते चित्रगवोपलक्षितः पुरुष एवानीयते, न तु चित्रा गौरिति। एवं सति सन्ध्यक्षरान्तानामाकारादेशे “न ब्ययतेः परोक्षायाम्‌’' (३।४।२१) इत्यनर्थकमेव | व्यवस्थापि नैव, व्यभिचाराभावाद्‌ वर्णसमाम्नायो हि क्रमसिद्ध एव । प्रकारश्च सादृश्यम्‌, तच्च न संभवति। समन्ध्यक्षराणि हि सदैव परस्परविसदृशानि, तस्मादेकारादिरवयवो येषां तान्येकारादीनि । तद्‌गुणसंविज्ञानो बहुब्रीहिरयं समुदावेऽवयवस्यान्तर्भावात्‌ । अथ समुदायस्यैकत्वात्‌ कथं बहुवचनमिति चेत्‌,समुदायिभ्योऽन्यः समुदायो ऽन्यो वा ।अनन्यपक्षे बहुवचनम्‌, अवयवा एवावयविन इति ।सन्धावक्षराणि सन्ध्यक्षराणीति । तथा चैषां पूर्वभागोऽकारः एकारैकारयोः परो भाग इकार: ।ओकारौकारयोश्चोकारश्चेति | ननु दीर्घेषु हृस्वा: सन्ति, ऋकारे त्रय स्वरभागास्तन्मध्यवर्ती तुरीयो रेफः, ढूकारे लकारश्च ।तदा 'प्रठीय, प्रलूय” इति हस्वाश्रयः “तो5न्तः (धातोस्तोऽन्तः पानुवन्धे
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
४।१।३०)
प्रसज्येत । “याता, वाता” इत्यत्र “अस्य च लोपः” (३।६।४९)
७१
स्यात्‌ ।
नैवम्‌, अव्यवपृत्तेषु दृष्टो विधिर्न व्यवपृक्तेषु भवितुमर्हति ।यथा - तैलं न विक्रेतव्यम्‌ इत्युक्ते व्यवपृक्तास्तु तिला विक्रोयन्ते एवेति । येषामिदं दर्शनं तेषां “कृपे रो रः? (३।६।९७) इति ऋकारस्थस्य रेफस्य ठ्कारस्थस्य लकारस्य चार्द्धस्य सम्पूर्णस्य वा सामान्यनिर्देशेन निर्विशेषाल्छत्वं सिद्धम्‌ | मातृणामिति णत्वार्थम्‌ ऋवर्णग्रहणं कर्तव्यम्‌, स्वरभागेन व्यवधानादिति | न हि स्वरभागः स्वरो भवितुमर्हति, येन स्वरान्तरत्वाण्णत्वं स्यात्‌, इह तु पृथक्‌ प्रयत्नसाध्य एव वर्ण उच्यते। वर्णेकदेशास्तु वर्णच्छायानुकारिणो न पुनस्त एब। यथा- मरुमरीचयो जळच्छायामनुकुर्वते, न तु जलम्‌ | क्लृप्तः’ इत्यत्र ऋकारस्य छूकारः प्रतिविधातव्य एव | सन्ध्यक्षरेषु पृथक्‌ प्रयलसदूभाव एव उभयाकारप्रतिपत्तेरुभयशब्दप्रयोगो नरसिंह इति । तथा च ए-ऐ कण्ठतालव्यौ, ओ-औ कण्ख्योष्ठ्यौ इत्येकैकस्य स्थानद्वयव्यापार इति | तथा च सन्ध्यक्षराणामिदुतौ हस्वादेश इति न्यायोऽयम्‌, अन्यथा अतिरि,
अतिनु' इत्यत्र “' स्वरो हस्यो नपुंसके” (२।४।५२) इति स्वरो हृस्वो भवन्नकारोऽपि गाप्नाति !तथा “अग्ने इन्द्र, परो उदकम्‌' इति समानदीर्घप्रसङ्गश्चेत्‌, नैवम्‌ |केवलानां समानसंज्ञाविधानात्‌ | तर्हि गौरित्यत्रानेकवर्णल्वात्‌ सर्वस्यौकारो `देहि, धेहि’ इति ““ दाऽस्त्योरेऽ भ्यासलोपश्च”” (३।४।५०) इति | धौरिति “औ सौ?” (२।२।२६), नैवम्‌, अनेकवर्णः सर्वस्येति लोकप्रसिद्ध एव वर्णो गृह्यते इति पूर्वस्माद्‌ योगात्‌ स्वरोऽनुवर्तते, तेन एकारादीनि स्वरनामानीति ।तच्च किमर्थम्‌ ‘शक्ता, वक्ता’ इति सन्ध्यक्षरसंज्ञया आत्वं स्यात्‌। अथ अन्वर्थसंज्ञया न भविष्यति तर्हि संज्ञयापि किम्‌ ? सञ्ज्ञापूर्वको व्यवहारः शिष्यावबोधनार्थं इति || ८।
[वि० प०] एकारादीनि । एकार एवादिर्येषां तान्येकारादीनि । आदिशब्दः सामीपयादिषु
चतुर्ष्वर्थेषु वर्तते ।तद्‌ यथा - ग्रामादौ घोषः, ग्रामसमीपे इत्यर्थः । व्यवस्थायाम्‌ - वर्णा ब्राह्मणादयः, अनवच्छिन्नक्रमेण व्यवस्थिता इत्यर्थः । प्रकारे -आळ्या देवदत्तादयः, देवदत्तसदूशा इत्यर्थः | अवयवे - स्तम्भादयो गृहाः, स्तम्भावयवा इत्यर्थः । तथा चापिशलीयाः पठन्ति सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा।
चतुर्ष्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत्‌॥ इति।
७२
कातन्त्रव्याकरणप्‌
तत्र सामीप्यार्थस्य ग्रहणे सति एकारस्य सन्ध्यक्षरसंज्ञा न स्यात्‌ | तस्योपलक्षणत्वात्‌ तत्समीपवर्तिनामेकारप्रभृतीनामेव स्यात्‌, उपलक्षणस्य कार्ये5नुपयोगित्वात्‌ । यथा - चित्रगुरानीयताम्‌ इत्युक्ते चित्रगवोपछक्षित: पुरुषः एवानीयते, न तु चित्रा गौरिति अध विशेषाभावादस्त्वेवमिति चेत्‌, नैवम्‌ “न ब्ययतेः परोक्षायाम्‌?’ (३।४।२१) इत्याकारप्रतिषेधात्‌ | तत्र हि सन्ध्यक्षरान्तानां धातूनामाकारे (३।४।२०) विधीयमाने कथमेकारान्तस्य व्ययते: प्रसङ्गः, येन प्रतिषेधोऽ्थवानिति |
व्यवस्थार्थोऽपि नैव, अव्यभिचारात्‌ | वर्णसमाम्नायो हि क्रमसिद्ध एव घटते, किन्तत्र व्यवस्थया | प्रकारार्थोऽपि न घटते, यतः प्रकारः सादृश्यं तच्च परस्परवैसादृश्यं बिग्राणेषु सन्ध्यक्षरेषु कथं सम्भवति । अवयवार्थः पुनर्निर्विवाद एव घटते । एकार एवादिरवयवो येषां तान्येकारादीनि ।अत एव तद्गुणसंविज्ञानो बहुब्रीहिरयं समुदायेऽवयवस्यान्तर्भावात्‌ । एवन्तर्हि समुदायस्यैकत्वाद्‌ बहुवचनम्‌ अनुचितमिति चेत्‌, सत्यम्‌ |समुदाविन एव समुदाय इति दशने बहुवचनम्‌, व्यततिरिक्तसमुदायपक्षस्तु नेहाश्रित इति । अन्वर्थसंज्ञा चेयं सम्ध्यक्षराणि । एकारैकारयोः पूर्वभागोऽकारः, परश्च भाग इकारः | ओकारौकारयोः पूर्वभागोऽकारः परश्च भाग उकार इति ।।८।
[क० च०] एका०। आदिशब्दः करणसाधनो धर्मवृत्तिः प्राथम्यमादाय चतुर्ष्वर्थेषु वर्तते | तत्रावयवत्वेऽवयवान्तरापेक्षया प्राथम्यात्‌ समुदायापेक्षयाऽवयवत्वं बोद्धव्यम्‌ । अत्रावयवत्वं सामीप्यं च नादिशब्दार्थः, किन्तु प्राथम्यमेव उभयत्र युगपत्‌ शक्तिकल्पने गौरवात्‌ । अवयवत्वसामीप्यार्थौ सम्बन्धिगतषष्ठ्युपस्थाप्यावेव | यथा शरीरस्यादिः, ग्रामस्यादिः | तत्रावयवत्वेन शरीरसम्बन्धी सामीप्यत्वेन च ग्रामसम्बन्धी भवन्‌ अवयवान्तरापेक्षया समुदायापेक्षया च प्रथमो भवतीति गम्यते । अत एव तातपर्यवशाद्‌ आदिशब्दस्य सामीप्यार्थत्वमवयवार्थत्लं च इति सिद्धिः | अन्ये तु सामीप्यादावप्यादिशब्दस्य शक्तिरस्तीत्याहुः | व्यवस्थाप्रकारौ तु अवयवसामीप्यान्तर्गतौ । ननु चित्रगवोपलक्षित इति कथमुक्तम्‌, चित्रा चासौ गौश्चेति कर्मधारये राजादित्वादति कृते “स्त्रियामी” (१।७।१-४) प्रत्यये च चित्रगव्युपलक्षित इति भवितुमर्हति ? सत्यम्‌ ।समासान्तविधेरनित्यत्वात्‌ (काला०परि०३९)
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
इत्यत्‌ -
प्रत्ययाभावादीप्रत्ययो
स्यात्‌ । ततश्च
७३
वर्णागमने
तृतीयान्तेन
वा
रूपसिद्धि: | तथा च दृश्यते महाकबि-प्रयोगे केनात्र चम्पकतरो बत रोपितो5सि कुग्रामपामरजनान्तिकवाटिकायाम्‌। यत्र
प्रवृद्धनवशाकविवृद्धलो भगोभग्नवाटघटनोचितपल्लयोऽसि ॥
अत्र विवृद्धडोभगोशब्दयोः कर्मधारयेऽपि अतूप्रत्ययस्यानित्यत्वम्‌ । 'सुभूतिस्तु राज्ञो गोः क्षीरं राजगोक्षीरम्‌ इति |भाष्यकृता त्रिपदसमासस्येष्टत्वात्‌ आगामिवर्तमानार्ुक्तायां निश्चि पक्षिणी’? (अ० को० १।४।५) इति अमरसिंहप्रयोगे चित्रगवोपलक्षित इत्यत्र तदहर्जातस्तदहर्दिनम्‌ इत्यत्र पदत्रयेण सामान्यसमासो बहुलाधिकारात्‌ । यदा तु द्विपदसमासस्तदा चित्रगव्युपलक्षितमिति भवतीति व्याचष्टे, तदा च प्रकृते चित्रमा गवा उपछक्षित इति सामान्यसमासवाक्ये गोशब्दादपि अकारवणगिमे सतीदं पदं सिद्धम्‌ | अन्ये तु मन्यन्ते चित्रा गौरिति पञ्जीपाठे पुंसा निर्देशः | विशेषाभावादिति |अथ सामीप्यार्थस्य ग्रहणे को दोषः, एकारस्य सन्ध्यक्षरसंज्ञा न स्यादिति चेतू तर्हि ऐकारादीनीति कृतं स्यात्‌ |ननु तथापि स एव दोष इति चेत्‌, न | बहुवचनासङ्गतेः सिद्धान्तान्तरम्‌ आह - नैवम्‌ इति | अवयवार्थः पुनर्निर्विवाद एव घटत इति, एतेनान्योऽपि पक्षः सविवादो घटत इति ध्वनितम्‌ । तथा हि एकारादिक्रमेण व्यवस्थितानि समन्ध्यक्षरसंज्ञकानि भवन्ति, किन्तु वर्णसमाम्नायस्य॒क्रमसिद्धत्वात्‌ किं पुनर्व्यवस्थयेति सविवादता । तद्गुण इति तस्य गुणस्य उपसर्जनस्य सम्यग्‌ विज्ञानं कार्यार्धयोर्यत्र इति भिन्नाधिकरणोऽयं बहुव्रीहिः । नन्ववयवो हि समवायिकारणमुच्यते, एकारस्तु कथं समुदायस्य समवायिकारणमित्याह - समुदायस्य इत्यादि | समुदायिन एव समुदाय इति ये समुदायिनः सकाशाद्‌ भिन्नं समुदायं मन्यन्ते तन्मतमवलम्ब्योक्तम्‌ |ननु यदि समुदायिन एव समुदाय इत्यभेदादेकारादीनीति बहुवचनम्‌, तदा समासवाक्ये येषामिति कथं बहुवचनम्‌ । न ह्यत्रापि अभेद इति वाच्यम्‌, भेदलक्षणायाः षष्ठ्याः स्वभावात्‌ ? सत्यम्‌, एकस्यापि समुदायस्य विवक्षयानेकत्वम्‌ । १. सुभूतिचन्द्राभिधः आचार्योऽमरकोशस्य 'कामधेनु' नाम्नीं टीकामेकां प्रणिनाय, अपि च “सुबन्तरलाकर' नामकं ग्रन्थं रचितवान्‌ |यस्य पञ्च हस्तलेखा नेपालदेशे सुरक्षिताः सन्ति (द्र, संस्कृत के बौद्ध वैथाकरण - पृ० १५३, १८९-९०) |
कातन्त्रव्याकरणम्‌
ननु यदि समुदाविन एव समुदाय इति स्वीकृतं तदा कथं येषामित्युपस्थाप्यानां परस्परभिन्नप्रवृत्तिनिमित्तानामैकारादीनामादिरवयव एकार इति परस्परानपेक्षत्वात्‌, नैवम्‌, बहुवचनोपपत्तौ तादृशी चिन्ता न सर्वत्र । ननु यदि समुदायिनः सकाशाद्‌ भिन्न एव समुदाय इति मतम्‌, तदा किं स्यादित्याह - व्यतिरिक्त इति | समुदायिनः समुदायो भिन्न इति मतं नाश्रितमित्यर्थ: । एकारौकारयोरित्यादि | ननु एदोतोः
ूर्वभागोऽकारः परभाग इकार एवमुकारः सम्भवति, ऐदौतोः कथमिति चेत्‌, काऽत्र चिन्ता, इकारोकारयोः परयोरकारस्य स्थाने एदोती निष्पाद्य पश्चादकारसंबन्धे इकारोकारयोस्तत्परत्वं केन निवार्यताम्‌, पराकारापेक्षयानयोः परत्वे तत्पूर्वाकारं प्रति सुतरां परत्वात्‌ |
ननु तथा हि- इकारोकारयोर्ळुप्तत्वात्‌ कथं परत्वमिति चेत्‌, न। सन्धी परत्वदृष्टत्वादिदानीमपि तथोच्यत इति न दोषः। न च “परनिमित्तादेशः पूर्वस्मिन्‌ स एव’ (कलापव्या०, पृ० २२१) इति न्यायाद्‌ एकारे ऐत्वं भविष्यतीति वाच्यम्‌, यतोऽनया परिभाषया व्यपदेशान्तरमेवारोप्य तेन तद्वर्णत्वम्‌, अत्र तु “यन्योकारस्य”' (३।६।३६) इत्यत्र नकारकरणमेव ज्ञापकं वर्णयिष्यामः । बस्तुतस्तु अमीषामुच्चारणदशायां पूर्वभागोऽकारः परश्च भाग इकार इति सूक्ष्मतया उच्चरति स्वभावादित्यर्थः | तथा चैकस्य स्थानद्वयं निबद्धम्‌ |ए ऐ कण्ठ्यतालव्यौ, ओ औ कण्ठ्योष्ख्याविति दिक्‌ ।।८।
[समीक्षा] सन्धौ यानि अक्षराणि तानि सन्ध्यक्षराणि । स्वर वर्णो की अक्षर संज्ञा भी पूर्वाचार्या ने की है | उनमें से पूर्ववर्ती अकार की इकार से सन्धि होने पर एकारऐकार, तथा उकार से सन्धि होने पर ओकार-औकार वर्ण निष्पन्न होते हैं। इस प्रकार दो स्वरवर्णो की सन्धि होने से निष्मन्न वर्णो की यह सन्ध्यक्षर संज्ञा अन्वर्थ है |अ+इ (गुण) = ए, अ+इ (वृद्धि) = ऐ, अ+उ = (गुण) = ओ, अ+उ
(वृद्धि) = औ। यहाँ 'अ' आदि से अवर्णादि अभिप्रेत है। पूर्वाचार्यो द्वारा प्रयुक्त होने के कारण यह संज्ञा प्राचीन भी है। जैसे ऋग्बेदप्रातिशाख्य में- ततश्चत्वारि सन्ध्यक्षराणि उत्तराणि” (१।२)। १. सन्ध्यानि सभ्ध्यक्षराण्याहुरेके द्विस्थानतैतेषु तथोभयेषु (ऋ० प्रा० १३।३८) | सन्ध्यक्षराणीत्यन्वर्था पूर्वाचार्यसंज्ञा, सन्धीयमानावयवत्वात्‌ (म० भा० प्र० - द्विश आ०, पृ० ८०) |
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
७५
वाजसनेयिप्रातिशाख्य - सम्ध्यक्षरं परम (१। ४५) |
गोपथब्राह्मण - सन्ध्यक्षरमवर्णलेश: पूर्वो विवतकरणस्थितश्च (१।१।२७) | ऋकृतन्त्र-
(१।१)।
काशकृत्स्नधातुव्याख्यान- सम्ध्यक्षराणाम्‌ आकारः (सू० २६)।
पाणिनि ने इन वर्णो का बोध 'ऐच्‌' प्रत्याहार से कराया है | इस प्रकार
एकारादि ४ वर्णो की सन्ध्यक्षर संज्ञा अन्वर्थ है और “ऐच्‌' का प्रयोग हस्तचेष्टावतू यादृच्छिक या सांकेतिक है ॥८।
९, कादीनि व्यञ्जनानि (१।१।९) [सूत्रार्थ] कू से लेकर हू (अथवा क्ष) वर्ण तक की व्यञ्जनसंज्ञा होती है ।।९।
[दु० १०] ककारादीनि हकारपर्यन्तानि व्यञ्जनसंज्ञकानि भवन्ति। क ख ग घ॒ ङ, चछजझञज,टठडढण,तथदधन,पफबभम,यरछव, श ष स ह। व्यञ्जनप्रदेशाः - “ब्यञ्जनमस्वरं परं बर्ण नयेत्‌” (१।१।२१) इत्येवमादयः || ९।
[दु० टी०] कादीनि । वर्णसमाम्नाये कादिष्वकार उच्चारणार्थः | इह पूर्वस्मिश्च विशेषस्याविवक्षितत्वात्‌ सामान्यरूपं नपुंसकलिङ्गमेव प्रयुज्यते |व्यज्यन्ते एभिरिति व्यञ्जनानि, यथा सूपादीनि ओदनस्य इत्यर्थः ।तथेमान्यपि व्यञ्जनानि स्वरस्येति | ननु यत्र व्यञ्जनसञ्ज्ञ प्रयोजनं तत्रास्वरग्रहणमेव किमिति न कुर्यात्‌ ।वाक्‌, तडिदिति अन्वयाच्चेति सेर्लोपो भविष्यति, तैवं विसर्जनीयादेशा अप्यन्वया भवितुमर्हन्ति ।
ततश्चान्वये चैषान्निरिति? सूत्रे स्थिते ‘पन्था « करोति, मन्था # फलति' इति निलोपः स्यात्‌ । अथासिद्धं बहिरङ्गमन्तरङ्के (कात० परि० ३५) इति जिह्नाः मूलीयोपध्मानीययोर्न भवतीति तहिं विसर्जनीये केन निवार्यते ।।९। १. व्यञ्जने चैषां निः (कात० २।२।३८})।
कातन्त्रव्याकरणम्‌
[बि० प०] कादीनि |व्यज्यन्ते एभिरिति ब्यञ्जनानि | स्वराणामर्थप्रतिपादने उपकारकाणि | यथा सूपादीन्योदनस्येत्यर्थः || ९।
[कि० च०] कादीनि। ननु पूर्वसूत्रे सामीप्यार्थस्य ग्रहणे तु पुनरुक्त इति कथं तस्य न ग्रहणम्‌ ? सत्यम्‌, इहापि “पूर्बोऽक्‌ कः? (२।२।६४) इति परगमनेन ज्ञापकमिति हेमकरः। तन्न, असत्यपि तस्य सून्रस्यावकाशे स्वभावादेव परगमनस्य सिद्धत्वात्‌ | अत एवैतत्‌ सूत्रं सुखार्थमिति व्याख्यास्यामः । तस्मात्‌ ककाराद्‌ “ब्यञ्जनाच्च” (२।१।४९) इति सेर्लोपः इति ज्ञापकमिति युक्तम्‌ । “स्कोः संयोगायोरन्ते च” (३।६।५१) इत्यत्र संयोगव्यवहारादिति अनयोरनन्तरः संयोग इति पाणिनिस्मरणात्‌ । ननु हकारपर्यन्तानि इति कथमुक्तं क्षकारस्यापि विद्यमानत्वात्‌, नैवम्‌, क्षकारस्योक्तवर्णेष्वेवान्तर्भावात्‌ |कथन्तर्हि वर्णसमाम्नाये तदुपदेश इति चेत्‌ ? कादीनां संयोगसूचनार्थमिति न दोषः। व्यज्यन्ते एभिरिति स्वरप्रतिपाद्या अर्था द्योत्यन्ते इत्यर्थः । ननु किमर्थमिदं यत्र यत्र व्यञ्जनग्रहणं तत्र तत्रास्वरग्रहणं क्रियताम्‌ । नेवम्‌, ““अस्वरे चैषां निः”? इति कृते पन्था % करोतीति जिह्वामूलीयेऽपि नकारलोपः स्यात्‌, नैवम्‌ “असिद्धं बहिरङ्गमन्तरङ्गे”, (कात० परि० ३५) इति न्यायात्‌ जिह्णामूळीये न भविष्यति, तर्हि विसर्गेऽपि स्यादिति चेत्‌, अथ सौ परे कथन्न स्यात्‌, स्थितिपक्षेऽप्ययं पूर्वपक्षस्तत्रावश्यं व्याख्येयः । अघुट्स्वरसाहचर्याद्‌ व्यञ्जने घुट्येव ततश्चात्रापि तदेव वाच्यम्‌, सत्यम्‌ | सञ्ज्ञापूर्वकव्यवहारः सुखार्थं इति ॥ ९।
[समीक्षा] कू से लेकर ह तक के वर्णो की व्यञ्जनसंज्ञा कलाप में तथा हळू” संज्ञा पाणिनीय व्याकरण में की गई है। स्वरवर्णो का अर्थ निश्चय करने में उपकारक होने के कारण, स्वरों का अनुसरण करने के कारण अथवा स्वरप्रतिपाद्य अर्थो को द्योतित करने के कारण इन वर्णो को व्यञ्जन कहते है । व्यज्यन्ते एभिरिति व्यञ्जनानि। इस प्रकार कलापव्याकरण की यह संज्ञा अन्वर्थ है और पाणिनि की सर्वथा कृत्रिम ।
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
७७
कलाप के कुछ व्याख्याकार 'क्ष' को भी स्वीकार करते हैं। उनके अनुसार संयोगसंज्ञक व्यञ्जनों के मिलने से निष्पन्न होने वाले वर्णो के निदर्शनार्थ 'क्ष' को मानना आवश्यक है। ज्ञातव्य है कि कू-ष्‌ के संयोग से क्ष्‌, तर्‌ के संयोग से त्र तथा जू-ञ्‌ के संयोग से ज्ञ वर्ण निष्पन्न होता है। भगवत्पाद शङ्कराचार्य ने अन्नपूर्णास्तोत्र में अ से लेकर क्ष्‌ तक वर्णो को स्वीकार किया है“‹ आदिक्षान्तसमस्तवर्णनकरी शम्भोरित्रभावाकरी” (अन्मपूर्णा०, श्लो० ८) | पूर्वाचार्यो द्वारा भी यह संज्ञा प्रयुक्त है। जैसे ऋकृप्रातिशाख्य- “सर्व: शेषो व्यञ्जनान्येव” (१।६) । (व्यञ्जयन्ति प्रकटान्‌ कुर्वन्त्यर्धानिति व्यञ्जनानि- उ० भा० १॥६) |
तैत्तिरीयप्रातिशाख्य - शेषा व्यञ्जनानि (१।६) | बाजसनेयिप्रातिशाख्य - व्यञ्जनं कादि (१।४७)। अधर्वप्रातिशाख्य - एष सव्यञ्जने (२।३।५) | ऋकूतन्त्र- अथ व्यञ्जनानि (१।२)।
गोपथब्राह्मण - अ-उ इत्यर्धचतस्रो मात्रा मकारे व्यञ्जनमाहुर्या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्‌ ब्राह्म्यं पदम्‌ (१।१।२५)। नाट्यशास्त्र - हकारान्तानि कादीनि व्यञ्जनानि विदुर्बुधाः (१४।८) |स्वरों को सत्त्वसम्पन्न (समर्थ) तथा व्यञ्जनों को दुर्बल माना जाता है। व्यञ्जनों की
दुर्बलता इसलिए सिद्ध है कि इनका उच्चारण भी विना स्वरों को सहायता के नहीं होता | इस विषय में कुछ प्रसिद्ध वचन इस प्रकार हैं“अन्वर्थं खल्वपि निर्वचनं स्वयं राजन्ते इति स्वराः, अन्वग्‌ भवति व्यञ्जनम्‌” (म० भा० १।२।२९-३०)।
गतिरपि व्यञ्जेरर्थः, विविधं गच्छत्यजुपरागवशादिति व्यञ्जनम्‌” (म० भा० १।२।२९-३०)। “व्यञ्जनानि पुनर्नटभार्यावद्‌ भवन्ति । तद्‌ यथा - नटानां स्त्रियो रङ्गं
गता यो यः पृच्छति, कस्य यूयं कस्य यूयमिति ? तं तं तवेत्याहुः ।एवं व्यञ्जनान्यपि
यस्य यस्याचः कार्यमुच्यते तं तं भजन्ते” (मठ भा० ६।१।२) इति ।
७८
कातन्त्रव्याकरणमू
दुर्बलस्य यथा राष्ट्रं हरते बलवान्‌
नृषः।
दुर्बलं व्यञ्जनं तद्वद्‌ हरते बलवान्‌ स्वरः॥
(याज्ञ० शि०, श्लो० १११) | एकाकिनोऽपि राजन्ते सत्त्वसाराः स्वरा इव) व्यञ्जनानीव
निःसत्त्वाः परेषामनुयायिनः॥
(वृ० त्र० वा०। द्र०, टे० ट० टे०, भा० १, पृ० १८६) ।९।
१०. ते वर्गाः पञ्च
पञ्च पञ्च (१।१।१०)
[सूत्रार्थ] कू से लेकर म्‌ तक के २५ वर्णो में से क्रमशः पाँच-पाँच वर्णो की वर्गसंज्ञा होती है और ये वर्ग संख्या में पाँच ही होते हैं। जैसे- १. कवर्ग, २. चवर्ग, ३. टवर्ग, ४. तवर्ग तथा ५. पवर्ग ॥१०।
[दु० वृ०] ते कादयो मावसाना वर्णाः पञ्च पञ्च भूत्वा पञ्चैव ते वर्गसञ्ज्ञा भवन्ति | कखगघधङ्।चछजझञ।रठडढण।तथदधन।पफब भम। वर्गप्रदेशाः- “'बर्गाणां प्रथमद्वितीयाः शषसाश्चाघोषाः'? (१।१।११) इत्येवमादयः || १०।
[दु० टी०] ते वर्गाः |तच्छब्दस्य पूर्ववस्तुपरामर्शितया तद्गतनपुंसकलिङ्गेनैव निर्देशो युज्यते, कथमिदं पुंल्लिङ्गमिति ? नैवम्‌, कादयो वर्णा इत्यस्याध्याहारत्वातू सर्वनामत्वाद्‌ वा पूर्वलिङ्टाभिधानं परलिङ्गाभिधानं च दृश्यते |यथा “स नपुंसकलिङ्गं स्यात्‌? (२1५1१५), “य आधारस्तदधिकरणम्‌’? (२।४।११) इति । वर्गशब्दः समुदायवाची सजात्यपेक्षयेति । चवर्गस्य किरिसवर्ण (३।६।५५) इति सवणपिक्षया
असवर्ण उपपद्यते |पञ्च पञ्च इति वीप्सायां द्विर्वचनम्‌ । वीप्सा चात्र वर्गगुणेनैव ठृतीयपञ्चग्रहणं मान्तनियमार्थम्‌ । तेन “त्वं यासि, त्वं रमसे' इति “वर्गे तद्वर्गपञ्चमं बा” (३।६।१६) इति पञ्चमो न भवति |प्रयोगे तु पञ्चानामेकत्रानवस्थानादेकैकश
एव वर्गसञ्ज्ञाफलभाज:।
तद्ग्रहणं कादिपरामर्शनार्थम्‌, अन्यथा अप्रस्तुतत्वाद्‌
सन्धिप्रकरणे प्रथमः सउज्ञापादः
७९
वर्णसमाम्नाय एव वर्गसञ्ज्ञेयमिति भ्रान्तिरुत्पद्यते | सत्यप्यनन्तरत्वे मन्दधियामिति,
अपरेण सङ्ख्यापरिच्छेदकेन पञ्चग्रहणेन वीप्सार्थो गम्पते चेतू, नैवम्‌ । वीप्सैवेति प्रतिपद्यते श्रोता, तर्हिं पञ्च वर्गाः पञ्चेति विधीयतां चेत्‌, सुखार्थम्‌ ।१०।
[वि० प०] ते बर्गाः। तच्छब्दस्य नपुंसकपूर्ववस्तुपरामर्शिनोऽपि वर्णा इत्यध्याहारात्‌ पुंसा निर्देशः। अथवा परस्य वर्गशब्दस्य लिङ्गमनेन गृहीतम्‌, यथा - “'य आधारस्तदधिकरणम्‌”” (२।४।११) इत्यत्र तदित्यनेनाधिकरणस्येति । पञ्च पञ्चेति वीप्सायां द्विर्वचनम्‌, वीप्सा चात्र वर्गगुणेनैव | तृतीयस्तु पञ्चशब्दः पञ्चसंख्यापरिच्छेदं कुर्वाणोऽर्थान्मान्तमवधिमवस्थापयतीत्याह - ““माबसानाः”” इति | लोके वर्गशब्दः सजात्यपेक्षया समुदायवाची। तथा च सति “चवर्गस्य किरसवर्णे?’ (३।६।५५) इत्यादौ सवणपिक्षयाऽसवर्णोऽप्युपपद्यते, प्रयोगे तु पञ्चानामेकत्रानवस्थानादेकैकश एव वर्गसंज्ञाफलं लभन्ते || १०।
[क० च०] ते० |निरन्वयेयं संज्ञा । ननु निर्दिष्टं विशेष्यलिङ्गमपहाय कथमध्याहार्यिङ्गस्य परिग्राहितेत्याह - अथवा इति | ननु वर्गशब्देन प्रत्येकं पञ्चानामभिधाने कधं कस्य वर्गः कवर्ग इत्यादि व्यवहारः, ककारादेः परस्परसम्बन्धाभावात्‌ कथं वा वर्गाः पञ्चेत्यन्वयः, तेषां (पञ्चर्विशतिपरत्वात्‌) बहुत्वादित्याह - लोक इत्यादि । सजातीयसमुदायपर्यायो वर्गशब्दः संज्ञात्वेन निर्दिष्टः, तेन ककारस्य सजातीयः समुदायः कवर्ग उच्यते | सजातीयत्वं तु कण्ठ्यत्वादिना, न तु वर्णत्वेन व्यावृत्तेरभावात्‌ । ननु भवतु नाम वर्गशब्दः सवर्णसमुदायवाची, तथापि कथं सामानाधिकरण्येनान्वयबोधः, पञ्च पञ्चेत्यनेन समूहिनो निर्दिष्टत्वात्‌ ? सत्यम्‌ । कवर्गशब्दसन्तिधानात्‌ पञ्चशब्देन लक्षणया पञ्च पञ्च वर्णघटिताः समुदाया उच्यन्ते, ते पञ्चैवेति युक्तोऽयमन्वयः। ननु तच्छब्देन कादीनां परामर्शात्‌ समूहसम्बन्धे षष्ठी स्यात्‌ ततश्च कथं प्रथमा ? सत्यम्‌, तच्छब्देनापि लक्षणया तत्संबन्धिन उच्यन्ते तेन कादिसम्बन्धिनः पञ्चपञ्चवर्णघरिताः समूहा वर्गा भवन्तीत्यर्थः । ननु वर्गभवानां वर्णानां स्ववर्गभवेन वर्णेन सह परस्परं सवर्णत्वादवर्णत्वाभावादसवर्णत्वानुपपत्तौ कथं 'पक्ता-भोक्ता’ इत्यत्र “चवर्गस्य किरसवर्णे”
८०
कातन्त्रव्याकरणम्‌
(३।६।५५) इति, तस्माद्‌ वर्गः सवर्णेन
सवर्ण इत्युच्यताम्‌ इत्याह - तथा च
इत्यादि । लोकोपचाराद्‌ वर्गशब्दस्य कण्ठ्यत्वाद्यपेक्षया समुदायवाचित्ये सति समानो
वर्णः सवर्ण इत्यन्वर्थे परस्परं सवर्णसंज्ञापि सिद्धेत्यर्थः | ननु वर्गः पञ्चानां समूहः कथमेकस्मिन्‌ वर्णे स्यादित्याह - प्रयोग इति | ननु तृतीयपञ्चग्रहणं किमर्थम्‌ ? एकेन पञ्चशब्देन पञ्चवर्णधटितः समुदायो वक्ष्यते, अपरेण पञ्चशब्देन वीप्सार्थो लभ्यते ? सत्यम्‌ | पञ्च पञ्चेद्युक्ते केवलं वीप्सैव प्रतिपाद्यते | यद्येवं पञ्च ते वर्गाः पञ्च इति क्रियताम्‌, तर्हि पुनः पञ्चग्रहणं सुखार्थम्‌ ॥१०।
[समीक्षा] कातन्त्रकार के अनुसार क ख ग घ ङ" वर्णो की कवर्ग, 'च छ जझ ज'कीचवर्ग,'टठड़ढ़ण' कीटवर्ग,'तथदधन'की तवर्ग तथा 'प फ ब भ म' की पवर्ग संज्ञा होती है । पाणिनि ने इन पाँचौं वर्गो का व्यवहार “ अणुदित्सवर्णस्य चाप्रत्ययः”? (१।१।६९) सूत्रस्थ ‘उदित्‌ पद से किया है |तदनुसार “कु' से कवर्ग, 'चु' से चवर्ग, 'टु' से टवर्ग, 'तु' से तवर्ग तथा 'पु' से “पवर्ग” का ग्रहण होता है । पाणिनि का यह व्यवहार सर्वथा कृत्रिम ही कहा जा सकता है, क्योंकि लोकव्यवहार की दृष्टि से यह अपरिचित ही है | ूर्वाचार्यो द्वारा भी वर्ग संज्ञा का प्रयोग किया गया है | जैसे ऋक्प्रातिशाख्य - “पञ्च ते पञ्च वर्गाः” (१।८) |
ैत्तिरीयप्रातिशाख्य - “'स्पर्शानामानुपूर्व्येण पञ्च पञ्च वर्गाः” (१।१०)। बाजसनेविप्रातिशाख्य में यह भी कहा गया है कि वर्ग में ५-५ वर्णो में से प्रथम वर्ण से वर्ग का बोध होता है, अन्य वर्णो से नहीं। जैसे-'क खग घ इ” इन पाँच वर्णो का बोध 'क' के ही साथ वर्ग लगाने से होता है, ख-ग-घङ में से किसी वर्ण के साथ वर्ग शब्द का व्यवहार नहीं होता है- “'प्रथमग्रहणे वर्गम्‌”? (१।६४) |
ऋक्तन्त्र में वर्ग के लिए उसके एकदेश र्ग का प्रयोग हुआ है“स्पर्शे गस्य” (२।२।३) | काशकृत्स्नधातुव्याख्यान - सतवर्गयोः शचवर्गयोगे, षटवर्गयोगे षटवर्गौ, हस्वपूर्वयोर्हकारचवर्गयोः कवर्गः, कवर्गहकारयोश्चवर्गः” (सू० १९, २०, ७२, ७६) |
सन्धिप्रकरणे प्रथमः सज्ज्ञापादः
८१
नाट्यशास्त्र वर्गे वगे समाख्यातौ द्वौ वर्णो प्रागवस्थितौ ।
अघोषा इति ये त्वन्ये सघोषाः सम्प्रकीर्तिताः॥
११.
(१४।९)।|१०।
वर्गाणां प्रथमदितीयाः शषसाश्चाघोषाः (१।१।११)
[सूत्रार्थ] उक्त पाँच वर्गो के प्रथम-द्वितीय वर्ण तथा श-ष-स इन तीन वर्णो की भी अघोष संज्ञा होती है ।।११।
[डु वृ०] वर्गाणां प्रथमद्वितीया वर्णाः शषसाश्चाघोषसंज्ञा भवन्ति |क ख, च छ, टठ,तथ,प फ, शष स | अघोषप्रदेशाः- “अघोषे प्रथमः!” (२।३।६१) इत्येवमादयः || ११। [दु० टी०]
बर्गाणाम्‌ | वर्गाणामिति सम्बन्धे षष्ठी, न तु वर्गाणां मध्ये प्रथमद्वितीया एव वर्णा इति निर्धारणे । चवर्गकवर्गयोर्द्वित्वाद्‌ द्विवचनमेव भवितुमर्हति | घोषणं घोषो ध्वनिरुच्यते ।अघोषा इति ।न विद्यते घोषो येषां तेऽघोषाः । ईषदर्थेऽत्र नञ्‌, यथा अनुदरा कन्येति । एतेऽघोषा विवृतकण्ठाः श्वासानुप्रदानाश्च | विसर्जनीयजिह्वामूलीयोपध्मानीयाश्च विवृतकण्ठाः श्वासानुप्रदाना अघोषाश्च । यद्यपि सञ्ज्ञान्तरद्वारेण प्रयोजनाभावान्न निगद्यन्ते ते वर्गाः पञ्च पञ्च इत्यनेनान्त :स्थोष्मणाम्‌ अवर्गत्वमवस्थापितम्‌ | वर्गः समुदायो न ह्यवर्गस्य प्रधमादयोऽवयवा भवन्तीति कि वर्गाणामिति ग्रहणेन ? तथा च *“अघोषे प्रथमः” (२।३।६१) इत्यादिषु वर्गमन्तरेणापि वर्गाणामिति प्रतिपद्यते । षट्सु, गच्छन्तीति डकारस्य टकारः, छकारस्य चकार इति ? सत्यम्‌ । तदेतत्‌ सुखप्रतिपत्त्यर्थमेव ।।११।
[वि० प०] बर्गाणाम्‌। न विद्यते घोषो ध्वनिर्येषाम्‌ | ईषदर्थैऽत्र नञ्‌, यथा 'अनुदरा कन्या” इति ॥११।
[क० च०] वर्गाणाम्‌ ईषदर्थे नञ्‌ इति | ननु प्रतिषेध एव नजर्थस्तत्‌ कथमीषदर्थ इत्युपपद्यते ? सत्यम्‌ | अत्रापि प्रतिषेध एव नञोऽर्थस्तथापि ईषदर्थे विषयभूते नञ्‌ ।
८२
कातन्त्रब्याकरणम्‌
महतो घोषस्य प्रतिषेधमाह - इत्यन्ये | बस्तुतस्तु ईषदर्थे प्रतीत्यन्यथानुपपत्त्या लक्षणया नओो वृत्तिरीषदर्थे मन्तव्या | तथा च-
' अभावश्च
निषेधश्च
तद्विरोधस्तदन्यथा।
ईषदर्थश्च कुत्सा च नञर्थाः षट्‌ प्रकीर्तिताः॥ इति | इह “भूतले घटो नास्ति’ इत्यभावः प्रतीयते | ‘ब्राह्मणो न हन्तव्यः” इत्यत्र ब्रा्मणहनननिषेधः प्रतीयते । “अधर्मः” इत्यत्र धर्मविरोधः पापं प्रतीयते । 'तक्रं कौण्डिन्यभिन्नाय दीयताम्‌ इत्यत्र कौण्डिन्याय दधिदानं प्रतीयते |(अनुदरा कन्या) 'अब्राह्मणोऽयम्‌' इत्यत्र कुत्सितब्राह्मणः प्रतीयते ॥ ११।
[समीक्षा]
जिनके उच्चारण में अल्प ध्वनि होती है, उन्हें अघोष कहते हैं- “न विद्यते घोषो ध्वनिर्येषां ते अघोषाः। ईषदर्थेऽत्र नञ्‌” । कलापव्याकरण में अनुशासनसूत्र द्वारा इसे स्वीकार किया गया है, जब कि पाणिनीय व्याकरण में शिक्षा के अनुसार | शिक्षाग्रन्थों में बाह्य प्रयत्न के ११ भेदों में से एक अघोष भी बताया गया है । जिन वर्णों की अघोषसंज्ञा कलापव्याकरण में कही गई है, पाणिनि ने उनके लिए 'खर्‌' प्रत्याहार का प्रयोग किया है । अघोष- संज्ञक वर्ण १३हैं-'कखचछटठतथपफशषस'’। शिक्षाग्रन्थों में प्रयुक्त होने से उक्त १३ वर्णो की यह अघोष संज्ञा प्राचीन है तथा श्‍वास - उच्छ्वास मात्र के सुनाई पड़ने से किं च नाद - ईषन्नाद के सुनाई न पड़ने से (उच्चारण में वायु के अल्प होने के कारण) यह अन्वर्थ भी है-
“त्रयोदशाघोषास्ते
क-च-ट-त-पाः , ख-छ-ठ-थ-फाः,
शषसाश्चेति’”
(या० शि० ५।९३)। १. पाणिनीयसम्प्रदाये नञर्थाः षडू एवं पठ्यन्ते तत्सादृश्यमभावश्च
तदन्यत्वं
तदल्पता ।
अप्राशस्त्यं विरोधश्च नञर्थाः षट्‌ प्रकीर्तिताः ॥ (वै० भू० सा० - नञर्थनिर्णयः)
सन्धिप्रकरणे प्रथमः तञ्ज्ञापादः
८३
[ उच्चारणे वायोरल्पतया नादेषन्नादौ न श्रूयेते किन्तु श्वासोच्छ्वासौ श्रूयेते, अतस्ते अघोषा भवन्ति इति शेषः- शिक्षावल्लीविवृतिः] ॥११॥।
१२. घोषवन्तोऽन्ये (१।१।१२) [सूत्रार्थ] अघोषसंज्ञक वर्णो से अतिरिक्त २० व्यञ्जनों की घोषवान्‌ संज्ञा होती है।जैसे-ग घङ,ज झज, डढ ण, द ध न, ब भम, य र ल व, ह ॥१२। [दु० १०]
अघोषेभ्यो येऽन्येऽवशिष्टा गादयस्ते घोषवत्संज्ञा भवन्ति।ग ध ङ, ज झ अ,डढण,दधन,बभम,यरल व, ह।घोषवत्रदेशाः- “घोषवति लोपम्‌’?
(१।५।११) इत्येवमादयः ॥१२।
[दु० टी०] घोष० | घोषो विद्यते येषां ते घोषवन्तः, वन्तुरिहातिशायने, यथा 'उदरवती
कन्या' इति । उक्तापेक्षोऽयमन्यशब्दः इह सञ्ज्ञी। ननु सतः कार्यिणः कार्येण सम्बन्धात्‌ पूर्वमुच्चार्यते संज्ञी, पश्चात्‌ संज्ञेति। तथा च “तत्र चतुर्दशादौ स्वराः?? (१।१।२) इत्यादिषु परा एव निर्दिश्यन्ते . सञ्ज्ञा इति नैव दोषः | अभिधानाभिधेययोः प्रतिपत्त्यवस्थानिबन्धनात्‌ । यथा अयं गौः, गौरयमिति | तथा च वर्गाणां प्रधमद्वितीयाः शषसाश्चाघोषा इत्युक्ते सतीतरे तृतीयचतुर्थपञ्चमा य-र-ल-व-हाश्चानपेक्षया घोषवन्त इति वक्तुं शक्या एव ““स्वरघोषवत्सु तृतीयान्‌’? (१।४।१) इति च निर्देशात्‌ सूत्रमिदं तु मन्दधियां सुखप्रतिपत््यर्थम्‌ । कोऽत्रान्यशब्दस्य परत्वे दोष इति तथा वक्ष्यमाणेषु त्रिषु ` योगेष्वपि प्रतिपत्तव्यमेव । सूत्रार्थे संज्ञैव पराविर्भाव्यते सुखार्थमिति | एते घोषवन्तः संवृतकण्ठाः नादानुप्रदानाः। अनुस्वारोऽप्येवम्‌ । किन्तु घोषवत्संज्ञायाः प्रयोजनं नास्तीति न निगद्यते || १२।
[वि० प०] घोषः० | घोषो ध्वनिर्विद्यते येषामित्यतिशायने वन्तुः। यथा 'उदरवती कन्या” इति ॥१२।
कातन्त्रव्याकरणम्‌
[क० च०] घोषः। अन्य इत्यस्य विवरणं
इति पाठस्तदा इत्यर्थः ||१२।
वृत्ताववशिष्टा गादय इति। यदि कादय
समुदायापेक्षया |तथाहि ते कादयो
व्यञ्जनभूता
घोषवन्त
[समीक्षा] “वर्गीय तृतीय - चतुर्थ - पञ्चम, य र ल व ह’ इन २० वर्णो की कलापकार ने घोष संज्ञा की है | जिन वर्णो के उच्चारण में वायु की अधिकता से नादईषन्नाद दोनों ही सुनाई पड़ते हैं, अर्थात्‌ घोष = ध्वनि वाले वर्णो को घोषवान्‌ कहते हैं । इस प्रकार यह संज्ञा अन्वर्थ है । इसी अर्थ में शिक्षा-ग्रन्थों में इसका प्रयोग हुआ है“'विंशतिर्धोषास्ते गजडदबाः, घझढधभाः, झञणनमाः, यरलूवाः, हकारश्चेति | (या० शि०, ५।९३)। (येषां वर्णानामुच्चारणे वायोराधिक्याद्‌ नादेषन्नादौ श्रूयेते ते गजडदबादयो विंशतिसंख्याका घोषा भवन्तीति शेषः- शिक्षावल्लीविवृतिः)।
पाणिनि ने इन २० वर्णो के बोधार्थ 'हश्‌' प्रत्याहार का प्रयोग किया है, जो यादृच्छिक या कृत्रिम है ||१२।
१३. अनुनासिका इ-अ-ण-न-माः (१।१।१३) सूत्रार्थ] वर्गीय पञ्चम वर्ण, अर्थात्‌ 'ङ-ज-ण-न-म' इन ५ वर्णो की अनुनासिक
संज्ञा होती है ।।१३।
[दु० १०] 'ङ-ज-ण-न-म' इत्येते वर्णा अनुनासिकसंज्ञा भवन्ति ।अनुनासिकप्रदेशाः “धुइ व्यञ्जनमनन्तस्थानुनासिकम्‌”? (२।१।१३) इत्येवमादयः || १३।
[दु० टी०] अनुना० ।अनु पश्चाद्‌ नासिकास्थानमुच्चारणमेषामित्यनुनासिकाः, अनु पश्चाद्‌ नासिकायोगाद्‌ वा अनुनासिकाः। अनुग्रहणमुभयवचनतप्रतिपत्त्यर्थं मुखवचना
सन्धिप्रकरणे प्रथमः सजञ्ज्ञापादः
नासिकावचनाश्चैति । ननु
८५
नासिकायोगान्नासिका इत्युक्तेऽप्युभयवचनत्वं गम्यते
स्वभावात्‌ । ङ-ञ-ण-न-मा हि निर्दिष्टा इति न नासिकोऽमुस्वारोऽत्र संज्ञी भवितुमर्हति, प्रयोजनाभावाच्च नित्येयं सञ्ज्ञेत्याविर्भावार्थमनुग्रहणम्‌ | जङ्घन्यते, बंभण्यते, जंगम्यते इति चेक्रीयिते योऽभ्यासस्तस्य “'अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य” (३।३।३१) इत्यनुस्वारागम इति | इकारञकारयोः संज्ञया कि प्रयोजन-
मिति चेद्‌, “*धुडू व्यञ्जनमनन्तस्थानुनासिकम्‌” (२।१।१३) इति वचनात्‌ 'क्रुड्भ्यामू' इत्यत्र धुटां तृतीयो न भवति । 'सुक्रुञ्चि कुलानि’ इति अकारस्य धुडूजातित्वं नास्तीति व्ययधानतया स्वरात्‌ परः “घुटि जुः”? (धुट्स्वराद्‌ घुटि नुः - कात० २।२।११) न भवति | नकारस्याप्यन्तरङ्गत्वात्‌ प्रागेवानुस्वारो “बर्गे वर्गान्तश्व अकारः” (२।४।४५) इति | ननु संज्ञा नाम लाघवाय क्रियते, संज्ञया विनापि व्यवहारो दृश्यते | ““पञ्चमे पञ्चमांस्तृतीयान्न वा” (१।४।२) इति वचनमिदम्‌ अन्वर्थसंज्ञार्थमेव | १३ |
[वि० प०] अनु०। अनुशब्दः पश्चादर्थे |अनु पश्चान्नासिकास्थानमुच्चारणम्‌ एषामित्यनुनासिकाः | पूर्व मुखस्थानमुच्चारणं पश्चान्नासिकास्थानमित्यर्थः | अनुग्रहणात्‌
केवळनासिकास्थानोच्चारणस्यानुस्वारस्य नेयं सञ्ज्ञा । ननु इ-ज-ण-न-मा एव सूत्रे निर्दिष्यस्तत्कथमनुस्वारस्य प्रसङ्गः ? येनानुग्रहणं तेन च सामर्थ्यान्मुखनासिकावचना एव | नहि ते कैवलेन मुखेन नासिकया वा उच्चारयितुं शक्यन्ते एवेति ? सत्यम्‌, पूर्वाचार्यप्रसिद्धा सञ्ज्ञैयमन्वर्धेति ।।१३। [क० च०] अनु०। ननु ङ-ज-ण-न-मा इति कथं विसन्धि: ? अत्र कुलचन्द्रः- इतिशब्दस्य वर्ण (वन्तु) स्वरूपग्राहकत्वाद्‌ उच्चारणार्थेनाकारेण सह सम्बन्धी नास्तीति सन्धिर्न 'कृतस्तत्सान्निध्यस्यानिवार्यत्वादिति । नहि
अर्थद्वारक
एव सम्बन्धे सन्धिरिति
नियमोऽस्ति । तस्माच्छब्दस्य यथाश्रुतवर्णप्रतिपादकत्वान्न सन्धिरिति । संहिताविरहादेवात्र न सन्धिरिति । न च वक्तव्यं विभक्त्युत्पत््यभावेन पदत्वाभावात्‌ पदयोरवृत्तौ
वेत्यस्याविषयत्वेन नित्यैवात्र संहितेति । यतः संहितैकपदे नित्या नित्या धातूपसर्गयोः। सूत्रेष्वपि तथा नित्या सैवान्यत्र विभाषया ॥ इति |
८६
कातन्त्रव्याकरणम्‌
सकळलपाणिनीयोपदर्शितन्यायेन ऐकपद्यमेव नित्यत्वविधानात्‌। न चेह एकपदत्वमस्तीति अपदपदयोः समुदायत्वातू तस्माद्‌ विकल्पः स्यादेव, तथा गवित्ययमाह इत्यादावपि पक्षे सन्धिरिति दृश्यते ।न्यासादौ 'गो' इत्युक्तः प्रयोगः पदयोरवृत्तौ वेति । श्रीपतिदत्तेन पदयोः सन्धिर्विवक्षितो न समासान्तरङ्गयोरिति परिभाषार्थमाकल्य्य एव प्रणीतमित्युपेक्षणीयम्‌ इति । तथाहि - अनेन संहिता न विकल्प्यते किन्तर्हि सत्यामपि संहितायां तदाश्चितं सन्धिकार्यमेव |यथा “नदी ऋच्छति’ | एतच्च “*क्रवर्णे$र (१।२।४) इत्यत्र स्फुटीभविष्यति | सन्धिपदस्य संहितापरत्वे पदयोरित्युपलक्षणमेव मन्तव्यम्‌, तेन पदयोरपि भवति, 'सैवान्यत्र विभाषया’ इति सामान्यदर्शनात्‌ | अनु पश्चान्नासिकास्थानमुच्चारणमेषामिति तत्रोभयसापेक्षत्वान्न समास इति कुहचन्त्रः |तन्न, अनुशब्दस्य सम्बन्धिसाकाइक्षतया समासे बाधकाभावात्‌ । स्थीयतेऽस्मिन्निति स्थानम्‌ | तदेवोच्चारणम्‌ | उच्चार्यतेऽनेनेति कृत्वा, न तु अन्यस्थानशब्दपर्यायशब्देनार्थकथनमिदमिति । नासिकास्थानोच्चारणस्यानुस्वारस्य इत्यस्य पर्यायशब्दत्वात्‌ समासानुपपत्तेः | नहि घटशब्देन कलशशब्दस्य समासः क्वाप्युपलभ्यतै ।पूर्व मुखस्थानमित्यादि कण्ठ्यवायौरादौ मुखेन संयोगः पश्चान्नासिकया इत्यर्थः। ते च इत्यादि मुखेनोपलक्षिता नासिका शाकपार्थिवादिदर्शनान्मध्यपदलोपिसमासः, तया उच्चारणं येषां ते तथोक्ताः, तथा वा उच्चार्यन्ते इति कर्मणि युट्‌ । यद्‌ वा मुखं च नासिका चेति |नच वक्तव्यं प्राण्यङ्गत्वात्‌ समाहारे नपुंसकत्वाद्‌ हस्वे सति वचनशब्देन बहुव्रीही मुखनासिकवचनमिति स्याद्‌ इति प्रायोऽधिकारेण तत्र व्यभिचारस्य श्रीपतिना दश्तित्वात्‌। तथा च- "छिन्नेषु पाणिचरणेषु’ इत्याचार्याः । ननु ङकारअकारयोरनुनासिकसंज्ञायां कि प्रयोजनम्‌, क्रुङ्भ्याम्‌? इत्यत्र धुट्त्वाभावाद्‌ ङकारस्य “धुटां तृतीयः”? (३।८।८) इत्यनेन तृतीयाभाव एव फलम्‌, न च तृतीयसंयोगान्तलोपयो: प्राप्तौ “सर्वविधिभ्यो लोपविधिर्बलबान्‌? (कात० प० सू० ३६) इत्यादौ संयोगान्तलोपे *सकृदूयत०? (कात० प० ३८) इति न्यायादेव न पुनस्तृतीय इति वाच्यम्‌, तस्य प्रायिकत्वात्‌ । किं च परत्वान्नित्यत्वादन्तरडुत्वाच्चादौ तृतीय एव भवितुमर्हति । यद्‌ वा उच्यते क्रुङ्‌” इत्यत्र “संयोगान्तलोपे बा विरामे”” (२।३।६२) इत्यनेन प्रथमतृतीयौ स्यातामिति प्रयोजनम्‌ । 'सुक्कुञ्चि कुलानि’ इत्यत्र ञकारस्य धुट्त्वाभावान्नकारः पूर्वस्वरःत्‌ परो न भवतीति प्रयोजनम्‌ । ननु तथापि संज्ञाया नास्ति प्रयोजनं नकारस्यानुस्वारे अकारे
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
८७
कृतेऽपि अन्तरङ्गत्वेऽपि न्वागमे कृतेऽपि बहिरङ्गो ञकारो5सिद्धः स्यात्‌ । अतो नुरागमो न भविष्यति ? सत्यम्‌ | नायं ञकारो बहिरङ्गः, किन्तु तस्याप्यन्तरङ्गत्वान्नकारस्यानुस्वारे भवति अकार इति ॥१३।
[समीक्षा] 'अनुनासिक” शब्द के अनेक अर्थ किए गए हैं। जैसे- जिन वर्णो के उच्चारण में नासिका के साथ बाद में संयोग होता है, उनकी अनुनासिक संज्ञा होती है। मुख के साथ नासिका से अथवा मुख और नासिका से उच्चरित होने वाले वर्ण अनुनासिक कहे जाते हैं। कलापकार ने केवल वर्गीय पञ्चम वर्णो की ही यह संज्ञा मानी है जब कि पाणिनि के अनुसार (मुखनासिकावचनोऽनुनासिकः १।१।८) यह संज्ञा वर्गीय पञ्चम वर्णो के अतिरिक्त उन सभी अज्चर्णों की भी होती है, जिनके उच्चारण में नासिका का भी संयोग होता है| 'अनु' ग्रहण से केवल नासिकास्थान वाले अनुस्वार की अनुनासिक संज्ञा नहीं होती है। पूर्वाचार्यो ने भी इस संज्ञा का प्रयोग किया है । जैसे ऋग्वेदप्रातिशाख्य - '“अनुनासिकोऽन्त्मः”
(१।१४)
। “'अष्टावाद्यान-
वसानेऽभ्रगृह्यानाचार्या आहुरनुनासिकान्‌ स्वरान्‌” (१।६३)। उव्वर ने अपने भाष्य में अनुनासिक को अन्वर्थ बताते हुए उसे दो स्थानों वाला कहा है- इयमन्वर्था संज्ञा । नासिकामनु यो वर्णो निष्पद्यते स्वकीयस्थानमुपादाय स द्विस्थानोऽनुनासिक इत्युच्यते” (१।१४)। ैत्तिरीयप्रातिशाख्य - “अनुस्वारोत्तमा अनुनासिकाः” (२।३०)। बाजसनेयिप्रातिशाख्य - मुखनासिकाकरणोऽनुनासिकः” (१।७५) । ऋक्तन्त्र- “हुमित्यनुनासिकः, अन्त्योऽनुनासिकः, साक्षरं पदान्तोऽवसितः “(१।२;२।२।७, ८)। काशकृत्स्नधातुव्याख्यान ~ “अनुनासिको5नुषङ्ग:” (सूत्र ७) |यहाँ “अनुषङ्ग शब्द से वर्गीय पञ्चम वर्णो का ग्रहण होता है। अर्वाचीन व्याकरणों में भी इसे स्वीकार किया गया है । आचार्य देवनन्दी
ने 'इ* वर्ण को नासिक्य कहा है- “नासिक्यो ङः” (जै० १।१।७)। अग्निपुराण - “उपदेश इद्धळन्त्यं भवेदजनुनासिकः” (३४८।२) |
८८
कातन्त्रव्याकरण
नारदपुराण - “'पाठोऽनुनासिकानां च पारायणमिहोच्यते”
(५३।८५) ।।१३।
१४, अन्तस्था य-र-ल-वाः (१।१।१४) [सूत्रार्थ| 'य-र-ल-व' इन चार वर्णो की अन्तस्था संज्ञा होती है ।।१४। [दु० वृ०]
'य-र-ल-व' इत्येते वर्णा अन्तस्थासंज्ञा भवन्ति | अन्तस्थाप्रदेशाः ~ “उबर्णस्य जान्तस्था - पवर्ग - परस्यावर्णे” (३।३।२७) इत्येवमादयः || १४। [दुर री०]
अन्तस्थाः। स्वस्य॒ स्वस्य स्थानस्यान्ते तिष्डन्तीत्यन्तस्था उच्यन्ते |यकारस्तालव्यः, रेफो मूर्धन्यः, लकारो दन्त्यः, वकारो दन्त्योष्ठ्य: | तथा च ईषल्स्पृष्टा अन्तस्था
इति लिङ्गमवशेष्यं लोकाश्रयत्वात्‌ ।वर्णविशेषणमप्यन्तस्थाशब्दः स्त्रियां वर्तते । यथा कळत्रं स्त्रियामपि नपुंसकमिति ।लकारस्यान्तस्थासंज्ञया कि प्रयोजनमिति वितर्क्याह “उवर्णस्य जान्तस्था०!? (३।३।२७) इत्यादि । ‘ग्लानः' इति ““ आतोऽन्तस्थासंयुक्तात्‌’? (४।६।१०३) इति निष्ठातकारस्य नत्वम्‌ ।।१४।
[वि० प०] अन्तस्थाः। स्वस्य॒ स्वस्य॒ स्थानस्यान्ते तिष्ठन्तीति अन्तस्थाः | “नाम्नि स्थश्च”? (४।३।५) इति कप्रत्ययः, पश्चात्‌ ““स्त्रियामादा”? (२।४।४९) | स्वभावाद्‌ वर्णविषयेऽपि अन्तस्थाशब्दः स्त्रीलिङ्ग एव |तथा च “सपरस्वरायाः सम्प्रसारणमन्तस्थायाः'”' (३।४।१) इति सूत्रम्‌ || १ ४।
[क० च०] अन्तस्थाः। यकारादीनां स्वस्थानानि ताल्वादीनि, तदन्तेऽवसाने शेषावयवे तिष्ठन्तीति ।एतदेवाह - स्बस्य इत्यादि ।अन्तस्थो वर्ण इति जिनेन्द्रस्तदसम्मतमित्याह स्वभावाद्‌ इति || १४।
[समीक्षा] 'अन्तस्था' शब्द के २ अर्थ किए जाते हैं- १. मध्य में स्थित |तदनुसार वर्णसमाम्नाय में स्पर्शसंज्ञक (क से म तक) तथा ऊष्मसंज्ञक (श ष स ह) वर्णो के मध्य में पठित होने के कारण 'य-र-छ-व' की 'अन्तःस्था' संज्ञा होती है |
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
८९
२. अपने अपने स्थानों के अन्त में स्थित । तदनुसार ताल्वादि स्थानो के अन्त में स्थित होने के कारण उक्त ४ वर्णो को अन्तस्था कहते है । पाणिनि ने इन वर्णो का बोध “यण्‌' प्रत्याहार से कराया है। शर्ववर्मा की अन्तस्था संज्ञा अन्वर्थं है और पाणिनि का यण्‌ प्रत्याहार कृत्रिम | ूर्वाचार्यो द्वारा भी इसका व्यवहार किया गया है | यथा - शतपथब्राह्मण में प्राणों के मध्य में स्थित वाणी को अन्तःस्था वाणी कहा गया है- “प्राणानां मध्ये या तिष्ठति सैवान्तःस्था वागुच्यते” इति । (१।४।३।८)। ऋक्प्रातिशाख्य “चतस्रो5न्तस्थास्ततः” (१।९)। भाष्यकार उव्वट ने इसकी अन्वर्था दिखाते हुए कहा है- ““स्पर्शोष्मणामन्तर्मध्ये तिष्ठन्तीत्यन्तस्थाः'? (१।९) ।।१४।
तैत्तिरीयप्रातिशाख्य - “पराश्चतस्रो5न्तस्था:” (१।८) |
बाजसनेयिप्रातिशाख्य - “य्‌ र्‌ ळ्‌ व्‌ अन्तस्थाः” (८।१४; १५) |
ऋक्‌तन्त्र = “यिति रिति लिति विति अन्तस्थाः* (१।२) | ऋकूतन्त्रकार ने एकदेश 'स्था' शब्द का भी व्यवहार किया है- “रातू स्था जरे, रणमपि स्थायाम्‌”” (४।३।९,११) | नाट्यशास्त्र - “यरलववणस्तिथैव चान्तस्था:”
(१४।१९) |
१५, ऊष्माणः श-ष-स-हाः (१।१।१५) [सूत्रार्थ] व्यञ्जनसंज्ञक 'श-ष-स-ह' इन चार वर्णों की ऊष्म संज्ञा होती है॥१५।
[दु० वृ०] “श-ष-स-ह' इत्येते वर्णा ऊष्मसंज्ञा भवन्ति | 'शिडिति शादयः” (३।८।३२) इति पुनर्लघुसंज्ञा । एताः पूर्वाचार्यप्रसिद्धा अन्वर्था इह ज्ञाप्यन्तै || १५।
[दु० री०] “ऊष्माणः। ननु चैषामाख्याते शिट्संज्ञा वक्ष्यते, तयैव व्यवहारो दृश्यते, “'शिट्परोऽघोषः” (३।३।१०) इति, तस्थौ |“अधोषेष्वशियां प्रथमः?” (३।८।९) इति, भित्सीष्ट |तत्‌ किमनया संज्ञया इत्याह - “शिडिति शादयः”? (३।८।३२)
९०
कातन्त्रव्याकरणम्‌
इत्यादि | शिडिति पूर्व सउज्ञापदं निक्षिप्येतिशब्देन संताड्य यत्‌ शादय इति संज्ञित्वेन
निर्दिश्यन्ते तदेवंप्रकारा लघुसंज्ञाः कर्तु शक्यन्त एव । स्वरादयो ह्यन्वर्था नित्या इत्यन्वाख्यातव्याः । वृक्षशब्दस्य वृसंकेतं क्षसंकेतं वा कृत्वा व्यवहरतो लोके कि नाम वैदग्ध्यमस्तीत्यभिप्रायः। तेन ऊष्मधर्मयोगाद्‌ ऊष्माण इहोच्यन्ते |।१५।
[वि० प०] ऊष्माणः। ननु किमर्थमूष्मसंज्ञा विधीयते |न ह्यस्याः शास्त्रे फलमस्ति |तथा चामीषामाख्याते शिट्संज्ञा व्याख्यास्यते, तस्या एव फलमस्ति “शिट्परोष्घोषः”! (३।३।१०) इत्यादिषु, तेन सैव विधातव्या, नेयमित्याह - शिट इत्यादि | इतिशब्दः एवं प्रकारे द्रष्टव्यः । एतदुक्तं भवति शादीनां कार्वित्वात्‌ पूर्वनिर्देशे प्राप्ते यत्‌ सञ्ज्ञामादौ निर्दिशति तदेवंप्रकारा छघुसंज्ञाः कर्तु शक्यन्त एवेति एतदिहाकूतम्‌ । न वयं सञ्ज्ञान्तरं विधातुमुद्यताः, अपि तु पूर्वाचार्यप्रसिद्धसंज्ञाव्याख्याने कृतारम्भाः | ननु पूर्वाचार्य अपि वैयाकरणत्वाद्‌ लाघवम्‌ अभिळषन्तः किमिति गरीयसीः स्वरादिसंज्ञाः प्रणीतवन्तः इति ? सत्यम्‌, अन्वर्थत्वात्‌ तासामित्ययमर्थः | द्विविधं हि लाघवं भबति -- शब्दकृतमर्थकृतं चेति। तत्रार्थकृतमेव लाघवं परार्थप्रवृत्तत्वात्तेषामभीष्टम्‌ । अतः शर्बबर्माऽपि तथा प्रतिपादयति । न हि वृक्षशब्दस्य वृसंकेतं क्षसंकेतं वा कृत्वा व्यवहरतो वैदग्धी काचिदस्ति | तथाहि ऊष्मधर्मयोगाद्‌ ऊष्माण इति | एवम्‌ अन्यासामपि संज्ञानामन्वर्था ऊहनीयाः । एता इति। स्वरादिसंज्ञा अन्वर्था इति, अनुगतोऽर्थो यासामिति विग्रह: |॥१५|
[क० च०] ऊष्माणः। उष दाहे इत्यस्य निपात:। वररुचिना त्विदं सूत्रं न पठितम्‌, निष्फळत्वात्‌ । ननु ऊष्मसंज्ञापि विपरीतनिर्देशात्‌ कथं संज्ञापिका न भवति, नैवं ज्ञाप्येतिशब्दयोरभावात्‌ । ननु ऊष्मसंज्ञामपनयन्ती शर्ववर्मसामर्ध्यं प्रतिपादयन्ती शिट्संज्ञा कथं न क्रियते ? ऊष्मसंज्ञैव व्यवहियतामिति चेत्‌, न । आचार्यसामर्थ्यप्रकाशनार्थमवश्यं शिट्संज्ञाया वक्ष्यमाणत्वात्‌, तर्हि एतदर्थमेव आचार्येण सर्वा एव छघुसंज्ञाः कथन्न कृता इत्याशङ्क्याह - एतदिहाकूतमिति ।अयमभिप्राय इत्यर्थः | ऊष्मधर्मयोगादिति उच्चारणे यो मुखं तपति स एव ऊष्मधर्म इति । अन्वर्था इत्यादि । उच्चारणादेवार्थः प्रतीयत इत्यर्थः ।| १५।
सन्धिप्रकरणे प्रथमः सउज्ञापादः
९१
[समीक्षा] जिन वर्णो के उच्चारण में वायु की अधिकता = महाप्राणता रहती है,
उन वर्णो की ऊष्मसंज्ञा की गई है । आख्यात प्रकरण में इन्हीं वर्णों की 'शिट्‌' संज्ञा भी शर्ववर्मा नेकी है- “शिडिति शादयः” (३।८।३२) | पाणिनि ने इन वर्णो का बोध 'शढ्‌' प्रत्याहार से कराया है | कातन्त्र व्याकरण में ऊष्मसंज्ञा का
कहीं भी उपयोग नहीं किया गया है। केवल पूर्वाचार्यकृत संज्ञा के स्मरणार्थ ही इसे शर्ववर्मा ने प्रस्तुत किया है । प्राचीन ग्रन्थों में कहीं कहीं पर ८ तथा ६ वर्णों की भी ऊष्मसंज्ञा की गई है । जैसे -
ऋक्प्रातिशाख्य - “उत्तरे अष्टावृष्माणः” (१।१०) ।इसके अनुसार शकारादि ४ वर्णो के अतिरिक्त अनुस्वार, विसर्ग, जिह्लामूलीय तथा उपध्मानीय वर्णो की भी यह संज्ञा अभीष्ट है | इन वर्णो को ऊष्म क्यों कहते हैं- इसका समाधान उव्वट ने अपने भाष्य में इस प्रकार किया है- ऊष्मा वायुस्तत्रधाना वर्णा ऊष्माणः”
(१।१०)।
तैत्तिरीयप्रातिशाख्य - “परे षडूष्माणः” (१1९) | बाजसनेविप्रातिशाख्य - ` अथोष्माणः, शिति षिति सिति हिति” (८।१६, १७)।
अथर्वबेदप्रातिशाख्य = “ स्त्रीबहुवचनान्यूष्मान्तानि, स्वरान्तान्यूष्मान्ताबाधानि”” (२।२।१७,१०)
|
ऋक्तन्त्र- अथोष्माणः हिति शिति षिति सिति योगवाहा:” (१।२) , नाट्यशास्त्र = “ऊष्माणश्च शषसहा:”
(१४।१९)
|
आपिशलिशिक्षा- शादय ऊष्माणः; महति वायौ महाप्राणः, अल्पे वायावल्पप्राणः, साल्पप्राणमहाप्राणता ।महाप्राणत्वादूष्मत्वम्‌”' (४।७, ८।१६-१९) | इस प्रकार यह संज्ञा अन्वर्थ तथा प्राचीन है ।।१५।
१६. अः इति विसर्जनीयः (१।१।१६) [सूत्रार्थ] स्वरवर्णो के बाद आने वाले कुमारीस्तनयुगाकृति वर्ण की विसर्जनीय संज्ञा होती है ।॥१६।
९२
कातन्त्रव्याकरणमू
[दु० १०] अकार इहोच्चारणार्थ: |अः इति कुमारीस्तनयुगाकृतिर्वर्णो विसर्जनीयसंज्ञो भवति ।विसर्जनीयप्रदेशाः¬ बिसर्जनीयश्चे छेबाशम्‌” (१ | ५ १ )इत्येवमादयः ॥१६॥ [दु० दी०]
अः। विसृज्यते विरम्यते इति विसर्जनीयः |अनीय इति कर्मप्रत्ययोपलक्षणम्‌, तेन विसृष्टो विसर्ग इति च संज्ञा सिद्धेति ।।१६।
[वि० प०] अः। येन विना यदुच्चारयितुं न शक्यते, तत्तस्योच्चारणार्थमिति |अकारमन्तरेण विसर्जनीयस्योच्चारयितुमशक्यत्वाद्‌ अकार उच्चारणार्थो भवति। यथा कादिष्वकार उच्चारणार्थः | अन्यथा ““व्यञ्जनमस्बरं परम्‌”? (१।१।२१) इत्यनेन
परगमने सत्युच्चारयितुमशक्यत्वादिति | विसृज्यते विरम्यते इति विसर्जनीयः, कर्मण्यनीयप्रत्ययः |स॒ चोपलक्षणम्‌, तेनेतरकर्मप्रत्ययान्तेनापि विसृजतिना संज्ञा सिद्धा, विसृष्टो विसर्ग इति ।।१६।
[क० च०] अः। अ इत्यन्तं पदमिति कुलचन्रः। तन्न । इतिभागस्यैव पदत्वात्‌ । तत्‌ पूर्वभागस्य तु अनेनैवोक्तार्थत्वाद्‌ विभक्त्यनुपपत्तेरपदत्वमेव । नहि पदापदसमुदायस्य पदत्वमस्ति । तस्माद्‌ 'अ:' इति न पदमिति लुम्तप्रथमैकवचनं पदमितिशब्दः स्वरूपाविर्भावार्थः। स्तनयुगाकृतिरिति यद्‌ वृत्ती बोध्यम्‌, तन्न । नियमस्य वर्णस्याकृत्यसम्भवाद्‌ आकृतिपदं लिपिकृतं बोद्धव्यम्‌, एवमुत्तरेष्वपि | विरम्यते इति विपूर्वः सृजिरुपरमे वर्तते, परवर्णैः सह संयुज्यते इत्यर्थः |तथा चोक्तम्‌ - “अनुस्वारो विसर्गश्च द्वावेतौ पूर्वसङ्घतौ'” इति । स चोपेत्यादि । लोकव्यवहारात्‌ क्तघजोरेव उपलक्षणं बोद्धव्यं तव्यादियोगे संज्ञाया अप्रतीतेरिति भावः ॥१६॥।
[समीक्षा] जो 'जिह्वामूलीय - उपध्मानीय - सत्व - षत्व’ आदि विविध रूप प्राप्त करता है, उसे विसर्ग या विसर्जनीय कहते हैं- विविधरूपेण सृज्यते संसृज्यते जिह्णामूलीयादिरूपैरिति विसर्जनीयः |यतः स्वरवर्णो के ही अनन्तर विसर्ग रहता है | अतः उसके उपलक्षणार्थ कलापसूत्रकार ने 'अ' स्वर का पाठ सूत्र में किया है ।
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
९३
पाणिनि ने “विसर्जनीयस्य सः!” (अ० ८।३।३४) आदि. सूत्रों में विसर्जनीय का प्रयोग तो किया है, परन्तु उसकी कोई परिभाषा नहीं की है और न उनके द्वारा समादृत वर्णसमाम्नाय में विसर्ग का पाठ ही किया है |इससे कहा जा सकता
है कि पाणिनि पूर्वाचार्यो के सिद्धान्त से सहमत हैं, इसीलिए उन्होंने कोई संज्ञासूत्र नहीं बनाया | कलापव्याकरण के वर्णसमाम्नाय में विसर्ग का पाठ होने तथा उसके लिए संज्ञासूत्र किए जाने से यह सिद्ध है कि कलाप व्याकरण में विसर्ग को अयोगवाह के रूप में नहीं, अथ च योगवाह के रूप में ही माना गया है। ज्ञातव्य है कि पाणिनीय व्याकरण के वर्णसमाम्नाय में विसर्ग का पाठ नहीं है और न उसके लिए संज्ञासूत्र ही है, परन्तु सूत्रों में उसका उल्लेख हुआ है । फलतः उसे अयोगवाह के रूप में स्वीकार किया जाता है।
इसकी लिपि का स्वरूप बताते हुए कहा गया है कि ऊपर-नीचे स्थित दो बिन्दुओं को विसर्ग कहते है- “'ऊर्ध्वाध स्थं बिन्दुयुग्मं विसर्ग इति गीयते” (प्र० र० मा० १।२९) । लिपिस्वरूप का सादृश्य कुछ अन्य वस्तुओं के साथ भी बताया गया है । तदनुसार छोटे बछड़े के दो सींगों, कुमारी के दो स्तनों तथा काले सर्प के दो नेत्रों की तरह विसर्ग होता है। श्रृड़बद्‌ बालवत्सस्य कुमार्याः स्तनयुग्मवत्‌। नेत्रवत्‌ कृष्णसर्पस्य स विसर्गं इति स्मृतः॥ (विसर्गस्त्रिविधः स्मृतः - पाठा०) (टे० ट० टे०, भा० १, पृ० २२५) | विसर्ग तथा विसर्जनीय पर्याय शब्द हैं और पर्यायवावी शब्दों के प्रयोग में गौरव - लाघव का विचार नहीं होता । पूर्वाचार्यो द्वारा भी इसका व्यवहार किया गया है | जैसे-
ऋक्प्रातिशाख्य - “सहोपधो रिफित एकवर्णवद्‌ विसर्जनीयः स्वरघोषवत्परः'” (१।६७)।
बाजसनेथिप्रातिशाख्य - “अः: इति विसर्जनीयः” (८।२२) । अथर्ववेदप्रातिशाख्य - “विश्वा विसर्जनीयान्ताः; नकारस्य विसर्जनीयः (२।२।९; ३।३।१)।
क्रकृतन्त्र- “अः इति विसर्जनीयः” (१।२) ।।१६।
९४
कातन्त्रव्याकरणम्‌
१७. % क इति जिह्वामूलीयः (१।१।१७) [सूत्रार्थ] क - ख वर्णों से पूर्ववर्ती विसर्ग के स्थान में होने वाळे वज्राकृति वर्ण की जिह्वामूलीय संज्ञा होती है ।।१७।
[दु० वृ०] ककार इहोच्चारणार्थः। « इति वञ्जाकृतिर्वर्णो जिह्वामूलीयसंज्ञो भवति । जिह्मामूलीयप्रदेशाः - कखयोर्जिह्णामूलीयं न वा” (१।५।४) इत्येवमादयः ।। १७। [दु० टी०]
% क इति | जिह्वाया मूलं जिह्वामूलम्‌, तत्र भवः इति जिह्मामूलाङ्गुलाभ्याम्‌ “यस्तु हिते” (२।६।१०) इत्यत्र योगविभागाद्‌ अप्यधिकाराद्‌ वा ईयप्रत्ययो वक्ष्यते ।संज्ञायां सत्यां विसर्जनीयादेशेन भाव्यम्‌ |आदेशस्य च संज्ञैतरेतराश्रयत्वात्‌ संज्ञा न सिध्यतीति । नैष दोषः, नित्यत्वाच्छब्दानामिति । 'क+करोति, क+खनति' इति स्थितानामन्वाख्यानमात्रमेतदिति ||१७।
[वि० प०] % क इति। जिह्वामूले भवो जिह्वामूलीयः। जिह्लामूलाङ्गुलाभ्याम्‌ “ईयस्तु हिते’ (२।६।१०) इति योगविभागादप्यधिकाराद्‌ वा ईयप्रत्ययः।| १७।
[क० च०] » कइति। अत्र इतिशब्देन सह सम्बन्धेऽपि स्वरूपाविर्भावसम्भवादुच्चारणानुळाघवार्थमेव सन्ध्यभावः स्वीकृत इत्येके | अन्ये तु “अवर्ण इवर्णे ए”” (१।२।२) इत्यादिवदिदमपि विसन्धिज्ञापनार्थमित्याहुः । एवमुत्तरत्रापि | यद्यप्येतत्‌ जिह्वामूलीयसंज्ञाप्रयोजनप्रतिपादकमेकमेव सूत्रम्‌, तथापि इत्येवमादयः इति यद्‌ वृत्तावुक्तं तत्‌ प्रवाहवशादिति कुलचन्द्रः। वस्तुतस्तु “व्यक्तौ प्रतिलक्ष्यं लक्षणानि भिद्यन्ते” इति न्यायादादय इत्युक्तम्‌ | ननु तत्र योगविभागफळं यथास्थानं दर्शितमेव, तदत्र कथं स्याद्‌ इत्याह - अप्यधिकाराद्‌ वेति ||१७।
[समीक्षा] आचार्य शर्ववर्मा ने वज्र («, +) की आकृति वाले वर्ण की जिह्वामूलीय संज्ञा की है। पाणिनीय व्याख्याकार उसे जिह्वामूलीय कहते हैं, जो विसर्ग के
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
९५
स्थान में क-ख वर्णो के परवर्ती होने पर आदेश होता है और जो अर्ध विसर्गसदृश %< माना जाता है । पाणिनि ने इसका साक्षात्‌ उल्लेख सूत्रों में नहीं किया है ।इससे यह सिद्ध होता है कि कलापकार के मत में जिह्वामूलीय एक अर्धमात्रिक व्यञ्जन है, जबकि पाणिनीय व्याख्याकार उसे अर्धविसर्गसदूृश कहकर उसकी
अर्धार्ध (*/,) मात्रा ही मानते हैं । इस संज्ञासूत्र का कातन्त्रव्याकरण में केवल एक ही विधिसूत्र है १।५।४; फिर 'इत्येवमादयः' यह वचन प्रवाहवश ही कहा गया मानना चाहिए । याज्ञवल्क्यशिक्षा में कवर्ग से पूर्ववर्ती ऊष्म वर्णो को जिह्वामूलीय कहा गया है। वे वज्री माने गए है । अर्थात्‌ जैसे प्रहार किया गया वज्र शत्रु से आशश्‍्छिष्ट होकर रहता है, वैसे ही 'इष्क्कृतिः इत्यादि में षकार अग्रिम ककार के साथ अत्यन्त संश्लिष्ट होकर रहता है । ““जि्घामूले तु बत्रिणः?? (या० शि० ५।९३) | इसमें ७ (९) वर्णो
को जिह्यामूलीय स्वीकार किया गया है - “सप्त जिक्लामूलीयाः- ऋ ऋ क्र ३ इत्यृवर्णः, >< क >< पौ च” (अ० ८।३।३७) सूत्र की व्याख्या में व्याख्याकार उपध्मानीय शब्द को स्वीकार करते हैं- “कवर्गे पवर्गे च परे विसर्जनीयस्य क्रमाज्जिह्णामूलीयोपध्मानीयौ स्तः" (सि० कौ०) | काप के इस संज्ञासूत्र में व्याख्याकारों ने 'प' से पूर्ववर्ती विसर्ग के स्थान में होने वाले गजकुम्भ-सदृश वर्ण को उपध्मानीय कहा है । सम्भवतः उपध्मानीय के उच्चारण में ओष्ठ्य की आकृति गजकुम्भसदृश प्रतीत होने के कारण व्याख्याकारों ने उसे गजकुम्भाकृति माना है । लिपि में इसके पाँच चिल्ल मिळते है | जैसे- ९9,001, , 3, ००० |
याज्ञवल्क्यशिक्षा में प्रकार के ओष्ठ्य वर्णों के अन्तर्गत उपध्मानीय वर्णों को भी गिनाया गया है- “नव ओष्ठ्याः:- उ ऊ ऊ ३ इत्युवर्णः, प-फ-ब-भ-मवकारोपध्मानीया ओकारश्वेति” (या? शि० ५।९३) ॥१८।
१९, अं इत्यनुस्वारः (१।१।१९) [सूत्रार्थ। एक बिन्दुरूप वर्ण की अनुस्वार संज्ञा होती है ||१९।
[दु० वृ०] अकार
इहोच्चारणार्थः। १ इति बिन्दुमात्रवर्णोऽनुस्वारसंज्ञो भवति ।
अनुस्वारप्रदेशाः- “मोऽनुस्वारं व्यञ्जने’? (१।४।१५) इत्येवमादयः ।।१९।
सन्धिप्रकरणे प्रथमः सञ्च्चापादः
९७
[ दु० टी०] अं | अनुस्वर्यते संलीनं शब्द्यते इत्यनुस्वारः। ““अकर्तरि च कारके संज्ञायाम्‌" (४।५।४) इति कर्मणि घञ्‌ । एवमर्थे इतिशब्दः आविर्भावार्थ: |ननु विसर्जनीयादिसंज्ञाः क्रमेणैव कर्तु युक्ता इति स्वातज्येणानवस्थानादप्रधानतेति पश्चात्‌ क्रियन्ते । तथा च “'रेफसोर्विसर्जनीयः, मनोरनुस्वारो घुटि' (२।३।६३; २।३।४४) तथा
अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य” (३।३।३१) इति स्वतन्त्रश्चेत्‌, न । तस्याप्यभ्यासापेक्षत्वात्‌ । पाठस्तु “'स्वरव्यञ्जनयोर्मध्ये उभयसमीपत्वाद्‌ उभयव्यपदेशार्थो भवति हि तत्समीपत्वात्‌ तदूव्यपदेशः। यथा गड्गासमीपो देशो गङ्गेति । तेनाग्निः, पटुः, कृतेः, पशोरिति इवणदिर्यत्वादिकमसवर्णे विसर्जनीये व्यञ्जने सति न भवति । उर+केण, उर ०७ पेणेति स्वरान्तरत्वाजूजिल्लामूलीयोपध्मानीयाभ्यामपि णत्वं व्यञ्जनत्वात्‌ परगमनं चानयोरिति | विसर्जनीयानुस्वारयोस्तु नैवम्‌, परगमनमन्वर्थसंज्ञाविधानात्‌ । । अथ पन्था इति निलोपः कथं न स्यात्‌, नैवम्‌ “अधघुट्स्वरे” (२।२।३७) इति विशेषवचनात्‌ (विशेषणबलात्‌) णत्वे तु नुविसर्जनीयग्रहणमनर्थकं स्वरान्तरत्वात्‌ सिद्धं बृंहणमिति। तत्र हि नुरित्यनेन नुसम्भवोऽनुस्वारः प्रतिपत्तव्यस्तेन पुंस्विति षत्वं न भवति | वर्णसमाम्नाये क्रमपरिपठितयोरनुस्वारविसर्जनीययोर्व्यस्तसंज्ञाविधानम्‌, आभ्यां सह स्वरव्यञ्जनयोरभिन्नसन्निकृष्टत्वाविर्भावार्थम्‌ ।एवं सत्यमी इह योगवाहाः एवोच्यन्ते । प्रत्याहारवादिनः पुनराहुः- "अयोगवाहाः? इति । कथं पुनरयोगवाहाः, “अयुक्ता वहन्त्यनुपदिष्टा अपि श्रूयन्ते’ इति ।।१९।
[बि० प०] अं इति | अनुस्वर्यते संलीनं शब्यते इत्यनुस्वारः | कर्मणि घञ्‌। ननु वर्णसमाम्नायस्य क्रमसिद्धत्वात्‌ सन्ध्यक्षरसंज्ञानन्तरमेवानुस्वारविसर्जनीययौः संज्ञानिर्देशो युज्यते, तत्‌ कथं व्यतिक्रमनिर्देशः? सत्यम्‌, अनयोरप्रधानल्वात्‌ पश्चात्‌ संज्ञानिर्देशः। तथाहि “मनोरनुस्बारो घुटि, रेफसोर्विसर्जनीयः'? (२।४।४४; ३।६३) इत्यत्र न क्वचित्‌ स्वातन्त्येणानुस्वारविसर्जनीयौ स्तः। अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्येत्यस्याप्यभ्यासापेक्षत्वात्‌ |
९८
कातन्त्रव्याकरणमू
यद्येवं वर्णसमाम्नाये5पि पश्चात्‌ पाठो युज्यते ? सत्यम्‌ । स्वरव्यञ्जनयोर्मध्ये पाठ उभयसमीपत्वादुभयव्यपदेशार्थो भवति हि तत्समीपत्वात्‌ तद्व्यपदेशः। यथा गङ्गासमीपो देशो गङ्गेति, उपचारात्‌ |अनुस्वारविसर्जनीययोरपि क्रमपरिपठितयोर्व्यतिक्रमेण संज्ञाविधानं स्वरव्यञ्जनाभ्यामनयोरप्यभिन्नसन्िकृष्टत्वप्रतिपादनार्थ तेनोभयोः प्रत्येकमुभयसंज्ञा सिद्धेति भाव: | अन्यथा अनुस्वारस्य स्वरसन्निधानात्‌ स्वरसंज्ञैव स्यान्न व्यञ्जनसंज्ञा, विसर्जनीयस्य व्यञ्जनसन्निधानाद्‌ व्यञ्जनसञ्ज्ञैव स्यात्‌ न स्वरसंज्ञा, तेन स्वरत्वात्‌ स्वरकार्यम्‌, विसर्जनीयस्य व्यञ्जनत्वाद्‌ व्यञ्जनकार्यम्‌ अनयोस्तत्र तत्र वक्ष्यति, तथा विसर्जनीयादेशयोरपि जिह्यामूलीयोपध्मानीययोः प्रतिपत्तव्यम्‌ ।अत एव विसर्जनीयादयो योगवाहा इहोच्यन्ते, युक्ताः सम्बद्धा वहन्तीति योगवाहाः || १९।
[क० च०]
अं | बिन्दुमात्र इति, स चार्द्धचन्द्राकृतिः तिलकाकृतिश्चेति बररुचिः। ऊँकारादौ अर्द्धचन्द्राकृतिः पयांसीत्यादौ तिलकाकृतिरिति | अनुस्वर्यते इत्यनुशब्दः संश्लेषे पूर्ववर्णेन संश्लिष्टिर्यथा स्यात्‌ तथोच्चार्यते इत्यर्थः |तथा चोक्तम्‌ - व्यञ्जनता स्वरसन्धौ स्वरता णत्वविधौ योगवाहानां « क ०० पोः परगमनार्थ व्यञ्जनतेष्टानुशिष्टिकृता | ५ क ००० पोरिति जिह्लामूलीयोपध्मानीययोरित्यर्थः | अनुशिष्टिकृता शब्दशासनकृता
इत्यर्थः। तथा
च “अग्नि: इति, अत्र विसर्गस्य व्यञ्जनत्वाद्‌
इवर्णस्य न यत्वम्‌ | 'उर % केण, उर “० पेण' इत्यत्र जिह्वामूलीयोपध्मानीययोः स्वरत्वातू तदन्तरितेनापि णत्वं सिद्धम्‌, अनयोर्व्यञ्जनत्वात्‌ परगमनमपि सिद्धम्‌ | प्रयोगानुसारेणान्यदप्यूह्मम्‌ |अत एवेत्यादि इत्यस्मिन्‌ व्याकरणे इत्यर्थः | स्वरव्यञ्जनत्वाभ्यां युक्ताः सम्बद्धा वहन्तीत्यर्थः | अस्मिन्‌ पक्षे युज्यते इति योगः, कर्मणि घञ्‌ | बहन्तीति बाहाः, ज्वलादित्वाण्ण: । श्रीपतिस्तु केवछानामुच्चारणाद्‌ वर्णन्तिरयोगं वहन्तीति योगवाहाः। कुलचन्द्रस्तु संज्ञात्वेन स्वरव्यञ्जनयोर्योगं संबन्धं वहन्तीति ।। १९।
[समीक्षा] कलापकार ने स्वर वर्णो के बाद आने वाले एक बिः्दुमात्र की अनुस्वार संज्ञा की है |यह बिन्दु भी दो प्रकार का माना जाता है- १. तिलक (तिल) की तरह तथा २. अर्धचन्द्राकार |पाणिनि ने अनुस्वार का व्यवहार ““मोऽनुस्वारः' (पा० ८।३।२३) आदि सूत्रों में विधि के रूप में किया है, परन्तु संज्ञासूत्र नहीं
सन्धिप्रकरणे प्रथमः सज्ज्ञापादः
९९
बनाया है । अनुस्वार सर्वत्र स्वरवर्ण के ही बाद में आता है । अतः शर्ववर्मा ने सूत्र में 'अ' स्वर के साथ लगाकर इसे दिखाया है, जबकि पाणिनीय व्याख्याकार शिक्षावचन के अनुसार ऐसी व्याख्या करते हैंजिसका स्वतन्त्र उच्चारण न होकर स्वर के साथ मिलकर होता है उसे अनुस्वार कहते हैं । वर्णसमाम्नाय के क्रमानुसार सन्ध्यक्षर संज्ञा के ही पश्चात्‌ इसे कहना चाहिए था, क्योंकि स्वरवर्णों के ही अनन्तर विसर्ग-अनुस्वार पढ़े गए हैं, तथापि व्यञ्जनादि संज्ञाओं के अनन्तर इसे रखकर यह ज्ञापित किया गया है कि अनुस्वार स्वरात्मक तथा व्यञ्जनात्मक उभयविध होता है॥१९।
२०. पूर्वपरयोरर्थोपलब्धौ पदम्‌ (१।१।२०) [सूत्रार्थ] प्रकृति और विभक्ति से प्राप्त समुदाय रूप अर्थ की पदसंज्ञा होती है ॥२०।
[दु० १०] पूर्वपरयोः प्रकृतिविभक्त्योरर्थोपलब्धौ सत्यां समुदायः पदसंज्ञो भवति । तेऽत्र, यजन्तेऽत्र। उपलब्धिग्रहणं विभक्त्यर्थम्‌ | पदप्रदेशाः- “एदोत्परः पदान्ते लोपमकारः ”” (१।२।१७) इत्येवमादयः ||२०।
[दु० री०]
पूर्व० । उपलम्भनमुपलब्धिः । षानुबन्धत्वादङि प्राप्तेऽपि लभेः क्तिरपि दृश्यते । पद्यते गम्यतेऽर्थोऽनेनेति पदम्‌, अभिधानादल्‌ नपुंसकत्वं च । पूर्वपरयोः समुदायो ऽर्थप्रतिपत्तिहेतुः पदं समुदायश्च वर्णित एव । पूर्वाः प्रकृतयः परा विभक्तयश्च तत्रेतरेतरप्रत्ययव्यावृत्तावपि अनुवर्तमानाः प्रकृतयोऽनुवृत्त एवार्थे गृहीतसम्बन्धास्तमर्थ प्रतिपाद्य प्रत्ययैः सह सङ्गच्छन्ते, नहि प्रतीयमानाः शब्दा अर्थ (स्वार्थम्‌) प्रतिपादयन्ति ।प्रत्ययाः पुनरितरेतरप्रकृतिव्यावृत्तावपि अनुवर्तमानाः सन्तः अनुवृत्त एवार्थे गृहीतसम्बन्धा अपि प्रकृतिसङ्गताः पदभावमापन्नाः प्रकृत्यर्थः विशिष्टमेव स्वार्थ प्रतिपादयन्ति, न पृथगनुवर्तनेन अर्थम्‌ | यदि पुनः (प्रतिपादयेयुस्तदा) स्वार्थप्रतिपत्तिकाल एव स्वश्रुतेरुपरमः कुत इदानीं प्रकृतिस्मृत्यानुसन्दधीरन्निति, न खळूच्चारणमन्तरेण उपरतश्रुतयोऽनुसन्धीयन्ते ।
किमर्थ पुनः प्रत्ययानामनुवृत्तेऽर्थे सम्बन्धग्रहणं यदि न तं प्रतिपादयन्तीति क
१००
कातन्त्रव्याकरणम्‌
एवमाह न तं प्रतिपादयन्ति ।तत्र हि पदानां व्युत्पत्ति: । न हि पदानीतरेतरविलक्षणार्थप्रतिपत्तौ सम्बन्धानपेक्ष्याणि भवितुमर्हन्ति । न खलु प्रथमोपलब्धानि तानि तादृशमर्थं गमयन्ति | यदाह - “प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः?’ (का० वृ० १।२।५६) इति | तत्र प्रकृतीनां स्वार्धविशिष्टं द्रव्यमर्थः, स्वार्थपरिच्छेदेन हि द्रव्येषु प्रकृतीनां नियमः स्वार्थो हि नियामकः प्रकृतीनां नाभिधेयः। यदि पुनः क्रमेणोभयमप्यभिदधीरन्नाभिधातुमर्हन्ति । स्वार्थप्रतिपत्तिकाल एव स्वश्रुतेरुपरमः कुत इदानीं द्रव्यप्रतिपत्तिः प्रत्ययानां पुनः प्रकृत्यर्थविशिष्टः स्वगतसंख्याविशिष्टश्च कारकविशेषः प्रकृत्यर्था वार्थः। एतेन समुदायार्थो व्याख्यातः। उपसर्गाणां न पृथगर्थाभिधानं प्रयोगो वा (ति) प्रकृतिप्रत्ययसङ्गताः पुनरर्धविशेषं द्योतयन्तोऽर्थप्रतिपत्तिहेतवोऽभिधीयन्ते । नहि तानन्तरेण तादृशमर्थ गमयन्ति । निपातानामपि येषां स्वार्थो न सम्भवति तेऽप्येवं प्रतिपत्तव्याः ।।२०।
[वि० प०] पूर्व० । अर्थोपलब्धौ सत्यामिति “कालभावयोः सप्तमी’? (२।४।३४) इत्यनेन भावे सप्तमी । तेऽत्रेति तच्छब्दात्‌ प्रथमाबहुवचनं जसू, त्यदाद्यत्वम्‌, “अकारे लोपम्‌’? (२।१।१७), जस्‌ सर्वं इ: (२।१।३०), अवर्ण इवर्णे ए” (१।२।२) इत्येत्वे
प्रकृतिविभक्त्योः समुदायत्वात्‌ 'ते’ इति पदं सिद्धम्‌ । ततः परस्य अत्रशब्दस्य “एदोत्वरः” (१।२।१७) इत्यादिना अकारलोपः पदकार्यम्‌, एवमन्यत्रापीति । अथोपलब्धिग्रहणं किमर्थं पूर्वपरयोरर्थे पदमित्युच्यताम्‌, अर्धे सति पदं भविष्यति ? सत्यम्‌ |उपलब्धिग्रहणं विशिष्टार्थप्रतिपादनार्थम्‌ । अन्यथा अर्थमात्रे पदसंज्ञा स्यात्‌ । ततश्च बुवतिशब्दस्य केवलस्यापि पदत्वप्रसडु: |
तथाहि “यूनस्तिः” (२।७।३). इति युवनूशब्दात्‌ छोकोपचारातू स्त्रियां तिप्रत्ययोऽस्ति पूर्वपरयोः समुदायोऽर्थमात्रं च विभक्तिमन्तरेणाप्यनुगतमस्त्येव । सत्यां च
पदसंज्ञायां
जसि
परतः “इरेदुरोन्‍्नसि!”ः
(२।१।५५) एकारे भूते
“एदोत्पर:” (१।२।१७) इत्यादिना जसोऽकारलोपः स्यात्‌ | ततो 'युवतयः' इत्यादयो न सिध्येयुरिति। उपलब्धिग्रहणे तु विशिष्टार्थः प्रतिपादितो भवति | विशिष्टश्च स एव, यः कारकसंसृष्टः । कारकसंसर्गश्च तत्रैव, यत्र विभक्तिरित्याहउपलब्धिग्रहणम्‌ इत्यादि |
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
१०१
यद्येवं विभक्त्यन्तं पदमिति कथं न कृतम्‌ ? सत्यमेतत्‌, किन्तु पूर्वा प्रकृतिः, परा विभक्तिः, तयोः पूर्वपरयोः प्रकृतिविभक्त्योः प्रत्येकमयमर्थः समुदायेन चायम्‌ | एवं च सति प्रकृतिप्रत्ययौ सम्बद्धौ भवतः इति व्युसादनार्थ गुरुकरणम्‌ | तच्च टीकायां विस्तरेणोक्तम्‌, इह तु नोक्तं ग्रन्थगौरवभयातू । किं च विभक्तिरन्त्योऽवयवो यस्य तद्‌ बिभक्त्यन्तम्‌ इत्युक्ते साक्षाद्‌ विभक्त्यन्तानामेव पदसंज्ञा स्यात्‌, न तु छुप्तविभक्तिकानामिति शङ्क्येत । यथा राजेति नित्यत्वाद्‌ “ब्यञ्जनाच्च” (२।१।४९) इति सेलेपि कृते विभवत्यन्तत्वानुपपत्तौ पुनर्लिङ्गसंज्ञायां सत्यां विराममाश्रित्य ““लिड्भान्तनकारस्य” (२।३।५६) इति नलोपो भवति ।तथा अत्रापि विभक्तिलोपे विभक्त्यन्तत्वाभावात्‌ पदसंज्ञा न स्यात्‌ । सिद्धान्ते तु छुप्तायामपि विभक्तौ
अर्थोपछब्येः सम्भवात्‌ पदसंज्ञा न विहन्यते इति ||२०।
[क० च०] पूर्व० । नन्वत्र कः समासः, किं पूर्वश्च परश्च, पूर्वा च परा चेति वा । नाद्यः, प्रकृतिविभक्त्योः पुंस्त्वाभावात्‌ | नापि द्वितीय:- अस्मन्मते “'नान्यतू सार्बनामिकम्‌” (२।१।३३)
इत्यनेनैव “सर्वनाम्नो वृत्तिमात्रे पुंबदृभावः”” तद्धितार्थोत्तरपदसमाहारे
च” (सि० कौ० २।१।५१ - तत्पुरुषसमास०, पृ० २२० ) इति सूत्रस्याभावात्‌ ।अतः
पूर्व च परं चेति सामान्येन समासः। तथा च “नान्यत्‌ सार्वनामिकम्‌”” (२।१।३३) इत्यत्र पञ्जिकायां दक्षिणोत्तरपूर्वाणामित्यत्र सामान्येन नपुंसके समस्य पश्चात्‌ सत्रीत्वविवक्षेति, अर्थ पदवर्णानां विभक्त्यन्तं पदमाहुरापिशलीयाः ।“सुप्तिङन्तं पदम्‌” (१।४।१४) पाणिनीयाः | इह “अर्थोपलब्धौ पदम्‌’? इति बररुचिः |
ननु प्रकृतेः प्रत्ययस्य च न कथं प्रत्येकं संज्ञा संज्ञयैव किं प्रयोजनमिति चेत्‌, ' अग्नयः’ इत्यत्र “इरेदुरोज्जसि” (२।१।५५) इत्यनेन एकारे कृते “एदोत्परः”! (१।२।१७) इत्यनेन जसौऽकारलोपः स्यात्‌, नैवम्‌ । '*इसिङसोरलोपश्च”
(२।१।५८) इति अलोपग्रहणात्‌, अन्यथा '“एदोत्परः!? (१।२।१७) इत्यनेनालोपः सिद्धः, तदयुक्तम्‌ । स्यादीनां मध्ये इसिङसोरलोप एव भविष्यति, नान्येषामिति नियमार्थः कथं न स्यात्‌, यदि नियमव्यावृत्त्या "अग्नयः? इत्यत्र संज्ञाफलं नास्ति तदा नयतीत्यादी वक्तव्यम्‌, नैवमत्र प्रत्येकं संज्ञाकल्पने तस्य चियमत्वं स्यातू, समुदायसंज्ञाकल्पने तस्य विधित्वं स्यात्‌ ।तस्माद्‌ ' बिधिनियमसम्भवे विधिरेव ज्यायान्‌'
(का० बला० ८४) इति तदेतत्‌ सूत्रे समुदायस्यैव संज्ञा कल्प्यते | किं च यदि प्रत्येकमेव संज्ञा भविष्यति, तदा पदे इति द्विवचनान्तमेव विदध्यात्‌ ।
१०२
कातन्त्रव्याकरणम्‌
वस्तुतस्तु अर्थोपलब्धिरिति, अनेन विशिष्टार्थोपलब्धिरित्युच्यते | विशिष्टस्तु उभयथा मिलितार्थत्वेन ।अतः श्रुतत्वान्मिलितस्यैवेयं संज्ञेति । यद्‌ वा 'अबयवसिद्धेः समुदायसिद्विर्बलीयसी' (व्या० परि० पा० १०८) इति न्यायात्‌ समुदायस्यैव, न प्रत्येकम्‌ । परमार्थतस्तु पूर्वपरयोरिति समुदायसमुदायिसम्बन्धे षष्ठीत्याह - समुदाय इति वृत्तिः। अथ कथं पूर्वपरशब्दसमुदायस्य न संज्ञा, नैवम्‌ । व्याप्तिन्यायाद्‌ युष्मदस्मदो: पदमिति दर्शनाच्च | पदं च दिविधम्‌-स्याद्यन्तम्‌, त्याद्यन्तं च। अत एवोदाहरणद्वयं वृत्तौ दर्शितम्‌ | यद्यप्यत्र सञ्ज्ञामात्रं दर्शयितुमुचितं तथापि तग्रपोजनमुक्त्या सौष्ठवं सूचितम्‌ । अथ अर्धानुपलब्धौ पूर्वपरयोः प्रयोग एव नास्तीत्याह - अथबा इति ।
अन्यथा इत्यादि । विशिष्टार्थप्रतिपादनं विना यदि पदसंज्ञा स्यात्‌ तदा दूषणमेततू | कि दूषणमित्याह - तदित्यादि | अर्थो हि द्विविधः- प्रतिपत्तिहेतुः प्रयोगहेतुश्चेति । तत्‌ कस्येह ग्रहणम्‌ ? अविशेषाद्‌ द्वयोरपि ग्रहणमिति केचित्‌ | चेत्‌तर्हि 'युवतयः' इत्यादयो न सिध्येयुरिति ।एतदेवाह - तत इत्यादि ।आदिग्रहणाद्‌ “भुगबः, अत्रयः, जिष्णवः? इत्यादीनामपि ग्रहणम्‌ । उपलब्धिग्रहणेत्यादि | अथ युवतिशब्दस्यापि घदाध्यर्थस्यावाचकत्वाद्‌ विशिष्टार्थत्वमस्तीत्याह - विशिष्टश्चेति | सत्युपलब्धिग्रहणे प्रयोगहेतुरर्थो गृह्यते, अस्यैवोपलब्धियोग्यत्वात्‌ प्रयोगहेतुश्च स एव, यः कारकसम्बन्धो व्यक्तिमन्तरेण प्रयोगाभावात्‌ | ननु तथापि “युवतयो युवानमभिळषन्ति’ इत्यत्रापि युवतिशब्दस्य भिन्नपदसम्बन्धिकर्मकारकसम्बद्धत्यात्‌ कथं पदसंज्ञा न स्यात्‌ ।न च स्वविभक्त्युपस्थाप्यं यत्‌ कारकं तेन संसृष्टोऽ्थो यत्र प्रतीयते तत्र संज्ञेयमिति वाच्यम्‌, षष्ठ्यन्तस्य स्वविभक्युपस्थाप्यकारकसंसृष्टल्वाभावात्‌ । अन्यच्च 'तेऽत्र’ इति उदाहरणम्‌ इति न सिध्यति, प्रथमाया लिङ्गार्थमात्रे विधानात्‌ । अथेतरापेक्षया अर्थ प्रतिपादयन्‌ यः प्रयोगार्हो भवति स इह कारकसंसृष्टत्वेन विवक्षितः ।विभक्तिमनपेक्ष्य तु प्रकृतिर्न प्रयोगार्हा भवतीति चेत्‌, किमितरपदानपेक्षया प्रयोगार्हत्वमुक्तम्‌, उत अर्थान्तरापेक्षयाऽर्थप्रतिपादकत्वम्‌ ? आद्ये 'ते-मे' प्रकृतीनां पदत्वं न स्यात्‌, पदान्तरापेक्षयैव तेषां प्रयोगात्‌ | द्वितीये तु द्वितीयान्तानामपि क्रियापदापेक्षित्वाद्‌ दोषः ।
अन्ये तु “सप्तर्षयः? इत्यादौ प्रकृत्यर्थातिरिक्तानुपलम्भात्‌ (अर्थन्तिरानपेक्षया अर्थप्रतिपादकत्वात्‌) सप्तर्षिभागस्यापि पदत्वप्रसङ्ग इत्याह ~ कारकसंसर्गश्च
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
१०३
तत्रेवेति। एतेन विभक्त्यर्थसंबलितार्थप्रतिपादकः समुदायः पदमिति स्थितम्‌। (तत्राह उपलब्धिग्रहणं विशिष्टार्थप्रतिपादनार्थं विशिष्टश्च विभक्त्यन्तप्रतिपाद्यत्वमेवात्र-
विवक्षितम्‌ । तेन पूर्वपरयोरर्थस्य विभक्त्यन्तप्रतिपादितस्योपलब्धी पदसंज्ञा विधीयमाना श्रुतत्वाद्‌ विभक्त्यन्तस्यैव उपजायते इति न काचिदनुपपत्तिः | प्रयोगे त्वर्थो विवक्षित इति वदतः कुरचन्द्रस्यापीदमेब हदयम्‌ |कारकसंसृष्टोऽर्थं इति पञ्जिकायां तत्रैव तातर्पमनुमीपते) । ननु “बिभबत्यन्तं पदम्‌’ इत्युक्ते का विभक्तिः कुतो जायते, तदेव वा किमिति व्याख्यातुं शक्यते इत्याह - किञ्च इति | शङ्क्येतेति शङ्कामात्रं न परमार्थतः “'बर्गप्रथमः'? (१।४।१) इत्यादिविधानात्‌। अन्यथा यदि छुप्तविभक्तिकानां पदत्वं नास्ति, तदा “बागत्र” इत्यादौ विभक्तिलोपे सति पदान्तत्वाभावात्‌ कथं तृतीयप्रसङ्ग इति चेत्‌, “आसीत्‌, भूयात्‌’ इत्यादौ सूत्रं चरितार्थं भविष्यति तर्हि तकारमेव निर्दिशेत्‌ ।नहि तमन्तरेणान्योऽस्ति, नैवम्‌ | पदान्ता इत्यन्तशब्दस्य समीपार्थत्वे सति “वागत्र' इत्यत्रापि सूत्रप्रवृत्तिर्भविष्यति चेत्‌, तर्हिं *'अय्ययाच्च” (२।४।४) इति ज्ञापकं ज्ञेयम्‌ | तत्र च पदसंज्ञार्थमिदमिति वक्ष्यति ।
अथ एकवाक्यतापक्ष एव तत्सूत्रं ज्ञापकमिति तत्रैव सूत्रे पञ्जीकृतोक्तम्‌ | भिन्नवाक्यतापक्षे कथमयं सिद्धान्तो ज्ञापकत्वाभावात्‌ । भिन्नवाक्यतापक्ष एव दुर्गसिंहस्याभिमतः |यदाह टीकायाम्‌ अव्ययेभ्यः सामान्यविहिताः स्यादयो विद्यन्त एव | तत्रैव पञ्जीकृताऽप्युक्तम्‌ |अत एकस्मिन्नपि पक्षे ज्ञापके दत्ते शङ्टानिरासो भवत्येव | किञ्च एकवाक्यतापक्ष एव दुर्गसिंहस्याभिमतः | कथमन्यथा पदसंज्ञार्थमिदमित्युक्तम्‌, भिन्नवाक्यतायां गौरवाच्चेत्येके | राजेति नित्यत्वादिति | अथ यावता नकारोऽस्ति तावतैव व्यञ्जनात्‌ सिलोपो भवति, यदा तु ढिङ्गान्तनकारस्यैवाग्रत एव लोपस्तदा व्यञ्जनान्तत्वाभावात्‌ कथं
सिलोपः स्यात्‌, येन नित्यत्वम्‌ ? सत्यम्‌- “न संयोगान्ताबहुप्तबद्‌ (२।३।५८) इत्यादिना नकारस्यालुप्तवद्भावान्न दुष्यति। तर्हि नलोपस्यापि कृताकृतः प्सङ्गित्वान्तित्यत्वम्‌ ।(का० परि० पा० ८२) नैवम्‌ । ' शब्दान्तरस्य विधिः प्राप्तुवन्ननित्यो भवितुमर्हति’ (सं० बौ० वै०, पृ० २२२) त्वान्निमित्तान्तरविधेरनित्यत्वम्‌ ।
इत्वत्र शब्दग्रहणस्योपलक्षण-
१०४
कातन्त्रव्याकरणम्‌
तथाहि सौ स्थिते व्यञ्जनाश्रिते लोपः, छुप्ते तु विरामाश्चितः इति नैवम्‌। सेळेपिऽपि प्रत्ययलोपलक्षणमिति न्यायाद्‌ व्यञ्जनाश्रित एव लोप इति, तदयुक्तम्‌ । “न बर्णाश्रये प्रत्ययलोपलक्षणम्‌ (सं० बौ० वै०, पृ० २२१) इति न्यायात्‌ । ननु तथाप्यन्तरङत्वात्‌ प्रथमतो नलोपेनेव परिभाषेति प्राञ्चः।
नव्यास्तु सेर्लोपस्य नित्यत्वादावश्यकत्वादित्यर्थः |नतु परिभाषानित्यत्वम्‌, तर्हि नलोपस्यावश्यकत्वमिति चेत्‌, न । प्रथमं नकारलोपेऽपि कृतेऽछुप्तवदूभावाद्‌ व्यञ्जनाच्येति सिलोपे सति निमित्तस्य सेरभावे पुनर्नकारः समायातः । यदि विराममाश्रित्य पुनर्लोपो नकारस्येत्युच्यते भवतु तथापि नकारलोपात्‌ प्रागेव सेर्लोपः संवृत्तः, अत एवावश्यकत्वम्‌ । केचित्तु पदसंज्ञामपेक्ष्य सिलोपस्य नित्यत्वं व्याख्येयमित्याहुः । विभक्त्यन्ततानुपपत्तेरिति । ननु कथमेतदुच्यते प्रत्ययलोपलक्षणन्यायेन विभक्यन्तत्वात्‌, नैवम्‌ । न सम्बुद्धौ (२।३।५७) इति ज्ञापकात्‌ लुप्तविभक्तिकानां विभक्त्यन्तता नास्ति |तथाहि “हे राजन्‌ !' इत्यत्र पदान्तत्वेन लिङझलान्तत्वाभावात्‌ नलोपो न भविष्यति किं पुनर्न सम्बुद्धाविति निषेधेन तस्माद्‌ बोधयति छुप्तविभक्तिकानां विभक्त्यन्तता नास्ति । ननु केनोच्यते पुनर्लिङ्गसंज्ञावश्यं कार्येति । पूर्वकृतलिङ्गसंज्ञयैव नकारलोपः स्यात्‌ । नैवं
विभक्त्यन्तभिन्नस्यैव हिङ्गसंज्ञेति निश्चितम्‌ |अतो विभक्त्यन्ततैव विरोधिनी, तस्माद्‌ विरोधिन्या सहैकत्रानवस्थानान्नकारलोपार्थ पुनर्लिङ्गसंज्ञा अवश्यमेव कार्येति । वस्तुतस्तु यथोद्देशं संज्ञापरिभाषे कार्यकालं वा” (सं० बौ० वै०, पृ० २२१) इति न्यायात्‌ पुनर्लिङगसंज्ञाविधानं नलोपार्थमिति । हेमकरस्तु लिङ्गसंज्ञा प्रति विभक्त्यन्तत्वाभावस्य न संबुद्धाविति ज्ञापकम्‌ उन्नेष्यते, पदसंज्ञां प्रति विभक्त्यन्तत्वमस्त्येव । कुलचन्द्रस्तु भूतपूर्वस्तदुपचार इति प्रलपति, तन्न। विभत्तिरेवान्तोऽवयवो यस्य समुदायस्यासीत्‌ स इह पदसंज्ञकः। स पुनः प्रकृतिप्रत्ययस्वरूप एव । वारीत्यादौ तु केवलायाः प्रकृतेः समुदायत्वाभावादुपचारेणापि किं कृतम्‌ । यच्च तेनैवोक्तम्‌ - प्रतीतावयवानां वृक्षाणां मध्ये क्षत्वावयवोऽपि वृक्ष एवोच्यते, तदूवदत्रापीति | तदप्यसङ्गतम्‌, प्रकृतेरवयवावयविभागस्यासम्भवाद्‌ वृक्षदृष्टान्तानुपपत्तेः कथमपि दृष्टान्त (सम्भवेऽपि) - मन्तरेणापि एकदेशविकृतस्यानन्यवद्भावादित्यत्रैव पर्यवसानं तत्रैव छिन्नकर्णस्य शुनः श्वापदेशनिदर्शनं परिभाषावृत्ताबुक्तत्वात्‌। न चात्रा-
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
१०५
न्यवद्‌भावः सम्भवति, अस्वशब्दोक्तत्वात्‌ (स्वशब्दोक्तस्याविषयत्वात्‌)। तथाहि ,स्वशब्दे-
नोक्तयोर्युष्मदस्मदोरन्तलोपेऽनन्यवदूभावाद्‌ युष्मदस्मद्व्यवहारः क्रियते एवेति |
बस्तुतस्तु - जयादित्यसिद्धान्त एव युक्तः विभक्तिलोपेऽपि प्रत्ययलोपलक्षणन्यायात्‌ पदत्वमिति ““सप्तम्युक्तमुपपदम्‌’? (४।२।२) इत्यत्र टीकायां यदेव साक्षात्‌ सप्तम्यन्तं प्रत्ययलोपलक्षणन्यायाद्‌ वा सप्तम्यन्तमुक्तम्‌ । कथमेतत्‌ सङ्गच्छते, प्रत्यये परे यल्लक्षणं सूत्रं प्राप्नोति प्रकृतेः प्रत्ययलोपेऽपि तद्‌ भवतीत्याह - परिभाषावृक्तावुक्तोऽर्थः। न च संज्ञा प्रत्यये परे विधीयते अपि तु समुदायस्य । न तु पदश्रिता पदसंज्ञाऽवयवाश्रितैवेति वाच्यम्‌, समुदायादवयवभिन्नत्वाद्‌ इति चेत्‌, भ्रान्तोऽसि ।समुदायस्यापि विधीयमाना सम्प्रति प्रकृतिप्रत्ययावेवाश्रयति, तदतिरिक्तस्य पदत्वेनानुपरभ्यमानत्वात्‌ |अतः प्रत्ययै परभूते सति यल्लक्षणं पदसंज्ञाविधिर्वर्तते प्रत्ययसाहित्येन प्रकृतेः प्राप्नोति प्रत्ययलोपे तद्‌भवतीति घटत एव परिभाषावृत्तावुक्तोऽर्थः, तत्र प्रकृतेरुपलक्षणं समुदायस्यापि भवतीति दिकू ।।२०।
[समीक्षा] आचार्य शर्ववर्मा ने प्रकृति-प्रत्यय के अर्थवान्‌ समुदाय की पदसंज्ञा की है! यहाँ यद्यपि “विभक्त्यन्तं पदम्‌' इतना ही सूत्र बनाने से ईप्सित अर्थ की सिद्धि हो सकती है, तथापि आचार्य ने “'ूर्वपरयोरर्थोपलब्धौ पदम्‌” यह कहकर जो शब्दगौरव किया है, उससे उनका यह अभिप्राय व्यक्त होता है कि प्रकृति और प्रत्यय परस्पर सम्बद्ध होकर ही किसी विशिष्ट अर्थ का निष्पादन करते हैं। कलाप की यह पदसंज्ञा ऐद्रव्याकरण तथा वाजसनेविप्रातिशाख्य के आधार पर की गई है, क्योंकि उन दोनों में पदसंज्ञक सूत्र थे- “अर्थः पदम्‌ |
पाणिनि ने नाम और आख्यात पदों के अनुसार, सुबन्त और तिङन्त शब्दों की पदसंज्ञा की है- “सुप्तिङन्तं पदम्‌?’ (१।४।१४; द्र० १।४।१५-१७) | इस प्रकार कलाप की संज्ञा में पूर्वाचायाँ का अनुसरण स्पष्ट रूप में दृष्ट है, जबकि पाणिनि ने सुबन्त-तिइन्त शब्दरूपो की यादृच्छिक कल्पना की है। गणरलमहोदधिकार वर्धमान के अनुसार सुपू-तिङ्रूप दो प्रकार के पद मानने वाले आचार्य है - पाणिनि, शाकटायन, चन्द्रगोमी, देवनन्दी, भर्तृहरि, वामन, भोज, शिवस्वामि, कात्यायन, पतञ्जलि, भद्रेशवरसूरि तथा दीपकव्याकरणकर्ता । पाणिनिपूर्व सुपू-तिङ्‌ प्रत्याहारों का प्रयोग दृष्ट न होने से पाणिनि ही इसके प्रथम उदूभावक
१०६
कातन्त्रव्याकरणमू
कहे जा सकते हैं- “सुप्तिडन्तं पदम्‌” (अ० १।४।१४) | वर्धमान का वचन इस प्रकार हैशालातुरीयशकटाइजचन्द्रगोमिदिग्वस्त्र भर्तृतरिवामनभोजमुख्याः । मेधाविनः प्रवरदीपककर्तयुक्ताः प्राज्ञैर्निषिवितपदद्वितया जयन्ति ॥ (गण०, अ० १ शछो० २)। जिससे अर्थ का ज्ञान होता है,उसे पद कहते हैं- “पद्यते गम्यते ज्ञायतेऽ र्थो5नेनेति पदम्‌’। अतः अर्थवान्‌ शब्द की की जाने वाली पदसंज्ञा अन्वर्थ है । लोक में देखा जाता है कि प्रामाणिकता या विश्वसनीयता के लिए सम्बद्ध विषयक पद पर आसीन व्यक्ति का ही ग्रहण होता है। संस्कृतभाषा में भी पदों का ही व्यवहार होता है, केवल प्रकृति या केवल प्रत्ययों का नहीं - “अपदं न प्रयुञ्जीत” । प्राचीन ग्रन्थों में भी इसका उल्लेख हुआ है । जैसेऋग्वेद = “चत्वारि वाक्‌परिमिता पदानि” (१।१६४।४५) |
गोपथब्राह्मण-(ओड्ठारः) '“कतिपद: ।उदात्तोदात्तद्विपदः'(१।१।२४,२५) | निरुक्त -- “चत्वारि पदानि । नामाख्याते चोपसर्गनिपाताश्च”
(१३।९) |
ऋक्प्रातिशाख्य - “ नामाख्यातमुपसर्गो निपातश्चत्वार्याहुः पदजातानि शाब्दाः” (१२।१७)। बृहद्देवतायाम्‌ धातूपसर्गावयवगुणशब्दं
दिधातुजम्‌।
बद्वेकधातुजं वापि पदं निर्वाच्यलक्षणम्‌॥ (२।१०३) | धातुजं धातुजाज्जातं
समस्तार्थजमेव
बा।
वाक्यजं व्यतिकीर्ण च निर्वाच्यं पञ्चधा पदम्‌॥ (२।१०४) |
ैत्तिरीयप्रातिशाख्य - “एकवर्ण: पदम्‌’ (१।५४) | वाजसनेयिप्रातिशाख्य - “अर्थः पदम्‌” (३।२) | (अर्थ्यन्ते अभिधीयन्तेऽनेनेत्यर्थः शब्दविशेषः इत्यर्थः । अर्थाभिधायकं यच्छब्दरूपं तत्पदं स्यात्‌- अनन्तभट्टभाष्यम्‌) ।
सन्धिप्रकरणे प्रथमः सज्ज्ञापादः
१०७
(अर्थाभिधायि पदम्‌ | पद्यते गम्यते ज्ञायतेऽर्थोऽनेनेति पदम्‌ | यद्येवं निपातस्यानर्थकस्य पदसंज्ञा न प्राप्नोति- नैष दोष: । उएरिष्टादर्थपदनिबन्धनं पदचतुष्टयं वक्ष्यति नामाख्यातोपसर्गनिपाताश्च | अक्षरसमुदायः पदमक्षरं वा = उव्वटभाष्य) |
अथर्ववेदप्रातिशाख्य- “पदानां संहितां विद्यात्‌ । समर्थः पदविधिरिति’ (१।१।२,३)।
क्रकृतन्त्र - पदमेकोच्चम्‌ ।प्रकृतिः” (३।१।२,३) इसमें एकदेश 'द' का भी प्रयोग किया गया है- “दमु” (३।१।९)। नाट्यशास्त्र - निबद्धाक्षरसंयुक्तं पदच्छेदसमन्वितम्‌ | निबद्धं तु पदं ज्ञेयं प्रमाणनियताक्षरम्‌
(१४। ३६) । “विभक्त्यन्तं पदम्‌”
(१४।३९)। निरुक्तभाष्य- “अर्थ; पदमित्यैन्द्राणाम्‌” (१।१) | आपिशलीयमत -- “'विभक्त्यन्तं पदम्‌ (द्र, क० च० १।१।२०)
|
महाभाष्य - “वर्णसमुदाय : पदम्‌, पदसमुदाय क्रग्‌, भवति चैतदेकस्मिन्नप्येकवर्ण पंदम्‌र तिरी अत्राप्यर्थेन युक्तो व्यपदेश: | पदं नामार्थः” (१।१।२०) |
महाभाष्यप्रदीप - “अभेदोपचाराच्चार्थ एव पदादिभिरभिधीयते' (१।१।२०) |
कुछ अर्वाचीन व्याकरणों में पदसंज्ञासूत्र औैनेनद्रव्याकरण- “सुम्मिडन्तं पदम्‌, नःक्ये, सिति, स्यादावधे”(१।२।१०३-६)। शाकटायनव्याकरण - सुङ्‌ पदम्‌, सिद्वल्यधातोः” (१।१।६२, ६४)। हैमशब्दानुशासन ~ तदन्तं पदम्‌, नाम सिद्‌व्यञ्जने, नं क्ये” (१।१।२०-२२)। मुग्धबोधव्याकरण- “'वत्यन्तान्यौ दली” (सू० १४) | नारदपुराण- ““सुपतिङन्तं पदं विप्र !” (५२।२) |
[विशेष] इन्द्र आदि पूर्वाचार्य एक प्रकार का पद मानते थे- “अर्थवान्‌ शब्दविशेष' । पाणिनि आदि दो प्रकार के- सुबन्त, तिङन्त । तीन प्रकार के सुबन्त, तिङन्त, अव्यय; ४ प्रकार के - सुबन्त, तिङन्त, उपसर्ग, निपात; पाँच प्रकार के - सुबन्त,
१०८
कातन्त्रन्याक रणम्‌
तिङन्त, उपसर्ग, निपात, गति तथा ६ प्रकार के - उक्त पाँच तथा कर्मप्रवचनीय नाम वाले पदों का भी उल्लेख प्राप्त होता है । वाक्यपदीय में कहा गया है=-
द्विधा कैड्चित्‌पदंभिन्नं चतुर्धा पञ्चघाऽपि वा।
अपोद्धृत्यैव
बाक्येभ्यः
प्रकृतिप्रत्ययादिबत्‌॥(३।१।१)।।२०।
२१. व्यञ्जनमस्वरं परं वर्ण नयेत्‌ (१।१।२१) [सूत्रार्थ] व्यञ्जन को परवर्ती वर्ण से सम्बद्ध करना चाहिए, परवर्ती वर्ण के साथ मिला देना चाहिए, स्वर को नहीं ॥२१।
[दु० बृ०] व्यञ्जनं परं वर्णं नयेत्‌, न तुस्वरम्‌ ।व्यञ्जनमन्वकू, स्वरः स्वयं राजते हि । तद्‌ गर्च्छति, षडत्र, क * खनति, क ५४ फलति' इति योगवाहत्वात्‌ |स्वरूपमेतत्‌ ।। २१।
[दु० टी०] व्यञ्जनम्‌०। नयतेर्दिकर्मकत्वात्‌ सर्वत्र द्वितीया |व्यञ्जनमस्वरमिति प्रधानं कर्म, परं वर्णमित्यप्रधानम्‌, कर्ता चात्र शिष्य इति | नयेदिति विधी सप्तमी | विधिरज्ञातज्ञापनम्‌ । प्रापणञ्चार्धमात्राकाललक्षणम्‌ । ननु व्यञ्जनं परं वर्ण नयेदित्युक्ते स्वरस्य कः प्रसङ्ग:, येनास्वरमिति प्रतिषिध्यते | व्यञ्जनमन्वक्‌ | अन्वञ्चतीत्यन्वकू | स्वरः स्वयं राजते हि । हिशब्दो यस्मादर्थे । यस्मात्‌ स्वरः स्वयं राजतेऽसहायोऽप्यर्थ प्रकाशयति, अतो5नुयायी न भवति इति स्वरूपार्थमस्वरग्रहणम्‌ ।अपर आह- न विद्यते स्वरो यस्मात्‌ सो5स्वर इति जिह्मामूलीयोपध्मानीययो: परगमनं विसर्जनीयानुस्वारयोर्न भवति । भिन्नपदं तु वैचित्र्यार्थमिति अयुक्तमेतत्‌ ॥२१।
[वि० प०] व्यञ्जनं न तु स्बरमित्यादि। हिशब्दो यस्मादर्थे, यस्मात्‌ स्वरः स्वयं राजते । असहायोऽप्यर्थ प्रतिपादयति, तस्मादनुयायी न भवति ।व्यञ्जनं पुनरन्वकू |अनुगच्छति अनुयायी भवति । स्वातज्येणार्थप्रतिपादने सामर्थ्यविरहात्‌। तथा चोक्तम्‌-
व्यञ्जनान्यनुयायीनि
स्थरा नैवं यतो मताः)
अर्थः खलु निर्वचनं स्वयं राजन्त इति स्वराः ॥
सन्धिप्रकरणे प्रवमः सञ्ज्ञापादः
१०९
अन्वग्‌ भवति व्यञ्जनमिति, क + खनति, क ५५ फलति | योगवाहत्वं च प्रतिपादितममुस्वारसंज्ञाप्रस्तावे । ननु व्यञ्जनं परं वर्ण नयेदित्युक्ते स्वरस्य कः प्रसङ्गः, येनास्वरमिति प्रतिषिध्यते इत्याह -स्वरूपमेतद्‌ इति | स्वरूपाख्यानं कृतमित्यर्थः ।।२१।
[क० च०] व्यञ्जनम्‌ । अस्वरमिति तत्पुरुषस्योत्तरपदप्रधानत्वादू द्वितीयैकवचनं पदम्‌ । न तु न विद्यते स्वरो यत्र व्यञ्जन इति वररुच्यनुसारान्नपुंसके छुप्तप्रथमान्तं पदमिति वाच्यम्‌ । सस्वरव्यञ्जनस्य परगमनासम्भवात्‌ । तस्मादस्वरमिति क्रियया सह सम्बद्धस्य स्वरशब्देन समासो गमकत्वात्‌ । स्वरा नैवमित्यादि । यस्मात्‌ स्वरा नैवं परगमनभाजः मता न स्युः |खलु यस्मात्‌ स्वरा इत्यस्य स्वयं राजन्ते इत्ययमर्थो निर्वचनं निश्चितमित्यर्थः | ततोऽन्वगू भवति व्यञ्जनमिति अन्वयः | अतः कादीनां परगमनं युक्तिसिद्धम्‌ । सूत्रमिदं सुखार्थमिति भाव: । अत एव ककारस्य व्यञ्जनसंज्ञां प्रति
हेमकरेण पूर्वोऽक्क इति यद्‌ ज्ञापकं दर्शितं तद्‌ दूषितमेव ।नहि सञ्ञ्चैव परगमनकारणम्‌, किन्तु कादीनां स्वभाव एवं ||२१ |
[समीक्षा] आचार्य शर्ववर्मा ने वर्णो तथा वर्णसमूह की संज्ञाएँ करने के बाद व्यञ्जन वर्णों की स्वाभाविक स्थिति के लिए एक परिभाषासूत्र बनाकर यह स्पष्ट किया है, कि स्वररहित व्यञ्जन परवर्ती वर्ण के साथ मिलता है । जैसे “तद्‌ गच्छति, षड्‌ अत्र' आदि उदाहरणों में 'द्‌' वर्ण 'गू' के साथ तथा 'इ' वर्ण 'अ' स्वर के साथ मिलता है- “'व्यञ्जनमस्वरं परं वर्ण नयेत्‌”? (१।१।२१) |
पाणिनि ने ऐसे विषयों में लोक को प्रमाण मानकर इनके लिए सूत्र नहीं बनाए हैं । वस्तुतः ककारादि व्यञ्जनों का परवर्ती वर्ण सेमिलने का स्वभाव ही होता है, क्योंकि व्यञ्जन उसे ही कहते हैं जो पश्चादूवर्ती हो । अतः तदर्थ सूत्र बनाने की कोई आवश्यकता प्रतीत नहीं होती, तथापि यहाँ सूत्र का बनाया जाना
सुखार्थ ही समझना चाहिए या केवल स्वरूपाख्यानपरक ही मानना चाहिए ।पश्चादूवर्ती होने के कारण व्यञ्जन परतन्त्र होते हैं |अर्थात्‌ इनके उच्चारणार्थ स्वरों की सहायता लेनी पड़ती है ।।२१।
११०
कातन्त्रव्याकरणम्‌
२२. अनतिक्रमयन्‌ विश्लेषयेत्‌ (१।१।२२) [सूत्रार्थ] सम्मिलित वर्णो का विभाग विना ही अतिक्रमण किए करना चाहिए ।।२२।
Fd वर्णान्‌ संघटितान्‌ संमिलितान्‌ अनतिक्रमयन्‌ विश्छेषयेद्‌ विघटयेदित्यर्थः | वैयाकरणः, उच्चकैः | असंमोहार्थोऽयं योगः ||२२।
[दु० री०] अनति०। अतिपूर्वात्‌ क्रमे्त्वर्थविवक्षायामिन्‌ | वर्तमाने शन्तृङ्‌ |अनूविकरणे गुणः |पश्वान्नजूसमास :।विपूर्वात्‌ श्लिषेस्तथैवेन्‌, पूर्ववत्‌ सप्तमी |अन्‌विकरणे कृते “'या- शब्दस्य च सप्तम्या” (३।६।६४) इतीत्वम्‌ ।अथवा अतिक्रमम्‌ अकुर्वन्‌ विश्छेषं कुर्यादिति लिङ्गादिन्‌ ।वैयाकरण इति ।'तद्‌ वेत्त्यधीते” (२।६।७) वाऽण्‌ । यकारस्य विश्छिष्टस्य “न य्वोः पदाद्योः” (२।६।५०) इत्यादौ वृद्धिरागमः। उच्चकैरिति विश्छिष्टादैकाराद्‌ “अव्ययसर्वनाम्नः स्वरादन्त्यात्‌ पूर्वोऽकूकः'” (२।२।६४) भवंति ॥२२।
[वि० प०] अनति० ।अथ किमर्थमिदम्‌, यावता “न य्वो: पदाद्योर्वृद्धिरागमः” (२६1५०) इति य्वोरादौ वृद्धिविधानात्‌ तथा “अव्ययसर्वनाम्न:” (२।२।६४) इत्यादिना चान्त्यात्‌ स्वरात्‌ पूर्वम्‌ अगूविधानाद्‌ अर्थाद्‌ विश्लेषो भविष्यतीति |स च क्रमेणैव, व्यतिक्रमेण प्रयोजनाभावादित्याह - 'असंमोहार्थोऽयं योगः' इति ॥२२।
[क० च०] अनति०। अत्र क्रियाद्वयस्य उपाध्यायः शिष्यो वा. कर्ता | ननु व्यतिक्रमेण प्रयोजनाभावादिति किमुक्तम्‌, अन्यप्रकाररूपसिद्धिरेव प्रयोजनं भवतु | नैवम्‌, क्रमसम्भवे सति व्यतिक्रमेण विश्लेषे कारणं वाच्यम्‌, अतः प्रयोजनाभावात्‌ कारणाभावादित्यर्थः | संमोहस्तु संहितोच्चारणेन पूर्वभागस्यावष्टब्धतया वृद्धयागमादिकं क्व भविष्यतीति सन्देहरूपः। वैयाकरणः, उच्चकैरिति यद्‌ दर्शितं तदूविश्लेषस्य ज्ञापकसू्रद्वयस्य विषयदर्शनाज्ज्ञापकेनैव विश्लेषः सिद्धः | सूत्रमिदमसंमोहार्थमिति भाव: |
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
१११
“अवर्ण इवर्णे ए” (१।२।२) इत्यादिकं तु 'अ- इ' इत्यादौ केवलेऽपि चरितार्थम्‌, अतो न विश्लेषज्ञापकं भवितुमर्हति ।|२२। [समीक्षा] “सम्मिलित वर्णो का विश्लेषण क्रम से ही करना चाहिए, अतिक्रमण करके
नहीं - इस लोकप्रसिद्ध अर्थ का निर्देश कलापकार ने सूत्र द्वारा किया है““अनतिक्रमयन्‌ विश्छेषयेत्‌’' । जैसे - “वैयाकरण' शब्द में व्‌और ऐ मिले हुए
हैं |यहाँ 'ऐ' वर्ण की उपस्थिति से पूर्व 'वू+याकरण' शब्दरूप था, “ऐ' का आगम होने पर 'वैयाकरण' शब्दरूप निष्पन्न हुआ ।इसी प्रकार “उच्चकैः” मेंभी 'उच्च्‌-ऐस्‌' इस प्रकार वर्णविश्लेषण करते हैं |इसके अनन्तर “अक्‌” आगम होने पर 'उच्चकैः” शब्द सिद्ध होता है । पाणिनि ने इस लोकप्रसिद्ध अर्थ को बताने के लिए सूत्रनिर्देश नहीं किया
है । उन्होंने अपनी सूत्ररचना में यही सिद्ध किया है कि लोकप्रसिद्ध अर्थो के लिए सूत्र बनाने की कोई आवश्यकता नहीं है । व्याख्याकारों ने कहा है कि “न य्वोः पदाद्योर्वृद्धिरागमः” (२।६।५०) सूत्र में स्पष्ट निर्देश है कि यकार और वकार से पूर्व वृद्धि (ऐ, औ) आगम हो । इसी प्रकार “अव्ययसर्वनाम्नः स्वरादन्त्यात्‌ पूर्वोऽकूकः” (२।२।६४) इस सूत्र में भी अन्त्य स्वर से पूर्व अकृप्रत्यय का स्पष्ट निर्देश है । अतः सूत्र बनाने का कोई मुख्य प्रयोजन तो सिद्ध नहीं किया जा सकता | केवर यही कहा जा सकता है कि मिले हुए वर्णों में वृद्धि आदि कार्य कहाँ हुए हैं- इस सन्देह के निरासार्थ यह सूत्र बनाया गया है ॥२२।
२३. लोकोपचाराद्‌ ग्रहणसिद्विः (१।१।२३) [सूत्रार्थ] लोकव्यवहार के अनुसार उन शब्दों की भी सिद्धि इस व्याकरण में कर लेनी चाहिए, जो यहाँ सूत्रों में उक्त नहीं हुए हैं ।।२३।
[दु० वृ०] लोकानामुपचारो व्यवहारः, तस्मादनुक्तस्यापि ग्रहणस्य सिद्धिर्वेदितव्येति । निपाताव्ययोपसर्गकारककालसङ्ख्यालोपादय: | तथा बरणा इति नगरस्यापि संज्ञा |
११२
कातन्त्रन्याकरणम्‌
पञ्चाला इति जनपदस्यापि | पञ्चाला वरणा इति योगो न दृश्यते, सञ्ज्ञाशब्दत्वात्‌ | हरीतक्यः फलानीति फलेष्वपि स्त्रियां वृत्तिः ।एवमन्येऽपि |सञ्ज्ञाशब्दा इव तद्धिता लोकतः सिद्धाः । खलतिकं वनानीति, तेषां वनानामेकवचनान्तमेव नाम ।शब्दानामेकार्थैऽपि लिड्रवचनभेद: |यथा आपो जलम्‌, दाराः कतत्रं भार्येति | वैदिका लौकिक्ञैश्च ये यथोक्तास्तथैव ते। निर्णीतार्यास्तु विज्ञेया लोकात्‌ तेषामसंग्रहः ॥ २३। ॥ इति दौर्गसिद्या वृत्तौ प्रथमे सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः समाप्तः॥
® [दु० टी०]
लोको० इहोभये लोका: - शास्त्रकारा इतरेऽपि । तेषामुपचाराद्‌ ““अवधेः ?” इत्यपादाने पञ्चमी । गृह्यतै येनेति तद्‌ ग्रहणम्‌ अभिधानम्‌ |यथास्थानमेव निपातादिसंज्ञा वर्णयिष्यन्ते। वरणा इति न केवलं वृक्षस्य संज्ञा, नगरस्यापि। वरणाः सन्त्यस्मिन्नगरे इति वरणा उच्यन्ते, किं “वरणादिभ्यश्च” (पा० ४।२।८२) इति तद्धितळुपा । न केवलं क्षत्रियाणां 'पञ्चाल' इति संज्ञा, जनपदस्यापि | पञ्चालानां क्षत्रियाणां निवासोऽदूरभवो वा देशः, पञ्चाला वा सन्त्यस्मिन्‌ देशे, पञ्चारैर्वा निर्वृत्तो जनपदः इति कि चातुरर्थिकेनाणा, यस्य जनपदे विहितस्य छुप्‌ क्रियते |वरणाः नगरम्‌, पञ्चाला जनपद इति नगरजनपदयोर्लिङ्गसंख्याभ्यां योगो न दृश्यते, संज्ञाशब्दत्वात्‌ ।हरीतक्यः फलानीति बहुवचनेन गणः संसूच्यते ।हरीतको-भल्छातकीकोषातको-शल्लकी-द्राक्षा-कण्टकारिका-शैफालिका- इत्यादि ।किं प्रकृतिविकारावयवत्वेन विवक्षिते फले विहितस्याणो छुका । एवं ब्रीहयस्तिलाः, मुद्गाः, माषाः; शालयः, यवाः, गोधूमाः | मुद्गैः शालीन्‌ भुङ्क्ते इति । पुष्पमूलेष्वपि मल्लिका, नवमालिका । बृहती, आमलकम्‌, कुवलम्‌, बदरमिति प्रकृत्यन्तरमेव फले वर्तते । आमलक्याः, कुवल्याः, बदर्याः फलमित्येवमादावर्थेऽणपि न भवति, तदन्तात्‌ फलस्याप्रतीतेः। अन्यथा हि फलादपि वृक्षे स्यात्‌ फलप्रतीतौ भवत्येके | अश्वत्थस्य फलम्‌ आश्‍्वत्थम्‌, वैणवम्‌, प्लाक्षम्‌, जाम्बवम्‌ | किञ्च वृक्षस्य विकारोऽवयवो वा फलं कथं भवितुमर्हति । विकारो द्विविधः - प्रकृतेरुपमर्दकः, व्यपेदशान्तरकृच्च |यथा खादिरं भस्म, खादिरो यूप इति, १.
यतोऽपैति भयमादत्ते वा तदपादानम्‌ (२।४।८)।
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
११३
नाप्यवयवोऽनारम्भकत्वात्‌ |वृक्षे हि जाते खलु फलमुत्पद्यते तथा फलितावस्थामुपमर्दम्‌ (उद्य) शाखाद्यवयवसहायमन्यमेव विशिष्टं वृक्षावयविनमारभमाणं फलं विकारोऽवयवो
भवति | यथा पल्लवमिति चेत्‌, छोकव्यवहारातिरिक्तेयं युक्तिरिति । जम्बूफलमिति प्रकृत्यन्तरमेव, न तु फलेन “स्वरो हस्बो नपुंसके” (२।४।५२) इति जम्बूः फलम्‌
इत्यभेदोपचारात्‌ स्त्रीलिङ्गमेव |तथा चाह - “लिङ्गमशिष्यं लोकाश्रयत्वात्‌? एवमन्येऽपीत्यादि | न खलतिकस्यादूरभवानि वनानि खलतिकमिति |एवं यथैकः तथैकः एकाकी । यथा मृत्‌ तथा मृत्तिका । प्रशस्ता मृत्‌ मृत्ना मृत्सा च। तदिह दिङमात्रमेव तद्धितनिदर्शनिमिति ।वैदिका इत्यादि । लौकिका वेदेष्वपि प्रयुज्यन्ते |तत्र त एव बहवस्तदनुसारेण प्रकृत्यादिविभागोहनसमर्धैर्लीकिकनैर्वैदिकाः शब्दा ये
यथोक्तास्ते तथैव प्रतिपत्तव्या भवन्ति | लोकादित्यादि। तर्हिं लौकिका अपि शब्दा लोकोपचारादेव सिद्धा इति चेत्‌, नेवम्‌ | गदितं यदिह लक्षणं बहुप्रक्रियाजालं तद्वृद्धपरम्परया अवधारयितुं न शक्यमिति करणीयमेवेति ।।२३। ॥ इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां प्रथमे सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः समाप्तः ॥
[वि० प०] लोको०। इहोभये रोका: - शास्त्रकारा इतरेऽपि |तेषाम्‌ उपचारो लोकोपचारः। गृह्यतेऽनेनार्थं इति ग्रहणं शब्दस्तस्य सिद्धिरिति विग्रहः। अथ के ते शब्दा येषां सिद्धिरित्याह - निपात इत्यादि | एते च निपातादयो यथास्थानं प्रतिपादविष्यन्ते, न केवलं निपातादयोऽपि वेदितव्या इत्याह - तथा इत्यादि | वरणाः सन्त्यस्मिन्नगरे, वरणानामदूरभवं वा नगरम्‌ इत्यादावर्धे तद्धितमुत्पाद्च “बरणादिभ्यश्च” (पा०
४।२।८२) इत्यस्य लोपं पूर्वाचार्याः कुर्वन्ति |ततो हि वरणाशब्दो नगरेऽपि वर्तते । तदयुक्तम्‌, लोकोपचारादेव वरणाशब्दो नगरस्यापि संज्ञा, न केवलं वृक्षस्येति किमत्र तद्धितलोपेनेति | तथा पञ्चालाः क्षत्रियाः सन्त्यस्मिन्‌ देशे, पञ्चारैर्वा निर्वृत्तः, पञ्चालानां वा निवासः, पञ्चालानामदूरभवो वा देश इति चतुर्ष्वर्थेषु अणू, तस्य “ज़नपदे छुप्‌’? (पा० ४।२।८) इत्यपि न वक्तव्यम्‌ इति | न केवलं पञ्चालशब्दः क्षत्रियाणां सञ्ज्ञा जनपदस्यापि, लोकोपचारात्‌ |तथाहि पृथग्जना अपि पञ्चालशब्दात्‌
जनपदमपि प्रतिपद्यन्ते, न च तेषां प्रकृतिप्रत्ययविभागोहनज्ञानमस्ति | तस्मात्‌ “तदस्मिन्नस्तीति देशे तन्नाम्नि, तेन निर्वृत्तम्‌, तस्य निवासः, अदूरभवश्च’ (पा० ४।२।६७-७०) इति न वक्तव्यमेव |
११४
कातन्त्रव्याकरणमू
यद्येवं वरणा-पञ्चालशब्दौ समानाधिकरणत्वात्‌ कथं नगरजनपदयोर्लिङ्गसंख्ये न गृह्णीतः इति ।तस्मात्‌ तद्धितलोपं कृत्वा “ ठुपि युक्तबदूब्यक्तिवचने'? (पा० १।२।५१) इति युक्तवद्भावो वक्तव्यो नेत्याह - पञ्चालाः, बरणा इति |नगरजनपदयोर्लिङगसंख्याभ्यां योगः सम्बन्धो न दृश्यते, कुत इत्याह - संज्ञाशब्दत्वादिति। ईदृशावेवामू विशिष्टलिङ्गसंख्यकौ नगरजनपदयोः संज्ञात्वेन प्रसिद्धौ , अतः संज्ञैव प्रमाणमिति |तथा च भगवान्‌ पाणिनिर्युक्तवद्‌भावलुको प्रतिषेधमाह - “तदशिष्यं संज्ञाप्रमाणत्वात्‌, ठुव्योगाप्रख्यानात्‌” (पा० १।२।५३, ५४) इति | अन्ये तु योगो न दृश्यते इति पञ्चालाः क्षत्रियाः सन्त्यस्मिन्‌ देशे इत्यादिरन्वयो न दृश्यते संज्ञाशब्दत्वादिति मन्यन्ते |यदाह जयादित्यः- पञ्चाला वरणा इति। नेते योगशब्दाः, अपि तु संज्ञाशब्दत्वादिति | हरीतक्यः फलानीति, हरीतक्याः फलं विकारोऽवयवो वेति ““प्लक्षादिभ्यश्च?' (० ४।३।६४) इत्यणि कृते “* हरीतक्यादिभ्यश्च’? (पा० ४।३।१६७) इति “फले लुक्‌’? (पा० ४।३।१६३) न वक्तव्यम्‌ ।हरीतकीशब्दो हि वृक्षे पुंसि फले नपुंसके लोकत एव प्रवर्तते । स च स्वभावात्‌ स्त्रीलिङ्ग एवेत्याह फलेष्वपि इति | हरीतक्यः इति बहुवचनेन गणः कथ्यते। हरीतकी, कोषातकी, भल्लातकी, शल्लकी, द्राक्षेत्यादि |एवमन्येऽपीति | ““एकादाकिनिच्चासहाये, मृदस्तिकन्‌, सस्नौ च प्रशंसायाम्‌?’ (पा० ५।३।५२, ४।३९, ४०) इत्यादयोऽपि न वक्तव्याःएकः, एककः, एकाकी । मृत्तिका, मृत्सा, मृत्स्ना चेत्यादयो हि तद्धिता वृक्षादिवल्लोकत एव विशिष्टविषयतया प्रसिद्धाः । एतदेवाह - संज्ञाशब्दा इवेति | खलतिकं वनानीति, खलतिकस्य देशस्यादूरभवानि वनानीति विगृह्य “अदूरभवश्च?” (पा० ४।२।७०) इत्यण्‌ तल्लोपश्चेति न वक्तव्य: । तथा युक्तवदृभावोऽपीत्याह -
तेषाम्‌ इत्यादि | नामेति = संन्ञेत्यर्थः। ननु लोकोपचाराल्छैकिका नामशब्दा ज्ञायन्ते, वैदिकास्तु कथं ज्ञातव्याः ? किं तैज्ञतिरिति न वक्तव्यम्‌ ? व्याकरणं हि वेदाङ्गमिष्यते अन्यथा तन्न स्यात्‌ । न चान्यद्‌ वैदिकशब्दव्युत्पादने सूत्रमस्ति, येन वेदाङ्गत्वं भविष्यतीत्याह-वैदिका इत्यादि । वैदिकाः शब्दा लौकिकज्ञैः पुरुषैर्ये यथोक्ताः येन प्रकारेण वेदे प्रतिपादितास्तथैव प्रकारेण ते निर्णीतार्थाः प्रकृतिप्रत्ययादिविभागोहनद्वारेण निश्चितार्था मन्तव्याः ।एतदुक्तं भवति वेदे हि लौकिका एव शब्दा बहवः प्रयुज्यन्ते, तेन तेषां व्युत्पत्त्यनुसारेण इतरेषामपि वैदिकानां लौकिकञ्ञत्वात्‌ प्रकृतिप्रत्ययादिविभागोहनसामर्थ्यैः शक्यते व्युत्पत्तिः
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
११५
कर्तुमित्यर्थः |तर्हि छौकिका अपि सर्वे शब्दा लोकत एव विज्ञास्यन्ते किमनेनेत्याह लोकादिति । लोकादवधेस्तेषां ठौकिकानां शब्दानाम्‌ असंग्रहः सम्यग्‌ ग्रहणं न भवतीत्यर्थः | यस्माल्छैकिकानां शब्दानां व्याकरणमेव सम्प्रदायस्तदभावे बहुप्रक्रिया विषयाः शब्दाः कथमवधारयितुं वृद्धपरम्परया शक्यन्ते इति ।वैदिकानां पुनः शब्दानां युगमन्वन्तरादिष्वपि अनवच्छिन्नक्रमेण सम्प्रदायत्वाल्लैकिकज्ञैरवधारयितुं पार्यन्ते इति स्थितम्‌ ॥२३ | ॥ इति श्रीमत्रिलोचनदासकृतायां कातन्मवृत्तिपञिजिकायां प्रथमे सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः समाप्तः ॥ छ
[क० च०] लोको०।
वाशब्दैश्चापिशब्दैर्वा शब्दानां (सूत्राणाम्‌) चालकैस्तथा। एभिर्येऽत्र न सिध्यन्ति ते साध्या लोकसम्मताः॥
इति बररुचिः। इह उभये लोका इति। शास्त्रकारा व्याकरणकर्तारः, इतरे यादृच्छिकादयो देशव्यवहारविज्ञत्वात्‌ | ग्रहणमपि द्विविधम्‌- शास्त्रव्यवहारहेतुः, लोकव्यवहारहेतुश्च | तत्राद्यमाह- निपात इत्यादि | चादयोऽसत्त्वेऽर्थे निपाताः। स्वरादिनिपातमव्ययम्‌ | उपसर्गाः प्राक्‌ प्रादयो धातुयोगे । क्रियानिमित्तं कारकम्‌, निमेषादयः कालाः, एकादिकाः सङ्ख्याः, अदर्शनं लोपः ।
अपिशब्दादन्येष्वपि प्रकृतिप्रत्ययविकारागमादेशस्त्रीपुंनपुंसकविभक्ति - प्रथमाद्वितीयादयः | अथ पग्रहणसिद्धिरपि द्विविधा एका निपातादिशब्दानामर्थतो ज्ञानरूपा, अन्या च सकारादिलोपादिना मनीषादिशब्दसिद्धिरूपा इति बोध्यम्‌ | एतेन लोकोपचारादभिधानाश्रयणस्य को भेदश्चैत्‌, अथ महानेव भेदः। सिद्धव्यवहारो लोकोपचारः। निपातादिशब्दा एतेष्वर्थेषु प्रसिद्धाः,
अतः सूत्राद्‌
वेदितव्या इत्यभिधानाश्रयणं तु शब्दसाधनप्रतीतिः। हेमकरेणोक्तं न प्रमाणम्‌, टीकापञ्जिकयोः “अवर्ण इवर्ण ए” (१।२।२) इत्यत्र मनीषाशब्दसाधने ठोकोपचारात्‌ सकारलोपं वक्ष्यति, तस्मादभिधानाश्रयणस्यापि लोकोपचारपर्यवसायित्वमिति वक्ष्यतीति युक्तम्‌ । लोकव्यवहारहेतुमाह - तथेत्यादि | पञ्चारैर्वा निर्वृत्त इति पञ्चालैः परिपालित इत्यर्थः ।“लुपि युक्तवद्‌ व्यक्तिवचने (पा० १।२।५१) इत्यस्यायमर्थः - प्रत्ययार्थेन सहात्मानं युनक्ति स्म इति युक्तशब्देन
११६
कातन्त्रव्याकरणम्‌
प्रकृत्यर्थं उच्यते । व्यक्तिर्लिङ्गम्‌, वचनं संख्या । तद्धितप्रत्ययस्य छुपि सति युक्तस्येव प्रकृत्यर्थस्यैव लिङ्गसंख्ये भवत इत्यर्थः । षष्ठ्यर्थे वतिः। तदशिष्यमिति तदिति युक्तवद्‌भावकथनम्‌ अशिष्यम्‌ अकथनीयम्‌ | हेतुमाह - “ संज्ञाप्रमाणत्वात्‌?? (पा० ३।२।५३) इति पाणिनेरेकं सूत्रम्‌ , “लुब्योगाप्रख्यानात्‌’’ (पा० १।२।५४) इत्यपरं सूत्रम्‌ । अस्यायमर्थः = लुप्‌ अशिष्टः अकथनीयः, योगस्य वरणाः सन्त्यस्मिन्‌ नगरे तद्‌ वरणा नगरमित्यादिस्वरूपस्यावयवार्थस्याप्रख्यानाद्‌ अप्रतीतेरित्यर्थः | हरीतकीशब्दो हि इत्यादि । पुंसि वृक्षे नपुंसकलिङ्गे लोकोपचारादेव वर्तते इति भावः | अथ लोकाद्‌ ग्रहणे सिद्धिरिति सिद्धे उपचारग्रहणं किमर्थम्‌ ? सत्यम्‌, सुखार्थमिति ।।२३। ॥ इति कलापचन्द्रे प्रथमे सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः समाप्तः ॥ ®
[समीक्षा] शब्दों के अनन्त होने के कारण और उन सभी अनन्त शब्दों का साधुत्वान्वाख्यान किसी एक व्याकरण में सम्भव न हो सकने के कारण सभी शाब्दिक आचार्यो ने अपने-अपने ग्रन्थों में यह निर्देश अवश्य किया है कि जिन शब्दों की सिद्धि इसमें नहीं कही गई है, उनका साधुत्व शिष्टव्यवहार तथा अन्य व्याकरण ग्रन्थों से जान लेना चाहिए | जैसे- पाणिनि - “पृषोदरादीनि यथोपदिष्टम्‌?’ (अ० ६।३।१०१)। हेमचन्द्र- “सिद्विः स्यादूवादात्‌, लोकात?” (१।१।२, ३)। अनुभूतिस्वरूप - ““लोकाच्छेषस्य सिद्धिर्यथा मातरादेः” (सार०-ग्रन्थ के अन्त में) |
आचार्य शर्ववर्मा ने भी यही भाव इस सूत्र में व्यक्त किया है- '“लोकोपचाराद्‌ ग्रहणसिद्धिः”” (१।१।२३) | व्याख्याकारों ने अनेक शब्द लोकव्यवहार के ही आधार पर साधु मानकर सिद्ध किए हैं। कुछ शब्दों की सिद्धि के लिए 'वा-अपि-च' आदि की अनुवृत्ति यहाँ मानी जाती है वररुचि का मत है कि उक्त प्रकार की अनुवृत्ति से भी जो शब्द सिद्ध न हो सकें, उनकी सिद्धि लोकव्यवहार के अनुसार समझ लेनी चाहिए वाशब्दैश्चापिशब्ैर्वा सूत्राणां (शब्दानाम्‌) चालनैस्तथा । एभिर्येऽत्र
सिध्यन्ति
ते साध्या लोकसम्मताः॥
सन्धिप्रकरणे प्रथमः सज्ज्ञापादः
११७
यह ज्ञातव्य है कि पाणिनिपूर्ववर्ती व्याकरण लौकिक - वैदिक उभयविध थे और पाणिनि से परवर्ती प्रायः सभी व्याकरण केवल लौकिक शब्दों का ही साधुत्व बताते हैं |कलाप व्याकरण में वैदिक शब्दों का साधुत्व क्यों नहीं दिखाया गया इस सम्बन्ध में वृत्तिकार दुर्गसिंह ने कहा हैवैदिका लौकिकञैश्च ये यथोक्तास्तथैव ते। निर्णीतार्थास्तु विज्ञेया लोकात्‌ तेषामसंग्रहः॥
अर्थात्‌ जो लौकिक शब्दों के साधुत्वज्ञान में पारक्गत शिष्टजन हैं, वे वैदिक
शब्दों का भी साधुत्व अवश्य जानते है । उन वैदिक शब्दों का साधुत्व-बोध उन्हीं शिष्टों से कर लेना चाहिए - यह समझकर ही आचार्य शर्ववर्मा ने वैदिक शब्दों के साधुत्वहेतु सूत्र नहीं बनाए | यहाँ यह आशङ्का की जाती है कि यदि वैदिक शब्दों का साधुत्व शिष्टव्यवहार से जाना जा सकता है तो लौकिक शब्दों का भी साधुत्व शिष्टव्यवहार से जाना ही जा सकता है और इस प्रकार यदि वैदिक शब्दों के साधुत्व के लिए सूत्र बनाने की कोई आवश्यकता नहीं हो सकती है तो ठौकिक शब्दों के साधुत्व
के लिए भी सूत्र बनाना आवश्यक नहीं है। इस प्रश्‍न का समाधान करते हुए व्याख्याकारों ने कहा है कि वैदिक शब्द अल्प हैं, अतः उनका साधुत्वबोध शब्दप्रमाणक शिष्टजनों से किया जा सकता है, परन्तु लौकिक शब्द अनन्त हैं, उनके साधुत्वज्ञान का सरल और लघु उपाय सूत्ररचना (छक्षणशास्त्र) ही हो सकती है । अतः लौकिक शब्दों के साधुत्व के लिए कलापकार ने सूत्र बनाए है | वैदिक शब्दों का साधुत्व न दिखाए जाने के कारण यह वेदाङ्ग नहीं हैऐसा नहीं कहा जा सकता | क्योंकि वेदों में भी अधिकांश बे ही शब्द प्रयुक्त हैं, जिनका प्रयोग लोक में भी होता है। केवल वेद में ही प्रयुक्त शब्दों की संख्या अपेक्षाकृत अत्यन्त अल्प है । दूसरे यह कि वैदिक - परम्परा युग-मन्वन्तर में भी अविच्छिन्न रूप से चलती रहती है, वह कभी सर्वथा विच्छिन्न नहीं होती | इसलिए वैदिक शब्दों का साधुत्वज्ञान भी वैदिक विद्वानों में सुरक्षित बना रहता है, उसे उनके सान्निध्य से प्राप्त किया जा सकता है । इस प्रकार केवळ लौकिक शब्दों का ही साधुत्व दिखाने वाले व्याकरण भी वेदाङ्ग सिद्ध होते हैं ।
११८
कातन्त्रव्याकरणम्‌
पाणिनि ने भी अनेक सूत्रों में लोकप्रामाण्य को स्पष्टरूप में स्वीकार किया है, फिर भी उन्होंने कुछ वैदिक शब्दों में भी प्रकृति-प्रत्यय तथा स्वरयोजना के लिए सूत्र बनाए हैं। यह प्रसिद्ध है कि पाणिनि ने कालविषयक परिभाषा नहीं की है | अर्थात्‌ उनका व्याकरण कालपरिभाषारहित है, फलतः उसे अकालक कहा जाता है- “पाणिन्युपज्ञमकालकं व्याकरणम्‌? (का० वृ० २।४।२१) | काल की तरह ्रत्ययार्थप्राधान्य, उपसर्जन आदि विषयों में भी उनका यही मत है““प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्‌, कालोपसर्जने च तुल्यम्‌’? (अ० १।२।५६५७) ।परन्तु पाणिनि की भी अपेक्षा आचार्य शर्ववर्मा ने लोकव्यवहार की प्रामाणिकता अधिक स्वीकार की है | इनके दो प्रमुख सूत्र इस प्रकार हैं“सिद्बो बर्णसमाम्नायः; लोकोपचाराद्‌ ग्रणसिद्धिः!?
(१।१।१; २३) ॥॥२३।
॥ इति प्रथमे सन्धिप्रकरणे समीक्षात्मकः प्रथमः सञ्ज्ञापादः समाप्तः॥
अथ प्रथमे सन्धिप्रकरणे दितीयः समानपादः २४. समानः सवर्णे दीर्घीभवति परश्च लोपम्‌ (१।२।१) [सूत्रार्थ] सवर्णसंज्ञक वर्ण के पर में रहने पर समानसंज्ञक वर्ण को दीर्घ होता है तथा उससे परवर्ती (सवर्णसंज्ञक) वर्ण का लोप हो जाता है ।२४।
[दु० बु०] समानसंज्ञकौ वर्णः सवर्णे परे दीर्धीभवति परश्च लोपमापद्यते | दण्डाग्रम्‌, सागता । दधीदम्‌, नदीहते | मधूदकम्‌, वधूढम्‌ | पितृषभः, कृकारः। क्ळूकारेण । होतृकारः इति वक्तव्यम्‌ |समानग्रहणमश्रुतादपि दीर्घात्‌ समानातू सवर्णस्य लोपार्थम्‌, तेन वृक्षाः ।।२४। [दु० टी०]
समानः। समान इत्यभेदविवक्षायां प्रथमा । सवर्ण इद्युपश्लेषलक्षणा सप्तमी | दीर्घीभवतीत्यभूततदूभावे कुभ्वस्तिषु विकाराच्च्विरस्थ च सर्वापहारी लोपो5वर्णस्य च्वावीत्वम्‌ (पा० ५।४।५०; ७।४।२६,३२) छोपमित्यापद्यते इति गम्यमानक्रियायाः कर्म | समानसंज्ञको वर्णः सवर्णे परे दीर्घीभवति | अवस्थाभेदेन वर्ण एव निवर्तते तञ्रत्ययात्‌ । यथा दुग्धं दधीभवति, लौहं सुवर्णीभवति । अवस्थानिवृत्तिश्च । “स्थाने5न्तरतमः”” (पा० १।१।५०) इति स्थानशब्दो5पि निवृत्त्यर्थं एव भविष्यति ।
~
अवर्णः कण्ठ्य इत्यकारस्याकारो दीर्घः |इवर्णस्तालव्यः इति इकारस्य ईकारः ।उवर्णः ओष्ठ्यः इत्युकारस्य ऊकारः |ऋवर्णो मूर्धन्य इति ऋकारस्य ककारः ।ठृवर्णो दन्त्यः इति ढुकारस्य लूकारः। तथा च आपिशलीयश्छोकःआगमोऽनुपघातेन
विकारश्चोपमर्दनात्‌।
आदेशश्च प्रसङ्गेन लोपः सर्वापकर्षणात्‌॥
तथा चायं वक्ष्यति - “'प्रत्ययविकारागमस्थः सिः षत्वमू'? (३।८।२६) इति | च्वप्रत्ययश्चेत्‌ कथं सागता, नदीहते इत्याह - समानग्रहणम्‌ इत्यादि | च्वेस्तु
१२०
कातन्त्रव्याकरणम्‌
प्रयोगाविर्भावमात्रमेव फलमिति ।आदेशवादी पुनराह-अस्त्यर्थे इन्नयमिति समान: सवर्णे दीर्घवान्‌ भवतीत्यर्थः |
नन्वसमानकालानां वर्णानां कथं मत्वर्थीयो दीर्घो भवितुमर्हति ? नैतदेवम्‌ |नहि निवर्तमानस्य प्रवर्तमानेन सह संबन्धो नास्ति | नहि संबन्धमन्तरेणास्यायमादेशः इति षष्ठी लभ्यते | प्रागेव स्थितो हृस्वो दीर्घो वा निवर्तते दीर्घः प्रवर्तते | तस्य हि प्रसङ्ग सत्यसौ प्रयुज्यते, सहानवस्थानं हि विरोधः, यथा भावाभावयोश्च, च्विप्रत्ययानुपपत्तिः प्रकृतिविकारानुपपत्तेः । यत्रावस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धमन्तिरापत्तिस्तत्रायं प्रकृतिविकारभावः, यथा शुक्लीभवति वस्त्रम्‌ इति | पुनरिह कश्चिदन्वयी सम्भवति यो निवर्तमानेन प्रवर्तमानेन च संगच्छते विकारकालाननुवृत्तेश्च । नहि कार्यकालमनुवर्तमानाः प्रकृतयः करणतां यान्ति ।नहि विकृतिस्थाने प्रकृतय उच्चार्यन्ते |अनुच्चारितानां च कुतः सम्भवस्तासां पुनः प्रदेशान्तरदृष्टानामत्राप्रयोगोऽन्येषां च प्रयोगो दृश्यते |यदि पुनरयं च्विप्रत्ययो दीर्घस्य कथं दीर्घो भवति ? नहि सोऽन्यथाभूतो दीर्घत्वमासादयति, मा भूत्‌ | किन्नो बाध्यते इति चेत्‌, परलोपो नहि सन्नियोगशिष्टानामेकापायेऽन्यतरस्य प्रवृत्तिः ।
ननु शास्त्रे तत्र तत्र कथमभिधीयते “अवर्ण इवर्णे ए, इवर्णो यमसवर्णे न च परो लोप्यः” (१।२।२,८) इति ? नेष दोषः। उक्तत्वात्‌ तेषां ब्रयोगविषये
प्रयुज्यमानास्त एव ते इत्युपचारितो व्यवहारो न पुनः प्रकृतिविकारभावो विवक्षित इति । ““विकारस्थः सिः’? (३।८।२६) इत्युपचारित एव | समानग्रहणं किमर्थम्‌ ? हस्वमात्रस्य मा भूदिति चेत्‌, न । दीर्षस्यापि दीर्घः करणीयः परलोपार्थः |
एवं सति स्थानिप्रतिपत्तिर्गरीयसीति समानग्रहणम्‌ । परश्च लोपम्‌' इति वचनात्‌, अर्थात्‌ परिशिष्टसवर्ण एव निमित्तभावं प्रतिपद्यते सवर्ण (समान) ग्रहणं किमर्थम्‌, अन्वाचर्यशिष्टोऽपि चकारो भवितुमर्हति |यथा - "भो बटो! भिक्षामट गां चानय’ इति | तदा निर्निमित्तेऽपि दीर्घो भवति । कि च श्रुतत्वात्‌ सवर्णमात्रस्यैव लोपो यथा स्यात्‌ | अग्रादेः समस्तस्य लोपो मा भूत्‌ | “समानः सवर्णे दीर्घ:” इति कृतेऽपि एक एव दीर्घो भविष्यति | यथा लोके मृतूपिण्डस्य मृत्पिण्डेन सह घटः कर्तव्य इत्युक्ते एक एव घट: क्रियते ।नेवं सागतेत्यादौ बहुमात्रत्वाद्‌ मृतव्यपदेशेऽपि दीर्घोऽन्तरतमः स्यात्‌ । कि चात्र 'वागत्र, त्वगत्र' (त्वामत्र, मामत्र) इति व्यवहितेऽपि दीर्घः प्राप्नोति | उपश्लेषलक्षणा सप्तमी नास्तीत्यतः परश्च लोपमिति वचनात्‌ ।
सन्धिप्रकरणे दितीयः समानपाद:
१२१
ऋकारस्य छूकारे दीर्घो वक्तव्य एव सवर्णसंज्ञाभावादिति पोतृकारः |चकारात्‌ पूर्वलोपश्चेष्यते होतृकारः, पोत्लकारः | ऋकारेऽप्येवम्‌ - होतृकारः, पोतृकारः | लृति परे ढुरपि वक्तव्यः, पक्षे प्रकृतिश्च भवति । होत्लूकारः, होतृठूकार: । ऊर्ध्वरफोऽयम्‌ ऋकारः समुदाये ऋ इति होतृकारः ।ऋकारेऽप्येवम्‌, यदि भाषायां दृश्यते ।शकानामम्धुः
कूपः शकन्धुः | सीम्नोऽन्तः सीमन्तः इति केशविन्यासे । कुलमरतीति कुलटा बहुगोत्र (अन्यत्र) - गमनवती स्त्री भण्यते | सर्वा हि स्त्री कुलमटति, कुलशब्देन विशेषणाद्‌
वीष्सार्थो गम्यते । या कुलात्‌ कुलमटतीत्यर्थः। एते हि रूढित एव सिद्धाः ।।२४।
[बि० प०] समानः। दीर्धीभवतीति । अदीर्घो दीर्घः सम्पद्यते इति “अभूततद्भावे कृम्वस्तिषु बिकाराच्विः” (पा० ५।४।५०) इति तमादिनिपातनाच्छ्विप्रत्ययः |अस्य च सर्वापहारी लोपः, “अकारस्य च्चौ च” (पा० ७।४।३२) इतीत्वम्‌ | ननु कथमत्र किप्रत्ययः प्रकृतिविकारभावानुपपत्तेः ? यत्रावस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धमन्तिरापत्ति-
्तत्रायं प्रकृतिविकारभावः | यथा - “शुक्लीभवति वस्त्रम्‌? इति । अत्र तु हस्वदीर्घयोरत्यन्तभेदोपळब्धेः नैको धर्मी कश्चिदिहानुगतोऽस्ति स तयोः प्रतिभासते । तदयुक्तम्‌, वर्णस्यैवावस्थाभेदेन विवर्तनात्‌ । तथाहि प्राचीनां हस्वावस्थामतिक्रम्य दीर्घावस्थां प्रतिपद्यमानो वर्ण एव धर्मी प्रतीयते। यथा दुग्धं दधीभवति, लौहं सुवर्णीभवति, गोरसत्व - लौहत्वसामान्यानुगमात्‌ च्विप्रत्ययः सिद्धः, तथात्रापीत्यदोषः | आदेशवादी तु मन्यते - दीर्घोऽस्यास्तीति इन्प्रत्ययः |समःनसंज्ञको वर्णः सवर्णे परे दीर्घवान्‌ भवतीत्यर्थः | ननु हृस्वकाले दीर्घो नास्ति दीर्घकाले हृस्वो नास्ति तत्‌
कथमिनृप्रत्ययः ? सत्यम्‌, तथापि निवर्तमानस्य हस्वस्य प्रवर्तमानेन दीर्घेण सम्बन्धोऽस्त्येव, यथास्यायमादेश इति | नहि संबन्धमन्तरेणास्येति षष्ठी लभ्यते | ननु तथापि कथं मत्वर्थीयप्रत्ययः, न ह्यसौ संबन्धमात्रे विधीयते, किन्तर्हि तदस्यास्तीति साक्षाद्‌ वर्तमानकाले निर्देशात्‌ तदूविवक्षाप्यस्ति ।न च हस्वकाले दीर्घस्य वर्तमानता सम्भवतीति |
यद्येवं सम्बन्धोऽपि कथम्‌ ? न ह्यसति सम्बन्धिनि सम्बन्धसिद्धिरस्ति, तस्मात्‌ सम्बन्धसिद्धान्यथानुपपत््या सम्बन्धिनोऽपि सिद्धिरुपचर्यते | तथा च आदेशी स्थानीत्यादयो बहुलं शास्त्रे प्रयुज्यन्त इति |ननु ऋकारस्य छूकारेण सह सवर्णसंज्ञाभावाद्‌ दीर्घ न प्राप्नोति तत्‌ कथमित्याह - होतृकार’ इति | होतुः लूकार इति विग्रहः |
कातन्त्रव्याकरणम्‌
१२२
वक्तव्यम्‌ = व्याख्यानं कर्तव्यम्‌ । ऋकारलृकारयोः सिद्धेति भावः |
सवर्णसंज्ञा लोकोपचारात्‌
ननु हस्वस्य दीर्घो भवन्‌ अर्थात्‌ सवर्णस्यैव भविष्यति किं समानग्रहणेन ? न ह्यसमानस्य दीर्घादिव्यवहारोऽस्तीत्यत्राह-समानग्रहणम्‌ इत्यादि |अनेन द्वयं विधीयतेदीर्घः परलोपश्च । तत्र श्रुतत्वादनेनैव यत्र दीर्घस्तत्रैव परलोपः स्यात्‌ तेन 'वृक्षाः' इत्यत्र 'जसि(२।१ 1१५) इत्यनेन दीर्घविधानात ।किञ्च च्विप्रत्ययपक्षे स्वभावदीर्घस्य दीर्घत्वाभावाद्‌ *नदीहा' इत्यादिष्वपि परलोपो न स्यात्‌ 'संनियोगशिष्टानामेकत्यापायेऽन्यतरस्याप्यपायः' (सं० बौ० वै०, पृ० २२२) इति समानग्रहणम्‌ । आदेशपक्षे तु वचनान्तरप्रणीतस्य स्वभावदीर्घस्य पुनर्दीर्घः परलोपार्थस्तदा समानग्रहणं स्थानिप्रतिपत्तिगौरवनिरासार्थम्‌ |)२४।
[क० च०] समानः। अथ सवर्णग्रहणं किमर्थम्‌ ? परश्च लोपम्‌’ इति वचनात्‌ सवर्ण एव निमित्तभावं प्रतिपद्यते ? सत्यम्‌, अन्वाचयशिष्टोऽपि चकारो भवितुमर्हति | यथा “भो वटो ! भिक्षामट, यदि पश्यसि गां चानयेति, तदा निर्निमित्तेऽपि दीर्घो भविष्यति । यदू वा श्रुतत्वात्‌ सवर्णस्यैव लोपो यथा स्यात्‌, अग्रादेः समस्तस्य मा भूत्‌ | ननु
“समानः सवर्णे दीर्घः” इत्यप्येकदीर्घो भविष्यति । यथा अनेन मृतूपिण्डेन सहान्यमृतूपिण्डस्य घटः कर्तव्य इत्युक्ते एक एव घटः क्रियते । नैवं त्वगत्र, वागत्रेत्यादौ व्यवहितो दीर्घः प्राप्नोति, उपश्लेषलक्षणा सप्तमी नास्तीति | ननु 'समानः' इति (समानानामनेकत्वात्‌) कथमेकवचनम्‌, अनेकसाधनत्वे बहुवचनप्रसङ्जात्‌ । नहि समानत्वं जातिरस्ति, समत्वेषु जातेरनङ्गीकारात्‌। न च जातेरेकत्वादेकवचनमिति वाच्यम्‌ ।समानेषु जातेरङ्गीकारेण केवलानां संज्ञाविधानात्‌ । अन्यथा सन्ध्यक्षराणां परभागस्येकारोकारस्य समानत्वम्‌, तर्हि अग्ने इन्द्र पटो उत्तिष्ठ’ इत्यादाविदुतोः परयोः समानदीर्घप्रसङ्गः स्यात्‌ ।न च 'अव्यवपृक्तेषु विधिर्दृष्टो न व्यवपृक्तेषु' इति वाच्यम्‌, टीकायां सम्ध्यक्षरप्रस्तावेऽस्यानङ्गीकरणात्‌ । अत एवैषां जातेरभावात्‌ टीकाकृता पञ्जीकृता च धर्मित्वेन कल्पयते न तु समानत्वमिति अनुगतैकधर्माभावात्‌ ? सत्यम्‌ | (नहि नानार्थस्य हरिशब्दस्य युगपत्‌ सर्वेषामभिधानेऽनुगतैकः धर्मोऽस्ति, तद्वदत्रापि) |यथा हरिशब्देन आवृत्त्या नानार्था उच्यन्ते तथा अनेनापि नाना व्यक्तय उच्यन्ते |(यथा समानं मानं येषामिति समासवाच्ये येषामित्यत्र समूह-
सन्धिप्रकरणे दितीयः समानपादः
१२३
समूहिसम्बन्धे षष्ठी | समूहश्चात्र वर्णद्वयात्मक एव, तेन सवर्णसमुदायविषयकान्ता दश प्रकारास्तत्र कुतः षट्प्रकारापन्नत्वमिति अनुगतैकधर्मो5स्ति । ननु कथमेतद्‌, यावता समानसंज्ञाघटिता हि सवर्णसंज्ञा, यथा द्वौ द्वौ समानौ सवर्णौ भवतः इति समानत्वं च सवर्णघटितमुच्यते, अत इतरेतराश्रयदोष इति,
सत्यम्‌; सवर्णत्वं हि समानघटितं न कर्तव्यं किन्तु दशानां मध्ये यौ द्वौ द्वौ तौ सवर्णाविति तत्र व्याख्यातमिति नास्तीतरेतराश्रयदोष इति | ननु समान एव धर्मित्वेन कथं न कल्प्यते इति चेत्‌, वर्णस्य धर्मित्वकल्पनेऽपि समानत्व एव तात्पर्यमिति बोध्यम्‌ ।
ननु सप्तमी निमित्त इति सूत्रमस्मन्मते नास्ति तत्‌ कथमिह निमित्तसप्तमी ? सत्यम्‌, उपश्लेष - लक्षणा सप्तमी ।उपश्लेषः संयोगः, यद्यपि शब्दानां गुणत्वातू संयोगो न संभवति, नापि कटे आस्ते इतिवद्‌ आधाराधेयभावः (समानस्य सवर्णस्थाने वृत्त्यभावात्‌) सम्भवति, नहि आधाराधेयं विना उपश्छेषो घटते, तथापि शास्त्रे वर्णानां ्रव्यवद्व्यवहार इति | यद्‌ वा सवर्णसमीपो देशोऽपि सवर्ण इत्युच्यते |ततो घरत एवोपश्लेषः इति | यथा “गङ्गायां घोषः’ इत्येक उपश्लेषः | तहि ‘दण्डाग्रम्‌’ इत्यादौ अग्रशब्दस्यापि दीर्घः स्यात्‌ चेत्‌, न । परश्च छोपग्रहणात्‌ सप्तम्या निर्दिष्टे पूर्वस्येति ज्ञापितमिति कथमग्रशब्दस्याकारस्य दीर्घ इति ।
बस्तुतस्तु लोकोपचारान्निमित्तसप्तमी द्रष्टव्या । अन्ये तु ““कालभावयोः सप्तमी” (२।४।३४) इत्यनेनैव सप्तमी सिद्धा |यथा सवर्णे परत्र स्थितेऽपीत्याहुः । अभूततद्भाव इत्यादि। अयमर्थः- अवस्थावतोऽवस्थान्तरेणाभूतस्य अजातस्य तदात्मना विकारात्मना भावे जन्मनि च्विर्भवति, कृभ्वस्तिषु परेषु तमादिदर्शनादिति | दीर्घीभवतीति ज्ञापकात्‌ तमादौ च्िप्रत्ययविधायकमिदं दृष्टं तस्मादित्यर्धेऽस्य च्चेरिति तदेव ज्ञापकमुन्नेयम्‌ ।प्रकृतीति। प्रकृतिश्च विकारश्चेति द्वन्द्वः । धर्माभावातू प्रकृतिः विकारभावो नास्तीति भावः। प्रकृतेर्विकार इति ततुरुषे प्रकृतित्वमस्त्येव, किन्तु तस्य विकृतिनस्तीति सम्भाव्यते । अथ हस्वदीर्घयोरत्यन्तभेदोपठब्धेरित्यत्र कथमेको धर्मीत्यादेहतुर्दत्तस्तस्मात्‌
पूर्वपक्षवादिना हस्वदीर्षयोर्ध्मत्वेन स्वीकारः कृतः। शुक्ठीभवति वस्त्रम्‌ इत्यादौ शुक्लकृष्णयोर्भेद एवेति | नैवम्‌, अभिप्रायापरिज्ञानात्‌ शुक्लीभवति वस्त्रमित्यादौ शुक्लकृष्णशब्दौ धर्मिपरौ एकस्यां वस्त्रव्यक्तौ वर्तेते, तद्वद्‌ हस्वदीर्घाभ्यां वर्तितुं कापि
१२४
कातन्त्रव्याकरणम्‌
व्यक्तिरस्ति, अत एवानयोरत्यन्तं भेद इति केचित्‌। एतच्च नातिपेशलम्‌ | एतच्च तैरेवावगम्यते नास्माभिरिति ।
बस्तुतस्तु हस्व एव धर्मी भविष्यति इति सिद्धान्तवादिनो मतं निरसितुमाह हस्वदीर्घयोः इति | अतो नास्ति पूर्वपक्षावसरः। ननु वर्णः कथं धर्मी स्यात्‌, यथा हस्वदीर्घयोर्मेदस्तथा वर्णानामपि नानात्वाद्‌ भेद इति ? सत्यम्‌, वर्णशब्देनात्र वर्णत्वमुच्यते इति न दोषः। ननु तर्हिं जातेरिव कारणाभावात्‌ कथमेतत्‌ संगच्छते ? सत्यम्‌, भेदाभेदस्वीकारः कर्तव्यः । तथाहि भेदस्वीकारे धर्मिकल्पना, अभेदस्वीकारे वर्णत्वं (धर्म) इति नास्ति पूर्वपक्षावसरः इति विकारः सिद्धः |इदानीमादेशवादिनो मतमाह आदेश इति | अत्रापिशलीयश्लोकः -
आगमोऽनुपघातेन
विकारश्चोपमर्दनात्‌ ।
आदेशश्च प्रसड्डेन लोपः सर्वापकर्षणात्‌॥
ननु विकारादेशयोः को भेदः, द्वयोरेव प्रकृतिविनाशप्रवर्तमानत्वात्‌ ? उच्यते वर्णस्य स्थाने भवन्‌ विकार उच्यते, शब्दस्य स्थाने भवन्‌ आदेश इति! अत एव 'तिस्रः' इत्यत्र न षत्वम्‌ अविकारित्वादिति ।कुलुचन्द्रस्तु - नन्वस्मिन्नेव सूत्रे अवर्णस्य स्थाने कृतस्यापि दीर्घस्य उभयव्यपदेशात्‌ |किञ्च “* नामिकरपरः'? (२।४।४७) इत्यस्य टीकायां शब्दस्य स्थाने कृतस्यापि आदेशस्य विकारशब्देनोक्तत्वात्‌ ।तथाहि - आगमसाहचर्याद्‌ विकारस्यापि सकारस्यैव न पुनरनेकवर्णस्येति, तेनात्र तिसृभिरित्यत्र न षत्वमिति, तस्मादिति भेदेन नामभेद इति युक्तं रीकापञ्जीकृद्‌भ्यां पुनर्मतद्वयमवलम्ब्य व्याख्यातमिति । ननु हस्व इत्यादि | हस्वकाल इति हस्वोच्चारणकाल इत्यर्थः । सम्बन्धोऽस्त्येवेति बाध्यबाधक इत्यर्थः । वर्तमानविवक्षाप्यस्तीत्ययमभिप्रायः- तदस्यास्तीति सूत्रे यत्र क्रियापदं नास्ति, तत्रास्तिर्भवतिपरः प्रयुज्यते इति न्यायात्‌ प्राप्तमिति यत्‌ पुनरुक्तं भवतीति तद्‌ बोधयति - सूत्रेलिङ्गं संख्या कालश्चातन्त्राणीत्यादिन्यायोऽस्मिन्नस्तीत्याह - तद्विवक्षाप्यस्तीत्यनेन प्रथमान्तस्य वर्तमानताऽवगम्यते, सा पुनरत्र दीर्घस्य वर्तमानता वर्तत एव तत्‌ कथमिदमुक्तम्‌ ? नैवम्‌ । तदस्यास्तीतीदंशब्देन षष्ठ्यन्तस्यापि वर्तमानता सूच्यते तत्सम्बन्धिनो वर्तमानता विकृतेर्नास्तीत्याह- न च हस्वकाले दीर्घस्य वर्तमानता सम्भवतीति | अत्र दीर्घकाले हस्वो नास्तीत्यपि बोध्यम्‌ ।
सन्धिप्रकरणे द्वितीय; समानपादः
१२५
यद्येवमिति सम्बन्धोऽपि कथं सम्भवतीत्यर्थ:। तस्मादित्यादि । सम्बन्धसिद्धयर्थमिति भावः | उपचर्यते भूतपूर्वस्य वर्तमानत्वोपचार इत्यर्थ: । उपचारस्यावश्यकत्वमाह - तथा च इति | ननु ऋकारस्येत्यादि |अत्र कथं स्वरस्यैव दीर्घ इत्यवधार्यते सवर्णवचनात्‌, न ह्यस्वरस्य सवर्णः कश्चिदस्ति, येन व्यञ्जनस्य दीर्घः
स्यादिति | ननु वाकूकल्प इत्यादिषु ककारे ककारस्य दीर्घः कथं न स्यात्‌, तथाह वर्गसंज्ञाविधौ वगन्तिरस्यासवर्णत्वं प्रतिपादितम्‌ । अतः सवर्गव्यञ्जनस्य सवर्णत्वमस्त्येव, तदयुक्तम्‌ । अभिप्रायापरिज्ञानाद्‌ यत्र वर्गग्रहणमस्ति तत्र वगन्तिस्य सवर्णत्वम्‌, नतु सर्वत्र | तथा च “चवर्गस्य किरसवर्ण!” (३।६।५५) इत्यत्र हेमकरेण शपथः कृतः, तन्न | अन्यथैव सिद्धेः शपथस्यायुक्तत्वात्‌। तथा हि सवर्णशब्देन हि शास्त्रे स्वर एव संकेतितः, नहि सम्भवे सति योगार्थमादाय व्यञ्जने प्रतीतिर्भवितुमर्हतीति । नहि 'पड्कजमानय” इत्युक्ते संकेतितार्थ परित्यज्य केनचित्‌ कुमुदमानीयते | किञ्च 'कृत्रिमाकृत्रिमयोः कृत्रिमो विधिन्याय्यः' (व्या० परि० वृ० ६) तस्मात्‌ सवर्ण इति वचनात्‌ स्वरस्यैव दीर्घ इत्यवधारितम्‌ ।अर्थाद्‌ इत्यादि | सवर्णग्रहणाद्‌ इत्यर्थः समानस्य सवर्णव्यवहारादिति भावः | अथ समानग्रहणाभावे सवर्णे परतः इत्युक्ते सवर्ण एव लभ्यते, ततः सन्ध्य-
क्षराणां परभागस्य इकारोकारत्वात्‌ अग्ने इन्द्रः’ इत्यादौ दीर्घः कथं न स्यादित्याह -
न झ़समानस्य इति | तथाहि सभ्ध्यक्षरप्रस्तावे टीकायामुक्तम्‌ - 'अग्ने इन्द्रः, पटो उदकम्‌” तत्र समानदीर्घः प्राप्तः, किन्तु केवलानां समानसंज्ञाविधानान्न भवति | दीर्घादित्यादि |आदिग्रहणाद्‌ 'अग्ने आह, पटो आगच्छ' इत्यादिषु यत्वादिकमपि न भवतीत्यर्थः | अत्र अयाद्यादेशाः सन्ति बाधका इति चेत्‌, न । ‘अग्ने इन्द्र” इत्यत्र समानस्य दीर्घो नास्तीति निश्चितमेव | अतस्तत्रैवायादेशस्य चरितार्थत्वमिति | “ यद्‌ वा आदिशब्देन सन्ध्यक्षराणां सवर्णव्यवहारो नास्तीत्युच्यते अव्यवपृक्तसमानस्यैव सवर्णसंज्ञाविधानाद्‌ इदमेव युक्तमुत्पश्यामः । सूत्रे सवर्णदीर्घयोः स्वरसंज्ञयैव प्रस्तुतत्वात्‌ । अन्ये तु आदिशब्देन हस्वव्यवहारोऽपि नास्तीत्याहुः । तन्न | ““सन्ध्यक्षराणामिदुतौ हस्वादेशे” (कालापपरि०, परि० ९५) इति हृस्वव्यवहारदर्शनादिति । अथाकारलोपमजसि इति क्रियतां तदा (वृक्षा:” इत्यत्रानेन दीर्घः परलोपश्च भविष्यति कि समानग्रहणमित्यत आह- कि च इति |
१२६
कातन्द्रव्याकरणम्‌
ननु ‘दण्डाग्रम्‌’ इत्यकारे लोपमित्यस्य विशेषविधेर्विषयत्वात्‌ कथं दीर्घः ? तथा च तत्र वक्ष्यति अकारे सामान्ये इति चेत्‌, न । एवं तदर्थापरिज्ञानाद्‌ यत्र विभक्तौ परतो वर्तमानस्य यल्लिङ्गस्याकारो लोपमापद्यमानोऽकारे सामान्य इति श्रुतत्वात्‌ तद्‌ -
विभक्तेस्तल्लिङ्गस्याकार इति । यद्‌ वा दण्डस्याग्रं दण्डाग्रम्‌ इति समासे षष्ठीलोपे
कृते “प्रकृतिश्च स्वरान्तस्य (२।५।३) इत्यनेन प्रकृतिवदूभावादकारलोपौ न भवति | यथा सखा प्रियोऽस्येति “सखिप्रियः”। अत्र “सख्युश्च' (२।२।२३) इत्यत्र भवति | यत्तु अकारलोपम्‌ इत्यत्र पञ्जिकायाम्‌ उक्तम्‌- इह स्यादिप्रस्तावाद्‌ विभक्तेरेव निमित्तत्वात्‌ 'दण्डाग्रम्‌' इत्यादौ लोपो न भवतीति ।तत्तु “हे दण्ड अग्रं पश्य’ इत्यन्वये यक्तार्थत्वाभावात्‌ प्रकृतिश्चेत्यस्याविषयत्वं बोध्यम्‌ |ननु सागतेत्यत्र दीर्घात्‌ परलोपे सति लोपस्यादेशत्वाद्‌ “ आड्यादिष्टे'? (कात० परि०, सं० १८) इत्यनेन साशब्दस्याकारलोपः कथं न स्यात्‌ | तथा च श्रीपतिनाप्युक्तम्‌-““आदिष्टग्रहणं लुप्तेऽपि यथा स्यात्‌ ।यथा आ+ ओणति = ओणति, परा + ओणति = परोणति इति ? सत्यम्‌, 'परश्च छोपम्‌' इति कृते यदि आझ्यादिष्ट इति लोपः स्यात्‌ तदा निमित्तस्य दीर्घस्याप्यभावात्‌ पुनरप्याकारः समायाति इत्यनवस्था स्यात्‌ | तन्न । आड्यादिष्टे इत्यस्य प्रवृत्तौ सत्यां नैमित्तिकाभावं प्रत्येव अनवस्थाया उचितत्वात्‌ | यदू वा यदि सनिमित्तप्रस्तावाद्‌ यस्मिन्नेव निमित्ते परे आड्यादिष्टो भवति तदा तस्मिन्नेव निमित्तेऽवर्णो छुप्यत इति न दोषः। अन्ये तु सन्निपातलक्षणन्यायात्‌
पूर्वलोपो न भवति | न च वर्णग्रहणे निमित्तत्वादिति वाच्यम्‌, तस्यानित्यत्वादित्याहुः | तर्हिं “तामुपैहि महाराज’ (दु० स० १३।४) इत्यत्राकारलोपः स्यात्‌ ? सत्यम्‌ ।
“नामधातोर्वा”” (कात० परि०, सं० १४) इत्यतो वाग्रहणानुवर्तनाद्‌ विकल्पो भविष्यति । यद्‌ वा आड्यादिष्ट इत्यत्रोपसर्गो वर्तते । अत्रोपसर्गप्रतिरूपकेण सिध्यतीति ।। २४।
[समीक्षा] पाणिनि ने 'दण्डाग्रम्‌, मधूदकम्‌’ आदि में दीर्घविधान “एकः पूर्वपरयोः” (पा० ६।१।७५) के अधिकार में किया है, जिसके कारण पूर्ववर्ती तथा परवर्ती दोनों अवर्णो के स्थान में एक दीर्घ आकारादेश, दो इवर्णो के स्थान में एक दीर्घ ईकारादेश, दो उवर्णो के स्थान में एक दीर्घ ऊकारादेश तथा दो ऋवर्णो के स्थान
सन्धिप्रकरणे द्वितीयः समानपादः
में एक
दीर्घ क्रकारादेश उपपन्न
होता है- “अकः
१२७
सवर्णे दीर्षः?”
(पा० ६।१॥१०१) |
शर्ववर्मा ने पूर्ववर्ती अवर्णादि के स्थान मेंदीर्घ आकारादि आदेश तथा परवर्ती अवर्णादि का लोप किया है । इस प्रकार पाणिनीय व्याकरण में दो स्वरों के स्थान में तथा कलापव्याकरण में एक ही स्वर के स्थान में दीर्घ आदेश निर्दिष्ट है। इन दो विधियों में कौन सी विधि प्रशस्त है- इसका निर्णय कर पाना यद्यपि अत्यन्त दुष्कर है तथापि इतना तो अवश्य कहा जा सकता है कि स्वर उसे कहते हैं जो उच्चारण में किसी अन्य की अपेक्षा न रखता हो । इससे उसे स्वयं समर्थ माना जाता है- “स्वयं राजते इति स्वरः’ स्वयं एकाकी समर्थ होने पर दो स्वरों के स्थान में एक स्वरादेश की अपेक्षा एक ही स्वर के स्थान में एक स्वरादेशविधान अधिक समीचीन प्रतीत होता है |यदि यह कहा जाए कि कलापव्याकरण में परवर्ती स्वर का लोप अधिक करना पड़ता है तो वह इसलिए समादरणीय नहीं हो सकता कि पाणिनीय व्याकरण में “एकः पूर्वपरयोः'” (पा० ६।१।७५) यह अधिकारसूत्र अतिरिक्त करना पड़ता है । कलापव्याकरण में परवर्ती स्वर का लोप करने के लिए अतिरिक्त सूत्र नहीं किया जाता, किन्तु एक ही सूत्र-द्वारा दीर्घ तथा लोप-कार्य निर्दिष्ट हुए है । व्याख्याकारों ने इस सवर्णदीर्घविधि को विकार तथा आदेश माने जाने के सम्बन्ध में कुलचन्द्र, हेमकर तथा श्रीपति आदि के मतों को प्रदर्शित किया है। एक वर्ण के स्थान में उपपन्न होने के कारण इसे कुछ विद्वान्‌ विकार भी कहते हैं |एक वर्ण के स्थान में होने वाली विधि को विकार तथा अधिक वर्णो या धातु - पद आदि के स्थान में होने वाली विधिको आदेश माना गया है |आपिशलि का मत है-
:
आगमोऽनुपघातेन
विकारश्चोपमर्दनात्‌।
आदेशस्तु प्रसङ्गेन छोपः सर्वापकर्षणात्‌॥ कातन्त्रकार ने स्थानी को प्रथमान्त तथा आदेश को द्वितीयान्त रखा है, निमित्त का प्रयोग तो सप्तम्यन्त ही है । पाणिनि ने स्थानी का षष्ठ्यन्त तथा आदेश का
व्यवहार प्रथमान्त किया है । कातन्त्रकार की शैली पूर्वाचार्यसम्मत है |
१२८
कातन्त्रव्पाकरणमू
[रूपसिद्धि] १, दण्डाग्रम्‌। दण्ड? अग्रम्‌ (अ + अ) । डकारोत्तरवर्ती एबं समानसञ्ज्ञक “अ' के स्थान में आ' आदेश तथा उत्तरवर्ती अ का लोप | २. सागता। सा + आगता (आ--आ) | सकारोत्तरवर्ती 'आ' के स्थान में 'आ' आदेश तथा परवर्ती आ का लोप | ३. दधीदम्‌। दधि+ इदम्‌ (इ-- इ) । धकारोत्तरवर्ती तथा समानसंज्ञक 'इ' के स्थान में 'ई' आदेश एवं परवर्ती 'इ' का छोप।
४. नदीहते। नदी + ईहते (ई+ ई) | दकारोत्तरवर्ती ई के स्थान में 'ई” आदेश और परवर्ती ई का लोप | ५, मधूदकम्‌। मधु + उदकम्‌ (उ+ उ) | धकारोत्तरवर्ती 'उ' के स्थान में "ऊ' आदेश एवं परवर्ती ऊ का लोप |
६. वधूढम्‌। वधू+ऊढम्‌ (ऊ+ ऊ) | धकारोत्तरवर्ती ऊ के स्थान में 'ऊ आदेश, परवर्ती ऊ का लोप |
७, पितृषभः। पितृ + ऋषभः (ऋ+ऋ)। तकारोत्तरवर्ती ऋ को क्रू आदेश तथा परवर्ती ऋ का लोप |
८. कृकारः। कृ + क्रुकारः (क्रू + क्रू) | पूर्वककारोत्तरवर्ती कृ को क्र आदेश, अथ च परवर्ती क्र का लोप। ९. क्लूकारेण। क्लू + ढ्कारेण (ळू+ठू )।पूर्वककारोत्तरवर्ती छू के स्थान में लू आदेश तथा परवर्ती ठु का लोप | १०, होतृकारः। होतृ + ठकारः (ऋ + ठू) । तकारोत्तरवर्ती ऋ के स्थान में कू आदेश तथा परवर्ती लू का लोप। ऋवर्ण - ळृवर्ण की सवर्णसंज्ञा के लिए पाणिनीयादि व्याकरणों में वार्त्तिकादि-
वचन पढ़े गए हैं, परन्तु कातन्त्र में यह कार्य छोकव्यवहारानुसार ही स्वीकार कर लिया जाता है।
पाणिनीय व्याकरण में इस विधि के 'दैत्यारिः, श्रीशः, विष्णूदयः' आदि उदाहरण प्रसिद्ध हैं |
सन्धिप्रकरणे द्वितीयः समानपादः
१२९
२५. अवर्ण इवर्णे ए (१॥ २1२) [सूत्रार्थ] इवर्ण के पर में रहने पर अवर्ण के स्थान में 'ए' आदेश होता है तथा इवर्ण का लोप ।।२५।
[दु० वृ०] अवर्ण इवर्णे परे एर्भवति परश्च लोपमापद्यते | वर्णग्रहणे सवर्णग्रहणम्‌ | तवेहा, सेयम्‌ |चकाराधिकारोऽनुक्तसमुच्चयार्थस्तेन क्वचित्‌ पूर्वोऽपि हुप्यते |हलीषा, लाडुलीषा, मनस ईषा मनीषा ।।२५। [दु० टी०]
अवर्णः। लोके गुणाक्षरजातिषु वर्णशब्दो दृश्यते |कथं पुनः समानेभ्यः श्रुतो वर्णशब्दः सवर्णग्राहक इति । सवर्णग्राहकश्चेदाचार्यव्यवहारादित्युक्तमेव |अर्थश्रितं च यथासङ्ख्यं न भवति, सवर्णाभावे क्रमस्यानादरात्‌ |अत एव व्यस्तमुदाहतमिह दीर्घस्य हस्वे हस्वस्य दीर्घेऽपीति ।मनस ईषा मनीषा इति सलोपो5पि वक्तव्यः |अथाकारलोपे संयोगान्तलोप इति चेद्‌ अतिपूर्वत्वादकारस्य कथं लोपः। तर्हि छोकोपचाराद्‌ भविष्यति ।। २५।
[बि० प०] अबर्णः। वर्णग्रहणे सवर्णग्रहणमिति । वर्णशब्दोऽयं स्वभावात्‌ समामेभ्यः श्रुतो यस्य वर्णस्य येन वर्णेन सह सवर्णसंज्ञा तयोः समुदायमाह - एतेन यथासङ्ख्यमपि निरस्तं भवति । न ह्यवर्णादिशब्दो हस्वदीर्घक्रमेण व्यवस्थितं वर्णमाह। किन्तर्हि सवर्णव्यवहारश्च व्यतिक्रमेणापि निश्चित इति कुतो यथासङ्ख्यम्‌ |अत एव हृस्वस्य दीर्घस्य च दीर्घे हस्वे च दर्शितमिति । चकार इत्यादि । मनस ईषा मनीषेति षष्ठीसमासो दर्शितः | एवं पूर्वयोरपि शब्दयोः प्रतिपत्तव्यम्‌ । अथ मनसः सकारलोपः कथं स्यात्‌ नकारस्याकारलोपे सति संयोगान्तलक्षण इति चेत्‌, न । सकारेण व्यवधानादकारस्यैव लोपः कथं स्यात्‌ ? सत्यम्‌ |अत एव चकारंस्यानुक्तसमुच्चयार्थत्वात्‌ लोकोपचाराद्‌ वा सकारस्यापि लोप इति ।॥ २५।
१३०
कातन्त्रव्याकरणम्‌
[क० च०] अवर्णः। वर्णशब्दोऽयमित्यादि | एतदाचार्यपारम्पर्याल्लब्धम्‌ |अतः समानत्वात्‌ सवर्णः सजातौ इति सूत्रं न वाच्यम्‌ | समानेभ्य इति |समानग्रहणमिह हस्वमात्रपरम्‌, आवर्णादिव्यवहाराभावात्‌ । यद्यपि वर्णशब्देनात्र समुदायस्योक्तत्वात्‌ सवणविवोच्येत, तथापि (प्रयोगे) सवर्णावयवस्यैकस्यापि सवर्णव्यवहारः, कथमन्यथा “अबर्ण इवर्णे ए” (१।२।२) इत्यादिषु प्रवर्तते । चकाराधिकारादिति वृत्तिः। हल - लाङ्गलयोः समानोऽर्थः | ईषा लाङ्गलदण्ड | मूर्धन्योपधोऽयमिति सुभूतिः। एवं च मूर्धन्योपधत्वे नित्यमेव पूर्वलोपः, यदा तु “प्रभुशङ्डरयोरीशः स्त्रियां लाडुलदण्डके?” (उद्‌०, अ०रामा० २।९।१४) इति ताळव्योपधस्तदा अस्मिन्‌ पक्षे विकल्पः प्रतिपत्तव्यः |
तथा च श्रीपतिरप्याह - ईशेस्तु तालव्यान्तादप्रत्ययः, “हठीशा, लाडुठीशा' एतौ विभाषयेति मतम्‌ । मनीषेति । अत्र मूर्धन्यषकारः 'ईष गतौ’ (१।४३३)
इत्यस्माद्‌
युविषये अप्रत्यय इष्यते । मनीषा वृत्तिरिति प्रदीपपारायणाभ्यामुक्तम्‌ । अथेत्यादि | नहि सस्य विसर्गे सति “ अपरोलोप्योडन्यस्वरे०'” (१।५।९) इति कृते पश्चादकारलोपः कार्यः | विसर्जनीयलोपे पुनः सन्धिनिषेधात्‌ न चकाराधिकाराद्‌ बाधकः कार्यः। चकाराधिकार इत्यस्य “हठीषा' इत्यादावेव चरितार्थत्वादित्याह - सकारलोपः कथम्‌ इति। ननु कथम्‌ उक्तं संयोगान्तलोप इति, अनुषडुलोप एव प्राप्नोति ? सत्यम्‌ ।सकारेण व्यवधानाद्‌ अकारस्यैव कथं लोपः? कथमित्यनेनैव सर्व निराकृतमिति | अथवा अकारलोपे सति “असिद्धं बहिरडुमन्तरड्रे'? (कात० परि० ३५) इति ›न्यायादनुषङ्गलोपो न भवति, संयोगान्तलोपस्तु भवत्येव बहिरङ्गत्वात्‌ । यद्‌ वा अक्रुञ्चेत्‌ इति निषेधात्तज्जातीयनकारस्यैव लोपः | तज्जातीयत्वं तु उपदेशकाले एवानुषङ्गत्वमिति |
वस्तुतस्तु यद्यकारलोपः स्यात्तदा लुप्ताकारस्य स्थानिवदूभावादनुषङ्गसञ्ज्ञैव नोपपद्यत इति कुतोऽनुपपत्तिः | सत्यमित्यादि |ननु चकारेणाव्यवहितपूर्वस्य लोपस्यैव समुच्चीयमानत्वात्‌ कथं स व्यवहितं समुच्चिनुयादित्याह - लोकोपचारादू बा इति | १.
काशकृत्सनप्रभृतिभिराचार्यैर्नकारस्य संज्ञेयमन्वाख्याता - “अनुनासिकोऽनुषङ्गः (का० धा० व्या०, सू०७); “पूर्वाचार्यसंज्ञेयं नकारस्य” (म० भा० दी०, पृ० १३४); “ नकारस्योपधाया
अनुषङ्ग इति पूर्वाचार्यैः संज्ञा कृता” (न्या १।१।४७)।
सन्धिप्रकरणे दितीयः समानपादः
१३१
ननु किमर्थमवर्णग्रहणम्‌, पारिशेष्यादवर्ण एव कार्यी स्यादिति, अथ व्यञ्जनमपि कार्यि स्यादिति चेत्‌, न । समानानुवर्तनात्‌ परत्वात्‌ श्रुतत्वाच्च इवर्णे परे अवर्ण एकारो
भवतीति प्रतिपद्यते, इवर्णादौ यत्वादिविधानस्य चरितार्थत्वादेव न भविष्यति ? सत्यम्‌, तदा सुखार्थम्‌ ।।२५।
[समीक्षा] पाणिनीय व्याकरण के अनुसार “एकः पूर्वपरयोः” (पा० ६।१।७५) के
अधिकार में “आदू गुणः” (पा० ६।१।८७) से गुणादेश प्रवृत्त होता है । जिससे 'रमा +ईशः' या “सुर ईश: इस स्थिति में पूर्ववर्ती अवर्ण तथा परवर्ती इवर्ण इन दोनों के ही स्थान में एक एकारादेश निष्पन्न होता है । शर्ववर्मा ने तो दीर्घविधि की तरह गुणविधि भी एक वर्ण के ही स्थान में निर्दिष्ट की है | तदनुसार 'तव+ईहा' तधा 'सा+इयम्‌' इस अवस्था में पूर्ववर्ती अवर्ण के ही स्थान में एकारादेश होमे के अनन्तर परवर्ती इवर्ण का लोप हो जाता है और इस प्रकार 'तवेहा, सेयम्‌? शब्दरूप निष्पन्न होते हैं |यहाँ पर भी सूत्र २४ की समीक्षा की तरह यह कहा जा सकता है कि स्वरों के स्वतन्त्र होने के कारण एक ही स्वर का आदेश किया जाना समीचीन है, दो स्वरों के स्थान में एक स्वरादेश करने की अपेक्षा ।
[विशेष]
|
सूत्रपठित “वर्ण' शब्द का अर्थ सवर्ण लिया जाता है । इसके लिए परिभाषावचन भी है- “बर्णग्रहणे सवर्णग्रहणम्‌' (सं० बौ० वै०, पृ० २२५) | सूत्र-संख्या २४ में पठित चकार का अधिकार इस सूत्र में भी अनुवृत्त होने केकारण यहाँ अनुक्त का भी समुच्चय अभीष्ट है | इससे कहीं कहीं पर पूर्ववर्ती अवर्ण का भी लोप हो जाता है |जैसे- हल +ईषा = हलीषा, लाङ्गल + ईषा = लाडलीषा, मनस्‌ + ईषा = मनीषा । 'मनीषा' में सलोप भी करना पडता है |
[रूपसिद्धि] १. तवेहा। 'तव + ईहा’ इस अवस्था में वकारोत्तरवर्ती अकार से ईहाशब्दस्थ ईकार पर में उपस्थित है । अतः 'अ” के स्थान में इस सूत्र से 'ए' आदेश तथा परवर्ती “ई” वर्ण का लोप होकर 'तवेहा' शब्दरूप निष्पन्न होता है।
कातन्त्रव्याकरणम्‌
१३२
२. सेयम्‌। 'सा+इयम्‌” इस दशा में सकारोत्तरवर्ती आ के स्थान में 'ए'
आदेश तथा उत्तरवर्ती 'इ' का लोप करना पड़ता है । इस विधि के “रमेश:, सुरेशः, महेशः' आदि भी उदाहरण प्रसिद्ध है ॥२५|
२६. उवर्णे ओ (१।२।३) [सूत्रार्थ] उवर्ण के पर में होने पर पूर्ववर्ती अवर्ण के स्थान में 'ओ' आदेश होता है तथा परवर्ती उवर्ण का छोप॥२६।
[इ० वृ०] अवर्ण उवर्णे परे ओर्भवति परश्च लोपमापद्यते ।तवोहनम्‌, गङ्गोदकम्‌ ।।२६। [अत्र व्याख्यान्तरं न प्राप्यते । कातन्त्ररूपमालायां 'गन्धोदकम्‌, मालोढा' इति उदाहरणद्वयं लभ्यते ]।
[समीक्षा] इस सूत्र पर दुर्गटीका, विवरणपञ्जिका तथा कलापचन्द्र नामक व्याख्याएँ नहीं हैं । पाणिनि ने 'ओ” रूप गुणविधि की व्यवस्था दो वर्णो के स्थान में की है, जबकि शर्ववर्मा ने केवल अवर्ण के स्थान में | इस विधि में परवर्ती उवर्ण का लोप हो जाता है। स्वरों के स्वतन्त्र होने के कारण दो स्वरों के स्थान में एक स्वरादेश की अपेक्षा एक ही स्वर के स्थान में ओ-आदेश अधिक समीचीन प्रतीत होता है |
[रूपसिद्धि] १. तवोहनम्‌। तव + ऊहनम्‌ (अ+ ऊ) | वकारोत्तरवर्ती अके स्थान में ओ तथा परवर्ती ऊ का लोप |
२. गङ्गोदकम्‌ । गङ्गा +उदकम्‌ = (आ+ उ)। द्वितीय गकारोत्तरवर्ती आ के स्थान में ओ तथा परवर्ती उ का लोप। 'सहोदरः, मनोरथः? आदि उदाहरण भी
द्रष्टव्य है ।।२६।
सन्धिप्रकरणे दितीयः समानपादः
१३३
२७. ऋवर्णे अर्‌ (१।२।४) [सूत्रार्थ] ऋवर्ण के पर में होने पर अवर्ण के स्थान में 'अर्‌' आदेश तथा परवर्ती ऋवर्ण का लोप होता है ॥२७।
[दु० वृ०] अवर्ण ऋवर्णे परे 'अर्‌' भवति, परश्च लोपमापद्यते |तवर्कार:, सकरिण । ऋण - प्र ~ वसन - वत्सतर - कम्बल - दशानामृणे क्वचिदरोऽपि दीर्घता । ऋणार्णम्‌, प्रार्णम्‌ इत्यादयः ।ऋते च तृतीयासमासे ।शीतेन ऋतः शीतार्तः ।ऋति धातोरुपसर्गस्य दीर्घः । प्रार्च्छति | नामधातोर्वा । प्रार्षभीयति । प्रर्षभीयति ॥२७।
[दु० दी०] ऋषर्ण०। ऋणे ऋणम्‌ ऋणार्णम्‌, प्रार्णम्‌ इत्यादयः इति । वसनार्णम्‌, वत्सतरार्णम्‌ | वत्सरे वर्षे वा ऋणम्‌ | वत्सरार्णम्‌ इत्यन्ये |दशार्णम्‌ । दशार्णो देशः, दशार्णा नदी | ऋणं जलदुर्गभूमिरिति । यथायोगं समासे क्वाचिद्‌ बहुलं हृस्वस्य दीर्घतेति । ऋते च तृतीयासमासे इति। ऋत इति किम्‌ ? दुःखेन ऋच्छको दुःखर्च्छकः | तृतीयासमास इति किम्‌ ? परमर्तः, उत्तमर्तः । ऋति धातोरुपसर्गस्येत्यादि। धातोरिति किमर्थम्‌ ? इह मा भूत्‌- प्रर्षभं वनम्‌ । प्रगता ऋषभा यस्मादिति । प्रर्च्छको देशः । प्रगता ऋच्छका यस्मादिति । ननु यां क्रियां प्रति प्रादयो युक्तास्तां प्रत्युपसर्गा इति लोकोपचारादनुगतार्थः | इदं तर्हि प्रयोजनम्‌- ऋति समानस्य हस्वः प्रकृतिभावश्चेष्यते |खट्वा + ऋष्यः खट्वर्ष्यः | नदी + ऋष्यः नद्यृष्यः। अस्मादुपसर्गस्यारेव यथा स्यात्‌ । प्रकृतिर्मा भूदिति चेत्‌, न । एते हि सूत्रनिर्देशा ज्ञापयन्ति - विवक्षितश्च सन्धिर्भवति इति | तथा च वक्ष्यति - क्वचिद्‌ ग्रहणस्येष्टविषयत्वाद्‌ बहुलम्‌, तत्र हस्वो व्याख्यातव्य एव | तथा समानस्य नामिनोऽसवर्णे स्वरे वा प्रकृतिः इस्वश्चासमास इति न वक्तव्यमेव |
दघि + अत्र ।दध्यत्र |कुमारी + अत्र ।कुमारि अत्र, कुमार्यत्र ।समासे तुनित्यमेव दध्योदनम्‌, कुमार्याकारः। तथा अधीते, व्युदस्यतीति उपसर्गाणामपि नित्यम्‌ एव |
१३४
कातन्त्रव्याकरणम्‌
तथा चाह - “पदयोः सन्धिर्वियक्षितो न समासान्तरड्योः? (सं० बौ० वै०, पृ० २२४,
२२८, २३२), तस्माद्‌ धातोरिति सुखप्रतिपत्त्यर्थमेव वृत्तौ निगदितमिति ।।२७।
[वि० प०] ऋवर्णे०। क्रणेत्यादि । एषाम्‌ ऋणशब्दे परे योऽरादेशस्तस्य दीर्घो न वक्तव्यः, 'हस्वस्य दीर्घता’ इत्यनेनैव सिद्धत्वात्‌ |तत्र हि क्वचिदधिकाराल्लक्ष्यानुरोधो दर्शित इति। एतदेव क्वचिद्‌ इत्यनेन सूचितम्‌ | ऋणार्णम्‌, प्रार्णम्‌ इत्मादय इति | ऋणस्य ऋणम्‌ ऋणार्णम्‌ | प्रकृष्टं प्रगतं वा ऋणम्‌ प्रार्णम्‌ |एवं वसनस्य ऋणं वसनार्णम्‌, वत्सतरस्य ऋणं वत्सतरार्णम्‌ इति भवति। कम्बरुस्य ऋणं कम्बलार्णम्‌, दशानाम्‌ ऋणं दशार्णम्‌ ।एवं दश ऋणानि यस्मिन्‌ यस्यां वा दशार्णो देशः, दशार्णा नदी | अत्र ऋणशब्देन जलदुर्गभूमिरुच्यते। यथायोगं समासः सर्वत्र भवति । ऋते चेति । शीतेन ऋतः शीतार्तः इति पूर्ववदिहापि दीर्घ इत्यर्थः | ऋत इति किम्‌ ? दुःखेन ऋच्छकः दुःखर्च्छकः। तृतीयासमास इति किमू ? परमश्चासौ ऋतश्चेति परमर्तः |ऋति धातोरिति | धातो: ऋकारे उपसर्गस्य योऽरादेशस्तस्य तधैव
दीर्घ इत्यर्थ: | धातोरिति किम्‌ ? प्रगता ऋषभा यस्मात्‌ तत्‌ प्रर्षभं वनम्‌ | ननु “'यळ्करियायुक्ताः प्रादयस्तमेच शब्दं प्रति उपसर्गाः” (उपसर्गाः क्रियायोगे-पा० १।४।५९)
इति कथमत्र प्राप्ति: | प्रशब्दस्य गतिक्रियासम्बन्धस्यात्र उपसर्गत्वाभावादेव न भविष्यति किं धातुग्रहणेन ? सत्यम्‌ । धातोरिति वृत्तौ सुखार्थमेव दर्शितम्‌ । नामधातोर्वेति |ऋषभमिच्छतीति `नाम्न आत्मेच्छायां यिन्‌’? (३ | २।५), “यिन्यवर्णस्य ” (३।४।७८) इतीत्त्वम्‌, “ते धातवः?’ (३।२।१६) इति धातुत्वे पश्चादुपसर्गेण संयोग: |! २७।
[क० च०] ऋचर्णे० ।प्रकृष्टं प्रगतं वेति '“गतिप्रादयः?? (पा० २।२।१८) इति समासेऽरादेशे कृतेऽसिद्धवदूभावान्न रेफस्य विसर्गः | अन्ये तु इति। चन्द्रगोमि-काशिका जिनेन्दरबुद्धिप्रभृतयः। इदं तु न युक्तम्‌, पतञ्जलिशाकटायनादिभिर्वत्सतरस्यैवेष्टत्वात्‌ | तथा च श्रीपतिः - तरप्रत्ययोऽत्र भाष्यादावुक्त इति भाष्यचान्द्रयोर्विरीधै उभय एव प्रमाणमिति युक्तमुत्यश्यामः। ननु नदीदेशयोर्क्रणस्याभावात्‌ कर्थं दशार्णा नदीत्यादि इत्याह - ऋणशब्देन इत्यादि ।अधमोत्तमयोरुत्तमर्णाविति वररुचिः ।
सन्धिप्रकरणे द्वितीयः समानपादः
१३५
तदप्रमाणम्‌, *तन्त्रान्तरेऽदृष्टत्वात्‌ ।ऋते चेति न वक्तव्यम्‌, आर्तशब्देनैव शीतार्तादयः सिद्धाः किमनेनेति नैवम्‌, ऋतेऽनिष्टप्रयोगापत्तेः ।यत्र चायम्‌ ऋति दीर्घस्तत्र च ऋकारे समानस्य प्रकृतिभावो विभाषयेति प्रकृतिर्नेष्यते इति श्रीपतिः |
ननु यदि यक्क्रियायुक्ताः प्रादयस्तमेव शब्दं प्रति उपसर्गा इत्युच्यते, तदा कथं प्रगतोऽध्वानं प्राध्वो रथः, प्रत्यध्वं शकटमित्यादि ““उपसर्गादध्वन्‌” (२।६।७३-३२) इत्यत्रत्ययः ? नैवम्‌ |अत एव वचनाद्‌ अन्तर्भूतक्रियासम्बन्धस्यापि उपसर्गता इत्यदोषः। अन्यथा अठ्रत्मयविधायकसूत्रमेव व्यर्थ स्यादिति संक्षेपः ।|२७।
[समीक्षा] पाणिनि के अनुसार अवर्ण और ऊऋवर्ण दोनों के स्थान में 'अ' गुण होता है | “उरण्‌ रपरः” (पा० १।१।२१) से रपर करने के बाद कृष्ण + ऋद्धि: = कृष्णर्द्धिः
आदि शब्दरूप सिद्ध होते हैं। शर्ववर्मा के अनुसार पूर्ववर्ती अवर्ण के ही स्थान में 'अर्‌' आदेश तथा परवर्ती ऋवर्ण का लोप होकर 'तवर्कारः, सर्कारेण” आदि प्रयोग साधु माने जाते हैं | सूत्र-संख्या २५-२६ की ही तरह यहाँ भी दो स्वरों के स्थान में होने की अपेक्षा एक ही स्वर के स्थान मेंरेफसहित 'अर्‌' आदेश करना अधिक समीचीन प्रतीत होता है।
[विशेष] १. वृत्तिकार दुर्गसिह ने ऋणार्णम्‌, प्रार्णम्‌’ आदि की सिद्धि के लिए एक वार्त्तिक पढ़ा है- *'ऋण-प्र-बसन-वत्सतर-कम्बल-दशानामृणे क्वचिदरोऽपि दीर्घता” । इसके अनुसार पूर्ववर्ती अवर्ण के स्थान में 'आर्‌' आदेश होता है, जिससे उक्त शब्दरूप निष्मन्न होते हैं । २. 'शीतार्तः” आदि की सिद्धि के लिए वार्त्तिक पढ़ा गया है- “ऋते च
तृतीयासमासे”'। कुछ व्याख्याकार “शीतेन ऋतः? यह व्युत्पत्ति न मानकर “शीतेन आर्तः” मानते हैं। इस प्रकार वार्तिक की कोई आवश्यकता नहीं रह जाती | १.
तन्त्रान्तर - शब्देन प्रायः पाणिनीयं व्यार्करणं स्मर्यते ।
१३६
कातन्त्रव्याकरणम्‌
३. प्रार्च्छति’ के लिए वार्त्तिक है- “अति धातोरुपसर्गस्य दीर्घः”? तथा
“प्रार्षभीयति = प्रर्षभीयति' आदि की सिद्धि के लिए - “नामधातोर्वा” |इनके अनुसार 'अर्‌' आदेश -घटित “अ' को दीर्घ होकर आर्‌ रूप हो जाता है। [रूपसिद्धि] १, तवर्कारः। तव + ऋकारः (अ+ ऋ) | वकारोत्तरवर्ती अ के स्थान में अर्‌ आदेश तथा परवर्ती ऋ का लोप | २. सर्कारेण। सा + ऋकारेण (आ +ऋ) | पूर्ववर्ती आ के स्थान में अर्‌ आदेश एवं परवर्ती ऋ का लोप | इस विधि के 'कृष्णर्द्धि आदि उदाहरण भी द्रष्टव्य है ॥२७|
२८. लूवर्णे अलू (१।२।५) [सूत्रार्थ] ढ्वर्ण के पर में रहने पर पूर्ववर्ती अवर्ण के स्थान में 'अल्‌ आदेश तथा परवर्ती ढुवर्ण का लोप होता है।।२८। [दु० वृ०]
अवर्णः ठूवर्णे परे अळ भवति परश्च लोपमापद्यते |तवल्कारः, सल्कारेण | उपसर्गस्य वा ठृति धातोरलो दीर्घः | उपाल्कारीयति, उपल्कारयति ।।२८।
[वि० प०] छुबर्णे०। उपसर्गस्येत्यादि | अत्रापि पूर्ववद्‌ दीर्घादिकं वेदितव्यम्‌ ।।२८।
[क० च०] लुबर्णे० ।असंहिताकरणात्‌ तव-सयोः लूकारे परे अल न सम्भवति । 'तवल्तकः,
सल्तकः' इति बररुचिः। तन्त्रान्तरे’ अदृष्टमिदमिति ।।२८। [समीक्षा] पाणिनि के अनुसार अवर्ण तथा कृवर्ण दोनों के स्थान में 'अ' रूप एक गुण आदेश होता है और “उरण्‌ रपरः” (पा० १।१।५१) में पठित रपर से लपर १,
तन्रान्तरशब्देन प्रायः पाणिनीयं व्याकरणं स्मर्यते ।
सन्धिप्रकरणे दितीयः समानपादः
१३७
को भी स्वीकार कर 'तवल्कारः' आदि शब्दरूप निष्पन्न किए जाते हैं। आ शर्ववर्मा तो पूर्ववर्ती अवर्ण के ही स्थान में अळू आदेश तथा परवर्ती ढृवर्ण « लोपविधान करते है । तदनुसार 'तवल्कार:, सल्कारेण' आदि प्रयोग सिद्ध होते है । यहाँ पर भी दो स्वरवर्णों के स्थान में एक स्वरादेश करने की अपेक्षा एक ही स्वर के स्थान में ळ-सहित अ-आदेश करना अधिक समीचीन प्रतीत होता है।
[विशेष] उपसर्ग के बाद में यदि लृकारादि धातु हो तो उपसर्गस्थ अवर्ण के स्थान में होने वाले 'अछ” आदेश घटित 'अ' को विकल्प से दीर्घ हो जाता है । जैसे उपाल्कारीयति, उपल्कारीयति । वार्त्तिकवचन इस प्रकार है- ““उपसर्गस्य वा लृति धातोरलो दीर्घः?” |
[रूपसिद्धि] १, तबल्कारः। तव +ळूकारः (अ+ लू)|पूर्ववर्ती अवर्ण के स्थान में 'अल्‌' आदेश तथा परवर्ती छृवर्ण का लोप । २. सल्कारेण। सा+ ठकारेण (आ+ क्‌)। पूर्ववर्ती (सकारोत्तरवर्ती) आकार के स्थान में अळू आदेश तथा परवर्ती ळुवर्ण का लोप ॥२८।
२९. एकारे ऐ ऐकारे च (१।२।६) । [सूत्रार्थ] एकार अथवा ऐकार के परवर्ती होने पर पूर्ववर्ती अवर्ण के स्थान में 'ए' आदेश तथा परवर्ती 'ए' या 'ऐ' का लोप होता है ।।२९।
[दु० बृ०] अवर्णः एकारे ऐकारे च परे ऐर्भवति परश्च छोपमापधते | तवैषा, सैन्द्री। चकाराधिकारात्‌ क्वचित्‌ पूर्वोऽपि छुप्यते |एवे चानियोगे | अद्येव, इहेव । नियोगे तु अद्यैव गच्छ, इहैव तिष्ठ । स्वस्यादैत्वमीरेरिणोरपि वक्तव्यम्‌ |स्वैरम्‌, स्वैरी | २९। EC टी०]
एकारे०। इह भिन्नविभक्तिनिर्देशो यथासङ्ख्यनिवृत्त्यर्थ इति न वक्तव्यमेव, उक्तमत्र कारणमिति । किन्त्वेकारैकारयोर्द्वर्ण इति षष्ठीं वा प्रतिपद्यते । ऐकारस्यैः
१३८
कातन्त्रव्याकरणम्‌
कारोऽप्यायादेशबाधक इति । एबे चानियोग इति | अद्येव, इहेवेति तद्व्याख्यानमेतद्‌ नियोगव्यापारकरणं तद्विषये न चेद्‌ एवशब्दवाच्यो नियमः प्रवर्तते इत्यर्थः |स्वैरमिति | ईरणम्‌ ईरः इति भावे घञ्‌ । स्व ईरोऽस्य स्वैरं कुलम्‌ । क्रियाविशेषणं वा । स्वम्‌ ईरितुं शीलमस्येति स्वैरी ।स्त्री चेत्‌-स्वैरिणी |ईरिनूग्रहणं शक्यमकर्तुं स्वैरोऽस्यास्तीति स्वैरीति। न च ताच्छीत्यार्थ उपपद्यते, तदेतन्न वक्तव्यम्‌, लोकोपचारात्‌ सिद्धम्‌ ॥२९ |
[वि० प०] एकारे० । एवे चानियोग इति । नियोजनं नियोगो व्यापारस्तस्मादन्योऽनियोगस्तस्मिन्निति | अद्येव, इहेवेति स्वरूपकथनं न तु नियोगः । स्वस्यादित्यादि। एते प्राप्ते स्वशब्दस्यात ऐत्वमुच्यते ।यदा तु स्वस्यादैत्वमिति पुस्तकान्तरे पाठस्तदाप्यत ऐत्वमदैत्वमिति षष्ठीसमासः स्वस्वत्यपेक्षायामपि यथा देवदत्तस्य गुरुकुलम्‌ इति ।
सवैरम्‌, स्बैरीति। ईर गतौ, ईरणम्‌ ईरः, भावे घञ्‌, स्व ईरो यस्येति स्वैरं कुलम्‌, क्रियाविशेषणं वा ।स्वमीरितुं शीलमस्येति “नाम्न्यजातौ णिनिस्ताच्छील्ये (४! ३।७६) णिनिः। ननु किमर्थमीरिन्‌-ग्रहणम्‌, अत्रापि ईरशब्दस्य विद्यमानत्वाद्‌ ईरग्रहणेनैवास्मिन्नपि भविष्यति । नैवम्‌, अर्थवद्ग्रहणे नानर्थकस्य (कात० परि० वृ० ४) इति
एकदेशस्य निरर्थकत्वान्न प्राप्नोति | तर्हि स्वैरोऽस्यास्तीति पश्चादिन्‌ भविष्यति | न चेह ताच्छील्यार्थः सङ्गच्छते लोके स्वातन्त्र्येण प्रसिद्धत्वात्‌ ? सत्यम्‌, ईरिनग्रहणं सुखार्थम्‌ । तदेतन्न वक्तव्यम्‌, लोकोपचारादेव सिद्धम्‌ ।।२९।
[कि० च०] एकारे० । एवे चानियोग इति । ननु यदि नियोगः क्रिया, सा च नैव शब्दवाच्या |एवशब्दार्थो हि सादृश्यम्‌, नियमोऽसम्भावना, तत्कथमेवशब्दो नियोगे वर्तति, नैवम्‌ | अभिप्रायापरिज्ञानात्‌ |तथाहि - एवशब्देनात्र इवशब्दार्थ उच्यते |ततश्च स यदि क्रियाविषयो न भवति तदा पूर्वलोप इत्यर्थः । यद्येवम्‌ - मालेव तिष्ठ, बालेव गच्छ इति सादृश्ये, तदद्यैवाभूदित्यसम्भावनायां कथं लोपः | अत्र केचित्‌ - अमीषां साधनमिवशब्देन प्रतिपादयन्तस्तादृशस्थर एव एवशब्दस्य प्रयोगं न मन्यन्ते | तन्न । स्वोदाहरणस्यापि इवशब्देन सिद्धे वचः 4 वैफल्यप्रसङ्गाद्‌ वाङ्मात्रादेव शब्दस्य सङ्गोचकल्पनाया अशक्यत्वाच्च । साम्प्रदायिकास्तु क्रियाया अविवक्षायां पूर्वलोपं कृत्वा मालेवैति व्युत्पाद्य पश्चाद्‌ गच्छेत्यादीनां सम्बन्ध इत्याहुः । तदप्यसङ्घतम्‌- अग्रतो गच्छेति सम्बन्धेऽनिष्ट-
सन्धिप्रकरणे द्वितीयः समानपादः
१३९
रूपापत्ते: | अत्रोच्यते - नहि वयं क्रियाविषये एवशब्दार्थमात्रस्यैव वर्जनमङ्गीकुर्म:, किन्तु प्रसिद्धत्वादवधारणरूपार्थस्यैवेति |तथा च टीकायाम्‌ नियोगो व्यापारस्तद्विषये एवशब्दवाच्यो नियमो न वर्तते तदा पूर्वलोपः |नहीदं भगबतः पाणिनेः सूत्रम्‌, किन्तर्हि वक्तव्यमेव ।तच्च लक्षणमनुसरतीति भावः ।तथा च न्यासकारोऽप्याह - एवशब्दो नियमे वर्तते । यदा तमेव नियमं क्रियागतं न ब्रूते तदा पूर्वलोपः | यत्तु एवेऽनवधारणे इति
काश्मीरकाः पठन्ति, तेषामपि मते व्यापारविषय एवावधारणं वर्जनीयमिति बोध्यम्‌ । एवं च काश्मीरकवचनं यथाश्रुतमेव सङ्गच्छते | श्रीपतेरेवे इवार्थ इति वचनमुपेक्षणीयम्‌ । अनियोगगतेऽनवधारणेऽपि न्यास्ताद्यभिमतस्य पूर्वलोपस्यासिद्धिप्रसङ्गात्‌ । किं च यथाद्योझरमाह इत्यादौ अनुकरणेऽपि “ओमि च नित्यम्‌” (कात०, परि०, सं० १६) इत्यस्य विषयस्तथा काश्मीरकमतेऽपि 'अद्येव’ इत्यादौ पूर्वलोपः प्रमाणमिति | श्रीपतिमते5पि स्वरूपप्रतिपादकेऽनुकरणे इवार्थाभावात्‌ कथं पूर्वलोप इत्येतत्‌ सर्व विरुद्धमिति । 'ममैव धनम्‌, सैव स्रकू, वपुरतनु तथैव संवर्मितम्‌, अपदोषतैव विगुणस्य गुणः, मिथ्यैव श्रीः श्रियम्मन्या’ इत्यादिषु पूर्वलोपः स्यादिति श्रीपतिना यद्‌ दूषणमुक्तम्‌, तत्र यदि क्रियापदं न श्रूयते तदैव इदं संगच्छते | अत्रावश्यमेव क्रियापदमध्याहार्यम्‌, नहि क्रियारहितं वाक्यमस्ति | ननु “अद्येव, इहेव’ इत्यत्रापि अध्याहार्यक्रियापदस्य सम्बन्धात्‌ कथं पूर्वलोप इत्याह - स्वरूपकथनमित्यभिप्रायः | यथा अयं दण्डो हरानेन इत्यत्र क्रियापदमन्तरेणापि तदन्वयः, तद्वदत्रापीति
भावः । यद्‌ वा “कदा गन्तव्यम्‌, कुत्र स्थातव्यम्‌” इत्यादिप्रश्ने अद्येव, इहेव’ इत्यादिप्रयोगो बोध्यः । एतत्तु नातिपेशलम्‌ | यतः क्रियामन्तरेणाद्येहेति अधिकरणं न घटत
इति ।अत्र ये सुधियस्ते सिद्धान्तयन्तु स्वस्येत्यादि ।ननु कथमेतद्‌ दृष्टान्तयोस्तुल्यत्वम्‌ | 'नहि गुरुशब्दवद्‌ अकारशब्दो नित्यसापेक्षः ? सत्यम्‌। यथा तत्र सापेक्षेऽपि समासस्तद्वदत्रापि सापेक्षत्वमाश्रित्य दृष्टान्तितम्‌ ।
स्वैर कुलमित्यादि | ननु बहुब्रीहेरभिधेयलिङ्गत्वात्‌ “स्वैरः पुमान्‌’ इत्येव स्यादित्याह - क्रियाविशेषणमिति कुलचन्द्रः। तन्न | अभिप्रायापरिज्ञानादभिधेयलिङ्ग-
स्थाप्यनिवार्यत्वात्‌ |तथा च श्रीपतिनापि स्वैरः, स्वैरीत्युदाहृतम्‌ ।तस्मात्‌ क्रियाविशेषणं वेति हेमकरः | ननु केचित्तु स्वैरं देवदत्तो गच्छतीति कथं नपुंसकलिङ्गं बहुव्रीहेरभिधेयलिङ्गतया दृष्टत्वादित्याह - क्रियाविशेषणं वेत्याहुः। ननु ईरणम्‌ ईरः सोऽस्यास्तीति
१४०
कातन्त्रव्याकरणम्‌
इनि कृते अत्रापीरशब्दस्य विद्यमानत्वादीरग्रहणेनास्मिन्नपि भविष्यति किमीरिन्‌ग्रहणेन, एतदेवाह - नन्बिति। ननु ईरग्रहणेन ईरिणो ग्रहणमिति किमुक्तम्‌ ईरिणि ईरशब्दस्याकारान्तत्वाभावात्‌ । अत्र हेमकरः- 'स्वरादेशः परनिमित्तकः पूर्वविधिं प्रति स्थानिवद्‌’ (काला० परि० १५) इति न्यायाद्‌ ठुप्तस्याकारस्य स्थानिवद्‌भावादकारान्त ईरशब्दो विद्यते एवेति । नच 'योऽनादिष्टात्‌ स्वरात्‌ पूर्वस्तं प्रति स्थानिवद्‌’ {कात० परि० वृ० ५) इति न्यायात्‌ ।अत्रोच्यते - एकदेशविकृतस्यानन्यवद्भावान्नोक्तदोषप्रसङ्गः, एकदेशस्य निरर्थकत्वादिति | ननु कथं निरर्थकस्य ईरशब्दस्य क्रियावाचकत्वम्‌ ? सत्यम्‌, जहत्स्वार्थवादिनो मतमवलम्ब्योक्तम्‌ । अथ मत्वर्थीये ताच्छील्यं नास्तीति, अतस्ताच्छील्येऽपि स्वैरीतिपदसिद्ध्यर्थमेतदपि वक्तव्यम्‌ इत्याह - न च इति ।लोके स्वातन्त्र्ये रूढित्वादिति भावः | ननु यदि ईरिनुग्रहणं स्वैरिणमिति णिन्यन्ते स्वैरीति पदनिषेधार्थमभवत्‌, कथं सुखार्थमिति परिशिष्ट- कुलचन्द्रयो : पञ्जी प्रत्याक्षेपः ।तन्न ।आपूर्वादीर गतौ (५।२६२) इत्यस्माद्‌ धातोर्णिनि कृते “अवर्ण इवर्णे ए” (१।३।२) इत्याकारस्यैकारे स्व + एरीति स्थिते आड्यादिष्ट इत्यकारलोपे यदि स्वैरीति पदं भविष्यति, तदा केवलणिन्यन्तेऽपि स्यादेव
विशेषाभावात्‌ । न च वक्तव्यमाडोऽर्थभेद इति परिशिष्टकारेण प्रौढो भारः, प्रौढो रथानामित्यत्राडो ऽर्थस्यातिरिक्तत्वेनानङ्गीकरणात्‌ । बस्तुतस्तु स्वैरीति पदं संज्ञायामेव, असंज्ञायां पुनः स्वैरीति पदं केन निवार्यताम्‌ । यथा असंज्ञायां गोऽक्षीति। ननु एकारैकारयोरेकविभक्तिनिर्देशे सिद्धयति, किं भिन्नविभक्तिनिर्देशेन ? न च वक्तव्यम्‌ - यथासङ्ख्यनिवृत्त्यर्थमिति अवर्णव्यवहारस्य व्यतिक्रमसिद्धत्वेन तन्निराससिद्धत्वात्‌ ? सत्यम्‌ । एतादृशे सूत्रे कृते षष्ठीमपि प्रतिपद्यते |अत एकारैकारयोः स्थाने ऐर्भवति ळूवर्णे परे इत्यर्थोऽपि सम्भाव्येत । नच वक्तव्यम्‌ ऐकारस्य ऐकारकरणं व्यर्थमिति आयादेशबाधनेन चरितार्थत्वं स्यादिति (चेत्‌, न | लोपप्रवर्तनात्‌ ढ़कारछोपे आयादेशप्राप्तिरेव नास्ति कथं तस्य बाधक ऐकारो भविष्यति ? सत्यम्‌ | एकारैकारयोः कार्वित्वात्‌ समाससम्बन्धस्य प्रवृत्तिः । एतच्च विप्रतिषेधमात्रं न तु स्वरूपदूषणम्‌) |एवम्‌ “ओकारे औ औकारे च” (१।२।७) इत्यत्रापि व्याख्येयमिति ।।२९।
सन्धिप्रकरणे दितीयः समानपादः
१४१
[समीक्षा] पाणिनि के अनुसार 'ऐ” रूप वृद्धयादेश अवर्ण तथा ए या ऐ इन दो वर्णो
के स्थान में विहित है । जिससे “महैश्वर्यम्‌, खट्वैतिकायनः” आदि शब्द साधु होते
हैं ।कलाप के अनुसार एकार अथवा ऐकार के परवर्ती रहने पर पूर्ववर्ती अवर्ण के स्थान में 'ऐ' आदेश तथा परवर्ती ए-ऐ का लोप हो जाता है । उक्त की तरह यहाँ भी कलाप की प्रक्रिया में समीचीनता कही जा सकती है, क्योंकि यहाँ एक ही स्वर के स्थान में एक स्वरादेश विहित है |
[विशेष] १. चकाराधिकार के बल से कहीं पर पूर्ववर्ती अवर्ण का ही लोप हो जाता है । जैसे अद्येव, इहेव |
२. 'स्व” शब्द के बाद 'ईर -ईरिन्‌' शब्दों के रहने पर स्व-घटक वकारोत्तरवर्ती 'अ' के भी स्थान में ऐ आदेश अभीष्ट है- “'स्वस्यादैत्वमीरेरिणोरपि वक्तव्यम्‌ | जैसे - स्वैरम्‌, स्वैरिणी | ३. व्याख्याकारों द्वारा भगवद्‌-विशेषणविशिष्ट पाणिनि, चान्द्र-काश्मीरक श्रीपति - जयादित्य - न्यासकार आदि आचार्यो का उल्लेख द्रष्टव्य है | [रूपसिद्धि] १, तवैधा। तव + एषा (अ-- ए) | वकारोत्तरवर्ती अ के स्थान में ऐ आदेश तथा परवर्ती ए का लोप होता है। २. सैन्द्री। रा+ ऐन्द्री (आ--ऐ) | 'ऐ! के पर में रहने पर पूर्ववर्ती आ के स्थान में 'ऐ' आदेश एवं परवर्ती ऐ का लोप ॥२९।
३०. ओकारे औ औकारे च (१।२।७) [सूत्रार्थ ओकार या औकार के पर में रहने पर पूर्ववर्ती अवर्ण के स्थान में 'औ' आदेश तथा परवर्ती ओ-औ का लोप होता है ।।३०।
[दु० वृ०] अवर्ण ओकारे औकारे च परे और्भवति परश्च लोपमापद्यते |तवौदनम्‌,
सौपगवी । चकाराधिकारादुपसर्गावर्णलोपो
धातोरेदोतोः।
प्रेलयति, परोखति ।
१४२
कातन्त्रव्याकरणम्‌
इणेधत्योर्न। उपैति, उपैधते । नामधातोर्वा। उपेकीयति, उपैकोयति । प्रोषधीयति, प्रौषधीयति |ओष्ठोत्बोः समासे बा। विम्बोष्ठ :, बिम्बौष्ठः । स्थूलोतुः, स्थूलीतुः |समास इति किम्‌ ? हेछात्रौष्ठं पश्य, अद्यौतुं पश्य ।ओमि च नित्यम्‌ ।अद्योम्‌, सोम्‌ इत्यवोचत्‌ ।
अक्षस्यीत्वमूहिन्याम्‌। अक्षौहिणी सेना | प्रस्योढोब्योश्च। प्रौढ, प्रौढिः | एषैष्ययोरैत्वं लोपस्यापवादः | प्रैषः, प्रैष्यः । इषेस्तु प्रेषः, प्रेष्यः || ३०। [दु० टी०]
ओकारे०। उपसर्याबर्णलोपो धातोरेदोतोरिति। यद्यपि धातोः प्रागुपसर्गेण सह सम्बन्धः पश्चात्‌ साधनेनेति |तथापि धातोः प्रधानत्वात्‌ तत्कार्यं बलीय इति गुणे कृते ऐत्वादिकं स्यादिति पूर्वलोपो विधीयते |उभयपदाश्चितोऽपि वार्णो विधिरन्तरङ्ग इति अस्मादेव ज्ञापकाद्‌ बाध्यते इति अन्ये ।ओष्ठश्च ओतुश्च ओष्टौतुः,पूर्वनिपातोऽत्र विवक्षया | स्त्रियां तु बड़वोष्ठी, बडवौष्ठी |ओमि च नित्यमिति। अद्योम्‌, सोम्‌ । एवं
रथोङ्खार इति |ऊहनमूहः सोऽस्या अस्तीति ऊहिनी, अक्षाणामूहिनी, अक्षान्‌ ऊहितुं शीलमस्या इति वा अक्षौहिणी सेना |समासान्तसमीपयोर्वा णत्वम्‌ |प्रस्योढोढ्योश्चेति ऊहेऽप्यौत्वमित्यन्ये |न वक्तव्यम्‌, इह लोकोपचारादेव सिद्धिरिति ।।३०।
[वि० प०] ओकारे०। प्रेलयतीति।
प्रपूर्वाद्‌ इल प्रेरणे चौरादिकत्वात्‌ स्वार्थे इन्‌,
“'नामिनश्चोपधायाः'? (३।५।२) इत्यनेन गुणः |परोखतीति। उख णखेत्यादिदण्डको
'धातुः। “अनि च विकरणे” (३।५।३) इति गुणे कृते ऐत्वम्‌ औत्वं च प्राप्तम्‌ | अतः पूर्वलोपो विधीयते । ननु धातोः प्रागुपसर्गेण सम्बन्धः पश्चात्‌ साधनेनेति गुणात्‌
प्रागुपसर्गवर्णस्यैव एत्वे ओत्वे च कृते प्रेलयति, परोखतीति सिद्धं भवति, किं ूर्वहोपेन ? सत्यम्‌, तथापि क्रियाभावो धातुः। क्रिया च साधनायत्ता, साधनं च प्रत्ययवाच्यम्‌ । अतः प्रत्ययकार्यमेव गुणः पूर्व स्यात्‌ | किं च पूर्व धातुः साधनेन सम्बध्यते इति पश्चादुपसर्गेणेत्यस्मिन्‌ दर्शने चोद्यमेव नास्तीति कर्तव्यः पूर्वलोपः | नामधातोर्वेति। इहापि पूर्ववद्‌ यिन्नादिकं कार्यम्‌ | अथात्र पूर्वलोपे कृते “बर्गप्रथमा० !” (१।४।१ )इत्यादिना स्वरे तृतीयः कथं न स्यादिति न देश्यम्‌, ' असिद्धं बहिरङ्गम्‌ अन्तरड्रे १,
उख णख वख रख लख लखि इखि ईखि वलग रगि लगि अगि वगि मगि ष्वगि इगि रिगि छिगि गत्यर्थाः (कात० धा० पा० १।३८)।
सन्धिप्रकरणे दितीयः समानपादः
१४३
(काला० परि० ४२) इति न्यायात्‌ । हे छात्र ! इति "आमन्त्रणे च” (२।४।१८) इति सेर्विहितस्य हस्वनदीत्यादिना लोपः | अद्यशब्दाद्‌ “अव्ययाच्च” (२।४।४) इति सेर्लोपः । ‘अद्योम्‌, सोम्‌’ इत्योमशब्दस्याव्ययत्वादसमासे दर्शितम्‌ | अक्षस्येत्यादि।
ऊहनमूहः, भावे घञ्‌, सोऽस्या अस्तीति ऊहिनी, अक्षाणामूहिनी अक्षौहिणी सेना | अत्रापिशब्दबलातू पूर्वपदस्थेभ्यः संज्ञायां णत्वम्‌ |
प्रस्येत्यादि। ऊहेऽप्यौत्वमित्येके-प्रौहः । एषैष्ययोरैत्वमिति उपसर्गावर्णलोपौ धातोरेदोतोरित्यनेनावर्णलोपः प्राप्तस्तस्यापवाद इत्यर्थः । ईषिस्त्वित्यादि । ईष गतौ? इत्यस्य पुनर्धातीर्गुरूपधत्वाद्‌ घञि घ्यणि च गुणाभावे “अबर्ण इवर्णे ए (१।२।२) इत्यर्थः |तेन एषैष्ययोरैत्वं विभाषयेति न वक्तव्यम्‌, प्रकृत्यन्तरविवक्षया सिद्धत्वादिति भावः ॥ ३०।
[क० च०] ओकारे० | नन्वित्यादि । तथा चाह -
पूर्व
निपातोपपदोपसरगैः
सम्बन्धमासादयतीह
धातुः।
पश्चात्तु कर्जादिभिरेष कारकैर्वदन्ति केचित्त्वपरे विपश्चितः ॥
अयं चार्थो न्यायसिद्धः |तथाहि उपसर्गस्य धात्वर्थधयोतकत्वादादौ धात्वर्थेन सह उपसर्गस्य संबन्धः, तच्छरीरनिविष्टत्वात्‌ | धातूपसर्गयोस्तदा कः सम्बन्धः, प्रत्ययस्य तु प्रकृत्यर्थान्वितस्वार्थबोकत्वात्‌ प्रकृत्यर्थनिश्चये सति पश्चादर्थेन प्रत्ययार्थसम्बन्ध इति |
अतः प्रत्ययार्थसम्बन्धादुपसर्गसम्बन्धोऽन्तरङ्ग इत्यवश्यमेवाङ्गीकर्तव्यम्‌ । कथमन्यथा खट्वा अधिशय्यते इत्यादावुपसर्गसम्बन्धः पश्चादकर्मकात्‌ शीङ्धातोः
कर्मणि प्रत्ययः । अस्य कर्मण उक्तार्थता अत्रादावकर्मकाच्छीङ्धातोः भावे प्रत्यये पश्चादुपसर्गसम्बन्धे सकर्मकत्वस्य सम्भवात्‌ । किं निविशत इत्यात्मनेपदोतपत्त्यर्थ पूर्व धातुरुपसर्गेण सम्बध्यते किं पूर्वलोपेनेति ।किंशब्दादत्रेत्यध्याहार्यम्‌, अन्यथा कथं प्रेजते , रोर्णतीत्यत्र पूर्वलोप इति |. सत्यमित्यादि। यद्यपि आदावुपसर्गेण धातोः सम्बन्धो युक्तस्तथापि साध्यसाधनरूपायाः क्रियायाः साधनसम्बन्ध एव प्रथमतो गृह्यत इति १.
ईष गतिहिंसादानेषु (कात० धा० पा० १।४३३)।
१४४
कातन्त्रव्याकरणम्‌
सिद्धस्यैव विशेषणाकाङइक्षा भवति । नहि स्वयमसिद्धं कथं परान्‌ साधयति परस्य विशेष्यो भवति ।
यद्येवं धातोः प्रागुपसर्गेण सम्बन्ध इत्यस्य क्व विषय इत्याह -किं च इति। तथापि प्रकृतेः पूर्व पूर्व स्याद्‌ अन्तरङ्गम्‌ (काला० परि० सू० ९८) इति न्यायाद्‌ भविष्यति । एवं व्याख्यायते - यदि प्राग्‌ धातोरुपसर्गेण सम्बन्धस्तदा “इणेधत्योर्न (कात० परि०, सं० १३) इत्यत्र इणूग्रहणमनर्थकं स्याद्‌ आदाविणुधातोरुपसर्गेण सम्बन्धे एकारे परे उपसर्गावर्ण एव नास्ति, कथं तल्लोपप्रतिषेधोऽर्थवानिति । अस्मादेतद्‌ वक्तव्यं ज्ञापयति - सन्नपि प्राग्‌ धातूपसर्गयोः सम्बन्धस्तथापि प्रत्ययकार्यात्‌ प्राकू सन्धिनस्तीति |एतदेव मनसि कृत्वाह - तथापीत्यादि | अस्मिन्‌ पक्षे किञ्चेति पक्षान्तरम्‌ इति | अस्मिन्‌ दर्शने इत्येतदेवाह -
धातुः सम्बन्धमायाति पूर्वं कर्त्रादिकारकैः। उपसर्गादिभिः पश्चादिति कैश्चिन्निगद्यते ॥
इत्यस्मिन्‌ पक्षे इत्यर्थः । नन्वस्मिन्‌ पक्षे कथं “नेर्विश्‌’’ (३।२।४२-१) इत्यात्मनेपदोत्पत्तिः कथं चाधिशय्यत इत्यत्र कर्मण उक्तार्थता ? सत्यम्‌ , व्याकरणस्य सर्वपारिषदत्वात्‌ कुत्रचित्‌ कश्चिदेव पक्ष आद्रियते इति न दोषः। एतेनाधिशस्यते, नेर्विशू इत्यादयोऽपि सिद्धाः। ननु 'उपेकीयति’ इत्यत्र तृतीयप्राप्तौ “असिद्धं बहिरङ्गमन्तरङ्गे' (कात० परि० सू० ३५) इति न्यायेन कथं सिद्धान्तितम्‌,“न पदान्त०?? (कात० परि० सू० ११ )इत्यादिना स्थानिवद्भावनिषेधादसिद्धवदूभावस्याविषयत्वात्‌ । अन्यथा स्थानिवद्‌भावनिषेध एव व्यर्थः स्यात्‌ ? सत्यम्‌ । “न पदान्त०'? (कात० परि० सू० ११) इत्यत्र नजा निर्दिष्टस्यानित्यत्वात्‌ (काला० परि० पा० ६७) पदान्तकार्येऽपि क्वचित्‌ स्थानिवदूभावावकाश इति ।
यद्येवम्‌ असिद्धवद्भावादिति वक्तु युज्यते ? सत्यम्‌, अस्मिन्‌ वक्तव्ये इदमप्युक्तं निर्विशेषत्वात्‌ ।ओष्ठौत्बोरित्यादि वृत्तिः ।ननु द्वन्द्वे सति असखिरग्निरित्यनेन ओतुः
शब्दस्य पूर्वनिपातो भवितुम्‌ अर्हतीति ? सत्यम्‌ |“हः कालबहुब्रीह्मोः? (४।२।६४) इति ज्ञापकादनित्यमिति सूचितम्‌ ।ओम्‌शब्दस्याव्ययत्वाद्‌ असमासे दर्शितमिति ।ननु कथमिदमुच्यते, नहि अव्ययेन सह समासो नास्तीति । यदि च नास्ति तत्‌ कथम्‌ “परमोम्‌, उत्तमोम्‌’ इति ? सत्यम्‌ ।
सन्धिप्रकरणे द्वितीयः समानपादः
१४५
इत्थं योजनीया पञ्जिका ।ननु अवोचद्‌ इति क्रियापदं तस्याः कर्मपदम्‌ ओमिति, ततो द्वितीया प्राप्नोतीत्याशड्क्याह- ओमूशब्दस्याव्ययत्वाद्‌ इति । समासे परमोम्‌ इत्यादिकं ज्ञातव्यम्‌ । असमासे वृत्तौ दर्शितमिति विशेष इति । ननु एतदपि कथम्‌ “ ओष्टौत्बोः समासे बा?” (कात० परि० सं० २०) इत्यतः समासाधिकारो वर्तते |
नैवम्‌, “नामधातोर्बा?? (कात० परि०, सं० ६) इत्यतो वा5नुवर्तते ।यत्‌ पुनरिह वाग्रहणं तत्तु “ओमि च नित्यम्‌”? (कात० परि० सं० १६) इत्यत्र समासाधिकारनिवृत्त्यर्थमिति केचित्‌ | तन्न | ग्रन्धार्थस्यास्वरसादिति इतिशब्देनैवोक्तार्थत्वाद्‌ द्वितीयाप्रसङ्गाभावाच्च । तस्मान्निपाताव्ययोत्तरपदेन सह समासो नास्तीत्ययमेव ग्रन्थार्थः | परमोम्‌ इत्यादिकं तु अनिष्टमेव ।ततश्च ““ओष्ठोत्वोः समासे वा” इत्यत्र भूयो वाग्रहणाद्‌ विकल्पनिवृत्तिः
सिद्धैव, नित्यग्रहणं तु सुखार्थमेव । *अक्षौहिणी’ इत्यत्र टीकाकृता समासान्तसमीपयोर्वेति णत्वमुक्तम्‌, तत्‌ कथं संगच्छते । समासान्तस्योदाहरणं देयम्‌ ।यथा 'माषवापिनौ ,माषवापिणी इति ।समाससमीपस्य यथा 'माषवापिण्य:, माषवापिन्यः' इति ।अत्र स्त्रीप्रत्ययस्य समासान्तत्वादुपदर्शितवाक्ये नास्य सूत्रस्य विषयः। तस्मात्‌ पूर्वपदस्थेभ्यः संज्ञायामिति ब्रिहोयनेन यदुक्तम्‌, तदयुक्तमेव ? सत्यम्‌ | एतत्तु णिनिप्रत्यये बोध्यम्‌ |तथाहि - अक्षमूहितुं शीलमस्येति “गतिकारकोपपदानां कृद्रिभः समासवचनं स्यायुत्पत्तेः प्राकृ ' (व्या० परि० वृ० १३८) इति न्यायात्‌ स्त्रीप्रत्ययात्‌ प्राकृसमासे सति नकारस्य समासान्तत्वादस्य सूत्रस्य विषयः |
ऊहनम्‌ ऊहः, सोऽस्यास्तीति वाक्ये तु “पूर्वपदस्थेभ्यः संज्ञायाम्‌?? (कात० परि०, ण० २) इत्यनेन णत्वमध्याहर्तव्यमिति हेमकराशयः | बस्तुतस्तु सामान्यत्वादक्षशब्दस्य
नपुंसकेन ऊहिशब्देन समासे सति पश्चात्‌ स्त्रीत्वविवक्षा कृता। तथा च सति समासान्तनकार इति कथं नात्रास्य विषयः। अत एव सोऽस्यास्तीति वाक्ये रीकाकृताऽस्येति सामान्यनिर्देशो दर्शित इति । यत्तु रीकायामू अक्षाणामूहिनीत्युक्तं तच्च न समासवाक्यम्‌, किन्तु तात्पयर्थिविवरणं तादृशविवक्षायां समासान्तसमीपयोर्वेति णत्वमविरुद्धम्‌ एव । अत एव समासान्तसमीपयोर्वेत्यस्य विषयः । वस्त्रक्रीतीति क्रीतात्‌ करणादेरिति ईत्वं नास्तीति, नपुंसकेन समस्य पश्चात्‌ स्त्रीत्वविवक्षा इति मतं नदादिसूत्रे टीकाकृदेब वक्ष्यति |पक्षे णकारस्यापि स्थितिरिति कुलचन्त्रः |
१४६
कातन्त्रव्याकरणम्‌
न चात्रापि संज्ञात्वाण्णत्वम्‌ इति वाच्यम्‌, विकल्पपरत्वादक्षस्यौत्वमिति संज्ञायामेवेष्यते |नहि पाणिनेरिदं सूत्रम्‌, किन्तर्हि वक्तव्यमिति, तेन यत्र पदान्तरस्य सन्निधानाद्‌ रूढ्यर्थस्यान्वययोग्यता, तत्र नायं विधिः, यथा अक्षौहिणी। अतः
सेनासामान्यविषयकं श्रीपतिसूत्रं दुष्टमिति बोध्यम्‌ |तथा च भाष्यकृता - अक्षौहिणी सेनासमूहस्य संज्ञा, अतः संझैवात्र प्रमाणमिति प्रत्याख्यातमिदम्‌’ इति ।|३०। [समीक्षा]
शर्ववर्मा के निर्देशानुसार 'तवौदनम्‌, सौपगवी' आदि प्रयोगों की सिद्धि के लिए पूर्ववर्ती अवर्ण के स्थान में 'औ' आदेश तथा परवर्ती ओ- औँ का लोप हो जाता है। पाणिनि ऐसे स्थलों में अवर्ण तथा ओ या औ दोनों के ही स्थान में औकार रूप वृद्ध्यादेश करते हैं | पूर्वोक्त सूत्रों की तरह यहाँ भी दो स्वरों के स्थान में एक स्वरादेश करने की अपेक्षा एक ही स्वर के स्थान में स्वरादेश करना अधिक युक्तियुक्त प्रतीत होता है |
[विशेष] 'परोखति, बिम्बोष्ठः, अद्योम्‌, सोम्‌, प्रोषधीयति' आदि शब्दों की सिद्धि के लिए वृत्तिकार ने अनेक वार्त्तिकवचन दिए हैं | जिनसे कहीं अवर्ण का लोप हो जाने के कारण औकारादेश नहीं हो पाता, तो 'अक्षौहिणी' में 'ओ-औ” के परवर्ती न रहने पर भी 'अ' के स्थान में औ आदेश हो जाता है । व्याख्याकारों ने अनेक वार्तिकवचन दिए हैं - 'इणेधत्योर्न, नामधातोर्वा, ओष्ठोत्वो: समासे वा” इत्यादि ।
[रूपसिद्धि] १. तबौदनम्‌ । तव + ओदनम्‌ (अ+ ओ)। वकारोत्तरवर्ती 'अ' के स्थान में औ आदेश तथा परवर्ती ओ का लोप | २. सौपगवी। सा+ औपगवी (आ+ औ)। सकारोत्तरवर्ती आ के स्थान में औं आदेश तथा परवर्ती औ का लोप |
इसके “गड्जौघः, सौत्कण्ठ्यम्‌' आदि भी उदाहरण प्रसिद्ध हैं ॥३०। १.
पतञ्जलिप्रणीते महाभाष्ये वचनमिदं नोपलभ्यते ।
सन्धिप्रकरणे दितीयः समानपादः
१४७
३१. इवर्णो यमसवर्ण न च परो लोप्यः (१।२।८) [सूत्रार्थ] इवर्ण के स्थान में यकारादेश होता है, यदि इवर्ण से परवर्ती स्वर सवर्णसंज्ञक
नं हो । परन्तु यहाँ परवर्ती वर्ण का लोप नहीं होता है।॥३१।
[दु० बृ०] इवर्णो यमापच्चते असवर्णे, न च परो लोप्य: | दध्यत्र | नद्येषा । इवर्ण इति किम्‌ ? पचति | असवर्ण इति किम्‌? दधि ।।३१।
[दु० दी०]
इबर्णो०। अथ इवर्णग्रहणं किमर्थम्‌ ? अधिकृत इवर्णो यत्वमापद्यते इति चेत्‌, तन्न | “अबर्ण इवर्णे ए” (१।२।२) प्रभृतिभिराघ्रातत्वाद्‌ उवणदिश्च स्थानिनो वत्वादिभिरिति | समिदत्रेति परत्वात्‌ तृतीयोऽस्ति बाधक इति । यत्रापदान्तस्तर्हि तत्र दोषः । पचतीति। सवर्णे दीर्घ इत्यसवर्णे यत्वादिविधिरवगम्यते | असवर्णग्रहणं “न च परो लोप्यः” (३।२।८) इत्यन्वाचयशिष्टाशङ्कानिरासार्थम्‌ । अन्यधा निर्निमित्तमपि यत्वं स्यात्‌ | च्विप्रत्ययपक्षेऽपि परत्वात्‌ स्वभावदीर्घस्य यत्वं स्यादिति न परिहारः | यतः समानग्रहणसाम्यदिव परलोप इति परग्रहणमिवर्णस्यावर्णे लोपार्थम्‌ | मृग्या इदं मांसं मार्गम्‌। तत्रेवर्णग्रहणं सवर्णार्थ यकारार्थं च | खरनर्दिनोऽपत्यमिति बाह्यादित्वाद्‌ इण्‌, “नस्तु क्वचित्‌’? (२।६।४५) इति नलोपः खारनर्दिः। कपौ साधु कप्यमिति इकारलोपः । लोप्यग्रहणं च सुखार्थमेव ।।३१।
[वि० प०] इबर्ण०। अथ किमर्थमिवर्णग्रहणम्‌ ? प्रस्तुतत्वादिवर्णो यमापद्यते इति चेत्‌, नैवम्‌ |असवर्णे परे “अबर्ण इबर्णे ए” (१।२।२) इत्यादिभिराघ्रातत्वात्‌ |अथोवणदिः प्रसङ्गः इति चेत्‌, तदयुक्तम्‌ |'“बमुवर्णः?? (१।२।९) इत्यादीनां विषयत्वात्‌ ।'समिदत्र' इत्यादावपि तकारादर्व्यञ्जनस्यासवर्णे परे कुतो यत्वप्रसङ्गः। यस्माद्‌ “बर्गप्रथमा०"” (१।४।१) इत्यादिना परत्वात्‌ तृतीयोऽस्ति बाधक इति | किञ्च “स्थानेऽन्तरतमः (काला० परि० २४) इति न्यायात्‌ तालव्योऽयं यकार इवर्णस्यैव तालव्यस्य भविष्यति, तर्हि चकारस्यापि स्यादित्याह - इवर्ण इत्यादि |
१४८
कातन्त्रन्याकरणसू
अथ सवर्णे दीर्घस्य विहितत्वादसवर्ण एव यत्वमवगम्यते, किमसवर्णग्रहणेन ? न च निर्निमित्तस्य यत्वं स्यादिति वक्तव्यम्‌, 'न च परो लोप्यः' इति प्रतिषेधात्‌ । नहि निर्निमित्तस्य यत्वे “न च परो लोप्यः” (१।२।८) इति प्रतिषेध उपपद्यते, परस्यैव निमित्तस्याभावात्‌ ? सत्यम्‌ “न च परो लोप्य इति चकारोऽयमन्वाचयशिष्ट इति
शङ्केत ।ततो निमित्तमन्तरेणापि यत्वं स्यादित्याह - असवर्ण इति किम्‌ ? दधीति ।। ३१।
[क० च०] इवर्णः। यमित्यस्वरोऽयं निर्देशः “तद्‌ बेत््यधीते बा’? (२।६।८) इति ज्ञापकात्‌ । आदेशिन एकवर्णत्वाद्‌ आदेशोऽपि एकवर्ण एवेति साम्प्रदायिकाः। वस्तुतस्तु श्रुतत्वादेवायमस्वर इति अकारलोपे (प्रमाणाभावात्‌) समानाभावात्‌ | को हि दृष्टपरिकल्पनां विहाय अदृष्टं परिकल्पयतीति | समिदद्रेत्यादि। ननु कथमत्र परत्वमुभयोः सावकाशत्वाभावात्‌ | तथाहि यत्वस्य दध्यत्रेत्यादिषु सावकाशता, तृतीयस्य च न कुत्रापि | अत्र केचित्‌ परशब्दोऽत्र श्रेष्ठवचनः, श्रेष्ठत्वं चापवादत्वादेव, न तु सूत्रयोः पूर्व-परत्वविवक्षामात्रेण ।विप्रतिषेध एव परस्परसावकाशत्वादित्याहुः |अन्ये तु दध्येतद्‌ इत्यत्र यत्वस्य चरितार्थता ।वाग्गत इत्यत्र तु तृतीयस्य यस्य वर्णस्य यत्वं विधातव्यम्‌, तदूवणपिक्षया गकारस्य समानो वर्ण इति न्यायात्‌ सवर्णत्वाभावादस्य सूत्रस्य विषयो नास्तीति । अतस्तृतीयविधेः सावकाशत्वमस्तीति । नहि यत्र वर्णग्रहणम्‌ अस्ति तत्रैव व्यञ्जनस्य सवर्णव्यवहारः इति हेमकरशपथः समादरणीय इत्याहुः । बयमिदमालोचयामः- इवर्णग्रहणाभावे किमपेक्षया असवर्णत्वं प्रतिपत्तव्यमिति विचार्यताम्‌ । यदि यक्किञ्चित्पदापेक्षया असवर्णत्वमित्युच्यते तदा 'दध्यत्र' इत्यादिषु यत्वप्राप्त्यभावः स्यात्‌प्रयोगान्तरस्थिताकारापेक्षयाऽकारस्य अवर्णस्यापि विद्यमानत्वात्‌ । नच वक्तव्यम्‌ एकस्मिन्‌ प्रयोगे उभयोः सत्त्वे सत्यन्योऽन्यापेक्षयाऽसवर्णव्यवहार इति हस्वसूत्रे तस्य दूषितत्वात्‌ |कथमन्यथा सवर्णस्य पूर्वो हस्व इत्युक्ते अकारादिमात्रस्य हस्वसंज्ञा स्यात्‌ ।तस्मात्‌ तत्रावश्यं वक्तव्यं प्रयोगान्तरापेक्षया सवर्णत्वं पूर्वत्वं च इत्त्थं पचतीति असङ्गतमिति । तस्मात्‌ “तदूबेत्त्यधीते बा”? (२।६।८) इति ज्ञापकमुन्नेयम्‌ । यत्किञ्चिदपेक्षया स सवर्णव्यवहार इति ।नापि यस्य यत्वंविधातव्यं तदपेक्षयाऽसवर्णत्वमिति वाच्यम्‌ ।तस्यानियतत्वादिति समिदत्रेत्यस्य सवर्णत्वाभावाद्‌ अभावस्य प्रतियोग्युपस्था-
पकत्वातू | किन्तु यकारस्य तालव्यत्वेन श्रुतत्वात्तज्जातीयो यावान्‌ वर्णः स सवर्णः, स च इवर्ण एव, तद्मिन्नोऽसवर्णो वेदितव्य इति |
सन्धिप्रकरणे द्वितीयः समानपादः
१४९
समिदत्रेत्यत्रापि अकारस्य यकारस्थानोच्चार्यमाणवणपिक्षया5सवर्णत्वमित्यस्ति यत्वप्रसङ्घः |एवं च सति त्वगिह, वागूगच्छतीत्यत्र तृतीयस्य सावकाशता । 'दध्यत्र' इत्यत्र यत्वस्य चेति, समिदत्रेत्यत्र तृतीय एव | नच वक्तव्यम्‌ समानः सवर्णे?’ (१।२।१) इत्यत्रापि यतू किञ्चित्‌ समानापेक्षया सवर्णत्वात्‌ “तवेहा' इत्यत्रापि दीर्घः
स्यादिति समानस्य कार्यिणः श्रुतत्वाद्‌ यस्य समानस्य कार्यं विधातव्यम्‌, तत्कार्यापेक्षया सवर्णव्यवहारात्‌ ।ननु तत्र समानग्रहणस्यान्यदेव फलं तत्‌ कथमेवं व्याख्यायते , नेवं समानग्रहणाभावे सवर्णस्य (स्या) नियतत्वाद्‌ यदपेक्षया सवर्णत्वं श्रुतत्वात्तस्यैव दीर्घः |
न च समानो वर्ण इत्यन्वर्थबलात्‌ समानो यो वर्णस्तदिभिन्नत्वमसवर्णत्वमिति वाच्यम्‌, 'कुत्रिमाकृत्रिमयो:कृत्रिमविधिर्बलवान्‌’ (सं० बी० वै०, पृ० २२१) इति न्यायात्‌ । अत एव वाग्‌ गच्छतीत्यादौ तृतीयस्य सावकाशता इति निरस्तम्‌ । स्वरे परे (निरवकाशत्वम्‌) तृतीयस्य सावकाशताविरहात्‌ । यद्येवम्‌, यत्र तृतीयस्य न विषयस्तत्र तर्हि स्यात्‌ ।यथा भवानत्रेति | अत्रापि यकारस्थानोच्चार्यमाणवणपिक्षयाऽकारस्यासवर्णत्वमित्याह - किञ्चेति |यदा तु सादृश्यापेक्षयापि यस्य स्थाने यत्वं विधीयते तदपेक्षः यैवासवर्णत्वं गृह्यते, तदा इवर्णग्रहणं सुखार्थम्‌ |चकारस्य सवर्णव्यवहार एव नास्ति, कथं तद्भिन्नोऽसवर्णः प्रतिपत्तव्यः ? शङ्ेतेति शङटामात्रं न तु परमार्थत्वम्‌, सन्नियोगशिष्टत्वसम्भवेऽन्वाचयशिष्टकल्पनाया अन्याय्यत्वात्‌, तत्‌ (उभयकार्यस्यैव) कार्या-
सम्भवादित्यर्थः ।
अन्ये तु जसीति निर्देशादित्याहुः । दधीति । ननु एतानि कार्याणि संहितायामेव भवन्तीति न विसर्जनीयसूत्रे वक्ष्यते, तत्कथमत्र प्राप्तिः ? असमाने संहिताया अभावात्‌ । नच वक्तव्यम्‌- पूर्वेण वर्णेन सह संहिताऽस्त्येव कथं संहिताभावे सन्धिप्राप्त्यभाव इति। यतः परेण सह पूर्वस्य निरन्तरोच्चारणेष्वेव संहिताव्यवहार इति |तथा च सति इवर्णस्य संहिताव्यवहारः परवर्णसत्त्व एव सम्भवति ? सत्यम्‌ | एतदेवासवर्णग्रहणं ज्ञापयति - परानपेक्षं कार्यमसंहितायामपि भवति । ““नामिपरो स्म्‌”? (१।५।१२) इत्यत्रास्य फलं वक्ष्यामः |असवर्णग्रहणाभावे च्चिप्रत्ययपक्षे दीर्घस्य दीर्घाप्राप्तिः । परत्वात्‌ परलोपं बाधित्वा यत्वं कथं न स्यादिति न परिहारः ।यतः समानग्रहणमश्रुतादपि दीर्घात्‌ समानस्य लोपार्थमिति ।ननु “न च परो छोप्यः” (१।२।८) इत्याशड्राबीजेन
चकारेण किम्‌ ? नैवं चकारं विना वाक्यद्वयार्थप्राप्तेरभावात्‌ ।
१५०
कातन्त्रव्याकरणमू
ननु परग्रहणं किमर्थम्‌ ? सर्वत्र “परश्च लोपम्‌’? (१|२।१) इत्यधिकारो वर्तते, तेनायमर्थो भविष्यति - इवर्णो यम्‌ आपद्यते न च लोप्य इत्युक्ते परो न च लोप्य भवति इत्यर्थो भविष्यति ? सत्यम्‌ |परग्रहणाभावे श्रुतत्वाद्‌ इवर्णेन सह ““नच लोप्यः?? (१।२।८) इत्यस्य सम्बन्धः स्यात्‌ |तथा च सति इवर्णो यमापद्यतेऽसवर्णे इवर्णो नच लोप्यः' इति सूत्रार्थे सति मृग्या इदं मार्गम्‌ इत्यत्र अणि कृते इवर्णावर्णयोरित्यादिना प्राप्तस्य ईकारलोपस्य बाधा स्यादिति |
नच वक्तव्यम्‌, तत्र इवर्णग्रहणमनर्थकमिति सवर्णे परे यकारै च सार्थकत्वात्‌ । यथा खरनर्दिनोऽपत्यम्‌, बाह्नादित्वाद्‌ इणि कृते “नस्तु क्वचित?” (२।६।४५) इति नलोपे खारनर्दिरिति |तथा कपौ साधुः कप्यः इति ।नच वक्तव्यम्‌, एतव्रकरणविहितस्यैव लोपस्य प्रतिषेधो यतः प्रतिषेधस्य प्राप्तिरेव विषय इति । नच इवर्णावर्णयोः प्राप्तस्य तस्य लोपस्य प्रकरणान्तरविहितत्वाद्‌ इति पर एवावशिष्ट इति वाच्यम्‌, इवर्णस्य श्रौतसम्बन्धस्य बलवत्त्वात्‌ | तर्हि लोप्यग्रहणं किमर्थम्‌ ? पूर्वस्मात्‌ परश्च लोपमित्यधिकारो वर्तते एव । ततश्च परछोप इत्युक्ते 'नच परो लोप्यःः (१।२।८) इत्यर्थो निर्विवाद एव घटत इति ? सत्यम्‌ । सुखार्थम्‌ । ननु यथा देवदत्तो धनं प्राप्नोतीत्यादौ देवदत्तधनयोः स्थितिस्तद्वदत्रापि यकारेकारयोः स्थितिः स्थात्‌ । नैवं वर्णानां तदादेशेनैव प्राप्तिः प्रतीयत इति ।।३१।
[समीक्षा] 'दधि+अत्र, नदी + एषा' आदि स्थिति में कलाप तथा पाणिनीय दोनों ही व्याकरणों के अनुसार असवर्ण स्वर के पर में रहने के कारण इवर्ण (इ-ई) के स्थान में यकारादेश उपपन्न होकर 'दध्यत्र, नद्येषा' शब्दरूप निष्पन्न होते है। इन दोनों व्याकरणों मेंअन्तर यह हैकि पाणिनि के सूत्र - “इको यणचि?? (पा० ६।१।७७) द्वारा इक्‌ के स्थान में यण्‌ आदेश विहित है । इकू चार है- 'इ-उ-ऋ-छू'। यणू भी चार है- 'य्‌-वू-र्‌-ल्‌' । इ के स्थान में यू, उ के स्थान में वू, ऋ के स्थान में र्‌ तथा ठू के स्थान में ळू ही आदेश हो - एतदर्थ “यथासंख्यमनुदेशः समानाम्‌
(पा० १।३।२०; काला० परि० सू० २३) सूत्र बनाया गया है । अन्यथा किसी भी इकू के स्थान में कोई भी यणादेश प्रवृत्त हो सकता था । इवर्ण के १८, उवर्ण के १८, ऋवर्ण के १८ तथा ढुवर्ण के १२ भेद होने के कारण इक्‌ ६६ होते हैं तथा यू के २, र का १, लू के २ एवं वू के २ भेद होने से यण्‌ ७ ही है ।
सन्धिप्रकरणे दितीयः समानपादः
१५१
इस प्रकार इक्‌ के स्थान में यण्‌ आदेश का आन्तरतम्य सिद्ध नहीं हो पाता | इसके समाधानार्थ वर्णसमाम्नाय में पठित प्रत्येक वर्ण को हीआधार मानना पड़ता है | 'इको यण्‌' इस निर्देश में अल्पशब्दप्रयोग की दृष्टि से शब्दलाघव तो कहा जा सकता है, परन्तु उक्त समग्रबोध के लिए जो पर्याप्त आयास करना पड़ता है, उसकी अपेक्षा तो कलाप का ही सूत्रपाठ सरल कहा जा सकता है । जिसमें इवर्ण के स्थान में यकारादेश-हेतु एक स्वतन्त्र सूत्र है। इसी प्रकार उवर्ण के स्थान में वकारादेश-हेतु, ऋवर्ण के स्थान में रकारादेश-हेतु एवं ठूवर्ण के स्थान में लकारादेश-हेतु पृथकू-पृथक्‌ सूत्र है।
[विशेष] सूत्र १।२।१ (२४) से सूत्र- सं० १।२।७ (३०) तक परवर्ती वर्ण का लोप भी करना पड़ता है, परन्तु इस सूत्र में उसका शब्दोल्लेखपुरस्सर निषेध किया गया है |
[रुपसिद्धि] १. दध्यत्र |दधि+अत्र (इ+अ)। परवर्ती असवर्ण स्वर अ के होने पर पूर्ववर्ती इ के स्थान में यूआदेश तथा परवर्ती अ के लोप का निषेध | २. नघेषा ।|नदी + एषा (ई+ ए) | असवर्ण स्वर एके पर में होनेसे पूर्ववर्ती ई के स्थान में यकारादेश तथा परवर्ती ए के लोप का निषेध | इस विधि के सुध्युपास्यः आदि कुछ उदाहरण पर्याप्त प्रसिद्ध हैं ॥३१|
३२. वमुवर्णः (१।२।९) [सूत्रार्थ] असवर्ण स्वर के पर में रहने पर पूर्ववर्ती उवर्ण के स्थान में वकारादेश होता है, परन्तु परवर्ती वर्ण का लोप नहीं होता ।।३२। [दु० वृ०]
उवर्णो वमापद्यते असवर्णे, न च परो लोप्य: | मध्वत्र, वध्वासनम्‌ |।३२|
[क० च०] वमु० ।ननु कथं मध्वत्रेति वृत्तावुदाहतम्‌ ? “समानस्य नामिनः” इत्यादिना
प्रकृतिभावस्य
विषयत्वात्‌ । नैवम्‌, तस्य विकल्पपक्षे
वत्वस्य सम्भवात्‌ ।
१५२
कातन्त्रव्याकरणम्‌
एतेन 'मधु+अत्र' इति विसन्धिरपि भवति । वध्वासनम्‌ इत्यत्र सन्धिरेव, न समासान्तरङ्गयोरिति समासे विकल्पनिषेधविधानात्‌ । पूर्वोक्तयुक्त्या वकारोऽयमस्वर
इति | यवौ पुनरीषत्पृष्टतरी ।। ३२। [समीक्षा] 'मधु+अत्र, वधू+ आसनम्‌’ इस स्थिति में कलाप तथा पाणिनीय दोनों ही व्याकरणों के अनुसार असवर्ण स्वर के परवर्ती होने से पूर्ववर्ती उवर्ण के स्थान में वकारादेश होता है। मुख्य अन्तर सूत्ररचना का है, क्योंकि पाणिनि ने एक ही “इको यणचि” (पा० ६।१।७७) सूत्र द्वारा चारों इकू के स्थान में यणादेश
किया है और कलापकार ने चार सूत्रों द्वारा |एकत्र शब्दलाघव है तो अन्यत्र अर्थलाघव | अधिक विवेचना के लिए सूत्र सं० ३१ की समीक्षा द्रष्टव्य है ।
[रूपसिद्धि] १. मध्वत्र। मधु + अत्र (उ+ अ) |असवर्ण स्वर अके पर में रहनेसे पूर्ववर्ती उ के स्थान में वू आदेश तथा परवर्ती वर्ण के लोप का निषेध | २. बध्वासनम्‌। वधू+आसनम्‌ (ऊ+ आ) । असवर्ण स्वर आ के परवर्ती
होने पर पूर्ववर्ती ऊ के स्थान मेंवकारादेश तथा परवर्ती वर्ण के लोप का निषेध || ३२।
३३. रम्‌ ऋवर्णः (१।२।१०) [सूत्रार्थ] असवर्ण स्वर के परवर्ती होने पर ऋवर्ण के स्थान में रकारादेश हो जाता है और परवर्ती वर्ण का लोप नहीं होता है।।३३।
[दु० वृ०] क्रवर्णो रम्‌ आपद्यते असवर्णे, न च परो लोप्य: | पित्रर्थः, क्रर्थः || ३३ | [समीक्षा]
पाणिनि तथा शर्ववर्मा दोनों के ही अनुसार 'पितृ + अर्थः' इस स्थिति में ऋकार के स्थान में रकारादेश होता है, परन्तु शर्ववर्मा ने अर्थलाघव का अवलम्बन लिया है- पृथकू-पृथकू सूत्र बनाकर | ऋवर्ण के भी स्थान में रकारादेश-विधायक स्वतन्त्र सूत्र है, जबकि पाणिनि ने ऋकारादि चारों इकू के स्थान में यकारादि चारों
सन्धिप्रकरणे दितीयः समानपादः
१५३
यण्‌ का विधान एक ही सूत्र में किया है । इससे पाणिनीय व्याकरण के निर्देश में शब्दलाघव अवश्य सन्निहित है, परन्तु अर्थबोध के लिए पर्याप्त प्रयल की अपेक्षा
होती है | अर्थबोध में सौकर्य की दृष्टि से कछाप का निर्देश अधिक उपयोगी कहा जा सकता है।
[रूपसिद्धि] १. पित्रर्थः | पितृ + अर्थः (ऋ+ अ) | असवर्ण स्वर अ के परवर्ती होने पर ऋ के स्थान में र्‌ आदेश तथा परवर्ती अ के लोप का निषेध ।
२. क्रर्थः। कृ+अर्थः (क्ू+अ)। असवर्ण स्वर अ के पर में रहने पर पूर्ववर्ती क्रकार के स्थान में रकारादेश तथा परवर्ती वर्ण के लोप का निषेध । इसके धात्रशः आदि प्रसिद्ध उदाहरण द्रष्टव्य हैं।॥३३।
३४. छम्‌ ठृवर्णः (१।२।११) [सूत्रार्थ] असवर्ण स्वर के पर में रहने पर ढुवर्ण के स्थान में लकारादेश होता है, परन्तु परवर्ती वर्ण का लोप नहीं होता ॥३४।
[दु० ३०] ठृवर्णो लम्‌ आपद्यते असवर्णे, न च परो लोप्यः। छनुबन्धः, लाकृतिः || ३४। [वि० प०]
लमू लृ०। छनुबन्धः, लाकृतिः। ठ्रनुबन्धो यस्येति, ठूकारस्येवाकृतिर्यस्येति विग्रहः ।| ३४।
[क० च०[ लम्‌ लृ०। लनुबन्धो लाकृतिरिति। नगु कथमत्र विसर्गस्योत्वम्‌ “स्बरादेशः परनिमित्तकः” (काला० परि० १५) इत्यादिना स्थानिवद्भावादेव घोषवतोऽसम्भवात्‌ | नैवम्‌ | यो5नादिष्टात्‌ स्वरात्‌ पूर्वस्त प्रति स्थानिवदभावादिति नियमात्‌ । अस्यार्थःआदिश्यते इत्यादिष्टः, न आदिष्टः अनादिष्टः, अनादिष्टश्चासौ स्वरश्चेति अनादिष्ट स्वरः, यस्मिन्‌ काले स्वरोऽनादिष्ट आसीतू, तस्मिन्नेव तस्मात्‌ स्वरात यः पूर्वस्तं प्रति स्थानिवदूभाव इति ।यद्येवम्‌ - आदौ लनुबन्ध इति पदं निष्पाद्य पश्चाल्छाकृतिरिति
१५४
कातभ्मव्याकरणम्‌
निष्पादिते अनादिष्टस्वरपूर्वत्वमस्तीति चेत्‌, न ।एवं स्वरादेश इत्यादौ पञ्चम्याः पूर्वयोगेनैवाभिमतं सिद्धयति, यत्‌ पुनरत्र पूर्वग्रहणं तन्नियतपूर्वत्वप्रतिपत्त्यर्थम्‌ | अत्र च नियतपूर्वत्वं नास्ति, लनुबन्धपदमन्तरेणापि लाकृतिरित्यस्य सिद्धत्वाद्‌ इति । नात्र स्थानिवद्‌भावस्यावकाशत्वमिति हेमकरः |तन्न । नियतपूर्ववर्तित्वाभावेऽपि स्थानिवदूभावस्यानादिष्टस्वरात्‌ पूर्वं प्रति स्थानिवद्भावस्य दृष्टत्वात्‌ । कथमन्यथा परिभाषावृत्तौ “न पदान्त०” (काला० परि० १६) इत्यादिसूत्रे ‘अग्नयः सन्ति, पटवः सन्ति” इत्यादी स्थानिवद्भावाद्‌ विसर्गस्य उत्वप्राप्तौ पदान्तनिबन्धनस्थानिवदूभावनिषेधो दर्शितिः । तत्र नियतपूर्ववृत्त्यभावात्‌ प्राप्तिरेव नास्तीति । सिद्धान्तश्च पुनरत्र पदान्तनिबन्धनस्थानिवदूभावनिषेध इति । ३४।
[समीक्षा] पाणिनि तथा शर्ववर्मा के अनुसार 'छू+ अनुबन्धः, छू + आकृतिः' इस दशा में छू के स्थान में लकारादेश होता है। परन्तु शर्ववर्माचार्य द्वारा इसके विधानार्थ
किए गए स्वतन्त्रसूत्रनिर्देश से अर्थावबोध में जो सरलता होती है, वह पाणिनि द्वारा किए गए इकारादि चार इकू के स्थान में यकारादि चार यणू-विधान से नहीं ।उसके सम्यकू अवबोधार्थ अतिरिक्त प्रयल करना पड़ता है ।अत : कलापव्याकरण की सूत्ररचना सरलतया अर्थावबोधिका होने के कारण अधिक उपयोगिनी कही
जा सकती है।
[रूपसिद्धि] १. लनुबन्धः। ठू+ अनुबन्धः (ठू + अ) असवर्ण अ के पर में होने के कारण पूर्ववर्ती ठू के स्थान में लकारादेश तथा परवर्ती अ-वर्ण कै लोप का निषेध | २. लाकृतिः |ठ + आकृतिः (ठु+ आ) | आ - वर्ण यहाँ असवर्ण तथा परवर्ती है । अतः पूर्ववर्ती छू के स्थान में लकारादेश तथा परवर्ती आ- के लोप का निषेध || ३४।
३५. ए अयू !१।२।१२) [सूत्रार्थ] असवर्ण स्वर के पर में रहने पर पूर्ववर्ती एकार के स्थान में 'अय्‌' आदेश होता है, परन्तु परवर्ती वर्ण का लोप नहीं होता है ॥३५|
सम्धिप्रकरणे दितीयः समानपादः
१५५
[दु० १०] एकारोऽय्‌ भवति असवर्णे, न च परो लोप्यः | नयति, अग्नये ॥३५। [दु० री०]
ए अय्‌ । ए - इत्यस्य षष्ठी ठुप्यते, छुप्तप्रथमा बा निःसन्देहाय । उक्तञ्च आदिलोपोऽन्तोपश्च मध्यलोपस्तपैब च। ब्रिभक्तिपदवर्णानां दृश्यते शार्ववर्मिके ॥ 'अग्नये' इति द्वौ द्वी समानौ सवर्णावन्योऽसवर्ण इति व्यावर्तनात्‌ सिद्धम्‌ || ३५।
[बि० प०] ए०। इह उत्तरत्र च सम्बन्धानामनिमित्तकानामयादेशाभावाद्र्थम्‌ असवर्ण इति वृत्तौ योज्यम्‌ । अत एव श्रीपतिनापि “तौ नामिनोऽसवर्णे स्वरे वा प्रकृतिः’ (कात० परि०, सं० २८) इत्यत्र समानानुवृत्त्या समानस्य नामिन इति किम्‌ ? श्रिया इन्दुः, पाणावाज्यम्‌ इति प्रत्युदाहतम्‌ । प्रयोजनाभावान्नानुवृत्तिरिति चेत्‌, निरपेक्षव्यावर्तनाय सफलत्वादिति ||३५।
[क० च०] ए अय्‌ | अत्र षष्ठी प्रथमा वा छुप्यते निःसन्देहार्थम्‌। उक्तं
च-
आदिलोपोऽन्तलोपश्च मध्यलोपस्तबैव च।
बिभक्तिपदवर्णानां दृश्यते शार्बवर्मिके ॥ आदिलोपो बिभक्तेर्यथा - औरीम्‌ (२।२।९) । अन्तलोपः पदस्यैवात्र, तथा क्रुञ्चेदित्यादौ |“से गमः परस्मै, नव पराण्यात्मने” (३।७।६; १।२) इत्यत्र च पदशब्दोऽपि
कैश्चिदनेन
छुप्यते। तन्न, संज्ञाया बहुलम्‌ अन्तलोपं वक्ष्यति ।
यथा - भीमो भीमसेन इति । मध्यलोपो वर्णस्य स्वरूपेण मध्यभूतस्य वर्णस्य लोप इत्यर्थः | यथा '“यदुगवादितः!? (२।६।११) इति कुरूचन्द्रः। धयतीत्यलाक्षणिकं परित्यज्य 'नयति, अग्नयः’ इति लाक्षणिकस्यापि यदुदाहृतं तल्लाक्षणिकस्यापि भवतीति ज्ञापनार्थम्‌, तच्च विभक्तय इति ज्ञापकवशात्‌। तन्न। वर्णविधौ आक्षणिकपरिभाषाया अनादरात्‌ ।
१५६
कातअव्याकरणमू
इह उत्तरत्र च सन्ध्यक्षराणामनिमित्तकानामयादेशाद्यभावार्थम्‌ असवर्ण इति कृत्तौ योज्यम्‌ । बैचस्तु - सन्ध्यक्षराणां सवर्णत्वाभावात्‌ सनिमित्तप्रस्तावात्‌ * दिवचनबनो’? (१।३।२) इति ज्ञापकाच्च निर्निमित्ते न भविष्यति इति प्रलपति | तन्न | पूर्ववदिहाप्यनुवृत्तौ दोषाभावात्‌ । असवर्णानुवृत्तावेव 'अग्नयः' इत्यत्र टीकाकृतः
पूर्वपक्षः सङ्गच्छते |अत एव सवर्णसंज्ञाविरहेणापि असवर्णव्यवहारो घटत एवेति | अत एव श्रीपतिनापि “तौ नामिनोऽसबर्णे”' (कात० परि०, सं० २८) इत्यत्र समानानुवृत्त्या समानस्य यदि सभ्ध्यक्षरस्यासवर्णव्यवहारो न स्यातू, तदा यथा न समानेन नामी तथा असवर्णव्यवहारोऽपि नास्तीति द्व्यद्वैकल्यं स्यादिति । नामिन इति किम्‌ ? 'श्रियायिन्दुः, पाणावाज्यम्‌' इति प्रत्युदाहृतम्‌ | टीकायां तु यत्त्वविधौ इवर्णग्रहणाभावे समिदत्रेति व्यञ्जनापेक्षया असवर्णत्वं स्वीकृतमिति । ननु तथापि प्रयोजनाभावाद्‌ निवृत्तिरिति चेत्‌, न | निरपेक्षया व्यावर्तनाय सफललादू यदि सनिमित्तप्रस्तावाद्‌ ज्ञापकाच्च, ततश्च निर्निमित्ते न भविष्यतीति कृत्वा एवासवर्ण इति नोपादेयम्‌, तदा पूर्वसूत्रेऽपि नोपादेयं स्यात्‌ !तत्रापि जसि, अष्टनः सर्वासु इत्यादिज्ञापकदर्शनाद्‌ दोषाभावः ।।३५।
[समीक्षा] 'ने+अति, अग्ने + ए' इस स्थिति मेंकलाप तथा पाणिनीय दोनों ही व्याकरणों के अनुसार 'ए” के स्थान में 'अय्‌' आदेश होता है, परन्तु दोनों की सूत्ररचनापद्धति में पर्याप्त अन्तर है । पाणिनीय व्याकरण में 'ए-ऐ-ओ-औ' इन चार वर्णो के स्थान
मेंक्रमश: 'अय्‌-आय्‌-अव्‌-आव्‌' आदेश एक ही सूत्र दवारा निर्दिष्ट हैं - ““एचोऽयवायाबः'” (पा० ६।१।७८) | इस निर्देश में शब्दराघव होने पर भी ज्ञानगौरव है, क्योंकि 'एच्‌' प्रत्याहार को तथा उसमें आने वाले 'ए-ओ-ऐ-औ' इन वर्णो के स्थान में क्रमशः अयादि आदेशों की उपपन्नता को समझने में कुछ कठिनाई अवश्य ही होती है |इसकी अपेक्षा कलाप में जो एकारादि चार वर्णो के स्थान में अयादि चार आदेश करने के लिए चार सूत्र बनाए गए हैं, उनमें शब्दलाधव न होने पर भी अर्थलाघव अवश्य है, क्योंकि इससे अर्थावबोध सरलतया उपपन्न हो जाता है ॥ ३५।
[रूपसिद्धि] १. नयति। ने+ अति (ए+अ)। असवर्ण अ के परवर्ती होने पर पूर्ववर्ती ए के स्थान में अयू आदेश तथा परवर्ती अ के लोप का निषेध होता है।
सन्धिप्रकरणे दितीयः समानपादः
१५७
२. अग्नये। अग्ने+ए (ए+ए)। यहाँ ए के पर में होने पर भी पूर्ववर्ती ए के स्थान में अय्‌ आदेश होता है तथा परवर्ती ए का लोप नहीं होता है |
[विशेष] यहाँ 'असवर्ण' की अनुवृत्ति करने पर 'अग्नये' में सूत्र प्रवृत्त नहीं होना चाहिए, क्योंकि पर में यहाँ ए ही हैऔर इसीलिए कुछ व्याख्याकार 'असवर्ण' शब्द की अनुवृत्ति नहीं भी मानते है । कुछ व्याख्याकार कहते हैं कि 'असवर्ण' की अनुवृत्ति न होने पर यह आदेश अनिमित्तक हो जाएगा | ऐसा न हो सके, अतः असवर्णानुवृत्ति करनी चाहिए | असवर्णानुवृत्ति करने पर 'अग्नये' में जो यह आशङ्का होती है कि यहाँ तो जिस ए को अयू आदेश करना है उससे परवर्ती वर्ण भी 'ए' ही है। इसके समाधानार्थं यह समझना चाहिए कि 'ए' आदि ४
सन्ध्यक्षर वर्णों की सवर्णसंज्ञा ही नहीं होती, क्योंकि सवर्णसंज्ञा तो समानसंज्ञक वर्णों की ही होती है और समानसंज्ञा अ से लेकर टू पर्यन्त दश वर्णो की ही निर्दिष्ट है- “दश समानाः” (१।१।३)।।३५।
३६. ऐ आय्‌ (१।२।१३) [सूत्रार्थ] असवर्ण वर्ण के परवर्ती रहने पर पूर्ववर्ती 'ऐ' के स्थान में “आय्‌' आदेश होता है, परन्तु परवर्ती वर्ण का लोप नहीं होता |।३६।
दि० १०] ऐकार आय्‌ भवति असवर्णे, न च परो लोप्यः। नायकः ! रायैन्द्री ॥ ३६।
[बि० प०] ऐ० । रायैन्द्रीति राया ऐन्द्रीति विग्रहः ।।३६।
[समीक्षा] “मै -- अकः, रै+ऐन्द्री' इस अवस्था मेंऐ के स्थान में आय्‌ आदेश दोनों
ही व्याकरणों के अनुसार होता है, परन्तु सूत्ररचनापद्धति से कलाप में जो सरलता उपपन्न होती है, उसके लिए सूत्र-सं० ३६ की समीक्षा द्रष्टव्य है।
१५८
कातन्वव्याकरणम्‌
[रुपसिद्धि] १. नायकः | नै-- अकः ऐ के स्थान में आय्‌ आदेश २. रायैन्द्री । रै+ ऐत्द्री ऐ के स्थान में आय्‌ आदेश
(ऐ--अ) | असवर्ण अ के पर में रहने पर पूर्ववर्ती तथा परवर्ती अ के लोप का अभाव |
(ऐ+ ऐ) । असवर्ण ऐ के परवर्ती होने पर पूर्ववर्ती एवं परवर्ती ऐ के लोप का अभाव ॥३६।
३६. ओ अब्‌ (१1२1१४) [सूत्रार्थ] असवर्ण स्वर के पर में रहने पर पूर्ववर्ती ओ के स्थान में अवू आदेश होता है, परन्तु परवर्ती वर्ण का लोप नहीं होता || ३७।
[दु० वृ०] ओकारोऽवू भवति असवर्णे, न च परो लोप्यः। लवणम्‌, पटवोतुः ।। ३७।
[वि० प०] ओ० | पटबोतुरिति | पटुशब्दाद्‌ “आमन्त्रणे च” (२।४।८) इति सिः, ““हुस्बनदी०” (२।१।७१) इत्यादिना सेर्लोपः ।*“सम्बुद्धी च (२।१।५६) इत्युकारस्यौकार: || ३७।
[समीक्षा] “ठो -- अनम, पटो ओतुः' इस दशा में कलाप तथा पाणिनीय दोनों के ही अनुसार ओ के स्थान में अव्‌ आदेश प्रवृत्त होता है, परन्तु कठापव्याकरण की सूत्ररचनापद्धति में जो सरलता सन्निहित है, तदर्थ सूत्र-सं० ३६ की समीक्षा द्रष्टव्य है || ३७।
[रूपसिद्धि] १. लवणम्‌। लो + अनम्‌ (ओ-- अ) । परवर्ती अ के असवर्ण स्वर होने पर पूर्ववर्ती ओ के स्थान में अव्‌ आदेश तथा परवर्ती वर्ण के लोप का अभाव | २. पटबोतुः। प्रटो + ओतुः (ओ + ओ) | असवर्ण स्वर ओ के पर में रहने पर पूर्ववर्ती ओ के स्थान में अव्‌ आदेश, अथच परवर्ती ओ के लोप
का अभाव ॥३७|
सन्धिप्रकरणे द्वितीयः समानपादः
१५९
३८. औ आव्‌ (१।२।१५)
[सूत्रार्थ] असवर्ण स्वर के पर में रहने परऔ को आव्‌ आदेश होता है तथा परवर्ती वर्ण का लोप नहीं होता ॥३८।
[दु० बृ०] औकार आवू भवति असवर्णे, न च परो लोप्य: |गावौ, गावः ।एतेषु विसन्धिः
पृथगूयोगश्च स्पष्टार्थः । विवक्षितश्च सन्धिर्भवति |गवाजिनम्‌, गोऽजिनमिति स्वरे विभाषा | गवाक्षः, गवेन्द्र इति नित्यमकारवर्णागमः।। ३८। [दु० टी०]
औ० | अकारवर्णागम इति लोकोपचारात्‌-
वर्णागमो वर्णविपर्ययश्च दौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्‌ ॥
(द्र०, का० वृ० ६।३।१०९) गवाक्ष इति वातायन एव रूढः |इन्द्रादावपि गवेन्द्रदत्तः |अकारस्य प्रकृतिरपि गो अग्रम्‌ ।। ३८।
[वि० प०] औ०। गावौ, गावः इति । ““गोरौ घुटि” (२।२।३३) इत्यौकारः। ननु कथं गावावित्यत्रावादेशः समानो वर्णः सवर्ण इत्यन्वर्थसंज्ञायामोकारस्य सवर्णत्वात्‌ ? सत्यम्‌ ।तत्रानन्तरत्वात्‌ समाना एवानुवर्तिष्यन्ते । ततो द्वौ द्वौ समानौ सवर्णावित्युक्ते व्यावृत्तिबलादसमानस्य सवर्णत्वं नास्तीति । एवं रायैन्द्री, पटवोतुरित्यत्रापि |
एतेष्वित्यादि - “अवर्ण इवर्णे ए” (१।२।२) प्रभृतिषु यथायोगं विसन्धिनिर्देशः पृथग्योगश्च स्पष्टार्थः। किञ्च अत एव सूत्रनिर्देशा ज्ञापयन्ति- विवक्षितश्च सन्धिर्भवति, तेन ऋकारे समानस्य प्रकृतिभावो विभाषया भवति - खट्वा ऋष्यः खट्वर्ष्यः |नदी ऋष्यः नदृष्यः । तथा “याकारी स्त्रीकृती हस्वौ क्वचित्‌” (२।५।२७) इति क्वचिद्‌ ग्रहणबलात्‌ पक्षे हस्वत्वम्‌ |'खट्व ऋष्यः, नदि ऋष्यः? इति रूपत्रयं सिद्धम्‌ ।तथा समानस्य नामिनोऽसवर्णे स्वरे वा प्रकृतिरदीर्घस्य च हस्वोऽसमासे इति ।
१६७
कातन्त्रन्धाकरणमू
यथा-दधि अत्र, दध्यत्र । कुमारी अत्र, कुमार्यत्र, कुमारि अत्र इति रूपत्रयम्‌ । समासे तु सन्धिरेव । दध्योदनं कुमार्याकार इति ।तथा प्रकृतेः पूर्व पूर्व स्यादन्तरञ्गमपि कार्य नित्यमेव |यथा - अध्यास्ते, व्युदस्यतीति |तथा चाह जयादित्यः- “पदयोः सन्धिविबक्षितो न समासान्तरङ्गयोः”? (द्र०, काला० परि० सू० ८४) इति। गवाजिनम्‌ इत्यादि । गवामजिनमिति विग्रहः। “स्वरे विभाषा’ इत्यकारवर्णागमस्येत्यर्थः ।गक्ष इति । गवाम्‌ अक्षीति विगृह्य “अचक्षुरक्षि (२।६।७३२४) इति राजादित्वाद्‌ अतू, '“इवर्णावर्णयोः”? (२।६।४४) इत्यादिना इकारलोपः,
पुंस्त्वं तु संज्ञाशब्दत्वात्‌ ।अक्षशब्देन बा । गवामक्ष इति विग्रहः ।नित्यत्वं पुनर्वणगिमस्य वातायनविषय एव, प्राण्यङ्गे तु न भवत्येव गोऽक्षीति | तथा गवामिन्द्रो गवेन्द्र इति नित्यमकारवर्णागमः | कथमेतत्‌ ? लोकोपचारात्‌ | तथा चोक्तम्‌वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्‌ ॥इति। (द्र०, का० वृ० ६।३।१०९)
तेन गोः ।“अवङ्‌ स्फोटायनस्याक्षे, इन्द्रे च नित्यम्‌” (पा० ६।१।१२३,१२४) इति गोशब्दस्यौकारस्यावझदेशो न वक्तव्य: |ओकारस्य प्रकृतिभावो दृश्यते |यथा गो अजिनम्‌, गो अग्रम्‌ इति ।।३८।
[क० च०] औ०। विसन्धिः स्पष्टार्थोऽपि ज्ञापक इति पूर्वमुक्तम्‌ |एवं रायैन्द्री, पटवोतुरिति । ननु 'अग्नये’ इति कथं नोदाहृतम्‌, अत्रापि सवर्णत्वात्‌ प्राप्तिनस्तीति कुचोचयमेतत्‌, अस्योपलक्षणत्वात्‌ ।एकयोगस्तु - अवर्ण इवर्णादिष्वेदोदरलः, एत्वमेदैतोः, ऐत्वमोदौतोः । सन्ध्यक्षरे ऐदौदिति तु नेकयोगः, समानसङ्ख्यत्वाभावाद्‌ यथासङ्ख्य त्वाभावे ओकारौकारयोरैत्वादिप्रसङ्घात्‌ । इवणदिरसवर्णे यवरलाः, न च परो लोप्यः, सन्ध्यक्षराणामयायवावः ? सत्यम्‌ । स्पष्टार्थम्‌ ।
ननु स्पष्टार्थं चेति भिन्नयोग एवास्ताम्‌, किं विसन्धिनिर्देशेन । नहि विसन्धिनिर्देशे किमिहाविस्पष्टं भवतीत्याह ~ किञ्च इति |समानस्य ऋकार इति प्रकृतिभावस्य हस्वस्य च उभयोरेव विकल्प: । अन्यथा प्रकृतिभावस्य विकल्पे हस्वम्‌ अविकल्पयितुं न पार्यते |ततश्च “नदी ऋच्छति’ प्रयोगो न स्यात्‌ | नच वक्तव्यं प्रकृतिविधानादेव
सन्धिप्रकरणे वितीयः समानपादः
१६१
हस्वो न वर्तिष्यते इति यत्र हृस्वो नास्ति तत्र सार्थकत्वादस्येति |यथा - दाम ऋच्छति | रूपद्वयमेव | यदि च हृस्वो विकल्प्यते तदा प्रकृतिरिति विकल्पयितुं न शक्यते | ततश्च प्रकृतिभावस्य नित्यं पराप्तौ सत्यां नदी ऋष्यः, नदि ऋष्यः' इति रूपद्वयमेव ।न 'नद्यृष्यः' इति रूपम्‌ | अन्यथा प्रकृतिभावस्य वैयर्ध्यप्रसङ्गः स्यात्‌ । नच वक्तव्यं हस्वविकल्पबलादेव पक्षे प्रकृतिं बाधित्वा यत्वं स्याद्‌ “नदी ऋच्छति’ इति हस्वाभावेनैव तदर्थस्य सार्थकत्वात्‌ | प्रकृतेः पूर्वम्‌ इत्यादि |उभयपूर्वग्रहणान्नियतपूर्वमात्रे बोद्धव्यम्‌ ।नियतस्वरूपेण यत्‌प्रकृतेः पूर्वं तदाश्रितमपि कार्यमुपचारात्‌ पूर्वंतदन्तरञ्गमित्यर्थः ।तत्‌पुनर्धातूपसर्गयौरेव नित्यं सन्धिरवगन्तव्यः | तथा चोक्तम्‌' संहितैकपदे नित्या नित्या थातूपसर्गयोः। सूत्रेष्वपि तथा नित्या सैवान्यत्र विभाषया ॥ अत एवाध्यास्ते, व्युदस्यतीति धातूपसर्गयोर्नित्यसन्धिरदर्शितः । उमापतिस्तु अत्र अधीते इति पाठमपास्य अध्यास्ते इति पाठं मन्यते | तस्यायमभिप्रायः - समानस्य
नामिन इत्यादिनाऽसवर्णे विकल्पविधानात्‌ तद्‌व्यावृत््या सवर्णे सन्धिरस्त्येव, तत्रोदाहरणं फलशून्यम्‌ इति । तन्न, अभिप्रायापरिज्ञानात्‌ | तथाहि 'इदं हि पदयोः सन्धिर्विवक्षितः' इतिभागस्य प्रपञ्च इति मतम्‌ | अतस्तस्य समासान्तरङ्गाविषयत्वात्‌ प्रपञ्चस्यापि तदिभिन्नविषय इत्यसवर्णस्य व्यावृत्तिरपि समासान्तरइभिन्नविषय एव कुतोऽत्र देश्यावतारः। अन्ये तु दृष्टान्ततयोदाहरन्ति। यथा अधीते इत्यत्र नित्यसन्धिस्तथा व्युदस्यति इत्यत्रापि ।
ननु समासे कथम्‌ - 'उच्चारितरुचिरऋचां चाननानां चतुर्णाम्‌, हिमऋतावपि ताः स्म भृशस्विद्‌' इति विसन्धिः ? एतत्तु न बहुसम्मतमित्युपेक्ष्यते । भाष्यचान्द्ाभ्यां समासमात्रे प्रतिषेधस्योक्तत्वात्‌ । नहि तेषामनित्यसमास इत्यादि ।प्रकृतिहस्वयोर्नित्यसमासे निषेधः, अनित्यसमासे विकल्प इति बार्त्तिकम्‌ | तद्‌ दृष्ट्रा श्रीपतिनापि तथैव १,
संहितैकपदे नित्या नित्या धातूपसर्गयोः।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते॥ (सि० कौ०-भ्वा० प्र० ८।४।१८)
१६२
कातन्द्रव्याकरणम्‌
निर्णीतमिति किन्तेन पाणिनि - कात्यायन - भाष्यकाराणामुत्तरोत्तरप्रामाण्यम्‌ इति स्मृतेः |तदुक्तं न्यासकृता मुनिद्वयातिशायिनो भगवतो भाष्यकारस्य वचनं कथमुपेक्षामहे इति । अतो भाष्यकारबिरोधेन तेषामपप्रयोगाद्‌ इति भावः । ननु कथं “वारि ईहसे, मधु ऊर्ध्वम्‌? असवर्ण इत्यस्य व्यावृत्त्या सवर्णे सन्धेर्नित्यं प्राप्तत्वात्‌ ? सत्यम्‌ । विवक्षितश्च सन्धिर्भवतीति सन्धिशब्देनात्र संहिता सन्धिकार्यं च विवक्ष्यते, ततश्च
उभयमेव विकल्प्यते | तत्र “वारि ईहसे' इत्यत्र संहिताभावादेव न सन्धिः । यत्र तु संहिता विकल्प्यते तत्र सन्धिकार्यं च विकल्प्यते । ततो यथायोगं सन्धिरिति | बातायनविषय एवेति | वातायनशब्देनात्र संज्ञोपछक्ष्यते, तेन गवाक्षो नाम राक्षसः कश्चिद्‌ इत्यत्रापि नित्यमकारवर्णागमः |वातायनशब्दस्यात्र संज्ञोपलक्षणत्वात्‌ | वर्णागम इत्यादि |तथा च “अक्षे नाम्नो बा” इति ' श्रीपतिसूत्रम्‌ ।बर्णागम इति । यथा कौ जीर्यतीति कुञ्जरः ।कुशब्दादनुस्वारः |विपर्ययो यथा हिनस्तीति सिंहः ।वर्णविकारो यथा पड्जिका | षड्भिधिका
दश
षोडश!
दस्य डः, षस्य उः, | वर्णनाशः
पृषोदरीति | पृषद्‌ उदरमस्या इति वाक्ये तस्य लोपः | धातोस्तदर्धातिशयेन योगःतयोर्वर्णविकारनाशयोरतिशयेन द्विस्त्रि: प्रवृत्तिः । अर्थस्यातिशयोऽर्थविशेषस्तेन सह धातोर्योगः ।मह्यां रौतीति मयूरः उप्रत्ययेऽन्तछोपे हकारस्य यकारः, ईकारस्य ऊकारः इति मयूरः । प्राणिविशेषे रवक्रियासम्बन्ध इति कुलचन्दः | त्रिः प्रवृत्तिर्यथा श्रमरः उदूभ्रम्य रौति इति वाक्ये इप्रत्ययः । ततो वर्णनाशः || ३८।
[समीक्षा] *गौ--औ' तथा 'गौ+अस्‌' ऐसी स्थिति में पाणिनि और शर्ववर्मा दोनों ही आचार्य औ के स्थान में 'आव्‌' आदेश करते हैं, परन्तु कछाप की सूत्ररचनापद्धति से जो सरलता उपपन्न होती है, उसका विवेचन उक्त सूत्रों की समीक्षा में द्रष्टव्य है |
[विशेष] वृत्तिकार दुर्गसिंह ने कहा है कि “अवर्ण इवर्णे ए- ए अयू-औ आव्‌” आदि सूत्रों को जो पृथक्‌ रूप में पढ़ा गया है तथा उनमें सन्धि नहीं की गई है, वह १.
साम्प्रतं कातन्त्रपरिशिष्टे सूत्रं दृश्यते “अक्षे नाम्न्येव’' (कात० परि० - सं० २४) |
सन्धिप्रकरणे द्वितीयः समानपादः
१६३
केवल स्पष्टावबोध के लिए ही समझना चाहिए ।यह भी ज्ञातव्य है कि सन्धि अनेकत्र विवक्षानुसार ही होती है |जैसे - गो" अजिनम्‌' इस स्थिति में 'गो$जिनमू' तथा “गवाजिनम्‌' ये दो रूप देखे जाते हैं |इसी प्रकार 'गो+अक्षः, गो + इन्द्र:' की दशा में गवाक्षः तथा गवेन्द्र: रूप निष्पन्न होते हैं । व्याख्याकारों केकुछ विचार अवश्यमननीय हैं । जैसे - त्रिमुनि में उत्तरोत्तर की प्रामाणिकता, संहिता की नित्य तथा वैकल्पिक प्रवृत्ति आदि ।
[रूपसिद्धि] १. गावौ । गौ + औ (औ+ औ) | असवर्ण औ के पर में रहने पर पूर्ववर्ती औ के स्थान में आव्‌ आदेश होता है तथा परवर्ती औ का लोप नहीं होता । २. गावः | गौ+अस्‌ (औ+अ)। यहाँ असवर्ण अ के बाद में रहने के कारण पूर्ववर्ती औ के स्थान में आवू आदेश तथा परवर्ती अके लोप का निषेध ।।३८।
३९. अयादीनां यवलोपः पदान्ते नवालोपे तु प्रकृतिः (१1 २1 १६) सूत्रार्थ] पदान्तवर्ती अय्‌-आय्‌-अव्‌-आव्‌ आदेशों में विद्यमान यू तथा वू का विकल्प से लोप होता है । लोप होने पर पुनः उनमें कोई स्वरसन्धि नहीं होती । अर्थात्‌ उनकी प्रकृति सुरक्षित रहती है ॥३९।
[दु० बृ०] अयू इत्येवमादीनां पदान्ते वर्तमानानां यवयोर्लोपो भवति नवा | लोपे तु प्रकृतिः स्वभावो भवति । त आहुः, तयाहुः। तस्मा आसनम्‌, तस्मायासनम्‌ | पट इह, पटविह | असा इन्दुः, असाविन्दुः | अयादीनामिति किम्‌ ? दध्यत्र, मध्वत्र । पदान्त इति किमू ? नयनम्‌, लावकः ।।३९। [दु० टी०]
अयादीनाम्‌० । अय्‌ आदिर्येषामिति बहुब्रीहि: | न त्वेकार एवादिर्येषाम्‌
आदेशिनामिति | अर्थाद्‌ यवयोरत्र प्रतिपत्तिः, सा च गरीयसीति। अथ यवग्रहणं किमर्थम्‌, निर्दिष्टानामयादीनां समुदायस्य लोपः स्यादिति, प्रकृतिवचनं च । योषिते
१६४
कातन्त्रव्याकरणम्‌
आहुरित्यत्र अयोलोपे सति तकारस्य तृतीयव्यवच्छेदार्थम्‌। नानर्थक्ये वर्गान्तरस्य विधिरपि दृश्यते |यवयोर्छोपे तु प्रकृतिरिति वचनादनुमीयमानो लोपोऽप्रधानमिति प्रकृतिशब्देनैव नवाशब्दस्य सम्बन्धः स्यादिति लोपग्रहणम्‌ । पदान्त इति। अन्तशब्दोऽत्र अवयवधर्ममात्रवृत्तिर्विषयसप्तमीयमू । लोपे त्वितिवचनाद्‌ अलोपे प्रकृतिर्न स्यात्‌ । तयाहुस्तस्मायासनमिति
यकास्वकारावेतावीषत्स्पृष्टतरावपीह स्वभावसिद्धौ । उनिपाते पुनरीषत्सृष्टतरावेव स्वभावादिति रूपद्वयम्‌ | एतंउ-एतयु, तस्मायु-तस्माउ, पटउ-परवु, असाउ-असावु | पौरामात्येषु योनौ लिङ्गे स्वभावे च प्रकृतिः । इह तु पारिशेष्यादभिधीयते- प्रकृतिः स्वभावो भवतीति । श्रुतानामयादीनां स्वरस्य स्वभाव एवेति । दीर्घात्‌ परलोपे विघातेऽपि भवति | अन्यथा निमित्ताभावेनान्यथाभावः स्यात्‌। अत एव नञ्‌ न निर्दिश्यते | वाक्यमेदेऽत्र तुशब्द इति ॥३९।
[वि० प०] अयादीनाम्‌०। अय्‌ आदिर्येषामादेशानां तेऽवादयः इति तद्गुणसंविज्ञानो बहुव्रीहिरयम्‌, व्याख्यानादित्याह - अय्‌ इत्येवमादीनामिति। त आहुरिति यलोपे कृते समानलक्षणो दीर्घः प्राप्तः प्रकृतिभावान्न भवति ।तथा तस्मा आसनमिति दीर्घात्‌ परलोपो न भवतीति | ननु कथम्‌ एतद्‌ यावता श्रुतत्वाद्‌ अयादीनामेव स्वरस्य प्रकृत्या भ्रवितव्यम्‌ | न चेह परलोपे सति काचिद्‌ विकृतिरस्ति पूर्वस्य | तदयुक्तम्‌, यकारलोपे सति परलोपं प्रति निमित्तत्वमेवान्यथाभावः स्यात्‌, अनिमित्तस्य निमित्तभावो
विकृतिरिति ¦ अस्ता इन्दुरिति |अदस्‌ सिः, त्यदाद्यत्वम्‌, सावौ सिलोपश्चेति औकारः। सौ स: | अत्र प्रकृतिभावादेत्वं न भवति । यकारवकारौ ईषत्सृष्टौ ईषत्स्पृष्टतरावपि स्वभावादिति रूपत्रयं सिद्धम्‌ | उ-निपाते पुनरीषत्स्पृष्टतराविति रूपद्वयमेवेति | एत उ-एतयु, तस्मा उ-तस्मायु, पट उ-पटवु, असा उ-असावु || ३९। [क० च०] अयादीनाम्‌०। अय्‌ एवादिर्येषाम्‌ आदेशानाम्‌ इति । एकार आदिर्येषामादेशिनामित्युक्तेऽपि अर्थाद्‌ अयादेशे सति यवयोः प्राप्तेः, सा च गरीयसीत्युपेक्ष्यते । ब्याख्यानादिति । आयादीनामित्यकरणादित्यर्थः। न चात्रापि सामीप्यार्थः कथं न स्यादिति वाच्यम्‌, बहुबचनासङ्गतेः य (व)ग्रहणवैयर्थ्यच्चिति साम्प्रदायिकाः । “आय-
वावाम्‌' इत्यकरणादिति विद्यानन्दः | “कूल
उदुरुजोदुबहोः'* (४।३।३७) इति
सन्धिप्रकरणे दितीयः समानपादः
१६५
ज्ञापकादिति कुङचन्द्र:। सामीप्यार्थेनादिशब्देन बहुव्रीहिरेव नास्तीति शिवदेबादय: | नेयं शङ्खा5पि, सा च शास्त्रे दूषणमिति । तदुक्तम्‌- व्याख्यानतो विशेषार्थप्रतिप्तेर्नहि सन्देहादलक्षणम्‌ (कात० परि० वृ० ६५) इति।
ऋजबस्तु विशेषणसम्भवे उपलक्षणस्यान्याय्यत्वादिति तद्गुणसंविज्ञान बहुव्रीहिरेव युज्यते, किं तत्र यलेन |अतस्तदूगुण एव यलस्योचितत्वात्‌ | मूर्खास्तु 'अय्‌' इत्यस्य समुदायावयवत्वात्‌ तद्गुणसंविज्ञानबहुब्रीहिः। नहि समुदायोऽवयवमपहाय तिष्ठति, तस्माद्‌ व्याख्यानमित्यस्यायमेवाशयः इत्याहुः। तदसङ्गतम्‌, नहि अवयवार्थनिश्चये सति तद्गुणसंविज्ञानसंशयनिरासाय पड्जीकृता व्याख्यानाद्‌ इत्युक्तम्‌, किन्तु अवयवार्थनिश्चयनिमित्तम्‌ |कुलचन्द्रोऽपि तदर्थम्‌ एव ज्ञापकमाश्रितवानिति |अथ यवग्रहणं किमर्थम्‌ ? निर्दिष्टानाम्‌ अयादीनां लोपनिरासार्थम्‌ ।न च वक्तव्यं प्रकृतिवचनमनर्थकमिति योषिते आहुरित्यत्र यलोपे सति तकारस्य तृतीयत्वव्यवच्छेदेनैव सार्थकत्वात्‌ ।
नच वणन्तिस्य विधिरिति न्यायादन्तस्यैव लोप इति वाच्यम्‌, नानर्थक्ये वर्णन्तस्य विधिरिति न्यायातू ।नेवम्‌, (योषिते आहुः) तयाहुरित्यत्र ‘असिद्धं बहिरङ्गम्‌’ (कात० परि० वृ० ३३) इति न्यायात्‌ तृतीयो न भवति, किन्तत्र प्रकृतिग्रहणेन । तस्मात्‌ प्रकृतिवचनं दीर्घात्‌ परलोपार्थम्‌ |यदि समुदायस्य लोपस्तदा दीर्घात्‌ परलोपप्रसङ्ग एव नास्ति किमनेन नकारमात्रमेव विदध्यात्‌ ।तस्मात्‌ प्रकृतिवचनादेव यवयोरिति गम्यते, कि यवग्रहणेन इति ? सत्यम्‌, एवं सुखार्थम्‌ । ननु प्रकृतिग्रहणमप्यनर्थकम्‌, असिद्धवदूभावेनैव सिद्धत्वात्‌ ? सत्यम्‌, इदं च सुखार्थम्‌ ।तर्हि गौरवनिरासार्थम्‌ इति यवयोलेपि तु प्रकृतिरिति वचनाद्‌ अर्थाद्‌ आदौ लोप्ये भविष्यति किं लोपग्रहणेन ? सत्यम्‌ ।अर्थवश्चात्‌ प्राप्तस्य छोपस्य शब्दानुपात्तत्वाद्‌ अप्राधान्यम्‌ |तथा च सति प्रकृतिशब्देन प्रधानेन सह नवाशब्दस्य सम्बन्धः स्यादिति लोपग्रहणम्‌ ।ननु अन्तशब्दोऽत्रावयववचनः | अवयवश्चात्रायादेशस्वरूपस्तत्‌ कथम्‌
अयादिर्वर्तते ? सत्यम्‌ | अन्तशब्दोऽत्र धर्मवृत्तिरिति । पदान्त इति विषयसप्तमीयम्‌, तुशब्दोऽत्र वाक्यभेदे, तेन प्रकृतिर्नित्यैव |अत एव उत्तरत्र नवेति न वर्तते ।एतेनात्र यवौ लोप्याविति कृते अभिमतं सिध्यति ।यदुत्तरत्र लोपग्रहणं तन्नवाधिकारनिवृत््यर्थमिति मूर्खप्रलपितम्‌ अपास्तम्‌ ।तुशब्दो भिन्नवाक्यै,
१६६
कातन्त्रव्याकरणम्‌
सति लोपे तु प्रकृतिरित्यत्रानुवृत्तावुत्तत्र अत एवानुवृत्तिरिति कथं तर्हि एवं न कृतमिति चेद्‌ आस्तामेवं सुद्ददुपदेशः |यथा सन्निवेशे तु न वैयर्थ्यमिति ।
अदस्‌ सतीत्यादि |ननु कथमत्र त्यदाद्यत्वम्‌, विशेषविधित्वेनापवादत्वात्‌ परत्वाच्च त्यदाद्यत्वं बाधित्वा सावौत्वस्य प्रवर्तनात्‌ । तथा च “बाधवित्वा त्यदाद्यत्वं सावौश्चान्ते प्रवर्तते”” इति पठति | अन्यधा आदावेव त्यदाद्यत्वे अदसः सिरित्यादि । ननु कथमत्र त्यदाद्यत्वं विशेषविधित्वेनापवादत्वात्‌ परत्वाच्य “त्यदाद्यत्वम्‌, स्त्रियाम्‌ आदा(२।३।२९; ४।४९) इति कृतेऽदसोऽनवयवत्वात्‌ कथम्‌ अदस औत्वम्‌ इत्यनिष्टरूपं स्यात्‌ ।अत्र कश्चित्‌ त्यदाद्यचमित्यस्यानन्तरं बाधित्वेति पदमध्याहार्य्यं पञ्जी युज्यते | तदेतत्‌ सर्वमनुचित्म्‌ । ननु “साबी सिलोपश्च” (२।३।४०) इत्योकार एव विधीयताम्‌, ततश्च त्यदाद्यत्वेऽन्तस्य ओकारे “ओकारे औ औकारे च” (१।२।७) इत्यौकारे कृते सिध्यति,
किमौकारकरणेनेति ? तस्माद्‌ औकारकरणं
बोधयति स्वरादेशपरिभाषाऽस्तीति
परिभाषान्वर्थबलात्‌ कृतं त्यदाद्यत्वम्‌, अदसः कृतत्यदाद्यत्वस्य सावौ सिलोपश्चेति प्रवर्तते इत्यवश्यं वक्तव्यम्‌ ।यत्तु स्त्रीलिङ्गे दूषणमुक्तं तदप्यसङ्गतम्‌, ““लिङ्गविशिष्टस्यापि
ग्रहणम्‌”? (काला० परि० २५) इति वचनात्‌ |असाविति साधने “सावौ सिलोपश्च’” (२।३।४०) इत्योत्वे कृते सति ““स्वरादेशः परनिमित्तकः पूर्वविधिं प्रति स्थानिवद्‌’
(काठा० परि० १५) इत्यतः अकारे लोपम्‌ (२।१।१७) इत्यकारलोप इत्यपि बोद्धव्यम्‌ ॥३९। [समीक्षा] 'तय्‌+आहुः, तस्माय्‌+आसनम्‌, असावू+इन्दुः’ इस स्थिति में दोनों ही व्याकरणों के अनुसार विकल्प से पदान्तवर्ती यू-व्‌ वर्णों का लोप होता है । लोपपक्ष में दीर्घ-गुणादि कार्य नहीं होते |इस प्रकार “तयाहु:- त आहुः, तस्मायासनम्‌तस्मा आसनम्‌, असाविद्धु:- असा इन्दुः’ आदि दो-दो रूप सिद्ध होते हैं |इस प्रकार कार्य की दृष्टि से दोनों व्याकरणों में विषमता प्रतीत नहीं होती, परन्तु जहाँ कलापकार ने लोप का वैकल्पिक निर्देश किया है, वहीं पर पाणिनि ने शाकल्य के मत में लोप दिखाया है। कलापक्कार ने इस लोपविधायक सूत्र में ही लोपपक्ष में प्राप्त सन्धि के निषेधार्थ प्रकृतिभाव कहा है, परन्तु पाणिनि यू-वू का लोप हो जाने पर दीर्घादि सन्धि के वारणार्थ उन्हें असिद्ध मानते हैं- पूर्वत्रासिद्धम्‌ (८।२।१),
सन्धिप्रकरणे द्वितीयः समानपादः
१६७
जिससे यू-व्‌ का व्यवधान उपस्थित होता है और फलतः दीर्घादि सन्धि नहीं होती ।
[विशेष] सूत्र मेंयू-वू के लोप का कोई निमित्त नहीं बताया गया है |पाणिनीय व्याकरण मेंलोपविधायक '“छोपः शाकल्यस्य” (पा० ८।३।१९) सूत्र में “ भोभगोअघोअपूर्वस्य योऽशि’? (पा० ८।३।१७) इस सूत्र से अशि' पद की अनुवृत्ति की जाती है, अतः निमित्त निश्‍चित हो जाता है। कलाप-सूत्रकार तथा वृत्तिकार आदि ने जो इसकी आवश्यकता नहीं समझी, उससे यह अनुमान किया जा सकता है कि पदान्त में 'यू-व्‌” आदिष्ट होकर तभी आते हैंजब स्वरवर्ण पर में होता है |किसी स्वर के परवर्ती न होने पर एकारादि के स्थान में अयादि आदेश नहीं होते और इस प्रकार पदान्त में यू-व्‌ वर्ण नहीं मिल पाते । अतः “स्वरे? यह निमित्तबोधक पद न होने पर भी लोप करने में कोई कठिनाई प्रतीत नहीं होती ।
[रूपसिद्धि] १. त आहुः, तयाहुः। तय्‌ + आहुः (य्‌+ आ) | पदान्तवर्ती य्‌ का लोप होने पर प्रकृतिभाव हो जाने के कारण “त आहुः” रूप निष्पन्न होता है | लोपाभावपक्ष में “तयाहुः' । २. तस्मा आसनम्‌, तस्मायासनम्‌ |तस्माय्‌ + आसनम्‌ (य्‌+ आ) |पदान्तवर्ती यू का लोप एवं उसका प्रकृतिभाव होने पर तस्मा आसनम्‌ तथा लोपाभाव-पक्ष में तस्मायासनम्‌ । पट इह, पटविह |पटवू + इह (व्‌+ इ) ।पदान्तवर्ती व्‌का लोप तथा प्रकृतिः भाव हो जाने पर पट इह | लोप न होने पर पटविह । ४. असा इन्दुः, असाविन्दुः |असाव्‌+इन्दुः (व्‌+ इ) ।पदान्तवर्ती व्‌ का लोप एवं प्रकृतिभावपक्ष में असा इन्दु: ।लोप न होने पर 'असाविन्दुः' शब्दरूप सिद्ध होता है ॥३९।
४. एदोत्परः पदान्ते लोपमकारः (१।२।१७) [सूत्रार्थ] पदान्त ए-ओ सै परवर्ती अकार का लोप होता है ॥४०।
१६८
कातन्त्रव्याकरणम्‌
[दु० वृ०] एदोद्भ्यां परोऽकारः 'पदान्ते वर्तमानो लोपमापद्यते । तेऽत्र, पटोऽत्र । एदोद्भ्यामिति किम्‌ ? तावत्र ।पदान्तग्रहणं पदान्ताधिकारनिवृत्त्यर्थम्‌ । तेन चितम्‌, स्तुतम्‌ ॥४० |
(दु० टी०) एदोत्‌० । एच्च ओच्च एदोतौ, ताभ्यां पर इति पञ्चमीलक्षणस्तत्पुरुषो5यम्‌ | न च एदोतौ परौ यस्मादिति बहुब्रीहिः, एकारे ओकारे च ऐकारस्य औकारस्य च विषयत्वात्‌ ।न च पदमध्ये तौ असन्ध्यक्षरयोरस्य तौ तल्छोपश्चेति वचनात्‌ ।परग्रहणं
वैचित्र्यार्थमेव | पदस्यान्तः पदान्तः इत्यन्तशब्द इह समीपवचन एवं | यथा गुरोरन्ते वसतीति | अथवा पदान्ते यावेदोतौ ताभ्यां पर इति ।पदान्तग्रहणम्‌ इत्यादि | अन्यथा उत्तरत्र पदान्ताधिकारे सति 'चितम्‌, स्तुतम्‌’ इत्यत्र व्यञ्जने यत्वं वत्वं च स्यादू अपदान्तत्वादिति ।
ये तु “स्वरजौ यकारवकारावनादिस्थौ लोप्यौ व्यञ्जने’? (कात० परि०, सं० ३१) इति सूत्रं नाद्रियन्ते तेषामिदं व्याख्यानम्‌ । येषां तु सूत्रमस्तीति दर्शनम्‌, तैः पदान्तग्रहणमधिकरणीयमेव ।'चितमू, स्तुतम्‌' इत्यत्र नव्यञ्जने इति पुनर्व्यञ्जनवचनाद्‌ अपदान्तत्वेऽपि न सन्धिः। इदमिह पदान्तग्रहणम्‌ अप्रधानयोरप्येदोतोर्विशेषणार्थम्‌ । अन्यथा अकारस्यैव विशेषणं स्यात्‌ । एकस्मिन्नाद्यन्तवदुपचाराद्‌ 'अग्ने अ आगतः, पटो अ अत्र' इति | स्वरजौ यकारवकारौ पदान्तावनादिस्थौ लोप्यौ व्यञ्जन इति | स्वरे जातौ स्वरजौ - “सप्तमीपञ्चम्यन्ते जनेडः'? (४।३।९१) | न आदौ तिष्ठत इति अनादिस्थौ, “नाम्नि स्थश्च’? (४।३।५) इति कप्रत्ययः | स्वरजौ यकारवकारौ पदान्तावनादिस्थौ व्यञ्जने परे लोप्यौ भवतः ।
अधि+उ+इन्दुः = अध्विन्दुः। उमीशमध्यारूढोऽध्युः, अध्युश्चासाविन्दुश्चेति विग्रहः |साधु+ ई + उदयः, साधोरी श्रीस्तस्या उदय इति साध्व्युदयः | परो +उ+ आगतः = पट्वागतः | नारि+ उ+ अर्चा = नार्स्वर्चा |अव्ययमाचक्षाणो वृक्षवृश्चमाचक्षाणो यः स खलु “अब्यबू, बृक्षव्‌' एतावपि यकारवकारौ स्वरे सति जातौ १.
'पदान्ते' इत्यस्य सम्बन्धः एदोद्भ्याम्‌” इति पदेन सह कर्तव्यः, अकारस्य पदान्तत्वानपेक्षितत्वात्‌ | तस्मात्‌ पदान्ते वर्तमानाभ्यामैदोदूभ्यां परोऽकारो लोपमापद्यते' इत्यर्थोऽवगन्तव्यः ।
सम्धिप्रकरणे दितीयः समानपादः
१६९
यस्मादिनि लिङ्गस्येत्यादिना लोपस्य स्वर एव आरम्भकः इत्यनयोरपि लोपो भवति,
अव्यगच्छति, वृक्षगच्छति, अव्यआस्ते ।प्रकृत्यधिकारोऽ'पयत्र स्मर्तव्यः, तदूबलादनुक्तेऽपि स्वरे गम्यते व्यवस्थितवाधिकारादघोषे न भवति । 'अव्यय्‌ करोति, वृक्षव्‌ करोति’ । यदि प्रक्रियाशब्दो लोकप्रयुक्तो दृश्यते, इनो लोपस्य परनिमित्तस्य स्वरादेशत्यात्‌ पूर्वविधि प्रति स्थानिवद्भाव इति |“ व्वोर्व्यजञ्जने (४।१।३५) क्विपि लोपो नास्त्येव । स्वरजाविति किम्‌ ? अय्‌-धातुरयम्‌, अव्‌-धातुरयम्‌ । यकारवकाराविति किम्‌ ? पितृ + इ + उदयः = पित्रयुदयः ।अनादिस्थाविति किम्‌ ? इ + उ + आगमः = स्वागमः | उ+इ+ आगमः = व्यागमः। व्यञ्जन इति किम्‌ ? दध्यत्र, मध्वत्र |पदान्त इति
किम्‌ ? विगणय्य विभाव्य गतः ||४०। [वि० प०] एदोत्परः | एदोदूभ्यां पर इत्यनेन पञ्चमीलक्षणस्तसुरुषोऽयमिति दर्शयति, न पुनरेदोतौ परौ यस्मादिति बहुब्रीहिः । तदा एकारे ऐकारस्य ओकारे औकारस्य च विषयत्वात्‌ | पदान्तग्रहणमनुवर्तते एव पूर्वसूत्रादित्याह ~ षदान्तग्रहणमित्यादि | तेन चितम्‌, स्तुतम्‌’ इत्यत्र “न व्यञ्जने स्वराः सन्धेयाः” (१।२।१८) इत्यनेन पदमध्ये
सन्धिर्न भवतीति ।।४०।
[क० च०] एदोत्‌०। एकारे ऐकारस्य ओकारे च औकारस्य विषयत्वादिति | ननु पदमध्ये ऐत्वौत्वयोश्चरितार्थल्वात्‌ पदान्तेऽनयोर्वाधकं कथन्न स्यात्‌ ? नैवम्‌ |पदमध्ये ओसि च, असभ्ध्यक्षरयोरस्येत्यादिभिराप्रातत्वात्‌ । देवदत्त ए इत्यपदानकरणस्य पदत्वाभावे
एदोदू इत्यादिषु परेऽस्य सूत्रस्याप्रवृत्तौ सत्यामैदौतोश्चरितार्थत्वम्‌ इति न वक्तव्यम्‌ | अत्रापि पाणिनिदृष्टशकन्ध्वादित्वादकारलोपस्यानङ्घीकृतत्वात्‌ |तथाहि - समानदीर्घनिषेधार्थमैत्वौत्वनिषेधार्थं च अतो गुणे” (पा० ६।१।९७) इति पाणिनिसूत्रान्तरमुक्तम्‌ | अस्यार्थः। पूर्वसूत्रादपदादिति वर्तते अकाराद्‌ अपदान्तत्वाद्‌ अति एति औति, गुणे गुणसंज्ञके परे पूर्वपरयोः स्थाने पररूपं भवति | तेन गतिकारकोपपदानां सुबुसत्तेः प्राकसमासः । प्रायणं प्रध्ययनमिति अपदान्तत्वात्‌ सिद्धमिति शरणदेवः । एवं च दत्त इत्यपदानुकरणस्थानेऽपि दत्तापि दधेर्दत्ैति दत्तो दम इत्यादिप्रयोग एव भवतीति ।अन्ये तु बहुव्रीहिसमासे पदद्वयस्य लक्षणोपपत्तौ गौरवापत्तेस्तत्पुरु्ष एव साधीयान्‌ इत्याहुः ।
१७०
कातन्त्रव्याकरणम्‌
अथ एदोदभ्यामिति क्रियतां किमनर्थकमूलेन परग्रहणेन ? सत्यम्‌ | विचित्रा हि सूत्रस्य
कृतिरिति। पदान्तग्रहणमित्यादि। ननु कथम्‌ अकारः पदान्ते वर्तमानः, स एव पदान्त इति ? सत्यम्‌ |अन्तशब्द सामीप्यधर्मवचनस्तत्र वर्तते इति न दोषः । कथमेतदू, यावता सामीप्यार्थे नियमाभावाद्‌ एदोदूभ्यां पदान्ते वर्तमानो लोपं प्राप्नुवन्‌ "अहं निनय, अहं लुलव' इत्यादावपि प्राप्नोति | तथा सति अवयवार्थ एव सङ्गच्छते | चैवम्‌, पूर्वसूत्रात्‌ पदान्तग्रहणमनुवर्तति |एतच्च एदोद्भ्यामित्यनेन संबध्यते ।तेनायमर्थः - पदान्ते एदोद्भ्यां पर इति कथम्‌ अपदान्ते प्राप्तिप्रसङ्ग: ? ननु पदान्तग्रहणं पदान्ताधिकारनिवृत्त्यर्थमिति वृत्तिः कथं सङ्गच्छते, यावता पूर्वसूत्रे अवयवार्थः पदान्तशब्द इहापि अवथवार्थ एव युज्यते, तत्कथमिह सामीप्यार्थः स्यात्‌ । न च वक्तव्यम्‌ “पुरोऽग्रतोऽग्रेषु सर्तेः? (४।३।२०) इति वचनात्‌ ूर्वसूत्रीयपदान्तग्रहणस्य सामीप्यार्थत्वमिह व्याख्येयम्‌ इत्युभयार्थत्वे प्रमाणाभावात्‌ । अत्र बैदः - एदोद्भ्यामलोप इत्यास्ताम्‌, ततश्चानुवृत्तेन पदान्तग्रहणेन विशेषितत्वात्‌ पदान्ताभ्यामेदोद्भ्यां पर इत्यर्थेऽभिमतं सिध्यति किमन्तग्रहणेनेति शिष्यजिज्ञासायामन्तग्रहणस्य प्रयोजनं बृत्ताबुक्तमित्याचष्टे | तन्न, एदोदूभ्यामिति सूत्रेऽकारस्य विशेष्यत्वे (प्राधान्यात्‌) प्रयोजनत्वात्‌ तेनेव सहान्तशब्दसम्बन्धात्‌ पूर्वोक्तदोषापत्तिरिति |
अन्ये तु अनुवर्तमाने पदान्तग्रहणस्यैव सामीप्यार्थत्वं व्याख्येयम्‌ |अन्यथा तत्रैव पदे इत्येवं विदध्यात्‌ । पदे परे अयादीनां यवछोपो भविष्यति, किमत्रान्तग्रहणेनेति | तथा च कुलचन््रेणाप्युक्तम्‌ - अनुवर्तमानेन अन्तग्रहणेन शक्यमीदृशं व्याख्येयम्‌ इत्याह-
पदान्त इत्यादि | तदप्यसङ्घतम्‌ । पूर्वसूत्रे पद इति निमित्तसप्तमीनिर्दिष्टत्वात्‌ तत्रापि तस्यैव पदेऽकारलोपो भवतीत्यर्थः कथं न स्याद्‌ इत्याशङ्टा स्यादिति | ननु देवदत्त इत्यत्रैव वाक्यसंस्कारपक्षः स्यात्‌ |
किं च “गवित्ययमाह” इत्यत्र पूर्वेण वळोप: स्यात्‌, त आहुरित्यत्र पदानुकरणे च अकारे परे यकारस्य लोपो न स्यात्‌ , नन्वेवं पूर्वसूत्रेऽन्तशब्दोऽवयवार्थ एवेति कथं निश्चितमिति चेत्‌, यस्य पदान्ते वर्तमानौ यवौ श्रुतत्वात्‌ तस्यैव पदस्य तौ ग्राह्मौ पदान्तरकल्पनायां गौरवादवयवार्थ एव निश्चित इति | एवं “ बर्गप्रथमा०?? (१।४।१) इत्यत्रापि अवश्यं पदान्तग्रहणमिति ।
सन्धिप्रकरणे ब्रितीयः समानपादः
१७१
नव्याः - पदान्तग्रहणमिति ब्ृत्ताबन्तग्रहणस्य सामर्थ्यम्‌ उक्तम्‌, पदादित्यनेनैव
साध्यस्य सिद्धिरित्याहुः ।बस्तुतस्तु एदोतौ लोप्याकारपूर्वाविति कस्तेन पठ्यताम्‌ |तथा च सति पूर्वसूत्रात्‌ पदान्ताधिकाराद्‌ एदोतौ पदान्तौ लोप्याकारस्य पूर्वी भवत इति सूत्रार्थो भविष्यति लोपश्च |अत एव सूत्रबलादिति पदान्तग्रहणमित्याह-पदान्त इत्यादि
वृत्तिः। हे अम्ब ! इत्यत्रैव विवक्षितश्च सन्धिर्भवतीति वचनात्‌ सन्धिर्भविष्यतीति हेमकरः । तन्न, तन्तरान्तरेष्वदृष्टत्वात्‌ || ४०। [समीक्षा] 'ते+अत्र, परो +अत्र' इस स्थिति में कलाप के निर्देशानुसार पदान्तस्थ ए-
ओ से परवर्ती अकार का लोप हो जाता है | वर्तमान लेखनपद्धति के अनुसार उस लुप्त अकार के अवबोधार्थ रोमनलिपि के वर्ण 5 को वहाँ योजित कर लिखा जाता है- तेऽत्र ।इस चिह्न को सम्प्रति पूर्वरूपचिह्न कहते हैं ।पाणिनीयव्याकरण के अनुसार “एङः पदान्तादति” (पा० ६।१।१०९) सूत्र द्वारा पदान्तवर्ती ए-ओ तथा अग्रिम हस्व अकार के स्थान में पूर्वरूप एकादेश होता है । अर्थात्‌ अकार वर्ण अपने से पूर्ववर्ती एकार अथवा ओकार में समाहित हो जाता है । उसके अवगमार्थ लगाए जाने वाले 5 चिह्न को पूर्वरूपचिह्न कहा जाता है| इस प्रकार लिपि में समानता होने पर भी साधन-पद्धति में जो अन्तर दृष्ट है, तदनुसार प्रक्रिया-बोध में सरलता की दृष्टि से कलाप-प्रक्रिया को ही सरल कहना होगा, क्योंकि वस्तुतः अकार का वहाँ दर्शनाभाव ही होता है, अतः उसका लोप करना ही अधिक समीचीन है । क्योंकि यहाँ अन्तादिवद्‌भाव करने की कोई आवश्यकता उपस्थित नहीं होती है“अन्तादिवच्च” (६।१।८५) ।
[रूपसिद्धि] १. तेऽन्र। ते+अत्र (ए+अ)। पदान्तवर्ती ए के बाद आने वाले अकार का लोप | २, पदोऽत्र। पटो +अत्र (ओ+अ)। पदान्तवर्ती ओ के पश्चात्‌ पठित
अकार का लोप ॥४०।
४१, न व्यञ्जने स्वराः सन्धेयाः (१।२।१८) [सूत्रार्थ] व्यञ्जनवर्ण के पर में रहने पर स्वरवर्णो में कोई सन्धि नहीं होती है ॥४१।
कातन्त्रव्याकरणम्‌
१७२
[दु० वृ०] न खलु व्यञ्जने परे स्वराः सन्धानीया भवन्ति । देवीगृहम्‌, पटुहस्तम्‌, मातृमण्डलम्‌, जले पद्मम्‌, रैधृतिः, वायो गतिः, नौयानम्‌ । नञा निर्दिष्टमनित्यम्‌ (काठा० परि० सू० ३७)। तेन पित्र्यम्‌, गव्यूतिः । अध्वमाने संज्ञेयम्‌ ।।४१। ॥इति दौर्गसिंह्यां वृत्तौ प्रथमे सन्धिप्रकरणे द्वितीयः समानपादः समाप्तः ॥
®
[दु० री०] न व्यञ्जने० | इह “तेषां द्वौ द्वाबन्योऽन्यस्य सवर्णौ’? (१।१।४) इत्युक्तम्‌. अतोऽन्योऽसवर्ण इत्यसवर्णनिबन्धनानि यत्वादीनि व्यञ्जने प्राप्नुवन्तीति प्रतिषेधोऽयम्‌ । स्वभावादसवर्णशब्दो हि विसदृशवचन इति पर्युदासेन नञा न सिध्यति । ननु तत्रैव स्वर इति किमिति न कृतम्‌ इति चेत्‌, न ।नजा निर्दिष्टमनित्यमित्यादि। तेन ऋकारस्य तद्धिते येसन्धिरेव पित्र्यमिति सिद्धम्‌ ।गव्यूतिरिति अध्वमान इति अध्वमानं परिच्छेदः क्रोशद्वयमित्यर्थः । संज्ञेयं लोकोपचारादेव सिद्धा, नओोऽनित्यत्वादिति स्वरग्रहणं किमर्थं व्यञ्जनानां परगमननिषेधः स्यादिति । अथ व्यञ्जने परे पूर्वस्य सन्धाने निषिध्यमाने कथं परगमननिषेधः। तर्हि ज्ञानभुन्नाथो वा दृशन्नयनमिति “पदान्ते धुरां प्रथमः? (३।८।१) न स्यात्‌ | प्रकरणबलमपि कष्टमिति । सन्धीयन्ते इति सन्धेयाः | आत्‌ खनोरिच्च’' (४।२।१२) इति यप्रत्ययः | सम्ध्याश्रयकार्याणि न भवन्तीत्यर्थः | एवं
तर्हिं नञमात्रेणाप्यभिमतसिद्धिरिति चेत्‌, नैवम्‌ । सुखप्रतिपत्त्यर्थम्‌ ||४१ । ॥ इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां प्रथमे सन्धिप्रकरणे द्वितीयः समानपादः समाप्तः॥
°
[वि० प०] न ब्यञ्जने०। सन्धीयन्ते इति सन्धेयाः | सम्पूर्वो डुधाञ्‌ | “ आत्खनोरिच्व?? (४।२।१२) इति यप्रत्ययः, आकारस्येकारः | “नाम्यन्तयो० ”” (३।८।१) इत्यादिना गुणः । स चायं कर्मसाधन इति पर्यायेण अर्थ दर्शयति - सन्धानीया इति | सन्धि-
लक्षणकार्यभाजो न भवन्तीत्यर्थः ।देवीगृहम्‌ इत्यादि ।देव्या गृहमिति यथायोगं विग्रहः कार्यः |वायो गतिरिति पटुशब्दवद्वायुशब्दस्य रूपसिद्धिः ।एतेषु “इवर्णो यमसवर्णे” (१।२।८) इत्यादिभिरिति यत्वादयो न भवन्ति | ननु सवर्णव्यपदेशः स्वरस्यैव, तदपेक्षया च असवर्णे स्वरे यत्वादिकं भविष्यति न व्यञ्जने । किमनेनेति चेत्‌, नैवम्‌ । सवर्णाद्‌ अन्योऽसवर्ण इति स्वभावाद्‌
सन्धिप्रकरणे दितीयः समानपादः
१७३
विसदृशवचनोऽयमसवर्णशब्दः प्रसज्यार्थवृत्तिरिति व्यञ्जनेऽपि यत्वादिकं स्यात्‌ | यद्येवम्‌ “इवर्णो यमसवर्णे” (१।२।८) इत्यत्र स्वरग्रहणं क्रियतामित्याह - नञा
निर्दिष्टमनित्यम्‌ (काला० परि० ३७) इत्यादि ।तेन पित्र्यमिति पितृशब्दस्य तद्धितयकारे सन्धिरिति ।गब्यूतिरिति। गवां यूतिर्गव्यूतिः “सातिहेतियूतिजूतपश्च” (४। ५। ७३) इति यूतिशब्दो निपातितः। अध्वनो मानं परिच्छेदः क्रोशद्वयम्‌ । तस्मिन्‌ संज्ञात्वेन गव्यूतिशब्दः प्रसिद्धः इत्यर्थः । संज्ञेयमिति ब्रुवाणः संज्ञाबलादेव सन्धिकार्यम्‌, न पुनरनित्यत्वबलाद्‌ इति दर्शयति ।यधेवम्‌, नञूमात्रमेव कधं न कृतमिति चेत्‌ ? सत्यम्‌, सुखार्थमेतदिति ||४१। ॥ इति श्रीमतृत्रिलोचनदासकृतायां कातन्यवृत्तिपज्जिकायां प्रथमे सन्धिप्रकरणे दितीयः समानपादः समाप्तः ॥
झे [क० च०] न व्यञ्जने० ।नन्वित्यादि ।ननु असवर्णे स्वरे यत्वादिकं भविष्यतीति अत्र असवर्णे स्वरे इति कथमुक्तम्‌, यतः सवर्णस्तावत्‌ समानस्तदपेक्षया असवर्णे यत्वादिकं भवत्‌ समान एव निमित्ते स्यात्‌ । एतस्मिंश्च दध्येतदित्यादि न सिध्यतीति, नैवम्‌ ।
सवर्णादन्योऽसवर्ण इति स्वभावाश्रयणेनैव एतस्यापि निराकृतत्वात्‌ । तत्रैवेति यत्वविधावित्यर्थः | नआ निर्दिष्टम्‌ अनित्यमिति | तेन “ऋतस्तद्विते यः” इति न वक्तव्यम्‌ । पितुरागतम्‌ इत्यर्थ यो दृश्यते | पित्र्यम्‌, सौभ्रात्यम्‌' |“ भावे यण्‌’? एतेन पित्र्यम्‌ इति निरुक्तक्षणेनैव सिद्धम्‌, किमनेन |न ह्येकोदाहरणं प्रति योगारम्भं प्रयोजयतीति पूर्वपक्षो निरस्तः । बस्तुतस्तु मूर्खप्रलपित एवायं पूर्वपक्षः, यदू बहूदाहरणसम्भवे न ह्येकोदाहरणं प्रति योगारम्भः कल्प्यते, व्याप्तिन्यायादिति |तथा च 'षण्णाम्‌' इत्येकोदाहरणसिद्धयर्थ ““षडो णो ने? (२।४।४३) इति सूत्रम्‌ ।ननु यत्वविधौ स्वरग्रहणेनैव सिद्धे नजर्थमेव यद्येतद्वाक्यान्तरमङ्गीक्रियते, तदा तत्र साक्षात्‌ स्वरशब्दमपनीय “इबर्णी यमव्यज्जने इति कृत्वा नञमात्रमेव स्वरपरिग्राहकमुच्यताम्‌, किमनेन ? एतदेव मनसि कृत्वाह नञूमात्रमेव न कथं कृतमिति |नच “नामिपरो रम्‌”? (१।५।१२) इत्यत्रासवर्णग्रहणस्य प्रयोजनं वक्तव्यम्‌, तस्य कथं सिद्धिरिति वाच्यम्‌, नामिपरग्रहणेनापि तस्य व्याख्यातुं शक्यत्वात्‌ । अथवा तत्र 'अव्यञ्जनपरः' इति वक्तव्यम्‌ । तदिह परग्रहणादेतादृशव्याख्यासिद्धिरिति भावः | यदि 'इवर्णो यम्‌ अव्यञ्जने' इति क्रियते, तदा दधीति निरपेक्षं यत्वं स्यादिति हेषकरः ।
१७४
कातन्त्रव्याकरणमू
तथाहि - ननु असवर्णग्रहणस्थितौ निरपेक्षं यत्वं कथन्न स्यात्‌ ।नैवम्‌, असवर्णग्रहणाभावे तु ओकारौकारयोर्नानुवृत्तिर्भिन्नयोगात्‌ । “न व्यञ्जने’ इति वचनाद्‌ विशेषविधिभिराप्रातत्वात्‌ सवर्णे च प्राप्ति्नास्त्यिव, यदसवर्णग्रहणं तदसवर्ण एव निमित्ते भवतीति प्रतिपत्त्यर्थम्‌ ।असति च “न व्यञ्जने स्वराः सन्धेयाः’ (१।२।१८) इति सूत्रेअव्यञ्जनग्रहणाभावे, ओकारौकारयीरनुवृत्तिः प्राप्ता , तन्निरासार्थम्‌ अव्यञ्जनग्रहणं कथं सनिमित्ततां साधयति ।ततश्च इवर्णो यमापद्यते अव्यञ्जने ।व्यञ्जने न भवतीति
सूत्रार्थे स्वरनिमित्ते निर्निमित्ते स्यात्‌, निमित्तविशेषानाश्चयणात्‌ ।एतत्तु प्रसज्यपक्षे | तदयुक्तम्‌ | एतादृशसूत्रार्थ वाक्यद्वयापत्तौ गौरवापत्तेरिति | पर्युदासपक्षे व्यञ्जनभिन्ने परे इवर्णो यमापद्यते इति सूत्रार्थे एकवाक्येनैवार्थसङ्गतिः | तथा च ““सम्भवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते’? इति । ननु किमर्थमेतद्‌ उच्यते | नञ्मात्रेऽपि सूत्रे व्यञ्जने प्रतिषेधो विज्ञायते । “ओदन्ता:”' इत्यादिना स्वरे प्रकृतिविधानात्‌ । इदमप्यसङ्गतं समानदीर्घनिषेधार्थम्‌ “ओदन्ताः” (१।३।१) इति वचनं भविष्यति ।इदन्तु वचनम्‌ इवर्ण इत्यतः असवर्ण इत्यधिकाराद्‌ असवर्णे चरितार्थ भवतु, तथापि ओदन्तग्रहणमनर्थकम्‌ |न ह्यत्र समानदीर्घादिप्रसङ्गोऽस्ति, येन प्रकृति विधातव्या, तस्मादेतदेव ज्ञापनार्थ भविष्यति ।नैवम्‌, नो जत्रेत्यादौ अलोपप्रतिषेधेनैव सार्थकत्वाद्‌ वक्ष्यमाणवचनद्वयमपि अर्थायातदीर्घप्रतिषेधार्थमिति ।तर्हि “अनौ? इति किमर्थम्‌, नह्योकारस्य दीर्घप्रसङ्गोऽस्तीति |नैवम्‌ । अनौ द्विवचनं स्वरे प्रकृत्या तिष्ठति, न औकारस्वरूपमिति व्यावृत््यभाव एवेत्यनेन सूत्रेण प्राप्तोऽपि प्रतिषेधो न भवतीति, एतदर्थ स्यात्‌ । बस्तुतस्तु अनौग्रहणं सादृश्यार्थमेव, अन्यथा सामान्येन प्रतिषेधो भवन्‌ अयजावह्यावाम्‌ इत्यत्रापि स्यादिति ।।४१। ॥ इति कलापचन्दे प्रथमे सन्धिप्रकरणे द्वितीयः समानपादः समाप्तः
°
[समीक्षा] “देवी + गृहम्‌, पडु + हस्तम्‌’ इत्यादि स्थलों में पाणिनीय व्याकरण के अनुसार इवर्णादि कै स्थान में यकारादि आदेश प्राप्त ही नहीं होते, क्योंकि “इको यणचि? (पा० ६।१।१७) सूत्र में स्पष्टतया 'अच्‌' शब्द का पाठ किया गया है | इसके अतिरिक्त “तस्मिन्निति निर्दिष्टे पूर्वस्य, तस्मादितयुत्तरस्य’? (पा० १।१।६६, ६७) परिभाषासूत्र भी पठित हैं | कातन्त्रकार का सूत्र है- “इवर्णो यमसवर्णे न च परो ठोप्पः (१।२।८)। यहाँ 'स्वरे’ शब्द का पाठ नहीं है। ऐसा होने पर यदि १,
द्विवचनमनौ (१।३।२)।
सन्धिप्रकरणे दितीयः समानपादः
१७५
सवर्णव्यवहार स्वर के ठिए ही मान लिया जाए, क्योंकि सवर्णसंज्ञा स्वरवर्णो की ही होती है तो सवर्णसंज्ञक स्वरों से भिन्न अर्थात्‌ असवर्ण स्वरों के परवर्ती होने
पर यकारादि आदेश होंगे और व्यञ्जनवर्णो के पर में रहने पर नहीं । इस स्थिति मेंतो प्रकृत सूत्र कीकोई आवश्यकता प्रतीत नहीं होती, परन्तु कुछ विद्वान्‌ असवर्णशब्द का अर्थ करते हैं- स्वभावतः विसदृश (विषम) । इस अर्थ को स्वीकार कर लेने पर असवर्ण व्यञ्जनवर्ण के भी परवर्ती होने पर यकारादि आदेश प्राप्त हो सकते हैं, उनके वारणार्थ इस सूत्र को बनाना आवश्यक है । इस सूत्र के कारण 'देवी+ गृहम्‌' में “इबर्णो यमसवर्णे न च परो लोप्यः”! (१।२।८) सूत्र से ईकार का यकारादेश, 'पटु + हस्तम्‌” में “बमुवर्णः” (१।२।९) सूत्र से 'उ' को “व्‌” आदेश, “मातृ + मण्डलम्‌' में “रम्‌ ऋवर्णः’? (१।२।१०) सूत्र से क्र को र्‌ आदेश, 'जले+पद्मम्‌' में “ए अय्‌” (१।२।१२) सूत्र सेए को अयू आदेश, रै+धृति: में “ऐ आय” (१।२।१३) सूत्र से ऐ को आय्‌ आदेश, वायो + गतिः” में “औ आबू” (१।२।१५) सूत्र से औ को आव्‌ आदेश नहीं होता है । व्याख्याकारों के अनुसार आचार्य शर्ववर्मा ने इस सूत्र की रचना केवल मन्दबुद्धि वाले शिष्यों के ही अवबोधार्थ की है । अतः इस पर आक्षेप नहीं किया जा सकता । यह भी ध्यातव्य है कि “पित्र्यम्‌, गव्यम्‌, गव्यूतिः’ आदि ऐसे शब्दो में भी
सन्धि होती है, जिनमें व्यञ्जनवर्ण ही परवर्ती हैं |पाणिनीय व्याकरण में 'र्‌-अव्‌' आदेशों के विधानार्थं पृथक्‌ सूत्र बनाए गए हैं। कलापव्याकरण में नञा निर्दिष्टमनित्यम्‌? (काला० परि० ३७) परिभाषा के बढ़ से इस विधि को अनित्य मानकर रकारादि आदेश किए गए हैं।
[रूपसिद्धि] समीक्षा के अन्तर्गत प्रस्तुत विवरण के अनुसार 'देवी+ गृहम्‌? आदि में स्वरसन्धि का निषेध हो जाता है तथा 'पित्र्यम्‌' (पितृ + यम्‌), गव्यूतिः (गो + यूतिः) में “नजा निर्दिष्टमनित्यम्‌'” (काला० परि० ३७) परिभाषा के अनुसार क्रमशः *रमृवर्णः' (१।२।१०) से रकारादेश तथा “ओ अबू” (१।२।१४) से अवादेश उपपन्न हो जाता है ||४१ | ॥ इति प्रथमे सन्धिप्रकरणे समीक्षात्मको दितीयः समानपादः समाप्तः॥
अथ प्रथमे सन्धिप्रकरणे तृतीयः ओदन्तपादः ४२. ओदन्ता अ इ उ आ निपाताः स्वरे प्रकृत्या (१।३।१) [सूत्रार्थ] स्वरवर्ण के परवर्ती होने पर ओकारान्त निपात तथा अ, इ, उ, आ इन चार निपातों का भी प्रकृतिभाव होता है ||४२। [दु० वृ०]
ओदन्ता निपाता अ-इ-उ-आशच केवलाः स्वरे परे प्रकृत्या तिष्ठन्ति |नो अत्र, अहो आश्चर्यम्‌, अथो एवम्‌, अ अपेहि, इ इन्द्रं पश्य, उ उत्तिष्ठ, आ एवं कि मन्यसे, आ एवं नु तत्‌ । एषामिति किम्‌ ? नवाउ | अन्तग्रहणमकारादीनां केवलार्थम्‌,
तेन चेति, इतीह, नन्विति, वेति | निपाता इति किम्‌ ? पट इह, ईषतुः, ऊषतुः, आरतुः ।।४२।
[दु० री०] ओदन्ताः | ओत्‌ अन्तो येषामिति बहुब्रीहिः, न पुनरोतौऽन्ता ओदन्ता इति तत्युरुष:, इहाश्चुतत्वात्‌ । अथ समानाधिकरणम्‌ ओदन्ता अ-इ-उ-आ निपाता इति चेत्‌, तदा “अहो आश्चर्यम्‌, अ अपेहि इत्यादिष्वेव प्रकृतिरनिष्टरूपा स्यात्‌ | तर्हि किमन्तग्रहणेन, येन विधिस्तदन्तस्येति ओदन्ता इति गम्यते ।सत्यम्‌ ।अन्तग्रहणमित्यादि | अथ “'अर्थवद्ग्रहणे नानर्थकस्य’? इत्यकारादीनाम्‌ ओदन्तानां ग्रहणं न भविष्यति, तर्हि केवलोऽप्योकारोऽस्ति प्रकृतिः पुनरिहाद्यन्तवदुपचारात्‌। यथा ओ इति। तदयुक्तम्‌ । भाषायामेकस्वरा अ-इ-उ-आ एव दृश्यन्ते । अन्यथा निपातेन स्वरं विशेष्य स्वरो निपात इति विदध्यातू |तदन्तग्रहणं ज्ञापयति - ' अर्थवद्ग्रहणे नानर्थकस्य? (कात० परि० सू० ४) इत्यनित्येयं परिभाषा |तेन 'तेजस्वी, पयस्वी’ इत्यादि सिद्धम्‌ । ढक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्‌, तेन अतिवोऽस्ति, वोऽभवद्‌ इति विकृतिरिति ।
एवम्‌ अगौर्गौः समपद्यत इति गोऽभवदित्यत्र प्रकृतिः प्राप्नोति। नैवम्‌, ओदन्तोऽपि च्वौ सति निपातोऽयमिति गौण एव ।यथा गौरनुवध्योऽजोऽग्नीषोमीयः
सन्धिप्रकरणे तृतीयः ओदन्तपादः
१७७
इति न वाहिकोऽनुबध्यत इति किं पुनर्गौणम्‌, किं वा मुख्यम्‌ | सर्व एव हि शब्दाः
्रवृत्तिनिमित्तव्यवहिता इत्याह नित्यशब्दार्थसम्बन्धवादी श्रुतमात्रेण
यत्रास्य
तादर्थ्यमवसीयते ।
तं मुख्यमर्थं मन्यन्ते गौणं यत्नोपपादितम्‌ ॥ इति ।
तर्हि 'गीर्वाहीकोऽस्ति, गां वाहीकमानय' औत्वम्‌ आत्वं च न स्यात्‌, अर्थाश्रयो हि शब्दानां गौणमुख्यव्यवहारो वाक्यव्यवस्थायामेव सम्भवति, शब्दमात्रा्रितम्‌ औत्वम्‌ आत्वं च स्यादेव । अ इ उ आ इति।
ईषदर्थे क्रियायोगे मर्यादाभिविधौ य आ। सानुबन्धः स विज्ञेयो वाक्यस्मरणयोर्न तु ॥ निरनुबन्धैः साहचर्यात्‌. सानुबन्धस्याडौ विकृतिरेव |आ=ईषद्‌ उष्णम्‌ ओष्णम्‌ । क्रियायोगे तु आ इहि = एहि | मर्यादायाम्‌ आ उदकान्ताद्‌ ओदकान्तात्‌ | अभिविधौ आ अहिच्छत्रात्‌ आहिच्छत्रात्‌ ।आ एवं मन्यसे इति वाक्यम्‌ | इह हि निरनुबन्धो निरर्थकोऽयम्‌ आ-निपातः प्रयुक्तो वाक्यार्थो वा। वाक्यं च पूर्व प्रक्रान्तस्य वाक्यस्याविपरीतकरणे वर्तते | नैवम्‌, यत्‌ त्वया प्राङ्‌ मतं साम्प्रतं किं तत्‌ त्वमेव मन्यसे इत्यर्थः | आ एवं नु तदिति स्मृत्यर्थः, एवं नु तदित्यनेन आविर्भाव्यते |निश्चितः पात एषामिति निपाता: । अर्थाभिधानेषु स्वक्रियायामसमर्धश्चादयोऽव्ययाः सिद्धाः । तथा चाह - नामाख्यातप्रयोगेष्वर्थाद्‌ अभिन्ना निपतन्तीति निपाताः | ओदन्ता निपाता अ-इ-उ-आश्च निपाता इत्युभयं विशेषणम्‌ | विशेषणविशेष्य भावस्य प्रयोक्तुरायत्तत्वात्‌ ।स्वरे परे प्रकृतिरिति वचनात्‌ पूर्वस्मात्‌ स्वराद्‌ विकृतिरेव । दधि इ अस्य दधी अस्य रुजति | जानु उ अस्य जानू अस्य क्षिपति । सा अ आगता सा आगता । 'परनिमित्तादेशः पूर्वस्मिन्‌ स एव (कात० परि० वृ० ४४) इति प्रकृतिर्न विहन्यते । प्रकृत्येति करण एव तृतीया भवतेर्गम्यमानत्वात्‌ ||४२।
[बि० प०]
औदन्ताः |ओद्‌ अन्तो येषामिति बहुब्रीहिः । न पुनः ओतोऽन्ता ओदन्ता अ इ उ आ इति तलुरुषः। तदा अहो अ अपेहि, अथो इ इन्द्रं पश्य, अहो उ उत्तिष्ठ,
अथो आ एवं कि मन्यसे ? इत्यादिष्वेव प्रकृतिभावः स्यात्‌ । 'अ अपेहि, इ इन्द्र पश्य’ इत्यादिषु न स्यात्‌ । इष्टश्चैवमादीनामपि प्रकृतिभावः! तस्माद्‌ बहुव्रीहिरे-
१७८
कातन्त्रव्याकरणम्‌
वायमिति | अ-इ-उ-आशचेति चकारेण न केवलमोदन्ता निपाता अ-इ-उ-आश्च निपाता इति सूच्यते। एतच्च विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वाल्छभ्यते । आकारो हि द्विविधः सानुबन्धो निरनुबन्धश्च | यथोक्तम्‌-
ईषदर्थे क्रियायोगे मर्यादाभिविधौ य आ। सानुबन्धः स विज्ञेयो वाक्यस्मरणयोर्न तु॥ तत्र निरनुबन्धैरकारादिभिः साहचर्याद्‌ आकारोऽपि निरनुबन्धः प्रतिपत्तव्यः | स च वाक्यस्मरणयोरेव वर्तमानो निरनुबन्धस्तस्यैव प्रकृतिभावं दर्शयति | आ एवं कि मन्यसे इत्येतद्‌ वाक्यम्‌, एतस्मिन्नाकारो निरनुबन्धो वाक्यालङ्वारमात्रै प्रयुक्तः । अथवा वाक्यस्मरणयोरित्यत्र वाक्यशब्देन वाक्यार्थ उक्तः, अभिधेये अभिधानोपचारात्‌ | तेन वाक्यार्थे स्मरणे च वर्तमान आकारो निरनुबन्ध इत्यर्थः । वाक्यं च पूर्ववाक्यार्थाविपरीतकरणे वर्तते ।यत्‌ त्वया प्राङ्‌ मतं तत्‌ किमिदानीं मन्यसे इत्यर्थः | अस्मिन्‌ वाक्यार्थे द्योतकत्वेनाकारो वर्तते | “आ एवं नु तत्‌’ इत्यनेन स्मरणार्थः कथ्यते |नवा उ इति । नवै शब्दोऽयं निपातः ऐकारान्तत्वादेषां मध्ये न भवतीति । सन्धावायादेशे कृते “अयादीनां यबलोप०'? (१।२।१६) इत्यादिना यलोपः। अथ किमर्थम्‌ अन्तग्रहणं तद्‌ इत्युक्ते “येन विधिस्तदन्तस्य’ (काला० परि० ५) इति ओदन्ता इति गम्यते । तदयुक्तम्‌ | अकारादीनामपि तदन्तता स्याद्‌ इत्याह - अन्तेत्यादि | एतदेवान्तग्रहणं बोधयति - अत्र सूत्रे “येन विधिस्तदन्तस्य’ (काला० परि० ५) इति
नाद्रियते ।अत एव सूत्रार्थ - विवरणे अ-इ-उ-आश्च युक्तम्‌ |
केवला इति केवलग्रहणं
ननु चार्थवद्ग्रहणे नानर्थकस्य इति न्यायात्‌ तदन्तानामकारादीनां ग्रहणं न भविष्यति, किमन्तग्रहणेनेति । यद्येवम्‌ ओदन्तोऽपि तदन्तः कथमनर्थको गृह्यते |अथ अर्थवान्‌ ओकारः केवलो न संभवति, अतस्तदन्तस्यैवानर्थकस्य ग्रहणं भविष्यति | तदयुक्तम्‌, तस्यापि केवलस्य संभवात्‌ ।यथा ओ इति ।सिद्धान्ते तुकथमस्य प्रकृतिभाव इति चेत्‌, आद्यन्तवद्भावात्‌ । अन्तग्रहणेन विना अस्यैवार्थवत्त्वात्‌ प्रकृतिभावः स्याद्‌ न तदन्तस्येति । नैतदेवम्‌ |भाषायां केवला अ इ उ आ एव दृश्यन्ते, न त्वोकार इति । अन्यथा
यद्येषोऽपि केवलो विद्यते, अस्य प्रकृत्या भवितव्यम्‌ ।तदा अकारादिग्रहणमपनीय स्वरे निपाताः स्वरे प्रकृत्येति सूत्रे कृते पञ्चानामेव केवलानां प्रकृतिभावो भविष्यतीति,
सन्धिप्रकरणे तृतीयः ओदन्तपादः
१७९
तस्मादकारादिग्रहणमाचक्षाणो बोधयति - भाषायाम्‌ अ इ उ आ एव केवला विद्यन्ते,
न त्वोकार इति |अतोऽस्य तदन्तस्यैव ग्रहणं भविष्यति, किमन्तग्रहणेनेति ? सत्यमेतत्‌ | अन्तग्रहणम्‌ 'अर्थबद्ग्रहणे नानर्थकस्य’ (काला० परि० ७) इत्यनित्यत्वं ज्ञापयति, तेन “तेजस्वी - पयस्वी' इत्यादयः सिद्धाः । अन्यथा इनोऽर्थवद्ग्रहणे कथं विन्‌प्रत्ययस्यैकदेशस्यानर्थकस्य ग्रहणम्‌, “इन्‌हनूपूषार्यम्णा शौ च” {२।२।२१) इत्यनेन दीर्घः स्यात्‌ | एवमन्यत्रापि प्रयोगानुसारेणानित्यत्वम्‌ ऊहनीयम्‌ | निपाता इत्यादि | इषु इच्छायाम्‌ (५।७०), उष दाहे (१।२२९), अट पर (१।१०२) इत्यादि दण्डको धातु: | सर्वत्र परोक्षाया अतुस्‌ | “चण्‌ परोक्षा०?? (३।३।७) इत्यादिना द्विर्वचनम्‌ अभ्यासलोपश्च | अटोऽभ्यासे “अस्यादेः सर्वत्र" (३।३।१८)
इति
दीर्घत्वम्‌ | एतेषु स्वरादेशसमानलक्षणदीर्घादयो
भवन्त्य-
निपातत्वात्‌ |। ४२।
[क० च०] ओदन्ताः |अहो अ अपेहि इति ।ननु कधम्‌ एतद्‌, यावता ओकारादू एदोत्पर० (१।३।१७) इत्यादिना अकारलोपः प्राप्तः | “अहो इ इन्द्र पश्व’ इत्यत्र ओकारस्य चावादेशे कृते ओतोऽन्ता अ इ उ आ एव न सम्भवन्ति, कुतोऽत्र प्रकृतिरिति । नैवम्‌, ओदन्ता इति विशेषणादकारलोपं प्रत्यपि प्रकृतिभावः |कथमन्यथा ओतोऽन्ता
अ इ उ आः स्युरिति कुलचन्द्रः। अन्ये तु यस्मिन्‌ समये प्रकृतिर्विधीयते, तस्मिन्नेव ओदन्तानामिति को नियमः |यदा कदाचिद्‌ ओदन्तानामपि भवतीति ओकारस्यावादेशो भवत्येव - 'अहवि इन्द्र पश्य' इति | इकारस्य प्रकृतिविधानादेव न लोपः । अन्यथा ओकारात्‌ कस्य प्रकृतिर्विधातव्या इति | यत्तु पञ्जीकृता 'अहो इ इन्द्रं पश्य’ इति
प्रकृतिर्दर्शिता, तत्तु सन्धिस्थानोपदर्शनार्थमेव | न त्वस्मिन्‌ पक्षे ओकारस्य प्रकृतिः रित्याहु: | तत्‌ तुच्छम्‌, अनर्थकानुकरणस्य छिङ्गसंज्ञाविरहात्‌ पदत्वाभावे गो अ आह" इत्यत्र अवादेशे 'गव आह! इत्यत्रैवाकारस्य प्रकृतिभावस्य उपपत्तौ ओकारेण ज्ञापयितुमशक्यत्वात्‌ । यदि तु अवादेशे सति सम्प्रति नास्त्योकार इति मन्यसे, तदा अहवि इन्द्रं पश्येत्यत्रापि समानतेति दिक्‌ । ननु विशेषाभावादेतदेव कथं न स्यादित्याह - इष्टश्चैवमादीनामित्यादि। चकारोऽत्रादधारणार्थ इष्ट एवेत्यर्थः | नहि इष्टार्थं क्रियमाणं शास्त्रमनिष्टाय परिकल्पत इति भावः। तथा चोक्तम्‌- “व्याख्यानतो विशेषार्थप्रतिपत्तिर्नहि
१८०
कातन्त्रव्याकरण
सन्देहादलक्षणम्‌? (कालापपरि० ८८) इति! व्याख्यानाद्‌ आचार्यपारम्पर्यादिति शरणदेवः | व्याप्तिबलान्न तत्पुरुष इति कुलचन्द्र: | नव्यास्तु ओकारात्‌ परे साक्षाद्‌ अ
इ उ आ न सम्भवन्तीति, एतदेव बहुव्रीही बीजम्‌ | न तु तत्रापि प्रकृतिर्ज्ञापनीया, अन्यथा सिद्धौ ज्ञापकस्यान्याय्यत्वादित्याहुः ।यच्च ओकारादिति सिद्धे यदन्तग्रहणं तद्‌ बहुद्रीह्यर्थमिति तन्नास्मिन्‌ पक्षेऽन्तग्रहणस्य अकारादीनां केवलार्थतया व्याख्यातुं शक्यत्वात्‌ | ओदन्ताः केवला अ इ उ आ, इति अहो चेतीत्यत्रैव व्यावृत्तिः। ननु बहुब्रीहिपक्षेऽपि ओदन्ता इति अ इ उ आ इत्येषां विशेषणं स्यात्‌ |ओदन्ता येषामकारादीनामिति | ततश्च 'अ ओकारं पश्य’ इत्यादावेवास्थ विषयः स्यादिति | नैवम्‌, विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात्‌। स्वरग्रहणमपनीय औओतीत्यकरणाच्च । ननु स्वरे प्रकृतिः स्वरादू विकृतिरिति टीकायां स्वरग्रहणस्य यत्‌ फलमुक्तं स्वरग्रहणाभावे कथं तन्न स्यात्‌ । नैवम्‌, ओत्रीति कृतेऽपि तद्व्याख्यानस्य कर्तु शक्यत्वादिति | तथा चोक्तम्‌ इत्यादि मर्यादाभिविधाविति समाहारेऽपि न निवृत्तिः श्लोकत्वादिति कुलचन्द्रः | बस्तुतस्तु मर्यादासहितो5भिविधिरिति मध्यपदलोपी समास: | ईषदर्धे- आ उष्णम्‌ ओष्णम्‌ । क्रियायोगे- आ इहि एहि। मर्यादायाम्‌- आ उदकान्तात्‌ ओदकान्तात्‌ |अभिविधौ - आ अहिच्छत्रात्‌ आहिच्छत्रात्‌ (अहिच्छत्रं नाम नगरम्‌) |
निरर्थकस्य प्रयोग एव नास्तीत्याशझ आकारस्य सार्थकत्वं प्रतिपादयन्नाह - अथवेति । यद्‌ वा, ननु पूर्वमुक्तं वाक्ये कथमिदमुच्यते वाक्यालझार इत्याह ~ अथवेति। ननूक्तान्यप्रकारवाचित्वाद्‌ अन्यथाशब्दादेव यद्येषोऽपि केवलो विद्यते इत्यर्थो गम्यते । अत उक्तार्थमिदमिति । नैवम्‌, अभिप्रायापरिज्ञानात्‌ । अन्यथाशब्देनात्रान्तग्रहणस्यान्यथात्वं
बोध्यते, नतु पूर्वोक्तस्य | अन्तग्रहणमन्तरेण इत्यर्थः | ननु निपातग्रहणस्य व्यावृत्तिरभ्यासे दर्शिता |कथं विष्ण्वादिवाचकानामकारादीनामपि सम्भवात्‌ ।नैवम्‌ । अत्र अन्तग्रहणमकारादीनां केवलार्थमित्युक्तम्‌ |ततश्च यत्र व्यपदेशिवद्भावेनापि केवलत्वं व्याहन्यते | तत्रापि नास्य सूत्रस्य विषयः। यत्तु 'अ अपेहि” इत्युदाहृतं तन्निपातग्रहणस्य स्थितौ अन्यत्रासम्भवाद्‌ असति निपातग्रहणेऽभ्यासविषयमेव सूत्रंसम्भवति |अत एव अकारस्य न प्रत्युदाहृतम्‌, अभ्यासेऽकारस्यासम्भवात्‌ । न च वक्तव्यम्‌ अभ्यासेऽपि व्यपदेशिवद्भावो निवार्यतामिति केवलशब्दस्यासहायार्थत्वादिति कश्चित्‌ । तन्न, अभ्यासेऽपि व्यपदेशिवद्भावस्य दृष्टत्वात्‌।
सन्धिप्रकरणे तृतीयः ओदन्तपादः
१८१
कथम्‌ अन्यथा “इयेष' इत्यत्र इवर्णोवर्णन्तिस्य विधीयमान इयुवादेश इकारमात्रस्य
स्यादिति । किञ्च व्यपदेशिवद्‌भावे न अकारादीनां केवलत्वं व्याहन्यते, किन्तु व्यपदेशान्तरमारोप्यते । नहि माणवकस्य वहित्वारोपो माणवकलं व्याहन्तीति | अतस्तदाश्रितमेव कार्य भवत्येव, कुतोऽत्र बाधकः । वस्तुतस्तु केवलार्थमित्यनेन तदन्तविध्यभावोऽभिप्रेतः। ततश्च व्यपदेशिवद्‌भावोऽपि सुदूरपराहत एव | ईषतुः, ऊषतुः इत्यभ्यासे कथं दर्शितिमिति पूर्वपक्षोऽपि फलशून्य एव विशेषाभावात्‌ | अत्र च अकारं प्रति निपातविशेषणस्य प्रयोजनम्‌हे अ आटतुरित्यादी वेदितव्यम्‌ । कथन्तर्हि वृत्तौ नोक्तमिति चेत्‌, कतमोऽयं
पूर्वपक्षावसरः। कश्चिद्‌ वदति - आरतुरित्यत्रैवाकारस्य प्रश्लेषणं बोध्यमिति । नव्यास्तु - आटतुरित्वत्रैव दीर्घ एव प्रयोजनम्‌, प्रकरणाश्रयणस्य निष्फलत्वात्‌ |तथा च प्रकरणाश्रयणं कष्टमिति पूर्वसूत्रे टीकायामुक्तम्‌ ।।४२।
[समीक्षा] 'नो+अत्र, अहो + आश्चर्यम्‌, अ+ अपेहि, इ + इन्द्रं पश्य' आदि स्थलों में पाणिनीय व्याकरण के अनुसार ओकारान्त तथा एकाच्‌ निपातों की प्रगृह्य संज्ञा होती है (अ० १।१।११-१५), तदनन्तर
“प्लुतप्रगृह्या अचि नित्यम्‌’? (पा०
६।१।१२५) से प्रगृह्यसंज्ञक का प्रकृतिभाव होता है |कातन्त्रकार विना ही प्रगृह्यसंज्ञा किए निपातों का प्रकृतिभाव करते हैं। इससे स्पष्टतः पाणिनीय-प्रक्रिया में गौरव तथा कलाप की प्रक्रिया में लाघव सन्निहित है ।
[विशेष] 9. “आ' निपात को भिन्न-भिन्न अर्थो में सानुबन्ध और निरनुबन्ध दो प्रकार का माना गया है |
[रूपसिद्धि] 'नो+अत्र, अहो + आश्चर्यम्‌, अथो +एवम्‌, अ+अपेहि, इ+इन्द्रं पश्य, उ +उत्तिष्ठ,+आ + एवम्‌' इन ७ स्थलों में प्रकृतसूत्र से प्रकृतिभाव होता है |अतः
'नो 4 अत्र, अहो + आश्चर्यम्‌, अथो + एवम्‌” में “ओ अव्‌” (१।२।१४) सूत्र से अव्‌ आदेश 'अ+अपेहि, इ + इन्द्र पश्य, उ + उत्तिष्ठ’ में “समानः सवर्णे दीर्घीभवति,
परश्च लोपम्‌’? (१।२।१) से सवर्णदीर्घ - परलोप तथा 'आ+एवम्‌' में “एकारे ऐ ऐकारे च” (१।२।६) से ऐकारादेश - परलोप नहीं होने पाता ॥|४२॥।
१८२
कातन्वव्याकरणमू
४३. दिवचनमनौ (१।३।२) [सूत्रार्थ] स्वर वर्ण के पर में रहने पर उस द्विवचन का प्रकृतिभाव होता है जोऔरूप से भिन्न हो| अर्थात्‌ द्विवचन “औ' रूपान्तर को प्राप्त हो गया हो ।।४३।
[दु० १०] द्विवचनं यदनौभूतं तत्‌ स्वरे परे प्रकृत्या तिष्ठति |औकाररूपं परित्यज्य रूपान्तरं प्राप्तमित्यर्थः | अग्नी एतौ | पटू इमौ । शाले एते | माले इमे | द्विवचनमिति किम्‌ ? चित्रन्वत्र | पर्युदासः किम्‌ ? अयजावह्मावाम्‌ | देवयोरत्र |अनौभूतम्‌ इति किम्‌ ?
तावत्र ।।४३ | [दु० टी०]
द्विवचनम्‌। ननु 'अग्ना एतौ? इत्यादिषु द्विवचनस्य छुप्तत्वात्‌ कथं प्रकृतिभावः, इहैव स्यात्‌ - “पयसी इमे | मधुनी इह’ इति । सत्यम्‌ | 'परनिमित्तादेशः पूर्वस्मिन्‌ स एव? (कात० परि० वृ० ४४) इति न विरुध्यते |अनाबिति। न औ अनौ, पर्युदासोऽयं नञ्‌ ।षर्युदासश्च सदृशग्राही | सादृश्यं चार्धकृतमत्र, न रूपकृतम्‌, असम्भवात्‌ |अत आह - औकाररूपं परित्यज्य इत्यादि | कथं तर्हिं युवामत्रेति प्रकृतिर्न स्यात्‌ “न व्यञ्जने स्वराः सन्धेयाः” (१/२/१८) इत्यतः स्वरानुवृत्तेः औरेकाक्षरो नामी तत्सदृशं यदपरम्‌ एकाक्षरं नामीति वा | चित्रन्वत्रेति | चित्रा नौर्यस्मिञजले तच्चित्रनु जलम्‌- “स्वरो हृस्वो मपुंसके'? (२/४/५२) इति हस्वः । पर्युदासः किमित्यादि ।प्रसज्ये "थि स्वीक्रियमाणे अयजावह्यावाम्‌, देवयोरत्रेति प्रकृतिः स्यादिति पर्युदासाश्रयणम्‌ | अयजावहीति यनेर्हस्तन्यामात्मनेपदोत्तमपुरुषद्विवचनं वहि, मध्ये अनूविकरणः, “अस्य बमोदीर्घः'? (३/८ 1११) | अडू धात्वादिरित्यादि |‘आते, आथे’ इति चेति ज्ञापकं वक्ष्यते, तेन पचेते (पचावहे) इति, करिष्येते इहेति आख्यातिकद्विवचनस्यैकारस्य प्रकृतिर्भवति | मणी वादीनां प्रतिषेधः कैश्चिदिष्यते | “मणी बोष्ट्रस्य लम्बेते प्रियौ बत्सतरौ मम”? (मभार .१२/ १७१/१२) दम्पतीव, रोदसीव । अदसः साकोऽपि विकृतिर्वक्तव्या | अमुकेऽत्र कथं न तदन्तविधिद्विवचनान्तमनौकारान्तमिति | तदा अग्नी आश्रितो5ग्न्याश्रित इति प्रकृतिः प्राप्नोति प्रत्ययलोपे प्रत्ययलक्षणम्‌’ (कात.परि.वृ.५२) इति द्विवचनान्तमेवेदम्‌ | एवं सत्यपि श्रुतत्वाद्‌ द्विवचनस्वैवेति ।।४३ ।
सन्धिप्रकरणे तृतीयः ओदन्तपादः
१८३
[विश प०] द्विवचनम्‌ | अनीभूतमिति | न औ अनी, पर्युदासोऽयं व्याख्यानात्‌ ।अनावं भूतम्‌ अनौभूतम्‌ इति भवतिरत्र प्राप्तौ सकर्मकः |यथा सर्वं भवति सर्व प्राप्नोतीति गम्यते | एतदेव स्फुटीकुर्वन्नाह - औकाररूपम्‌ इत्यादि ।प्राप्तम्‌ इति कर्तरि निष्ठा ।यदा द्विवचनम्‌ औकारः औकारं पूर्वम्‌ इत्यादिना लक्षणेनात्मीयमौकाररूपं परित्यज्य रूपान्तरं प्राप्नोति तदा प्रकृतिभावः |कथमेतद्‌ यावता औकारादयम्‌ अन्यद्‌ द्विवचनं तत्‌ स्वरे प्रकृत्या तिष्ठतीति सूत्रार्थः कथं न स्यात्‌ ? नेवम्‌ |अनाविति पर्युदासस्य सदृशग्राहित्वाद्‌ इति चेत्‌ तदा अनुचितम्‌ | सादृश्यं हि द्विविधं सम्भवति - रूपकृतम्‌ अर्थकृतं चेति । तत्र रूपकृतम्‌ इह न सम्भवत्येव, न ह्यौकारसदृशाकारं द्विवचनमन्यदस्ति | अर्थकृतं तु सम्भवत्येव, द्विवचनान्तरस्यापि द्वित्वार्थप्रतिपादकत्वात्‌ । केवलं युवामत्र, युवयोरत्रेत्यादिष्वपि प्रकृतिभावः स्यात्‌ । तदयुक्तम्‌, उभयथाप्यदोषात्‌ । यत औकार एको वर्णो नामी तत्सादृश्यग्रहणेन कथमिह रूपकृतं न सादृश्यम्‌ । अर्थकृतेऽपि न दोषः “न व्यञ्जने स्वराः सन्धेयाः?” (१/२/१८) इत्यतः स्वरानुवृत्तेः | स्वरो हि द्विवचनं स्वरे प्रकृत्या तिष्ठतीत्युक्ते कुतो युवामत्र, युवयोरत्रेति व्यञ्जनसञ्ज्ञा प्रतिपादितैवैति । “अग्नी एतौ' इत्यादि । अग्नेः परस्य द्विवचनस्य औकारः पूर्वमिति यथाक्रमम्‌ इकारोकारौ, समानछक्षणो दीर्घः, परलोपश्च |तथा श्रद्धायाः परस्यौकारस्य “औरिमू”' (२/१/४१) इतीकारः । ननु कथम्‌ अत्र प्रकृतिभावः, द्विवचनस्य छुप्तत्वाद्‌ इहैव
स्यात्‌-पयसी इह, मधुनी एते’ इति ? सत्यम्‌ । “परनिमित्तादेशः पूर्वस्मिन्‌ स एव' (कात० परि० सु० ४७) इति न विरुध्यते | चित्रन्वत्रेति |चित्रा नावो यस्मिन्‌ जले तत्‌ वित्रनु जलम्‌ | “स्वरो हस्वो नपुंसके’? (२/४/५२) इति हस्वः । पर्युदास इत्यादि | यजेरहस्तन्यामात्मनेपदोत्तमपुर्षस्य द्विवचनं वहि, “अन्‌ विकरणः कर्तरि’? (३/२/३२), “अस्य वमोरदीर्घः'? (३/८/११), “अडू धात्वादिः? (३/८/१६) | आवाम्‌ इति । अस्मद्‌ औ, “एषां विभक्तावन्तलोपः, युवावौ द्विवाचिषु, अमौ चाम्‌” (२/३/६,७,८) | प्रसज्यनजि गृह्यमाणेऽत्रापि प्रकृतिभावः स्यादिति ।।४३। [क० च०]
दिवचनम्‌। ननु अनावित्युक्ते न इ अनि, तस्मिन्ननौ, ततश्च पूर्वतः स्वरानुवृत्तौ इकारभिन्न एव स्वरे द्विवचनं प्रकृत्या तिष्ठतीति सूत्रार्थः कथन्न स्यात्‌ ?
नैवम्‌ । यथाश्रुत औकारवर्णपरिग्राहकः सम्भवति , अन्यकल्पनाया दुर्वारत्वात्‌ ।
१८४
कातन्त्रव्याकरणम्‌
सन्निहितबुद्धर्न्याय्यत्वाच्च । यद्येवं निः सन्देहार्थम्‌ अनौदिति तकार एव निर्दिश्यताम्‌ इति । एवं सति नपुंसकसमानाधिकरणेऽपि न हस्वः, स्थानिप्रतिपत्तिगौरवशङ्का च परिहृता भवति ? सत्यम्‌ ।शब्दकृतलाघवमङ्गीकृत्य औकारस्वरूपेगार्थकृतगौरवनिर्देशेन ज्ञाप्यतै । यत्र द्विवचने औकारस्वरूपप्रध्वंसाभावस्तद्द्विवचनमिति तैनानाविति औकारप्रध्वंसाभाववतीति | एतच्च तदेव घटते यद्यौकारकृतादेशस्य द्विवचनस्य प्रकृतिर्विधीयते इति तथा च औकाररूपं परित्यज्य रूपान्तरं प्राप्तमिति वृत्तिः | एतदेवाह - पर्युदासोऽयम्‌ इति | व्याख्यानाद्‌ एतादृशव्याख्यानादित्यर्थं इति कश्चित्‌। तन्न । व्याख्यानसिद्धयर्थं यत्‌ कारणमुक्तं तदसङ्गतम्‌ । तथाहि द्विवचनमित्यस्य विशेषणत्वेऽपि अनौशब्दस्य नपुंसकत्वप्रसडूग एव नास्ति, नञूतसुर्षस्योत्तरपदप्रधानत्वादिति |यथा अवर्षा हेमन्त इति स्त्रीत्वप्रसङ्गता | तस्मादनाविति लुप्तप्रथमैकवचनं पदम्‌ इति | यच्च निः सन्देहार्थम्‌ अनौदिति तकारो निर्दिश्यताम्‌ इत्युक्तम्‌, तदतीव शिथिलम्‌, तद्व्याख्यानेऽपि निः सददेहार्थं विभक्तावनाविति वक्तुं शक्यत्वात्‌ । एवं च सति लाघवमपि भवति औभिन्नविभक्तौ स्वरः प्रकृत्या तिष्ठतीत्यर्थः ।किञ्च नजः प्रध्वंसवाचित्वात्‌ समासासङ्गतिः ।अन्योऽन्याभाववाचिना नञा तलुस्षविधानात्‌ | यदाह श्रीपतिः - इदमेतन्न भवतीति प्रतिषेधोऽस्य विषय इति तस्मादिदं ब्रूम | ननु कतमोऽयं पूर्वपक्षः, नञ्‌ पर्युदासः प्रसञ्यो वा | तथा च~ प्राधान्यं तु विधेर्यत्र निषेधे चाप्रधानता।
पर्युदासः स॒ विज्ञेयो यत्रोत्तरपदे न नञ्‌ ॥ अप्राधान्यं विधेर्यत्र निषेधे च प्रधानता ।
प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नजू॥ “अकर्तरि च कारके संज्ञायाम्‌? (४/५/४) इत्यत्र कारकग्रहणं प्रसज्यनञूसमासार्थ-
मिति वक्ष्यति । तथा च पञ्जीकारोऽप्याह - “प्रसज्यवृत्तिरभावमात्रविषयो नञ्‌, तस्य क्रियापदेनैव सम्बन्धो नोत्तरपदेनेति” | तत्‌ कथमत्र प्रसज्यनज्‌ न गृह्यते ? सत्यम्‌ | प्रसज्ये नञि गृह्यमाणे प्रकृत्या तिष्ठति, औकारस्तु न तिष्ठति इति वाक्यभेदः स्यात्‌ । पर्युदासे तु 'अनौ' द्विवचनं प्रकृत्या तिष्ठतीत्येकवाक्येनान्वयः स्यादिति |तथा च““सम्भवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते” इत्याह - पर्युदासोऽयं व्याख्यानादिति ।अत
एव पर्युदासः सर्वशास्त्रसम्मतः ।
सन्धिप्रकरणे तृतीयः ओदन्तपादः
१८५
यत्तु असवर्ण इत्यत्र भिन्नमात्रपरत्वेन प्रसज्यप्रतिषेध इति न व्यञ्जनसूत्रे पञ्ज्यां प्रोक्तं तद्‌ विसदृशवाची नञ्‌ प्रसज्यप्रतिषेधः । सदूशवाची तु पर्युदासः इत्याधुनिकसङ्केतमादायैव इह सर्वबादिसम्मत एव पर्युदासो नञ्‌ गृह्यते | च द्विविधः - सदृशग्राही विसदृशग्राही च । अत एव पञ्जिकायाँ कथमेतदित्यादिना कृते पूर्वपक्षे पर्युदासस्य सदृशग्राहित्वादिति सिद्धान्तः संगच्छते । अन्यथा पूर्वमेव पर्युदासस्योक्तत्वाद्‌ देश्यमेव नावतरति । हेमकरस्तु पूर्वपक्षवादिना पर्युदासार्थो न ज्ञात इति कृत्वा भ्रान्तेन पूर्वपक्षवादिहदयं जानता सिद्धान्तवादिना यत्‌ सिद्धान्तयितव्यम्‌, तदेव स्वयमुक्त्वा दूषयितुमाह पूर्वपक्षवादी पर्युदासस्य सदृशग्राहित्वादित्यादीति समाचष्टे ।तन्न ।स्वोक्तयुक्त्यैव पञ्जी संगच्छते, कुव्याख्यानस्यान्याय्यत्वादिति ।अन्ये तु व्याख्यानादिति औवर्जम्‌ इत्यकरणादित्याहुः |आचार्यपारम्पर्याद्‌ इत्यपरे ।वैद्यस्तु यदीह पुनः प्रसञ्यार्थो गृह्यते तदा अनेनैव 'अयजावहि आवाम्‌” इत्यादौ प्रकृतिर्भविष्यति कि पुनरेतदर्थम्‌ 'आते-आथे' इति चेति ज्ञापनार्थो विसन्धिनिर्देशः क्रियते , तस्मात्‌ पर्युदासोऽयमित्याह |तन्न, आख्यातैकारान्तं प्रति तस्य नियमस्यार्थवत्त्वादिति । अनावं भूतम्‌ अनौभूतमिति औसदृशरूपान्तरं प्राप्तमित्यर्थः | यथा इत्यादि । ननु भूधातोरत्र प्राप्त्यर्थत्वात्‌ “भू प्राप्तावात्मनेपदी’ इति नियमादात्मनेपदं युक्तम्‌, तत्‌ कथं परस्मैपदनिर्देशः ? नैवम्‌ । प्रथमगणीयभूधातोरेव रूपमिदम्‌ | अयमपि धातूनामनेकार्थत्वात्‌ प्राप्त्यर्थे वर्तते इति कश्चित्‌। अन्ये तु गणकृतस्यानित्यत्वादित्याहुः । बयं तु प्रथमगणीयधातुरेव स्वार्थ कारितार्थ चुरादौ पठ्यते । ततश्च यत्र कारितं स्यात्‌ तत्रैव आत्मनेपदम्‌, परस्मैभाषामध्ये पठितत्वात । कारिताभावपक्षे परस्मैपदमित्युत्तरमेव साधीय इति ब्रूमः। अर्थकृत इत्यादि | तदा किं दूषणं स्यादित्याह - केवलम्‌ इत्यादि | किन्तवर्थे केवलशब्दः |यद्‌ वा केवलशब्दस्य यथाश्रुतार्थत्वेऽपि न दोषः ।तथाहि प्रथमाद्विवचनस्य द्वित्वसंख्याविशिष्टो लिङ्गार्थ उक्तः | द्वितीयादिद्विवचनस्य च दवित्वसंख्याविशिष्टकर्मस्वरुपोऽर्थः अर्थद्वारा तत्सदृशस्य द्विवचनस्य प्रकृतिभावो भवन्‌ युवामत्र, युवयोरत्र, आदिशब्दाद्‌ देवयीतत्रेत्यादिष्वेव स्यात्‌ । तृतीयाद्विवचनस्य च कारकगतवैसादृश्यस्य विद्यमानत्वाद्‌ इति । यधेवं तथापि युवयोरत्रेति वक्तुमनुचितम्‌ अव्यतिरिक्तः लिङ्गार्थकर्मत्वयोरभावात्‌ ।नैवम्‌ ।दर्शनादिपदाध्याहारेण “कर्तृकर्मणोः कृति नित्यम्‌' (२।४।४१)
इत्यनेन षष्ठ्या अपि कर्मणि विहितत्वाद्‌ इति ।
१८६
कातन्मब्याकरणम्‌
अपरे तु द्विवचनान्तरस्यापि केवलं द्वित्वार्थ - प्रतिपादकत्वादिति पूर्वेण सह केवलशब्दस्यान्वय इत्याहुः |व्यञ्जनस्येति व्यञ्जनान्तस्येत्यर्थः : विसर्जनीयस्येति। ननु स्वरता णत्वविधौ व्यञ्जनता स्वरसन्धाविति नियमात्‌ कथमत्र विसर्जनीयस्य व्यञ्जनत्वं स्वरसन्धेरभावात्‌ ? सत्यम्‌ | यन्मते सामान्येन स्वरत्वं व्यञ्जनत्वं चोक्तं तन्मतमवरम्ब्योक्तम्‌ ।चित्रन्बत्रेति । चित्रा नौर्यत्र जले इति पाठोऽपौराणिक एव, नित्यं कप्राप्तिप्रसञ्घात्‌ । तथा चअन्डुत्‌-पुं-पयोलक्ष्मी-नावापेकत्ववाचिनाम्‌
नित्यं कः स्यादू बहुब्रीही वा स्याद्‌ दवित्यब्हुत्वयोः ॥
तस्मात्‌ चित्रा नाव इति युक्तः पाठः ।यदि बहुपुस्तके एकवचनान्त एव पाठस्तदा समासान्तविधेरनित्यत्वाभ्युपगमान्न कप्रत्ययः इति सिद्धान्तः | यद्‌ वा न अवतीति ऊः, वकारस्य ऊः न ऊः, अनौः, “अवर्णादूटो वृद्विः” (४।६।११६) इति औकारः। चित्रा नौर्नकारपालयित्री (?) यस्मिञ्जले इति |एवं च सति चित्रा नौर्यस्मिन्नेक-
वचनान्तदिग्रहवाक्यम्‌ अपि सुतरामेव संगच्छते | अस्मिन्‌ पक्षेऽर्थवत्त्वाच्चौकारस्य सिध्यतीतिः युक्तम्‌ उत्पश्यामः | ननु प्रसज्यपक्षेऽपि स्वरग्रहणानुदृत्तौ सत्यां स्वरौ द्विवचनं स्वरे प्रकृत्या तिष्ठतीति सूत्रार्थे “अयजावहि आवाम्‌' इत्यत्र द्विवचनस्य व्यञ्जनसमुदायस्य सूत्रे व्यञ्जनसमुदायत्वान्न भविष्यतीति किं पर्युदासग्रहणेन ? सत्यम्‌ |प्रसज्यनञौ विसदृशवचनव्याप्त्या स्वराधिकारो न ग्राह्य इति कश्चित्‌।बस्तुतस्तु स्वराधिकारस्यानिवार्यत्वाद्‌
वर्तत एवेति | ततश्च स्वरः स्वरान्तं द्विवचनमित्यर्थः ||४३। [समीक्षा] “अग्नी एती, पटू इमौ, शाले एते, माले इमे’ आदि स्थलो में अग्नि-पटु-शाला और माला शब्दों से प्रथमा-विभक्तिद्विवचन 'औ प्रत्यय के आने पर 'इ-उ' आदेश तथा सवर्णदीर्घ या गुण प्रवृत्त होता है। उनसे पर में स्वरादि सर्वनामों के रहने पर पाणिनीय व्याकरण के अनुसार पहले इनकी प्रगृह्यसंज्ञा होती है- “ईहूदेद्‌ द्विवचनं प्रगृह्यम्‌’? (पा० १।१।११) और तब ““प्हुतप्रगृह्या अचि नित्यम्‌’? (पा०
६।१।१२५) से प्रकृतिभाव | कातन्त्र के अनुसार किसी संज्ञा के विना सीधै ही जो प्रकृतिभाव करके उक्ती रूपों की सिद्धि की जाती है, उससे लाघवप्रतीति स्पष्ट है | प्रकृतिभाव की व्यवस्था न होने पर “अग्नी एतौ' में “इवर्णो यमतवर्णे न च परो लोप्यः” (१।२।८) से
सन्धिप्रकरणे तृतीयः ओदन्तपादः
१८७
ई को य्‌ आदेश, 'पटू इमौ' में “बमुबर्णःः (१।२।९) से ऊ को व्‌ आदेश एवं “शाले एते, माले इमे' में “ए अय्‌” (१।२।१२) सूत्र से ए को 'अय्‌' आदेश हो जाता |
[विशेष]
सूत्रस्थ 'अनी' पद में नञ्‌ को पर्युदास मानने के कारण और पर्युदास के तद्भिन्न-तत्सदृशग्राही होने से 'अयजावह्यावाम्‌’ तथा 'देवयोरत्र मेंप्रकृतिभाव नहीं होता है।ज्ञातव्य है कि 'वहि' एवं “ओस्‌” प्रत्यय द्विवचन में होते हैं, परन्तु 'औ'रूप नहीं हैं | अतः इनका औ से भिन्न सिद्ध होने पर भी 'औ' से सादृश्य उपपन्न नहीं होता |फलतः यहाँ प्रकृतिभाव की प्रवृत्ति भी नहीं होती । पर्युदास तथा प्रसज्यप्रतिषेध के क्रमिक लक्षण इस प्रकार हैं| प्राधान्यं तु विधेर्यत्र निषेधे चाप्रधानता। पर्युदासः स॒ विज्ञेयो यत्रोत्तरपदे न नज ॥ अप्राधान्यं
विधेर्यत्र प्रतिषेधे प्रधानता ।
प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नजू॥ ४३
[रूपसिद्धि] १. अग्नी एतौ | अग्नि+औ | “औकारः पूर्वम्‌” (२।१।५१) से औ को इ, “समानः सवर्णे दीर्घीभवति परश्च लोपम्‌ से इ को दीर्घ ई, परवर्ती औ को लोप | तदनन्तर 'एतौ' के आने पर प्रकृत सूत्र से प्रकृतिभाव । २. पटूइमौ |पटु + औ !“औकारः पूर्वम्‌ (२।१।५१) से औ को उ, “समानः सवर्णे दीर्घीभवति परश्च लोपम्‌” (१।२।१) से पूर्ववर्ती उ को ऊ तथा परवर्ती
औ का लोप | इमौ से सम्बन्ध किए जाने पर प्रकृतिभाव | ३. शाले एते | शाला + औ | “औरीम्‌” (२।२।९) से औ को ई, “अवर्ण इवर्णे ए” (१।२।२) से आ को ए तथा औ का छोप। 'एते' शब्द के पर में
आने पर प्रकृतिभाव । ४. माले इमे | माला + औ | “औरीम्‌” (२।२।९) से औ को ई, “अवर्ण इवर्णे ए” (१।२।२) से आ को ए तथा औ का लोप । 'इमे' शब्द के संबद्ध होने पर प्रकृतिभाव |
|
१८८
कातन्त्रव्याकरणम्‌
प्रकृतिभाव होने के कारण “अग्नी एतौ' में ई को य्‌, 'पटू इमौ' में ऊ को व्‌, 'शाले एते-माले इमे' में ए को अय्‌ आदेश नहीं होता |
४४. बहुवचनममी (१।३।३) [सूत्रार्थ] किसी स्वर के परवर्ती होने पर बहुवचन 'अमी” रूप का प्रकृतिभाव होता
है ||४४।
[दु० १०] | बहुवचनं यद्‌ अमीरूपं तत्‌ स्वरे परे प्रकृत्या तिष्ठति |अमी अश्वाः। अमी एडका: | बहुवचनमिति किम्‌ ? अम्यत्र |अमीरूपमिति किम्‌ ? त आहुः।। ४४। [दु० टी०] बहुबचनम्‌। अम्यत्रेति । अमनम्‌ अमः, भावे घञ्‌ । “न सेटोऽमन्तस्य०' (४।१।३) इति इज्वद्भावो घञि न भवति। सोऽस्यास्तीति अमी | अदसोऽमीति क्रियमाणे अदसः परोऽमी इति वा प्रतिपद्यते ।।४४।
[वि० प०] बहुवचनम्‌। अमी अश्वा इति । अदसो जस्‌, त्यदाद्यत्वम्‌, “जस्‌ सर्व इः (२।१।३०), अवर्ण इबर्णे ए” (१।२।२) | “अदसः पदे मः” (२।२।४५) इति दस्य मत्वम्‌ | “ एदू बहुत्वे त्वी?’ (२।३।४२) । अम्यत्रेति। “अम द्रम' इत्यादि दण्डको धातुः (१।१६०)। अमनम्‌ अमः, भावे घञ्‌ | “न सेटोऽमन्तस्यावमिकमिचमाम्‌? (४।१।३) इतीज्चदूभावप्रतिषेधाद्‌ अस्योपधाया दीर्घो न भवति । “सोउस्यास्ति” (२।६।१५) इति इन्‌ ॥४४|
[समीक्षा] १. पाणिनि के अनुसार 'अमी ईशा: आदि स्थलों में “अदसो मातू” (१।१।१२) से प्रगृह्यसंज्ञा और उसका “प्लुतप्रगृह्या अचि नित्यम्‌’? (६।१।१२५) से प्रकृतिभाव होता है, जबकि कलाप के अनुसार विना ही प्रगृह्यसंज्ञा किए यहाँ प्रकृतिभाव निर्दिष्ट है । अतः प्रक्रिया की दृष्टि से कलापकार ने लाघव दिखाया है |
सन्धिप्रकरणे तृतीयः ओदन्तपादः
१८९
२. कलाप के सूत्र में बहुवचन का निर्देश स्पष्ट है, अतः प्रकृत सूत्र केवल “अमी' में ही प्रवृत्त होता है, “अमू' में नहीं ।पाणिनि ने “ईदूदेदू द्विवचन प्रगृह्यम्‌?” (१।१।११) में द्विवचन का उल्लेख किया है ।परन्तु “अदसो मातू” (१।१।१२) में नहीं । फलतः उससे 'रामकृष्णावमू आसाते” में भी प्रगृह्यसंज्ञा करनी पड़ती है | ‘अमुकेऽत्र’ में प्रगृह्यसंज्ञा न हो- एतदर्थ 'मातू' पद भी पढ़ना पड़ता है। कलाप में द्विवचन तथा बहुवचन शब्द का स्पष्ट उल्लेख है एवं बहुवचन के साथ 'अमी' रूप भी पठित है । जिससे 'अमुकेऽत्र' में प्रकृतिभाव होने का अवसर ही नहीं है | प्रकृतिभाव का विधान न होने पर यहाँ “इवर्णो यमसबर्णे न च परो लोष्यः'” (१।२।८) से ई के स्थान में यूआदेश हो जाता ।'अम्यत्र” में'अमी' शब्द बहुवचनान्त नहीं है | 'अम” शब्द से “इन्‌' प्रत्यय होने पर निष्पन्न 'अमी” शब्द को 'अत्र' के साथ मिलाने पर उक्त सूत्र से यकारादेश हो जाता है।
[रूपसिद्धि] १. अमी अश्वाः |अदस्‌ + जस्‌ ।“'त्यदादीनाम विभक्तौ” (२।३।२९) से स्‌ को अ, “जस्‌ सर्व इ:” (२।१।३०) से जस्‌ को इ, “अवर्ण इवर्णे’ ए” (१।२।४५) से दू को म्‌ तथा “एद्‌ बहुत्वे त्वी” (२।३।४२) से ए को ई | 'अमी+ अश्वाः’ में प्रकृतिभाव । २. अमी एडकाः | अदस्‌+जस्‌ । "पूर्ववत्‌ 'अमी' रूप सिद्ध | 'एडकाः' से सम्बन्ध होने पर प्रकृत सूत्र से प्रकृतिभाव ||४४।
४५, अनुपदिष्टाश्च (१।३।४) [सूत्रार्थ] वर्णसमाम्नाय में उपदिष्ट न होने वाले प्छुतों का स्वरों के परवर्ती होने पर प्रकृतिभाव होता है ।।४५।
[दु० वृ०]
|
ये चाक्षरसमाम्नायविषये व्यक्त्या नोपदिष्टाः, जात्या तु स्वरसंज्ञिताः प्छुतास्ते
स्वरे परे प्रकृत्या तिष्ठन्ति |आगच्छ भो देवदत्त? अत्र | तिष्ठ भो यज्ञदत्तः इह | दूराह्णाने, गाने, रोदने च '्लुतास्तु लोकतः सिद्धाः || ४५। ॥ इति दौर्गसिंहयां वृत्तौ प्रथमे सन्धिप्रकरणे तृतीयः ओदन्तपादः समाप्तः॥
क्त
१९०
कातन्त्रन्पाकरणमू
[दु० टी०]
अनुप०। ननु ह्यस्तन्यादयोऽप्यनुपदिष्टा एव, तेषामपि प्रकृतिभावः कथन्न स्यात्‌ ? सत्यम्‌ | स्वरसन्धिप्रस्तावादेवानुपदिष्टाः स्वरा वेदितव्या इत्याह - बे चाक्षर समाम्नाय इति ।तर्हि '्लुताश्चेति किमिति न कृतम्‌ इति चेत्‌-नात्र प्लुतसंज्ञादृता | अत एव नोपदिष्टा इत्युक्तमेव, वर्णविचारेणामी प्रचुरतरप्रयोगविषया भाषायामपि | दूराद्वान इत्यादि |ते चानियता एव नाटकेष्वपि दृश्यन्ते ।
अत इह प्लुतनियमो न कृत इति संबुद्धिनिमित्तस्य ओकारस्येतौ विसन्धिः विवक्षयापि का वस्तुक्षतिरिति |भानो इति भानविति । उ निपाते समानार्था वकारो निपात इतावेव दृश्यते ~उ इति विति ।तथा सानुनासिको दीर्घश्च उ इतावेव निपात उ इति | निपाता हि प्रयोगगम्या एव । यस्तु “उञः उम्‌? (द्र०, उञः, ऊँ-पा० १।१।१७,१८) ऊँ इत्यादिशति, तेनाप्युज उकारस्यैवैष्टव्यम्‌ इह मा भूत्‌- "अह
उ अहो इति, “षरनिमित्तादेशः पूर्वस्मिन्‌ स एव’ (काला० परि० १८) इति । अनन्तस्थाशिटो व्यञ्जनादपि वकारो निपातः स्वरे दृश्यते- 'वाग्‌ उ अस्ति’ वाग्वस्ति । ‘किम्‌ उ आ वपनम्‌' किम्वावपनम्‌ |नात्र “मोऽनुस्वारम्‌०” (१।४।१५), संज्ञापूर्वकत्वादिति । ॥ इति श्रीदुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां प्रथमे सन्धिप्रकरणे तृतीयः ओदन्तपादः समाप्तः ॥
©
[वि० प०] अनु० । ननु ह्यस्तन्यादयोऽप्यनुपदिष्टास्तेषामपि प्रकृतिभावः कथन्न स्याद्‌ इति न देश्यम्‌ ।स्वरा हि वर्णास्तत्सन्धिप्रस्तावाद्‌ वर्णा एवानुपदिष्टा वेदितव्याः ।वर्णानां चोपदेशोऽक्षरसमाम्नायविषय एव, अतोऽनुपदेशोऽपि तत्रैव इत्याह - येचाक्षर इत्यादि । ननु ये च वर्णसमाम्नायविषये नोपदिष्टास्तेषां प्रयोग एवं |कधम्‌, येन प्रकृतिभावश्चिन्यते इत्याह - ब्यक्त्या नोपदिष्ट इति । व्यक्तिभेदेन नोपदिष्टः, जात्या तु
स्वरसंज्ञिता इति, स्वरसंज्ञा संजाता एषामिति तारकादिदर्शनात्‌ संजातेऽर्थे इतच्‌प्रत्ययः, तमादिनिपातनात्‌ | के पुनस्ते इत्याह ~ प्डुता इति | ननु किमिति नोपदिष्टाः प्लुताः ? सत्यम्‌ | एवं मन्यते - स्वरा एवानवच्छिन्न-
सन्ततयो बहुशोऽभिधीयमानाः '्लुतव्यपदेशं रभन्ते, तत्‌ किं भेदोपदेशेनेति ? ते च
सन्धिप्रकरणे तृतीयः ओदन्तपादः
१९१
लोकोपचारात्‌ प्रतिनियतप्रयोगविषया इत्याह - दूराद्वाने इत्यादि |कि च नाटकेष्वप्युपलभ्यन्ते, अत इह “दूराद्धूती च” (कात० परि०, सं० १०१) न कृत इति ।।४५|
इत्यादिप्लुतनियमो
॥ इति त्रिलोचनदासकृतायां कातन्त्रबृत्तिपञ्जिकायां प्रथमे सन्थिप्रकरणे तृतीयः ओदन्तपादः समाप्तः ।!
° [क० च०] अनुप० ।अथ किं स्वरूपेणानुपदिष्टा:, उतस्वित्‌ संज्ञया, आहोस्वित्‌ संज्ञितया । तत्र नाद्यः । स्वरूपेणानुपदिष्टानां भाषायां प्रयोग एव नास्ति ।नापि द्वितीयः । स्वरादिसंज्ञाभावे विकृतिप्राप्तेरभावात्‌ प्रकृतिविधानस्य वैयर्थ्याच्च ।तृतीयस्तु न्याय्यः । किन्तु ह्यस्तन्यद्यतनीक्रियातिपत्तीनामपि प्रकृतिभावः स्यात्‌, यतस्ता अपि भूतकरणवत्यः संज्ञायामनुपदिष्टा इत्याह - नन्वित्यादि कुल्चन्द्रः। अन्ये तु पूर्वथोर्योगयोरपि विभक्तेः प्रकृतिविधानातू तत्मस्तावादिहापि अनुपदिष्टा विभक्तय एव गृह्यन्ते इत्याशङ्क्याह ननु इत्यादि | विभक्तेरनुपदेशः सङ्गत एवेत्याहुः । हेमकरस्त्वाह - ह्यस्तनीप्रभृतिशब्दा अपि नोपदिष्टाः । अतो ह्यस्तन्यद्यतनीत्यादिष्वपि, कुतो यत्वादिकमित्याशङ्क्यते | नन्वित्यादि। वर्णा एवानुपदिष्टा वेदितव्या इति, न च ह्मस्तन्यादयः शब्दा इति भावः | ननु उदात्तादिभेदा अपि व्यक्त्या अनुपदिष्टा इति तेषामपि प्रकृतिभावः ? सत्यम्‌ । ते हि तेषां वर्णानां धर्मा इति | प्छुतस्तु वर्ण एव न तु धर्मः । त्रिमात्रो हि प्छुत इति हेमकरः। तन्न। प्लुत एव उदात्तादिविशिष्टानामपि वर्णानां स्वरूपेण उपदेशाभावात्‌ केवलत्वादिनेव तदुपदेशः। न हि वर्णसमाम्नाये या व्यक्त्तय उपदिष्टास्तासामुदात्तादयो धर्मा युगपत्‌ सम्भवन्ति |एकस्य विरुद्धानेकधर्मासम्भवात्‌ १तस्मात्‌ त्रयानुपदिष्टस्यैवात्र ग्रहणमिष्टम्‌ । त्रिमात्रस्तु न क्वचिदपि स्वरूपेणोपदिष्ट इति न॑ दोष: | ननु प्छुतानामनुपदिष्टत्वं ज्ञापयति इति चेत्‌, संज्ञासूत्रे चतुर्दशेति ज्ञापकाद्‌ यदि प्लुतोपदेशः कृतः स्यात्‌ तदा अष्टाविंशतिरित्युक्तं स्यादिति कुलचन्द्रः | तन्न । हस्वस्य प्लुतत्वाभावात्‌ । तथा च सिद्धसूत्रटीकायामुक्तम्‌-दीर्घा एव बहुशोऽभिधीयमानाः '्लुतव्यपदेशं लभन्ते दीर्घोपदेशाद्‌ वा इत्युक्तम्‌ | तरमाच्चतुर्दशपदमपहाय एकविंशतिरिति पठितं स्यादिति वरमुत्तरम्‌ । यद्येवं स्वरा एवानवच्छिन्नसन्ततयो 7
तन्माञ्जया-पाठा० ।
कातन्त्रब्याकरणम्‌
१९२
बहुशोऽभिधीयमाना इति पञ्जिकायां कथमुक्तम्‌, दीर्घा इति वक्तुं युज्यते ? सत्यम्‌ | स्वरशब्दोऽत्र दीर्घपरो वेदितव्यः । ननु यदि दीर्घा एव 'छुतास्तदा कथं 'देवदत्त' इत्यादौ संबुद्धिलक्षणः सिलोपो हस्वाभावात्‌ ।नैवम्‌ । यस्मिन्‌ काले 'छुतत्वं न विहितम्‌ आसीत्‌ तदानीं हस्वमाश्रित्य संबुद्धिलोपे सति पदत्वे प्राप्ते पश्चात्‌ प्लुतविधानात्‌ |तथा च 'बाक्यस्वराणामन्त्यः” (कात० परि०, सं० १०२) इति प्लुतविधायकं श्रीपतिसूत्रम्‌ |ननु यदि लोकोपचारात्‌ प्रतिनियतविषया एव प्लुतास्तदा प्रकृतिभावोऽपि लोकोपचारादेव ज्ञातव्यः, किमत्र सूत्रेणेत्याह - किञ्चेति ।।४५। ॥ इति कलापचन्द्रे प्रथमे सन्धिप्रकरणे तृतीयः ओदन्तपादः समाप्तः॥
७ [समीक्षा] पाणिनीय और कलाप दोनों ही व्याकरणों में प्छुत का प्रकृतिभाव किया गया
है, स्वर के पर में रहने पर | यहाँ विशेष ज्ञातव्य यह है कि पाणिनिने त्रिमात्रिक अच्‌ की प्छुतसंज्ञा मानी है- *“ऊकालो$5ज्स्बदीर्धप्ठुतः!'? (पा० १।२।२७), परन्तु कलापचन्द्रकार सुषेण विद्याभूषण के अनुसार कहीं पर भी प्लुत को त्रिमात्रिक नहीं दिखाया गया है । अतः दीर्घ को ही प्लुत मानना चाहिए |
[विशेष] सामान्यतया पाणिनीय व्याकरण के अतिरिक्त भी प्रायः व्याकरणशास्त्र में प्लुत को त्रिमात्रिक ही माना जाता है । एक विवरण के अनुसार तो प्लुत को चतुर्मात्रिक भी मानने के लिए कहा गया है |विशेषतः ए और ओ जब प्लुत होते हैंतो उनके विषय में प्छुत को चतुर्मात्रिक भी मानना उचित हो सकता है , परन्तु वहाँ सिद्धान्त त्रिमात्रिक प्लुत का ही स्थापित किया जाता है। कलापचन्द्रकार ने प्लुत के स्वरूपत उपदेश की बात कहकर उसे स्वीकार नहीं किया है ।वस्तुतः ऐसा होने पर भी यजु प्रातिशाख्य आदि में उसे जो स्वरूपतः त्रिमात्रिक के रूप में पढ़ा गया है, उसे देखकर तो कलापचन्द्रकार का वचन प्रमादपूर्ण ही कहा जा सकता है ।।४५। ॥ इति प्रथमे सन्धिप्रकरणे समीक्षात्मकस्तृतीयः ओदन्तपादः समाप्तः ॥ छ १.
द्र०, म० भा० ८।२।१०६; पा० व्या० शा० ता०, पृ० ५२, ५३, १९९, २००
१९३
अथ प्रथमे सन्धिप्रकरणे चतुर्थो वर्गपादः ४६. वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान्‌ (१।४।१) [सुतार्थ] स्वर तथा घोषसंज्ञक वर्णो के परवर्ती होने पर पदान्त में वर्तमान वर्गीय प्रथम वर्णो के स्थान में तृतीय वर्ण हो जाते हैं ॥४६।
[दु० वृ०] वर्गप्रथमा: पदान्ताः स्वरघोषवत्सु तृतीयान्‌ आपद्यन्ते | वागत्र । षड्‌ गच्छन्ति । वर्गप्रथमा इति किम्‌ ? भवानाह । पदान्ता इति किम्‌ ? शकनीयम्‌ |स्वरघोषवत्स्विति किम्‌ ? वाकू पूताः, षट्‌ कुर्वन्ति ।।४६। [दु० टी८]
बर्ग० ।प्रथमादयो हि वर्गाणामेव धर्माः इति प्रतिपादितमेव । तर्हि वर्गग्रहणमिह लाक्षणिकस्यापि वर्गस्य परिग्रहार्थम्‌ |अन्यथा “क्विब्बचिप्रच्छि०”” (पा० ३।२।१७४) इत्यादिना क्विपि दीर्घोऽसंप्रसारणं चेति वाच्‌ ।ततो “ब्यज्जनाच्च”” (४।५।९९) इति सिलोपे कृते “चबर्गद्रगादीनां च” (२।३।४८) इति गत्वे “बा विरामे’? (२।३।६२)
इति प्रथमे सति तृतीयो न स्यात्‌ । तथा षषः “संख्यायाः ष्णान्तायाः’? (२।१।७५) इति जसो लुकि 'हशषछान्तेजादीनां डः” (२।३।४६) इति डत्वे, “बा विरामे’? (२।३।६२) प्रथमे सति तृतीयो न स्यात्‌। तर्हि कथम्‌ 'अतिरि कुलम्‌', 'अतिनु उदकम्‌ इत्यादिषु दीर्घादिविधिरिति | यथैतेषु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति न दृश्यते, तथेहापि । तर्हि सुखप्रतिपत्त्यर्थमेवेदम्‌ | यदि वर्गप्रथमेन पदं विशेष्यते, तदान्तग्रहणमपि तथैव | ननु घोषवद्‌ग्रहणं किमर्थं “धुटां तृतीयो घोषवति” (२।३।६८) सामान्ये विद्यते एव, परत्वाद्‌ विरामाग्रितत्वाच्च | 'तेभ्यो गतः, तपोरतः इति सकारस्य विसर्जनीय एव । एवं तर्हि परत्वात्‌ पदान्ते धुरां प्रथमो भवितुमर्हति, ‘मज्जति, भृज्जति’ इति सामान्यव्याख्यानविषयत्वात्‌ तर्हि धुड्ग्रहणमिह कर्तुमुचितम्‌ ? सत्यम्‌ | परिशिष्टं वर्गप्रथमग्रहणं च
कातन्त्रव्याकरणमू
१९४
स्पष्टार्थम्‌ |ननु तडितां गतिस्तडिद्गतिरिति यथान्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञास्तीति यथा तृतीयस्तथा तडित इदं ताडितम्‌, तडिति साधुस्तडित्य इत्यत्र कथं स्यात्‌ ? सत्यम्‌ । अन्तर्वर्तिन्या विभत्तेराश्रयणं नानिष्टसिद्धयर्थम्‌, न च तद्धितस्वरे
“ये च” (३।४।३८) तृतीय इष्ट इति | ननु “होतृकारः, उपेकीयति' इति पूर्वलोपे कथं तृतीयो न स्यात्‌। नैवम्‌ “असिद्धं बहिरडुमन्तरड्रेट” (कात० परि० सू० ३५) इति न्यायात्‌ । तृतीयोऽपीह स्थानिन आनन्तर्या देव ।। ४६। [बि० प०] बर्गप्रथमाः | बागत्रेति | वच भाषणे, * “क्विब्‌ बचिप्रच्छिश्रि्शरुखुप्रुज्या दीर्घश्च’ इति क्विप्‌, दीर्घश्च । वाचू इति स्थिते “ब्यञ्जनाच्च (४।५।९९) इति सिलोपः ।
“'चवर्गदुगादीनां च” (२।३।४८) इति गत्वम्‌, “वा विरामे” (२।३।६२) इति प्रथमतृतीयौ भवतः | ततश्च स्वरघोषवत्सु “पदान्ते धुरां प्रथमः” (३।८।१) इति कत्वम्‌, अनेन तृतीयः | षड्‌ गच्छन्तीति | षष्‌+जस्‌ “कतेश्च जशशसोर्ळुक्‌” (२।१।७६) “हशषषान्तेजादीनाण्डः” (२।३।४६), “वा विरामे” (२।३।६२) इति कृते पूर्ववत्‌ प्रथमे सति अनेन तृतीयत्वम्‌ । ““लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्‌’? (काला० परि० १०२) इति नाशङ्कनीयम्‌ | इह वर्गग्रहणस्य छाक्षणिकस्यापि परिग्रहार्थत्वात्‌ ! अन्यथा प्रथमादयो हि वर्गाणामेव धर्माः, किं वर्गग्रहणेनेति ? शकनीयमिति शकेः “तव्यानीयौ” (४।२।९) इति अनीयः ।।४६।
[क० च०] वर्ग० | ननु किमर्थमत्र घोषवद्ग्रहणं घोषवति पदमध्ये पदान्ते च “धुटां तृतीयः” (२।३।६०) इत्यनेनैव सिद्धत्वात्‌ | अत्र स्थिते हि घोषवद्ग्रहणे “धुटां तृतीय:” (२।३।६०) इत्यस्य पदमध्ये विषयत्वमिति । अथात्र घोषवद्ग्रहणं “*धुटां तृतीयः?” (२।३।६०) इत्यस्य पदान्ते वृत्त्यभावं ज्ञापयिष्यति । अतस्तेभ्यो गतः, तपोरतः इत्यादौ पदान्तत्वात्‌ तृतीयाभावे सति सकारस्य “*रेफसोर्विसर्जनीयः'? (२।३।६३) सिद्धः इति चेत्‌, न। परत्वे विसर्जनीयस्य विषयत्वात्‌ किं तदर्थ घोषवदग्रहणेनेति, नैवम्‌ अत्र घोषवद्ग्रहणाभावे तद्‌ गच्छतीत्यादौ परत्वात्‌ “पदान्ते धुटां प्रथमः’? (३।८।१) इत्येव प्राप्नोति | १.
तु० - क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणं च (पा० ३।२।१७८-वा०) ।
सन्धिप्रकरणे चतुर्थो वर्गपादः
१९५
अथ परत्वं कथं संगच्छते, उभयोः सावकाशत्वाभावादिति चेत्‌, न । पदमध्ये घोषवति परे 'मज्जति' इत्यादौ “धुरां तृतीयः” (२।३।६०) इत्यस्य चरितार्थता । अघोषे तु 'षट्‌ कुर्वन्ति’ इत्यादौ “पदान्ते धुटां प्रथमः” (३।८।१) इत्यस्य चरितार्थताऽस्त्येवेति ।अत उभयोः सावकाशत्वेन परत्वम्‌ इति | च तद्‌ गच्छतीत्यादौ “पदान्ते धुटां तृतीयः” (२।३।६०) एव भविष्यतीति तस्य सामान्यघोषवदूविषयत्वेन “'पदान्ते धुटां इक्षवः” (३।८।१) इति कृते पुनर्धुरां तृतीयो भविष्यतीति वाच्यम्‌,
'सकृद्गतौ०' (कात० परि० सू० ३८) इति न्यायादनवस्थाप्रसङ्भाच्च । तस्मात्‌ तद्‌ गच्छतीत्यादौ “पदान्ते धुटां प्रथमः’? (३।८।१) इत्यस्य बाधनार्थमत्र घोषवद्ग्रहणं कर्तव्यमेव ।
ननु तथाप्यत्र घोषवद्ग्रहणं न क्रियताम्‌, तद्‌ गच्छतीत्यादौ धुटां तृतीय एव भविष्यतीति तस्य सामान्यघोषवद्विषयत्वेन “*पदान्ते धुटां प्रथमः’? (३।८।१) इत्यस्य
बाधकत्वात्‌ ।अथ तस्य सामान्यघोषवद्विषयत्वमेव कुत इति चेद्‌उच्यते ““इसुसदोषां घोषवति रः!” (२।३।५९) इत्यत्र घोषवद्ग्रहणमपनीय “भे रः” इति सिद्धे यत्‌ तत्र घोषवद्ग्रहणं तद्‌ धुटां तृतीय इत्यत्र सामान्यघोषवतुप्रतिपत््यर्थमिति वक्ष्यति इति चेत्‌, नैवम्‌ ।सामान्यघोषवद्ग्रहणस्यैतदेव फलम्‌ - 'मज्जति-भृज्जति' इत्यादौ तृतीयः | अन्यथा योषिद्भ्यामित्यादावेव तृतीयः प्राप्नोति |तत्‌ कथं ““षदान्ते धुटां प्रथमः’? (३।८।१) इति बाधित्वा तद्‌ गच्छतीत्यादौ धुटां तृतीयो भविष्यति । तस्माद्‌ घोषवद्ग्रहणमत्र कर्तव्यमेव | एवं तर्हि “पदान्ते धुटां प्रथमः’ (३।८।१) इत्यपि न कार्यम्‌ । 'षट्‌ कुर्वन्ति’ इत्यादौ तु अघोषे प्रथमो भविष्यति ।अथैवं सति ज्ञानभुन्नाथो वेति न सिध्यति, धकारस्य प्रथमाभावात्‌, पञ्चमे पञ्चमस्याप्राप्तिरिति चेत्‌, न | ““बर्गप्रथमा०”” (१।४।१) इत्यत्र वर्गग्रहणमपनीय धुट्‌ इति कार्यम्‌, ततश्च “पञ्चमे पञ्चमान्‌’' (१।४।२) इत्यत्र धुरोऽनुवर्तनाद्‌ धकारस्य पञ्चमे कृते 'ज्ञानभुन्नाथः' इत्यस्य सिद्धत्वात्‌ । अथ यदि ““पदान्ते धुटां प्रथमः” (३।८।१) इति न क्रियते | कथं तर्हि, 'तद्धीनः' इत्यादौ तच्छब्दस्य पदान्तत्वात्‌ तेभ्य एव इत्यादिना हकारस्य धकारः स्यात्‌ ? चेत्‌, सत्यम्‌ ।'तेभ्य एव’ इत्यत्र तेभ्यो - ग्रहणमपनीय वर्गेभ्य इति कर्तव्यम्‌ । तथा ““पररूपं तकारः’? (१।४।५) इत्यत्र च तल्छुनातीति सिद्ध्यर्थं तवर्गग्रहणं कर्तव्यम्‌ ।ननु तर्हि “प्रशान्‌ चरति, प्रशान्‌ टीकते” इत्यत्र च नकारस्य पररूपं स्यात्‌ । नैवम्‌, अनुवृत्तेन धुटा वर्गविशेषणात्‌ ।“प्रशामष्टठयोर्णः, अश्चछयोः”? (कात० परि०,
१९६
कातन्ब्रव्याकरणम्‌
सं० ६०, ६१) इत्येताभ्यां श्रीपतिसूत्राभ्यां णकार - जकारयोर्विषयत्वाच्च । भवाँल्लुनाति, भवांश्चरति, भवांष्टीकते' इत्यादिषु ले लम्‌, नोऽन्तश्चछयोः शकारम्‌’? (१ ।४।११,८)
इत्यादयो योगा एव बाधकाः सन्ति ।तस्मात्‌ “पदान्ते धुटां प्रथमः?” (३।८।१) इत्यपि न कर्तव्यम्‌ | अत्र घोषवद्ग्रहणं च न क्रियताम्‌ ? सत्यम्‌, द्वयमेव मन्दधियां हैमकरादीनां सुखार्थमिति । तथाह हेमकरः - “ननु धुटः पदान्ताः स्वरे तृतीयान्‌” इति क्रियताम्‌, किमर्थमनेन घोषवद्ग्रहणेन, तर्हि कथं तद्गच्छतीत्यादौ तृतीयः, परत्वात्‌ ““पदान्ते धुटाँ प्रथमः?” (३।८।१) इत्यस्यैव विषयत्वादिति चेत्‌ तदपि न कर्तव्यम्‌, तर्हि कथं
षट्‌ कुर्वन्तीति चेदघोषे प्रथमो भविष्यति । तद्गच्छतीत्यत्र धुटां तृतीयो भविष्यति | नैवम्‌, अत्र घोषवद्ग्रहणाभावेऽपि ““पदान्ते धुटां प्रथमः”? (३।८।१) इत्यस्याभावे च ““अघोषे प्रथमः, धुटां तृतीयः” इति सूत्रद्वयं बाधित्वा अवपवकृतविराममाश्रित्य परत्वाद्‌ “बा बिरामे” (२।३।६२) इत्यादिना प्रथमतृतीयौ स्याताम्‌ | ततश्च षड्‌
गच्छन्तीत्यादौ पक्षे टकारश्रुतिरपि स्यात्‌ ।तथाधोषे च परे षट्‌ कुर्वन्तीति डकारश्रुतिरपि स्यात्‌। स्थितिपक्षेऽपि घोषवद्‌ग्रहणं ““पदान्ते धुटां प्रथमः’? (३।८।१) इति वचनाच्च
“बा विरामे” (२।३।६२) इत्यस्य महाविरामविषयत्वात्‌ तस्माद्‌ “बा बिरामे’’ (२।३।६२) इत्यस्यावयवविरामविषयबाधनार्थं घोषवद्ग्रहणम्‌ "पदान्ते धुटां प्रथमः’? (३।८।१) इत्यपि कर्तव्यमेवेति । तन्न, मन्दधियां प्रलापस्याग्राह्मत्वादिति | तथाहि “बा बिरामे”' (२।३।६२) इत्यनेन कृतयोरपि प्रथमतृतीययोः पुनरपि घोषवदघोषयोस्तृतीयप्रथमौ भविष्यत इति | नच पुनरपि प्रथमतृतीयौ स्यातामिति वाच्यम्‌, प्राकू प्रवृत्त्यैव कृतार्थस्य विधेरनवस्थाभयेन पुनरप्रसङ्गात्‌ । अन्यथा सिद्धे शास्त्रेऽपि प्रथमपक्षेऽपि तृतीयः, तृतीयपक्षेऽपि प्रथम इति वर्षसहस्लेणापि न निवर्तताम्‌ । न च परत्वात्‌ “वा विरामे” (२।३।६२) इति प्रवृत्ते सति नान्यस्य प्रवृत्तिः, सकृद्गतन्यायेनेति वाच्यम्‌, तस्य प्रायिकत्वात्‌ । प्रायिकत्वं न संगच्छते इति चेत्‌, अन्यद्‌ उच्यते - विरामोऽवसानं परिसमाप्तिः परस्मिन्‌ वर्णात्यन्ताभाव इति यावद्‌ इति न्यासकारादिभिरुक्तम्‌ ।अथैतादृशे सत्यपि विरामेऽवयवविराम आश्रीयते इति चेद्‌ अहो रे पाण्डित्यम्‌ इष्टसाधनार्थं खल्वाश्रीयते न त्वनिष्टसाधनार्थमिति, तस्माद्‌ घोषवद्ग्रहणं सुखार्थमिति दिकू || ४६।।
सन्धिप्रकरणे चतुर्थो बर्गपादः
१९७
[समीक्षा] कलाप व्याकरण के अनुसार पद के अन्त में वर्तमान वर्गीय प्रथम वर्णों (कू च्‌ ट्‌ त्‌ प्‌) के स्थान में क्रमशः तृतीय वर्ण (गू ज्‌ डू दू ब्‌) हो जाते हैं, यदि स्वरसंज्ञक वर्ण (अ आ, इ ई, क्र क्रू, लू छू, ए ऐ, ओ औ) अथवा घोषसंज्ञक वर्ण (गू घू ड्‌,जूझू जू, इृढ णू, दू ध्‌ नू, ब्‌भूम्‌,य्‌र॒ढ्वूह)परमें रहें तो । पाणिनीय व्याकरण के अनुसार “झढाँ जशोऽन्ते” (८।२।३९) सूत्र प्रवृत्त होता है |इसके अर्थ को जानने के लिए सर्वप्रथम झल-जश्‌ 'प्रत्याहारों का सम्यग
ज्ञान तथा स्थान-प्रयल-`विवेक अपेक्षित होता है, और इस प्रकार पाणिनीय प्रक्रिया में अधिक कृत्रिमता के कारण दुर्बोधता अधिक प्रतीत होती है, जबकि कलापीय प्रक्रिया में लोकव्यवहार का आश्रय लिए जाने से सरलता हो सकती है।
[रूपसिद्धि] १. बागत्र | ‹वाक्‌+ अत्र! । यहाँ पदान्तस्थ 'क्‌' वर्ण कवर्गीय प्रथम वर्ण है, उससे पर में 'अ” स्वर विद्यमान है |अतः प्रकृत सूत्र से कू के स्थान में गू आदेश तथा गू का अ-स्वर के साथ सम्मेलन किए जाने पर 'वागत्र” प्रयोग निष्पन्न होता है | २. षटू गच्छन्ति | षट्‌ + गच्छन्ति’ |यहाँ टवर्गीय प्रथम वर्ण “ट्‌' पद के अन्त में स्थित है और घोषसंज्ञक 'गू' परवर्ती है।अतः उसके निमित्त से 'ट्‌' के स्थान में डू आदेश उपपन्न होता है ।।४६।
४७. पञ्चमे पञ्चमांस्तृतीयान्‌ नवा (१।४।२)
[सूत्रार्थ] पदान्तस्थ वर्गीय प्रथम वर्णो के स्थान में विकल्प से पञ्चम तथा तृतीय वर्ण होते हैं, वर्गीय पञ्चम वर्णो के परवर्ती होने पर ।।४७। १. वर्णसमाम्नाय सूत्र (१४), प्रत्याहारविधायक तथा इतू-छोप-विधायक सूत्रों के ज्ञान के
अनन्तर ही किसी प्रत्याहार का बोध होता है । २. झल्‌ २४ वर्ण हैं जब कि जश्‌ केवल ५ ही | स्थान किसी भी वर्ग के सभी वर्णों का एक ही होता है|स्पृष्ट प्रयल कू से लेकर मू तक के सभी वर्णो का है ।अतः बाह्य प्रयत्न अल्पप्राण
की समानता से प्रथम के स्थान में तथा संवार-नाद - घोष की समानता से चतुर्थ के स्थान में जशू होता है |
१९८
कातन्त्रव्याकरणम्‌
[दु० १०] वर्गप्रथमाः पदान्ताः पञ्चमे परे पञ्चमानापद्यन्ते तृतीयान्‌ नवा । वाङ्मती, वाग्मती । षण्मुखानि, षड्मुखानि। तन्नयनम्‌, तदूनयनम्‌ | त्रिष्टरम्मिनोति, त्रिष्टुबूमिनोति । पदान्ते धुटां प्रथमे सति - दृशन्नयनम्‌, ज्ञानभुन्नाथो वा ।व्यवस्थितविभाषया प्रत्ययपञ्चमे नित्यं पञ्चमो भाषायाम्‌ | वाङ्मयम्‌, यन्मात्रम्‌ ||४७। [दु० टी०]
पञ्चमे० | नित्यं तृतीयः प्राप्तः पक्षे पञ्चमो विधीयते । तर्हि तृतीयग्रहणं किमर्थम्‌ ? सत्यम्‌ | सन्निहितस्य तृतीयस्यैव व्यवस्थितविभाषार्थ तेन प्रत्ययपञ्चमे पञ्चमो भाषायाम्‌, तृतीयो न भवति ।अधाव्ययत्वाद्‌ व्यवस्थितविभाषा यथाभिधानमिति चेत्‌ तदा प्रपञ्चार्थमेव वाच्यम्‌ |विकारोऽवयवो वा इत्येकस्वरान्नित्यं मयट्‌ । यत्तदेतदृभ्योऽस्य परिमाणमित्यर्थेमात्रद्‌प्रत्ययस्तमादिनिपातनात्‌ । अनुनासिकेऽनुनासिको वा”? इति केषांचिद्‌ दर्शनम्‌ । स्वरा अपि अन्तस्था अपि रेफवर्जिता अनुनासिका
इति | वाँङ्‌ इति, वाँग्‌ इति, तँनु इति, तँदु इति, तन्‌ याता, तन्‌ वाता’ तदलम्‌ | न भाषायाम्‌ ||४७।
[वि० प०] पञ्चमे०। बाङ्मतीति | वाकू च मतिश्चेति विग्रहः । “ व्यञ्जनान्तस्य यत्सुभोः " (२।५।४) इत्यतिदेशबलात्‌ ““चवर्गद्वगादीनां च!” (२।३।४८) ईति गत्वम्‌ | “पदान्ते
धुटां प्रथमः” (३।८।१) इति कत्वम्‌ |तन्नयनमिति ।तदिति नपुंसकलक्षणः सेर्लोपः । “'बिरामव्यञ्जनादौ०'? (२।३।६४) इत्यादिना विरामकार्यम्‌, पूर्ववत्‌ प्रथमः |ननु “बा बिरामे” (२।३।६२) इत्यादेरविषयत्वात्‌ कथं समासे प्रथमत्वमित्याह - पदान्त इत्यादि ।दूशदां नयनं दृशन्नयनम्‌, दृशदूनयनम्‌। ज्ञानं बुध्यते इति क्विपू, तस्य लोपः |
ज्ञानबुधां नाथ
इति
विग्रहे “हचतुर्थान्तस्थ०” (२।३।५०) इत्यादिना
'कृतस्यादिचतुर्थस्य “व्यञ्जनान्तस्य यत्सुभोः”' (२।५।४) इत्यतिदेशबलादिहापि भवति ।वाशब्देन विकल्पः सूच्यते-दृशद्नयनम्‌ । ज्ञानभुन्नाथ इति | एतदुपलक्षणम्‌ । वाङ्मतीत्यादावपि अविरामत्वात्‌ "*पदान्ते धुटां प्रथमः? (३।८।१) इत्यनेनैव
प्रथमत्वम्‌ । १.
अत्रानुनासिकः पूर्वस्य तु वा (पा० ८।३।२)।
सन्धिप्रकरणे चतुर्थो वर्गपादः
१९९
ननु पञ्चम एव पक्षे विधीयताम्‌ |तृतीयस्तु पूर्वेणैव सिद्धः, किं तृतीयग्रहणेन ? सत्यम्‌ । नवेति व्यवस्थितविभाषेयं वेदितव्या |सा च सन्निहितस्यैव तृतीयस्य यथा स्यादित्याह - व्यबस्थितेत्यादि । तेन प्रत्ययपञ्चमे तृतीयो न भवत्येव | यदि पुनर्यथाभिधानमेव व्यवस्थितविभाषेत्यभिधीयते तदा सुखार्थमेव तृतीयग्रहणम्‌ |वाङ्मयमिति वाच्यम्‌ |विकारोऽवयवो वा इति “एकस्वरान्नित्यम्‌” इति तमादिनिपातनाद्‌ मयट्‌ | यथा यत्तदेतदूभ्यः 'अस्य परिमाणम्‌’ इत्यर्थे मात्रद्‌-वन्तुप्रत्ययौ भवतः |यत्परिमाणमस्येति यन्मात्रम्‌ ||४७। [क० च०]
पञ्चमे० |ननु पञ्चमे तांस्तृतीयान्नवेति”' सिद्धे कि पञ्चम “ग्रहणेन, सत्यम्‌ | सुखार्थम्‌ । वाइमतीति। ननु किमर्थमिह “'व्यञ्जनान्तस्य यत्मुभोः” (२।५।४) इत्यतिदेशबलाद्‌ गत्वमुच्यते | प्रत्ययलोपलक्षणन्यायेन गत्वं सिद्धमेव । नैवम्‌ | 'न्न वर्णाश्रये प्रत्ययलोपलक्षणम्‌” इति | अथ तथापि “असिद्व बहिरङ्मन्तरङ्गे' (कात०
परि० सू० ३५) इति न्यायाद्‌ अन्तरङ्गे नैमित्तिकाभावे कर्तव्ये समासाश्चितो निमित्ताभावोऽसिद्धः स्यात्‌ ततश्च गकारोऽस्त्येव, अलं तदर्थातिदेशाश्रयणेनेव ? नैवम्‌ | ““तत्स्था लोप्या विभक्तयः” (२।५।२) इत्यत्र बहुवचनबलाद्‌ विभक्तिभिन्नस्य कार्यस्य लोपः कथन्न स्यात्‌ ? सखेतिबदिति |नैवम्‌। अभिधानाद्‌ असिद्धवद्‌भावस्यापि बाधेति | क्वचिन्निमित्ताभावविषये नासिद्धवद्भाव इति । ननु तथापि मकारे ककारस्य पञ्चमो भवति, श्रुतत्वान्मकार एव स्यात्‌ । नैवम्‌ । ““स्थानेऽन्तरतमः’? (काला० परि० २४) इति न्यायात्‌ |
तन्नयनम्‌ इति ।नन्वत्र तकारस्य नकारे कृते “लिङ्गान्तनकारस्य” (२।३।५६) इत्यनेन लोपः कथं न स्यात्‌ सखेतिवदिति ? नैवम्‌ । “असिद्धं बहिरङ्गमन्तरङ्गे” (कात० परि० सू० ३५) इति न्यायान्नकारलोपोऽन्तरङ्गः एकपदाश्रितत्वात्‌ सन्निपातन्यायादिति वा । तथाहि - सन्निपातः सन्निकर्षः संनिहितता नकारसंनिकर्षे उत्पन्नो यो नकारः स तेन निमित्तनकारेण सह संनिकर्षविधाताय निमित्तं न भवति, वर्णग्रहणे निमित्तत्वादिति चेत्‌, अनित्येयं परिभाषेति व्याख्यायते । “हचतुर्धान्तस्य” (२।३।५०) इति प्रथमं धकारस्य चतुर्थो भवति |धकारमेव विशेषयति ।धकारस्य कीदृशस्य ? आदिचतुर्थस्य । १.
वर्णाश्रये नास्ति प्रत्ययलक्षणम्‌- व्या० परि० पा० ९६!
२००
कातन्त्रव्याकरणम्‌
आदौ चतुर्थो यस्य | पुनः कीदृशस्य ? कृतस्य । ननु केनायमेतादृशः कृतः इत्याह ““हचतुर्थान्तस्य'? (२।३।५०) इत्यादिना |
ननु कथमत्रास्य विषय इत्याह - “ब्यञ्जनान्तस्य (२।५।४) इति ।एतादृशस्य धकारस्य पदान्ते धुटां प्रथमे सति इहापि पञ्चमो भविष्यतीति विद्यानन्दः | तन्न | यथाश्रुतसम्भवेऽन्यथाकल्पनाया अन्याय्यत्वात्‌ । तथाहि “'व्यञ्जनान्तस्य यत्सुभोः” (२।५।४) इत्यनेन
हचतुर्थान्तस्येत्यादिवचनविहितस्यातिदेशादिह समासेऽप्यादि-
चतुर्थो भवतीत्यर्थः |यदू वा समीपलक्षणेयं षष्ठी । कृतस्यादिचतुर्थस्य समीपे प्रथमो भवतीत्यर्थः । व्यवस्थितबिभाषयेत्यादि |ननु कथं व्यवस्थितविभाषेयमुच्यते, तृतीयग्रहणबलादुभयोरपि विकल्प: कथन्न स्यात्‌ ?सत्यम्‌ ।तृतीयानिति भिन्नविभक्तिनिर्देशात्‌ । प्रत्यय इति | प्रत्ययपञ्चमे तृतीयो न व्यवस्थितः इति न वर्तते इति भाव: | तेन प्रत्ययपञ्चमे चेति नित्यार्थं न वक्तव्यम्‌ |ननु स्थितेऽपि तृतीयग्रहणे व्यवस्थितविभाष॑या वाग्मीति कथं प्रत्ययपञ्चमे नित्यं पञ्चमः। प्रशंसायां “बाचो ग्मिन्‌ !” इति प्रत्यये गकार उच्चारणार्थ इति तस्मात्‌ तृतीयग्रहणं न क्रियताम्‌ |यथाभिधानमेवाश्रय इत्याह - यदीति ||४७।
[समीक्षा] . कलापकार ने 'वाकू+ मती' तथा “तत्‌ + नयनम्‌’ इस अवस्था में कू के स्थान में गू तथा इ आदेश करके 'वाग्मती-वाङ्मती' एवं त्‌ के स्थान में दू-न्‌ आदेश करके 'तदूनयनम्‌-तन्नयनम्‌' शब्दरूप सिद्ध किए हैं। पाणिनि ने वैकल्पिक अनुनासिक-विधान से इन रूपों का साधुत्व बताया है- “*यरोऽनुनासिकेऽनुनासिको बा” (अ० ८।४।४५) । पाणिनि का संज्ञापूर्वक यह निर्देश सुखार्थं माना जाता है । “अनुनासिक” एक महती संज्ञा है, जिससे उसकी अन्वर्थता सिद्ध होती है। फलतः वर्गीय पञ्चम वर्णो का स्थान कण्ठादि तथा नासिका भी सिद्ध होता है | सूत्रनिर्देश के अनुसार यर-प्रत्याहार तथा अनुनासिकसंज्ञा के अर्थावगम-हेतु अवश्य
ही कुछ अतिरिक्त प्रयत्न करना पड़ता है, जिससे पाणिनीय निर्देश गौरवाधायक कहा जा सकता है। १.
वाचो ग्मिनिः (पा० ५।२।१२४) |
सन्धिप्रकरणे चतुर्थो वर्गपादः
३०१
[रूपसिद्धि] १-२. तथा पञ्चम ३-४. वर्ण डू तथा
बाङ्मती - वाग्मती | वाक्‌+ मती ।प्रकृत सूत्र से कू को तृतीय वर्ण ग्‌ वर्ण ङ आदेश । षण्मुखानि = षड्मुखानि |षट्‌ + मुखानि । प्रकृत सूत्र -द्वारा ट्‌को तृतीय पञ्चम वर्ण णू आदेश |
५-६. तन्नयनभ्‌-तद्नयनम्‌ |तत्‌ + नयनम्‌ ।प्रकृत सूत्र सै त्‌ को तृतीय वर्ण द्‌ तथा पञ्चम वर्ण न्‌ आदेश | ७-८. ब्रिष्टुम्मिनोति - त्रिष्टुबमिनोति |त्रिष्टुप्‌+मिनोति । प्रकृत सूत्र - द्वारा पू को तृतीय वर्ण बू तथा पञ्चम वर्ण म्‌ आदेश ।।४७।
४८, वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं नवा (१।४।३) [सूत्रार्थ] पदान्तस्थ वर्गीय प्रथम वर्णो से परवर्ती शकार के स्थान मेंछकारादेश विकल्प से होता है, यदि उस शकार के बाद मेंस्वर-य-व-र में से कोई वर्ण हो तो ।। ४८।
[दु० बृ०] वर्गप्रथमेभ्यः पदान्तेभ्यः परः शकारः स्वर-य-व-र-परश्छकारमापद्यते न वा | वाकूछूरः, वाकूशूरः ।षट्छ्यामाः, षट्‌ श्यामा: ।तच्छ्वेतम्‌, तच्श्वेतम्‌ ।त्रिष्टुप्‌ छुतम्‌, त्रिष्टुपश्ुतम्‌ | वर्गप्रथमेभ्यः इति किम्‌ ? प्राङ्‌ शेते | स्वर-य-व-रपर इति किम्‌ ? वाकूश्छक्ष्णः, तच्श्मशानम्‌ । लानुनासिकेष्वपीच्छन्त्यन्ये ।।४८। [दु० टी०]
वर्गप्रथमेभ्यः | नन्वर्थवशात्‌ पञ्चमान्त इह वर्गप्रथम इत्येवानुवर्तिष्यते, तत्‌ किमर्थ वर्गप्रथमेभ्य इति चेतू, शकारः पदान्त इति सम्बन्धः स्यात्‌ ।चेत्‌ तदा विपाश इदं वैपाशम्‌, विपाशि भवो मत्स्यो बैपाश्यः इति छत्वमापद्यते | मैवम्‌, रेफवकारः योरसम्भवात्‌ ? सत्यम्‌ । अर्थवशात्‌ प्रतिपत्तिरियं गरीयसीति वचनमिदम्‌ | स्वरयवरा एव परेऽस्मादिति बहुब्रीहिर्नतु स्वरयवरेभ्यः पर इति, अनुपपत्तेः ।येषां लानुनासिकेष्वपि मतमितितेप्रत्युदाहरन्ति-तच्‌ श्व्योततीति ।सप्तम्यापि सिध्यति ।परग्रहणं श्रुतिसुखार्थम्‌, स्वरूपार्थः कारशब्दो वर्णेभ्यः प्रयुज्यते | वक्ष्यमाणं हि नवाग्रहणम्‌ उत्तरत्र
२०२
-
कातन्त्रव्याकरणमू
नवाधिकारनिवृत्त्यर्थमुपादेयम्‌ इहाधिकारक्रियमाणं नास्तीति बोधयितुमर्हतीति ।।४८।
नवाग्रहणं
नवाधिकार
एव
[बि० प०] बर्गप्रथमेभ्यः | स्वरयवरपर इति | स्वरयवराः परे यस्मादिति बहुब्रीहिः, न तु स्वरयवरेभ्यः पर इति तत्पुरुषः, असम्भवात्‌ | नहि वर्गप्रथमेभ्यः शकारः स्वरयवरेभ्योऽपि परः सम्भवतीति । तर्हि स्वरयवरेष्विति कथं न कृतं चेत्‌ ? सत्यम्‌ | परग्रहणं श्रुतिसुखार्थम्‌ एव । तच्छ्वेतमिति छकोरे कृते “पररूपं तकारो लचटवर्गेषु’?
(१।४।५) इति तकारस्यापि छकारे “अघोषे प्रथमः’? (२।३।६१) इति चकारः | पक्षे तकारस्य “चं शे?” (१।४।६) इति चकारः | प्राङ्‌ शेते इति ।प्राञ्चतीति क्विप । “' अन्चेरलोपः पूर्वस्य च दीर्घः”? (२।२।४९) इति ज्ञापकात्‌ ।क्वावनुषङ्गलोपो नास्तीति प्रान्चू इति स्थिते “*चवर्गद्ृगादीनां च'?(२ | ३। ४८) इति वर्गग्रहणबलान्नित्यमपि संयोगान्तलोपं बाधित्वा अन्चियुजिक्रुञ्चां प्रागेव गत्वमिति वक्ष्यति |ततोऽनुस्वारस्य वर्गे वर्गान्तत्वे कृते पश्चाद्‌ विरामे संयोगान्तलोप इति । नवाग्रहणमिह पूर्वसूत्रादनुवर्तिष्यते | भूयः किं नवाग्रहणेनेति चेत्‌ ? सत्यम्‌ | उत्तरसूत्रे वाधिकारनिवृत्त्यर्थमेव नवाग्रहणमवश्यं कार्यम्‌ । ततश्च 'उभयोर्विभाषयोर्मध्ये यो विधिः स नित्यः? (काला० परि० ७८) इति नित्यप्राप्ते
विकल्पार्थं
नवाग्रहणमिति ।। ४८।
[क० च०] ' वर्गप्रथमेभ्यः। ननु 'वर्गप्रथमाः' इत्यनुवर्तते, तच्च प्रथमान्तमप्यर्धवशात्‌ पञ्चम्यन्ततयाऽनुवर्तिष्यते किं वर्गप्रथमेभ्यः इत्यनेन |नच तदा पदान्तः शकारः इति सम्बन्धे विपाशो नद्या इदं बैपाशम्‌, विपाशि भवा मत्स्या बैषाश्या इत्यत्र छत्वं कथं न स्यादिति वाच्यम्‌, वकाररेफयोरभावात्‌ | यत्तु विपाइ्वरः, विपाड्राजः इत्यत्र डत्वमेवास्ति बाधकमिति ? सत्यम्‌ | एवं हि सुखार्थम्‌ | तच्छ्वेतम्‌ इति | ननु छकारे परे तकारस्य पररूपे कृते “निमित्ताभावे नैमित्तिकस्याप्यभावः' (कात० परि० वृ० २७) इति न्यायात्‌ पुनश्छकाराभावः कथन स्यात्‌ ? नैवम्‌ । न वर्णाश्रये निमित्ताभावप्रतिषेधादिति कुलचन्द्र: | बस्तुतस्तु नेदं न्यायान्तरमादरणीयं सन्निपातन्यायेनैवास्य सिद्धेः वर्णग्रहणे निमित्तत्वात्‌ । ननु छकारे परे तकारस्य पररूपमेव न प्राप्नोति 'असिद्धं बहिरङ्गमन्तरङ्गे'
सन्धिप्रकरणे चतुर्था वर्गपादः
२०३
(काला० परि० ४२) इति न्यायात्‌ । अतः परत्वात्‌ तकारस्य शकारे चकारप्रवृत्तौ
सिद्धमिति वक्तुं युक्तम्‌ । न च छकारमपेक्ष्य पररूपस्यान्तरङ्गत्वमेव नास्ति |नहीह एका प्रकृतिः येन "प्रकृतेः पूर्व पूर्व स्यादन्तरङ्गम्‌? (बठाबछ० ४) इत्यस्य विषयः स्यात्‌ । अतश्छकारस्य कृताकृतप्रसङ्गित्वेन नित्यत्वात्‌ शकारस्याग्रतश्छकारः स्यादिति वाच्यम्‌, पूर्वत्वे वाक्यार्थस्यान्तरङ्गत्वादग्रतश्छकारस्याप्राप्तेः। (चेन्न, भिन्नप्रकृतावप्यन्तरङ्गत्वेन पूर्वकार्यस्य दृष्टत्वात्‌) |कथमन्यथा “सम्प्रसारणं खतोऽन्तस्थानिमित्ताः (३।८।३३)
इत्यत्र इकारश्चेति दन्देऽन्तरञगत्वात्‌ प्राग्‌ यत्वे पश्चाद्‌ वत्वमिति | अन्यथा यदि भिन्नप्रकृतावन्तरडुत्यं नोच्यते तदा ऋकारे परे उकारस्य प्रागेव वत्वे यत्वाभावात्‌ कथं
“खृतः इति निर्देश: ? सत्यम्‌ । प्रयोगान्यथानुपपत्त्या असिद्धवदूभावस्यानित्यत्वमभ्युपगन्तव्यमिति महान्तः। बयं तु “इश्च उश्च क्रश्‍च' इति पाठक्रमादेव सिद्धिः । नन्वन्तरङ्गचिन्तया कथं 'तच्छवेतम्‌' इत्यत्र भिन्नप्रकृतावसिद्धवद्भावस्य विषयः इति ब्रूमः। तथा च सति अच्छत्वपक्षे वचनमिदमिति संगच्छते | अन्यथा छत्वपक्षेऽपि चरितार्थमेतत्‌ सूत्रं भवत्‌ कथमच्छत्वलक्षणं स्यादिति ? सत्यमिति | ननु यदि विकल्पनिवृत्त्यर्थम्‌ उत्तरत्र नवाग्रहणम्‌, तदा कथम्‌ 'उभयोर्विभाषयोर्मध्ये यो विधिः स नित्य: (काला० परि० ७८) इति नित्यार्थं स्यातू | एतावतैव तस्य कृतार्थत्वादिति चेत्‌, सत्यम्‌ | किन्तु नियामकाभावात्‌ तत रत्तरत्र विकल्पनिवृत््यर्थम्‌, उतस्विद्‌ *उभयोर्विभाषयोर्मध्ये यो विधिः स नित्यः? (काला? परि० ७८) इति पूर्वत्र नियमार्थं वेति शङ्खानिरासार्थमिह नवाग्रहणमिति । यद्येवम्‌ उभयत्र नवाग्रहणम्‌ अपास्य परसूत्रे नित्यग्रहणं क्रियतां चेद्‌, आस्तां तावद्‌ अयं सुहृदुपदेशः | यथा सन्निवेशे तु न वैयर्थ्यमिति नवीनाः | यदू वा “उभयोर्विभाषयोर्मध्ये यो विधिः स नित्यः? (काला० परि० ७८) इति ज्ञापनार्थं ‘नवा ग्रहणं देयमिति सम्प्रदायः || ४८ |
[समीक्षा] पाणिनि का एतद्विषयक सूत्र है - “शश्छोऽटि” (८।४।६३)। इसके अनुसार पदान्तस्थ झय रो परवर्ती शकार के स्थान में छकारादेश होता है यदि अदू प्रत्याहार पर में हो तो ।ज्ञातव्य है कि पाणिनि के अनुसार 'झयू' प्रत्याहार में वर्गीय प्रथममद्वितीय-तृतीय तथा चतुर्थ वर्ण (कुल २० वर्ण) सम्मिलित होते हैं,परन्तु “तच्छिवः रूप की सिद्धि के लिए प्रायः 'तद्‌ + शिवः”स्थिति में श्चुत्व से दू के स्थान में ज्‌
२०४
कातन्त्रब्याकरणम्‌
तथा “खरि च”
(८।४।५४) से चर्त्वविधि-द्वारा 'च्‌ आदेश करने के बाद ही
“शश्छोडटि' (८।४।६३) से छकारादेश करना पड़ता है । यदि श्चुत्व के बाद ही (चर्च से पूर्व) छकारादेश कर लिया जाए, तो भी वर्गीय प्रथम - तृतीय वर्णों से परवर्ती शकार के स्थान में छकारादेश उपपन्न हो जाता है, झयू प्रत्याहारस्थ सभी वर्णो से परवर्ती शूकार के स्थान में नहीं । दूसरे यह कि 'अट्‌' प्रत्याहार में स्वर-य-व-र से अतिरिक्त 'ह' वर्ण भी पठित है । ह के निमित्त होने पर छकारादेश का कोई उदाहरण नहीं देखा जाता । इस प्रकार पाणिनि के सूत्रनिर्देश में स्पष्टता प्रतीत नहीं होती । उसके सम्यग्‌ ज्ञानार्थ पर्याप्त व्याख्यान कीआवश्यकता होती है । इसके विपरीत कलापकार शर्ववर्मा के सूत्रनिर्देश में अधिक स्पष्टता के कारण उसमें अर्थराघव सन्निहित है, जिससे ज्ञानगौरव नहीं हो पाता ।
[विशेष] वाकृश्लक्ष्णः, तच्छमशानम्‌” आदि प्रयोगों में भी कुछ आचार्य शकार के स्थान में छकारादेश करना चाहते हैं | उसे ध्यान में रखकर वृत्तिकार दुर्गसिंह ने कहा है- ““लानुनासिकेष्वपीच्छन्त्यन्ये |तदनुसार 'वाकूछ्रूक्ष्णः, तच्छुमशानम्‌” भी शब्दरूप साधु माने जाएँगे |पाणिनीय व्याकरण में भी कात्यायन का एतादूश वचन है- “छत्वममीति वाच्यम्‌’ |
[रूपसिद्धि] १. बाकृछूरः - वाकुशूरः | वाक्‌+ शूरः । वर्गीय प्रथम वर्ण कू से परवर्ती तथा स्वर ऊसे पूर्ववर्ती श्‌ को छ आदेश विकल्प से | २. षटू छूयामाः- षटू श्यामाः | षट्‌ + श्यामाः ।वर्गीय प्रथम वर्ण ट्‌ से परवर्ती तथा यू से पूर्ववर्ती शू को वैकल्पिक छ्‌ आदेश । ३. तच्छूवेतम्‌ - तच्श्वेतम्‌ | तत्‌+श्वेतम्‌ । वर्गीय प्रथम वर्ण त्‌ से परवर्ती तथा वूसे पूर्ववर्ती शू को वैकल्पिक छ आदेश | ४. ब्रिष्ठुप्‌ छुतम्‌ - त्रिष्टुपृश्रुतम्‌ | त्रिष्टुप्‌ + श्रुतम्‌ | वर्गीय प्रथम वर्ण प्‌ से परवर्ती तथा र्‌से पूर्ववर्ती शू को वैकल्पिक छ्‌ आदेश । ५. वाक्श्लक्ष्णः-बाक्छूलक्ष्णः। वाकू+ श्लक्ष्णः | वर्गीय प्रथम वर्ण कू से परवर्ती तथा ठू से पूर्ववर्ती शू को वैकल्पिक छ्‌आदेश- 'वाकूछलक्ष्णः' । “'लानुनासिकेष्वपीच्छन्त्यन्ये |
सन्धिप्रकरणे चतुर्थो वर्गपादः
२०५
६. तच्छूमशानम्‌-तच्छमशानम्‌ |तत्‌ + श्मशानम्‌ ।वर्गीय प्रथम वर्ण त्‌से परवर्ती श्‌ को वैकल्पिक छू आदेश - तच्छूमशानम्‌ । “लानुनासिकेष्वपीच्छन्त्यन्ये । वस्तुतः कातन्त्र के अनुसार लू- अनुनासिक के पर में रहने परे शूको छ्‌
आदेश नहीं होता है (द्र०, पञ्जी- १।४।६) ।।४८।
४९. तेभ्य एव हकारः पूर्वचतुर्थ नवा (१।४।४) [सूत्रार्थ] उन्हीं पदान्तवर्ती वर्गीय प्रथम वर्णो से परवर्ती हकार के स्थान में पूर्वचतुर्थ वर्ण आदेश विकल्प से होता है ||४९।
[डु० बृ०] तेभ्य एव वर्गप्रथमैभ्यः पदान्तेभ्यः परो हकारः पूर्वचतुर्थमापद्यते न वा। वागूघीनः, वागूहीनः। अज्झलौ, अजूहलौ । षडूढलानि, षड्हलानि। तद्धितम्‌, तदूहितम्‌ ।ककुब्मासः, ककुबूहासः |हकार इति किम्‌ ? तत्कृतम्‌ ।तेभ्योग्रहणं स्वर य-व-रपरनिवृत््यर्थम्‌ । तेन वागृघ्लादयति | एवेति तृतीयमतव्यवच्छेदार्थम्‌ ॥४९।
[दु० री०] तेभ्यः | तेभ्योग्रहणमित्यादि । यथा वर्गप्रथमेभ्यः इत्यनुवर्तते तथा स्वरयवरपर इत्यपीति, अतस्तेभ्योग्रहणेन 'वर्गप्रथमाः' इत्यनुकृष्यते |इतरस्य तु निवृत्तिरर्थादिति । तेनान्यपरोऽपि हकारः पूर्वचतुर्थम्‌ आपद्यते- वाग्‌ घ्लादयतीति । सूत्रकारमते नेदमुपपन्नम्‌ ।मतान्तरे तु तेभ्योग्रहणमनर्थकमेव। नहि अस्वरयवरलानुनासिकपरः खलू हकारः सम्भवतीति अन्ययोगव्यवच्छेदाभावादेवग्रहणमनर्थकम्‌ |
अथ स्वयोगव्यवस्थापकं यथा ‘शङ्खः पाण्डुर एव” इति। तत्‌ किं तर्हि तृतीयमतव्यवच्छेदार्थमिति तृतीयादपि वक्तव्यमिति कश्चिदाह ।तदसत्‌ ।वर्गप्रथमेभ्य एव “पदान्ते धुटां प्रथमः?” (३।८।१) इति वचनात्‌ । पूर्वग्रहणं किमर्थम्‌ ? “श्रुतानुमितयोः श्रौतसम्बन्धो विषिर्बल्बान्‌’ (काला० परि० ११६) इति | य एव ूर्वश्रुतस्यैव चतुर्थो भविष्यतीति चेत्‌, प्रतिपत्तिरियं गरीयसीति । तेभ्योग्रहणेन प्रागधिकारनिवृत्तिरिति । नवाग्रहणमिहेति न चोद्यम्‌, निमित्तानुकर्षणेन हि निमित्तमेव निवर्तत इति ॥४९।
२०६
कातन्त्रव्याकरणमू
[बि० प०] तेभ्यः |वाग्घीन इति वाचा हीन इति विग्रह: | अनन्तरत्वाद्‌ “बर्गप्रथमेभ्यः”?
(१।४।३) इत्यनुवर्तते, किं तेभ्योग्रहणेन इत्याह - तेभ्यो ग्रहणमित्यादि ।अन्यथा एकयोगनिर्दिष्टत्वात्‌ “स्वरयवरपर”-इत्यनुवर्तेत । ततो लानुनासिकपरस्य हकारस्य न स्यादित्यर्थः | ये तु लानुनासिकपरस्यापि शकारस्य छत्वमिच्छन्ति, तैषामनर्थकमेव तेभ्योग्रहणम्‌, व्यवच्छेद्याभावात्‌ ।न हि स्वरयवरपरलानुनासिकपरव्यतिरेकेणान्यपरो हकारः सम्भवति, किं तेन व्यवच्छिद्येत । बागू घ्लादयतीति। ह्लादी सुखे च' (१।३।१२) "धातोश्च हेताविन्‌’' (३।२।१०) | एवशब्दोऽयमव्ययः, अन्ययोगव्यवच्छेदे दृष्टः | यथा - “पार्थ एव धनुर्धरः? | दृष्टश्च स्वयोगव्यवस्थापने, यथा - ‘शङ्खः पाण्डुर एव” | अत्रान्ययोगप्रसङ्घादेव तद्व्यवच्छेदो न घटते, वर्गप्रथमेभ्यो हि हकारः पूर्वचतुर्थमापधमानः कथमन्ययोगविषयः | स्वयोगव्यवस्थापकोऽपि न युज्यते, प्रयोजनाभावात्‌ | तत्‌ किमेवग्रहणेनेत्याह - एवेत्यादि । तृतीयादपि भवतीति कस्यचिन्मतम्‌, तदेवकारेण व्यवच्छिद्यते - 'तेभ्य एव वर्गप्रथमेभ्यो नान्येभ्यः’ इत्यर्थः |कथमिति चेत्‌ ? ““पदान्ते धुटां प्रथमः?” (३।८।१) इति वचनात्‌ प्रथमस्यैव विद्यमानत्वादिति भावः ||४९ |
[क० च०] तेभ्यः । एवशब्दोऽयमिति | विधेयात्‌ श्रुत एवशब्दो विशेष्यस्य तदन्ययोगं व्यवच्छिनत्ति |यथा 'शङ्खः पाण्डुर एव” | अत्र शङ्खे पाण्डुरत्वान्यस्य नीलत्वादेयागो नास्तीत्यर्थः | विशेष्यात्‌ श्रुत एवशब्दो विधेयस्यान्येन योगं व्यवच्छिनत्ति | यथा “पार्थ एव धनुर्धरः? इति । अत्र विधेयस्य धनुर्धरत्वस्य पार्थभिन्नत्वेन योगो नास्तीति भावः |
यद्येवम्‌, एवशब्दस्यान्ययोगव्यवच्छेदार्थं एवाङ्गीक्रियताम्‌, किं स्वयोगव्यवच्छेदकताङ्गीकारेण ? स्वयोगव्यवस्थापक्षेऽपि एवशब्देऽन्ययोगव्यवच्छेदस्य विद्यमानत्वात्‌ | तथाहि पाण्डुरभिन्ने वस्तुनि शङ्खत्वयोगस्य व्यवच्छेदे सति शङ्खे पाण्डुरत्वायोगस्यान्याय्यत्वादिति चेन्न |अनुभवबलेनेव एवशब्दार्थस्य व्यवस्थापनात्‌ |नहि ‘शङ्खः पाण्डुर एव” इति वाक्ये पाण्डुरभिन्ने वस्तुनि शङ्खत्वायोग इति प्रतीतिः, किन्तर्हि शङ्खः पाण्डुरत्वविशिष्ट एवेति ।
सन्धिप्रकरणे चतुर्थो वर्गपादः
२०७
क्रियासम्बन्ध एवशब्दो5त्यन्तायोगमपि व्यवच्छिनत्ति, यथा नीलं सरोजं भवत्येवेति । क्वचित्‌ सरोजे नीलत्वायोगे सत्यपि तत्र नीलत्वस्यात्यन्तायोगो
नास्तीति सम्रदायविदो वदन्तीत्यस्ति अत्यन्तायोगव्यवच्छेदार्थोऽप्येवशब्दः | यच्चोक्तं पञ्जिकायां तत्तु प्रसिद्धार्था पेक्षया । नव्यास्तु तत्राप्यन्ययोगव्यवच्छेदार्थस्यैव सम्भवः। तथाहि सरोजपदेन योग्यतया इन्दीवरमेव उच्यते, न पुनः पुण्डरीकादि । अत्र च नीलत्वायोग इति किमर्थन्तिरपरिकल्पनयेति स्थितम्‌ । ननु स्वयोगव्यवस्थापक इत्यत्र कथं षष्ठीतसुरुषः “कर्मण्ययाजकादिभिः (कात० परि०-स० ८९) इत्यनेन तस्य प्रतिषिद्धत्वात्‌ ।
अस्यार्थः - याजकादिभिन्नैरकप्रत्ययान्तैः सह कर्मणि विहिताया: षष्ठ्यास्तसुरुषो न भवतीति ? सत्यम्‌ | स्वयोगस्य व्यवस्थापक इति प्रशस्तः पाठ इति विद्यानन्दः | एतत्तु नातिपेशलम्‌, शैषिक्याः षष्ठ्याः समासे बाधकाभावात्‌ ! तथा च तत्रैवोक्तम्‌‘दन्तलेखकः, नखलेखकः? इति शैषिक्याः षष्ठ्याः समास इह भवत्येव |अत एव समासस्यावश्यकत्वाद्‌ भर्तृहरिणापि `प्रत्याख्यातमिदमिति | दुर्गसिहस्यापि मतमेतत्‌ । तथा च कर्मणि षष्ठ्याः समासो भवत्येवेति ब्रूमः | अज्झलाविति। अच्च हलू चेति द्न्दे ““व्यञ्जनान्तस्य यत्सुभोः (२।५।४) इत्यतिदेशबलाच्चकारस्य गत्वं कथं न स्यात्‌, नैवम्‌ | दृगादिकृदन्त-साहचर्याच्चवर्गस्यापि कृदन्तस्यैव गत्वमिति केचित्‌।
वस्तुतस्तु “'सिजद्यतन्यामू*?(३ | २। २४) इति ज्ञापकात्‌ स्वरूपस्य न भवतीत्यर्थः । बयं तुतत्रान्यथा वक्ष्यामः ।षङ्ढलानीति ।ननु कथमत्र कर्मधारय: “* दिकृसंख्ये संज्ञायाम्‌? (पा०२/१/५०) इति व्यावृत्तेः | तथा पूर्वत्र'षण्मुखानि इत्सत्रापि , नैवम्‌उभयस्योक्तत्वात्‌ ।
यदू वा षण्णां हलानीति, षण्णां मुखानीति षष्ठीसमास कर्तव्यः |तत्कृतम्‌ इति वृत्तिः | ननु हकारग्रहणाभावे पूर्वसूत्रात्‌ शकारानुवृत्तौ कथमिदं प्रत्युदाहतम्‌ | नैवम्‌ । यैर्लानुनास्िकपरस्यापि शकारस्य छत्वमित्युच्यते ।तन्मते तेभ्योग्रहणस्य प्रयोजनान्तराभावाद्‌ हकारग्रहणाभावे शकारनिवृत्तिरेव फळं स्याद्‌, अतो युक्तं प्रत्युदाहरणम्‌ । यद्येवं भवन्मते `तेभ्योग्रहणस्य स्वरयवरपरनिवृत्तिफलत्वाद्‌ विशेषणनिवृत्तौ विशेष्यस्य शकारस्यानुवृत्तिः फलं स्यात्‌? सत्यम्‌ । यथा भोक्तुकामेषु बहुषु
देवदत्तेनात्र भोक्तव्यमित्युक्ते अन्येषां निवृत्तिरभिध्षीयते, तथेहापि विशेषणनिवृत्तये
उपादीयमानं तेभ्योग्रहणं हकारग्रहणे सति परिशिष्टं विशेषणमेव निवर्तयितुं क्षमते, असति च हकारग्रहणे शकारम्‌ अपि निवर्तयतीति कुलचन्दः ।यद्येवं पदान्ताधिकारस्यापि
२०८
कातन्त्रव्याकरणम्‌
निवृत्तिः स्यात्‌ ? सत्यम्‌ । ““बर्गप्रथमाः०?” (१/४/१ )इति सूत्रे “बर्गप्रथमः पदं स्वरघोषबत्सु तृतीयान्‌’ इति कृते तदन्तपरिभाषया पदान्तार्थोऽर्थाल्लभ्यते, यदन्तग्रहणं तत्‌ पदान्ताधिकाराविच्छेदार्थम्‌ इति विद्यानन्दः | तन्न । अन्तग्रहणस्य सुखार्थतया टीकाकृतोक्तत्वात्‌ । तस्मात्‌ तेभ्योग्रहणं ूर्वसूत्रस्थमनुकर्षदपरमपि पूर्वसूत्रस्थमेव निवर्तयति | अन्ताधिकारस्त्वतदीयत्वादनु-
वर्तते एवेति सिद्धान्तो मन्तव्यः | यद्येवं विकल्पोऽपि निवर्तताम्‌ |तथा च सति अत्र विकल्पार्थमेतन्नवाग्रहणम्‌, तत्कथमुत्तरत्र विकल्पनिवृत्तये स्यादिति चेत्‌, न । हकारग्रहणाभावे तेभ्योग्रहणं 'वर्गप्रथमेभ्यः' इति मात्रमनुकर्षत्‌ तेन सह विशेष्यविशेषणभावमापन्नः स्वरयवरपरः शकारः इत्येव निवर्तयतीति क्रियया सह संबद्धं नवाग्रहणमनुवर्तते एव निवर्तकाभावादिति कुहचन्द्रस्याशय : | बस्तुतस्तु योगविभागादेवात्र शकारो नानुवर्तते, अन्यथा वर्गप्रथमेभ्यः शकारः ूर्वचतुर्थ छकारं स्वरयवरपर इत्येकयोग एव क्रियताम्‌ । न च वक्तव्यम्‌-पूर्वचतुर्थत्वं प्रत्यपि स्वरयवरपर इति विशेषणसंबन्धः स्यादिति सन्निहितं छकारं प्रत्येव तस्य सम्बन्धाद्‌ अन्यथा एकविभक्ति निर्दिशेद्‌ इति युक्तिः । पूर्वग्रहणं किमर्थ *श्रुतानुमितयोः श्रौतसम्बन्धो विधिर्बलवान्‌’ (काला ० परि०११६) इति, य एव
पूर्वश्रुतस्तस्यैव चतुर्थो भविष्यतीति चेत्‌, प्रतिपत्तिरियं गरीयसीति || ४९ | [समीक्षा] कलापकार के अनुसार 'वाकू+ हीनः, अच्‌ + हलौ, षटू + हलानि , तत्‌ + हितम्‌, ककुप्‌ +हासः' इस स्थिति में हकार से पूर्ववर्ती कू, चू, टू, त्‌ तथा प्‌ वर्ण पठित हैं |इनके चतुर्थ वर्ण क्रमशः घ्‌, झू, ढू, ध्‌ तथा भू होते हैं। ये ही वर्ण हकार
के स्थान में आदेशतः प्रवृत्त हो जाते हैं, जिससे 'वाग्धीनः, अज्झलौ, षड्ढलानि, तद्धितम्‌, ककुब्मासः' शब्दरूप सिद्ध होते हैं । पाणिनि के निर्देशानुसार हकार के स्थान में पूर्वसवर्णा देश प्रवृत्त होता है । सावर्ष्यज्ञान के लिए स्थान तथा प्रयलों को मिछाना पड़ता है । आभ्यन्तर प्रयलों
से कार्यसिद्धि न होने पर बाह्यप्रयलों का भी आश्रय लेना पड़ता है। इसीलिए “वाकू+ हरिः’ इस स्थिति में घोषवान्‌, नादवान्‌, महाप्राण तथा संवृत प्रयल वाले हकार का सवर्ण वर्गीय चतुर्थ वर्ण घ्‌ सिद्ध होता है । फलतः 'वाग्घरिः? प्रयोग निष्पन्न हो पाता है ।इसी प्रकार अन्यवर्गीय वर्णो के भी संबन्ध मेंसमझना चाहिए ।
सन्धिप्रकरणे चतुर्थो वर्गपादः
२०९
इससे पाणिनीय व्याकरण के अनुसार सावर्ण्यज्ञान का जो विशेष उद्यम करना पड़ता
है, उससे शब्दसिद्धि मेंकुछ कठिनाई ही उपस्थित होती है, सरलता नहीं |पाणिनीय सूत्रनिर्देश में झय्‌ प्रत्याहार का पढ़ा जाना भी असौकर्य का बोधक है- “भझयो होऽन्यतरस्याम्‌’? (पा० ८/४/६२) ||
[रूपसिद्धि] १. बाग्धीनः | (वाकू+ हीनः) । प्रकृत सूत्र से ह्‌ के स्थान में घ्‌ आदेश तथा ““बर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान्‌?’ (१/४/१) सूत्र से कू के स्थान में वर्गीय तृतीय वर्ण गू होने पर 'वाग्धीनः” शब्दरूप निष्पन्न होता है | २-५. अज्झलौ (अच्‌+हलौ), षइढलानि (षट्‌+ हलानि), तद्वितम्‌ (तत्‌+हितम्‌), ककुब्भासः (ककुप्‌ + हासः) |
इनकी सिद्धि के लिए प्रकृत सूत्र से हू के स्थान में पूर्ववर्ती वर्गीय वर्णो के चतुर्थ वर्ण (झू, ढू, धू, भू) तथा (कात० १/४/१) सूत्र से वर्गीय प्रथम वर्णो के स्थान में तदूवर्गीय तृतीय वर्ण आदेश के रूप में करने पड़ते हैं || [विशेष] सूत्रकार ने सूत्र में 'एव' शब्द का उपादान किसी तृतीय मत के निरासार्थ किया है | तृतीय मत प्रायः पाणिनीय आदि व्याकरणों में देखा जाता है |कातन्त्रकार उसे स्पष्टरूप में स्वीकार नहीं करना चाहते |अतः “एव' पद से उसी का निषेध करना उन्हें अभीष्ट है- ऐसा वृत्तिकार के उल्लेख से समझना चाहिए । कुछ विद्वानों के विचार से 'अज्झलौ' प्रयोग में “चबर्गटूगादीनां च (२/३/ ४८) से चकार के स्थान में गकारादेश हो जाना चाहिए, क्योंकि उसकी प्राप्ति का कोई निषेधक नहीं है |इस प्रकार यदि गकारादेश हो जाए तो प्रकृत सूत्र (तेभ्य एव हकारः पूर्वचतुर्थं न वा - १/४/४) से 'ह' के स्थान में 'घ' आदेश उपपन्न होगा । ऐसी स्थिति में 'अज्झलौ' शब्दरूप सिद्ध नहीं किया जा सकता, उसका साधुत्व अक्षुण्ण रूप में बनाए रखने के लिए विद्वानों का यह उत्तर द्रष्टव्य हैसाहचर्याच्चवर्गस्य क्विबन्तेन द्रृगादिना। अज्झलादौ न गत्वं स्याजू ज्ञापकं च सिजाशिषोः॥ (द्र०, वं०, भा०)
२१०
कातन्यब्याकरणम्‌
अर्थात्‌ ““चबर्गट्रयादीनां च”” (२/३/४८) सूत्र में 'दृग्‌' शब्द क्विबन्त है, उसके साहचर्य से ऐसे ही चवर्ग के स्थान में गकारादेश होगा जो क्विबन्त या तादृश अन्य शब्द हो | यहाँ 'अच्‌' शब्द क्विबन्त नहीं है।अतः गकारादेश भी नहीं होता है |फलतः 'अज्झलौ” का साधुत्व निर्बाध बना रहता है।
इस सूत्र में किए गए 'नवा' शब्दग्रहण के विषय में भी इस प्रकार विचार किया गया है कि पूर्व सूत्र सेही 'नवा' की अनुवृत्ति यहाँ सुलभ है, अतः इस सूत्र में नवा' शब्द नहीं पढ़ना चाहिए | यदि यह कहा जाए कि उत्तर सूत्र में “नवा” की अनुवृत्ति के निषेधार्थ नवा' पद पढ़ा गया है तो फिर यह शङ्का होती है कि “पञ्चमे पञ्चमांस्तृतीयान्‌ नवा’ (१/४/२) इस सूत्र से 'नवा' पद की अनुवृत्ति निर्बाध होने पर भी पुनः अग्रिम सूत्र “ वर्गप्रथमेभ्यः शकारः स्वरयवरपरेश्छकार न वा”?
(१/४/३) में 'नवा' पद पढ़ने की क्या आवश्यकता है।
इस पर यह निर्णय किया जाता है कि यहाँ दो विभाषाओं के मध्य में पठित विधि को नित्य मानने के लिए ऐसा किया गया है-““उभयोर्विभाषयोर्मध्येयो विधिः स नित्यः’? (काला० परि० ७८) | फलतः “बर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न बा! (१/४/३) यह विधि नित्य मानी जा सकती है ||४९ |
५, परूपं तकारो ल-च-टवर्गेषु (१।४।५) [सूत्रार्थ] पदान्तवर्ती तकार को पररूप होता है यदि उस तकार के बाद छू, चवर्गीय या टवर्गीय वर्ण विद्यमान हों ।।५०।
[दु० १०] तकारः पदान्तो ल-च-उवर्गेषु परतः पररूपम्‌ आपद्यते । तव्लुनाति, तच्चरति, तच्छादयति, तज्जयति, तज्झासयति, तञ्ञकारेण; तट्टीकनम्‌, तट्ठकारेण, तङ्डीनम्‌, तड्टौकते, तण्णकारेण। पदान्ते धुटां प्रथमे सति तज्जयः, दृशल्लेखा, ज्ञानभुट्टीकनम्‌ इति । ल-च-टवर्गेष्विति किम्‌ ? तत्पचति ।।५०। [दु० री०]
पररूपम्‌० | परस्य रूपम्‌ आकृति: | श्रुता एव ल-च-टवर्गाः परशब्दवाच्या न लुनात्यादयो रूपग्रहणमन्तरेण परमापद्यते इति प्रतिपद्यते । अथ तमिति कुर्यात्‌ तदा
सन्धिप्रकरणे चतुर्थो वर्गपादः
२११
सुखप्रतिपत्त्यर्थम्‌ इदम्‌ इति । चश्च टश्च चटौ, तयोर्वर्गौ चटवर्गी, लश्च चटवर्गौ च ल-च-टवर्गाः | द्वन्द्वात्‌ परं श्रूयमाणोऽपि वर्गशब्दो न लकारेण संबध्यते, लकारस्य वर्गत्वाभावात्‌ |पदान्ताधिकारोऽपि न प्रयोजयति, पदमध्ये लकारेऽपि तकारो नास्ति, पदमध्ये चटवर्गा देशं च वक्ष्यति || ५०।
[वि० प०] पररूपम्‌० |चश्च श्च चटौ, तयोर्वर्गौ, लचटवर्गा इति पुनर्दन्दो5यं लकारस्य वर्गत्वाभावात्‌ | ““पदान्ते धुटां प्रथमः’? (३।८।१) इति, एतदुपलक्षणम्‌ । 'तल्लुनाति' इत्यादावपि अनेनैव प्रथमत्वम्‌ || ५०।
[क० च०] पर० | तज्जयतीति परत्वाद्‌ विशेषविहितत्वाच्च ** इज्जहातेः क्त्वि’? (४। १ ।७५) इति निर्देशाच्च तृतीयं बाधित्वा अग्रतः पररूपम्‌, ततश्च तस्य जकारस्य स्थाने पदान्ते धुरां प्रथमे कृते “घोषवति वर्गप्रथमा०?? (३।८।१) इत्यादिना तृतीयः । “बा विरामे’? (२।३।६२) इत्यस्य तृतीयपक्षे ““पदान्ते धुटां प्रथमः’? (३।८।१) इत्यस्य विषयम्‌ उपजीव्याह - पदान्त इति | एतदुपलक्षणम्‌ इत्यादि |न च वक्तव्यम्‌-पदान्तरसंबन्धे महाविरामाभावान्निमित्ताभावे सति “बा बिरामे?? (२।३।६२) इत्यस्यैव प्रवृत्तिर्नास्ति, कथमस्य विकल्पपक्षे “पदान्ते धुटां प्रथमः’? (३।८।१) इत्यस्य प्रवृत्तिरिति वाच्यम्‌ |
अन्तरङ्गं प्राक्‌ प्रवृत्तं कार्यम्‌, बहिरङ्गेण पदान्तरसंबन्धेन नापसार्यते इति न्यायात्‌ । ननु “तकारो लचटवर्गेषु?? (१।४।५) तानिति कृते तकारस्तानिति वर्णद्वयमपि प्रतिपद्यते इति कुलचन्द्र: | तन्न, शब्दस्य मुख्यार्थसंभवे स्वाभिधेयं प्रति लक्षणाया अन्याय्यत्वात्‌ ।मुख्यार्थबाधे सति लक्षणा क्रियते, अन्यथा स्थितिपक्षेऽपि पररूपशब्दमापद्यते इति कथन्न स्यात्‌ । अत्र बिद्यानन्दः, पररूपग्रहणाद्‌ विकृतिर्न भवतीति । तेन “सोमसुच्चक्षुः, सोमसुज्जड्घा’ इत्यत्र पररूपे कृते ““चवर्गदरगादीनां च?” (२।३।४८)
इति गत्वं न स्यात्‌ ।न च 'असिद्वं बहिरङ्गम्‌ अन्तरङ्गे’ (कात० परि० सू० ३५) इति न्यायादेव गत्वं न स्यादिति वाच्यम्‌, समासाश्रयत्वेन गत्वस्यैव बहिरङ्गत्वात्‌ । यद्येवम्‌,
अत एव पररूपग्रहणातू 'तज्झासयति' इत्यत्र पदान्ते धुटां प्रथमोऽपि न स्यात्‌ ।नैवम्‌, धुरामिति बहुवचनस्य व्यक्त्यवधारणार्थत्वात्‌ । तथा च तत्र टीकायाम्‌ उक्तम्‌, धुटामिति व्यक्तिरवशेषग्राहिणीत्याचष्टे | यद्‌ वा लाक्षणिकत्वादेव गत्वाभावः सिद्धः। न च वर्णविधौ लक्षणप्रतिपदोक्तयोरिति
२१२
कातन्त्रन्याकरणसू
उपतिष्ठते इति वाच्यम्‌, तस्य प्रायिकत्वात्‌। तथा च हशषछान्तेजादीनां डः”?
(२।३।४६) इत्यत्र टीकायामुक्तं प्रायो वर्णविधिष्विति प्रायोग्रहणम्‌ उक्तम्‌ । न च नजिइप्रत्ययस्य लाक्षणिकत्वात्‌ तृष्णगिति न सिध्यतीति वाच्यम्‌, दृगादिसाहचर्याच्चवर्गस्य लिङझ्झसंज्ञाकालीनस्य ग्रहणात्‌, तस्माद्‌ गुरुकरणं स्पष्टार्थमिति वरम्‌ उत्तरम्‌ | ननु तकारम्‌ अपहाय तवर्ग इति कृते “जझज०?” (१।४।१२) इत्यत्र जकारकरणं “इढणपर०'१ (१।४।१४) इत्यत्र णकारग्रहणं “हे लम्‌?” (१।४।११) इति च वचनम्‌ अकरणीयं स्यात्‌ । न च 'भवांश्चरति' इत्यादावपि पररूपं स्यादिति वाच्यम्‌, ““नोऽन्तः'? (१।४।८) इत्यादिभिराघ्रातत्वात्‌ । अथ “प्रशान्‌ चरति’ इत्यत्र पररूपप्रसङ्गः स्यादिति चेत्‌, न | व्यवस्थितवाधिकारात्‌ । तर्हि सुखार्थम्‌ इति न दोषः | सुखार्थम्‌ इति न तुष्यतीति चेत्‌, अहो रे पाण्डित्यम्‌, सुखादन्यः कः पदार्थो गरीयानिति |। ५०।
[समीक्षा] “तत्‌ + छुनाति, तत्‌+ चरति, तत्‌+ छादयति’ आदि स्थिति में कलापकार के निर्देशानुसार पदान्तवर्ती तकार को पररूप होता है | अतः यदि पर में छ्‌ वर्ण होगा तो त्‌ को भी ठ आदेश हो जाएगा । फलत: 'तल्छुनाति' आदि प्रयोग निष्पन्न होंगे ।
पाणिनीय व्याकरण के अनुसार चवर्ग के परवर्ती होने पर पूर्ववर्ती त्‌ को चू आदेश (स्तोः श्चुना श्चुः ८।४।४०), टवर्ग के परवर्ती होने पर त्‌ को ट्‌ आदेश (ष्टुना ष्टुः ८।४।४१) तथा लकार के परवर्ती होने पर लकारादेश प्रवृत्त होता है (तोर्लि ८।४।६०) |
इस प्रकार पाणिनीय निर्देश में तीन सूत्रों के होने से शब्दगौरव स्पष्ट है । परन्तु इन शब्दों की साधुत्वप्रक्रिया के परिमाण में समानता इसलिए कही जा सकती है कि कलापकार के अनुसार 'तच्छादयति, तज्झासयति' इत्यादि प्रयोगों में तकार के स्थान में छकारादेश (पररूप) करने के बाद “*पदान्ते धुटां प्रथमः”? (३।८।१)
सूत्र से छु के स्थान में च्‌ आदेश भी करना पड़ता है और पाणिनीय प्रक्रिया के अनुसार 'तज्जयति, तङ्डीनम्‌' इत्यादि स्थलों में तू के स्थान में ““झलां जशोऽन्ते?? (८।२।३९) सै द्‌ आदेश करने के बाद ही श्चुत्व या ष्टुत्व होगा (स्तो: श्चुना श्चुः ८।४।४०, ष्टुना ष्टुः ८।४।४१}।
सन्धिप्रकरणे चतुर्थो बर्गपादः
२१३
[रुपसिद्धि] १. तल्लुनाति | “तत्‌+लुनाति' इस अवस्था में प्रकृत सूत्र से त्‌ के स्थान में छू आदेश होता है | इसी प्रकार 'तत्‌+चरति' में त्‌ के स्थान में च्‌ होने पर तच्चरति, 'तत्‌ + जयति' में त्‌ को ज्‌ आदेश होकर “तज्जयति', 'तत्‌ + अकारेण’ में तू को ञ्‌ होकर “तञ्जकारेण' एवं “तत्‌+ टीकनम्‌ मेंतू के स्थान में टू आदेश, 'तत्‌+डीनम्‌' में तू के स्थान में डू आदेश, 'तत्‌+ णकारेण” में तू के स्थान में ण्‌ आदेश होने पर क्रमशः 'तट्टीकनम्‌, तड्डीनम्‌, तण्णकारेण' शब्दरूप सिद्ध होते हैं । परन्तु 'तत्‌+छादयति’ में तू को छू आदेश, “तत्‌ - झासयति” में तू को झू आदेश 'ततू+ठकारेण' में त्‌ को ठ्‌ आदेश तथा 'तत्‌+ढौकते' में तू को ढू आदेश करने के बाद "पदान्ते धुटां प्रथमः” (३।८।१) से तत्तद्वर्गीय प्रथम वर्ण एवं वर्गीय चतुर्थ वर्णो के परवर्ती रहने पर “वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान्‌” (१।४।१) से प्रथम वर्ण के स्थान में तृतीय वर्ण आदेश हो जाता है |
[विशेष] “तद्‌ + जयः, दूशदू + लेखा, ज्ञानबुध्‌+ टीकनम्‌” में द्‌ तथा ध्‌ वर्णो के होने से यह आशङ्का हो सकती है कि यहाँ प्रथम वर्ण तकार की अनुपस्थिति होने पर पररूप कैसे हो सकता है | पररूप न होने पर अभीष्ट शब्दों की सिद्धि नहीं होगी । इसके समाधान में वृत्तिकार दुर्गसिंह ने कहा है कि ऐसे सभी स्थलों में सर्वप्रथम ““पदान्ते धुटां प्रथमः’? (३।८।१) से तकारादेश होगा और तब प्रकृत सूत्र से पररूप करने पर 'तज्जयः, दृशल्लेखा, ज्ञानभुट्टीकनम्‌” रूप निष्पन्न होंगे ||५०।
५१, चं शे (१।४।६) [सूत्रार्थ] पदान्तवर्ती तकार के स्थान में चकारादेश होता है शकार के परवर्ती होने पर || ५१ |
[दु० ०] तकारः पदान्तः शे परे चमापद्यते | तचूश्लक्ष्ण:, तच्श्मशानम्‌ | अच्छत्वपक्षे वचनमिदम्‌ || ५१ |
कातन्त्रव्याकरणम्‌
२१४
[दु० री०]
च॑ शे | छत्वपक्षे तु पररूपस्य छकारस्याघोषे प्रथम इति सिद्धत्वात्‌ । स्वरयवरपरो हि शकारो विकल्पेन छत्वम्‌ आपद्यते | मतान्तरेण 'तच्श्च्योतति’ इति शकारे अकार उच्चारणार्थ एव ।।५१।
[वि० प०] चं शे | ननु किमर्थम्‌ इदं “बर्गप्रथमेभ्यः०”” (१।४।३) इत्यादिना शकारस्य छत्वे तकारव्य पररूपत्वे “अघोषे प्रथमः’? (२।३।६१) इति सिद्धश्चकारः। एतदेव बाठैरुद्घुष्यते -
चं शे सूत्रमिदं व्यर्थ यत्‌ कृतंशर्ववर्मणा। तस्योत्तरपदं ब्रूहि यदि वेत्सि कलापकम्‌ ॥ इति । अच्छत्वपक्षे बचनम्‌ इदमिति | शकारस्य छत्वं विभाषितम्‌ | ततो यस्मिन्‌ पक्षे छत्वं नास्ति तदर्थं वचनमिदम्‌ ।किञ्च लानुनासिकपरस्य शकारस्य छत्वमिह सर्वथा नास्ति । अत एव 'तच्छलक्ष्णः' इत्युदाहृतम्‌ ।॥ ५१ ।
[क० च०] कार्यिणस्तकारस्यास्वरस्य साहचर्याच्यकारमस्वरमिति विद्यानन्दः । ननु पूर्वस्मिन्नेव शकारो विधीयताम्‌, ततस्तकारस्य पररूपत्वे कृते आन्तरतम्यात्‌ शकारस्य ““पदान्ते धुटां प्रथमः’? (३।८।१) इति कृते 'तच्छरेतम्‌' इत्यादयः सिद्धाः, अतश्चका-
रार्थमिदं सूत्रम्‌ ।किमर्थं पुनरिदं वचनमिति ? अत्र कुलचन्द्र : - 'यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते? (काला० परि० ६३) इति । स्वरूपेणाप्रयोजकः त विधिर्बाध्यते इति ।
अस्यार्थः। उपदिश्यते इत्युपदेशः | यं विधिम्‌ = यत्‌ कार्य प्रति उपदेशोऽनर्थकः = स्वरूपेणाप्रयोजकः, स विधिर्बाध्यते उपदेशेनेवेत्यर्थः |अतः पदान्ते धुटां प्रथमो न स्यात्‌ ।तस्माच्चकारार्थमिदं सूत्रंकर्तव्यम्‌ |तच्च नातिपेशलम्‌ - “यस्य तु बिधेर्निमित्तमस्ति नासौ विधिर्बाध्यते’ (कात० परि० सू० ५०) इति न्यायात्‌ |तथा च शकारोपदेशस्य चकारविधानेनापि अनर्थकत्वाभावात्‌ । कथमन्यथा 'सुपीः, सुतूः? इत्यत्र विसर्गः, 'चिकीर्षति’ इत्यादौ इरादेश इति विद्यानन्दः | हेमकरप्रभृतयस्तु - 'यदि तकारस्य पररूपशकारो विधीयते, तदा 'तच्श्लक्ष्णः” इत्यत्र समासे ““ब्यञ्जनान्तस्य यत्सुभोः'? (२।५।४) इत्यतिदेशात्‌ 'हशषछान्त०?
सन्धिप्रकरणे चतुर्थो वर्गपादः
२१५
(२।३।४६) इत्यादिना डकार: स्यात्‌, न च लाक्षणिकत्वाद्‌ इत्वं न भविष्यतीति वाच्यम्‌, 'शब्दप्राडू? इति दर्शनात्‌ ।अथ धात्ववयवस्यैव डत्वम्‌ इति चेत्‌ तथापि तदित्याचष्ट इतीनन्तात्‌ क्विपि कृते कारितलोपे धातुत्वाद्‌ इत्वं स्यात्‌, तस्मात्‌ कर्तव्यं चकारार्थ सूत्रम्‌ इत्याहुः।
`
तन्न। साहचर्येण लिझसंज्ञाकालीनशास्त्रस्य तत्राभ्युपगमात्‌ कथमन्यथा
'प्रभाश्छन्दोविदः' इति ।अत्र तु लिङ्गसंज्ञानन्तरमेव समासे सति शकारोऽयमिति ।अन्ये तु चटतानित्यकरणाद्‌ विसर्जनीयादेशस्याधोषे प्रथमो न स्यादिति वक्ष्यति । तस्य ज्ञापकस्यं यदि सर्वोद्दिष्टत्वं स्यात्‌ तदादिष्टस्य शिटः प्रथमो न स्यादित्यवश्यं चकारार्थं
सूत्रं विधातव्यमित्याहुः ।
बस्तुतस्तु पृथगुयोगविधानात्‌, व्यतिक्रमनिर्देशाच्चास्मिन्‌ सूत्रे पदान्ताधिकारो नास्ति । तेन * अग्निचिद्‌? इत्यपदानुकरणस्यापि तकारस्य शकारे चकार इति । अघोषे प्रथमः”? (२।३।६१) इति. अघोषे परे “पदान्ते धुटां प्रथमः” (३।८।१)
इत्यर्थः |
ननु अच्छत्वपक्षे वचनमित्युक्ते कथं 'तच्छलक्ष्णः’ इति प्रत्युदाहृतम्‌, स्वरयवरपरत्वाभावादित्याह- किञ्चेति || ५१ |
[समीक्षा] कातन्त्रव्याकरण तथा पाणिनीय व्याकरण के भी अनुसार 'तत्‌ + श्लक्ष्ण:' तथा “तत्‌ + श्मशानम्‌’ इस स्थिति में 'त्‌' के स्थान में 'चू' आदेश होकर 'तच्श्लक्ष्ण:' एवं 'तच्शमशानम्‌’ रूप निष्पन्न होते हैं |अन्तर यह है कि कळापव्याकरण में 'त्‌' के स्थान में 'च्‌' आदेश करने का निर्देश है, जब कि पाणिनीय व्याकरण में तवर्ग के स्थान में चवर्गा देश का विधान किया गया है (स्तो: श्चुना श्चुः ८।४।४०)। ज्ञातव्य है कि शकार के परवर्ती होने पर पूर्व में तवर्ग के सभी वर्ण किन्हीं उदाहरणं में यदि देखे जाएँ, तब तो तवर्ग के स्थान में चवर्गा देश का विधान समीचीन कहा जा सकता है, परन्तु व्याख्याकारों ने इस प्रकार के उदाहरण प्रस्तुत नहीं किए हैं । अतः ऐसे स्थलों में तो तू के स्थान में च्‌ आदेश का ही विधान उचित कहा जाएगा, जैसा कि कलापकार का प्रकृत सूत्र है- “चं शे” |
[विशेष] “तत्‌ + श्लक्ष्णः, तत्‌+ श्मशानम्‌’ आदि स्थलों में ““बर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न वा” (१।४।३) सूत्र सेशकार को छकारादेश, ““पररूपं तकारो
२१६
कातन्त्रव्याकरणम्‌
लचटवर्गेषु'’ (१।४।५) से तू को छ आदेश तथा “अघोषे प्रथमः’? (२।३।६१)
से पदान्तवर्ती छको च्‌ आदेश करके भी 'तच्छ्लक्ष्ण:, तच्छूमशानम्‌' रूपों का साधुत्व दिखाया जा सकता है तो फिर पदान्तवर्ती तकार के स्थान में चकारादेश-विधायक प्रकृत सूत्र को बनाने की क्या आवश्यकता है ? इसका समाधान इस प्रकार किया जाता है - शकार को छकारादेश विकल्प से होता है (१।४।३) | अतः छकारादेश न होने पर उक्त प्रक्रिया भी नहीं दिखाई जा सकती |
इसी पक्ष को ध्यान मेंरखकर आचार्य शर्ववर्मा ने यह सूत्र बनाया है।प्रश्नोत्तर के रूप में यह चर्चा इस प्रकार निबद्ध हुई है-
चं शे सूत्रमिदं व्यर्थ यत्‌ कृतं शर्ववर्मणा। तस्योत्तरपदं ब्रूहि यदि वेत्सि कलापकम्‌ ॥ १। मूढधीस्त्वं न जानासि छत्वं किल विभाषया। यत्र पक्षे न च छत्वं तत्र पक्षे त्विदं बचः॥२। कुछ विद्वानों का यह भी विचार है कि यदि ““पररूपं तकारो ठ-च-टवर्गेषु”? (१।४।५) में 'श' को भी पढ़ दिया जाए तो तू को पररूप शू होगा और उस शकार के स्थान में “स्थानेऽन्तरतमः”? (कात० परि० सू० १७; का० परि० सू० २४) न्यायवचन के अनुसार “पदान्ते धुटां प्रथमः’? (३।८।१) से चकारादेश करके भी 'तच्छलक्ष्णः, तच्छमशानम्‌' रूप सिद्ध किए जा सकते हैं (द्र०, बं० भा०) ।
[रूपसिद्धि] १. तच्श्लक्ष्णः |तत्‌+ शलक्ष्णः। शकार को छकार आदेश न किए जाने पर प्रकृत सूत्र से तू को च्‌ आदेश ।
२. तच्श्मशानम्‌ | तत्‌ + श्मशानम्‌ । छकारादेश के अभाव पक्ष में प्रकृत सूत्र से त्‌ को च्‌ आदेश ॥ ५१ |
५२. इणना हस्वोपधाः स्वरे दिः (१।४।७) [सूत्रार्थ ङ्‌, णू तथा न्‌वर्णो का द्वित्व होता है, यदि वे पदान्तवर्ती हों |उनसे पूर्ववर्ती वर्ण हस्व स्वर हों एवं उनसे पर में स्वर वर्ण हों। यहाँ 'हस्वोपधा:' शब्द से इ-
सन्धिप्रकरणे चतुर्थो वर्गपादः
२१७
णू-न्‌ जिन पदों के अन्त में हों उन पदों की उपधा में स्थित हस्व वर्ण लेना चाहिए, जो इ-ण-न्‌ वर्णौ से पूर्ववर्ती ही होंगे ॥५२।
[दु० बृ०] छणना: पदान्ता हस्वोपधा: स्वरे परे द्विर्भवन्ति |क्रुड्डत्र, सुगण्णत्र, पचन्नत्र । डणना इति किम्‌ ? किमत्र । पदान्ता इति किमू ? वृत्रहणौ | हस्वोपधा इति किम्‌ ? प्राडास्ते ||५२ । [दु० टी०]
डणनाः |क्रुञ्चे: क्विप्‌, विरामे चवर्गस्य गत्वं स्यात्‌, नस्यानुस्वारो धुटि, वर्गे वर्गान्तः, संयोगान्तलोपश्च। गणयते: क्विप्‌ कारितलोपश्च | पचेः शन्तृङू “अनुबन्धो5 प्रयोगी”” (३।८।३१) इति विरामे संयोगान्तलोपश्चेति । हस्व उपधा येषामिति बहुव्रीहाविह न भवति-प्राङस्ति, प्राङास्ते, भवानाह, भवानिह ।प्रपूर्वाद्‌ अञ्चेः क्विपू, भाते्डवन्तुः व्युत्पत्तिपक्षे |
ननु हस्वादित्यपि कृते सिध्यति किमुपधाग्रहणेन ? सत्यम्‌ | “संज्ञापूर्वको विधिरनित्यार्थ एव” (कात० परि० वृ० ३०) । उणादिरनजः, अनन्तः, अनीश्वर इति । ननु उणादिरिति छोकोपचारात्‌ सिध्यति । विपर्ययग्रहणसामर्थ्यद्‌ विपरीतमात्रं तत्रेति तदा प्रपञ्चार्थमिदम्‌ |समासोत्तरपदस्यान्तर्वर्तिनीं विभक्तिमाश्रित्य पदकार्यं न दृश्यते इति परमदण्डिनि द्विर्न भवति । सिज्छुकि इति तृतीयाभावाद्‌ भावकर्मणोर्न स्याद्‌ द्विलाच्वेत्युननयन्त्यन्ये ।
ननु कुर्वन्नास्ते, कृष्यन्नास्ते “रषाभ्यां नो णः'? (८।४।१) कथन्न भवति ? असिद्धं बहिरङ्गमन्तरङ्गे (कात० परि० सू० ३५) इति नकारो दन्त्य एव ।इणोः कटावन्तौ शषससुप्सु वा ! वर्णागमो यथासङ्ख्यम्‌-प्राङ्क्शेते, प्राङ्‌ शेते | प्राइकूषण्ड:, प्राङ्‌ षण्डः ।प्राङकूसाधुः,प्राङ साधु: ।प्राइक्षु, प्राइषु ।सुगणूट्शेते सुगण्‌ शेते, सुगणूट्छेते । सुगणूट्षण्डः, सुगणूषष्डः ।सुगणूट्साधुः, सुगण्‌ साधुः ।सुगणूट्सु, सुगण्सु ।सुपूग्रहणं पदमध्यार्थम्‌ । अप्रचुरप्रयोगल्वादिह न प्रतिपाद्यं लक्षणमिति ॥५२ ।
[वि० प०] इणनाः। क्कुड्इत्रेति। क्रुङ्शब्दस्य प्राङ्शब्दवद्‌ रूपसिद्धिः । सुगण्णन्नेति |गण संख्याने अदन्तः, “चुरादेश्व'”” (३।२।१) इतीन्‌ | “अस्य च लोपः” (३।६।४९)
३१८
कातन्रऱ्पाकरणम्‌
इत्यकारलोपः | अकारस्य स्थानिवद्‌भावाद्‌ उपधादीर्घो न भवति | सुष्ठु गणयतीति क्विप्‌, कारितलोपश्च | पचन्नत्रेति | पचेः शन्तृङ्‌ ““ अनुबन्धोऽप्रयोगी”' (३।८।३१) इति, अन्‌ विकरणः, सन्ध्यक्षरविधिः । ब्रृत्रहणाविति। “'बिबब्‌ ब्रद्मभ्रूणृत्रेषु” (४।३।८३) इति क्विप्‌। प्राडास्ते इति | प्राइं इति साधितमेव |अथ उपधाग्रहणं किमथम्‌ ? इस्वादिति कृते सिध्यति ? सत्यम्‌ । “संज्ञापूर्वको विधिरनित्यः? (कात०
परि० सू० ३२) इति ज्ञापनार्थमेव ।तेनोणादिः, अनन्तः, अनजः, अनीश्वरः इत्यादिषु विर्न भवति । नैवम्‌। “उणादयो भूतेऽपि’ (४।४।६७) इति निर्देशात्‌ । तथा “।स्बरेऽक्षरविषर्ययः”? (२।५।२३) इति विपर्ययग्रहणेन विपर्ययमात्रं संभवति, न त्वन्यत्‌ कार्यम्‌ इति ज्ञापनार्थं भविष्यति |अन्यथा तत्र 'अनश्वरः' इति विदध्यादिति भावः। एवं तर्हि सुखार्थमेवोपधाग्रहणम्‌ ||५२। [क० च०] | ङणनाः । स्थानिवद्भावाद्‌ उपधाया दीर्घो न भवतीति। ननु कथमिदं “न पदान्त०?? (कात० परि० सू० ११) इत्यादिना स्थानिवदूभावप्रतिषेधात्‌ ? सत्यम्‌ | अनेनैव न्यायेन दीर्घाभावो भविष्यति, किं “ छादेर्षसूमनूत्रन्‌०”' (४।१।१९) इत्यनेनैव हस्वविधानाद्‌ अनित्योऽयं न्याय इति। तथाहि निमित्तस्य कारितस्याभावे सति नैमित्तिकदीर्घस्याभावो भविष्यति, नैवम्‌ | स्वरादेशन्यायेन स्थानिवदूभावादिति चेत्‌, न। “न पदान्त०'? (कात० परि० सू० ११) इत्यादिना स्थानिवदभावनिषेधादेव दीर्घाभावो भविष्यति, किं “छादेर्षे० (४।१।१९) इत्यनेन हस्वविधानेन । तस्माद्‌ हस्वविधानं बोधयति “न पदान्तद्दिर्वचन०'? (कात० परि० सू० ११) इति परिभाषेयमनित्येति केचिद्‌ आहुः।
टीकायां तु अकारकरणसामध्यदिव
*दीर्घविधौ न स्थानिवत्‌’ इति न्यायो
नोपतिष्ठत इति | “अस्योपधायाः” (३।६।५) इत्यत्र वक्ष्यति | अन्ये तु दीर्घविधिं प्रति स्थानिवदूभावप्रतिषेधेऽपि उपधासंज्ञां प्रति स्थानिवदूभावस्य वञ्जलेपत्वान्न दीर्घ इत्याहुः ।बस्तुतस्तु “न षदान्त० (कात० परि० सू० ११) इत्यस्य नजा निर्दिष्टत्वाद-
नित्यत्वं क्लृप्तम्‌ एवेति कतमोऽयं पूर्वर {वसरः। अत एव पञ्जीकृता “अलोपे समानस्य” (३।३।३५) इत्यत्र स्थानिवद्‌भावनिषेधो नाभ्युपेयः इत्युक्तम्‌ । प्राझास्ते इति । अथात्र 'अन्चू' धातोर्हस्वोपधत्वात्‌ पूर्वस्मिन्‌ परनिमित्तादेशः' (कात० परि० सू० ४७) इति न्यायात्‌ कथं द्विर्न स्यात्‌ । नैवम्‌ । ज्ञापकज्ञापितविधित्वाद्‌ अनित्येयं
चतुर्थो वर्गपादः
२१९
परिभाषेति केचित्‌ । सत्यम्‌ इत्यादि |ननु तथापि हस्वग्रहणादनित्यत्वं भविष्यति किम्‌
उपधाग्रहणेनेति ।नैवम्‌ । निरर्थकेहि 'संञ्चापूर्वको विधिरनित्यः” (कात० परि० सू० ३२) इत्युपतिष्ठते, न तु सार्थके ॥ ५२।
[समीक्षा] 'कुडू- अत्र, सुगण्‌+अत्र, पचन्‌-अत्र' इस अवस्था में कलापकार हस्व उपधा वाले 'इ-ण्‌-न्‌ वर्णो का दित्व करके क्रुड्डत्र, सुगण्णत्र, तथा पचन्नत्र शब्दरूपों की सिद्धि करते हैं । पाणिनि के अनुसार यहाँ क्रमशः झुट्‌'णुटू-नुट्‌ आगम्‌ होते है- “डमो हस्वादचि उमुण नित्यम्‌” (८।३।३२) | इन आगमों के टित्‌ होने के कारण “आदन्ती टकिती'” (१।१।४६) परिभाषासूत्र, इतूसंज्ञाविधायक तथा लोपविधायक सूत्रो की भीआवश्यकता होती है । इसके परिणामस्वरूप पाणिनीय प्रक्रिया में दुरूहता और गौरव सुस्पष्ट है, जब कि कातन्त्रीय प्रक्रिया में सरलता और लाघव | यदि सूत्ररचना पर ध्यान दिया जाए तो भी पाणिनि की शब्दावली क्लिष्ट प्रतीत होती है । क्योंकि पहले तो 'ङमू' प्रत्याहार का ज्ञान, तदनन्तर उसके अन्त में 'उटू' पठित होने से उसका डइ-ण्‌-न्‌ के साथ अन्वय करके डुट्‌-णुटू-नुट्‌ यह अर्थ करना सरलता का परिचायक नहीं हो सकता ।
[रूपसिद्धि] 'कुडू-- अत्र, सुगण्‌ +अत्र, पचन्‌ +अत्र’ इस स्थिति में पदान्तवर्ती 'इ्‌-णून्‌’ वर्णा काद्वित्व होनेपर क्रमशः क्रुङ्झत्र, सुगण्णत्र, पचन्नत्र” शब्द सिद्ध होते हैं। ५२॥
५३. नोऽन्तश्चछयोः शकारमनुस्वारपूर्वम्‌ (१।४।८) [सूत्रार्थ] पदान्तवर्ती नकार के स्थान में अनुस्वारपूर्वक शकारादेश होता है यदि च-छ वर्ण पर में रहें तो ॥५३।
[दु० बृ०] नकारः पदान्तश्चछयोः परयोः शकारमापद्यते अनुस्वारपूर्वम्‌ |भवांश्चरति, भवांश्छादयति, भवांश्च्यवते, भवांश्छ्यति । व्यवस्थित-वा-स्मरणात्‌ “प्रशान्‌ चरति' | एवम्‌ उत्तरत्रापि | तथान्तो विरतिरिति । तेन त्वन्तरसि ।। ५३।
२२०
कातन्त्रव्याकरणम्‌
[दु० री०]
नोऽन्तः | ननु हस्योपध इति किमिह न वर्तते ? सत्यम्‌ । ङणौ हस्वोपधी स्वरे द्विः, ततो नः, ततोऽन्तश्चछयोरित्ययोगविभागात्‌ ।एकयोगेन हि हस्वोपध इति नस्याविशेषणं पुनर्नकारं कुर्वन्‌ हस्वोपधनिवृत्ति साधयतीति। व्यवस्थित-वा-स्मरणात्‌ “प्रशान्‌ चरति’ । एबमुत्तरत्रापीति | प्रशान्‌ टीकते, प्रशान्‌ ठकारीयति, प्रशान्‌ तरति, प्रशान्‌ थुडति' |नातः परं व्यवस्थितवास्मरणम्‌ । प्रपूर्वात्‌ शमेः क्विप्‌ “मो नो धातोः?” (४।६।७३) सस्वर एव नकारोऽस्य च लोपे स्थानिवदूभावातू स्वरादेशस्य नलोपो मा भूत्‌ ।
यद्येवम्‌, व्यवस्थित-वा-स्मरणमपीह न प्रयोजयति ? सत्यम्‌ । अनुस्वारविधिरेवायमिति “न पदान्तद्िर्वचनवर्गान्त०” (कात० परि० सू० ११) इत्यादिना स्थानिवदूभावनिषेधः स्यादिति | स्वरान्तस्थानुनासिकपरयोरेव चछयोरिति व्यवस्थितवा-स्मरणेनैव प्रतिपत्तव्यम्‌, तदप्रयोजनम्‌, अव्यभिचारात्‌ |तथा “टठयोः षकारम्‌” (१।४।९) इत्यत्रापि । तथा 'महान्‌ त्सरुः’ इत्यत्रापि स्वरान्तस्थापरयोस्तथयोरेव दर्शनात्‌ तथयोः सकारं नापद्यते |'भवाञ्च्‌ शकारीयति, भवाण्ट्‌ षकारीयति’ इति
प्रयोगविवक्षा चेदस्तु, तर्हि पदान्ताधिकारोऽपीह न प्रयोजयति, अव्यभिचारात्‌ । किमपरेणान्तग्रहणेन ? सत्यम्‌ । अन्तो विरतिरवसानम्‌ इति प्रतिपत्त्यर्थम्‌ । तेन 'त्वन्तरसि’ इति “बर्गे तदृबर्गपञ्चमं बा?? (१।४।१६) इति सति न भवति। नन्वयमपि नकारः शब्दावसाने चेत्‌ पदविभागे समुपलभ्यते, तदेतद्‌ उत्तरार्थं च । तथा चकासाम्बभूव, चकासांबभूवेति “बर्गे तदृवर्गपञ्चमो बा’? (१।४।१६) भवत्यनुप्रयोगत्वात्‌ । तथा जङ्गम्यते, जंगम्यते इति | “अतोउन्तो5 नुस्वारोऽनुनासिकान्तस्य” (३।३।३१) इत्यत्र पुनरन्तग्रहणमवसानार्थमिति वक्ष्यति | ‘गन्ता, यन्ता’ इति नात्र विरतेरभिधानमिति | अनुस्वारः पूर्वो यस्मात्‌ सोऽनुस्वारपूर्वः शकारस्तस्मात्‌ पूर्वो यः स्वरः स भाषायां सानुनासिको न दृश्यते इत्यतः सानुनासिको विभाषया नादिश्यते | कानः कानीत्यनुस्वारपूर्वः सकारो वक्तव्यः | कांस्कान्‌ पश्यति, वीप्सायां द्विर्वचनम्‌ | ““नूनः पे बा’? (कात० परि०, सं० ५०) | नूँ: पाहि, नूँ>< पाहि , नृन्‌ पाहि । वक्तव्यं व्याख्येयम्‌ इति । बहुलत्वाद्‌ अरेफप्रकृतिरपि विसर्गोऽनुस्वारागमोऽपि द्रष्टव्य एव क्वचिदधिकारात्‌ नित्यम्‌ “अनव्ययविसृष्टः०'? (२।५।२९) इति सकारः ।।५३।
सन्धिप्रकरणे चतुर्थो वर्गपादः
२२५
[बि० प०] नोऽन्त० | अनुस्वारः पूर्वो यस्मादसाबनुस्वारपूर्वः शकार: | भवांश्छ्यतीति | छो छेदने दिवादेर्यन्‌ । “*यन्योकारस्य” (३।६।३६) इत्योकारलोपः ।व्यवस्थित० इत्यादि । “शमु दमु उपशमे’ (३।४२) इति प्रशाम्यतीति क्विप्‌ | “पञ्चमोपधाया धुटि चागुणे”” (४।१।५५) इति दीर्घत्वम्‌ | “मो नो धातोः’? (४।३।७३) इति मकारस्य सस्वरो नकारः। “अस्य च लोपः” (३।६।४९) इत्यकारठोपः । “स्वरादेशः परनिमित्तकः पूर्वविधिं प्रति स्थानिवत्‌’? (कात० परि० सू० १०) इति स्थानिवद्भावात्‌ लिञ्जन्त-
नकारस्य’? (२।३।५६) इति न लोपो न भवति | यद्येवम्‌, अत एव स्थानिवद्भावान्नान्तत्वाभावेऽनुस्वारपूर्व 'शकारो न भविष्यति, किं व्यवस्थित - वा-स्मरणेनेति ? सत्यम्‌ ।अनुस्वारविधौ “न पदान्तद्विर्वचनबर्गान्तानुस्वारः? (कात० परि० सू० ११) इत्यादिना स्थानिवद्भावप्रतिषेधात्‌ प्राप्नोति |ननु शकारस्यापि विधानात्‌ कथमनुस्वारविधिरिति चेत्‌, नैवम्‌ । नहि शकारविधानम्‌ अनुस्वारविधिं व्याहन्ति, साक्षादनुस्वारस्यापि विधीयमानत्वात्‌ ।पदान्तविधिनिबन्धनो वा स्थानिवद्भावप्रतिषेधः स्यादिति व्यवस्थित-वा-स्मरणम्‌ अभिधीयते । एवमुत्तरत्रापीति । “प्रशान्‌ टीकते, प्रशान्‌ ठकारीयति, प्रशान्‌ तरति, प्रशान्‌ थुडति’ । ““टठयोः षकारम्‌, तथयोः सकारम्‌’? (१।४।९,१०) न भवतीत्यर्थः |
ननु च द्वयोश्चछयो: परयोः पदान्त एव नकारः संभवतीति, अतः पदान्ताधि-
कारोऽपि निष्फलः । किं पुनरपरेणान्तग्रहणेन कृतमिति । अथ “वञ्चति, वाञ्छति' इत्यादौ अनन्त्यो नकारः संभवतीति चेत्‌, न। तत्रानुस्वारस्ट व्यक्ती प्रवृत्तत्वात्‌ परत्वादनन्त्य इति विशेषणेन अपवादत्वात्‌ *“मनोरनुस्वारो घुटि’? (२।४।४४) अनुस्वार एवास्ति बाधकः। अथ चिन्ता, श्रन्था’ इत्यत्र अनुस्वारस्य “बर्गे बर्गान्त०” (२।४।४५) इति कृते “तथयोः सकारम्‌’? (५।४।१०) इति प्राप्नोति | तदयुक्तम्‌ । 'सकृदूगतौ विप्रतिषेधे यद्र बाधितं तद्‌ बाधितमेव’ (काला० परि० ५७) 'कुर्वन्ति, हृष्यन्ति’ इत्यादौ व्यक्तिबलादनुस्वारीभूतो नकारो णत्वमतिक्रामति । तथा अनुस्वारपूर्व शकारमपीति किमन्तग्रहणेन इत्याह - तथान्तो बिरतिरिति |तयेत्युत्तरसूत्रे इत्यर्थः |तथान्तो विरतिरवसानमिति पर्यायः |एतदुक्तं भवति - पदान्तत्वप्रतिपादनार्थं नान्तग्रहणमिति, अपि तु पाठकृतविरतिप्रतिपादनार्थम्‌ । तेन 'त्वन्तरसि’ इति वर्गे तदूवर्गपञ्चमे सत्यपि पदान्तत्वे नकारपर्यन्ते .विरतेरभावात्‌ “तयोः सकारम्‌”
कातन्त्रब्याकरणम्‌
२२२
(१।४।१०) इति न भवतीत्यर्थः | एवं “मोजनुस्वारं व्यञ्जने’ (१।४।१५) इत्यादिष्वपि वेदितव्यमिति ।।५३।
[क० च०]
नो$न्त० |नकारस्य मुखनासिकयोरुच्चारितत्वात्‌ शकारोऽपि मुखोच्चारितभागं व्याप्नोति । अतोऽवशिष्टनासिकाभागेनानुस्वार इति | न च नकारस्यानु पश्चान्नासिकायाम्‌ उच्चारितत्वाद्‌ अनुस्वारोऽपि शकारस्य पश्चादेवोच्चार्यते इति वाच्यम्‌ । अनुस्वारपूर्वम्‌ इत्यस्य बहुव्रीहेरिष्टत्वात्‌ कारिते च संश्चणोः'? (३।४।१३) इति निर्देशाच्च । वस्तुतस्तु शकारात्‌ परम्‌ अनुस्वारस्योच्चारयितुम्‌ अशक्यत्वात्‌ । अत एव अनुस्वारात्‌ पूर्व इति पञ्चमीततुरुषोऽपि न घटते, तस्माद बहुब्रीहिरेवेति मनसि कृत्वाह - अनुस्वारः पूर्वो यस्मादिति | व्यवस्थित-वा-स्मरणादिति वृत्तिः | ननु कथम्‌ इदमुच्यते, यावता पूर्वत्र नवाग्रहणमेवास्ति न तु वाग्रहणमिति ? सत्यम्‌ |नवाशब्दस्यैकदेशोऽत्र स्मृत इति को दोषः। यद्‌ वा अर्थपरनिर्देशोऽयम्‌, तेन वास्मरणं विभाषास्मरणम्‌ इत्यर्थः ।प्रशान्‌ चरतीति ।एवमुत्तरत्रापीति वृत्तिः ।अतः “प्रशामष्टठयोर्णः, अश्चछयोः (कात० परि०-सं० ६०, ६१) इति श्रीपतिसूत्राभ्यां णकारञकारयोविषयत्वात्‌ । यदत्र नकारश्चुतिस्तत्सन्धिस्थानप्रदर्शनार्थं बोध्यम्‌ । साक्षादनुस्वारस्यापि विधीयमानत्वादिति पञ्जी ।एतेनानुस्वारप्राप्त्या “एकयोगनिर्दिष्टानां सह बा प्रवृत्तिः सह बा निवृत्तिः’ (द्र०, कलापव्याकरणम्‌, पृ० २२०) इति न्यायात्‌ शकारोऽपि प्राप्नोतीति कर्तव्यं व्यवस्थितवास्मरणमिति । ननु यथा अनुस्वारप्राप्या सन्नियोगशिष्टेन शकारस्य प्राप्तिरित्युच्यते, तथा स्थानिवद्भावात्‌ शकारस्याप्राप्त्या अनुस्वारस्याप्राप्तौ व्यर्थमेव व्यवस्थित-वा-स्मरणमिति । नेवम्‌, “बिधिनियमसंभवे विधिरेव ज्यायान्‌’ (बलाबल० १७) इति। तथाहि स्थानिवद्भावनिषेधद्वारा अनुस्वारस्य प्राप्तिः स्थानिवद्भावेन च शकारस्य प्राप्त्यभावः ! ततश्चानुस्वारदवारकविधेर्बलवत्त्वात्‌ शकारविधिरेव प्राप्नोति | न तु शकारद्वारकोऽनुस्वाराभावः इति तस्मात्‌ कर्तव्यमेव व्यवस्थित-वा-स्मरणमिति ।ननु तथापि व्यवस्थितवा-स्मरणंन क्रियतां “न पदान्त०” (कात० परि० सू० ११ )इत्यादिना केवलानुस्वारविधावेव स्थानिवद्भावनिषेधः प्रतिपत्तव्यः |अस्य च विशिष्टविधेः स्थानिवदभावविषयत्वाद-
प्राप्तरित्याशङ्क्याह-पदान्तविधिनिबन्धनो वा स्थानिवदूभावप्रतिषेधः स्यादिति केचित्‌ ।
सन्धिप्रकरणे चतुर्थो वर्गपादः
२२३
बयं तु ब्रूम:- स्वसिद्धान्तमुक्त्वा कस्यचित्‌ सिद्धान्तमाह ~ पदान्तबिधीति | वाशब्देनात्रास्वरसः सूचितः |अस्वरस एव कुत इति चेद्‌ उच्यते - पदान्तत्वे सिद्धे स्थानिवद्भाव उपपद्यते ।स्थानिवद्‌भावनिषेधे तु पदान्तत्वम्‌ इत्यन्योऽन्याश्रयत्वादिति, कुत्र तर्हि पदान्तत्वे स्थानिवद्‌भावनिषेधस्य विषय इति चेद्‌यत्रान्योऽन्याश्रयो नास्ति । यथा - “अग्नयः सन्ति’ इत्यत्र अस्‌धातोरकारस्य स्थानिवद्भावनिषेधान्नोत्वमिति |
अत्र गुरबः- नात्र इतरेतराश्रयदोषः, यतो नकारस्य पदान्ता अस्त्येव, किन्तु स्थानिवद्‌भावनिषेधेनापदान्तता क्रियते इति ।अथ पदान्ताधिकृतेर्दूरत्वाच्च अन्तशब्दस्य पदान्तोऽर्थः, सोऽपि न वक्तव्यः इत्याह - नन्बित्पादीति हेषकरः ।तन्न । पूर्वसूत्रेऽपि पदान्ताधिकारः प्रवर्त ते, ततो दूरत्वाभावाद्‌ अन्यदपि बहु प्रजपितम्‌ ।तन्न दूषितं ग्रन्थगौरवभयात्‌ । व्यक्ती प्रवृत्तत्वादिति |ननु अनुस्वारशकारयोरपि व्यक्तिव्याख्या घटत इत्याह - परत्वादिति |चकारछकारमादाय विशेषसूत्रमिदमिति परत्वेऽधिकमाह- अनन्त्य इति | सकृदूगतन्यायादिति | सकृद्‌ एकवारम्‌, यद्‌ बाधितं तद्‌ बाधितमेव। अतो विप्रतिषेधो गम्यते इत्यर्थः || ५३।
[समीक्षा] “भवानू+ चरति, भवान्‌ +छादयति, भवान्‌+च्यवते, भवान्‌+छ्यति’ इस अवस्था में पाणिनीय प्रक्रिया के अनुसार "'नश्छब्यप्रश्ान्‌?? (८।३।७) से नकार के स्थान में रु आदेश, “अत्रानुनासिकः पूर्वस्य तु वा? (८।३।२) से वैकल्पिक अनुनासिक, पक्ष में "अनुनासिकात्‌ परोऽनुस्वारः”” (८।३।४) से अनुस्वारागम, “खरबसानयोर्विसर्जनीयः” (८।३।१५) सेविसर्गा देश,“*विसर्जनीदस्य सः?” (८।३।३४) से विसर्ग को सकार तथा “स्तोः श्चुना श्चुः” (८।४।४०) से शकारादेश होने पर 'भवाँश्चरति, भवांश्चरति, भवाँश्छादयति , भवांश्छादयति' शब्दरूप सिद्ध होते हैं ।
कातन्त्रीय प्रक्रिया के अनुसार न्‌के स्थान में केवळ अनुस्वारपूर्वक श्‌ आदेश किए जाने पर ही उक्त रूपों की निष्यत्ति मानी जाती है। दोनों प्रक्रियाओं में से पाणिनीय प्रक्रिया विस्तृत होने के कारण दुर्बोध भी हो सकती है, परन्तु कातन्त्रीय
प्रक्रिया में संक्षेप और सरलता सन्निहित होने से लाघव स्पष्ट है |
[विशेष] १. “तेभ्य एव हकारः पूर्वचतुर्थं न वा” (१।४।४) इस सूत्र में पठित 'वा' को व्यवस्थितविभाषा के रूप में माने जाने के कारण “प्रशान्‌ चरति” इत्यादि में
२२४
कातस्त्रव्याकरणभू
न्‌को अनुस्वारपूर्वक शकारादेश नहीं होता ।अग्रिम “टठयो: षकारम्‌, तथयोः सकारम्‌” (१।४।९,१०) सूत्रों में भी व्यवस्थितविभाषा के आश्रयण से 'प्रशाण्टीकते, प्रशान्तरति' में मूर्धन्य षकार तथा दन्त्य सकारादेश न्‌ के स्थान में प्रवृत्त नहीं होते । २. प्रकृतसूत्रपठित “अन्त” शब्द का अर्थ ‘विरति’ या 'अवसान' माना जाता है, जिसके फलस्वरूप “त्वन्तरसि में न्‌ के स्थान में अनुस्वारपूर्वक सकारादेश नहीं होता । वस्तुतः इसे तथयोः सकारम्‌” (१।४।१०) सूत्र की व्याख्या में दिखाया जाना चाहिए ॥।
[रूपसिद्धि] १ - ४. भवांश्चरति, भवांश्छादयति, भवांश्च्यवते, भवांश्छ्यति । भवान्‌ + घरति, भवान्‌+छादयति, भवान्‌+च्यवते, भवानू+छ्यति’ स्थिति में न्‌ के स्थान में अनुस्वारपूर्वक शू आदेश ।।५३।
५३. ठठयोः षकारम्‌ (१।४।९) [सूत्रार्थ] पदान्तवर्ती नकार के स्थान में अनुस्वारपूर्वक मूर्धन्य षकारादेश होता है ट-ठ वर्णों के पर में रहने पर || ५४।
[डु० वृ०] नकारः पदान्तष्टठयोः परयोः षकारमापद्यतेऽनुस्वारपूर्वम्‌ | भवांष्टीकते, भवांष्ठकारेण ।। ५४।
[कि० च०] टठ्योः। ननु ठकारेणेति किमपेक्षया करणत्वं क्रियाश्रुतेरभावात्‌ ? सत्यम्‌ | क्रियापदमत्र विवक्षितव्यमिति न दोष इति हेमकरः।।५४।
[समीक्षा] “भवान्‌ + टीकते, भवान्‌ + ठकारेण” इस अवस्था में कातन्त्रकार न्‌के स्थान में अनुस्वारपूर्वक षू आदेश करके 'भवांष्टीकते, भवांष्ठकारेण' आदि शब्दरूप सिद्ध “करते हैं। पाणिनि के अनुसार यहाँ भी न्‌ को रु, रु को विसर्ग, विसर्ग को सू,
सन्धिप्रकरणे चतुर्थो चर्गपादः
२२५
स्‌ को ष्‌ आदेश तथा अनुस्वार-अनुनासिक प्रवृत्त होते हैं ।अतः सं० ५३ की तरह यहाँ भी पाणिनीय प्रक्रिया गौरवपूर्ण है।॥ [रूपसिद्धि] १ , भवांष्टीकते |भवान्‌ + टीकते ।पदान्तवर्ती नकार को अनुस्वारपूर्वक मूर्धन्य षकारादेश | २. भवांष्ठकारेण |भवान्‌+ठकारेण | ठकार के पर में रहने पर पदान्तवर्ती
नकार को अनुस्वारपूर्वक मूर्धन्य षकारादेश ।।५४।
५५. तथयोः सकारम्‌ (१।४।१०) [सूत्रार्थ] त-ध के पर में रहने पर पदान्त नकार को अनुस्वारपूर्वक सकारादेश होता है॥ ५५।
[द° १०] नकारः पदान्तस्तथयोः परयोः सकारमापद्यते अनुस्वारपूर्वम्‌ | भवांस्तरति, भवांस्थुडति ।पुंस्कोकिलः, पुंस्खननम्‌ ।पुंश्चकोरः, पुंश्छत्रम्‌।पुंष्टिङ्टिभः, सुपुंश्चरति । पुंसोऽशिट्यघोषविषये संयोगान्तलोपस्यानित्यत्वात्‌ ।यथाप्राप्तमेव ।अशिडिति किम्‌ ? पुंसरः ||५५।
[बि० प०] तथयोः। इह स्तरान्तस्थानुनासिकपरयोस्तथयोरिति व्यवस्थित-वा-स्मरणेन वेदितव्यम्‌ । तेन महान्‌ त्सरुरित्यत्र न भवतीति। तथा यथासम्भवं पूर्वपरयोरपि सूत्रयोर्व्यावृत्तिरिति ।पुंस्कोकिल इत्यादि ।पुमांश्चासौ कोकिळश्चेति ।पुंस्खननमित्यादिषु
यथायोगं विग्रहः कार्यः। सुपुंश्चरतीति |शोभनाः पुमांसो यस्मिन्‌ कुले इति विग्रहः | “बिरामब्यञ्जनादावुक्त नपुंसकात्‌ स्यमोर्लो पे$पि'? (२।३।६४) इति वचनाद्‌ अनुशब्दलोपे संयोगान्तसकारस्यापि लोपः कथन्न प्राप्तः ? पुंस्कोकिल इत्यादिषु च “ब्यञ्जनान्तस्य यत्मुभोः” (२।५।४) इत्यतिदेशबलात्‌ तत्‌ कथमसौ
संयोगान्तलोपो न भवतीत्याह - पुंस इत्यादि |तथा च वक्ष्यति - पुनः संयोगग्रहणमिह पूर्वस्मिश्चानित्यार्थमिति । इहापि स्वरान्तस्थानुनासिकपरेऽघोषे इत्येव । तैन 'पुंक्षीरम्‌, पुक्षुर: इति संयोगान्तलोप एवेति |
२२६
कातस्त्रव्याकरणभू
ननु “पुंस्कोकिलः” इत्यादौ 'ब्यष्जनान्तस्य यत्सुभोः' (२।५।४) इत्यतिदेशबलाल्लोपः प्राप्नोति ।न च तत्रानित्यत्वं प्रतिपादितम्‌ ? सत्यम्‌ | संयोगान्तलोप इत्येतद्वचनविहितस्यैव कार्यस्य तत्रातिदेश इत्यदोषः ।तेन विसर्जनीये सति क्वचिद्‌ “५ अनव्ययविसृष्टस्तु सकारं कपवर्गयोः””, क्वचिद्‌ “ बिसर्जनीयश्वे छे बा शम्‌, टे ठे वा घम्‌’? (१।५।१,२) इत्याद्याह- यधथाप्राप्तमेवेति || ५५ |
[क० च०] तथयोः ।पुमः खय्यम्परे’? (पा० ८। ३। ६) इति परः |पुमइतिछुप्तसंयोगान्तस्य पुंसोऽनुकरणम्‌, पुमोमकारी बिन्दुपूर्वं सकारम्‌ आपद्यते इत्यर्थः ।खयीति, शिड्वर्जितिउ घोषे परे इत्यर्थः | खयि कीदृशे अम्परे, स्वरान्तस्थानुनासिकपर इत्यर्थः |खयीति किम्‌ ? पुंवत्‌ । अम्पर इति किम्‌ ? पुंश्षुरः। तन्न वक्तव्यमित्याह - पुंस इति बृत्तिः। अथ परमते “पुमः' इति निर्देशात्‌ “पुमान्‌ करोति’ इत्यत्र न भवति । अस्मन्मते इह किं स्यादिति चेत्‌, न ।इहापि 'पुंसः' इति वृत्ती छुप्ताम्‌शब्दस्यानुकरणार्थं भवति ।
अत एव कश्चिदिह स्वरान्तस्थानुनासिकपरयोश्चछयोः, टठ्योस्तथयोरिति सम्बन्धं मन्यते |तेन भवान्‌ चूछौ लिखति, भवान्‌ टठौ लिखति, महान्‌ त्सरुरित्यादौ न भवति । अस्मन्मते तदेव प्रमाणमिति हृदि कृत्वाह - इह स्बरान्त इत्यादि पड्जी | ननु “पुंस्कोकिलः” इत्यादेः कथमिह प्रस्तावः । यत्र संयोगान्तलोपस्यानित्यत्वं तत्रैव दर्शयितुम्‌ उचितत्वात्‌ ? सत्यम्‌ |अत्रापि प्रयोजनमस्ति, अनुस्वारपूर्वस्य सकारस्य वर््तव्यत्वादिति हेमकराशयः ।बयन्तु स्वरान्तस्थानुनासिक एवाघोषेऽन्तलोपोऽनित्य इति ।। ५५।
[समीक्षा] 'भवान्‌+ तरति, भवान्‌ + थुडति' आदि स्थलों में कलापकार न्‌ के स्थान में ही साक्षात्‌ अनुस्वारपूर्वक स्‌-आदेश करते हैं ।इसी प्रकार 'भवांस्तरति, भरवास्थुडति' प्रयोग सिद्ध होते है |पाणिनि के अनुसार न्‌ के स्थान में रु आदेश, रु के स्थान में विसर्ग, विसर्ग के स्थान में सकारादेश तथा अनुस्वार-अनुनासिक होने पर उक्त रूप निष्पन्न होते हैं ।सं० ५३ की समीक्षा के अनुसार यहाँ भी पाणिनीय प्रक्रिया में गौरव स्पष्टतया परिलक्षित होता है॥
[विशेष] 'पुंस्कोकिलः, पुंस्खननम्‌, पुंश्चकोरः, पुंश्छत्रम्‌, पुष्टिट्टिभः, सुपुंश्चरति” इत्यादि प्रयोगों की सिद्धि के लिए पाणिनीय व्याकरण में सूत्र है- “पुमः खय्यम्परे?”
सन्धिप्रकरणे चतुर्थो बर्गपादः
२२७
(पा० ८।३।६)। आचार्य शर्ववर्मा ने इसके लिए पृथक्‌ सूत्र नहीं बनाया |अतः दुर्गसिंह आदि व्याख्याकारों का अभिमत यह है कि शिड्भिन्न अघोष के पर में
रहने पर 'पुमन्स्‌' शब्द में प्राप्त संयोगान्तकोप अनित्य माना जाता है । तदनुसार 'पुमांश्चासौ कोकिलश्व' इस विग्रह तथा 'पुमन्स्‌+कोकिलः' इस अवस्था में “'ब्यञ्जनान्तस्य यत्तुभोः” (२।५।४) सूत्र द्वारा अतिदेश, ““पुंसोऽनृशब्दलोपः” (२।२।४०) से अन्‌ का लोप, संयोगान्तलोप की अनित्यता से “संयोगान्तस्य लोपः” (२।३।५४) सूत्रसेसंयोगान्त स्‌केलोप कानिषेध, “मनोरनुस्वारो धुटि?” (२।४।४४) से म्‌ को अनुस्वार, “रेफसोर्विसर्जनीयः” (२।३।६३) से स्‌ को विसर्ग एवं “अनय्ययबिसुष्टस्तु सकारं कपवर्गयोः” (२।५।२९) से विसर्ग को स्‌ आदेश करने पर “पुंस्कोकिलः” रूप सिद्ध होता है । 'पुंश्चकोरः, पुंश्छत्रम्‌, सुपुंश्चरति” में ““बिसर्जनीयश्चे छे बा शम्‌”” (१।५।१) सूत्र से विसर्ग के स्थान में शकारादेश *पुंष्टिट्टिभः में “टे ठे बा षम्‌’? (१।५।२) से मूर्धन्य षकारादेश प्रवृत्त होता है । 'पुंसरः' मेंशिट्पर होने के कारण संयोगान्तलोप का निषेध नहीं होता |अतः सलोप तथा म्‌ को अनुस्वारादेश होने पर 'पुंसर:' रूप साधु होता है । ऐसी मान्यता है कि वसन्त ऋतु में पुरुष-कोकिल के ही स्वर में विशेष माधुर्य रहता है। स्त्री-कोकिळ में नहीं । यह भी प्रसिद्धि है कि कोकिल अपने अण्डे काक-नीड में रख देते हैंऔर इस प्रकार कोकिळ-शावकों का पालन-पोषण काकों द्वारा किया जाता है। इसीलिए इनका 'परभूतः' यह भी एक नाम है। परन्तु पुरुषशावकों का पालन-पोषण स्वयं कोकिल माता-पिता ही करते हैं। या जिस पुरुषशावक का पालन-पोषण कोकिल माता-पिता द्वारा किया जाता है उसी के स्वर में विशेष माधुर्य उत्पन्न होता है |बँगला - टीकाओं में एतदूविषयक एक शलोक उपलब्ध होता हैसंवर्धितः पितृभ्यां य एकः पुरुषशावकः।
पुंस्कोकिलः स विज्ञेयः परपुष्टो न कर्हिचित्‌ ॥
[रूपसिद्धि] १, भवांस्तरति |भवान्‌+तरति ! तकार के पर में रहने पर पदान्तवर्ती न्‌ को अनुस्वारपूर्वक सकारादेश !
कातन्त्रव्याकरणम्‌
२२८
२. भबांस्थुडति | भवान्‌ + थुडति | थकार के पर में रहने पर पदान्तवर्ती न्‌ को अनुस्वारपूर्वक सकारादेश || ५५।
५६. ले लम्‌ (१।४।११) [सूत्रार्थ] लकार के पर में रहने पर पदान्तवर्ती नकार को लकारादेश होता है ॥५६।
[6० १०] नकार: पदान्तो ठेपरे लम्‌आपद्यते अनुस्वारहीनम्‌ ।भवाँल्लुनाति, भवाँल्लिखति । कारहीनत्वादनुनासिकम्‌ ॥ ५६। [दु० टी०]
ले लमू० । अनुनासिकयोगाद्‌ अनुनासिकमिति। एतदुक्तं भवति नकारोऽन्तोऽनुस्वारेण हीनं लकारमनुनासिकमापद्यते इत्यर्थः ।कारहीनत्वादिति हेतु: । वर्णात्‌ प्रयुक्त: कारशब्दो हि स्वरूपग्राहको दृष्टः, तदभावे “ स्थानेऽन्तरतमः’? (काला० परि० २४) इत्यनुनासिकस्य नकारस्यानुनासिक एव भवति । द्विप्रभेदा ह्यन्तस्थाःसानुनासिका निरनुनासिकाश्च रेफवर्जिता इति | अनुस्वारपूर्वमित्यपि न संबध्यते, यतोऽनुनासिकस्य लकारस्यापि नकार एव स्थानी दृश्यते स कथमन्तरतमो न भवतीति ॥ ५६।
[बि० प०] ले लमू० | यद्यप्यन्तस्था द्विविधाः सानुनासिका निरनुनासिकाश्च रेफवर्जिता इति, तथापि सूत्रे निरनुनासिकस्यैव श्रूयमाणत्वात्‌ स एव छकारः प्राप्नोति । तदयुक्तम्‌ | कारशब्दो हि वर्णात्‌ परः श्रूयमाणो यथाश्रुतदर्णपरिग्राहको भवति, तदभावे “*स्थानेऽन्तरतमः'? (काला० परि० २४) इति न्यायाद्‌ अनुनासिकनकारस्यानुनासिक एव लकारो भवति इत्याह - कारहीनत्वाद्‌ अनुनासिकम्‌ इति ।एतेनानुस्वारपूर्वमिति न संबध्यते, यतोऽनुस्वारस्यापि नकार एव स्थानी, स चानुनासिकेनैव लकारेणान्तरतम्यात्‌ ्रवर्तमानेन सर्वात्मनाघ्रातत्वमिति कथमनुस्वारः प्रवर्तते, स्थानिन एवाभावात्‌ |अत एवोक्तम्‌- अनुस्वारहीनम्‌ इति | ननु अनुनासिको हि वर्णधर्मः, तथा च सहानुनासिकेन वर्णधर्मेण वर्तन्ते इति सानुनासिका वर्णा उच्यन्ते |तत्‌ कथम्‌ अनुनासिकं लकारमापद्यते इति सामाना-
सन्धिप्रकरणे चतुर्थो बर्गपादः
२२९
धिकरण्यमिति ? सत्यम्‌ | अनुनासिकधर्मयोगाद्‌ अनुनासिक उच्यते ठकार: | यथा दण्डयोगाद्‌ दण्डः पुरुषः इति ।।५६।
[क० च०] ले० |ननु भवॉल्लुनातीत्यत्र कथं सानुनासिकलकार :श्रूयते ? सत्यम्‌ ।अन्तस्थाः
सानुनासिका निरनुनासिका रेफवर्जिता इति को दोषः ? अथ तर्हि एवं सानुनासिका निरनुनासिका एव कथन्न स्युरिति मनसि कृत्वाह - बद्यपीत्यादि। अत्र सूत्रे
कथं सानुनासिको न निर्दिश्यते ततश्चान्तरतमव्याख्या च परिहृता भवति ? सत्यम्‌ । अन्तरतमपरिभाषाया अनुप्रवेशादनुस्वारपूर्वो लकार एव प्राप्नोतीति हेमकरः |तन्न । सूत्रे सानुनासिकनिर्देशेनापि सर्वात्मना आघ्रातत्वाद्‌ अनुस्वारो न भवतीति वक्तु शक्यत्वात्‌ । अथ पूर्वेषु योगेषु अन्तरतमतया प्रवृत्तिर्दृष्टा । तद्वद्‌ अत्रापि भवति, तत्‌ कथं सानुनासिको न निर्दिश्यते ? सत्यम्‌ । सूत्रे “ले लम्‌’? (१।४।११) इति सानुनासिको न निर्दिष्टः, उच्चारणगौरवादिति हेमकरः । ननु कारशब्दे विद्यमानेऽपि “स्थानेऽन्तरतमः? (काला० परि० २४) इत्यस्य कथं नानुवृत्तिः ? सत्यम्‌ |कारशब्दस्य यथाश्रुतवर्णग्रहणादन्तरतमस्य विवक्षा परिहृता , तदभावे च वर्तते इति ॥५६।
[समीक्षा] “भवान्‌ + ठुनाति, भवान्‌ + लिखति” इत्यादि स्थलों मेंकलापकार के निर्देशानुसार न्‌ को सानुनासिक छ्‌ आदेश होकर 'भवाँल्डुनाति, भवॉल्हिखति” आदि शब्दरूप निष्पन्न होते हैं । पाणिनि ने ऐसे स्थलों में परसवर्णादेश का विधान किया है“तोर्लि” (८।४।६०)।
पाणिनीय और कलाप दोनों में ही साक्षात्‌ सानुनासिक आदेश विहित नहीं है, व्याख्या के बल पर ही सानुनासिक लकारादेश उपपन्न हो पाता है। पाणिनीय व्याख्याकार कहते हैं कि स्थानी नकार यतः अनुनासिक है- “मुखनासिकावचनो5नुनासिकः” (१।१।८), अतः परसवर्ण छकारादेश भी
सानुनासिक ही होगा - “विद्वान्‌ लिखतीति स्थिते नकारस्य स्थानिनः अनुनासिकस्य परसवर्णो लकारो भवन्‌ आतन्तर्यादनुनासिक एव लकारो भवतीत्यर्थः” (बा० मठ ८।४।६०)।
२३०
कातन्जन्याकरणम्‌
कलाप के वृत्तिकार दुर्गसिंह ने कहा है कि उपर्युक्त सूत्रों में (१।४।८,९,१०) कार के साथ वर्णो का पाठ किया गया है, प्रकृत सूत्र में छ कै साथ 'कार' पठित नहीं है ।आचार्य का यह विशेष निर्देश ही अनुनासिक लू को सूचित करता है“'कारहीनत्वादनुनासिकम्‌'? (कात० वृ० १।४।११) | कलाप के अनुसार उच्चरित
वर्ण के स्वरूप का अवबोध कराने के लिए दो प्रत्यय निर्दिष्ट हैं- कार एवं तू । यदि आचार्य को ळ-वर्ण के अनुनासिकरहित स्वरूप का अवबोध कराना अभीष्ट होता तो वे छ के साथ कार का भी पाठ अवश्य ही करते | न करने का यही उद्देश्य हो सकता है कि उन्हें यहाँ सानुनासिक लकार करना अभीष्ट है, जैसा कि प्रयोगों में भी देखा जाता है | इन दो कार्यों कीउभयत्र समानता होने पर भी पाणिनि का सावर्णर्यज्ञान अवश्य ही गौरवाधायक कहा जा सकता है।
[रूपसिद्धि] १, भवाँल्लुनाति |भवान्‌+छुनाति |छकार के पर में रहने पर पदान्तवर्ती न्‌ को अनुनासिक छू आदेश | २. भर्षाँल्लिखति | भवान्‌+लिखति । लकार के पर में रहने पर पदान्तवर्ती न्‌ को सानुनासिक छ्‌ आदेश ।।५६।
५७, ज-झ-ञ-शकारेषु अकारम्‌ (१।४।१२) [सूत्रार्थ] पदान्तवर्ती नकार के स्थान में अकारादेश होता है |यदि नकार के बाद ज, झ, ञ या श वर्ण हो ॥५७।
[दु० बृ०] नकारः
पदान्तो ज-झ-ज-शकारेषु
परतो नकारमापद्यतै। भवाञ्जयति,
भवाञ्झासयति, भवाञ्ञकारेण, भवाञशेते । पदमध्ये चटवर्गा देश इति ज-झ-ज-
शकारेषु अकारविधानम्‌ ।|५७।
[वि०प०] जझअ०। ननु शे अकारम्‌ इति क्रियताम्‌, जझजानां च वर्गत्वात्‌ तेषु तवर्गश्चटवर्गाविति अकारः सिद्ध एवेत्याह - पदमध्ये चटवर्गादेश इत्यादि ।भवाञ्जयतीत्यादौ पदान्तत्वान्न तेन अकारः सिध्यतीति भावः || ५७।
सन्यिप्रकरणे चतुर्थो वर्गपादः
२३१
[क० च०] जझञ० | पदमध्य इति बृसिः !इदमेव अकारविधानं पदमध्ये घटवर्गा देश इति ज्ञापयतीत्यर्थः |डढणपरस्त्वित्यादिवचनं च ज्ञापकम्‌ उन्नेयम्‌ ।ननु “तबर्गश्चटबर्गयोगे
चटवर्गी” (२।४।४६) इति सूत्रमेकपदप्रस्तावे न क्रियताम्‌, किन्तु सामान्येन विधीयताम्‌ । तदा तेनैव भवाञ्जयतीत्यादिकं भविष्यति, किमनेन ? नैवम्‌ | यदि सामान्येन विधीयते तदा सूत्रत्रयं कर्तव्यं स्यात्‌ |तथाहि “भवाउशेते' इति सिद्ध्यर्थं “शे अकारम्‌!! (१४१२) इत्येकं सूत्रम्‌, स्वोदाहरणसिद्धयर्थं ““तबर्यश्चटवर्गयोगे घटबर्गौ (२।४।४६) इत्यस्त्येव, “मधुलिट्‌ तरति’ इति सिद्ध्यर्थम्‌ अपरमपीति | अन्यथा अत्रापि तवर्गस्य टवर्गः स्यादिति हेमकरः ||५७। [समीक्षा] “भवान्‌ + जयति, भवान्‌ + झासयति, भवान्‌ + ञकारेण, भवान्‌ + शेते! इत्यादि स्थलों में कलापकार न्‌ के स्थान में ज्‌ आदेश करके 'भवाञ्जयति, भवाञ्झासयति, भवाञ्ञकारेण, भवाउशेते' आदि रूप सिद्ध करते हैं |यहाँ पाणिनि ने श्चुत्व-विधान किया है- “स्तोः श्चुना श्चुः” (८।४।४०)। ज्ञातव्य है कि चवर्ग के अन्तर्गत आने वाले 'च-छ-ज-झ-ज ' इन पाँचौं वर्णो के परवर्ती होने पर पदान्तवर्ती नकार के स्थान में अकारादेश के उदाहरण पाणिनीय व्याकरण में नहीं मिलते |अतः पाणिनीय निर्देश की अपेक्षा कलाप का निर्देश अधिक विशद कहा जा सकता है।
[विशेष] कलापव्याकरण के कारक-प्रकरण मेंएक सूत्र है- “तबर्गश्वटवर्गयोगे चटवर्गो”” (२।४।४६)। इस सूत्र से चवर्ग के परवर्ती होने पर तवर्ग के स्थान में चवर्गादेश होता है । इसी के निर्देशानुसार ज, झ एवं अ वर्णो के पर में रहने पर न्‌ के स्थान में ज्‌आदेश किया जा सकता है । यदि ऐसा स्वीकार कर लिया जाए तो फिर केवल शकार के परवर्ती होने पर ही नकार को जकारादेश करना अवशिष्ट रह जाता है। तदर्थ “शे अकारम्‌” इतना ही सूत्र करना आवश्यक है ।
इस पर वृत्तिकार दुर्गसिंह ने समाधान दिया है- “पदमध्ये चटबर्गा देशइति जझअशकारेषु अकारविधानम्‌? (कात० वृ० १।४।१२)।
अर्थात्‌ कारक-प्रकरणीय
(२।४।४६) सूत्र की प्रवृत्ति पद के मध्य में होती है । मध्यवर्ती तवर्ग केस्थान में
२३२
कातन्त्रव्याकरणम्‌
चवर्गादेश उपपन्न होता है। जैसे - "राज्ञः, मज्जति' इत्यादि । यहाँ पदान्तस्थ न्‌ के स्थान में ज्‌आदेशविधानार्थ प्रकृत सूत्र यथावत्‌ रूप में बनाना उचित ही है ।
[रूपसिद्धि] १-४ , भवाञ्जयति, भवाञ्झासयति, भवाञ्ञकारेण, भवाञशेते |भवान्‌+जयति, भवान्‌ + झासयति, भवान्‌ + ञकारेण, भवान्‌ + शेते ।यहाँ क्रमशः 'ज्‌-झ-अ-श्‌' वर्णो के परवर्ती होने पर पदान्तवर्ती न्‌ को ञ्‌ आदेश ।।५७।
५८, शिन्चौ वा (१।४।१३) [सूत्रार्थ] पदान्तवर्ती न्‌ के स्थान में विकल्प से 'न्चू' आदेश होता है, श्‌ वर्ण के पर में रहने पर । यह ज्ञातव्य है कि “न्व्‌' आदेश न होने पर उक्त सूत्र “जझजशकारेषु जकारम्‌” (१।४।१२) से अकारादेश होगा ।।५८। [दु० बृ०] नकारः पदान्तः शि परे न्चौ वा प्राप्नोति जकारं वा । भवाउ्छूरः, भवाञ्च्‌शूरः, भवाजशूर: | कुर्वञ्छूरः, कुर्वञ्चूशूरः, कुर्वज्‌शूरः। प्रशाञ्छयनम्‌, प्रशाञ्चूशयनम्‌, प्रशाञशयनम्‌ ¦ णत्वं गत्वं च न स्यात्‌ । अनुस्वारो वर्गान्तश्च स्यादेव । वात्र समुच्चये ।। ५८ | [दु० री०]
शि न्यौ |नकारश्चकारान्तो भवतीत्यर्थः |नकारश्चकारश्च यदीह पृथग्भावेनादिश्यते, तदा नकारस्य नकारकरणमनर्थकम्‌ ।अथ यदि नकारस्थित्यर्थं नकारकरणम्‌, तर्हि वाशब्द इह विकल्पार्थं एव भवन्‌ रूपत्रयमवधारयिष्यति |तर्हि जकार एव कृत एकमादेशं विकल्पयिष्यति ? सत्यम्‌ । साध्यतया चकारः कृतोऽनुविधायकतया च नकार इति । वर्णद्वयापेक्षया तु द्विवचनं यथाश्रुतवर्णपरिग्रहार्थमिति । रषाभ्यां नस्य णत्वं चस्य गत्वं च न स्यात्‌ । ननु विरामे व्यञ्जनादौ च प्रत्यये गत्वं वक्ष्यति, तत्‌ कथम्‌ इहेति ? सत्यम्‌ | प्रशामः शयनं प्रशाञ्छयनमिति ब्यञ्जनान्तस्य यत्सुभोः”' (२।५।४) इत्यनेन स्यात्‌ । तर्हि नस्यानुस्वारे वगन्तिश्च कथमिति अनुस्वारस्य हि व्यक्तौ प्रवृत्तत्वात्‌ |दिवचनस्य
सन्धिप्रकरणे चतुर्था वर्गपादः
२३३
तु यथाश्रुतवर्णपरिग्रहबलेन “असिद्ध बहिरङ्गमन्तरङ्गे’ (कात परि० वृ० ३३) इत्यपि बाध्यते । “वाऽत्र समुच्चये’ इति सिद्धान्ते तु खल्वेवम्‌-शकारे अकारं वा न्चौ वा इत्यर्थः ।। ५८।
[वि० प०] शि न्वौ । कुर्वञ्छूर इति कृञः शन्तृङ्‌, अनुबन्धलोपः | “तनादेरुः, करोतेः? (३।२।३७;५।४) इति गुणः । “अस्योकार:” (३।४।३९) इत्यादिना अकारस्योकारः | विरामे संयोगान्तलोपे न्चादेशे कृते पक्षे शकारस्य *“बर्गप्रथमेभ्यः” (१ ।४ |३ )इत्यादिना छकारः, न्चादेशाभावपक्षे पूर्वेण जकार एवेति रूपत्रयम्‌ । प्रशाञ्छयनमिति | प्रशान्‌ इति साधितमेव | प्रशामः शयनमिति वाक्ये “स्वरे धातुरनात्‌’’ (४।६।७५) इति नकारो निवर्तते । अथ न्वाविति कथमेक एवायमादेशः | यावता नकारचकारौ भिन्नावेव कथं नादिश्येते । नकारस्य नकारकरणं व्यर्थमिति चेत्‌ , तदयुक्तम्‌ | कार्यन्तरबाधनार्थ भविष्यति, नैवम्‌ | एवं सति शकारे रूपत्रयं स्यात्‌ । तथाहि पूर्वेण ञकारोऽनेन नकारश्चकारश्चेति ।ततो यदि रूपत्रयमभिप्रेतं स्यात्‌तदा'शि चं वा’ इति कृते विभाषया चकारो भविष्यति |विकल्पबलादेव पक्षे नकारस्य स्थितिः । पूर्वण अकारोऽस्त्येव इति रूपत्रयं सिद्धम्‌, किं नकारकरणेनेति ? तस्मान्नकारकरणादेवादेशोऽयमेक इति ।
यद्येवं “शि ञ्चौ’' इति कथं न कृतम्‌ ? ञकार एवैकत्वम्‌ आदेशस्य बोधयिष्यति । अन्यथा पूर्वेणैव सिद्धत्वात्‌ किमर्थम्‌ अनेन अकारकरणेनेति ? एतेनानुस्वारवगन्तिप्रक्रिया च परिहृता भवति ? सत्यम्‌ |नकारश्चकारान्तो भवतीति साध्यतया चकारः कृतोऽनुविधायकतया च नकार इति | एकविधानैन हि छाघवं भवति, न विधानद्वयेनेति भावः |आदेशस्यैकत्वेऽपि वर्णद्वयापेक्षया द्विवचनम्‌, तच्च यथाश्रुतवर्णपरिग्रहार्थमेव । अन्यथा न्चादेशे कृतेऽनन्त्यत्वान्नकारस्य “रघुवर्णेभ्यः””
(२।४।१८) इत्यादिना णत्वम्‌, चकारस्य “चबर्गद्रगादीनां च” (२।३।४८) इति गत्वं स्यादित्याह - णत्वं गत्वं च न स्याद्‌ इति ।
ननु गत्वं “ बिरामव्यञ्जनादौ च'” (२।३।६४) प्रत्यये विधीयते, तत्‌ कथमिह
प्राप्ति: ? सत्यम्‌ | प्रशामः शयनं प्रशाञ्छवनमू इति विग्रहे “ब्यञ्जनान्तस्य यत्तुभोः”! (२।५।४) इत्यनेन स्यादिति ।तर्हि नकारस्यानुस्वारो वगन्तिता च कथम्‌ ? सत्यम्‌ ।
अनुस्वारस्य व्यक्तौ प्रवृत्तत्वात्‌ प्रवृत्तस्य च वर्गे वर्गान्तस्यावश्यंभावित्वादित्याह -
१३४
कातन्त्रव्याकरणम्‌
अनुस्वारो वर्गान्तश्व स्यादेवेति | अथान्तरङ्गे5नुस्बारादी कर्तव्ये बहिरड्डत्वादसिद्धो न्वादेशः, ततश्‍चानन्त्यत्वाभावात्‌ कथमनुस्वार इति न चोद्यम्‌, द्विवचनस्य यथाश्रुतवर्णपरिग्रहणेन "असिद्धं बहिरङ्गम्‌’ (काला० परि० ४२) इत्यस्यापि बाधितत्वात्‌ ।'वात्र समुच्चये' इत्यादेशस्यैकत्वस्य समर्थितत्वात्‌ पूर्वसूत्राद्‌ जकाराधिकारस्य विद्यमानत्वादयं वाशब्दः समुच्चयार्थ एव घटते । उभयोरपि कार्ययोर्वाक्योपात्तत्वानकारः शकारे परे अकारं वा प्राप्नोतीत्यर्थः ||५८ |
[क० च०] शि न्चौ | ननु प्रशाम इत्यत्र वाक्ये कथं “मो नो धातोः'? (४/६/७३) इति कृतो नकारो न श्रूयते इत्याह-वाक्य इत्यादि | ““स्वरे धातुरनात्‌’’ (४/६/७५) इति स्वरे परे धातुर्निवर्त ते,नत्वात्‌ |आकारो न निवर्तते इत्यर्थः | कार्यान्तरबाधनार्थ भविष्यतीति पूर्वेण अकारप्राप्तेरेव बाधेति भावः ।अन्यथा अस्मिन्नपि पक्षे पूर्वसूत्रप्रवृत्त्या रूपद्वयमेव स्यादिति, तदा “शि चं वा” इतीत्यादि ।ननु “शि चं वा” इति कृतेऽपि वाशब्दः समुच्चयार्थः कथन्म स्याद्‌ विकल्पार्थे वा किं प्रमाणम्‌ ? सत्यम्‌ |यदि “शि चं वा” इति कृतेऽपि विकल्प एव न स्यात्‌ तदा निः सन्देहार्थं चकारग्रहणमेव (शि चम्‌, चेति) कृतं स्यात्‌ ।
अथ सिद्धान्तेऽपि चकारस्याकरणादू वाशब्दो विकल्पार्थं एवेति किं नोच्यते ? नैवम्‌ । यदि स्थितिपक्षेऽपि वाशब्दो विकल्पार्थः स्यात्‌ तदा तेन विकल्पेन रूपत्रयं स्यात्‌ । तथाहि पूर्वेण अकारः, अनेन न्वादेशः। विकल्पपक्षे नकारस्थितिरिति । अत्र यदि एतदेव साध्यं स्यात्‌ तदा निससन्देहार्थं ‘शि चान्तो वा’ इति कृतं स्यात्‌ | अयमर्थः - नकारः शि परे चान्तो वा भवति। ततश्च पक्षे विकल्पबलादेव नकारस्थितिः, पूर्वसूत्रेण च जकारोऽप्यस्त्येवेति । एतेन आदेशद्वयशङ्कापि परिहृता भवतीति |न च ' शि चान्तो वा” इति कृते गौरवम्‌ इति वाच्यम्‌, शङ्काद्वयपरिहारार्थ गौरवस्यापि न्याय्यत्वादिति | तस्मादीदृशस्याकरणाद्‌ वाशब्दः समुच्चयार्थ एव । ननु “शि चान्तो वा” इति क्रियमाणे द्विवचनस्याभावाद्‌ यथाश्रुतवर्णपरिग्रहव्याख्याविरहेण णत्वगत्वयोर्निराकरणाभावा ते स्याताम्‌ इति तत्‌ कथमिदमुच्यते
इति चेत्‌, न ! णत्वं हि व्यक्तिबरादनुस्वारस्य प्रवर्तमानत्वादेव न भविष्यति । गत्वमपि दृगादिसाहचर्यादौपदेशिकधात्ववयवचवर्गग्रहणान्न भवष्यितीति कश्चित्‌ । तन्न | धात्ववयवस्य गत्वस्वीकारे 'तृष्णग्‌’ इत्यसिद्धेः |
सन्धिप्रकरणे चतुर्थो वर्मपाद!
२३५
न चास्मिन्‌ पक्षे इह 'शि चं वा! इति कुर्याद्‌ इत्याद्यसङ्गतम्‌ । द्विवचनफलस्याभावादिति वाच्यम्‌ । चकारकरणादेव आदेशद्वयपक्षे नकारस्यान्त्यत्वेन फलस्य
सुदूरपराहतत्वात्‌ [गत्वाभावस्य सिद्धत्वात्‌ |। हैमकरस्तु - यदि स्थितिपक्षेऽपि वाशब्दस्य विकल्पार्थता स्यात्‌ तदा पूर्वसूत्र नकारग्रहणम्‌ अपनीय “शि ञ्नूचो वा” इति विदध्यात्‌, तदापि रूपत्रयं भविष्यति । अथैवं कृते एक एवादेशः कथं न स्यात्‌ । न चैकादेशे बहुवचनम्‌ असङ्गतम्‌ इति वाच्यम्‌, वर्णत्रयापेक्षया बहुवचनस्य चरितार्थत्वात्‌? सत्यम्‌ | येक एवादेशः स्यात्‌
तदा नकारस्य वगगन्तित्वे संयुक्तंसजातीययोर्वर्णयोरुच्चारणाभेदाननकारो व्यर्थः स्यात्‌ । तस्माद्‌ भिन्मावेवादेशाविति | अथ बहुवचनादेशत्रयं कथं न स्यात्‌? नैवम्‌, वाग्रहणात्‌ | बहुवचनं तु
वर्णद्वयापेक्षया चरितार्थम्‌ | तस्मात्‌ पूर्वसूत्रे नकारकरणादिहाप्यादेशैकत्वस्थ च
समर्थितत्वादयं वाशब्दः समुच्चयार्थ एवेत्याचष्टे | आदेशस्य दित्वे बहुवचनाद्‌ गत्वाभावस्तस्माद्‌ भिन्नयोगकरणाद्‌ वाशब्दः स्थितिपक्षे समुच्छयार्थ एवेत्याचष्टे । अन्ये तु यदि सिद्धशास्त्रे विकल्पः स्यात्‌ तदापि पक्षे ञकारो भविष्यतीति साध्यक्षतेरभावात्‌ समुच्चयार्थत्वमेव युक्तम्‌। न च विकल्पबलेन पक्षे नकारस्थितिरपि करणीयेति वाच्यम्‌, आम्नायविरुद्धस्य ज्ञापयितुम्‌ अयोग्यत्वात्‌ । अत एव कुल्चन््रोऽप्याह-
नकारस्थित्यदर्शनात्‌ समुच्वयार्थो वाशब्दः । यद्यप्यनेनैव सिद्धान्तेन आदेशद्वयशङ्का परिहृता भवति, तथापि रूपत्रयाभ्युपगमवादेन सिद्धान्तान्तरं प्रदत्तम्‌ इत्याहुः । सूत्रार्थं कुर्वन्‌ लाघवदर्शनार्थत्वात्‌ सिद्धान्तयति - सत्यम्‌ इत्यादि |चकारस्य साध्यत्वेन नकारोऽपि स्वस्थित्या अनुविदधातीत्यनुविधायको नकार इत्यर्थः । आदेशस्यैकत्वस्य समर्थितत्वादिति 'शि चं वा' इत्यकरणादिति भावः ।|५८।
[समीक्षा] “भवानून शूरः, कुर्वन्‌ + शूरः, प्रशान्‌ #शयनम्‌” इस स्थिति में कलापकार के निर्देशानुसार “न्‌' को “न्च' आदेश, “बर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न
वा” (१।४।३)
से छकारादेश, “'मनोरनुस्वारो घुटि”? (२/४/४४) से अनुस्वार,
“ब्ग वर्यान्तः'? (२/४/४५) से जकारादेश होने पर “भवाउ्चूछूर:” शब्द निष्पन्न होता
है । “धुटो धुस्थेकवर्गे”' (कात० परि०, सं० ७६) से च्‌ के लोप-पक्ष में भवाञ्छूरः,
कातन्त्रव्याकरणम्‌
२३६
छकारादेशाभाव में भवाञ्चशूरः एवं न्‌ के स्थान में केवल “ज्‌” आदेश होने पर भवाउशूरः रूप भी बनते हैं । पाणिनि के अनुसार तुगागम (८।३।३१), छत्व (८।४।६३), श्चुत्व (८।२।४०), च्‌-लोप (८।४।६५) होकर उक्त प्रयोग सिद्ध होते है । जिन्हें लक्ष्य
कर कहा गया है ( द्र०, सि० कौ० इत्यादि)अछौ अचछा अचशा अशाविति चतुष्टयम्‌। रूपाणामिह तुक्‌-छत्व-चलोपानां विकल्पनात्‌ ॥ प्रयुक्त होने वाले विधिसूत्रों की संख्या मेंसाम्य होने पर भी पाणिनीय व्याकरण में आदेश तथा आगम दो विधियाँ अवश्य ही गौरवाधायक सिद्ध हो सकती हैं। कातन्त्र में एक-एक ही सूत्रद्वारा नू के स्थान में “न्च' एवं 'ज्‌” आदेश का विधान लाघव-बोधक कहा जा सकता है |
[विशेष] 'कुर्वज्छूरः” आदि स्थलों में “रषुवर्णेभ्यो नो णमनन्त्यः'? (२।४।१८) से नकार को णकारादेश तथा 'भवान्चूशूरः” इत्यादि स्थलों में ““चवर्गदृगादीनां च” (२।३।४८) से च्‌' को 'गू' आदेश नहीं होता है, क्योंकि सूत्र (शि न्चौ वा) में द्विवचन के पाठ से आचार्य का यही अभिप्राय माना जाता है, कि यहाँ णकारादेश न हो। ““चवर्गदरगादीनां च”? (२।३।४८) सूत्र में‘दृग्‌’ शब्द क्विबन्त है |अतः उसके साहचर्य से यहाँ चकार को गकारादेश नहीं होगा, क्योंकि “भवान्चू' क्विबन्त नहीं है और गकारादेश क्विबन्त में ही होगा |यह आशङ्का नहीं करनी चाहिये कि णत्व न होने से नकार के स्थान मेंअनुस्वार एवं अकारादेश भी नहीं होंगे, क्योंकि अनुस्वारादेश व्यक्ति है और व्यक्ति सभी कार्यो की बाधिका मानी जाती है । इसीलिये वृत्तिकार दुर्गसिंह ने कहा है-““णत्वं गत्वं च न स्यात्‌ । अनुस्वारो वरगन्तिश्च स्यादेव”” इति |
सूत्रपठित “वा” शब्द को यहाँ समुच्चयार्थक माना जाता है। यह ज्ञातव्य है कि कलापव्याकरण में विकल्पार्थं के अवबोध-हेतु प्रायः 'नवा' शब्द का ही प्रयोग किया गया है | प्रकृत सूत्र में नकाररहित “वा” के पाठ से व्याख्याकार उसे समुच्चयार्थक मानते हैं |फलतः न्‌ के स्थान में 'नूच' तथा “जः दोनों ही आदेश प्रवृत्त होते हैं ।
सन्धिप्रकरणे चतुर्थो वर्गपादः
२३७
[रूपसिद्धि] १-३. भवाञ्छूरः, भवाज्यूशूरः, भवाञृशूरः। भवान्‌+ शूर: । प्रकृत सूत्र से न्‌ को न्च्‌ आदेश, “वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न वा” (१।४।३) से श्‌ को छू, “मनोरनुस्वारो घुटि” (२।४।४४) से न्‌ को अनुस्वार, “वर्गे वर्गन्त:” (२। ४।४५) से अनुस्वार को ज्‌, “धुटो धुट्येकवर्गे'” (धुटश्च धुटि ३ । ६।५१) से च्‌ का लोप= भवाउछूर: | छकाराभावपक्ष में न्‌ को अनुस्वार, अनुस्वार को ञ्‌= भवाञ्चूशूरः । 'न्व' आदेश न होने पर “जझञशकारेषु ञकारम्‌” (१।४।१२) से न्‌ को ज"भवाजूशूर: । ४-६. कुर्वञ्छूरः, कुर्वञ्यूशूरः, कुर्वजशूरः। कुर्वन्‌+ शूर: | उक्त की तरह न्‌ को न्च्‌ आदेश, शू को छ्‌, न्‌ को अनुस्वार, अनुस्वार को ज्‌, च्‌ का लाप = कुर्वञ्छूरः । छकारादेश न होने पर न्‌ को अनुस्वार, अनुस्वार को ञ्‌= कुर्वञ्चूशूर: । न्च्‌ आदेश न होने पर न्‌ को जू कुर्वञ्शूरः | ७-९. प्रशाञ्छयनम्‌, प्रशाञ्चृशयनम्‌, प्रशाञ्शयनम्‌ । प्रशान्‌+शयनम्‌ ।यहाँ पर भी न्‌ को न्च्‌ आदेश तथा छकारादेशपक्ष में “प्रशाञ्छयनम्‌' | छकाराभावपक्ष में “प्रशाउ्यूशयनम्‌” | “न्च्‌” आदेशाभावपक्ष में “प्रशाञ्शयनम्‌' शब्दरूप सिद्ध होता है |५८॥
५९, ड-ढ-णपरस्तु णकारम्‌ [१।४।१४] [सूत्रार्थ] 'ङ्‌,ढू,ण्‌' वर्णो के परवर्ती होने पर नकार के स्थान में णकार आदेश होता है ॥५९।
[दु० १०]
डढणा :परे यस्मादिति |डढणपरो नकारो णमापद्यते ।भवाण्डीनमू, भवाण्ढौकते, भवाण्णकारेण । तुशब्दो वानिवृत्त्यर्थः |। ५९ |
[दु० टी०]
डढण० | डढणपर इति | यदि बहुव्रीहिरयं डढणेष्विति किमर्थं न कुर्यात्‌ ? सत्यम्‌ । परग्रहणम्‌ उभयसमासार्थम्‌ । डढणेभ्यः पर इति, तेन षड्भिरधिका नवतिः षण्णवतिः | षण्णां नगराणां समाहारः षण्णगरी, संहतिरिह विवक्षया भवति । “पञ्चमे पञ्चमांस्तृतीयान्नवा” (१।४।२) इति व्यवस्थितविभाषया अनयोश्च
नित्यं पञ्चम इति | तुशब्द इत्यादि | अन्यथा न्चौ वा जकारं पद्यते इति स्यात्‌ | नच वक्तव्यम्‌ इह टाच्च सस्तादिर्वा टकारान्नकाराच्च सकारस्तकारादिर्भवति वा
वर्णागमदर्शनात्‌ । मधुलिट्‌ साधुः, मधुलिट्त्साधुः । भवान्‌ साधुः, भवान्त्साधुः, स्वरान्तस्थानुनासिकेष्वेव दर्शनात्‌ तथयोः सकारं नापद्यते । सुपि च मधुलिट्सु, मधुलिट्त्सु । तकारस्यानन्त्यत्वेऽपि न चटवर्गयोगः- प्रशान्सु, प्रशान्त्सु ।५९।
कातन्त्रव्याकरणम्‌
२३८
[वि०प०] डढण०। डढणाः परे यस्मादित्यनेन बहुव्रीहिरिति दर्शितम्‌, न तु डढणेभ्यः पर इति तत्पुरुषः। तर्हि डढणेष्विते कृते सिध्यति, किं परग्रहणेन? सन्देहे तुनेति? सत्यम्‌ | परग्रहणाद्‌ डढणेभ्यः परः इत्यपि प्रतिपत्तव्यम्‌, तैन्‌ षड्भिरधिका नवतिः, षण्णां नगराणां समाहारः इति विग्रहे षण्णवतिः, षण्णगरीति सिद्धम्‌ । “ब्यञ्जनान्तस्य यत्सुभोः'? (२।५।४) इत्यतिदेशबलात्‌ *“ हशषछान्तेजादीनां डः” (२।३।४६ ) इति षकारस्य डकारस्ततोऽनेन नस्य णत्वम्‌ |तदनन्तरं पदान्ते धुटां प्रथमे सति “पञ्चमे पञ्चमांस्तृतीयान्‌ न बा” (१।४।२) इति व्यवस्थितविभाषाश्रयणान्नित्यं पञ्चम इति |
तुशब्द इत्यादि। यदि समुच्चायार्थो वाशब्दोऽत्रानुवर्तते, तदा डढणपरो नकारोऽधिकारवशात्‌ “न्चौ” वा प्राप्नोति ञकारं वेति वाक्यार्थः स्यात्‌ । स चानिष्ट इति अव्ययत्वादनेकार्थेन तुशब्देन वाशब्दो निवर्तित इत्यर्थः । ५९ |
[क० च०] डढण० । ““व्यञ्जनान्तस्य यत्सुभोः’? (२।५।४) इत्यतिदेशबलाद्‌ “हशष०” (२।३।४६) इत्यादिना डत्वे सत्यनेन नवतिशब्दस्य नस्य णत्वम्‌ । तदनन्तरं “ पदान्ते
धुटां प्रथमः?? (३। ८।१) इति डकारस्य ढकार इति पञ्जी ।तत्तु कुरचन्द्रेणाक्षिप्तम्‌ । तथाहि षण्णवतिरित्यत्र परत्वात्‌ पदान्ते धुटां प्रथमे सति “पञ्चमे पञ्चमान्‌’? (१।४।२) इति कृतेऽनेन णकार इति। अत्र केचिद्र अनेन णत्वमिति वाक्यम्‌ । पञ्चम इत्यस्मात्‌ परं द्रष्टव्यमित्याहुः |अन्ये तु अत्र परग्रहणात्‌ परमपि “' पदान्ते धुटां प्रथमः?! (३।८।१) इति बाधित्वा अनेन णकार इत्याहुः ।बस्तुतस्तु नित्यत्वात्‌ परत्वाद्‌ अपवादत्वाच्चाग्रतोऽस्यैव विषय इति | ततः “पदान्ते धुटां प्रथमः’? इति युक्तम्‌ उत्पश्यामः।। ५९ |
[समीक्षा] “भवान्‌+ डीनम्‌, भवान्‌ +ढौकते, भवान्‌+ णकारेण’ इस स्थिति में कलाप
एवं पाणिनीय दोनों ही व्याकरणों के अनुसार न्‌ के स्थान में णकारादेश प्रवृत्त होता है । कलाप के अनुसार ड, ढू एवं ण्‌ वर्ण पर में होने के कारण न्‌ के स्थान में ण्‌ आदेश एवं पाणिनीय व्याकरण में टवर्ग का योग होने के कारण तवर्ग के स्थान में टवगदिश का विधान किया जाता है । इस प्रकार प्रयोगसिद्धि में कोई
बाधा या जटिलता तो उपस्थित नहीं होती, परन्तु पाणिनि का तवर्ग-टवर्ग यह
सामान्यनिर्देश सभी उदाहरणों के अभाव में अवश्य ही चिन्त्य प्रतीत होता है ।
सन्धिप्रकरणे चहुर्थो वर्गपादः
२३९
[विशेष] (१) 'डढणपर: शब्द का अर्थ 'इढणेभ्यः परः नहीं है, किन्तु 'डढणा: परे यस्मात्‌' यह माना जाता है | अर्थात्‌ यहाँ तसुरुषसमास न होकर बहुव्रीहि समास
दिखाया गया है । यदि बहुब्रीहिसमास ही यहाँ इष्ट हो तो फिर “डढणेषु” ऐसा पाठ किया जाना चाहिये ।इस पर व्याख्याकारों ने अपना अभिमत स्पष्ट करते हुए कहा
है कि सूत्रकार ने ऐसा इसलिए किया है कि तत्पुरुष समास के अनुसार "षण्णवतिः, षण्णगरी' आदि स्थलों में भी णकारादेश सम्पन्न हो जाए, क्योंकि 'षड््‌+ नवतिः, षडू+नगरी' में नू से परवर्ती ड नहीं है, किन्तु ड से पर में नकार विद्यमान है |अतः केवल बहुव्रीहि समास मानने पर 'षण्णवतिः' आदि स्थलों मेंणकारादेश नहीं हो सकता | ऐसी स्थिति में भी णकारादेश प्रवृत्त हो जाए, अतः उभयसमासविहित 'डढणपर:' बह पद पढ़ा गया है। (२) सूत्रस्थ 'तु' शब्द का प्रयोजन वैकल्पिक विधान की निवृत्ति बताया गया है । अर्थात्‌ पूर्ववर्ती सूत्र “शि न्चौँ बा '? (१।४।१३) में वा-शब्द पठित है । उसकी अनुवृत्ति प्रकृत सूत्र में आएगी, जिसके फलस्वरूप णकारादेश भी विकल्प से प्रवृत्त होगा, जो यहाँ अभीष्ट नही है। अतः उसके निरासहेतु 'तु' शब्द का पाठ किया है |
[रूपसिद्धि] १. भवाण्डीनम्‌ ।भवान्‌ + डीनम्‌ ।प्रकृतसूत्र से ड के परवर्ती रहने पर पदान्तस्थ नू को णू आदेश । २. भवाण्डौकते। भवान्‌+ ढौकते | ढकार के पर में होने पर पदान्तवर्ती न्‌ को ण्‌ आदेश | ३, भवाण्णकारेण। भवान्‌+णकारेण | णकार के परवर्ती होने पर पदान्तवर्ती न्‌ को णू आदेश ।।५९।
६०. मोऽनुस्वारं व्यञ्जने (१।४।१५) [सूत्रार्थ] व्यञ्जन के परवर्ती होने पर पदान्तवर्ती मकार के स्थान में अनुस्वारादेश होता है || ६० | [दु०बृ० ]
मकारः पुनरन्तो व्यञ्जने परे अनुस्वारमापद्यते । त्वं यासि. त्वं रमसे । अन्त इति किम्‌? गम्यते। अनुस्वार इति संज्ञापूर्वको विधिरनित्यः। तेन “सम्राट्‌, सम्राजी' | ६० |
कातन्त्रव्याकरणम्‌
२४० [दु० टी०]
मोऽनु० | मकारः पुनरन्त इति प्राग्‌ योगेषु पदान्त एव सम्भवतीति पदान्तशब्दाविर्भावार्थं उक्तः । इह पुनरन्तशब्दो विशेषणतयाऽवश्ययोज्य इत्यर्थः । तथा च व्याख्यातमेव 'मो राजि समः क्वौ’ इति न वक्तव्यम्‌ इत्याह - अनुस्वार इत्यादि । अथवा लोकोपचारात्‌ सिद्धोऽयं संज्ञाशब्दः |तथा चाह - यो राजसूययाजी य ईश्वरो मण्डलस्य यश्चाज्ञया एव राज्ञः शास्ति स सम्राइ विज्ञैयः' || ६० |
[वि० प०] मोऽनुस्वारम्‌ । “ नोऽन्तश्चछयोः शकारमनुस्वारपूर्वम्‌’? (१ |४ ।८ )इत्यत्रान्तग्रहणमुत्तरत्र विरतिप्रतिपादनार्थमित्युक्तम्‌ ।सा च विरतिः पूर्वयोगेष्वव्यभिचारिण्येव ।यच्च तेषु पदान्तविवरणं तदधिकारवशाद्‌ इह पुनरवश्यं विरतिप्रतिपादनार्थम्‌ अन्तग्रहणं योजनीयम्‌ इत्याह - नकारः पुनरन्तः इति ।अन्तो विरतिभूतो न पुनः पदान्त एवेत्यर्थः | तेन पदमध्येऽपि यत्र विरतेरभिधानम्‌ अस्ति, तत्रानेनेवानुस्वार इति | ‘गम्यत’ इति प्रकृतिभागमात्रे विरतिरत्र नाभिधीयते इति भावः। “मो राजि समः क्वौ”? (पा० ८।३।२५) इति समो मकारस्यानुस्वारापवादार्थ मकारः कश्चिदाह, स इह कथम्‌ इत्याह- अनुस्वार इत्यादि | संराजते इति क्विप्‌
“विरामे हशषछान्तेजादीनां डः ” (२।३।४६) । अनित्यत्वस्य लक्ष्यानुरोधाद्‌ राजतौ क्विबन्ते परे समो मकारस्यानुस्वारो न भवतीत्यर्थः । अथवा संज्ञाशब्द एवायं लोके प्रसिद्ध इति किमनित्यत्वकथनेनेति |तथा च बिश्वदत्तः - यो राजसूययाजी ईश्वरो मण्डलस्य यश्चाज्ञयैव राज्ञः शास्ति स सम्राड्‌ विज्ञेयः || ६० |
[क० च०] मोञ्नु० |अन्त इति किम्‌? गम्यत इति वृत्तिः । ननु गम्यत इति कथं प्रद्युदाहतम,
यस्मादिहान्तग्रहणाभावे5पि.
पदान्ताधिकारादत्रापि न प्राप्तिरिति?
सत्यम्‌ । “नो5न्तश्छचयो:?' (१।४ ।८) इत्यन्तग्रहणादेव पदान्ताधिकारनिवृत्तिः। एवं
च सति उत्रान्तग्रहणसम्बन्धेन किमित्येतदेवाह - अन्त इत्यादि । ननु तथापि कथमिदं प्रत्युदाहतं “मनोरनुस्वारो धुटि (२।४।४४) इत्यत्र धुड्ग्रहणस्य व्यावृत्तिबलादेव न भविष्यति? सत्यम्‌ | तद्धि धुड्ग्रहणं हन्यत इति व्यावृत्त्यैव चरितार्थम्‌, कथमनेन प्राप्तमनुस्वारं व्यावर्तयितुमुत्सहत इति केचित्‌ । अन्ये
सन्धिप्रकरणे चतुर्थो वर्गपादः
२४१
तु नेदं प्रत्युदाहरणं किन्तु प्रथमकक्षायामुक्तम्‌, प्रत्युदाहरणं तु “यन्ता, गन्ता’ इति |
ननु तेनानेन वानुस्वारे को विशेषः? सत्यम्‌, यद्यनेनानुस्वारः क्रियते, तदा “बर्गे तदूवर्गपञ्चमो बा” (१| ४।१६) स्यादित्याहुः। अपरे तु अत्र पदान्ताधिकारस्य सम्बन्धेऽसत्यपदान्ते पदान्ते च व्यञ्जने परेऽनेनानुस्वारे सिद्धे यतू पुनस्तत्र मकारोपादानं “सिद्धे सत्यारम्भो विधिर्नियमाय विकल्पाय ज्ञापकाय वा? (कलापव्या०, पृ०२२३) इति न्यायात्‌ तन्नियमार्थम्‌ |तथाहि- अनन्त्य एव धुटि परेऽनुस्वारो न त्वन्त्ये धुरि परे |एवं च सति ' लड्डूरोषि” इत्यादिष्वेव धुड्ग्रहणस्य व्यावृत्तिः स्यादिति । यत्तु “गम्यते' इत्यत्र व्यावृत्तिर्दर्शिता, तत्तु प्रथमकक्षायामेवेत्याहुः, नैवम्‌, सूत्रोपात्तधुड्ग्रहणस्यैव नियमयोग्यत्वात्‌ । तथा चानन्तो धुट्येव नाधुटीति नियमे सति गम्यते इत्यत्र नियमबलादेव न भविष्यति, किं पुनरत्र प्रत्युदाहियते इति चेत्‌, न | मकारस्य कार्वित्वेन प्राधान्यात्‌ तद्विशेषणस्यान्त्यग्रहणस्यापि प्राधान्येन तस्यापि नियमः संभवतीति विनिगमनाविरहान्नियम एव भविष्यतीति | न चानन्त्य एव धुट्थेवेति उभयनियम एवास्तामिति वाच्यम्‌, गौरवात्‌ । एवं सत्यत्रान्तग्रहणाभावेऽन्त्यानन्त्यसामान्येनैवानेन सिद्धे यत्‌ तत्र मकारग्रहणं तदू धुटि परे विकल्पार्थं भविष्यति | ततश्चानेन धुटि परे नित्ये प्राप्तेऽन्तग्रहणमत्र गम्यत इत्यादावनुस्वारनिवारणार्थम्‌ इति न कोऽपि दोष इति | हेमकरस्तु हम्मतीति प्रत्युदाहर्तव्यम्‌ इति यदाह तद्‌ दुष्टमेव गम्यते इत्यनेन समानत्वादिति || ६० ।
[समीक्षा] “त्वम्‌+ यासि, त्वम्‌+ रमसे' इस स्थिति में दोनों ही व्याकरणौं में मू के स्थान
में अनुस्वारादेश होता है, तथापि कलापव्याकरण के विधान में कार्यी मकार का प्रथमान्त तथा कार्य अनुस्वार का द्वितीयान्त निर्देश किया गया है । पूर्वाचार्यो की
यही पद्धति (शैली) थी | इसके विपरीत पाणिनि कार्यी का षध्यन्त तथा कार्य का प्रथमान्त निर्देश करते हैं |
[विशेष] ऐसा देखा जाता है कि सम्राट्‌, सम्राजौ” आदि स्थलों में म्‌ के स्थान में अनुस्वारादेश प्रवृत्त नहीं होता है |एतदर्थ पाणिनीयव्याकरण में तो “मो राजि समः क्वौ? (पा०८। ३।२५) सूत्र बनाया गया है, जिसके अनुसार क्विप्प्रत्ययान्त राज्‌
कातन्त्रव्याकरणमू
२४२
शब्द के परवर्ती रहने पर सम्‌ के मकार को मकार ही होता है; परन्तु कछापव्याकरण
में ऐसा सूत्र नहीं है, जिससे वृत्तिकार दुर्गसिंह ने इसका समाधान प्रकारान्तर से इस प्रकार किया है कि संज्ञापूर्वक की गई विधि अनित्य होती है- 'सञ्जञापूर्वको विधिरनित्यः’ (कालापपरि० सू० ३८) ।इस सूत्र में “अनुस्वार' यह निर्देश संज्ञापूर्वक है, अतः इस विधि के अनित्य होने के कारण 'सम्राट्‌' आदि रधलों में अनुस्वारादेश नहीं होगा |
[रूपसिद्धि] १. त्वं यासि । त्वम्‌+ मकार को अनुस्वार आदेश २. त्वं रमते! त्वम्‌+ मकार को अनुस्वार आदेश
यासि | व्यञ्जन वर्ण के पर में रहने पर पदान्तवर्ती । रमसे | व्यञ्जन वर्ण के पर में रहने पर पदान्तवर्ती || ६०।
६१. वर्गे तद्वर्गपञ्चमं वा (१।४।१६)
[सूत्रार्थ]
|
किसी भी वर्गीय वर्ण के पर में रहने पर पदान्त अनुस्वार को उसी वर्ग का पञ्चम वर्ण आदेश होता है || ६9 |
[दु०३०]
अन्तोऽनुस्वारो वर्गे परे तद्वर्गपञ्चमं वा55पद्यते | त्वङ्करोषि, त्वं करोषि | त्वञ्चरसि, त्वं चरसि | पुम्भ्याम्‌ । वर्ग इति किम्‌? त्वं लुनासि || ६१ । ॥ इति दौगसिंह्यां वृत्ते प्रथमे सन्धिप्रकरणे चतुर्थो वर्गपादः समाप्तः ॥
[दुन्यै०]
वर्गे ।ननु प्राङ्‌ नकार: कार्यी कथमनुस्वारः कार्यितया प्रवर्तति ? सत्यम्‌ ।व्यञ्जने मकारस्यानुस्वारत्वाद्‌ वर्गे तदूवर्गपञ्चम : खलु पक्षे तस्य बाधक इति । तहिं व्यञ्जन इति तत्र व्यक्ती तेनानुस्वारसामान्यमिह सिद्धम्‌ । ‘जंगम्यते, जङ्गम्यते’ इति सिद्धमेव । ननु तदूवर्गपञ्चमग्रहणं किमर्थम्‌, श्रुतत्वात्‌ तस्यैव निमित्तभूतस्य वर्गस्य भविष्यतीति परिभाषाश्रयणमपि प्रतिपत्तिगौरवमेव । तर्हि तद्ग्रहणमेवास्ताम्‌? सत्यम्‌ । स चासौ वर्गश्चेति तदुबर्गः, तस्य पञ्चमस्तद्वर्गपञ्चमः इति अतिशयबालम्रबो धार्थः | सानुनासिकान्तस्थायां पररूपं भाषायां न दृश्यते इति 'त्वँय्यासि, त्वँल्छिखसि, त्वँव्वहसि' |हे मनयवलपरे मनयवला वा वक्तव्याः |किम्‌ ह्यलयति, किं ह्मलयति । किँन्‌ हुते, किं हलते |कियूह्मः, किं ह्यः ।किँव्‌ हृलयति, किं हृल्यति ।किंछ्‌ ह्लादयति, कि ह्लादयति |
सन्धिप्रकरणे चतुर्थो वर्गपादः
२४३
भाषायां चेत्‌ “वाशब्दः इति बहुलार्थः प्रतिपत्तव्यः | 'समासे5वश्यमः कृत्ये खम्‌, काममनसोस्तुमः समो हितततयोरपि, मांसस्य पचि युइ्घजो: एषामन्त्यो वर्णः खं शून्यमापद्यते-अवश्यकर्तव्यम्‌, अवश्यकार्यम्‌, कर्तुकामो गन्तुमनाः |समः काममनसौरपि सम्बन्धस्तेन सकामः, समनाः, सहितम्‌, संहितम्‌, सततम्‌, सन्ततम्‌ । लोकोपचाराद्‌ बहुलार्थत्वाद्‌ वा | यणि तु नित्यमेव- साहित्यम्‌, सातत्यम्‌ । मांसस्य पचनम्‌ मांसूपचनम्‌ । मांसपाकः, मांस्पाकः । समास इति किम्‌ ? अवश्यं कर्तव्यम्‌, गन्तु कामोऽस्य, गन्तुं मनोऽस्य ।क्रियायां क्रियार्थायामेव तुम्‌, भवतेर्गम्यमानत्वात्‌ ।मांसस्य पचनम्‌, मांसस्य पाक: || ६१। ॥ इति दुर्गर्तिहविरचितायां टीकायां प्रथमे सन्धिप्रकरणे चतुर्थो वर्गपादः समाप्तः ॥ कक
[वि०प०] बर्गे० |ननु पूर्वसूत्रे मकार एव कार्यी, स एवात्रापि युज्यते कथमनुस्वार एव कार्य्यितया सम्बध्यते ? सत्यम्‌ | वर्गस्यापि व्यञ्जनत्वात्‌ पूर्वेणानुस्वारे नकारस्य स्थितिरेव नास्तीति |अथ परत्वाद्‌ विशेषविहितत्वाच्च वर्गे परे मकारस्यैव तद्वर्गपञ्चमः कथं न स्याद्‌ इति चेत्‌ तर्हि मोऽनुस्वारं व्यञ्जने’? (१।४।१५) इत्यनुस्वारस्य व्यक्तौ प्रवृत्तत्वाद्‌ अतोऽनुस्वार इति । ननु किमर्थ व्यक्तिव्याख्यानं नकारस्यैव तदूवर्गपञ्चमो विधीयताम्‌, तदयुक्तम्‌ । *' अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य’? (३।३।३१) इत्यनुस्वारागमे सति जङ्गम्यते इति अनुस्वारस्य इकारो न स्यादिति । तच्छब्देन निमित्तभूतवर्ग उच्यते, स चासौ वर्गश्चेति तदूवर्गस्तस्य पञ्चम इति विग्रहः ।तद्वर्गग्रहणं सुखार्थमेव |अन्यथा श्रुतत्वात्‌ तस्यैव निमित्तभूतस्यैव वर्गस्य पञ्चमो भविष्यति । पुम्भ्याम्‌, पुंभ्याम्‌ इत्यादि | पुंसोऽन्‌शब्दलोपे संयोगान्तसकारलोपे सति पदमध्ये विरतेरभिधानान्मकारस्य ूर्वेणानुस्वारोऽनेन वर्गान्तश्च वा भवतीति ॥|६१। ॥ इत्ति श्रीमतूत्रिलोचनवासकृतायां कातन्त्वृत्तिपञ्जिकायां प्रथमे सन्धिप्रकरणे चतुर्थो वर्गपादः समाप्तः॥
[क०च०]
बर्गे०। परत्वादिति श्रेष्ठत्वादित्यर्थः । पक्षान्तरमाह- विशेषविहितत्वादिति
कश्चिद्‌ | अपरे तु “भिसैस्‌ वा” (२।१।१८) इत्यत्र दर्शयिष्यमाणे व्याप्रभूतिमते नैकस्मिन्नुदाहरणे5पि परत्वचिन्तेति यत्‌ परत्वमुक्तम्‌, तत्‌ परमतम्‌ | स्वमते तु
२४४
कातन्त्रव्याकरणम्‌
विशेषविहितत्वादित्युक्तमित्याहुः । बस्तुतस्तु उभयोः सावकाशत्वाभावात्‌ परत्वं न
संगच्छते इत्याह-विशेषविहितत्वादिति । तेन हेमकरमतमेव प्रमाणमिति ॥ ६१ | ॥ इति कलापचन्दे प्रथमे सन्धिग्रकरणे चतुर्धो। यर्गपादः समाप्तः॥
[समीक्षा] 'त्वम्‌+ करोषि, त्वम्‌ +चरसि, पुम्‌+ भ्याम्‌’ इस स्थिति में म्‌ के स्थान में “'मोऽनुस्वारं व्यञ्जने’? (१ ।४ ।१५) से अनुस्वार आदेश तथा प्रकृत सूत्र “वर्ग तद्वर्गपञ्चमं वा” (१।४।१६) से अनुस्वार के स्थान में परवर्ती वर्गीय वर्ण का वर्गीय पञ्चम वर्ण आदेश होकर 'त्वझ़करोषि, त्वञ्चरसि, पुम्भ्याम्‌’ शब्दरूप निष्पन्न होते हैं । पक्ष में वर्गीय पञ्चम वर्ण आदेश न होने पर “तं करोषि, त्वं चरसि, पुंभ्याम्‌? रूप भी साधु माने जाते हैं। पाणिनीय व्याकरण मेंभी “मोडनुस्वारः” (८।३।२३) से अनुस्वारादेश तथा “वा पदान्तस्य’? (८।४।५९ ) से वैकल्पिक परसवर्णा देश होकर उक्त रूप सिद्ध होतै हैं । कू, च्‌ तथा भू वर्णौ के परवर्ती होने पर पूर्ववर्ती अनुस्वार के स्थान में यदि क्रमशः ङ्‌, ञ्‌ तथा म्‌ आदेश करना हो तो कवर्ग, चवर्ग एवं पवर्ग का पञ्चम वर्ण आदेश करना अधिक सुविधाजनक कहा जा सकता है, परसवर्णा देश विधान की अपेक्षा ।उदाहरणार्थ यदि 'त्वङ्करोषि' को लिया जाए, तो निम्नाड्टित के अनुसार स्थान-प्रयल मिलाने के बाद ही यह निश्चय किया जा सकता है कि कवर्ग के परवर्ती होने पर पूर्ववर्ती अनुस्वार के स्थान में 'इ” आदेश उपपन्न होगास्थान वर्ण नासिका अनुस्वार (म्‌-स्थानिक) कण्ठ क, ख, ग, घ, इ नासिका
प्रयत्न (आ०) स्पृष्ट (बा०) अल्पप्राण,
ना क, ख, ग, घ, ङ, म (अनुस्वार) | गू, ङ, म्‌ (अनुस्वार)
संवार, नाद, घोष
सन्धिप्रकरणे चतुर्थो वर्गपादः
२४५
उपर्युक्त स्थिति में स्थान- प्रयलों को मिलाकर देखने पर यह विदित होता है कि बाह्य प्रत्यलों में भी प्रत्येक वर्ग के दो दो वर्ण समान प्रयल वाले रह जाते हैं| आभ्यन्तर प्रयल में तो वर्गीय पाँचों वर्णो का स्पृष्ट ही प्रयत्न होता है | बाह्य प्रयत्न के अनुसार गू को हटाने के लिए नासिकास्थान का आश्रय
लेना पड़ता है । यतः अनुस्वाररूप स्थानी वर्ण का स्थान नासिका है और वह कवर्गीय वर्णो में से केवल इङ्‌ का ही होता है। अन्य प्रथम- द्वितीयादि
वर्णों का नहीं । अतः कवर्ग के परवर्ती होने पर अनुस्वार के स्थान में ङ्‌ ही परसवर्ण होता है। यह विधि पाणिनीय व्याकरण की है। सामान्यतया किसी भी वर्ग के पञ्चम वर्ण को जानने की अपेक्षा परसवर्ण विधि से पञ्चम वर्ण जानना अत्यन्त प्रयलसाध्य है ।
[रूपसिद्धि] १, त्वङ्करोषि- त्वं करोषि | त्वम्‌+ करोषि । व्यञ्जनवर्ण के पर में रहने पर पदान्तवर्ती मू को “ मोऽनुस्वारं व्यञ्जने’' (१।४।१५) से अनुस्वार तथा विकल्प से प्रकृत सूत्र-द्वारा अनुस्वार को कवर्गीय पञ्चम वर्ण इ आदेश = त्वङ्करोषि | पञ्चमवर्णा देश के अभाव में= त्वं करोषि | २. बञ्चरसि- त्व॑ चरसि | त्वम्‌+ चरसि । व्यञ्जन वर्ण के परवर्ती होने पर पदान्त म्‌ को अनुस्वार तथा उसको वैकल्पिक वर्गीय पञ्चम वर्ण आदेश= त्वञ्चरसि । वर्गीय पञ्चम वर्ण आदेश में अनुस्वारघटित रूपच त्वं चरसि | ३. पुम्भ्याम्‌- पुंभ्याम्‌ | पुम्‌+भ्याम्‌ | व्यञ्जन वर्ण के पर में रहने पर पदान्तवर्ती म्‌ को अनुस्वार तथा उसको वैकल्पिक वर्गीय पञ्चम वर्ण आदेश = पुम्भ्याम्‌ । वर्गीय पञ्चम वर्ण आदेश के अभाव में अनुस्वारघटित रूप = पुंभ्याम्‌ || ६१। ॥ इति सम्धिप्रकरणे समीक्षात्मकश्चतुर्थो वर्गपादः समाप्तः ॥
अथ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः ६२. विसर्जनीयश्चे छे वा शम्‌ (१।५।१) [सूत्रार्थ] चू अथवा छ के पर में रहने पर पूर्ववर्ती विसर्ग 'श्‌” आदेश प्राप्त करता है | अर्थात्‌ विसर्ग के स्थान में शकारादेश होता है। ६२।
दु०३०] विसर्जनीयश्चे वा छै वा परे शमापद्यते |कश्चरति, कश्छादयति ।॥६२ | [दु०टी ०]
विसर्जनीयः। ““उमकारयोर्मध्ये (१ | ५ ।७) इति यावत्‌ पदान्त एव संभवति ।
ननु “अश्चे छे वा शम्‌” इति विदध्यातू । इहाप्यकार उच्चारणार्थः। अथ
स्थानान्तरेऽपीति संज्ञासूत्रमपि न करणीयं स्यात्‌ ? सत्यम्‌ । संज्ञापूर्वको व्यवहारः सुखप्रतिपत्त्यर्थ एव ॥ ६२।
[क०च०] बिसर्जनीयः | शमित्यस्वरो निर्देशः, श्रुतत्वाल्छुप्ते च प्रमाणाभावात्‌ ।अत एव सूत्रनिर्देशाद्‌ वा ॥६२।
[समीक्षा] 'कः + चरति, कः + छादयति’ इस स्थिति में कलाप-व्याकरण की प्रक्रिया के अनुसार विसर्ग के स्थान में साक्षात्‌ हीशकारादेश होकर 'कश्चरति, कश्छादयति' रूप निष्पन्न होते हैं। जबकि पाणिनि विसर्ग के स्थान में सकारादेश (विसर्जनीयस्य सः ८।३।३४) करने के अनन्तर ही “स्तोः श्चुना श्चुः’? (८।४।४०) से श्चुत्वविधान
द्वारा उक्त रूपों की निष्पत्ति बताते है। यह भी ज्ञातव्य है कि पाणिनि तवर्ग के स्थान में चवर्ग का निर्देश करते हैं, परन्तु वस्तुतः अभीष्ट कार्य केवल 'चू-छ' वर्णो के परवर्ती होने पर प्रवृत्त होता है ।इससे भी कलापव्याकरण का प्रक्रियाछाघव स्पष्ट है |
सन्धिप्रकरणे पञ्चमो वितर्जनीयपादः
२४७
[रूपसिद्धि] १, कश्चरति । कः + चरति | प्रकृत सूत्र से चकार के पर में रहने पर विसर्ग को शकारादेश ।
२. कश्छादयति |कः + छादयति । छकार के परवर्ती होने पर पूर्ववर्ती विसर्ग के स्थान में छकारादेश ।। ६२।
६३. टे ठे वा षम्‌ (१।५।२)
[सूत्रार्य ट्‌अथवा ठू केपर मेंरहने पर पूर्ववर्ती विसर्ग के स्थान मेंमूर्धन्य षकारादेश होता है ।। ६३।
[दु०्वू०] विसर्जनीयष्टे वा ठे वा परे षम्‌ आपद्यते । कष्टीकते, कष्ठकारेण । प्रत्येकं वाऽत्र समुच्चये बालावबोधार्थम्‌ ।। ६३।
[इ०दी०] टे ठे० । प्रत्येकं वासमुच्चये बालावबोधार्थम्‌ इति विकल्पार्थ तु न भवति, प्रतिसूत्रमुपादानात्‌ “बर्गे तद्वर्गपञ्चम बा?” (१।४।१६ ) इति विभाषानुवृततेर्वा ।ननु वाशब्देऽप्यतिक्रियमाणे किमन्राविस्पष्टं भवेत्‌ | टठयोरित्युक्ते षष्ठ्यपि भवितुमर्हति । षमिति कर्मपदं विसर्जनीयं कतरिमपेक्षते ।नैवम्‌, क्रियाकारकाकुशलानां बालानामवबोधार्थमिति ।। ६३ ।
[वि०प०] टे ठे० । प्रत्येकमित्यादि |विकल्पार्थं तु न भवति, प्रतिसूत्रम्‌ उपादानात्‌ |“बर्गे तदूवर्गपञ्चमं बा” (१ |४|१६) इति विभाषानुवृत्तेर्वा |ननु यदि प्रत्येकं वा समुच्चयो न स्यात्‌ तदा किमिहाविस्पष्ट भवति ? सत्यम्‌ । “टठयोः षम्‌’? इति कृते षष्ठीमपि प्रतिपद्येत, टठयोः स्थान इति | तदयुक्तम्‌ |षमिति कर्मपदम्‌, तच्च कर्तारमन्तरेण न संभवतीति विसर्जनीयम्‌. उपेक्षते |ततो विसर्जनीयः षमापद्यते, टठयोः परयोरिति सप्तम्येव निश्चीयते | तथा पूर्वोत्तरयोरपि योगयोरिति ? सत्यम्‌, एवं तर्हि क्रियाकारकाकुशलानां बालानामवबोधार्थम्‌ |न खलु ते कतरिमन्तेरण कर्मणः सम्भव इति प्रतिपत्तुं क्षमन्त इति ।। ६३।
२४८
कातन्त्रव्याकरणम्‌
[क०च०] टे ० |ननु अकारयुक्तयोरेव टठयोर्निमित्तता सप्तम्या प्रतिपाद्यते, ततश्च कथं 'कष्टीकते' इत्यादिषु षकारः स्यात्‌? सत्यम्‌, “'विसर्जनीयश्चे छे वाशम्‌’? (१।५।१) इति निर्देशाद्‌ अकारयुक्तादन्यत्रापि भवतीत्यदोषः ।विकल्पार्थश्च न भवति, वा - शब्दः पुनरर्थे । अत्र हेतुमाह प्रतिसून्रमित्यादि । ननु कथं प्रतिसूत्रे वाशब्दोपादानं समुच्चये हेतुः स्यात्‌, तस्य स्पष्टार्थकत्वात्‌ । सा हि स्पष्टार्थता समुच्चये विकल्पे च सम्भवति? सत्यम्‌ । यदि वाशब्दो विकल्पार्थः स्यात्‌ तदा वाग्रहणमपि न कृतं स्यात्‌ । तर्हि कुतो विकल्पप्राप्तिर्भविष्यतीत्याह - बर्ग इत्यादि | तस्माद्‌ वाग्रहणबलादेव विकल्पार्धो न भवतीति भावः। ननु वाऽनुवृत्त्या टकारस्य ठकारस्य च उभयोरेव विकल्पः क्रियते । अत्र तु ठकारसम्बन्धिना वाशब्देन ठकार एव विकल्पः साध्यते, तत्‌ कथं वाऽधिकारे निर्वाहः स्यात्‌ । तस्माद्‌ विकल्प एव कथं न स्यात्‌ । किं च यदि समुच्चयार्थ एव भविष्यति तदा नि:सन्देहार्थ चकारग्रहणं कृतं स्यात्‌? सत्यम्‌, यदि ठकारनिमित्तविकल्प एव
भविष्यति तदा व्यवस्थितविभाषयैव सिध्यति, किं पुनरत्र वा-ग्रहणेन ? किं च व्याप्तिन्यायादुभयोरेव विकल्पार्था भविष्यति | कि वा व्याप्तिन्यायात्‌ समुच्चयार्थतैव युक्ता यदू वा यदीष्टो विकल्पः स्यात्‌ तदा निःसन्देहार्थं नवा-ग्रहणमेव कृतं स्यात्‌ ॥ ६३ |
[समीक्षा] 'कः + टीकते, कः+ ठकारेण' इस स्थिति में कातन्त्रकार सीधे ही विसर्ग को षकारादेश करके 'कट्टीकते, कष्टकारेण” शब्दरूप निष्पन्न करते है, परन्तु पाणिनि विसर्ग को सकारादेश करने के बाद ही सकार के स्थान में षकार का विधान करते हैं| क्योंकि उनके निर्देशानुसार स्‌ के स्थान में शू आदेश प्रवृत्त होता है-“स्तोः श्चुना श्चुः” (८। ४। ४०)
[विशेष] सूत्रपठित 'वा' को रीकाकार- पञ्जीकार-कलापचन्द्रकार ने समुच्चयार्थक सिद्ध किया है |
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२४९
[रूपसिद्धि] १. कष्टीकते |कः + टीकते | टकार के परवर्ती होने पर पूर्ववर्ती विसर्ग के स्थान में प्रकृत सूत्र- द्वारा षकारादेश । २. कष्ठकारेण। कः + ठकारेण । ठकार के पर में रहने पर पूर्ववर्ती विसर्ग को प्रकृत सूत्र- द्वारा षकारादेश ॥६३॥।
६४. ते थे वा सम्‌ (१।५।३) [सूत्रार्थ] त्‌ एवं थ्‌ वर्णों केपर में रहने पर विसर्ग के स्थान में सकारादेश होता है || ६४ |
[दु०वृ०] विसर्जनीयस्ते वा थे वा परे समापद्यते । कस्तरति, कस्थुडति ।कारस्करादय इति संज्ञाशब्दा इव लोकतः सिद्धाः ||६४। [दु०टी०]
ते धे० । कारस्करादय: संज्ञाशब्दा लोकतः सिद्धा इति न कारं करोतीति कारस्करो वृक्ष उच्यते, अन्वर्थाभावात्‌ ।नापकरोतीति अपस्करः ।एवं न पारं करोतीति पारस्करो देश: । न तत्‌ करोतीति तस्करश्चौरः। न रथं पातीति रथस्पा नदी। न
मा क्रियतेऽनेनेति मस्करो वेणुर्दण्डश्च, न मा कर्तु शीलमस्येति मस्करी परिव्राजकः, माकृतकर्माण्युपशास्ति वैश्रेयसीति |न ईषत्‌ तीरमस्येति, अजस्येव तुन्दमस्येति कास्तीरम्‌ अजस्तुन्दं च नगरम्‌, न बृहंश्चासौ पतिश्चेति ( न बृहतां पतिरिति) बृहस्पतिर्देवता ,न प्रगतं कण्वमस्येति प्रस्कण्वो नाम ऋषिः ।न हरेरिव चद््रो (रमणीयो हरेरिव चद्भौ दीप्तिरस्येति वा) यस्येति हरिश्चन्द्रो नाम राजर्षिः । प्रायश्चित्तिः, प्रायचित्तिः | प्रायश्त्तिम्‌, प्रायचित्तम्‌ | प्रायप्रायसोश्चित्तौ चित्ते च रूपद्वयमिदम्‌ | आस्‌ - शब्दस्थाव्ययस्य चर्ये आश्चर्यमिति प्रतीतिविरुद्धे वर्तते तथा पदे प्रतिष्ठायां
वर्तते |क्वचिद्‌ अव्ययविसृष्टस्यापि सकारः - आस्पदं प्रतिष्ठा | प्राणधारणाय यतू स्थानं कुस्तुम्बुरु च धन्याकमुच्यते, न कुत्सितं तुम्बुरु इत्यन्वर्थता । अपरस्परशब्दः क्रियासातत्ये वर्तते, न त्वपरे च परे चेति द्वन्द्वः ।अपरस्पराश्छात्रा गच्छन्ति, सततं गच्छन्तीत्यर्थः । न विकिरतीति विकिरो विस्किरो वा शकुनिरुच्यते ।
३५०
कातन्त्रव्याकरणम्‌
अथ प्रकृतिप्रत्ययोपलम्भाय संज्ञाशब्दा यथाकथंचिद्‌ व्युपाद्यास्तदा वर्णागमो वर्णविपर्ययश्चेत्यादि निरुक्तलक्षणमपि लोकोपचारात्‌ सिद्धम्‌ | अन्वर्थो यथा- 'गावो विद्यन्तेऽस्मिन्निति गोष्मदो देशः, गवामगोचरेऽपि | गोष्पदपूरं वृष्टो देवः' इति क्षेत्रादेर्वर्षप्रमाणमिह गम्यते, न पुनर्गवां पदमात्रे वर्तति | ६४।
[बि० प०] ते थे० | कारस्करादय इति | ‘कारस्करो वृक्षः’ इति सूत्रं न वक्तव्यम्‌ | एते हि संज्ञाशब्दा वृक्षादिवल्होके विशिष्टविषयतया प्रसिद्धाः। नहि कारं करोतीति कारस्करो वृक्ष इत्यन्वर्थो घटते | तस्माद्‌ यस्तु लोकतः सिद्वस्तत्र कि यलेनेति ? यदि संज्ञाशब्दानामप्यमीषां प्रकृतिप्रत्ययविभागोपलम्भाद्‌ यथाकथंचिदवश्यं कार्या व्युत्पत्तिः, तदा वर्णागमो वर्णविपर्ययश्चेति लोकत एव वेदितव्यमिति | ६४।
[समीक्षा] | 'कः + तरति, कः + थुडति' इस अवस्था में कातन्त्र और पाणिनीय दोनों ही व्याकरणों के अनुसार विसर्ग को सकारादैश होकर 'कस्तरति, कस्थुडति' शब्दरूप निष्पन्न होते हैं। अतः यहाँ उभयत्र साम्य है।
[विशेष] पाणिनि ने * “कुस्तुम्बुरूणि जातिः?? (६।१।१४३) सूत्र से लेकर “पारस्करप्रभृतीनि च संज्ञायाम्‌’? (६।१।१५७) तक १५ सूत्रों द्वारा 'जाति- क्रियासातत्य, प्रतिष्ठाअनित्य” आदि के विवक्षित या गम्यमान होने पर कुस्तुम्बुरूणि, अपरस्पराः सार्था गच्छन्ति, गोष्पदो देशः, आस्पदम्‌, आश्चर्यम्‌, मस्करो वेणुः, मस्करी परिव्राजकः, कास्तीरं नाम नगरम्‌, कारस्करो वृक्षः, पारस्करो देशः? आदि शब्दों को सिद्धि निपातनप्रक्रिया से बताई है, जिनमें सुडागम अवश्य देखा जाता है।वस्तुतः व्युत्पत्ति के बल से इन शब्दों का अर्थ - निश्चय नहीं किया जा सकता, बल्कि लोकप्रसिद्धि के अनुसार ही इनके अर्थ का अवधारण होता है। व्याकरणशास्त्र में भी आचार्यो ने लोक का प्रामाण्य माना है ।का- त्र व्याकरण का सूत्र है- “लोकोपचारादू ग्रहणसिद्वि?” (१।१।२३) । अर्थात्‌ जिन शब्दों की सिद्धि के लिए इस व्याकरण में सूत्र नहीं बनाए गए हैं उनकी सिद्धि लोकव्यवहार या लोकप्रसिद्धि के अनुसार जान लेनी चाहिए | इसे ही ध्यान में रखकर दुर्गसिंह आदि व्याख्याकारों ने कहा
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
३५१
है कि कातन्त्रकार ने 'कारस्कर' आदि शब्दों को संज्ञाशब्द मानकर उनके साधनार्थ
सूत्र नहीं बनाए । अतः उनकी सिद्धि अन्य लोकप्रसिद्ध संज्ञाशब्दों की तरह समझ लेनी चाहिए ।
[रूपसिद्धि] १. कस्तरति |कः + तरति | तकार के परवर्ती होने पर पूर्ववर्ती विसर्ग को प्रकृत सूत्र- द्वारा सकारादेश । २. कस्थुडति |कः + थुडति । थकार के पर में रहने पर पूर्ववर्ती विसर्ग को सकारादेश ॥ ६४!
६५. कखयोर्जिह्वामूलीयं नवा (१।५।४) [सूत्रार्थ] क - ख वर्णो के परवर्ती होने पर विसर्ग के स्थान में जिहवामूढीय (%) आदेश विकल्प से होता है ॥। ६५।
[दु०बृ०] विसर्जनीयः कखयोः परयोर्जिह्वामूठीयमापद्यते न करोति । क » खनति, कः खनति ॥ ६५।
वा। क < करोति, कः
[दु० टी०]
कखयोः | क » इति विदध्यात्‌ । संज्ञापूर्वको व्यवहारः शिष्यावबोधार्थः । ककारस्यापि अत्राप्युच्चारणार्थत्वात्‌ ।।६५ | [समीक्षा] 'कः + करोति, कः+ खनति’ इस अवस्था मेंदोनों ही व्याकरणों के अनुसार विसर्ग को जिह्वामूलीय आदेश होता है, परन्तु कातन्त्र व्याकरण में वज्र- सदृश
आकृति (२) वाले वर्ण की जिह्वामूलीय संज्ञा की गई है - “क » इति जिह्वामूलीयः" (१।१। १७), और इसीलिए प्रकृत विधिसूत्र में भी जिह्वामूलीय पद पठित है । पाणिनि ने अपने व्याकरण में न तो जिह्मामूलीय संज्ञा ही की है और न
विधिसूत्र “कुप्वो «क » क ५६ पौ च” ( ८।३।३७) यह विधिसूत्र बनाया है | उन्होंने न तो इस सूत्र में उपध्मानीय शब्द पढ़ा है और न कोई इस प्रकार की स्वतन्त्र संज्ञा ही |इसके विपरीत कातत्रकार ने उपध्मानीय संज्ञा की है- “ (प इत्युपध्मानीयः” (१।१।१८) तथा प्रकृत विधिसूत्र में भी उसका स्पष्ट पाठ है। [विशेष] पाणिनीय व्याख्याकारों ने उपाध्मानीय को अर्धविसर्ग के सदृश आकृति वाला बताया है, जब कि कातन्तरव्याख्याकार इसे गजकुम्भ के सदृश आकृतिवाला वर्ण कहते हैं ।अर्ध विसर्ग की आकृति तो जिह्यामूलीय जैसी ही है- ००८, परन्तु गजकुम्भ की अनेक आकृतियाँ भिन्न-भिन्न संस्करण वाले ग्रन्थों में देखी जाती हैं। जैसे-
w
?
७७
,
९१
3
0
|
२५४
कातन्त्रव्याकरणयू
[रूपसिद्धि] १. क { पचति - कः पचति। कः +पचति । पकार के पर में रहने पर पूर्ववर्ती विसर्ग कोविकल्प से उपध्मानीय आदेश = क ६) पचति । उपध्मानीय के अभाव में कः पचति | २. क ७ फलति। कः+ फलति। फकार के परवर्ती होने पर पूर्ववर्ती विसर्ग को वैकल्पिक उपध्मानीय आदेश = क ! फलति | उपध्मानीय आदेश के अभाव में = कः फलति || ६६।
६७. शेषे से वा वा पररूपम्‌ (१।५।६) [सूत्रार्थ] “श्‌ - ष्‌ - स्‌ वर्णौ के परवर्ती होने पर विसर्ग के स्थान में पररूप आदेश
होता है ।। ६७।
[दु०बृ०] विसर्जनीयः शे वा षे वा से वा परे पररूपम्‌ आपद्यते नवा | कश्शैते, कः शेते | कष्षण्डः, कः षण्डः | कस्साधुः, कः साधु: | चटतानित्यकरणाद्‌ विसर्जनीयादेशस्याघोषे प्रथमो न स्यात्‌ | कश्चरतीत्यादिष्वप्येवम्‌ || ६७। [दु०्टी०]
शे षे० | एकोऽत्र वाशब्दः समुच्चयार्थः, अपरो वाशब्दो विकल्पार्थः । शषसेष्वघोषपरेषु विसर्जनीयो लोप्यो वा |कः श्च्योतति, कश्च्योतति |कः ष्ठीवति, कष्ठीवति | कः स्थाता, कस्थाता । पररूपत्वेऽपि रूपत्रयम्‌ । तन्न वक्तव्यम्‌, श्रुतेरभेदात्‌ ||६७।
[वि०प०] शे षे० |प्रथमोऽत्र वाशब्दः समुच्चये, द्वितीयस्तु विकल्पार्थः |अथ 'कशशेते' इत्यादिषु पररूपत्वे कृते शषसानामघोषे प्रथमः कथं न स्यादित्याह- चटतानित्यादि । अयमभिप्रायः- यदि प्रथमः स्यात्‌ तदा इवर्णचवर्गयशास्तालव्याः, ऋवर्णटवर्गरषा मूर्धन्याः, लृवर्णतवर्गलसा दन्त्याः इति क्रमेण शषसानां स्थाने चटता एव प्राप्नुवन्ति । तत्‌ पररूपग्रहणमपनीय चटतानित्येतान्‌ वर्णान्‌ स्वरूपेण कृत्वा शषसेषु वा चटतानिति
सूत्रं विदध्यात्‌ । एवं च सति प्रक्रियागौरवमंपि परिहृतं भवति, न चैवं तस्मान्न प्रथमः ।। ६७।
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२५५
[क०च०] शे बे से० । पूर्वसूत्राद्‌ वाऽधिकारेण विकल्पे सिद्धे यत्‌ पुनर्वाग्रहणं तद्‌ वाऽधिकारनिवृत्त्यर्थम्‌ ।चटतानित्यकरणादिति बृत्तिः ।एतेन पररूपविधानार्थं यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते’ (काला०परि०सू०६३) इति न्यायात्‌ पररूपेण प्रथमो बाध्यते इति भावः। बररुचिस्तु परम्‌ इत्युक्ते श्रुतत्वात्‌ ‘शषसाः’ एव भविष्यन्ति यद्रूपग्रहणं तद्रूपमात्रावधारणार्थम्‌ । तेन 'कः शेते’ इत्यादौ न प्रथम इत्याचष्टे इति । प्रक्रियागौरवमपीति पञ्जी ।न केवलं साध्यस्यान्यव्याजेन विधानं परिहतं भवतीत्यर्थः | यद्‌ वा न केवलं मात्रालाघवं भवतीत्यपेरर्थः। ६७॥
[समीक्षा] 'कः + शेते, कः + षण्डः, कः + साधुः’ इस अवस्था में कातन्त्रकार विकल्प से विसर्ग को पररूप करके “कश्शेते, कष्षण्ड:, कस्साधुः' आदि शब्दरूप निष्पन्न करते हैं | परन्तु पाणिनि उक्त प्रयोगों की सिद्धि के लिए विसर्ग को सकारादेश (विसर्जनीयस्य सः ८ | ३ | ३४), सकार को शकार (स्तोः श्चुना श्चुः ८ ।४। ४०) तथा षकार आदेश का (ष्टुना ष्टुः ८।४।४१) विधान करते हैं |इस प्रकार पाणिनीय निर्देश में गौरव स्पष्ट है |
[विशेष] (१) कातन्त्र के प्रकृत सूत्र को लक्ष्य करके प्रशनोत्तरसंवाद कातन्त्रसम्प्रदाय में प्रचलित है | क्व हरिः शेते? का च निकृष्टा? को बहुलार्थः? कि रमणीयम्‌? वद कातन्त्रे कीद्रक्‌ सूत्रं शे घे से बा बा पररुपमू॥ अर्थात्‌ सूत्र है- “शे षे से वा वा पररूपम्‌” (१। ५। ६) |श्लोकोक्त चार प्रश्नों के उत्तर सूत्र में इस प्रकार दिए गए है१. कव हरिः शेते? शेषे । २. का च निकृ?
सेवा |
३. को बहुलार्थः? ४. किं रमणीयम्‌?
वा । पररूपम्‌ ।
२५६
कातन्त्रव्याकरणमू
(२) व्याख्याकारों ने सिद्ध किया है कि 'कः शेते' स्थल में विसर्ग को
चकारादेश, 'कः षण्डः’ में विसर्ग को टकार तथा “क: साधुः' में तकार आदेश करना यदि अभीष्ट होता तो ग्रन्थकार ने “शषसेषु वा चटतान्‌” इस प्रकार की सूत्र रचना की होती । उन्होंने सूत्र बनाया है - ““पदान्ते धुटां प्रथमः!” (३।८।१) | अतः उक्त रूपों में विसर्ग के स्थान में क्रमशः शकार-षकार-सकार ही आदेश होते
हैं, चकार-टकार-तकार नहीं ।
[रूपसिद्धि] १, कश्शेते - कः शेते । कः + शेते। शकार के परवर्ती होने पर पूर्ववर्ती विसर्ग को विकल्प से शकारादेश = कश्शेते | शकारादेश के अभाव में = कः शेते |
२. कष्षण्डः - कः षण्डः |कः +षण्डः |षकार के परवर्ती होने पर पूर्ववर्ती विसर्ग को षकारादेशः = कष्पण्डः। षकारादेश के अभाव में = कः षण्डः | ३. कस्साधुः - कः साधुः |कः + साधुः |सकार के पर में रहने पर पूर्ववर्ती विसर्ग को सकारादेश= कस्साधुः | सकारादेश के अभाव में= कः साधुः ॥६७।
६८. उमकारयोर्मध्ये (१।५।७) [सूत्रार्थ] दो अकारों के मध्य में स्थित विसर्ग को उकारादेश होता है ।। ६८। [दु०्बृ० ]
द्वयोरकारयोर्मध्ये विसर्जनीय उमापद्यते ।कोऽत्र, कोऽर्थः ।युनरत्रेति रप्रकृतिरिति परत्वाद्‌ रेफः स्यात्‌ ।।६८। [दु०टी०]
उम० ।अकारयोर्मध्ये इत्येकोऽपि शब्दोऽनेकार्थस्याभिधायक इति द्विवचनमुपपद्यते | मध्ययोगे षष्ठीयम्‌ | ““उमतोऽति’? इति कृते सत्युत्तरत्रापरग्रहणं न करणीयं स्यात्‌, न चोद्यमेतत्‌ | मध्यग्रहणस्य सुखार्थत्वात्‌ । कथं ““कुरदोत्महितं मन्त्रं सभायाँ चक्रिरे मिथः”? (म०भार० ८।६।६) । इत्यकारग्रहणे ह्याकारस्यापि ग्रहणमिति ? सत्यम्‌ | ऋषिवचनसामर्ध्यप्रवृत्तस्य न नियामकमिदम्‌ ।युगे युगे व्याकरणान्तरमिति वा || ६८।
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२५७
[क०च०] उम ०। वा” न वर्तते इति पूर्वसूत्रे पुनर्वाग्रहणस्य वाधिकारनिवृत्त्यर्थत्वात्‌ |ननु 'पटवः सन्ति’ इत्यात्रास्‌ - धातोरस्तेरादेरित्यकारलोपे स्थानिवद्भावात्‌ कथमुत्वं न स्यादिति चैतू, न । “न पदान्त० (पा०१।१।५८) इत्यादिना स्थानिवद्‌भावनिषेधात्‌ ।अथ कथमिदमुच्यते चतुर्थपाद एव ““नोडन्त०?” (१।४।८ )इत्यस्यान्तग्रहणेन पदान्ताधिकारस्य दूरीकृतत्वात्‌ चेद्‌ उच्यते । “ अघोषबतोश्च०'? (१।५।८) इत्यत्र पदान्ताधिकारनिवृत्त्यर्थं क्रियमाणश्चकारो बोधयति- अन्तग्रहेणनान्तरितोऽप्यत्र प्रकरणे पदान्ताधिकारोऽस्तीति "'अल्वादेर्वा” (२।१।३१) इत्यत्र पञ्जिकायां वक्ष्यति । 'चतुष्टया' इत्यन्तर्वर्तिनीं विभक्तिमाश्रित्य पदान्तत्वे सति “ते थे वा सम्‌’? (१।५।३) इत्यनेन सकार इति। कथं तर्हि 'सर्पिष्षु’ इत्यत्र पदमध्येऽपि पररूपमिति चेत्‌, न। आगमग्रहणस्य बहुलार्थत्वादिति बिद्यानन्दः| तन्न | “' अघोषवतोश्च”? (१।५।८) इत्यत्र चकार उक्तसमुच्चयमात्र इति वक्ष्यमाणटीकाविरोधात्‌ । तस्मात्‌ पारिशेष्यादेवात्र पदान्तकार्यप्रसक्तिः। अत एव “*बिसर्जनीयश्चे छे बा शम्‌” (१।५।१) इत्यंत्रोक्तम्‌- उमकारयोर्मध्य इति यावत्‌ पदान्ते एव संभवतीति | कि च विभाषया वृत्तौ पदान्तीयकार्यमात्रस्यैव प्रतिषेधः प्रतिपत्तव्यः इति न केवलं पदान्तनिबन्धनसूत्रीयमित्यर्थः कार्य || ६८ |
[समीक्षा] ` 'कः + अत्र, कः + अर्थः’ इस स्थिति में कातन्त्रकार के अनुसार विसर्ग को उ तथा “'उबर्णे ओ” (१। २। ३) से ओकारादेश होकर “कोऽत्र, कोऽर्थः” आदि शब्दरूप सिद्ध होते हैं पाणिनि के अनुसार विसर्ग होने से पूर्वही सु- प्रत्ययस्थ स्‌ को रु आदेश प्रवृत्त होता है । इस प्रकार पाणिनि के निर्देश में पदसिद्धि से पूर्व ही सन्धिविधान करना संगत प्रतीत नहीं होता ।
[विशेष] (१) “पुनः + अत्र’ इस स्थिति में विसर्ग के स्थान में उकारादेश न होकर “पूर्वपरयोः परविधिर्बलवानू? (कात० परि०सू० ७०) इस न्याय के अनुसार '“रप्रकृतिरनामिपरोऽपि’?
(१| ५। १४) सूत्र द्वारा रकारादेश होता है ।
(२) “उमकारयौः” इतने सूत्र से ही अभीष्टसिद्धि हौ सकती थी, फिर 'मध्ये' ग्रहण व्यर्थ होकर यह ज्ञापित करता है कि कहीं पर एकत्र दीर्घ आकार के रहने
२५८
कातन्त्रव्याकरणम्‌
पर भी उक्त कार्य सम्पन्न हो जाए | इसी के फलस्वरूप 'कुरवः + आत्महितम्‌' इस स्थिति में विसर्ग के स्थान में उकारादेश होकर 'कुरवोत्महितम्‌' रूप निष्पन्न
होता है ।टीकाकार के अनुसार ऋषिवचन को प्रामाणिक मानकर यह प्रयोग उपपन्न होता है या फिर युगभेद से व्याकरण भी भिन्न होते है ।अतः उस युग के व्याकरण में उक्त की व्यवस्था की गई होगी |
[रूपसिद्धि] १. कोऽन्र। कः "अत्र | ककारोत्तरवर्ती अकार तथा 'अत्र' के प्रारम्भिक अकार के मध्यवर्ती विसर्ग को प्रकृत सूत्र- द्वारा उकारादेश तथा “उबणें ओ? (१।२।३) से अ को 'ओ' आदेश (परवर्ती उ- वर्ण का लोप) = कोऽन्न |
२. कोऽर्थः। कः+ अर्थः |दो अकारों के मध्य मेंस्थित विसर्ग को उकारादेश तथा उससे पूर्ववर्ती अ को 'ओ' आदेश (परवर्ती 'उ' का लोप) = कोऽर्थः || ६८ |
६९. अघोषवतोश्च (१।५।८) [सूत्रार्थ] अकार तथा घोषवान्‌ वर्णो के मध्य में स्थित विसर्ग के स्थान में उकार आदेश
होता है || ६९ |
[दु०वू०] अकार- घोषवतोर्मध्ये विसर्जनीय उमापद्यते । को गच्छति। को धावति अघोषवतोरिति किम्‌? कः शेते ॥६९। [दु०टी०]
अघोष० | अश्च घोषवांश्चेति दन्द्व: । चकार उक्तसमुच्चयमात्रे ।।६९ |
[क० च०] अघोष० | अघोषवतोरिति किमिति वृत्तिः। ननु कथमिदमुच्यते यदि सूत्रमेव न क्रियते तदा को गच्छतीति स्वोदाहरणस्यासिद्धत्वात्‌ ।'कः शेते' इत्यत्र केनापि सूत्रेण उत्वप्राप्तेरभावात्‌ प्र्युदाहरणस्यासङ्गतेः ? सत्यम्‌ | “उम्‌ वर्णयोर्मध्ये” इत्येकयोग एवास्ताम्‌ इति हेमकरः | अन्ये तु अघोषवतोरित्यत्र घोषवद्ग्रहेणन किम्‌? आच्चेत्यास्ताम्‌। न च निर्निमित्ते स्यादिति वाच्यम्‌, “सिद्धो वर्णसमाम्नायः” (१।१।१) इति निर्देशादित्याहुः ।
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२५९
वयं तु 'अघोषवतोरित्युभयग्रहणमेव खण्डयते' (इति मन्यामहे) |अयमभिप्रायः - अत्र सूत्रम्‌ अकृत्वा पूर्वसूत्रे एव चकारो विधीयताम्‌ । ततश्च “अपरो लोष्योऽन्यस्वरे यं बा” ( १।५।९) इति लोप- यकारयोर्विधानाद्‌ आकारघोषवतोर्लोपविधानाद्‌ नामिनो ““घोषवतूस्वरपर० ”” (१ ।५।१३) इतिरेफविधानाच्च पारिशेष्यादघोषवतोरेव प्राप्तश्चकारः समुच्चरिष्यते, तत्र पूर्वसूत्रात्‌ शकाराद्यनुकर्षणमाशङ्क्य समाधत्ते-कः शेते’ इति । बरसुचिस्तु चकारात्‌ क्वचिद्‌ अघोषेऽपि उत्त्वं भवति |यथा- “वातोऽपि तापपरितो सिञ्चति’ इत्याचष्टे ।। ६९। [समीक्षा] 'कः+गच्छति, कः+ धावति’ इस अवस्था मेंकातन्त्रकार के अनुसार विसर्ग
को उकारादेश होता है |जबकि पाणिनीय प्रक्रिया के अनुसार विसर्गावस्था से पूर्व ही स्‌ को रु तथा उस रु को “हशि च” (पा०६।१। ११४) से उत्त्व आदेश करके उक्त रूपों की निष्पत्ति की जाती है |
पदों का साधुत्व बताने वाले व्याकरणशास्त्र में शिवः, अर्च्यः, कः, धावति' आदि पदों के स्वतन्त्र रूप में सिद्ध हो जाने के बाद ही दो पदों में (पदस्थ वर्णो
में) सन्धिनियमों का प्रवृत्त होना अधिक संगत कहा जा सकता है |अतः कातन्त्र में जो विसर्ग को उकारादेश विहित है, वही अधिक संगत है, न कि 'शिव' प्रातिपादिक से प्रथमा-एकवचन “सु” प्रत्यय के प्रवृत्त होने पर ही पदान्तर 'अर्थः,
वन्य: आदि पर्दो के सन्निधान से सन्धिकार्य का होने ठगना संगत कहा जाएगा | अतः कातन्त्रकार का दृष्टिकोण उचित है ।
[रूपसिद्धि] १. को गच्छति। कः + गच्छति। ककारोत्तरवर्ती अ तथा घोषसंज्ञक वर्ण ग के मध्य में स्थित विसर्ग को 'उ' आदेश, “अवर्ण उवर्णे ओ” (१।२।२) से ककारोत्तरवर्ती अ' को ओ आदेश तथा उ का लोप |
२. को धावति |कः + धावति । ककारोत्तरवर्ती अ तथा घोषसंज्ञक ध्‌ के मध्यवर्ती विसर्ग को 'उ' आदेश, “अवर्ण उवर्णे अ को ओ तथा परवर्ती उ का लोप ।।६९।
ओ' (१ ।२ ।२) से ककारोत्तरवर्ती
२६०
कातन्त्रव्याकरणम्‌
७०. अपरो लोप्योऽन्यस्वरे यं बा (१।५।९) [सूत्रार्थ] अकारभिन्न स्वर के पर में रहने पर अकार से परवर्ती विसर्ग का लोप होता है तथा विकल्प से यकारादेश भी होता है ।।७०।
[दु०१०] अकारात्‌ परो विसर्जनीयो लोप्यो भवति उक्ताद्‌ अन्यस्वरे यं वा55पद्यते । क इह, कयिह ।क उपरि, कयुपरि |अपर इति किम्‌? अग्निरत्र | वाऽत्र समुच्चये । ईषत्स्पृष्तरोऽत्र यकारः ||७०।
[दु०टी०] अपरः | आत्‌ परोऽपर इति, अन्यश्चासौ स्वरश्चेति अन्यस्वरः सामर्थ्यप्राप्तं स्वरमपेक्ष्यान्यस्वरः स्यादिति । अपर इत्यादि । ननु अन्यग्रहणमपि किमर्थम्‌ ““उभकार॒योर्मध्ये/” (१ । ५।७) इति बाधक लोपस्य यकारस्य चाविशिष्टत्वात्‌ तथा रेफश्च नामिपरत्वात्‌ ।अथ जातौ विस्पष्टार्थं व्यक्तौ बाधकं नास्तीति लोपयत्वोत्त्वानि स्युरित्यन्यग्रहणं तथा अपरग्रहणमपि स्थितम्‌ |आदिति सिद्धे परग्रहणं च स्पशर्थम्‌ । स्वरग्रहणं किमर्थम्‌? 'कः करोति, कः फलति’ इति विकल्पपक्षे मा भूत्‌ । बाऽत्र समुच्चये इति । लोपयकारयोर्विधानाद्‌ विकल्पसिद्धिरस्तीति ।न च विसर्गस्थितिहेतुरयं विकल्पः कल्प्यते यलोप्यो वेत्यकरणात्‌ । तस्माद्‌ वा-शब्दः समुच्चयार्थो निश्चितः । यथा स्थानान्तरेषु यकार ईषतूस्पृष्टः सिद्धस्तथा ईषतूसपृष्टतरश्चेह स्वभावाद्‌ इति । अन्ये तु अनुक्तमपीषत्स्पृष्टत्वं वाशब्दः समुच्चिनोतीति मन्यन्ते । तत्‌ पुनः स्थान- करण-शैथिल्यमुच्चारणऊृतमुच्यते ।। ७०।
[बि० प०] अपरः। अग्निरत्रेति। ननु चात्र परत्वाद्‌ विशेषविहितत्वाच्च नामिपरस्य विसर्जनीयस्य घोषवत्स्वरपर इति रेफोऽपि बाधकः किमपरग्रहणेनेति? सत्यम्‌ । सुखार्थम्‌ ।किं च व्यक्तिपदार्थपक्षे बाधकत्वं नास्तीति अत्रापि स्यात्‌ । बाऽत्र समुच्चये इति | लोपयकारयोः सूत्र एवोक्तत्वाद्‌ विकल्पो लब्ध एवेति समुच्चये वाशब्द इह वेदितव्य इत्यर्थः । ननु पक्षे विसर्गस्य स्थित्यर्थं विकल्पार्थं एव वाशब्दः कथं न स्यात्‌ | नैवम्‌, तदा 'यलोप्यौ वा” इत्येवं विदध्यात्‌ |तस्माद्‌ भिन्नविभक्तिनिर्देशात्‌ लोप्यो वा भवति यकारमापद्यते इति समुच्चय एव वाशब्दो युज्यते इत्यदोषः ||७०।
सन्धिप्रकरणे पञ्चमो बिसर्जनीयपादः
२६१
[क० च०] अपरो० । ननु कयिहेत्यादी घोषवति कथं न दीर्घो ढाक्षणिकत्वादिति चेत्‌, तदयुक्तम्‌ | वृक्षायेत्यादिष्वपि दीर्घाभावप्रसङ्गात्‌ | तत्रैव दीर्घः कथमिति चेद्‌, वर्णविधौ लाक्षणिकपरिभाषाया अनादरात्‌ | इदमेव कुतो लब्धमिति चेत्‌, स्थादोश्चेति ज्ञापकात्‌ । अत्र हेमकरः सिद्धान्तयति- *असिद्वं बहिरङ्गम्‌ अन्तरङ्गे’ (कात०परि०
सू० ३५) इति न्यायादत्र न दीर्घः, तन्न । वृक्षायेत्यादावपि प्रकृत्याश्रिते दीर्घे कृते प्रत्ययाश्रितस्य यकारस्यासिद्धिवदूभावप्रसङ्गात्‌ । अथ स्थितिपक्षे कथमत्रैव दीर्घोऽसिद्धवद्भावस्य विषयत्वादिति चेद्‌, अकारो दीर्घ भोऽष्विति (?) कृते सिध्यति यद्‌ घोषवद्ग्रहणं तत्‌ सन्निपातासिद्धवदूभावयोरनित्यार्थम्‌ । बररुचिमतानुसारिणाप्येवं तस्मिन्‌ सूत्रे व्याख्यायते । कामघोषस्तु कयिहेत्यत्र यकारस्य व्यञ्जनत्वाद्‌ विभक्तिविषये यो घोषवान्‌ वर्ण इत्यस्याघटनात्‌ न दीर्घ: । अथ कुत इदं लब्धमिति चेदुच्यते-“ शसि सस्य च नः” (२।१ ।१६) इत्यत्र शस्‌ निरिति कृतेऽपि ‘अकारो दीर्घं घोषवति’? (२।१ ।१४) इति
दीर्घे कृते वृक्षान्‌ इत्यादिकं सिध्यति यत्‌ पुनस्तत्र दीर्घो विधीयते तद्‌ बोधयतिविभक्तिविषये यो घोषवान्‌ वर्णस्तस्मिन्नेव दीर्घः, न तु विभक्तिरूपे घोषवद्वर्णमात्रे इति |न च **आ्यन्तबदेकस्मिन्‌’? (कात० परि० वृ० २०) इति न्यायादेवात्रापि विभक्तिविषयत्वमस्तीति वाच्यम्‌, ज्ञापकस्य व्यर्थत्वादिति, तन्न, शस्‌ निरिति कृते इमानित्यत्र व्यञ्जनेऽद्भावप्रसङ्गात्‌ | अन्यदपि बहु दूषणमस्तीति | तन्न लिखितं ग्रन्थगौरवभयात्‌ । तस्मात्‌ सिद्धान्त : पुनरयम्‌-तञ्रैकपदाश्रित एव घोषवति दीर्घप्रस्तावात्‌ कुतः कयिहेति भिन्नपदाश्रितघोषवति दीर्षप्रसङ्ग इति ।अपर इति किम्‌ ? अग्निरत्रेति
वत्तः । अपरग्रहणाभावे
किमपेक्षयाऽन्यत्स्वरो ग्रहीतव्य इति चेदुच्यते यतो
विसर्गस्तदपेक्षयाऽन्यरगं ग्राह्ममित्ति न दोष: |
परत्वादिति पञ्जी | यथा तस्य परत्वं तथाऽस्यापि अन्यस्वरमादाय विशेषः विहितत्वमस्तीति आशङ्क्यते, तस्यापि विशेषविहितत्वं नामिपरलमादाय इत्याहः बिशेषबिहितत्वादिति |एतेन विशेषविहितत्देनोभयमेव समानम्‌, किन्तु रेफस्य परलेनाधिकरणत्वमिति |अथोभयोः सावकाशत्वाभावात्‌ कथं परत्वमिति चेत्‌, न |“ अन्यस्वरे यं बा”? (१ | ५ ।९ )इत्यस्य क इहेत्यादौ रेफस्य तु अग्निरिहेत्यादाविति ।नैवमित्यादि अथ भिन्नविभक्तिनिर्देशात्‌ समुच्वयार्थत्वमुच्यते, तथा वाशब्दबलाद्‌ विकल्पः कथं न
२६२
कातन्त्रव्याकरणम्‌
.
स्यात्‌ |तथाहि यदि समुच्चयार्थौ भविष्यति तदा यलोप्याविति कृतं कि चरितार्थ वाशब्देन ? सत्यम्‌ ।यथाश्रुतभिन्नविभिक्तनिर्देशे समुच्चयं विना वाक्यार्थपोष एव न स्यात्‌, समुच्चयस्यैव विकल्पनानौचित्यादित्याशयः ।तर्हि यलोप्याविति कथं न कृतम्‌ इति चेत्‌, सूत्रस्य विचित्रा कृतिः ।।७०।
[समीक्षा] (१) 'कः + इह, कः + उपरि’ इस दशा में कातन्त्रकार एक ही सूत्र द्वारा विसर्गलेप तथा यकारादेश का विधान करते हैं। जिससे 'क इह, कयिह'
आदि प्रयोग निष्पन्न होतै है । पाणिनि के अनुसार सू को रु, रु को य्‌ तथा उसका वैकल्पिक लोप करके उक्त प्रयोग सिद्ध किए जाते हैं। जिससे अनेक सूत्र तथा अनेक कार्य करने पडते हैं। अतः पाणिनीय निर्देश में गौरव स्पष्ट है।
(२) 'कः + इह' इस अवस्था में विसर्ग के स्थान में यकारादेश होने पर “अकारो दीर्घ घोषवति”” (२। १। १४) से ककारोत्तरवर्ती अकार को दीर्घ आदेश प्राप्त होता है । इसके समाधानार्थं “अकारो दीर्घ घोषवति” (२।१।१४) सूत्र का अर्थ किया जाता है- विभक्तिविषयक घोषवान्‌ वर्ण के पर में रहने
पर अकार को दीर्घ होता है। न कि विभक्तिरूप घोषवान्‌ वर्ण के पर में रहने पर । अतः 'देवाय' इत्यादि में दीर्घ हो जाता है । कयिह में नहीं | उमापति ने कहा भी है | देवायेति कृते दीर्घे कयिहेति कर्थं नहि। सत्यमेकपदे दीर्घो न तु भिन्नपदाश्रितः ॥ इति।
[रूपसिद्धि] १. क इह, कयिह | कः + इह । अकारोत्तरवर्ती विसर्ग का स्वर वर्ण इ के पर में रहने पर लोप तथा सन्धि का अभाव = क इह । विसर्ग को यकारादेश = कयिह |
२. क उपरि, कयुपरि। कः + उपरि | स्वर वर्ण उ के परवर्ती होने पर अकारोत्तरवर्ती विसर्ग का लोप तथा सन्धि का अभाव = क उपारे | विसर्ग का
विकल्प से यकारादेश = कयुपरि ।।७०।
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२६३
७१. आभोभ्यामेवमेव स्वरे (१।५।१०) [सूत्रार्थ] आकार तथा भो-शब्द से परवर्ती विसर्ग के स्थान में यकारादेश तथा विसर्ग का लोप होता है यदि विसर्ग से स्वरवर्ण पर में हो तो ।।७१।
[दु०वृ०] आकार-भोशब्दाभ्यां परो विसर्जनीय एवमेवं भवति स्वरे परे | देवा आहुः, देवायाहुः । भो अत्र, भोयत्र । भो-इत्यामन्त्रणौकारोपलक्षणम्‌ । तेन केचित्‌ ` भगो अत्र, भगो यत्र, अघो अत्र, अघो यत्र'। आदीषल्पृष्टतरश्चौकारादीषत्सपृष्टतर एवात्र यकारः | एवमेवग्रहणं नित्यलोपनिरासार्थम्‌ ।। ७१।
[दु०टी०] आभो० । भो इति भवतो वादेरुत्वे सति भोसूशब्दश्चाव्ययो विद्यते इति |यथा भो ब्राह्मणौ, भो ब्राह्मणा इति ।कथं प्रभोरिह, शम्भोरयम्‌, कुभोरयम्‌ इति, 'व्याख्यानतो विशेषार्थप्रतिपत्तिर्नहि सन्देहादलक्षणम्‌? (काला०परि०सू० ८८) इत्यामन्त्रणविषयो गृह्यते |भो इत्यादि | भगवदघवतोर्वा देरुत्वे सति 'भगो-अघो' शब्दौ ततस्ताभ्यामपीति कश्चित | बयं तु ब्रूमः - किमुपलक्षणेन | क्वचिदपि भाषायां न दृश्यते । आकारादीषत्‌स्पृष्टतरः ईषत्स्पृष्टश्च यकार इह स्वभावादिति रूपत्रयं पूर्ववत्‌ । ओकारात्‌ पुनरीषतूस्पृष्टतरः स्वभावादिति रूपद्वयमेव ।एतदुक्तं भवति - यथा चायमयलसाध्य
ईषल्सपृष्टः, ईषतूस्पृष्टतरोऽपि तथेत्यर्थः ।यथा हम्मतिरयं स्वभावात्‌ सौराष्ट्रे एव दृश्यते , न सर्वत्र देशे इति | उ निपातेऽपीषतूस्पृष्टतर एव पूर्वस्मिन्‌ इह वेति रूपद्वयमेव । क उ, कयु । देवा उ, देवायु । भो उ, भोयु ।एबमित्यादि । यथा पूर्वस्मिन्‌ विसर्जनीयो लेप्यो यं वापद्यते, तथैवेत्यर्थः | तेन कस्यचिदोकारान्नित्यं लोप इति मतम्‌ | तद्‌ व्यवच्छिद्यते इति पुनः स्वरग्रहणमन्यस्वरनिवृत्त्यर्थं तेन ‘देवा आगताः, भो ओदनं पचति’ इति सिद्धम्‌ | ७१।
[बि० प०] आभो०। भो अत्रेति |भवन्त्‌ - शब्दाद्‌ “ आमन्त्रणे च” (२।४।१८) इति सिः, “भवतो वादेरुत्वं सम्बुद्धौ’? (२।२।६३ ) इति वादेरवयवस्य उत्वम्‌ ।सम्बुद्धिसकारस्य
२६४
कातन्त्रव्याकरणम्‌
विसर्जनीयः | अव्ययो वा55मन्त्रणविषये 'भोः' शब्द इत्याह- भो इत्यादि । “भवतो वादेरुत्वं संबुद्धौ” (२।२।६३) इत्यत्र योगविभागबलादू भगवदघवतोरपि वादेरुत्वं वर्णयन्ति । तेनानयोरपीत्यर्थः |अयं पुनरुपलक्षणव्याख्यानं न मन्यते, भाषायामनयोः प्रयोगस्यादर्शनात्‌ ।आदीषल्सपृष्टतरश्चेति स्वभावतः अन्तस्थानामीषत््पृष्ट्वाद्‌ इहापि यकार ईषल्सपृष्ट एव प्राप्नोति | ततो “ब्योर्लघुप्रयत्लतरः शाकटायनस्य'’ ( पा०८। ३।१८) इति ईषत्स्पृष्टत्वं विभाषयेति कश्चिदाह ।तदिह न वक्तव्यम्‌, यथा अन्यत्रायम्‌ ईषल्पृष्टः स्वभावात्‌ सिद्धः, तथेहापि ईषत्स्पृष्टतरश्च स्वभावात्‌ सिद्ध एवेति, पर्यनुयोगस्योभयत्राविशेषादिति । एवं पूर्वत्रापीत्याह- आदीषत्सृष्टतरश्चेति |आत ईषत्सपृष्टतर आदीषत्सपृष्टतर इति पञ्चमीसमासः। तत्पुनरीषल्पृष्टतरत्वं स्थानकरणशैथिल्यमुच्चारणकृतमुच्यते । उ निपाते पुनरीषल्पृष्टतर एव (देवा उ, देवायु, भो उ, भोयु, क उ, कयु” |एवमित्यादि ूर्वसूत्रोक्तकार्यं भवतीति, तेन ओकारान्नित्यमिति यन्मतं तस्य निरासः सिद्धो भवतीति ।। ७१।
[क० च०] आभो० । एवमेवग्रहणं नित्यलोपनिरासार्थमिति बृत्तिः |अत ओतो लोपं नित्यम्‌ इति परसूत्रं न वक्तव्यमित्यर्थः । ननु एकैवंशब्देनैवोपपत्तौ किं पुनरेवंशब्देन ? सत्यम्‌ । अत्र जातिपक्षार्थम्‌ । ततः किमिति चेदुच्यते- वारत्र, द्वारत्रेति परो रेफ एव, अन्यथा व्यक्तिपक्षे लोपयकारयोः प्रवृत्तिः स्यादिति बिद्यानन्दः। तन्न । जातिव्यक्तिपक्षयोर्लक्ष्यानुसारेण प्रवर्तनात्‌ किं तत्र यलान्तरेण | अस्तु वा व्यक्तिपक्ष एवात्र, तथापि रेफविधौ तत्र व्यक्तिकल्पने परत्वाद्‌ रेफ एव भविष्यति । अन्यथा पूर्वसूत्रे व्यक्त्याश्रयणे कथं पुनरुक्तमिति प्रयोगः स्यात्‌, नैवम्‌। व्यक्तिपक्षे अग्निरत्रेति प्रत्युदाहरणासङ्गतिरिति पूर्वोक्तविरोधः | *'घोषवत्स्वरपरः'?
(१ ।५ | १३) इत्यत्र जातिपक्षमाश्रित्योक्तत्वात्‌ |
एतदभिप्रायेणैव पञ्जीकृता साधारणमुक्तमिति, एस्मादवधारणेनैवशब्देन मतान्तरनिराकरणमेव स्फुटीकृतमिति । “अव्यये च” इति वाशब्दोऽत्र समुच्चये | ““व्योर्लघुप्रयत्नतरः शाकटायनस्य’ (पा०८। ३।१८) इति परसूत्रम्‌ । अस्यार्थः- यकारवकारयोर्मध्ये यो लघुप्रयलतरः स ईषत्स्पृष्टतरो भवति शाकटायनस्येति नान्यस्येति |तेन विकल्पो लब्ध इति।पर्यनुयोगस्येति प्रशनस्येति ।उभयत्रापीति सूत्रेकृतेऽप्यकृतेऽपि इत्यर्थः ।स्थानकरणशैथिल्यमिति । स्थानं ताल्वादि तत्र करणं साधकतमम्‌ अभिघातलक्षणं तस्य शैधिल्यम्‌ = अल्पप्रयल-
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२६५
स्तेन यदुच्चारणं तेन कृतम्‌ इत्यर्थः । मूर्खास्तु- क्रियते इति करणं शब्द: | कर्मणि युटू ; स्थानेन करणस्य शैथिल्यं स्थानकरणशैथिल्यम्‌ । तत्‌ किम्भूतम्‌ उच्चारणे कृतमित्यर्थं इत्याहुः ।।७१।
[समीक्षा] (१) 'देवाः + आहुः, भोः+ अत्र’ इस अवस्था में कातन्त्रकार विसर्ग का लोप तथा यकारादेश करके (देवा आहुः, देवायाहुः। भो अत्र, भोयत्र’ शब्दरूप निष्पन्न करते हैं |पाणिनि के अनुसार तो यहाँ स्‌ को रु, रु को यू तथा य्‌ का वैकल्पिक लोप होता है | इस प्रकार पाणिनीय प्रक्रिया में गौरव स्पष्ट है |
(२) इस सूत्र मेंपठित 'भो' शब्द आमन्त्रणार्थक ओकारान्त शब्दों का उपलक्षण माना जाता है, जिससे 'भगो, अघो' शब्दों में भी निर्दिष्ट विधि प्रवृत्त होती है । (३) कुछ व्याख्याकारों या आचार्यो का मत संभवतः रहा होगा कि ओकारान्त
शब्दों से विसर्ग का लोप नित्य होता है उनके से सूत्र में 'एवमेव' शब्द पढ़ा गया है । जिसके यं बा” (१।५।९) इस पूर्वोक्त सूत्र में निर्दिष्ट अर्थाद्‌ आकार- भोशब्दों से परवर्ती विसर्ग यकारादेश होता है |
मत का खण्डन करने के उद्देश्य फलस्वरूप “अपरो लोप्योऽन्यस्वरे दोनों विधियाँ यथावत्‌ होती हैं। का वैकल्पिक लोप तथा पक्ष में
[रूपसिद्धि] १. देवा आहुः - देवायाहुः । देवाः + आहुः। आकार से परवर्ती तथा स्वर वर्ण आकार के पर में रहने पर विसर्ग का लोप = देवा आहुः | विसर्ग को यकारादेश = देवायाहुः । २. भो अत्र, भोयत्र। भोः + अत्र। भो से परवर्ती तथा स्वर वर्ण अकार के पर मेंरहने पर विसर्ग का लोप = भो अत्र । विसर्ग को यकारादेश = भोयत्र ।।७१।
७२. घोषवति लोपम्‌ (१।५।११) [सूत्रार्थ] आकार तथा भोशब्द से परवर्ती विसर्ग का घोषवान्‌ वर्ण के पर में रहने पर लोप होता है ।।७२।
कातन्त्रव्याकरणम्‌
२६६
[दु०वृ०] आकार-भोब्दाभ्यां परो विसर्जनीयो लोपमापद्यते घोषवति परे । देवा गताः, भो यासि, भगो ब्रज, अघो यज। लोपग्रहणं 'यं वा” इति निवृत्त्यर्थम्‌ ||७२।
[दु०टी०] घोषवति बा । छोपेत्यादि | लोपग्रहणमन्तरेण “यं वा” इत्यनुवर्तते चेत्‌ तदा आभोभ्यामेव स्वरघोषवतोरित्येकयोगं विदधीत, सूत्रे प्रधाननिर्देशात्‌ लोपस्यानुवर्तनमुचितम्‌ । नैवम्‌ , 'यं वा” इति सन्निहितं वर्तते, कार्यदृथ्या च द्वयोरपि प्राधान्यमिति लोपग्रहणम्‌ | |लोपग्रहणमन्तरेण 'यं वा’ इत्यनुवर्तते तदा कार्यस्य समानत्वाद्‌ आभोभ्यामनघोषे इत्येकमेव सूत्रं कुर्वीत |अघोषादन्यस्मिन्‌ परिशिष्टे स्वरे घोषवति च छोपयकारौ भविष्यतः, कि योगविभागेन? ननु योगविभागातू 'लोपः' एवानुवर्तते इति कुतो निश्चितम्‌ । एकयोगनिर्दिषटत्वाद्‌ यं वेत्यस्यैवानुवृत्तिः कथन्न भवतीति चेत्‌, नैवम्‌ | विसर्जनीयो लोप्यो यं वाऽऽपद्यते’ इति सूत्रार्थ ल्येपस्य प्रधानत्वाद्‌ यकारस्य च वाशब्देन समुच्चीयमानत्वाद्‌ अप्राधान्यम्‌ ।अतो लोप एवानुवर्तिष्यते, तदयुक्तम्‌, अनन्तरत्वाद्‌ 'यं वा’ इत्येतदेवानुवर्तते ।कि च कार्यद्वारेण द्वयोरपि प्राधान्यमिति लोपग्रहणम्‌] ।। ७२ ।
[वि०प०] घोष०। 'भगो व्रज, अघो यज' इति उपलक्षणपक्षे दर्शितम्‌ |विशेषविधानाद्‌ यकारस्य निवृत्तिरर्थाद्‌ इत्याइ-लोपमित्यादि |ननु ठोपग्रहणमन्तेरण यं वा! इत्यनुवर्तते तदा कार्यस्य समानत्वाद्‌ 'आभोभ्यामनधोषे' इत्येकमेव सूत्रं कुर्वीत | अघीषादन्यस्मिन्‌ परिशिष्टे स्वरे घोषवति च लोप-यकारौ भविष्यतः, कि योगविभागेन ? ननु योगदिभागाद्‌ लोप एवानुवर्तते इति कुतो निश्चितम्‌ | एकयोगनिर्दिश्त्वाद्‌ 'यं वा” इत्यस्यैवानुवृत्तिः कथं भवतौति चेत्‌, नैवम्‌ । विसर्जनीयो छोप्यो भवति यं वा55पद्यते इति सूत्रार्थे लोपस्य भ्रधानत्वाद्‌ यकारस्य च वाशब्देन समुच्चीयमानत्वाद्‌ यं वा इत्येतदेवानुवर्तते, किं च कार्यद्वारेण द्वयोरपि प्राधान्यमिति लोपग्रहणम्‌ ||७२।
[क०च०]
घोष० | यं वेति निवृत्त्यर्थमिति वृत्तिः ।यकारवाशब्दयोर्निवृत्तिरिति भाव: । विशेषविधानादिति- विशेषस्य लोपस्य पुनर्विधानादित्यर्थ : | अर्थादिति-- “कार्य कार्येण
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२६७
हन्यते’ इति न्यायादित्यर्थः ।ननुलोपग्रहणं नक्रियताम्‌, पूर्वसूत्रादेव लोपानुवृत्तिर्भविष्यति इत्याशङ्क्याह - नन्विति। अनन्तरत्वादित्यादि |ननु तथापि 'अन्यस्वरे यं वा’ इति कृतेऽनन्तरत्वाल्लोप्य एवानुवर्तिष्यते इत्याह- किं चेति। अन्यः पुनरेकस्मिन्‌ सूत्रे आनर्न्तयं नास्तीत्याह-किंचेति ।कार्यद्वारेणेति ।अत्र हेमकरः - इदंतुप्रथमकक्षायामेवोक्तं वाशब्दस्य सम्बन्धेन यकारस्य गौणत्वादेव नेहानुवृत्तिः। लोपग्रहणं तु शङ्कामात्रनिरासार्थमेवेत्याचष्टे ।तन्न ।वाशब्देन सहैवानुवर्तने गौणत्वाभावाल्लोपग्रहणं विना कथं वाशब्दनिवृत्तिः । तस्माद्‌ यदुक्तं पञ्जीकृता तदेव साध्विति |॥७२ ।
[समीक्षा] “देवा: + गताः, भोः+ यासि, भगोः+ व्रज, अघोः+ यज' इत्यादि स्थलों में कातन्त्रकार विसर्ग का लोप करके 'देवा गताः, भो यासि” इत्यादि प्रयोगों की सिद्धि बताते हैं । यहाँ पाणिनि ने सकारस्थानिक रु को यू आदेश और उसका लोप विहित किया है । इससे कातन्त्रीय प्रक्रिया का लाघव और पाणिनीय प्रक्रिया का गौरव स्पष्ट है ||
[विशेष] विगत सूत्र “अपरो लोप्योऽन्यस्वरे यं बा”? (१।५।९ ) से लोप की अनुवृत्ति संभव होने पर भी प्रकृत सूत्र मेंलोप पद इसलिए पढ़ा गया है कि “*एकयोगनिर्दिष्टानां
सहैव वा प्रवृत्तिः सहैव वा निवृत्तिः”? (सं० बौ० वै०, पृ० २२०) इस न्यायवचन के अनुसार विगत सूत्र (१।५।९) से केवल “लोप्यः' पद की अनुवृत्ति नहीं की जा सकती, किन्तु 'लोप्यो यं वा” इतने अंश की अनुवृत्ति हो सकेगी | यदि इतने अंश की अनुवृत्ति होगी तो लोप के अतिरिक्त विसर्ग के स्थान में पाक्षिक यकारादेश भी होगा जो यहाँ अभीष्ट नहीं है । यहाँ तो लोममात्र ही अभीष्ट है । इसी के साधनार्थं लोप शब्द सूत्र में पढ़ा गया है | [रूपसिद्धि] १. देवा गताः | देवाः + गताः। आकार से परवर्ती तथा घोषसंज्ञक वर्ण ग के पर में रहने विसर्ग का लोप । २. भो यासि। भोः + यासि । 'भो’ से परवर्ती तथा घोषसंज्ञक वर्ण य्‌ के पर में रहने पर विसर्ग का लोप |
२६८
कातन्त्रव्पाकरणम्‌
३. भगो ब्रज |भगोः + व्रज | 'भो' के उपलक्षण रूप 'भगो' से परवर्ती तथा घोषसंज्ञक वर्ण व के पर में रहने पर विसर्ग का लोप |
४, अधो यज | अघोः + यज । ‘भो’ के उपलक्षणरूप 'अघो से परवर्ती
तथा घोषसंज्ञक वर्ण य्‌ के पर में रहने पर विसर्ग का लोप ।।७२।
७३. नामिपरो रम्‌ (१।५।१२) [सूत्रार्थ] नामिसंज्ञक वर्ण से परवर्ती विसर्ग केस्थान में रकार आदेश होता है ।।७३ |
[दु०बृ०] नामिनः परो वचनमिदम्‌ ।।७३।
विसर्जनीयो रमापद्यते निरपेक्ष: । सुपीः, सुतू:। ईरूरर्थ
[दु०्टी०] नामि० | नामिनः परो नामिपरो न तु नामि परो यस्मादिति बहुद्रीहिः घोषवत्स्वरपरः इति वचनातू |तथा परनिमित्तनिरपेक्षश्च ।सुष्ठु पेषति, सुष्ठु तोषतीति क्विपि, विरामे विसर्जनीये सति विधिरयम्‌ |ईरूरर्थ बचनमिति। रेफादेशे सति ईरूरोः सम्भवस्तत्र ईरूरादेशाविति । “ये विधिं प्रत्युपदेशोऽनर्थकः स विधिर्वाध्यते, यस्य तु विधेर्निमित्तमस्ति नासौ विधिर्बाध्यते’? (कात० परि० सू० ५०) इति कृतस्यापि रेफस्य पुनर्विसर्ग एव |तथा अग्निः, वायुः, गौरति ।कथं पिपठीः, पिपतीः ।पिपठिषतीति, पिपतिषतीति | विषयसप्तमीत्वादस्य लोपे सति क्विपि विरामे भूतपूर्वप्रकृतिरेव, सस्यानन्त्यत्वात्‌ । ततो विसर्जनीये सति रेफोऽयं प्रवर्तते इति नामिपरग्रहणं किमर्थम्‌ ? 'कः सोमपाः इत्यत्र सतोऽपि रेफस्य विसर्ग एव |जातौ हि वाक्यमिदम्‌ | अधोत्तरार्थं चेद्‌ अवर्णाद्‌ घोषवत्स्वरपरस्य विशेषविधिभिराघ्रातत्वात्‌ । तर्हि सुखार्थमेव |७३ |
[वि० प०] नामिनः | “नामिनः परः' इत्यनेन पञ्चमीलक्षणस्तत्पुरुषो5यमिति दर्शयति न तु नामिपरो यस्मादिति बहुब्रीहिः ।ततो घोषवत्वरपर इत्यनेनैव रेफस्य सिद्धत्वात्‌, तथा सापेक्षस्यापि विसर्जनीयस्य तेनैव सिद्धिरित्याह- निरपेक्ष इति |“अग्नि: शेते” इत्यत्र शकारे कथं न भवतीति चेत्‌, 'घोषवत्स्वरपरः'? ( १ | ५। १३) इत्यनेनैव
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२६९
व्यावृत्तिरिति ब्रूमः | सुष्ठु पेषति, सुष्ठु तोषतीति क्विङू, विरामे रेफसोर्विसर्जनीय: | ततोऽनेन रेफे सति “इरुरोरीरूरौ'” (२।३।५२) इति कृते पुनर्विसर्जनीयः।
अथ किमर्थमिदं वचनम्‌ ? रेफार्थस । ननु रेफेऽपि कृते पुनर्विसर्गेण
भवितव्यमित्याह- ईरूरर्थ बचनमिति | रेफादेशे कृते सति इरुरोः सम्भवाद्‌ ईरूरर्थ वचनमुच्यते ।अत एव कृतस्यापि रेफस्य ईरूरादेशं प्रति चरितार्थत्वात्‌ पुनर्विसर्गे बाधा न स्यात्‌ “यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते यस्य तु विधेर्निमित्तमस्ति नासौ विधिर्बाध्यते’ (कात० परि० सू० ५०) इति न्यायात्‌ |तथा “अग्नि: इत्यादिषु यदि लक्षणमस्तीति रेफः स्यात्‌ तदा पुनर्विसर्जनीय एवेति |।।9३।
[क०च०] नामि० | निरपेक्ष इति बृत्तिः |ननु कथमिदम्‌, यावता पदयो : सन्निकर्ष: संहिता, सा पुनरत्र नास्त्येव ? सत्यम्‌ | “इबर्णो यमसवर्ण'” (१।२।८) इत्यत्रासवर्णग्रहणेन ज्ञापितम- 'निरपेक्षेऽपि सन्धिः’ इति । अत एव 'असवर्णे' इति किम्‌? दधीति प्रत्युदाहरणं संगच्छते इति न दोष: । विसर्गे बाधा न स्यादिति ।अत्र किं प्रमाणमित्याह“यं विधिम्‌? इत्यादि । कश्चरतीत्यादौ पं प्रथमविधिं प्रत्युपदेशः शकारोऽनर्थकः स प्रथमविधिः शकारोपदेशेन बाध्यते इति न “पदान्ते धुटां प्रथमः’? (३ | ८1१) इति शकारस्य चकारः । यस्य तु विसर्गविधेर्निमित्तमिति रेफ ईरूरादेशाभ्यां सप्रयोजनमस्ति नासौ विसर्गविधी रेफेण बाध्यते | परिभाषाबृत्तिमते यं रेफदिधिं प्रत्युपदेशः , सूत्रमनर्थकम्‌ ।रेफस्य कारयन्तिराभावात्‌ स रेफविधिर्विसर्गेण बाध्यते इति ।
यथा -“अग्निः, पटुः’ इति । यस्य तु रेफविधेर्निमित्तं बीजम्‌ ईरूरादेशरूपमस्ति, नासौ रेफो विसर्गेण बाध्यते इति । अग्निरित्यादौ यदि लक्षणमस्तीति रेफस्तदा
सुपीरित्यादौ निमित्तत्वादस्यापि निमित्तत्वमेव जात्याश्रयणादिति पुनर्विसर्गं एवेति पञ्जिकाया अप्यभिप्रायः || ७३ |
[समीक्षा] 'सुपिस्‌ + सि, सुतुस्‌ + सि’ इस अवस्था में कातन्त्रप्रक्रिया केअनुसार “ब्यञ्जनाच्च” (२। १| ४९) सूत्र-द्वारा तिप्रत्यय का लोप, “रेफसोर्विसर्जनीवः”” (२ | ३। ६३) से स्‌ के स्थान में विसर्ग, “नामिपरो रम्‌”? (१। ५। १२) से विसर्ग
२७०
कोतन्त्रव्याकरणम्‌
को रेफ आदेश, इरुरोरीरूरौ (२।३। ५२) से ईर्‌आदेश तथा “'रेफसोर्विसर्जनीय :”!
(२। ३। ६३) से पुनः विसर्ग होने पर 'सुपीः, सुतू प्रयोग सिद्ध होते हैं । पाणिनि के अनुसार सुलोप, रेफ, उपधादीर्घ तथा विसर्ग आदेश करके इन रूपों को सिद्ध किया जाता है |इस प्रकार पाणिनीय मेंजो एक कार्य कम करके रूपसिद्धि हो जाती है, उससे यहाँ पाणिनीय प्रक्रिया को ही संक्षिप्त कहा जा सकता है | कातन्त्र-वृत्तिकार ने विसर्ग को रकारादेश करने का जो प्रयोजन ईर्‌-ऊर्‌ आदेश बताया है, वह उपस्थित विरोध का एक समाधानमात्र है, सरलता - संक्षेप का द्योतक नहीं ।
[विशेष] वस्तुतः कातन्त्र व्याकरण मेंरेफ की उपधा को केवल दीर्घ-विधान न करके इर्‌ के स्थान में ईर्‌ तथा उर्‌ के स्थान में ऊर्‌ आदेश की व्यवस्था की गई है। ““इरुरोरीरुरौ!? (२ ।३ ।५२) |
[रूपसिद्धि] १, सुपीः |सुपिस्‌ + सि । व्यञ्जनाच्च (२ ।१।४९ ) से सि-प्रत्यय का लोप “रेफसोर्विसर्जनीयः (२ । ३ ।६३ )से स्‌ को विसर्ग, “नामिपरो रम्‌ (१| ५ ।१२) सेविसर्ग कोरेफ, “इरुरोरीरूरौ” (२ ।३ ।५२) से ईर्‌आदेश तथा रेफसोर्वितर्जनीयः (२।३।६३) से र्‌ को विसर्ग आदेश |
२. सुतूः | सुतुस्‌ + सि | सि- प्रत्यय का लोप, स्‌ को विसर्ग, विसर्ग को रेफ, रेफ को ऊर्‌ तथा र्‌ को विसर्ग || ७३ |
७४. घोषवत्स्वरपरः (१।५।१३) [सूत्रार्थ] नामिसंज्ञक वर्ण से परवर्ती विसर्ग के स्थान मेंरेफ आदेश होता है, यदि
विसर्ग के बाद घोषवान्‌ वर्ण तथा उसके बाद स्वर वर्ण हो तो | घोषसंज्ञक वर्ण और स्वर वर्ण में विपर्यास भी अभीष्ट है ।।७४।
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२७१
[दु० वृ० ]
नामिनः परो विसर्जनीयो घोषवत्स्वरपरो रमापद्यते ।अग्निर्गच्छति, अग्निरत्र, पटुर्वदति, पडुरत्र ।।७४ | [दु०टी०]
घोषवत्‌० |घोषवन्तश्च स्वराश्च घोषवत्स्वराः, अल्पस्वरो5पि पर एवाभिधानात्‌ ते परे यस्मादिति बहुव्रीहिः |न तु घोषवत्स्वरेभ्यः पर इति घोषवद्भ्यो विसर्जनीयस्यासम्भवात्‌, ““नामिपरो रमू” (१। ५।१२) इति वचनाच्च । कथं पिपठीः कल्पः, पिपठीः काम्यतीति इसन्तत्वाद्‌ रेफश्चेद्‌ “'ब्यञ्जनान्तस्य यत्‌ सुभोः” (२ | ५।४) इति ? नैवम्‌, तत्र यौगपद्यात्‌ तथा पिमठीःष्विति ? सत्यम्‌ |अरेफप्रकृतिरपि अघोषपरोऽपि
बहुलं भवति, अथवा पूर्वनिमित्तमात्राश्रितं हि रविधानमीरूरोरुपकारितया चरितार्थ पुनर्विसर्गाभावमापन्नो घोषवत्स्वरपरो रमाद्यते। विरामेऽघोषे च विसर्ग एवेति
व्याख्यातव्यम्‌ | ७४¦
|
[वि०प०] घोष० | घोषवन्तश्च स्वराश्च घोषवत्स्बरास्ते परे यस्मादिति बहुव्रीहिः | न तु घोषवल्वरेभ्य: पर इति तत्पुरुषः, घोषवद्भ्यो विसर्जनीस्यासम्भवातू, ““जामिपरो रम्‌”? (१।५।१२) इति वचनाच्च | अन्यथा स्वरेभ्यः परः इति समान्येन सिद्धत्वात्‌ || ७४ |
[क० च०] घोषवत्‌ ०। घोषवद्भ्यो विसर्जनीयस्याभावदिति | ननु तथापि परग्रहणबलाद्‌
अत्र तत्पुरुषोऽस्तु, यथा ““डढणपरस्तु णकारमू” (१ |४।१४) इत्याह - “नामिपरो रम्‌” (१ ।५ |१२) इत्यादि । अन्ये तु पदद्वयापेक्षया सिद्धान्तद्वयम्‌ इत्याहुः । तन्त | एकपदोपात्तयोद्धयोरत्र बहुब्रीहिनिश्चयेऽन्यत्रापि तन्निश्चयात्‌ ।अन्यथा अनन्वयापत्तैः | *“घोषवतस्वरेषु'* इति सिध्यति | यत्‌ परग्रहणं तदुत्तरार्थम्‌ |तथा रप्रकृतिरित्यस्य सप्तम्यन्तेन प्राप्तिरिति परग्रहणम्‌ । अत एव तत्र वक्तव्यम्‌ 'धोषवल्स्वरपरो5पि' इति हेमकरस्याशयः 1] ७४ ।
२७२
कातन्त्रव्याकरणम्‌
[समीक्षा] 'अग्निः+ गच्छति, अग्निः + अत्र , पटुः + अत्र’ इस अवस्था में कातन्त्रकार विसर्ग को रकारादेश करते हैं, परन्तु पाणिनि विसर्गा देशसे पूर्व ही सुप्रत्ययस्थ स्‌ को रु आदेश करके 'अग्निर्गच्छति, अग्निरत्र, पटुरत्र' आदि शब्दरूप सिद्ध करते हैं ।इससे ऐसा कहा जा सकता है कि कातन्त्रकार को इस प्रकार की सन्धि पदनिष्यत्ति के बाद ही करनी अभीष्ट थी, जबकि पाणिनि को पदसिद्धि से पूर्व |
[रूपसिद्धि] १. अग्निर्गच्छति। अग्निः + गच्छति | नामिसंज्ञक वर्ण इ से परवर्ती तथा स्वर वर्ण अ है पर में जिसके ऐसे घोषसंज्ञक वर्ण ग्‌ के पर में रहने पर विसर्ग को रेफ | २. अग्निरत्र। अग्निः. + अत्र । नामिसंज्ञक वर्ण इ से परवर्ती तथा स्वर घोषसंज्ञक वर्ण त्‌से पूर्ववर्ती विसर्ग को रेफ आदेश ।
३. पूटुर्वदति। पटुः + वदति | नामिसंज्ञक वर्ण उ से परवर्ती तथा स्वर वर्ण अ है पर में जिसके ऐसे घोषसंज्ञक वर्ण व्‌से पूर्ववर्ती विसर्ग को रेफ आदेश | ४. पटुरत्र। पटुः + अत्र । नामिसंज्ञक वर्ण उ से परवर्ती तथा स्वरवर्ण अ -घोषसंज्ञक वर्ण त्‌से पूर्ववर्ती विसर्ग को रेफ आदेश ।|७४।
७५.
रप्रकृतिरनामिपरोऽपि
(१) ५। १४)
[सूत्रार्थ] रेफ-प्रकृति वाला विसर्ग रकार को प्राप्त होता है, यदि वह नामिसंज्ञक या उनसे भिन्न वर्णो से परवर्ती हो और उस विसर्ग के बाद घोषसंज्ञक वर्ण, स्वर या अघोषसंज्ञक वर्ण हों तो ।।७५ ।
[दु०वृ०] रेफप्रकृतिविसर्जजीयो नामिनः परोऽनामिनः परोऽपि घोषवत्स्वरपरो5पि रमाद्यतै | गीर्पतिः, गीः पतिर्वा । धूर्पतिः धूः पतिर्वा । स्वरघोषवतोर्नित्यम्‌ - पितरत्र, पितर्यातः | अरेफप्रकृतिरपि~ हे प्रचेता राजन्‌, हे प्रचेतो राजन्निति वा | उषर्बुधः ।
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
अह्लो5रेफे - अहर्पतिः, अहर्गणः, अहरत्र | रेफे तु - अहोरात्रः, अहोरथन्तरं साम ॥७५।
२७३
अहोरूपम्‌,
[दु०टी०]
रप्रकृतिः | प्रकृतिशब्द इह योनिवचन एव संभवति । योनिरुत्पत्तिकारणम्‌ | अपिशब्दो5त्र बहुलार्थः | बहून्‌ अर्थान्‌ लातीति बहुलम्‌ -
क्वचित्‌ प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्‌ विभाषा क्वचिदन्ययैव। विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं
बाहुलकं वदन्ति॥
गीर्पतिरित्यादि। न च भवति गीःकाम्यति, धूः काम्यति, पुनःकल्पम्‌, प्रातः कल्पम्‌ ,अन्तः कल्पम्‌, प्रात :पाशः, स्व:काम्यति, स्वकारः, स्वः कामः, पुनः कारः, पुनःकामः, गीःकारः, गीः कामः, धूः कार, धूः कामः ।अनव्ययविसृष्टस्यापि न सकारः, तत्र क्वचिदधिकारात्‌ । अन्येष्वप्यघोषेषु रप्रकृतिर्विसर्जनीयो न रेफ इति | हे प्रचेता राजन्निति। प्रचेतसो राजनि वा भवति । प्रगतं चेतोऽस्येति विग्रहः, तस्यामन्त्रणम्‌ | रत्वपक्षे “रो रे लोपं स्वरश्च पूर्वो दीर्घ (१। ५| १७) इति दीर्घः | सावसम्बुद्धौ | दीर्घे सति सिद्धमेव | उषसि बुध्यते इति नाम्युपधत्वात्‌ कः |अह्लोऽरेफो अरेफादाविति योऽयं प्रतिषेधः सः रात्रिरूपरथन्तरेष्वेव दृश्यते | अहर्पतिर्वेति पक्षे विसृष्ट एवअहःपतिः । अहर्भुङ्क्ते, अहर्ददाति, अहर्वान्‌ इत्यादि नित्यम्‌ । अहश्च रात्रिश्चेति अहोरात्रम्‌। “एकदेशविकृतमनन्यबत्‌’ (कात० परि० सू०१) इति इकारान्तेऽपि रात्रिशब्दे परे अहोरात्रिरागतेति । अल्लो रूपम्‌ अहोरूपम्‌ । प्रकृष्म्‌ अहरिति प्रकर्षे रूपप्रत्ययो यदा तदाप्यहोरूपमिति |अहो रथन्तरं साम | स्यादौ च न भवति अहोभ्याम्‌, अहःसु | तथा वनो रेफः स्याद्‌ ईप्रत्यये - धीवरी, पीवरी |आतः क्वनिपू । एवमन्येऽप्यनुसर्तव्याः ॥७५।
[वि०प०] रप्रकृतिः ।अपिशब्दस्य बहुलार्थत्वात्‌ क्वचिद्‌ विकल्पः, क्वचिन्नत्य इत्याह गीर्पतिः, गीसतिर्वेत्यादि । गिरां पतिः, धुरां पतिरिति विग्रहः । “ व्यञ्जनान्तस्य यत्सुभोः?? (२। ५।४) इत्यतिदेशबलाद्‌ ईरूरौ भवतः। 'पितरत्र, पितर्यातः' इति पितृशब्दाद्‌ "आमन्त्रणे च” (२ | ४। १८) इति सिः, “हस्वनदी०”” (२। १1७१) इत्यादिना सेर्लोपः, “'घुटि च” (२।१।६७) इत्यरादेशः, “आ च न सम्बुद्रौ'’
२७४
कातन्त्रव्याकरणम्‌
(२ | १।७०) इति प्रतिषेधाद्‌ विरामे विसर्जनीये च रेफ इति | अरेफप्रकृतिरपीति प्रकृष्टं प्रगतं वा चेतोऽस्येति प्रचेतास्तस्य सम्बोधने है प्रचेतो राजन्निति रेफे कृते “ते रे लोपं स्वरश्च पूर्वो दीर्घ::” (१। ५। १७), असंबुद्धौ “अन्त्वसन्तस्य चाधातोः सौ!” (२। २! २०) इति दीर्घः सिद्धः इति संबुद्धावेव दर्शितम्‌ । अपिशब्दस्य बहुलार्थत्वात्‌ सकारप्रकृतेरपि भवति | तेन “प्रचेतसो राजनीति वा” इति सूत्रं न वक्तव्यम्‌ | उषर्बुधः इति | उषसि बुध्यते इति “नाम्युपथ०?” (४। २। ५१) इत्यादिना कप्रत्ययः | अहर्पतिर्वेति |अह्लां पतिरिति विग्रहे ““व्यञ्जनान्तस्य यत्सुभोः'? (२। ५।४) इत्यतिदेशबलाद्‌ नकारस्य सकारे कृते विसर्जनीये च रेफ इति | वाशब्देन
विसर्गस्थितिरपि कथ्यते- अहःषतिरिति | अहरत्रेति नपुंसकलक्षणस्तिलोपे विरामे “अहः सः? (२। ३। ५३) इति नकारस्य सकारः । अहोरात्रम्‌ इति अहश्च रात्रिश्चेति विग्रहः | अहःसर्वैकदेशसंख्यातपुण्यवर्षादीर्घादिश्च रात्रिः? (२।६।७३-१७) इति राजादिदर्शनाद्‌ अद्‌- प्रत्ययः | “इवर्णावर्णयोः'? (२ | ६ | ४४) इत्यादिना इकारलोपः । तथा अह्नो रूपम्‌, अहोरूपम्‌ ।“प्रकर्षे वा” रूपप्रत््यः, तमादिदर्शनात्‌ ।प्रकृष्टम्‌ अहः अहोरूपम्‌ | एवम्‌ “अल्लि रथन्तरं साम’ एतेष्वेव न भवति । तथा चोक्तम्‌अरेफादाविति योऽयं प्रतिषेधः स प्रतिषेधो रात्रिरूपरथन्तरेष्वेव दृश्यते। सर्वमिदम्‌ अपिशब्दस्य बहुलार्थत्वात्‌ सिद्धम्‌ ||७५।
[क०च०] रप्रकृतिः | पूर्वसूत्रे परशब्दसमुदायप्रथमान्तनि्दिष्टत्वेनापिशब्दस्येति च विवृणोतिअघोषवत्स्वरपरोऽपि इति वृत्तिः। “धूर्गीरहां पत्यौ रो वा” इति कस्यचित्‌ सूत्रम्‌, तन्न वक्तव्यम्‌ इत्याह- अपिशब्दस्येत्यादि ।बहुलत्वादिति ।बहून्‌ अर्धात्‌ छाति ददाति गृह्णाति वा बहुलम्‌ इति |
यद्येवं बहुलार्थता इति न घटते, बहुलशब्देनैव तदर्थप्रतीतौ अर्थशब्दवैयर्थ्यात्‌? सत्यम्‌ | भावसाधनोऽयं निर्देशो मन्तव्यः। बहुलग्रहणमेवार्थः प्रयोजनमस्यापि शब्दस्यासौ बहुलार्थोऽपिशब्दः इत्यदोषः। टीकायां तु बहुठार्थो नास्तीति दर्शितम्‌, तदुपलक्षणमेव बोध्यम्‌ | यद्‌ दा बह्वर्धविधायकोऽर्थः समुच्चयस्वरूपोऽर्थोऽस्येत्युक्ते टीकापि यथा-श्रुतमेव संगच्छते इति | गीर्षतिरित्यादि । अत्र गीष्पतिः, धूष्पतिरित्यादि
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२७५
बोद्धव्यम्‌ । तथाच श्रीपतिः - पक्षे कस्कादित्वात्‌ सत्वे नाम्युपधविसर्गस्य मूर्धन्यः । अहोरात्रमिति
वृत्तिपाठोऽशुद्ध एव । तथा च राजादिसूत्रे
टीकायां वक्ष्यति-
रात्रोऽहोऽह्लोऽदन्तः पुंसिप्रसिद्ध इति |अत एव *“रात्रान्तातू प्रागसंख्यका”” इत्यमरोऽपि | श्रीपतिनापि ““ अह्रो रात्रायनघोषे”” (कात० परि०, सं० ८०) इति सूत्रे अहोरात्र इति पुंसा प्रत्युदाहतम्‌ | रामनाथाचार्यस्तु 'समाहारे5 होरात्रम्‌' इति नपुसंके प्रत्युदाहृतम्‌ । तन्मतम्‌ आश्रित्य अहोरात्रशब्दे नपुंसकनिर्देशोऽपि न दोषावह इति || ७५।
[समीक्षा]
|
“गी:+पतिः, धूः+पतिः' इस अवस्था में कातन्त्रकार विसर्ग को वैकल्पिक
रेफ आदेश करके 'गीर्पतिः, धूर्पतिः' आदि शब्दरूप सिद्ध करते हैं। पाणिनि ने अष्टाध्यायी में एतदर्थ कोई सूत्र नहीं बनाया है। इसकी पूर्ति वार्तिककार ने की है- 'अहरादीनां पत्यादिषूपसंख्यानं कर्तव्यम्‌' (का० वृ० ८।२।७०-वा०)। कातन्त्र के व्याख्याकारों नेकहीं इस रकारादेश को नित्य और कहीं पर अनित्य दिखाया है । जैसे ““स्वरघोषबतोर्नित्यम्‌'? (१। ५| १४ - वा०) - 'पितरत्र,
पितर्यात:! | 'गीर्पतिः- गीःपतिः? इत्यादि में रेफादेश विकल्प से किया गया है। व्याख्याकारौं द्वारा इस विषय में अन्य व्याकरणवचनों पर किया गया विचार द्रव्य है |
[रूपसिद्धि] १. गीर्पतिः, गीःपतिः | गीः + पति: | नामिसंज्ञक वर्ण ई से परवर्ती तथा घोषसंज्ञक वर्ण प्‌से पूर्ववर्ती, रप्रकृतिक (गिर) विसर्ग को वैकल्पिक रेफ आदेश = गीर्पतिः । रेफाभावपक्ष में गीःपतिः |
२. धूर्पतिः, धूःपतिः | धूः + पतिः | नामिसंज्ञक वर्ण उ से परवर्ती तथा घोससंज्ञक वर्ण य्‌से पूर्ववर्ती रेफप्रकृतिक (धुर्‌) विसर्ग को वैकल्पिक रेफादेश = धूर्पतिः। रेफादेश के अभाव में धूःपतिः। ३. पितरत्र। पितः+ अत्र | नामिभिन्न वर्ण अ से परवर्ती तथा स्वरसंज्ञक वर्ण असे पूर्ववर्ती रेफप्रकृतिक (पितर्‌) विसर्ग को नित्य रेफादेश |
४. पितर्यातः। पितः+ यातः | नामिभिन्न वर्ण अ से परवर्ती तथा घोषसंज्ञक वर्ण यूसे पूर्ववर्ती रेफप्रकृतिक (पितर्‌) विसर्ग को नित्य रेफादेश ||७५।
२७६
कातन्त्रव्याकरणम्‌
७६. एष- सपरो व्यञ्जने लोप्यः (१।५।१५) [सूत्रार्थ] 'एष' तथा 'स” से परवर्ती विसर्ग का लोप हो जाता है यदि उस विसर्ग के बाद व्यञ्जन वर्ण हो तो || ७६।
[दु० वृ०] एषसाभ्यां परो विसर्जनीयो लोप्यो भवति व्यञ्जने परे |एष चरति, स टीकते, एष शेते, स पचति । परत्वात्‌ पूर्वान्‌ बाधते | अप्यधिकारातू स्वरूपग्रहणाद्‌ वा | एषकः करोति, सकः करोति, अनेषो गच्छति, असो गच्छति । अकि नजसमासे न स्यात्‌ ॥ ७६। [दु री०]
एषस० ।एष च स च एषसौ, ताभ्यां पर इत्यल्पस्वरस्यापि परत्वम्‌, गमकत्वात्‌ । एष चरतीत्यादि | ““विसर्जनीयश्चे छे बा शम्‌? (१।५।१) इत्यादितोऽघोषवतोश्चेति
पर्यन्तान्‌ पूर्वोक्तान्‌ परत्वादयं छोपो बाधते इत्यर्थः | येन विधिस्तदन्तस्यापि - परमैष चरति, परमस शेते | मेषः करोति, दासः पचतीति 'अर्थवद्ग्रहणेनानर्थकस्य’ (कात०
परि० सू० ४) इति | कथम्‌ इषेभवि घञि अवपूर्वस्यतेः “उपसर्गे त्वातो इः?” (४। २! ५२) इति एषो वर्तते, अवसः कृती, सो वा वर्ण इत्यादि | सत्यम्‌, एतत्तदोरेषसयौरिह ग्रहणं त्यदादिकृतपरस्परसाहचर्यात्‌ | अप्यधिकारादित्यादि | प्रकृत्यन्तः पात्तीति अकृप्रत्ययः गरकृतिग्रहणेन गृह्यते | तथा च “'अद्व्यञ्जनेऽनक्‌’? (२/३/३५) इति वर्जनमुच्यते - लोप्णोऽपि भवति, न भवति च, प्रयोगानुसारेणेत्यर्थः । नञोऽसमासे तु लोप्य ए=-नैष गच्छति, न स॒ गच्छति ।मन्दमतिबोधहेतुरयं पक्ष उच्यते । स्वरूपग्रहणाद्‌ वेति एतत्तदोर्ग्रहणेनाकूप्रत्ययस्यापि ग्रहणं स्यात्‌ । एषसयोः स्वरूपग्रहणं कृतम्‌ | कुतो विरूपहेतौ अकि सति भवतीत्यर्थः |
ननु नञूसमासे किमिह वैरूप्यं चेत्‌, नैवम्‌ | नजूतत्पुरुषस्य उत्तरपदार्थसदृशवाचिनञमन्तरेण तदर्थतया एतावनर्थकौ अभावमात्रसाधने प्रसज्यपक्षेऽपि तथैवेति |
सन्धिप्रकरणे पश्चमो विसर्जनीयपादः
२७७
अदिति सिद्धे लोप्यग्रहणं किमर्थम्‌ ? “असिद्धं बहिरङ्गम्‌’ (कात० परि० सू० ३५) इत्यकारलोपो न स्यात्‌ ॥७६।
[वि० प०] एषस० । परत्वादिति। “ बिसर्जनीयश्चे छे बा शम्‌” (१।५।१)
इत्यादीन्‌ पूर्वान्‌
विधीन्‌ अयं लोपो बाधते “पूर्वपरयोः परविधिर्बलवान्‌’ (कात० परि० सू० ७०) इति न्यायात । तेन एष चरतीत्यादयः सिद्धाः। अथ मेषः करोति, दासः पचति ।
कथमेषसाभ्यां परो विसर्जनीयो लोप्यो न भवति ? सत्यम्‌, अनयोरनर्थकत्वात्‌ ।तर्हि इषेभवि घञि अवपूर्वात्‌ स्यतेश्च ““उपसर्गे त्वातो डः”? (४। २। ५२) इति डे सति
कथम्‌ एषो वर्तते, अवसः। तथा सो वा वर्ण इत्यत्रापीति ? सत्यम्‌ । व्याख्यानात्‌ त्यदादिकृतपरस्परसाहचर्याद्‌ वा एतत्तदोरेषसयोरिह ग्रहणमित्यदोषः। 'आगमा यद्गुणीभूतास्ते तद्ग्रहणेन गृह्यन्ते’ (कात० परि० सू० १५) इति न्यायाद्‌ अकि कृते सति “येन
विधिस्तदन्तस्य’ (कात० परि० सू० ३) इति न्यायान्नञ्समासेऽपि
प्राप्नोति |यथा परमैष चरति, परमस टीकते । तस्मात्‌ प्रतिषेधो वक्तव्य इत्याहअप्यधिकारादिति । ““रप्रकृतिरनामिपरोऽपि’? (१/५/१४) इत्यतोऽपिशब्दो वर्तते, स च लोप्यशब्देन संबध्यते, तेन 'लोपेऽपि’ इति वाक्यार्थे क्वचिन्न भवतीत्यर्थः | स्वरूपग्रहणाद्‌ वेति । अन्यथा 'एतत्तत्परो व्यञ्जने लोप्य’ इति विदध्यात्‌ । एवं च सति एषो वर्तते, अवसः
कृति सो वा वर्ण इत्यत्रापि लोपस्याप्रसङ्ग एवेति । तस्माद्‌ यदेष इति सिद्धस्य रूपस्य ग्रहणं करोति, तद्‌ बोधयति - विरूपस्य न भवतीति । तर्हि 'अनेषो गच्छति, असो गच्छति’ किमिह वैरूप्यम्‌, तदन्तपरिभाषया तत्रापि प्राप्नोति ? सत्यम्‌ |नञूतत्पुरुषस्तु उत्तरपदार्थसदृशवाची । तत्र च समासे केवळयोरनर्थकत्वात्‌ समुदायस्यैवोत्तरः पदार्थसदृशवाचित्वात्‌ । ततोऽर्थवद्ग्रहणे नानर्थकस्य इत्यनेनैव न्यायेन लोपो न भवति | अथवा अनर्थकमेव वैरूप्यमुच्यते |तथा प्रसज्यपक्षे अभावमात्रार्थः। सोऽपि परमैष चरतीत्यादौ समुदायवाच्य इति तदवस्थायामेवानर्थकत्वमनयोरिति उत्तरपदाभिधीयमानपदार्थः परशब्देन विशिष्यते । तेनार्थान्तरं प्रतीयते इति सामञ्जस्यमेवेति ।। ७६।
२७८
कातन्त्ब्यारुरणमू
[क० च०] एष०। अथ एकारषकारसकाराणां कथन्न ग्रहणम्‌ ? नैवम्‌, गमेर्माद्‌ इति ज्ञापकादिति ।परत्वादिति वृत्तिः । ‘एष त्सरुकः, एष क्षमते’ इत्यादावघोषे शिट्परेऽयं
चरितार्थः कश्चरतीत्यादौ शादयः इति परत्वं न व्याहतम्‌ । अवपूर्वात्‌ स्यतेरिति |ननु कथमिदमुच्यते यावता अवे हसोरिति विशेषवचनेन णप्रत्यये सति अवसाय इत्येवं स्यात्‌ ? सत्यम्‌ । नात्र “उपसर्गे त्वातो डः? (४/२/५२) इत्यनेन इप्रत्ययः, येन “अवे इसोः? (४/२/५७) इत्यनेन बाधकत्वाण्णप्रत्ययस्य विषय इति | तर्हि कथमुक्तम्‌ “उपसर्गे तातो डः” (४/२/५२) इति ? सत्यम्‌ | तस्यायमभिप्रायः- उपसर्गे उपपदे
तुशब्दोऽप्यर्थे “आतः” इत्यनेन सन्ध्यक्षरान्तविधिः सूचित इत्यन्यतोऽपि चेत्यनेनेत्यर्थः । अन्ये तु 'क्वचिदपवादविषयेऽप्युत्सर्गस्यापि समावेशः? (सं० बौ० वै०, पृ० २२१) इति न्यायादित्याहुः ।अवसः कृतीति पक्षान्तरमाह - सो वेति ।व्याख्यानादित्याचार्यपारम्पर्याद्‌ इत्यपरे। अत्र विप्रतिपन्नं प्रत्याह - त्यदादिकृतपरस्परसाहचर्यादिति। ननु कथमत्र साहचर्याद्‌ यत्राव्यभिचारिणा व्यभिचारी नियम्यते तत्‌ साहचर्यमिति न्यायस्याविषयत्वात्‌ कुतोऽत्र विषयः उभयोरेव व्यभिचारित्वात्‌ ? सत्यम्‌ |एषशब्दस्तावदादेशवान्‌, तत्साहचर्यात्‌ सकारोऽपि आदेशवान्‌ गृह्यते (न सकारवर्णस्य निरासः) ततश्च छुप्तवर्णस्य सकारस्य विद्यमानत्वे तत्साहचर्याद्‌ एषोऽपि लुप्ताकार एव गृह्यते | स च त्यदादिरेव, नतु घञन्तः। ततश्च एषस्य त्यदादेः साहचर्यात्‌ सकारोऽपि
त्यदादिरेव गृह्यते | तदुक्तं महच्चरणैःआदेशवानेष इतीह यस्मादतः सकारो यदि तत्मरकारः।
तदा स छुप्तस्वरयुक्त एव त्यदादिरेतादृश एव युक्तः॥ नन्वेवम्‌ एषस्यैव त्यदादित्वेन साहचर्यग्रहणात्‌ कथं त्यदादिकृतपरस्परसाहचर्यमुक्तम्‌ ।त्यदादिकृतसाहचर्यमिति वक्तुं युज्यते चेत्‌,उच्यते - इषधातोरेतच्छब्दस्य च व्यञ्जनान्तत्वादेष तावद्‌ व्यञ्जनान्तयोनिरेव संभवति | तत्साहचर्यात्‌ सकारोऽपि व्यञ्जनान्तयोनिरेव नान्य इति । अतो निरस्तम्‌ अवसः सकारवर्णमात्रं च ततस्त्यदादिसकारेणापि साहचर्या देषोऽपि त्यदादिरेव । अतः सिद्धं त्यदादिकृतपरस्परसाहचर्यमिति । त्यदादिकृतस्य एतदप्युक्तं महच्चरणैः -
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२७९
स्वरान्तयोनिर्यदि नैष शब्दस्तथाविधः सोऽपि तदा त्यदादिः।
अतो मिथः स्यादिह साइचर्यमर्यादया
पर्यवसानमित्त्थम्‌॥इति।
यद्यपि एकतरसाहचर्येणेव सिद्धिस्तथापि परस्परसाहचर्यमुक्तं सिद्धान्तद्वयाभिप्रायेणेति न दोषः | कुरूचन्त्रस्तु ¬
विकारवानेष तथा सकारो छुप्तस्वरः सोऽपि तयैषशब्दः। एष त्यदादेरपि
सत्यदादेरित्यं विदध्यादिह
साहचर्यम्‌ ॥ इति।
एतन्मते त्यदादिकृतपरस्परसाहचर्य न संगच्छते, किन्त्वन्यतर एव साहचर्यमिति | अन्ये तु अवस इत्यपप्रयोगशङ्या प्राह - सो बा बर्ण इति | व्याख्यानादिति सश्च नोऽस्त्रियाम्‌?? (२/१/५२) इत्यत्र विसर्गदर्शनादित्यर्थः |यद्‌ वा व्याख्यानादिति एषस्य व्युत्न्नत्वात्‌ सकारोऽपि व्युत्पन्न एव युज्यते |स च पारिशेष्यात्‌ त्यदादिरेव न च सकारो वर्णो व्युत्पन्न इति ।तर्हि इषेर्घञन्तस्यापि व्युत्पन्नत्वात्‌ कथं न ग्रहणमित्याह त्यदादिकृतेत्यादि । | अस्मिन्‌ पक्षेऽपि परस्परसाहचर्य न संगच्छते त्यदादिसकारस्य साहचर्येणैषस्यापि ग्रहणात्‌ । वैद्यस्तु एकस्थानीये द्वितीये प्राप्यमाणे विक्षिप्तद्वितीयग्रहणं न कार्यम्‌ । यथा रामलक्ष्मणावित्युक्ते दाशरथी राम एव प्रतीयते, नान्यः । तन्न । एकस्मिन्नेव दिवादौ
“इष गतौ, षो अन्तकर्मणि’ (३। १६, २१) इत्यनयोः पठितत्वेन विक्षिप्तत्वाभावात्‌ | वस्तुतस्तु एषसाभ्याम्‌ इति सिद्धे यत्‌ परग्रहणं तन्नियतपरत्वपरिग्रहार्थम्‌ |याभ्यां
विसर्ग एव परः परभूतं विसर्गं विना ययोरुसत्तिर्नास्तीत्यर्थः। एवंभूतौ त्यदादावेव संभवत इत्यर्थः ।अत्र स इत्यस्य घञन्तस्येषश्च सकारवर्णस्य च दितीयादावपि संभवात्‌ परग्रहणं सुखप्रतिपत्त्यर्थमिति हेमकरवचनमपास्तम्‌, कार्यार्थत्वादिति ।
नन्वत्र लोप्यग्रहणं किमर्थम्‌, अदित्युच्यताम्‌ |तदा अकारे अकारलोपः सिध्यति चेत्‌, न | असिद्धं बहिरङ्गम्‌’ इति न्यायादप्राप्ते: । ननु “*' स्वरानन्तर्ये नालिद्ववदूभावः”” १.
द्र०-अजानत्तर्य न बहिरङ्गपरिभाषा (चा० परि०पा० ¬ ४६)।
२८०
कातन्त्रव्याकरणम्‌
(कात० परि० सू० ३५) इत्यस्ति, अतः असिद्ध इत्युच्यते |अन्यथा कोऽर्थः सिद्धो वर्ण इति कथं सिद्धयति ।अत एव “क इह” इत्यादौ विसर्जनीयलोपे सन्धिर्निषिध्यते ? सत्यम्‌, प्रक्रियागौरवनिरासार्थं लोप्यग्रहणमिति कुलचन्द्रः । परमार्थतस्तु लोप्यग्रहणात्‌ क्वचित्‌ स्वरानन्तर्येऽप्यसिद्धवद्भावस्तेन 'खेयम्‌' इति सिद्धम्‌ ।।७६। [समीक्षा] 'एषः+ चरति, सः+ टीकते’ इस अवस्था में कातन्त्रकार विसर्ग का लोप करके
“एष चरति, स टीकते' आदि शब्दरूपो का साधुत्व ज्ञापित करते हैंजबकि पाणिनि विसर्गा देश की अवस्था से पूर्व ही सु-प्रत्यय का लोपविधान करते हैं-**एतत्तदोः सुलोपोऽकोरनञूसमासे हलि’? (६। १। १३२) |
यहाँ कातन्त्रकार की प्रक्रिया को इसलिए अधिक संगत कहा जा सकता है
कि पदों का साधुत्व बताने में प्रवृत्त व्याकरणशास्त्र में पृथकू-पृथकू पदों की सिद्धि हो जाने पर ही उनका पदान्तर से संबन्ध तथा उस पदान्तर के सान्निध्य से प्राप्त सन्धिकार्यो की प्रवृत्ति होनी चाहिए | इस प्रकार कातन्त्रकार द्वारा निर्दिष्ट विसर्ग का लोप अधिक युक्तियुक्त है । पाणिनि-द्वारा विहित सुलोप का निर्देश इसलिए अधिक युक्तियुक्त प्रतीत नहीं होता, क्योंकि 'एष -स्‌' इस अवस्था में ही 'चरति' की उपस्थिति मानना उचित नहीं कहा जा सकता है और ऐसा होने पर सुलोप का विधान करना भी सङ्गत नहीं होगा |
[विशेष] “रप्रकृतिरनामिपरोऽपि’? (१/५/१४)
सूत्रपठित “अपि' शब्द का अधिकार
(अनुवृत्ति) यहाँ भी माना जाता है, जिसके फलस्वरूप 'एषक: करोति, सकः करोति? इन अकूप्रत्ययघटित रूपों मेंतथा 'अनेषो गच्छति, असो गच्छति' इन नञूसमासघटित
रूपों में 'एष-स' के बाद वर्तमान विसर्ग का लोप नहीं होता | द्र० -दु० वृ० - “' अप्यथिकारात्‌....... अकि नञ्समासे न स्यात्‌! ॥
[रूपसिद्धि] १. एष चरति | एषः+ चरति । व्यञ्जन वर्ण च्‌ के परवर्ती रहने पर एष - से उत्तरवर्ती विसर्ग का लोप |
सन्धिप्रकरणे पश्चमो विसर्जनीयपादः
२८१
२. स टीकते | सः+टीकते | स’ से परवर्ती विसर्ग का लोप, व्यञ्जन वर्ण
“ट्‌' के पर में रहने पर |
|
३. एष शेते |एष:-- शेते । शकार - व्यञ्जन वर्ण के पर में रहने पर 'एष' से परवर्ती विसर्ग का लोप |
४. स पचति | सः+ पचति । व्यञ्जन वर्ण 'पू के पर में रहने पर 'स' से परवर्ती विसर्ग का लोप ।।७६।
७७. न विसर्जनीयलोपे पुनः सन्धिः (१। ५। १६) [सूत्रार्थ] विसर्ग का लोप हो जाने पर प्राप्त होने वाला सच्थिकार्य प्रवृत्त नहीं होता है ।। ७७ |
[३०,०] विसर्जनीयलोपे कृते पुनः सन्धिर्न भवति |अन्यलोपे तु भवत्येव । क इह, देवा आहुः, भो अत्र । विसर्जनीयाधिकारे पुनर्विसर्जनीयग्रहणम्‌ उत्तरत्र विसर्जनीयाधिकारनिवृत्त्यर्थम्‌ । तेन एषच्छात्रेण द्विभवः सिद्धः ।।७७। [दु० टी०]
न विसर्जनीय०। सन्धानं सन्धिः। उत्कृषे वर्णानां सन्निकर्ष उच्यते | तद्विषयमपि कार्य समानदीर्घादिसन्धिरित्यभिमतम्‌, उपचारात्‌ | एतेनायमर्थो भवति - विसर्जनीयलोपे दीर्घादि सन्धिकार्यं न स्यात्‌ | पुनः शब्देनेतत्‌ सूचितम्‌ ।
यत्रान्यविभक्त्यादेर्लोपस्तत्र सन्धिकार्यं भवत्येव | यथा दण्डस्याग्रं दण्डाग्रमिति । ननु कथमत्र सन्धिकार्यस्याभावशङ्का इति चेत्‌ ? सत्यम्‌ |“समानः सवर्णे” (१/२/१) इत्यौपश्लेषिक एवाधारसप्तमीत्युक्तम्‌ ।यथा दण्डस्याग्रमित्यादिषु स्यशब्देन व्यवधानादनुपश्लेषो -भवति, तथा लछुप्तायामपि विभक्तौ तत्काले वर्णशून्येनापि व्यवधानमस्तीति दण्डाग्रम्‌ इत्यादि दीर्घत्वं न प्राप्नोति | ननु कथमत्र व्यवधानं छुप्तायामपि विभक्तौ तदनन्तरभावित्वात्‌ तत्कालम्‌
अग्रशब्दाकार एवातिक्रामति, तेनाबाधित एव दीर्घत्वम्‌ ? सत्यमेतत्‌ |तथापि मन्दधियां
२८२
कातन्त्रव्याकरणम्‌
र्‍्यायप्राप्तमेव सूचितमिति । तथा च -यथा प्रतिपत्तिगौरवनिरासा पुनःशब्देन द्रुतायामपि वृत्तौ समानदीर्घादिस्तथा मध्यमाविलम्बितयोरपि क्रमशस्त्रिभागाधिकयोविकृतिपक्षे तुल्यः ।सन्निकर्षो वर्णानां भूयस्त्वं वर्णकारुस्येति यथा हस्तिमशकयोस्तुल्यः सन्निकर्षः भूयस्त्वं प्राणिन इति। अथ किमर्थम्‌ उपचारः सन्धिशब्देन सन्निकर्ष एवोच्यतां सन्धिः संश्लेषो न भविष्यति ? सत्यमेतत्‌ | किन्तु देवा हसन्तीत्यादौ सन्निकर्षप्रतिषेधार्थं संहितापाठाद्‌ अर्धमात्राकाललक्षणो न स्यादिति ।बिसर्जनीयाथिकार इत्यादि । विसर्जनीयस्य लोपे छस्य द्विर्भाव एवेत्यर्थः |
ननु तस्मात्‌ परं द्विर्भावयोगं कुर्वन्‌ ज्ञापयिष्यति, पूर्वयोगेष्वयं प्रतिषेध इति । एवं सति विस्पष्टार्थ विसर्जनीयग्रहणम्‌ । 'नजा निर्दिष्टस्यानित्यत्वाद्‌ अप्यधिकाराद्‌ वा । तदा पादपूरणे सन्धिरिति मतम्‌ । 'सैष दाशरथी रामः, सैष राजा युधिष्ठिर: इति ।।७७ ।
[बि० प०] न विसर्जनीय० | पुनः शब्देनेतत्‌ सूचितम्‌, अन्यस्य विभक्त्यादेलोपि सन्धिरेवेत्याह - अन्यलोपे तु भवत्येवेति |तेन दण्डस्याग्रं दण्डाग्रमिति सिद्धम्‌ | ननु विसर्जनीयलोपे सन्धिर्न भवतीत्युक्ते कः प्रस्तावोऽन्यस्य विभक्त्यादेलेपि सन्धेरभावशङ्कायामेवैवमुच्यते ? सत्यम्‌ ।न्यायप्राप्त एवार्थः सुखप्रतिपत्त्यर्थं पुनः शब्देन सूच्यत इति ।बिसर्जनीय इत्यादि ।तेनोत्तरसूत्रे विसर्जनीयलोपेऽपि द्विभवलक्षणसन्धिकार्य स्याद्‌ वेति । ननु सकल एवायं सन्धिः पूर्वेणैव विहितः प्रतिषिध्यते |ततो यदि द्विभविऽपि प्रतिषेधः स्यात्‌, तदा तस्मात्‌ सूत्रादसावपि पूर्वो विहितः स्यात्‌ ।तस्मात्‌ परविधानादेव द्विभविलक्षणस्य सन्धेः प्रतिषेधो न भविष्यति किं पुनर्विसर्जनीयग्रहणेन ? सत्यम्‌ । एवं सति सुखार्थमेव ।।७७।
[क० च०] न विसर्जनीय० । विभक्त्यादेलेपि सति आदिशब्देन पदलोपेऽपि दध्योदनमिति | ननु दण्डाग्रमित्यादौ कथं सिद्धिः, विभक्तेलेपिऽपि तद्व्यापिकालस्य व्यवधानात्‌ ? १.
दु० - 'नञ्घटितमनित्यम्‌’ (काला० परि० पा० ६७) ।
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२८३
सत्यम्‌ ।अत एव पुनर्ग्रहणादत्रप्राप्त्या सन्धिर्विधास्यते चेत्‌, न । विभक्तिलोपे सति तलाल्मेवाग्रशब्दस्याकारेण सह उपश्छेषो भवति । पूर्वोऽकार इति किम्‌ पुनर्ग्रहणेन इत्याह - न्यायेति। ननु तथापि विसर्जनीयग्रहणं न क्रियतामित्याह- ननु इति ।
ननु अनेन सन्धिर्निषिध्यते विसर्जनीयलोपे सति | अस्मन्मते सन्धिरिति संज्ञा न कृता, तस्मात्‌ सन्धिपदेन किमुच्यते ? *पाणिनिनाऽपि सनिकर्षः सन्धिरिति सूत्रम्‌ | `श्रीपतिनापि सुसनिकर्षः सन्धिरित्युक्तम्‌ ? सत्यम्‌ । वर्णानां समवायः सन्धिरिति व्युत्पत्त्या इहोच्यते । अथ तथापि कथं सन्धिशब्देन दीर्घादिरुच्यते, सन्निकर्षस्य धर्मपरत्वात्‌ ? सत्यम्‌। सन्धिविधेयकार्यं सन्धिरित्युपचारात्‌ । अथ सन्निकर्षो निषिध्यताम्‌, किमुपचारेण, तदा हि 'कयिह” इत्यादौ सन्धिर्न भविष्यति, सन्निकर्षाभावात्‌ ? सत्यम्‌ । देवा हसन्तीत्यादौ संहितापाठोऽर्धमात्राकाललक्षणो न स्यादिति उपचारे किं कारणमुच्यते गुर्करणं वा किमर्थं “न व्यञ्जने’? (१। २) १८) इत्यनन्तरं विसर्जनीयलोपे चेति विदध्यात्‌ ।तस्माद्‌ गुरुकरणं बोधयति - सन्ध्याश्रयमपि कार्य सन्धिरिति केचित्‌ !
मुख्यार्थबाधेन हि क्रियतेऽत्र किं कारणं विचारणीयम्‌ इत्यपरे। अत्र 'सैष दाशरथी रामः सैष राजा युधिष्ठिरः” इत्यत्र कथं सन्धिरिति विसर्जनीयस्य ङुप्तत्वात्‌? सत्यम्‌ ।नञा निर्दिषटस्यानित्यत्वाद्‌ अपिशब्दस्य बहुलार्थत्वाद्‌ वा । ऋषिवचनाच्च सन्धिर्न दृश्यते | ननु, अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम्‌। शिष्याणामवबोधार्थ कुर्याद्‌ वृत्ति विलम्बिताम्‌ ॥
इति नियमोऽस्ति, कथं सर्वत्र सन्धिर्निषिध्यते |कृतायामेव वृत्तौ सन्धिनिषेधो युज्यते, अन्यत्र संहिताया अभावात्‌ ? सत्यम्‌ । सर्वत्र संहितायास्तु तुल्यं ्रुतादिव्यवहारवर्णोच्चारणकालस्य बलवत्त्वात्‌ । नतु अर्धमात्राकालस्य बहुत्वमिति रीकायामुक्तम्‌ | बिसर्जनीय इत्यादि वृत्तिः | अधिकारो व्यापारः | कार्येष्विति यावत्‌ सामर्थ्यमिति । १.
२.
“परः सन्निकर्षः संहिता” (पर० १/४/१०९)
|
'सुसन्निकर्षः संहिता’ (द्विशः सुसन्निकर्षे, कात० परि० -सं० ८४) ।
अर्थमात्राकालमात्रेणाव्यवायः संहितोच्यते (द्वयोः सुसन्निकर्षः, कात० परि० - सं० ९५)
२८४
कातन्त्रव्पाकरणम्‌
ननु विसर्जनीयग्रहणमेव एषसपरग्रहणनिवृत्त्यर्थमेवोक्तम्‌, कुतो विसर्जनीयाधिंकारनिवृत्त्यर्थमेवोच्यते |अन्यथा एष इह इत्यादावेवास्य विषयः स्यात्‌ । अत्र मूर्खाः- एवं सति सूत्रमेवाकृतं स्यात्‌ "असिद्धं बहिरङ्गमन्तरङ्गे' (कात० परि०सू०
३५) इत्यनेनैव सिद्धत्वात्‌ । ननु “क इह’ इत्यादावपि तत्सभ्भवात्‌ “स्वरानन्तर्ये नासिद्ववद्‌भावः? इति येत्‌, प्रकृते दीयतां दृष्टि: | अन्ये तु पुनः शब्देन करणतयैव
नेहानुवृत्तिः “एष स' इति । अत्र भट्टाः- विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वाद्‌ वाऽनुवर्तते । नन्वित्यादि | अथ पूर्वस्मिन्‌ पाठे व्यञ्जनानुवृत्त्या इत्यत्र द्विर्भावः स्यात्‌, ननु इच्छतीत्यादिषु ? सत्यम्‌ | 'अनृच्छ' इति ज्ञापकात्‌, नतु व्यञ्जनस्य प्रवृत्तिः । अथवा द्विर्भावसूत्रं रप्रकृतिरित्यनन्तरं पठनार्थम्‌ इत्यस्मिन्‌ पक्षे पञ्जी न सङ्गच्छते, अतिपूर्वत्वात्‌ ? सत्यम्‌ | अतिपूर्वेणापि पूर्वत्वं न विहन्यते इति न दोषः ॥॥७७ |
[समीक्षा] 'कः+इह, देवाः+ आहुः’ इत्यादि अवस्थाओं में कातन्त्रकार के मतानुसार
विसर्ग का लोप होकर 'क इह, देवा आहुः' आदि शब्दरूप सिद्ध होते हैं। यहाँ क्रमशः 'अ' को ए (अवर्ण इवर्णे ए १। २। २)और आ को दीघदिश (“समानः सवर्णे दीर्घीभवति परश्च लोपम्‌’? -१।२।१) प्राप्त होता है |उसके वारणार्थ कातन्त्रकार परिभाषासूत्र द्वारा विसर्ग का लोप हो जाने पर सन्धि का अभाव निर्दिष्ट करते हैं । पाणिनीय व्याकरण में पठित “पूर्वज्रासिद्धम्‌”” (८। २। १) सूत्र की असिद्ध विधि के अनुसार यहाँ सन्धि नहीं होती । सिद्धान्तकौमुदी में कहा भी गया है (अचसन्धि० ८। ३। १९) - “पूर्वत्रासिद्धमिति लोपशास्त्रस्यासिद्वत्वान्त स्वरसन्धिः?”
इस प्रकार सूत्र - कार्य-संख्या में उभयत्र साम्य होते हुए भी कातन्त्रीय प्रक्रिया अधिक स्पष्ट और संक्षिप्त है । पाणिनीय प्रक्रिया में सूत्रों के पौर्वापर्य का परिज्ञान करना आवश्यक होने से ज्ञानगौरव विद्यमान है | १.
'नाजानन्तर्ये बहिष्ट्वप्रक्कृप्ति:' (व्या० परि० वृ०, ८०) ।
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२८५
[विशेष]
१. सन्धि (संहिता संज्ञा) को अनेक परिभाषाएँ- सन्निकर्षः सन्धिः ।सुसन्निकर्षः सन्धिः | सन्धिविधेयकार्य सन्धि: । सन्ध्याश्रयमपि कार्य सन्धि: ।
२. सूत्रोक्त नियमों से भिन्न कुछ उदाहरणो में जहाँ सन्धिकार्य नहीं होता है या प्रवृत्त होता है, उसमें अनेक आधारों, न्यायों का उल्लेख | जैसे - 'नजा निर्दिष्टस्यानित्यत्वात्‌ । अपिशब्दस्य बहुलार्थत्वात्‌ | ऋषिवचनाच्च' |
[रूपसिद्धि] १. क इह । कः+ इह | अकार रो परवर्ती तथा इ- स्वरवर्ण के पर में रहने
पर विसर्ग का “अपरो लोष्योऽन्यस्वरे य॑ बा”? (१। ५। ९) से लोप होने पर “अबर्ण इवर्ण ए” (१। २। २) से प्राप्त एकारादेश का प्रकृत परिभाषासूत्र से निषेध | २. देवा आहुः। देवाः+ आहुः। आकार से परवर्ती विसर्ग का आकार के पर में रहने पर '“आभोभ्यामेवमेव स्वरे”” (१। ५। १०) से लोप होने पर “समानः
सवर्णे दीर्घीभवति परश्च लोपम्‌” (१।२।१) सेप्राप्त सवर्णदीर्घ का प्रकृत परिभाषासूत्र से निषेध | ३. भो अत्र) भोः+अत्र | 'भो’ से परवर्ती विसर्ग का स्वर वर्ण 'अ' के पर में रहने पर आभोभ्यामेवमेव स्वरे” (१। ५। १०) से लोप हो जाने पर “ओ अव्‌” (१। २। १४) से प्राप्त 'अव्‌ः' आदेशरूप सन्धि का प्रकृत सूत्र
से निषेध ।। ७७।
७८. रो रे लोपं स्वरश्च पूर्वो दीर्घः (१। ५। १७) [सूत्रार्थ] रकार के पर में रहने पर पूर्ववर्ती रकार का लोप तथा उस लुप्त रकार से पूर्ववर्ती स्वर को दीघदिश होता है ||७८ |
[दु० १०] रो रे परे लोपम्‌ आपद्यते, स्वरश्च पूर्वो दीर्घो भवति । अग्नी रथेन, पुना रात्रिः, उच्चै रौति ।।७८।
२८६
कातन्त्रव्याकरणम्‌
[दु० टी०]
रो रे०। प्रधानशिष्टतया लोपो नित्यः। अन्वाचयशिष्टश्च दीर्घो यथासम्भवं
स्थानेऽन्तरतम इति । ननु स्वजात्यपेक्षो दीर्घः स्वरस्यैव स्थाने भविष्यति । यथा ब्राह्मणस्य स्थाने ब्राह्मणः प्रवर्तते |तथा दीर्घादयो हि विधीयमानाः स्वस्य स्थाने वेदितव्या इति । तथा च अभ्यासे स्वरग्रहणमन्तरेण स्वरस्थाने हस्वः सिद्धः इति ? सत्यम्‌ एतत्‌ । यदिह स्वरग्रहणं तत्‌ सुखप्रतिपत्त्यर्थमिति, तथा पूर्वग्रहणमपि ।अन्यधा लोपापेक्ष्य एव पूर्वो दीर्घ इति गम्यते ।।७८।
[वि० प०] रो २०। उच्चै रौतीति। इह दीर्घाभावेऽपि रो रे लोपमापद्यते, चकारस्यान्वाचयशिष्टत्वादिति ।। ७८। [क० च०] रो रे० । ननु यत्रैव दीर्घस्तत्रैव लोपः कथं न स्यात्‌ ? अन्वाचये किं प्रमाणम्‌ । तथा च समुच्चयकल्पनेऽन्वाचयकल्पनाया अन्याय्यत्वात्‌ | नेवम्‌, लोपस्य मुख्यत्वं दीर्घस्यान्वाचयता इति टीकायामुक्तम्‌ । “ शेतेरिरन्तेरादिः?” (३। ५। ४०) इति ज्ञापकाद्‌
नान्वाचय इति कश्चित्‌ । ननु दीर्घो भवन्‌ सजात्यपेक्षया स्वरस्यैव भविष्यति किं स्वरग्रहणेन ? सत्यम्‌ ।सुखार्थम्‌ ।पूर्वग्रहणमपि तथैव दीर्घो भवन्‌ रेफे परे पूर्वस्मिन्नेवेति
संक्षेपः ||७८।
[समीक्षा] ‘अग्निर्‌ +रथेन, पुनर्‌+ रात्रिः, उच्चैर्‌+रौति’ इस अवस्था में कातन्त्रकार इस एक ही सूत्र द्वारा रेफ का लोप तथा पूर्ववर्ती स्वर को दीर्घ करते हैं । पाणिनि ने रेफ-लोप के लिए “रो रि” (८। ३। १४) तथा दीर्घ के लिए “ढूलोपे पूर्वस्य दीर्घोऽणः”? (६। ३। १११) सूत्र बनाया है । इस प्रकार पाणिनीय रचना-प्रक्रिया को गौरवाभिधायक ही माना जाएगा |
[विशेष] व्याख्याकारोँ ने सूत्रपठित चकार को अन्वाचयशिष्ट माना है । किसी प्रधान के साथ अप्रधान के अन्वय को अन्वाचय कहते हैं- 'अन्यतरस्याऽऽनुषङ्गि-
सन्धिप्रकरणे पञ्चमो बिसर्जेनीयपादः
२८७
कत्वेनान्वयः = अन्बाचयः' | जैसे 'भिक्षाम्‌ अट गां चानय’ =भिक्षा माँग लाञ्यो तथा
गाय को ले आओ | यहाँ भिक्षाटन मुख्य कार्य है तथा गाय ले आना गौण | यहाँ चकार को अन्वाचयशिष्ट मानने के फलस्वरूप 'उच्चै रीति” आदि स्थलों में केवल रेफ का लोप ही प्रवृत्त होता है, दीर्घ नहीं, क्योंकि 'ए-ऐ- ओ -औ? ये चार सभ्ध्यक्षरसंज्ञक वर्ण सदैव दीर्घ होते हैं, उन्हें दीर्घ करने की कोई आवश्यकता नहीँ - "नित्यं सन्ध्यक्षराणि गुरूणि’ |
[रूपसिद्धि] १. अग्नी रथेन। अग्निर्‌ + रथेन । अव्यवहित दो रेफो में से पूर्ववर्ती रेफ का लोप तथा उससे पूर्ववर्ती इकार को दीर्घ । २. पुना राब्रिः। पुनर्‌+ रात्रि: । किसी भी स्वर वर्ण का व्यवधान न रहने पर दो रेफों मेंसे पूर्ववर्ती रेफ का लोप तथा उससे पूर्ववर्ती अकार को दीर्घ आदेश |
३. उच्चै रौति |उच्चैर्‌ + रौति ।दो रेफों के अव्यवहितरूप में रहने पर पूर्ववर्ती रेफ का लोप । यहाँ लुप्त रेफसे पूर्ववर्ती ऐकार स्वतः दीर्घ है, अतः उसके दीर्घविधान की कोई आवश्यकता नहीं होती ।इसे व्याख्याकारों ने सूत्रस्थ “'च” को अन्वाचयशिष्ट मानकर सिद्ध किया है ।।७८।
७९, द्विभविं स्वरपरश्छकारः(१। ५। १८) [सूत्रार्थ] स्वर वर्णो से परवर्ती छकार को द्वित्व होता है ॥७९।
[दु० वृ०] स्वरात्‌ परश्छकारो द्विर्भावमापद्यते ।वृक्षच्छाया ,इच्छति, गच्छति । अप्यधिकारादू दीर्घात्‌ पदान्ताद्‌ वा । कुटीच्छाया, कुटी छाया । आइमाभ्यां नित्यम्‌ | आच्छाया, माच्छिदत्‌ ॥७९ | ॥ इति कातन्त्रव्याकरणस्य दौर्ग॑सिंह्यां वृत्तो सन्धो पञ्चमो विसर्जनीयपादः समाप्तः ॥ ७
कातन्त्रव्याकरणम्‌
२८८ [दु० टी०]
दिर्भावमू० | दित्रिचतुर्भ्यः संख्यावारे सुच्‌ । भवनं भावः, स एव द्विरिति कर्मधारय: | द्विरिति पदं वा भिन्नमिति। स्वरात्‌ पर इति तयुस्षः, न पुनः स्वरः परो यस्मादिति बहुब्रीहि: । तेनोञ्छतीति न द्विभवः। 'विच्छ्यते’ इति द्विर्भाव एव | तदेतदूव्याख्यानात्‌ "छिदिर्‌ द्विधाकरणे’ (६। ३) इति निर्देशात्‌ “'गमिष्यमां छः” (३। ६। ६९) इति ज्ञापकाद्‌ वा । तर्हि स्वरादिति कथं न कुर्यात्‌ चेत्‌, नैवम्‌ | परग्रहणम्‌ उपश्हेषार्थम्‌ | तेन “हे छात्र ! छत्रं पश्य’ इत्यत्रासंहितायां न भवति | अप्यधिकारादित्यादि। 'छिदिर्‌' इरनुबन्धत्वाद्‌ अद्यतन्यामण्‌ | वाक्यस्मरणे चाझनुबन्धत्वाद्‌ द्विर्भावो भवति वा । 'आछायैयं विभाति, आच्छायेयं विभाति’ | आच्छाया नु सा, आ छाया नु सा। आडा सहचरितस्याव्ययस्य ग्रहणादिह न भवति | उपमा छन्नः, उपमाच्छनः, त्वं मा छादय, त्वं माच्छादयेति मादेशो द्वितीयैकवचने ।
येऽपि झानुबन्धमाशब्दं मन्यन्ते
तेऽपि
साहचर्यव्याख्यानमभ्युपेष्यन्ति ।
अन्यथा माङ्‌ - माने आतश्चोपसर्गे”' (४/५/८४) इत्यङ्‌ ।प्रमा छन्नम्‌, प्रमाच्छन्नम्‌, इत्यत्रापि स्यात्‌ | भावग्रहणं स्पष्टार्थम्‌ | योगाविभागार्थमित्यन्ये |तेन स्वरात्‌ परस्य व्यञ्जनस्य हकारवर्जितस्य अस्वरे द्विभवो भवति वा |दद्ध्यत्र, दध्यत्र | मद्ध्वत्र, मध्वत्र ।
अहकारस्येति किम्‌ ? सन्नह्यते |अस्वर इति किम्‌ ? दधि, मधु । स्वरात्‌ पराभ्यां रेफहकाराभ्यामपि अशिटो व्यञ्जनस्य वा ।अर्कः, अर्कः । ब्रह्मा, ब्रह्मा वा | अशिट इति किम्‌ ? आदर्शः, बर्हा, बर्हमित्यादि | नैवम्‌, श्रुतेरभेदात्‌ सजातीयैः संयुक्तानामुच्चारणं प्रत्येकस्यानेकस्य वा भेदो नास्तीत्यर्थः । असंयोगादू विरामे विशेष इति चेद्‌ अस्वर इति प्रसज्यनञा -वाकू, वाक्कू । नैवं भाषायां दृश्यते इति मतम्‌ ॥७९ | ॥ इति दुर्गसिंहविरचितायां कातत्तरवृत्तिटीकायां सन्धौ पञ्चमः विसर्जनीयपादः समाप्तः॥
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२८९
[वि० प०] दिर्भावम्‌। द्विशब्दात्‌ “द्वित्रिचतुर्भ्यः सुचू’? (पा० ५। ४। १८) इति तमादि-
निपातनात्‌ “ 'संख्यावारे सुच्‌' इति सुचप्रत्ययः |भवनं भावः, भावे घञ्‌ । द्विश्चासौ भावश्चेति विग्रहः। अथवा द्विरिति भिन्नं पदम्‌ | 'स्वरात्‌ परः? इत्यनेन पञ्चमीलक्षणस्तसुर्षोऽयम्‌ ,न पुनः स्वरः परो यस्माद्‌ इति बहुव्रीहिरिति सूचयति - 'व्याख्यानतो विशेषार्थप्रतिपत्तेः? (काला० परि० सू० ८८)। तेनोञ्छतीत्यादौ न भवतीति | ऋच्छतीत्यादौ द्विभाव एवेति ।तहिं स्वराद्‌ इत्युक्तं कि परग्रहणेन ? सत्यम्‌ ।उपश्लेषार्थ यत्रैव संहितया उच्चार्यन्ते वर्णस्तित्रैव स्यादिति । इह मा भूत्‌-हे छात्र! छत्रं पश्च’ इति ।अप्यधिकारादित्यादि | कुट्याश्छाया इति विग्रहः । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदान्तत्वम्‌ |“ आडूमाभ्यां नित्यम्‌’? (कात० परि०-सं० ८५) इति पूर्वेण विकल्पे
प्राप्ते नित्यमुच्यते । ङकारोपादानाद्‌ मर्यादाभिविधीषदर्थक्रियायोगे वर्तमान आकारो गृह्यते, तस्यैव झानुबन्धत्वात्‌ | वाक्यस्मरणयोस्तु वर्तमानस्य झानुबन्धत्वाद्‌ दीर्घात्‌ पदान्ताद्‌ वा इत्यनेन विकल्प एव - 'आच्छाया, माच्छिदत्‌' इति ।छिदिर्‌ - मायोगेऽद्यतनी इरनुबन्धाद्‌ वेति वक्तव्यबलादण्‌ | अव्ययेनाझ साहचर्यान्माशब्दोऽप्यव्यय एव । तेन “पुत्रो माच्छिदत्‌’ इत्यादिषु पूर्वेण विकल्प एवेति || ७९। ॥ इति त्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां सन्धौ पञ्चमः विसर्जनीयपादः समाप्तः ॥
छे
[क० च०] द्विभविम्‌ इत्यत्र कथं कर्मधारय: । भावः क्रिया, द्विशब्देन संख्याभिधायकतया भावशब्देनैकाधिकरण्याभावादित्याह - द्विरिति |उपश्लेषार्थमिति । ननु सर्व एव संधयः संहितायामेव विधीयन्ते, तत्‌ किमत्र यलान्तरेण ? सत्यम्‌ | अस्मन्मते संहिताधिकारो नास्ति | किन्तु “न विसर्जनीय०” (१| ५। १६) इत्यत्र सन्धिपदेन समानदीर्घादीनामभिधानात्‌ संहिताविषयत्वं प्राप्तम्‌, तच्च समानदीर्घादीनामेव न द्विभविस्य । पूर्वसूत्रसन्धिपदेनैतत्सूत्रविहितस्य कार्यस्यानुपादानात्‌ (यतः कार्यमेव परिग्रहणमिति संक्षेपः) | १.
द्र०- “वारे कृत्वस्‌” (शाक० व्या० ३। ४। ३२) आदि |
२९०
कातन्त्रव्याकरणम्‌
अन्ये तु “इवर्णो यमसवर्णे’' (१। २। ८) इत्यत्रासवर्णग्रहणातू परनिमित्तानपेक्षकार्यस्यासंहितायामपि विषय इति ““नामिषरो रम्‌’? (१। ५। १२) इत्यत्रोक्तम्‌ । अतोऽत्रासंहितायामपि स्यादिति परग्रहणमित्याहुः । दीर्घादिति, येषां 'नित्यदीर्घाणि सन्ध्यक्षराणि’ तन्मतेनेदमुक्तम्‌ । तेन रैछाया, रेच्छाया | नौछाया, नौच्छाया इति | अस्मन्मते दीर्घग्रहणं गुरूपलक्षणम्‌ ।पदान्तादिति किम्‌ ? ऋच्छति । दीर्घादिति किम्‌ ? स्वच्छत्रम्‌ ।नित्यं स्यात्‌ |सामर्थ्य एवास्य विषयस्तेन ' तिष्ठतु कन्याच्छन्दस्त्वम्‌ अधीष्व '
इति नित्यं स्यादिति श्रीपतिः। टीकाकारमते तु तद्विशेषाभावादत्रापि विकल्प एवेति ।। ७९। ॥ इत्याचार्यकविराजसुषेणशर्मविरचितकलापचन्द्रे सन्धौ पञ्चमो विसर्जनीयपादः समाप्तः ॥
झे
[समीक्षा] 'वृक्ष+छाया, इ+छति, ग+छति’ इस अवस्था में 'छ” वर्ण को द्वित्व तथा “अघोषे प्रथमः” (२। ३। ६१) सूत्र से छ को च्‌ आदेश करके कातन्त्रकार ‘वृक्षच्छाया, इच्छति, गच्छति? इत्यादि शब्दरूप निष्पन्न करते हैं |पाणिनि के अनुसार यहाँ संहिताधिकार में “छे च” (६। १। ७३) से तुगागम, “'स्तोः श्चुना श्चुः? (८। ४। ४०) से प्राप्त श्चुत के असिद्ध होने के कारण “झलां जशोऽन्ते’? (८। २। ३९) से तू को द्‌, इस दू को "खरि च” (८! ४। ५५) सूत्र से प्राप्त चर्त्व के असिद्ध होने से “स्तोः श्चुना श्चुः? (८। ४। ४०) सूत्र द्वारा जू तथा “खरि च” (८। ४। ५५) से ज्‌ को च्‌ आदेश होकर 'शिवच्छाया, स्वच्छाया” आदि शब्दरूप सिद्ध होते हैं ।
इस प्रकार पाणिनीय प्रक्रिया में गौरव स्पष्ट है । यह भी ज्ञातव्य है कि पाणिनि ने तुगागम के लिए चार सूत्र बनाए हैं- “छे च, आइ्माडोश्च, दीर्घात्‌, पदान्ताद्‌ बा” (६।१। ७३-७६) | परन्तु कातन्त्रकार ने तुगागम के लिए छकार के द्वित्वमात्र का विधान केवल एक सूत्र द्वारा करके सरलता तथा संक्षेप ही प्रदर्शित किया है ।
सन्धिप्रकरणे पश्चमों विसर्जनीयपादः
२९१
[विशेष] १. “पप्रकृतिरनामिपरो5पि”” (१ | ५।१४) सूत्रपठित “अपि” शब्द का अधिकार इस सूत्र में भी माने जाने के कारण दीर्घस्वर के बाद आने वाले छकार का द्विर्भाव
विकल्प से होता है- कुटीछाया, कुटीच्छाया | २. “उक्त के अनुसार आङ्‌ तथा मा से परवर्ती छकार को द्विर्भाव नित्य होता है- आच्छाया, माच्छिदत्‌ । ३. “स्वरात्‌’ न कहकर सूत्रकार ने जो 'स्वरपर:' कहा है, उसके कहने का
तात्पर्य यह है कि संहिता में ही छकार को द्विर्भाव होगा, असंहिता में नहीं । जैसे “हे छात्र ! छत्रं पश्य'। यहाँ छकार को दिर्भाव नहीं होता है ।
[रुपसिद्धि] १. वृक्षच्छाया | वृक्ष + छाया | क्षकारोत्तरवर्ती स्वर वर्ण 'अ' से पर में स्थित छकार को द्विभघ तथा “अधोषे प्रथमः” (२। ३। ६१) से पूर्ववर्ती छकार को चकारादेश । २. इच्छति |इ+ छति | “गमिष्यमाँ छः” (३। ६। ६९) से 'इष्‌' धातुस्थ षकार को छकार, प्रकृत सूत्र से छकार को द्वित्व तथा “अघोषे प्रथमः” (२। ३। ६१) से पूर्ववर्ती छकार को चकार । ३. गच्छति | ग + छति | ““गमिष्यमां छ?” (३। ६। ६९) से 'गम्‌' धातुस्थ मकार को छकार, प्रकृत सूत्र से छकार को द्विब्व तथा ““अघोषे प्रथमः” (२। ३। ६१) से पूर्ववर्ती छकार को चकारादेश ।!७९। ॥ इत्याचार्यशर्ववर्मप्रणीतस्य कातन्त्रव्पाकरणस्य प्रथमे सन्धिप्रकरणे समीक्षात्मकः पञ्चमो विसर्जनीयपादः समाप्तः ॥
॥ समाप्तं च सन्धिप्रकरणम्‌ ॥
॥श्रीः॥ परिशिष्टम्‌ - १
आचार्य श्रीपतिदत्तप्रणीतम्‌
कातन्त्रपरिशिष्टम्‌ सन्धिप्रकरणम्‌ के नमो गणेशाय। संसारतिमिरमिहिरं महेशमजमक्षरं हरिं नत्वा। विविधमुनितन्त्रदृष् ब्रूमः कातन्त्रपरिशिष्टम्‌ ॥
१. वृद्धिरादेशस्य आदेशस्य वृद्धिर्भवतीत्यधिक्रियते ।प्राग्‌ वृद्धिग्रहणं मङ्गलार्थम्‌ ॥ १।
२. स्वस्येरेरिणोः ई रेरिणोः परयोः स्वशब्दादेशस्य वृद्धिर्भवति ।स्वैरम्‌, स्वैरी ।स्वैराद्‌ गुणमात्रादिना सिद्धे ईरिग्रहणमीरिण्येत्वश्रुतिनिवृत्त्यर्थम्‌ ||२।
३. अक्षस्योहिन्याम्‌ ऊहिन्याम्‌ परतोऽक्षशब्दादेशस्य वृद्धिर्भवति | अक्षौहिणी | “पूर्वपदस्थाद्‌'’ (कात०परि०-ण०२) इति णत्वम्‌ || ३।
४. प्रस्योढोढ्योश्च ढन्द्वे5गनेः पूर्ववत्त्वमनित्यम्‌, कालव्रीह्योरिति निर्देशात्‌ । 'ऊढ- ऊढि' इत्येतयोः परयोः प्रशब्दादेशस्य वृद्धिर्भवति ।प्रौढः, प्रौढिः ।'ऊहेडपि शाकटायनस्य' - प्रौहः । प्रौढिशब्दादर्शआदित्वादति कृते प्रौढो भावः? इति क्तार्थावगमो न स्याद्‌ इत्यूढग्रहणम्‌ः। कथं “प्रौढो भारः, प्रोढी रथानाम्‌’ ? आङपूर्वेण स्यात्‌ ।।४।
२९४
कातन्त्रव्याकरणम्‌
५, ऋति धातोरुपसर्गस्य दीर्घः धातोर्क्रति उपसर्गा देशस्य दीर्घो भवति। अर्थादकारस्य। प्रार्च्छति, परार्च्छति । आइपूर्वार्ते्रणोतेश्च क्तौ- आर्तिः। कथम्‌ अर्तिः ? गुरोरप्यर्दः वितः। ततो विश्वार्तिः | सार्तिरित्येव स्यात्‌ |अन्यथाऽऽझदेशत्वात्‌ पूर्वलोपः स्यात्‌ । धातोरिति किम्‌ ? प्रर्षभः । नामोपनिपातिनो नोपसर्गत्वं चेत्‌, धातुग्रहणं सुखार्थम्‌ । उपसर्गस्येति किम्‌ ? अधर्च्छति ।। ५।
६. नामधातोर्वा नाम्ना स्याद्यन्तेनारब्धो धातुर्नामधातुः। तस्य ऋत्युपसर्गस्यादेशस्य वा दीर्घो भवति । प्रार्षभीयति, प्रर्षभीयति । आर्ज्जूयते, अर्ज्जूयते || ६।
७. ठृति वा नामधातोर्ढुत्युपसर्गा देशस्य वा दीर्घो भवति । प्राल्कारीयति, प्रल्कारीयति । वेत्युततरत्र नित्यार्थम्‌ ।।७। €, ऋणप्रवसनवत्सतरकम्बलदशानामृणे
ऋणे परे एषामादेशस्य दीर्घो भवति ।ऋणार्णम्‌, प्रार्णम्‌, वसनार्णम्‌, वत्सतरार्णम्‌ । वत्सतरमनादूत्य बत्सरश्चान्द्रकाशिकादौ पठ्यते ।तदिहासम्मतम्‌, पतञ्जलि - शाकटायनादीनां वत्सतरस्थैवेष्टत्वात्‌ । तथा च तरप्रत्ययोऽत्र भाष्यादावुक्तः । कम्वलार्णम्‌, दशार्णम्‌, दशार्णो देशः, दशार्णा नदी | ऋणं जळदुर्गेऽप्युच्यते ।। ८।
९. ऋतेऽरस्तृतीयासमासे तृतीयायाः समासे ऋतशब्दे परेऽरादेशस्य दीर्घो भवति | शीतार्तः, तृष्णार्तः । अश्वेन ऋतो गतो वा अश्वार्तः इति च |अर इति किम्‌? गवृतम्‌ । तृतीयेति किम्‌? ग्रामे ऋतः ग्रामर्तः |समास इति किम्‌ ? तृष्णयर्तः। आर्तशब्दो न ऋतार्थः ।ऋते चानिष्टं स्यादित्यारम्भः ।यत्रायमृति दीर्घस्तत्र प्रकृतिर्नेष्यते ||९।
१०. ऋतो रलावृद्ल्तोः ऋदूळृतोः परयोर्क्रकारस्य रलौ भवतो यथासंख्यम्‌ । पित्रृणम्‌, होल्ल्लृतकः । कश्चिद्‌ रलावादिश्य परयोर्दीर्घमाह-होत्रक्षः (पित्रूक्षः, पित्रृकारः) होत्ल्लूकारः || १०।
कातन्त्रपरिशिष्टम्‌
२९५
११. लुक्‌ सवर्णवच्च ऋदूळूतोः परयोऋकारस्य छुक्‌ सवर्णवच्च कार्य भवति | चकाराद्‌ यथाप्राप्तं प्रकृतिश्च भवति । पितृणम्‌,पितृणम्‌, पितृक्रणम्‌ ।होत्लूकारः, होत्लृकारः, होठृळ्कारः | क्वचित्‌ पदान्तविधिष्वपि स्थानिवदिति न तृतीयः ।नित्यसमासे तु प्रकृतिर्नास्तीति रूपत्रयमेव । पितृच्छी , पितृच्छी ,पित्रृच्छी | पदान्तप्रकरणत्वात्‌ पितृन्‌ ।।११।
१२. उपसर्गावर्णलोपो धातोरेदोतोः धातोरेदोतोः परयोरुपसर्गाणामवर्णस्य लोपो भवति । प्रेजते, परेजते । प्रोणति,
परोणति । उपसर्गस्येति किम्‌ ? ममैलयति, सन्ध्यौणति । उपसर्गाणामधातोरसम्भवाद्‌ धातुसपष्टार्थम्‌ | कथं प्रगतः एजकः प्रैजकः, प्रगतः ओणकः प्रौणकः? कर्तृयोगित्वेनानुपसर्गत्वात्‌ ।।१२।
१३. इणेधत्योर्न अनयोः परयोरुपसर्गावर्णग्य लोपो न भवति । प्रैति, परैति, प्रैधते, परैधते । तिपूपाठः सुखार्थः ॥ १३।
१४, नामधातोर्वा
|
नामधातोरेदोतोः परयोरुपसर्गावर्णस्य लोपो भवति वा । प्रेणीयति, प्रैणीयति । एणीयति, ऐणीयति । प्रोजायते, प्रौजायते । प्रोइकाम्यतीति नित्यम्‌, परत्वात्‌ ।।१४।
१५, एषैष्ययोः प्रस्य एषैष्ययौ : परतः प्रस्याकारस्य लोपो भवति वा ।प्रेषः, प्रैषः | प्रेष्य, प्रैष्यो दासः । अन्यत्र प्रेषणम्‌ | प्रेषयतीति नित्यम्‌ (स्यात्‌) |एष्यग्रहेणन यपो ग्रहणं नेच्छन्ति ।प्रेष्य गतः | इषेरिनन्तात्‌ क्तो यप्‌ |प्रस्येति किम्‌ ? उपेषः, उपेष्यः || १५।
१६. ओमि च नित्यम्‌ ओमि च परतो नित्यमवर्णस्य लोपो भवति । अद्योम्‌ ब्रूमः, तदोम्‌ ब्रूमः । ओमित्यभ्युपगमादिष्वव्ययम्‌ । १६।
१७, एवे इवार्थे इवार्थोऽत्र सादृश्यमसम्भावना च ।इवार्थे एवशब्दे परे नित्यम्‌ अवर्णस्य लोपौ भवति ।चर्मेव रज्जुः । शालेव शाखा ।तदद्येवाभूत, तत्तदेवाभूत्‌ |बालेव गच्छ, मालेव
कातन्त्रव्याकरणम्‌
२९६
तिष्ठ इति च स्यादेव | एवेऽनवधारणे इति काश्मीरिकाः पठन्ति । इवार्थ इति किम्‌?
“इहेव वयं प्रवीराः’ इति भाष्यम्‌ । ममैव धनम्‌, सैव स्रक्‌, वपुरतनु तथैव संवर्मितम्‌ । अपदोषतैव विगुणस्य गुणः |मिथ्यैव श्रीः श्रियम्मन्या। असम्भावनायामेवायं विधिरिति नैयासिकाः || १७।
१८. आड्यादिष्टे आदेशरूपे आङि अर्वणस्य लोपो भवति | आ + इहि = एहि, अद्येहि, तदेहि | आ + ऊढा= ओढा, ममोढा, सोढा । आ ऋक्षात्‌ = अक्षात्‌, ममर्क्षात्‌ । आ + ळूकारात्‌ अल्कारातू, ममल्कारात्‌ । अनादिष्ट लोपोऽनर्थकः इत्यादिष्ट एवावशिष्यते | आदिष्टग्रहणं लुप्तेऽपि यथा स्याद्‌ इति | आ + एलयति = एलयति, अद्येलयति, मेलयति । आ + ओणति = ओणति, ममोणति, सन्ध्योणति । आ + ओष्ठम्‌ = ओष्ठम्‌, ममोष्ठम्‌, लेखोष्ठम्‌ ।।१८। |
१९. शकन्ध्वादिषु च शकन्धुप्रभृतिषु शब्देषु पूर्वस्यावर्णस्य लोपो भवति । शकानाम्‌ अन्धुः शकन्धुः, सीमानम्‌ अन्तति बध्नाति सीमन्तः केशविन्यासे । अन्यत्र सीमान्तः |कुलान्यटतीति कुलटा, पचाद्यच्‌ | रूढ्या भिक्षुकी असती चोच्यते। भाष्ये तु एत एवोदाहता: | आकृतिगणत्वमपि नोक्तम्‌ । अपरे तूदाहरन्ति- अटान्‌ अवतीति अटवी अरण्ये समोऽर्थाऽस्येति समर्थः, अपृथगर्थः। प्रकृतष्टावोष्ठावस्येति प्रोष्ठो नाम कश्चित्‌ । प्रोोऽनड्वान्‌, प्रोष्ठी मत्स्यान्तरम्‌ । प्रोष्ठपाठो नित्यार्थः । शकन्धुः केशविन्यासे सीमन्तः कुलटाऽटवी। एकार्थत्वे समर्थोऽपि प्रोष्ठो जातौ च नाम्नि
यत्त्वर्दधशनमिच्छन्ति आकृत्याऽन्यदपि
तन्न
च॥
वृद्धैरुदाहृतम्‌।
ज्ञेयं समास-मशनादयः॥
१९।
२०. ओष्ठोत्वोः समासे वा “ओष्ट-ओतु' इत्येतयोः परयोः समासेऽवर्णस्य लोपो भवति वा | बिम्बोष्टः, बिम्बौ: |बडवोष्ठी, बडवौष्ठी ।ग्रामोतुः, ग्रामौतुः ।कन्योतु:, कन्यौतुः । अस्य ओष्टः ओष्ठः, औष्ठ: । आ औओष्ठाद्‌ ओष्टम्‌, औष्ठम्‌ ।अनोष्ठ इति परत्वान्नञोऽक्षरविपर्ययः |
कातन्त्रपरिशिष्टम्‌
२९७
श्रुतत्वाद्‌ आभ्यां लोप्यावर्णस्य समासे इह न स्यात्‌ । वृषल्पुत्रौ्ठव्रणस्ते | नृप कन्यौतुकुलं पातु 1२० |
२१. पदान्तस्य गोरोतो5ति प्रकृतिः पदान्तस्य गोरोकारस्य अकारे परे प्रकृतिर्भवति वा समासे । गो अजिनम्‌, गोऽजिनम्‌ । गो अग्रम्‌, गोऽग्रम्‌। तयोः समास इत्येव- हे चित्रगोऽजिनधरं
पश्य । गोरिति किम्‌? दोऽद्धम्‌ । पदान्तस्येति किमू? राजगव: |अतीति किम्‌? गवासनम्‌ | गवीश्वरः || २१।
२२. अव स्वरे पदान्तस्य गीरोकारस्य स्वरे परे अवेत्यादेशो भवति वा समासे |गवाजिनम्‌, गोऽजिनम्‌ ।गवेष्टिः, गविष्टिः ।गवेश्वरः, गवीश्वरः ।गवोच्छ्वासः, गवुच्छ्वासः। गवोदुर्ध्वम्‌, गवुदुर्ध्वम्‌ ।गवर्क्षी, गवृक्षौ |गवैडकम्‌, गवेडकम्‌ ।कृतावोऽयं समाहारार्थ गवाश्वादौ पठ्यते |गवौदनम्‌, गवोदनम्‌ | पदान्तत्वादसमासान्तत्वाच्च गव्यति, गव्यते ।।२२। २३. नित्यमिन्द्रे इन्द्रशब्दे परे गोरोकारस्य गवेद्धगुप्त: ||२३।
नित्यम्‌ अवेत्यादेशो
भवति | ` गवेद्भः।
२४. अक्षे नाम्न्येव गोरोकारस्याक्षशब्दे परे संज्ञायामेव अवेत्यादेशो भवति | गवाक्षी जालकम्‌ | गवाक्षो नाम कश्चित्‌। नाम्नीति किम्‌? गोक्षम्‌ । इहावधारणाद्‌ विभाषापि बाध्यते ।! २४ |
२५. प्रकृत्येती संबुद्धयोद्‌ वा संबुद्धौ ओत्‌ संबुद्ध्योत्‌ । रा इतौ परतो वा प्रकृत्या तिष्ठति भानो इति, भानविति । संबुद्ध्योदिति किमू? गवित्ययमाह | स्योदिति सिद्धे संबुद्धिग्रहर्ण स्पष्टार्थम्‌ ||२५।
२६. उतोऽदद्रीचः अदद्रीचः उकारस्य स्वरे परे प्रकृतिभर्वति वा । अमुमुईचा, अमुन्वीचा | अदमुईचा , अदन्वीचा ।कैश्चिदिह विभाषा नाद्रियते ।कैश्चिदिदं न पठ्यत एव ।।२६।
२९८
कातन्त्रव्याकरणम्‌
२७. ऋत्यनित्यसमासेऽनुपसर्गसमानस्य हस्वश्च उपसगदिन्यस्य यः समानस्तस्य ऋकारे परे नित्यसमासादन्यत्र वाक्ये विकल्पसमासे च यथासम्भवं हस्वः प्रकृतिश्च भवति वा । दाम ऋच्छति, दामर्च्छति | माला ऋच्छति, मा ऋच्छति, मालर्च्छति |ग्राम ऋषभः, ग्रामर्षभः। शाला ऋक्षः, शार ऋक्षः, शालर्क्ष: |उच्चरितरुचिरऋचाञ्चाननाञ्चतुर्णाम्‌ ।हिमक्रतावपि ताः स्म भृशस्विद इति च ।महाक्रषिः, महक्रषिः, महर्षिः ।.स्तृ ऋच्छौ, स्तृऋच्छौ स्तृर्च्छो । गम्लू क्रच्छौ, गम्ढ्ढ्च्छौ |इह ऋकारोऽपि दीर्घ इति तन्त्रान्तरम्‌, तदा गम्ठूच्छौ । ळुकारेऽपि स्मरन्त्येके- कन्याळ्कारः, कन्यल्कारः, कन्यळूकारः । नित्यसमासे निषेधः किम्‌ ? अश्वर्च्छी, बडवर्च्छी । अनुपसर्गस्येति किम्‌? प्रार्च्छति, परार्च्छति । समानस्येति किम्‌ ? गवृणम्‌, नावृणम्‌ । पदान्तस्येव पितृन्‌ |अवर्णार्थं सवर्णार्थं च वचनम्‌ ||२७ ||
२८. तौ नामिनोऽसवर्णे अनुपसर्गसमानस्य नामिनोऽसवर्णे स्वरे परतो नित्यसमासादन्यत्र प्रकृतिदीर्घस्य हृस्वश्च वा भवति ।दधि अत्र, दध्यत्र ।मधु अत्र, मध्वत्र | नदी अत्र, नदि अत्र, नद्यत्र ।नामिनः इति किम्‌ ? ममेष्टिः, कन्येहते |समानस्येति किम्‌ ? श्रिया इन्दुः, पाणावाद्यम्‌ ।पदान्तस्येत्येव ।नद्यौ, वध्वौ |असवर्ण इति किम्‌? वारीहसे, मधूर्ध्वम्‌ ।
कथं वारि ईहसे, मधु ऊर्ध्वम्‌? सन्धिहि संहिता | स तु पदयोर्विभाषित एव । संहिताश्रयत्वाच्च सन्धयोऽभिधीयन्ते समानदीर्घादयः | अतस्ते संहितायामेव स्युः। सप्तम्या निर्दिष्टे वर्णाव्यवाये विधिराश्रीयते, न तु कालाव्यवाये। तथा च असंहितायामपि सप्तम्या निर्दिष्टे विध्यन्तराणि स्युः । प्रकरणमिदं तु संहितायामेव विसन्ध्यर्थम्‌ ।
नित्यसमासे निषेधः किम्‌ ? साध्वृच्छी, कुट्यर्थः, जान्वर्थः । नित्यग्रहणाद्‌ नदि अम्भः, नदी अम्भः, नद्यम्भः इति च स्यादेव । प्रकृतिहस्वयोर्नित्यसमासे निषेध इति वार्त्तिकम्‌, भाष्ये तु समासमात्रे निषेधः ।चद्भस्यापि मतमेतत्‌ । अनुपसर्गस्येति किम्‌? अध्यूच्छति, अध्यास्ते, अन्वस्यति ॥ २८।
कातन्त्रपरिशिष्टम्‌
२९२
२९. इतावुओऽनुनासिकदीर्घश्च अनुबन्धस्तन्त्रान्तरप्रसिद्ध्या निपातग्रहणार्थः । उञो निपातस्येत्ौ परतोऽनुनासिकदीर्घः प्रकृतिश्च भवति वा |ऊँ इति, उ इति, विति ।दीर्घग्रहणं समानस्थान्यर्थम्‌ |अह उ, अहो इति प्रकृतिरेव स्यात्‌ ।। २९।
३०. वर्गाद्‌ वा स्वरे स्वरवत्‌ वर्गात्‌ परस्योञः स्वरे परे वा वकारो भवति । वाग्वस्ति, वागु अस्ति | दृषद्वूर्ध्वम्‌, दृषदु ऊर्ध्वम्‌ ।वाग्वुच्यैः, वागु उच्चैः। पचन्वीहते, पचन्नु ईहते । सुगण्ण्वुदके, सुगणु उदके ।क्रुङङ्विन्द्र:, क्रुडडु इन्द्रः ।किम्वीहसे,किमु ईहसे ।स्वरत्वाद्‌ इणना द्विर्भवन्ति |मोऽनुस्वारश्च न स्यात्‌ ।संयन्तिवदिहापि प्राप्नोति || ३०।
३१. स्वरजौ य्वावनादिस्थौ लोप्यौ व्यञ्जने 'वा' न वर्तते । स्वरे जातौ = स्वरजौ | तौ यकारवकारौ पदान्तावनादिस्थौ व्यञ्जने परे लोप्यौ भवतः |नद्या ऊः नद्यू: | तस्येहा, नद्वीहा ।ऊरिति अवतेर्वेजो वा क्विपि रूपम्‌ | अभ्यू आगच्छति, अभ्वागच्छति । प्रत्यू आगच्छति प्रत्वागच्छति | अभिप्रत्योरूशब्देनाव्ययीभावः | पटुश्चासाविश्चेति पट्विः, तस्योत्सवः पट्युत्सव: । साधु इ आस्ते साध्यास्ते |स्वरजाविति किम्‌? किंय्‌ ह्यो भूतम्‌, किव्‌ हृलयति | य्वाविति किम्‌ ? होत्र्युदय: । अनादिस्थाविति किम्‌? किंयू वृतः, व्युपधः | व्यञ्जन इति किम्‌? नद्युदकम्‌, वध्वीहा | पदान्तावित्येव राय्यन्तः, नाव्यन्तः। केचिदिदं शार्ववर्मिके द्वितीयसन्धौ पठन्ति ।।३१।
३२. अवर्णात्‌ क्विपोऽनघोषे प्रकृतिश्च अवर्णात्‌ परौ क्विबन्तस्य यौ य्वौ तौ पदान्तौ स्वरे घोषवति च लोप्यौ भवतः, तस्मिश्च सति प्रकृतिश्च भवति | अश्वयुजं मूलवृश्चमाचष्टे इतीन्‌, ततः क्विपूअश्वगच्छति, मूलगच्छति ।अश्वभ्याम्‌, मूलभ्याम्‌ ।अश्च अग्रे, मूल अग्रे ।अनघोष इति किम्‌? अश्वय्‌ चरति, मूलव्‌ खनति ।अश्वय्‌ यु, मूलव्‌ यु ।इह सुपः षत्वं वक्ष्यते | पदान्तावित्येव- अश्वयौ, मूलवौ ।।३२।
३३. चर्करीताभ्यासस्य चर्करीतमिति चेक्रीयितलुकि धातोः संज्ञा, तस्याभ्यासस्य स्वरे प्रकृतिर्भवति । अरिअर्ति, अरीअर्ति |अरि आरयति, अरी आरयति ।भाषायामपि केचित्‌ चर्करीतमिच्छन्ति।
३००
कातन्त्रब्याकरणम्‌
उक्त हि भाष्ये - 'भाषायामपि यङो लुगस्तीति ' ।निर्लूरवृत्तौ चोक्तम्‌- भाषायामपि यडो ठुगस्तीति' | छुगधिकारे “यड बहुलमू इति चाद्रे च पठ्यते । काशिकायामपि 'छन्दोऽनुवृत्तिरिह नेष्टा’ इत्युक्तम्‌ । 'जाघटीति’ इति जाम्बवतीविजयकाग्ये। 'जाज्वलीति’ इति नीतिसंग्रहे। 'शंशमाञ्चक्रुःः इति भट्टिकाव्ये च पठ्यते | भागवृत्तिकारस्तु बोभवीत्येव न छान्दसम्‌ इति मन्यते । तितउरिति तनोर्डितउप्रत्यये विधानात्‌, औणादिकबाहुलकाद्‌ वा अकारस्य प्रकृतिः ।। ३३।
३४. शिट्यघोषे विसर्जनीयस्य शिट्परेऽधोषे विसर्जनीयस्य प्रकृतिर्भवति | कः त्सरुकः, कः क्षाम्यति, कः प्साति, सर्पिः प्सानम्‌, धनुःक्षणनम्‌, निःक्षणनम्‌, दुःक्षणनम्‌, बहिःक्षणनम्‌ । पुंनिदुर्बहिरित्यादिना मूर्धन्योऽपि नेति मतम्‌ ।। ३४।
|
३५. प्रशामस्तथयोः
तथयोः परयोः प्रशामः प्रकृतिर्भवति |प्रशान्‌ तरति, प्रशान्‌ थुडति |तथयोरिति किम्‌? प्रशाँल्लुनाति, प्रशाञशेते ।। ३५।
३६. नस्य धुट्परयोः प्रथमदितीययोः धुट्परयोः प्रथमद्वितीययोः परतो नकारस्य प्रकृतिर्भवति | भवानूत्सरति, भवानूथ्सरति । नृन्‌ प्साति, नृन्‌ फ्साति ।। ३६।
३७. समो राजि क्वौ राजतौ विवबन्ते समो मकारस्य प्रकृतिर्भवति । सम्राट्‌, सम्राजौ | क्वाविति किमू ? संराजति ।। ३७।
३८. एतो दित्वे द्विवचनस्यैकारस्य स्वरे प्रकृतिर्भवति |अनेकवर्णद्विवचनार्थमिदम्‌ ।ब्रुवाते अत्र यजावहे इह । एत इति किम्‌ ? यजावहायत्र || ३८। ३९. नादसः
अदसोऽकि सति द्विवचनस्य इतः स्वरे प्रकतिर्न भवति | अमुकेऽत्र । एत इति
किमू ? अमू अत्र । मादुत्ये कादेत्‌ परिशिष्यते || ३९।
कातन्त्रपरिशिष्टमू
३०१
४०. मणीवादिषु च मणीवादिषु च द्विवचनस्य प्रकृतिर्न भवति ।मणीवोष्ट्स्य लम्बेते प्रियौ वत्सतरौ मम (मभार० १२।१७१।१२) ।रोदसीव, दम्पतीव, जम्पतीव, भार्यापतीव, वाससीव । इवार्थे वनिपातोऽस्त्येव ।यथा 'प्रशस्तिलिखितानि व केशिदन्तक्षतानि कादम्बखण्डित-
दलानि व पङ्कजानि' । इवे प्रकृतिरनिष्टेत्यारम्भः | मणी भार्यापती चैव दम्पती रोदसी तथा। वाससी जम्पती चैवमिमे जायापती तथा। कश्चित्‌
इवेऽन्यैरिह पठ्यन्ते पेचुषीप्रभृतीन्यपि॥ त्रिमुनिसमुपेक्षणान्नेदमाद्रियते || ४० ।
४१. सस्य पादपूरणे पादपूरणे कर्तव्ये सस्य प्रकृतिर्न भवति । पादोऽत्र पद्यस्य तुर्यो भाग: | सैष दाशरथी रामः सैष राजा युधिष्ठिरः। सैष विप्रो दयाशीलः सैष योगीश्वरो विभुः॥ तन्त्रान्तरवृत्तिकारास्तु ऋचामेव पादेऽस्य॒ वृत्तिं मन्यन्ते । आर्षप्रयोगास्तु यथाकथंचिद्‌ विधेयाः = नित्यत्वेन संग्रहणीया इत्याहुः । तथा च एषस्यापि दृश्यते-
'एषैष रथमारुह्य मथुरां याति माधवः? । न्याय्यञ्चैतत्‌ स्मृत्यन्तरे “प्राक्‌ छन्दसि’ इति श्रुतेः |तदिहापि वाक्यमिदम्‌ ऋषिप्रयोगेष्वेव स्मर्तव्यम्‌ ।।४१।
४२. इतौ तु प्छुतस्य इतौ तु परतः प्लुतस्य प्रकृतिर्न भवति । एहीह ब्राह्मणेति । श्रुतत्वात्‌ प्ठुत-
निबन्धनस्यैवायं प्रतिषेध इति । द्वित्वे तु प्रकृतिः स्यादेव |आगच्छतं भोः कवी इति । तुनिपातो विशेषद्योतनार्थस्तेन छान्दसानुकरणप्लुतस्येतौ प्रकृतिरेव - युष्मे इति ।। ४२।
४३. इतो वा इकारस्य प्लुतस्येतौ प्रकृतिर्भवति वा ।एहीह ब्राह्मणीति, एहीह ब्राह्मणि इति । चाक्रवर्मणस्य तु मते सर्वप्छुतानामितौ विकृतिरेवेति तु भाष्यम्‌ || ४३ |
कातन्तरव्याकरणम्‌
३०२
४४. प्रथमस्य पञ्चमो मिप्रत्यये प्रत्यये मकारे प्रथमस्य पदान्तस्य पञ्चमो भवति नित्यम्‌ | वाङ्मयम्‌, मृन्मयम्‌ पदान्तत्वान्न णत्वम्‌ । ईण्मानू, अम्मयम्‌ । गरुमानिति वक्ष्यते ||४४।
४५. टवर्गस्य नवतिनग्योर्नश्च णः टवर्गस्य नवतिनगर्योः परयोः पञ्चमस्तयोर्नकारस्य णश्च भवति |षण्णवतिः, षण्णगरी, सुगण्णवतिः, सुगण्णगरी । “नस्य णः? इति पठन्त्येके । तेषां तृतीयपञ्चमौ स्तः । स्त्रीनिर्देशः किम्‌ ? षङ्नगरम्‌, सुगण्नगरम्‌ ४५ |
४६. वाऽनुनासिके न दिः प्रथमस्य पदान्तस्य प्रथमस्यानुनासिके वा पञ्चमो भवति, तस्य द्विभवशच न भवति |
स्वरयवलाः सानुनासिका निरनुनासिकाश्च । तत्रैषामानुनासिक्यम्‌ आन्तरतम्याद्‌ विशेषविधानाद्‌ वा न सर्वत्र |दृदूँइति, दृगूँइति ।विनूँ इति, विडूं इति । तनूँ इति, तदूँइति |कश्चिद्‌ अविशेषेण यवलानामानुनासिक्यमिच्छन्‌ “दृङ्‌ याँता, दृङ्‌ वाता , दृङ्‌ लाँता' इत्युदाहरति, तदा नेष्टं वार्तिकादौ । चाने तु विधिरेवैष नाद्रियते ।।४६।
४७. मनोरनुस्वारपूर्वः एतदधिक्रिमते ।। ४७!
४८. कानोऽभ्यासस्य सः अभ्यासो द्विरुक्तपूर्वभागः । कानित्यस्य द्विरुक्तपूर्वभागम्य यो नकारस्तस्यानुस्वारपूर्वः सकारो भवति | कांस्कान्‌ ब्रूते । वीप्सायां द्विर्वचनम्‌ । अभ्यासस्येति किम्‌ ? वृषान्‌ कान्‌ कान्‌ नेष्यति ग्रामान्‌ ।। ४८।
४९. वा सुटि समः समो मकारस्य सुटि परतोऽनुस्वारपूर्वः सकारो भवति वा ।संस्कर्ता, संस्स्कर्ता | इह वाग्रहणमनार्षमित्वेके |तदसत्‌ ।उक्तं हि भाष्ये - समो मलोप इत्येके इति ।स च ठोपोऽनुस्वारपूर्वोऽनुनासिकपूर्वश्चेति व्याख्यातव्यम्‌ अपरैः । शाकटायनस्तु पक्षे समो मलोपमात्रमाह- सरकर्ता ।ततः पक्षेऽत्र समो मलोपोऽप्येष्टव्यः; ।समो मकारस्यानुस्वारानुनासिकाभ्यां द्वेरूपे,सस्याभावे चानुस्वारेणैकम्‌, तेषु त्रिषु |तस्मात्‌ तयोरिति कस्य वा
कातन्त्रपरिशिष्टम्‌
३०३
द्वित्वे षट्‌ । तत्र रेफाद वा द्वित्वे द्वादश रूपाणि | शाकटायनोक्ते च समो मलोपमात्रे सस्कर्तैत्यादिना पुनश्चत्वारीति षोडश। सस्याभावेऽप्यनुस्वारवदनुनासिकेन चत्वारीच्छन्ति । तैः सह विशतिरूपाणि ||४९ ||
५०. नृनःपे वा 'नृन्‌' इति लुप्तषष्ठीकं पदम्‌ |अः इति अकार उच्चारणार्थः । नृन्‌ इत्यस्य नकारस्य पकारे परेऽनुस्वारपूर्वो विसर्जनीयो भवति वा ।नृं: पुनाति, नृं ५ पुनाति, नृन्‌ पुनाति । अनुनासिकेन च हे - नृँः पुनाति नूँ छ पुनाति। अतः पञ्च रूपाणि स्युः || ५०।
५१. पुमः प्रथमद्रितीययोरधुटि अधुट्परयोः प्रथमद्वितीययोः पुमो मकारस्यानुस्वारपूर्वो विसर्जनीयो भवति । पुंस्कारः, पुंस्केलिः, पुंस्खट्वा । पुंनिर्ुर्बहिश्चतुरामिति सत्वम्‌ ।पुंश्चाटुः, पुंश्छत्रम्‌, पुंष्टड्क:, पुंष्ठकारः, सुपुंस्तरति, सुपुंस्थुडति, पुंस्पानम्‌, पुंस्फलम्‌ । प्रथमद्वितीययोरिति किम्‌ ? पुंगानम्‌, पुंशाला, पुंहलाद: । अधुटीति किम्‌? पुंक्षीरम्‌, पुंप्सानम्‌ ।। ५१ ।
५२. पूर्वस्य वाऽनुनासिकोऽनुस्वारेण इह योऽयमनुस्वारस्तेन सह पूर्वस्वरस्यानुनासिको वा भवति । भरवाँश्चन्द्रः, भवांश्चन््रः ।भवाँष्टडूकः भवांष्टङ्क: ।भवाँस्तुल्य :, भवांस्तुल्यः ।काँस्कान्‌, कांस्काम्‌ । नुँःपाहि, नृं:पाहि ।पुँस्केलि:, पुंस्केलिः ।सँस्स्कर्ता, संस्स्कर्ता । इह सकाराप्रवृत्तिपक्षेऽपि वाऽनुनासिकमिच्छन्ति | तथा च संस्कर्ता, संस्कर्ता इति सिद्धयर्थमनुस्वारपूर्वोऽनुनासिकपूर्वश्च समो मलोप इति भाष्यव्याख्या ।।५२।
५३. टाच्च सस्तादिर्वा टकारान्नकाराच्च परः सकारस्तादिर्भवति वा । विट्त्साधुः, विट्साधुः |सुपि पदान्तत्वमस्त्येव | विट्त्सु, विट्सु । भवान्त्साधुः, भवान्‌ साधुः ।|५३।
५४. ङ्णोः कटावन्तौ शषसेषु ङकारणकारयोः .पदान्तयोः शषसेषु यथासङ्ख्यं कटावन्तौ वा भवतः। प्राङकूशेते, प्राङ्शेते ।प्राइकूषण्डः, प्राइषण्डः ।प्राइक्साधु:, प्राइसाधु: |सुगण्ट्शेते, सुगणूशेते । सुगणूट्षण्डः, सुगणूषण्डः । सुगणूट्साधुः, सुगणूसाधुः। सुपि पूर्ववत्‌ । प्राइक्षु, प्राङषु |ङकारादपि सुपः षत्वं वक्ष्यते ।सुपि वर्णग्रहणात्‌ स्यात्‌ । सुगणूट्सु,
३०४
कातन्त्रव्याकरणम्‌
सुगणूसु ।कटोः पदान्तत्वात्‌ प्राङ्क्छेते, सुगणूट्छेते इति छत्वं स्यात्‌ ।सुगणूट्त्साधुरिति । सस्तादिश्च || ५४।
५५, अनुस्वारस्य परो यवलेषु पदान्तस्यानुस्वारस्य यवलेषु परतो वा परवर्णादेशो भवति। सँयूयच्छति, संयच्छति ।सँव्वदति, संवदति ।सँल्छुनाति, संलुनाति ।किंव्वान्‌, किवान्‌ । पुव्वत्‌, पुंवत्‌ ।कथं यस्यम्यते, वँव्वम्यते ?तत्रान्तग्रहणस्य पदान्तार्थत्वात्‌ ।आन्तरतम्यादादेशोऽयम्‌ अनुनासिक एव अन्तस्थानामानुमासिक्यं छान्दसम्‌ |चञ्चल इति रूढित्वादिति ।वार्त्तिकं
तु आन्तरतम्यविधेरन्यत्रेति लक्ष्यते । अनुनासिकादेशस्य यकारादेरानुनासिक्यं हि भाष्यादौ समर्थितम्‌ ।तन्त्रान्तरे तु आदेशविशेषणमिहानुनासिकोऽधिक्रियते ||५५।
५६. हे मनयवलास्तेषु तेषु मनयवलेषु यो हकारस्तस्यानुस्वारस्य यथासंख्यं म-न-य-व-ला वा भवन्ति |समूह्मलयति, संह्यलयति ।सन्‌ हुते, संछुते |किंय्‌ ह्यो भूतम्‌, कि ह्यो भूतम्‌ | किंव्ह्ृलयति, किं हृल्यति | सन्‌ ह्लादते, संहूलादते ।॥५६ |
५७. प्रथमस्य शषसेषु वा दितीयः प्रथमस्य शषसेषु वा द्वितीयो भवति । पदान्त इह नानुवर्तते । दृख्श्यामा, दृकृश्यामा | द्विठूषण्डः, द्विट्षण्डः | तथ्साधुः, तत्साधुः । अफूसीमा, अप्सीमा । भर्ध्सनम्‌, भर्त्सनम्‌ । अफ्सरा, अप्सरा ||५७|
५८. न ख्याञि % क ख्याजि परतो जिह्मामूलीयो न भवति |कः ख्यातः, कः ख्यायते | « क इति किम्‌ ? कश्चख्यौ, निष्ख्यानम्‌ |इदमपाणिनीयमचान्रं च ।।५८।
५९. चञभ्यां सस्य शः चञाभ्यां परस्य सस्य शो भवति | अचूशु, निचूशु, सनञूशु वाक्येषु ।। ५९।
६०, प्रशामष्टठयोर्णः प्रशामोऽन्तस्य टठयोः परयोर्णो भवति । प्रशाण्डौकते, प्रशाण्ठकारीयति । तन्त्रेष्वदृष्टत्वात्‌ प्रशान्‌ रीकते' इति नस्थितिश्चिन्त्या || ६०।
कातन्त्रपरिशिष्टम्‌
३०५
६१. अश्चछयोः चछयो: परयोः प्रशामोऽन्तस्य जो भवति | प्रशाञूचित्रम्‌, प्रशाञ्छत्रम्‌ || ६१।
६२. समासेऽवश्यमः कृत्ये मस्य लोपः समासेऽवश्यमो मकारस्य कृत्यप्रत्यये परे लोपो भवति | अवश्यकर्तव्यम्‌, अवश्यकरणीयम्‌, अवश्यचेयम्‌, अवश्यकृत्यम्‌, अवश्यकार्यम्‌, अवश्यपचेलिमा माषाः, अवश्यगेयो वटुः |समास इति किम्‌ ? अवश्यं करणीयम्‌ | इह वाक्यमपीच्छन्ति | कृत्य इति किम्‌ ? अवश्यंकारी । मयूरव्यंसकादित्वादेषु समासः ॥ ६२। .
६३. तुमः काममनसोः समासे काममनसोः परयोस्तुमो मस्य लोपो भवति | गन्तुकामः, गन्तुमनाः । समास इत्येव- गन्तुं कामोऽस्य || ६३। ६४.
समश्च
समश्च काममनसोः परयोर्मस्य लोपो भवति समासे | सम्यक्‌ कामोऽस्य, सम्यङ्‌ मनोऽस्य | सकामः, समनाः ।केचिदिदं नाद्रियन्ते ।तदसत्‌ ।भाष्यादौ हि काम मनसोः समो मलोपो नित्यः || ६४।
६५. हितततयोर्यणि यणि यौ हितततौ, तयोः परतः समो मस्य छोपो भवति । साहित्यम्‌, सातत्यम्‌ | संहितसन्तताभ्यां यण्णेव नास्तीत्युक्त्वा भाष्ये प्रत्याख्यातमिदम्‌ ।इह तुलक्षसु संगृहीतार्थ वचनम्‌ || ६५।
६६. तयोर्वा तयोर्हितततयोः परतः समो मस्य रोपो भवति वा ।सहितम्‌, संहितम्‌ ।सततम्‌, संततम्‌ ।। ६६।
६७. वाऽस्य युड्घञोः पचि मांसस्य युडन्ते घञन्ते पचि मांसस्याकारस्य लोपो भवति वा ।मांस्पचनमू, मांसपचनम्‌ | मांस्पाकः, मांसपाकः ।कस्क आदित्वात्‌ सश्रुतिरनयोरिति वर्णविवेकः ।लोपस्यासिद्ध-
३०६
कातन्त्रव्याकरणम्‌
त्वान्न विसर्जनीय इति बिमलसमीक्षा | मांपाकः इति केचितू। युड्घओरिति किम्‌?
मांसपाकः । कर्मण्यण्‌ । न्यङ्क्वादित्वात्‌ कत्वम्‌ || ६७।
६८. हललाड्गलयोरीषायाम्‌ अनयोरकारस्य ईषायां परतो लोपो भवति ।ईषर्मूर्थन्यान्ताद्‌ युविषयेऽप्यप्रत्ययः | हठीषा, लाङ्गलीषा । यस्तु हरदन्तार्थस्तालव्यमध्य ईशाशब्दो न तस्यैह ग्रहणम्‌ | 'हललाइगलमनसामीषायाम्‌' इति स्मृत्यन्तरे मनीषया सहैकवाक्यत्वात्‌ |मनीषेति च धातुप्रदीप - धातुपारायणयोरीषगतौ इत्यस्योदाहरणम्‌ || ६८।
६९ ईषिते च मनसः ईषायाम्‌ ईषिते च मनसोऽकारस्य लोपो भवति । मनीषा, मनीषितम्‌ ।। ६९।
७०. अव्यक्तानुकरणस्यानेकस्वरस्यात इती अव्यक्तस्यावर्णात्मनः शब्दस्यानुकरणम्‌ अव्यक्तानुकरणम्‌ । तस्यानेकस्वरस्यात इतौ परे लोपो भवति | पटिति, खलिति, तडिति । तिलतुलां यान्त्यगेन्द्रा युगान्ते । अव्यक्तेति किम्‌? दुशमित्याह | अनेकस्वरस्येति किम्‌? स्रदिति करोति । अत इति किम्‌ ? खलं करोति ।कथं 'मटदिति भङ्गुरतामवाप मध्यम्‌' इति, दान्तत्वात्‌ ।॥ ७०।
७१. वा तस्यैवाभ्यस्तस्य अभ्यस्तस्य ¦द्विरुक्तस्यानेकस्वरस्याव्यक्तानुकरणस्येतौ परतोऽतस्तकारस्यैव लोपौ भवति वा ।पटत्पटेति, पटत्पटदिति |खलत्खलेति, खलत्खलदिति ।'स्मरानठे वैरिणि मेकृशाङ्ग्या झलज्झलेति ज्वरितं किमङ्गै:' ।एवेति विकल्पपक्षेऽद्‌भागठोपनिवृत््यर्थम्‌ |
तडत्तडिति, रणदूरणिति ।समुदायानुकरणं न तुद्विर्वचनमिहेति ।अत इत्येव'चुटुच्चुटुत्‌' इति करोति | इताविति किम्‌ ? खळत्खलत्‌ करोति || ७१।
७२. धाञूनद्वयोरपेरुपसर्गस्यादेः धाञूधातौ नद्धे च परतोऽपेरुपसर्गस्यादेर्लोपो भवति वा ।पिदधाति, अपिदधाति । पिधाय, अपिधाय ।पिहितम्‌, अपिहितम्‌ ।पिधानम्‌, अपिधानम्‌,पिनद्धम्‌, अपिनद्धम्‌ । “धाञूनहोः” इत्येके पठन्ति ।पिनह्य, अपिनह्य |तथा च 'वितत्य शार्ङ्गं कवचं पिनह्य’ इति भट्टिः | उपसर्गस्येति किम्‌? सुरामपिधास्यसि, अपिनद्धोऽसि वृषलेन | गर्हायामपेरुपसर्गत्वं नास्ति |आदिग्रहणमुत्तरार्थं च ।।७२।
कातन्त्रपरिशिष्टम्‌
३०७
७३. अवस्य तंसे तंसे परतोऽवस्यादेर्लोपो भवति वा । वतंसः, अवतंसः । तरतावपीच्छन्ति वतरति, अवतरति ॥७३। ७४. उदः स्थास्तन्भाः
उदः परयोः स्थास्तन्भोरादिलोपो भवति ।उत्थितम्‌, उत्थाता, उत्थाय, उत्तभ्नाति,
उत्तभ्यते । 'उत्तम्मितोडुभिरतीवतरां शिरोभिः’ । हस्वादर्हो व्यञ्जनस्येति तकारस्य द्वित्व त्रितयसंयोगोऽपि । उत्थितः, उत्तभ्यते । उत्कन्दको नाम व्यातिरिति कन्दते रूपम्‌ । पृषोदरादित्वाद्‌ वा ।'अभ्रवभ्रमभ्रां धुटि रखोपमिच्छन्त्येके’ |आशिषि तिक्‌ अब्धिः, बब्धिः, मब्धि : ।वभ्रमभ्रोर्यङ्ल्क्‌चेत्‌- वावब्धिः, वावब्धः । मामब्धिः, मामच्यः | ७४।
७५. यि यस्य व्यञ्जनाद्‌ वा व्यञ्षनातू परस्य यस्य यकारे लोपो भवति वा ।आस्ये भवम्‌ आस्यम्‌, आस्य्यम्‌ । प्राण्यङ्गत्वाद्‌ यः हर्य क्लान्तौ च । हर्यते, हर्य्यते | व्यञ्जनादिति किम्‌? शय्यते, पलास्यते |व्यञ्जनादधुटामधुटि लोपो वेति पठन्तयेके, तदा अभ्रवभ्रमभ्राम्‌- अभ्यते,
वभ्यते, मभ्यते ||७५ |
७६. धुटो धुट्येकवर्गे व्यञ्जनात्‌ परस्य धुटः समानवर्गे धुटि लोपो भवति वा ।ऊर्जयते: क्विप्‌ ऊर्कू, ऊर्गायति, उर्गृगायते, ऊर्घातयति, ऊर्गघातयति । मृजेर्दिस्योः अमार्ट, अमार्डनिः, अमाईडीनः। भिन्तः, भिन्त्तः, अभिन्थाः, अभिन्त्थाः | रुन्धे:, रुन्द्धेः | पिण्डि, पिण्डूढि । अर्देः क्तिः अर्ति :, अर्त्तिः |धुट इति किम्‌ ? शार्ईग्वलिकः, शार्डगम्‌ ।धुटीति किम्‌ ? शक्थ्ना | एकवर्ग इति किम्‌? तर्प्ता । वर्ग इति किम्‌? ईर्त्सति, भर्त्सनम्‌ । व्यञ्जनादिति किम्‌ ? भेत्ता, राद्धा ।। ७६।
७७. शषसेष्वघोषपरेषु विसर्जनीयस्य अघोषः परो येभ्यस्तेषु शषसेषु विसर्जनीयस्य लोपो भवति वा | कश्च्योतति, कः श्च्योततति ।कशूतिप्‌, क: श्तिप्‌: ।कष्ठीवति, कः ष्ठीवति ।निस्फुरति, निः स्फुरति ।
स्फुरिस्फुल्योर्निर्निविभ्यः इति धात्वादर्ूर्धन्यः |कस्फुलति, कः स्फुलति ।कस्पृशति, कः स्पृशति । 'यस्तोत्रख्यातवीर्यः' इति ।। ७७।
३०८
कातन्त्रव्याकरणम्‌
७८. न नजूबृत्त्यकोरेषसात्‌ एषात्‌ साच्च परस्य विसर्जनीयस्य नञूसमासेऽकि च लोपो न भवति। अनेषो गतः, असो गतः | “प्रतीयते सम्प्रति सोऽप्यसः परैः’ (शिशु० १/६९) |एषकः कृतः, सकः कृतः। एकवचनम्‌ अयथासंख्यार्थम्‌ |कथम्‌ अनेष आस्ते, सक आस्ते ? श्रुतत्वादेषसाश्रयो लोपो बाध्यते || ७८।
७९. वा गीर्धूरह्वां पत्यौ रः एषां विसर्जनीयस्य पत्यौ वा रेफो भवति । गीर्ष्पतिः, गीष्पतिः । धूर्पतिः, धृष्पतिः ।गीष्पति-धूष्पत्यो : कस्क आदित्वाद्‌ नाम्युपधविसृष्टस्य मूर्धन्यः ।अपरे तुकस्क आदौ न पठन्ति । अहर्पतिः, अह पतिः । भुवर्लोको धूर्पुत्रो वेत्युदाहतमन्यैः ।स्वर्पतिः स्वःपतिरिति काश्मीरकेण | तदिह 'उषर्बुधः' इति च पृषोदरादित्वात्‌ | मण्डूकप्लुत्या समासानुवर्तनाद्‌ इह न स्यात्‌ । इयं गीः पतिरस्याः धीषण: | इयं धूः पतिरस्याः वाहीकः ॥७९ |
८०, अहोऽरात्रायनघोषे रात्रादेरन्यस्मिन्ननघोषे स्वरे घोषवति च अह्यो विसर्जनीयस्य रेफो भवति | अहरत्र, अहरूर्ध्वम्‌, अहर्भूतम्‌, अहर्गणः । रात्रादिनिषेधः किम्‌ ? अहश्च रात्रिश्च अहोरात्रः |अहोरूपम्‌ |अहोरथन्तरं साम | 'अहोरात्रि च शेते' इत्यपीच्छन्ति | भाष्ये त्वेतन्न चिन्तितम्‌ |एष्वेव निषेधो रात्रिरूपरथन्तरेष्विति शाकटायनीये त्रिमुनिमते च, तस्मादू अहारजनीति रत्वं स्यादेव ।चाद्रे तु रेफमात्रेऽसौ निषेधः, तथाच “यात: शनैः कृत्नमहोरथेन' इति प्रत्युदाहृतं तैः |अनघोष इति किम्‌ ? अहः साधु ।।८०।
८१. न सिलोपो व्यजनातू व्यञ्जनात्‌ सिलोपे अह्णो रो न भवति | हे दीघहि ग्रीष्म, दीर्घाहा निदाघः | हे हस्वाहो हेमन्त, हस्वाहा माघः, हे हस्वाहोऽपेहि, दीर्घाहा आप्त: |स्त्रीपुंसयोरल्णः सौ दीर्घमिच्छन्ति | व्यञ्जनादिति व्यञ्जनाच्चेत्ययं लोपो लक्ष्यते ।इह तु स्यादेव |अहर्वत्‌, अहर्वान्‌, अहवति । अस्यादेः स्वरघोषवतोः प्राप्तौ प्रतिषेधोऽयम्‌ ।।८१।
८२. स्यादौ च घोषवदादौ स्यादौ च अहो रो न भवति ।अहोभ्याम्‌, अहोभिः, अहोभ्यः ।। ८२।
कातन्त्रपरिशिष्टम्‌
३०९
८३. एकाधिकरणे प्रचेतसो राज््यवृत्तौ वा समानाधिकरणे राजनि परतोऽसमासे प्रचेतसो विसर्जनीयस्य वा रेफो भवति | हे प्रचेतो राजन्‌ !हेप्रचेता राजन्‌! एकाधिकरण इति किम्‌ ? जुहुधि प्रचेतो राजन्नेधि रथी ।आवृत्ताविति किम्‌? प्रचेतो राज्ञः । प्रचेतो राजानो ग्रामाः । भाष्ये तु- वाग्रहणं न पठ्यते |असमासे चायं विधिरित्यपि नोक्तम्‌। राज्ञीत्युपधालोपलक्षितस्य ग्रहणादिह न भवति- हे प्रचेतो राजन्‌! राजतेः शन्तृङ्‌ || ८३।
८४. दिश्छः सुसन्निकर्षे अधिकारोऽयम्‌ । सुसन्निकर्षः संहिता || ८४।
८५. आइ्माभ्याम्‌ आइमाभ्यां परश्छकारो द्विर्भवति ।आच्छाया, माच्छिदतू |आङे ग्रहणादिह वा स्यादेव- आच्छाया- नु सा । आणाया नु सा । परेण विकल्पे प्राप्ते नित्यार्थोऽयमारम्भः । अयं माच्छादयति । अयं माछादयति | अव्ययेन साहचर्याद्‌ अनव्ययान्न
स्यात्‌ ।। ८५।
८६. गुरोः सामर्थ्ये वा अन्योऽन्यमभिसम्बन्धः सामर्थ्यम्‌ | कार्विनिमित्तपदयोः सामर्थ्ये गुर्वक्षरात्‌ परश्छकारो द्विर्भवति वा | सेनाच्छत्रम्‌, सेनाछत्रम्‌ | जगतीच्छन्दः, जगतीछन्दः | वधूच्छत्रम्‌, वधूछत्रम्‌ ।रथेच्छत्रम्‌, रथे छत्रम्‌ ।रैच्छाया, रैछाया ।गोच्छाया, गोछाया । नौच्छाया, नौछाया । समन्ध्यक्षराण्यदीर्घाण्यपि गुरूण्येव | कथमन्यथा एधाञ्चक्रे , ओखाञ्चक्रे। गुरोरिति किम्‌ ? साधुच्छत्रं नित्यं स्यात्‌ । सामर्थ्य इति किम्‌ ? हीच्छति, तिष्ठतु कन्याच्छन्दस्त्वमधीष्व ।।८६।
८७. प्लुताद गुर्वा देशात्‌ गुर्वक्षरादेशात्‌ प्लुतात्‌ परश्छकारः सामर्थ्ये वा द्विर्भवति ।रिपूरिपूच्छेदयिष्यामि । रिपू रिपू छेदयिष्यामि वाम्‌ ।एहीह सुभूतेच्छात्र, एहीह सुभूते छात्र ।गुर्वादेशाद्‌इति किम्‌? चौर चौरच्छेदयिष्यामि त्वाम्‌। नित्यं स्यात्‌ ।।८७।
८८. हस्वादर्हो व्यञ्जनस्यास्वरसंयागे हस्वात्‌ परस्य व्यञ्जनस्यारेफहकारस्य स्वरसंयोगाभावे वा द्विर्भवति | रूपम्‌ इत्यपेक्ष्य षष्ठी | पुत्रः, पुत्रः । चित्रम्‌, चित्रम्‌ | रुद्ध्यते, रुध्यते । गृद्ध्रः, गृध्रः |
३१०
कातन्त्रव्याकरणम्‌
क्ष्यते, क्ळ्प्यते | न भ्रमतीत्यब्भ्रम्‌, अभ्रं च नभः । अभ्रतीत्यब्प्रम्‌, अभ्रं च घनः | अपो बिभर्तीति, अब्भ्रमिति मूलविभुजादित्वात्‌ क इत्यपरे | तदा- 'भ्रमयन्नुपैति
मुहुरभ्रमयम्‌' इति भाधयमकम्‌ । 'भेरीरेभिभिरश्राभैः इति द्विर्वचन - दुर्घटं चचिन्त्यम्‌ | यदि ध्यायतेः कः मध्यो दकारवानेवेति बृद्वाः । सुराजितहियो यूनां तनुमध्यासते स्त्रियः। तनुमध्याः क्षरत्‌ स्वेदमुराजितमुखेन्दवः॥
इति यमकमनेनाधेर्धस्य द्वित्वे समर्थनीयम्‌ ।रुद्रस्तु द्विव्यञ्जनमपि मध्यशब्दमाह । भाष्यस्थित्या तु योगवाहानामपि द्वित्वेन भवितव्यम्‌ । अय २० काम्यति, अय >» काम्यति ।पय ५५७५ पीतम्‌, पय ७ पीतम्‌ ।अस्वरसंयोग इति प्रसह्य (ज्य) प्रतिषेधात्‌ विरामेऽपीति मतम्‌ । त्वक्कू, त्वक्‌ |मरुत्त, मरुत्‌ । हृस्वादिति किम्‌? आध्वनति,
गात्रम्‌, गोत्रम्‌, वाकू! काशिकादौ तु वाकूकू, वाग्ग्‌ इत्युदाहृतम्‌ ।
केचित्‌ सन्ध्यक्षरादपीच्छन्ति 'यस्तोत्रख्यातवीर्य्यः' इति | स्तुतुदोष्टनि विसर्जनीयलोपे सति रूपसाम्यं स्यात्‌ | अर्ह इति किम्‌ ? निर्गतम्‌, जागर्त्ति ।रलोपे दीर्घो मा भूत्‌ ।उह्यते ब्रह्मा व्यञ्जनस्येति किम्‌ ? तितउ धान्यं दधि ऋणम्‌ । अस्वरसंयोग इति किम्‌ ? समिधि, दृशदि, इन्द्रः, चन्द्रः |८८।
८९. स्वरादू रहाभ्यामशिटो व्यञ्जनस्य स्वरातू परौ यौ रेफहकारौ ताभ्यां परस्याशिटो व्यञ्जनस्य वा द्विर्भवति । कर्क्कः, ककः । अर्ग्धः, अर्घः। वद्धते, वर्धते | जागर्ति, जागर्ति । प्रहूल्लादते, प्रहलादते | निह्नुते, निह्कुते | वाहूल्छीकम्‌, वाहलीकम्‌ । स्वरादिति किम्‌ ? अभ्रथते संहूलादते । अनुस्वारस्य हि णत्वविधावेव स्वरत्वमिष्टम्‌ | उक्तं हि - 'व्यञ्जनता स्वरसन्धौ स्वरता णत्वविधौ योगवाहानाम्‌' । « कप्णपो: परगमनार्थं व्यञ्जनतेष्टाऽनुशिष्टिकृतः | केवलानामनुच्चारणाद्‌ वर्णन्तिरयोगं वहन्तीति योगबाहा अनुस्वारादयः | सामान्येनाट्सूपदेशो योगवाहानामिति भाष्यात्‌। स्वरादिव योगावाहादपि द्वित्वेन भवितव्यम्‌ । अशिटः किम्‌ ? दर्शयति, वर्षति, कार्सरम्‌, बर्हिः |तन्त्रान्तरे रेफात्‌ शषसहानां स्वरे निषेधाद्‌ व्यञ्जने काश्यम्‌, पार्छिणरिति द्विः स्यादेव |प्रह्मद इति रस्य द्वित्वे पदमध्येऽपि रल्रेपः। यथा नदर्दस्मद्‌र्धोश्चर्करीतयोः सौ दधो रत्वे अनानाः,
अपास्पारिति ।।८२।
कातन्त्रपरिशिष्टम्‌
३११
९०, शिटः प्रथमादितीयाभ्याम्‌ प्रथमाद्वितीयाभ्यां परस्य शिटो वा द्विर्भवति | त्वकशृशयनम्‌, त्वक्शयनम्‌ | त्वख्शृशयनम्‌, त्वख्शयनम्‌ | षद्षूषण्डः, षट्षण्डः | षठ्ष्षण्डः, षठ्षण्डः | अप्सूसरसः, अप्सरसः |अफूसूसरसः, अफ्सरसः। शिट इति किम्‌ ? वाकूचरति |
प्रथमाद्वितीयाभ्यामिति किम्‌ ? सर्पिष्षु, धनुष्षु || ९०।
९१. तस्मात्‌ तयोः तस्माच्छिटः परयोः प्रथमद्वितीययोर्द्विर्मवति वा ।प्रायश्चूचित्तम्‌, प्रायश्चित्तम्‌ वृश्च्चति, वृश्चति |अयश्च्छाया ,अयश्छाया ।ष्ट्ठीवति, ष्ठीवति ।स्थाता, स्थाता ।।९१।
९२. वर्गादजोऽन्तस्थायाः अकारवर्जिताद्‌ वर्गाक्षराद्‌ अन्तस्थाया द्विर्भवति वा ।नद्य्यत्र, न्यत्र ।वध्व्वत्र वध्वत्र | वाग्व्वस्ति, वाग्वस्ति |नेनिज्च्वहे, नेनिज्चहे । शुकल्छः, शुक्लः |वर्गादिति
किम्‌ ? शिष्यः, आस्वहे |अञ इति किम्‌? राझ्यौ, प्राज््यौ ।अन्तस्थाया इति किम्‌ ? सिक्तम्‌, दग्धम्‌ ॥ ९२। ९३. तस्यास्तस्य
तस्या अन्तस्थायाः परस्य तस्याजो वर्गस्य द्विर्भवति वा |वल्क्कनम्‌, वल्कनम्‌ । उल्म्मुकम्‌, उल्मुकम्‌ |कल्प्पः, कल्पः |अश्वयूक्करोति, अश्वयू करोति ।मूलग्पचति, मूलव्‌ पचति । हल्ग्गीयते, हल्गीयते |।९३।
९४, न पुत्रस्यादिनू पुत्रादिनोराक्रोशे आदिन्‌- पुत्रादिनोः परयोराक्रोशे गम्यमाने पुत्रस्य द्विर्न भवति । पुत्रादिनी वृषलि { भूयाः पुन्रपुत्रादिनी वृषलि ! भूयाः। आक्रोश इति किम्‌? पुत्रपुत्रादिनी मत्सी, पुत्रपुत्रादिनी व्याघ्री ।संयोगावयवव्यञ्जनस्य सजातीयस्यैकस्यानेकस्योच्चारणाभेद इति चूर्णिः। शाकटायनादयस्तु मन्यन्ते भिन्नमेकम्‌ अनेकस्मात्‌ | भिन्नयोश्च कथमभिन्ना श्रुतिः, तदयं प्रकरणोपक्रमः ।। ९४।
९५. द्वयोः सुसन्निकर्षः वणन्तिराव्यवहितयोर्ढ्योर्वर्णयोः सुसन्निकर्षो भवति ।स तुनिरतिशयमानत्तर्यम्‌ अर्धमात्राकालमात्रेणाव्यवायः संहितोच्यते ।पाणी, कुण्डे, नधौ , वध्वौ, प्लवते, गायति । संहितायामेव सन्धयः स्युः || ९५।
३१२
कातन्जब्याकरणमू
९६. धातूपसर्गयोरुपसर्गैः धातूपसर्गयोरुपसर्गैः सह सुसन्निकर्षो भवति | अधीते, प्रोर्णौति, अध्येति, उपैति | उपसर्गस्य च व्याक्रियते व्युदस्यति || ९६ |
९७. पदयोरवृत्तौ वा अवृत्तौ असमासे द्वयोः पदयोः सुसन्निकर्षो वा भवति | इह अम्भः इहाम्भः । इह इन्द्र: इहेन्द्र: |इह उष्ट्रः इहोष्ट्र: ।इह ऐन्द्री इहैन्द्री ।अवृत्ताविति किम्‌ ? कुट्यर्थः, जान्वर्थः |इहोत्तरपदस्य पदत्वं नास्तीति चेत्‌ तर्हि त्रिपदायां वृत्तौ प्रयोजनम्‌ । मत्ताल्पमातडुं वनम्‌ || ९७।
९८. भोः पदान्तौ य्वावीषत्पृष्टतरौ भोशब्दात्‌ परः पदान्तो यकार ईषत्पृष्टतरोऽनुशिष्यते । भोयत्र। भगोऽघोभ्यामपि स्मरन्ति | भगोयत्र, अघोयत्र | पदान्त इति किम्‌? भो यासि | वग्रहणमुत्तरार्थम्‌ ।।९८।
९९, अवर्णाद्‌ उञि अवर्णात्‌ परौ पदान्तौ य्वौ उञि परत ईषत्पृष्टतरावनुशिष्येते |कयु, देवायु, तस्मायु, पटु, पटावु ।अवर्णादिति किम्‌? नद्यु ।उजीति किम्‌? सयुः ||९९।
१००. वा स्वरे अवर्णात्‌ परौ पदान्तौ य्वौ स्वरे परतः ईषसृश्तरौ अनुशिष्येते वा । तयार्घ्याः, तयार्घ्याः । तस्मायुदकम्‌, तस्मायुदकम्‌ ।पटवेहि, पटवेहि ।कयिह, कयिह ।देवाविह, देवायिह || १००।
१०१. दूराद्धूतौ प्लुतो हैहयोः 'है-हे' इत्येतयोः स्वरो दूरादधूती प्लुतो भवति ।है अम्ब, है? इन्द्र |हेर अम्ब,
हेर इन्द्र दूरादिति किम्‌ ? आगच्छ हायम्ब, आगच्छ हइन्द्र ।यतो यत्र प्राकृतप्रयलजो ध्वनिरव्याहतो न संचरति तत्‌ ततो दूरम्‌ ।। १०१।
कातन्त्रपरिशिष्टम्‌
१०२,
३१३
वाक्यस्वराणामन्त्यः
समर्थः पदसमूहो बाक्यम्‌ | दूराह्वाने वाक्यस्वराणामन्त्यस्वरः प्लुतो भवति | आगच्छ भो देवदत्त* | वाक्यग्रहणं पदमात्रस्यान्त्यो मा भूत्‌। स्वरग्रहणम्‌ उपधाप्लुतत्वार्थम्‌ । आगच्छ भो इन्द्रवर्मनिति ।।१०२।
१०३. वाऽनृद्‌ गुरुः पर्य्या येण ऋकारवर्जितो गुरुदूराह्मने पययिण प्लुतो भवति वा |आगच्छ भो देवदत्त *, आगच्छ भो दे वदत्त, आगच्छ भो देवदत्त |अनृदिति किम्‌? आगच्छ भो ऋष्यध्वज! गुरुरिति किम्‌ ? आगच्छ भो सुरथ | श्रुतत्वादाहूयमानस्वराणामेवैष विधिः || १०३।
१०४. नामगोत्रयोरस्त्रीशूद्रप्रत्यभिवादे अभिवादितेन गुरुणा अभिवादकस्याशी :प्रत्यभिबादः |अस्त्रीशूद्रयो: प्रत्यभिवादे
वाक्यस्वराणामन्त्य : स्वरः प्टुतो भवति । स चेन्नामगोत्रयोरवयवः स्यात्‌ |अभिवादये वशिष्ठो5हम्‌ । आयुष्मानेधि वशिष्ठ । अभिवादये कौण्डिन्योऽहम्‌, आयुष्मानेधि कौण्डिन्य ` । नामगोत्रयोरिति किम्‌ ? अभिवादये विप्रोऽहम्‌, आयुष्मानेधि विप्र !भाष्ये तु नामगीत्रयोरिति न चिन्तितम्‌ ।न स्त्रीशूद्रासूयकेष्विति च समर्थितम्‌ ।स्त्रीशूद्रप्रतिषेध: किम्‌ ? अभिवादये गार्ग्यहम्‌ । आयुष्मती भव गार्गि! अभिवादये इन््रदासोऽहम्‌, शुभंयुरेधीन्रदास! || १०४।
१०५ . राजन्यविशा वा प्रत्यभिवादे वाक्यस्वराणामन्त्यस्वरः प्लुतो भवति वा । स चेद्‌ राजन्यविशां नामगोत्रयोरवयः स्यात्‌ । अभिवादये भरतोऽहम्‌, आयुष्मानेधि भरतः, आयुष्मानेधि भरत ।एवम्‌ आमुष्मानेधीन्दरवर्म न्‌, आयुष्मानेधीन्द्रवर्मन्‌ वैश्यस्य च- अभिवादये इन्द्रपाल्तितो 5हम्‌,आयुष्मानेधीन्रपालितः , आयुष्मानेधीन्द्रपालित || १०५।
१०६. चितीवार्थे इवार्थे चिच्छन्दे प्रयुज्यमाने वाक्यस्वराणामन्त्यस्वरः प्छुतो भवति वा ।वारिचिद्‌
वहसिरे, वारिचिद्‌ वहसि ।वारीवेत्यर्थः। ज्योतिश्चिद्‌ वहसि^, ज्योतिश्चिद्‌ वहसि । ज्योतिरिवेत्यर्थः ।। १०६।
३१४
कातन्त्रव्याकरणम्‌
१०७. हेः प्रतिवचने प्रतिवचनमुत्तरम्‌ | तत्र हिशब्दस्य स्वरः प्लुतो भवति वा | अकार्षीः कटं वृषल! अकार्षीः हिः, अकार्षीः हि। प्रतिवचन इति किम्‌? वृषो वहति रथं हि ॥१०७ |
१०८. भर्त्सने पर्ययिणाभ्यस्तस्य भर्ने द्विरुक्तस्यान्त्यस्वरः पर्य्यायेण प्लुतो भवति वा। चौरः चौर ! दण्डयिष्यामि त्वाम्‌, चौर चौर दण्डयिष्यामि त्वाम्‌, चौर चौर दण्डयिष्यामि त्वाम्‌ | चौर? चौर ! बन्धयिष्यामि त्वाम्‌, चौर चौरः बन्धयिष्यामि त्वाम्‌, चौर चौर बन्धयिष्यामि त्वाम्‌ ।। १०८। १०९,
अड्गयुक्सस्याख्यातस्याकाङ्क्षायाम
अङ्गेत्यनेन निपातेन युक्तस्याख्यातस्याकाइक्षायामन्त्यः स्वरः प्लुतो भवति वा | अङ्ग! दीव्यसि* पुरा बुध्यसे जाल्म, अङ्ग ! दीव्यसि पुरा बुध्यसे जाल्म |अङ्ग! रमसे? एतर्हि खिद्यसे जाल्म । अङ्ग ! रमसे एतर्हि खिद्यसे जाल्म । आख्यातस्यैति किम्‌? अङ्ग ब्राह्मणक !पलाण्डूनत्सि ।आकाइक्षायामिति किम्‌ ? अङ्ग! हन्यसे, नात्रान्यदपेक्ष्यते ।भर्त्सन इत्येव- अङ्ग! जुहुधि पुराधीषे ब्रह्म ।।१०९।
११०. विचारणे पूर्वस्य विचारणे पूर्वस्यान्त्यः स्वरः प्लुतो वा भवति। अहिर्नुः रज्जुर्नु, अहिर्न रज्जुर्न | स्थाणुर्नु` पुरुषो नु, स्थाणुर्नु पुरुषो नु ।तन्त्रान्तरेऽन्येऽपि प्छुतविषयाः स्युः, ते पुनरन्यस्य न सम्मताः |सर्व एव प्लुता विभाषयितव्या इति स्मृतेश्च नात्यन्तमिहादरः |।११०|
१११, सुटू परादिरचादौ सुड भवति, स च चकारादेरन्यत्र परादिः | एतद्‌ द्वयमधिकर्तव्यम्‌ | सुडू उदाहरिष्यते ।परादित्वे च प्रयोजनम्‌ | समस्कार्षीदिति सुटः प्रागट्‌ | सञ्चस्करुरिति ससुटो द्विर्वचनम्‌, धातोः संयोगादित्वाद्‌ गुणश्च । अचादाविति किम्‌? हरिश्चन्द्रः, प्रायश्चित्तम्‌, आश्चर्यम्‌ । अपरादित्वे विसर्जनीयः ||१११।
कातन्त्रपरिशिष्टपू
३१५
११२. समः कृञ्यस्वार्थे स्वस्मादर्थान्तरे वर्तमाने कृजि समः परः सुट्‌ परादिर्भवति । पदानि संस्कुरुते, व्युत्पादयतीत्यर्थः | लवणेन संस्कुरते व्यञ्जनम्‌ | प्रकर्षयतीत्यर्थः । अस्वार्थ इति किम्‌? संकृतिः | कृजत्र स्वार्थ एव समा विशिष्यते ।।११२।
११३. पर्य्युपात्‌ समूहे परेरुपाच्च समूहेऽर्थे वर्तमाने कृञि सुट्‌ परादिर्भवति | उपस्कृतं रथानाम्‌ । परिष्कृतं रथानाम्‌ | समूह इत्यर्थः | संस्कृतं रथानामिति समूहे पूर्वेण ।।११३।
११४. उपातू प्रतियत्नविकृत्यध्याहारेषु एष्वर्थेषु कृञि उपात्‌ सुट्‌ परादिर्भवति |उत्कर्षाधानं प्रतियलः | केशानामुपस्कुरुते । स्वरूपान्यथात्वं बिकृतिः | उपस्कृतान्यङ्गानि मुमूर्षोः | गम्यमानार्थस्य कस्यचिदेकदेशस्य स्वरूपेणोपादानमध्याहारः । उपस्कृत्य व्याचष्टे || ११४।
११५. किरिच्छेदे छेदविषये किरतावुपातू सुट्‌ परादिर्भवति ।उपस्किरति व्रीहीन्‌ छेत्तुम्‌, उपस्कारं ब्रीहयो दायन्ते, विक्षिप्येत्यर्थः |इह क्वार्थे णम्‌ इष्यते || ११५।
११६. प्रतेश्च हिसार्थे हिंसार्थे किरतौ प्रतेरुपाच्च रुट्‌ परादिर्भवति। चौरं प्रतिस्किरति। 'उरौविदारं प्रतिचस्करे नखैः (शिशु०१/४७) | व्यालानुपस्किरति, “अरीनुपस्कर्तुमयं ममोद्यमः' ।।११६।
११७. अपाच्चतुष्पाच्छकुनिषु हृष्टभक्षनिवासार्थिष्वालेखने ह्टेषु भक्षार्थिषु निवासार्थिषु च कर्तृषु चतुष्माच्छकुनिष्वालेखने वर्तमाने किरतावपात्‌ सुट्‌ परादिर्भवति ।अपस्किरते पण्डो हृष्टः |अपस्किरते कुक्कुटो भक्षार्थी , अपरिकरते श्वा निवासार्थी | आलिखतीत्यर्थः ।आलेखन इति किम्‌? अपकिरति तृणानि शवा निवासार्थी ।।११।
११८. प्रात्‌ तुम्पि गोकर्तृके गोकर्तुके तुम्पतौ प्रात्‌ सुट्‌ परादिर्भवति |प्स्तुम्पति गौः | गोकर्तृक इति किमू ? प्रतुम्पत्यश्वः ||११८ |
३१६
कातन्त्रव्याकरणम्‌
११९. वृत्तौ वृत्तिरेकार्थीभावः । स इह समासेऽवशिष्यते । तत्र वक्ष्यमाणो विधिबैदितव्यः॥ ११९ |
१२०, विष्करो विकिरे विकिरेऽर्थे वेः किरे सुटि परिनिविभ्यः सितसयसिवुसहसुटामिति मूर्धन्ये च
‘विष्किरः’ इति निपात्यते | इहार्थाद्‌ विभाषा । लावकादयः कियन्त एव शकुनयो विकिराः परिगण्यन्ते । भक्ष्याः सर्वे शकुनयो विकिरा इति वैयाकरणाः | नामकाण्डे तु शकुनिमात्रपर्यायावेतो ।।१२०।
१२१ . कास्तीराजस्तुन्दमस्करमस्करिणः एते ससुटो निपात्यन्ते ।ईषत्‌ तीरमस्य |अजस्येव तुन्दमस्य ।कास्तीरम्‌ अजस्तुन्दं च नगरम्‌ । मा क्रियतेऽनेनेति `मस्करो वेषुर्दण्डश्च | मा कर्तु शीलमस्येति मस्करी परिव्राट्‌ || १२१। १२२. अपस्करादयश्च
अपस्करादयश्च ससुटो निपात्यन्ते । अपस्करो रथस्याडूगे पुरीषे स्यादपस्करः । कुस्तुम्बुरु च धन्याके सातत्ये त्वपरस्परः॥ प्रायस्यानशनार्थस्य चित्ते चित्तौ विभाषया । प्रायसा संग्रहो नैव न ह्येषोऽनशनार्थकः॥ क्षे बनस्पती रूढो कशायाँ स्यात्‌ प्रतिष्कशः। आङः पदे प्रतिष्ठायां रथस्पा सरिदन्तरे॥ माने गवामसेव्ये च गवां गम्ये च गोष्पदम्‌। क्षे कारस्करो देशे पारस्कर इति स्मृतम्‌ परःशताद्यास्ते येषां परां संख्या शताधिकात्‌ । क्रियाविनिमयेऽन्योऽन्यपरस्परौ तथा स्मृतौ॥ सुषामादिगणे पाठाम्मूर्थन्यो गोष्पदे भवेत्‌। प्रतिष्कशे रथस्पायामपि चाद्यं मतः!
१ ।
२ । ३।
४। ५। ६।
कातन्त्रपरिशिष्टम्‌
३१७
१२३. प्रहरिभ्यामृषौ कण्वचद्धयोः कण्वचन्द्रयो: प्रहरिभ्यां यथासंख्यम्‌ ऋषावर्थे सुड्‌ भवति ।प्रगतं कण्वं पापमस्य प्रस्कण्वो नाम ऋषिः । हरिरिव चन्द्रो रमणीयः, हरेरिव चद्रो दीप्तिरस्येति वा । हरिश्चन्द्रः |ऋषाविति किम्‌ ? यज्चा हरिचद्द्रो युवा ॥१२३ |
१२४.
आइश्चर्य्येऽद्‌भुते
अद्भुतेऽर्थे आङश्चर्ये सुडू भवति ।आश्चर्यम्‌ ।अद्भुत इति किम्‌ ? आचर्यो ग्रामः || १२४।
१२५. करणे भद्रोष्णयोर्मुः करणशब्दे परे भद्रोष्णयोर्मुरागमो भवति । भद्रङ्करणम्‌ ,उष्णङ्करणम्‌ ।।१२५।
१२६ . इन्द्वेऽग्निभ्राष्ट्रयोः इन्धे परे अग्नि-भ्राष्ट्योर्मुरागमो भवति । इन्धेरिनन्तादळ्‌ - अग्निमिन्धः, भ्राष्ट्रमिन्धः || १२६।
१२७. प्राताण्णे श्येनतिलयोः प्रातातू णप्रत्यये परे श्येनतिळयोर्मुरागमो भवति । श्येनपातस्तिळपातश्चास्यां क्रियते इति श्येनम्पाता मृगया, तैलम्पाता पितृक्रिया | घञ्युत्तरपदात्‌ सोऽस्यां क्रियते इति णं वक्ष्यति पातेन व्यवहिते णेऽर्थात्‌ ।|१२७।
१२८. पृणप्रीणयोर्लोकस्य पृणप्रीणयोः परयोर्लोकस्य मुरागमो भवति । लोकम्पृणः, लोकम्प्रीणः | इदम्‌ अप्रमाणं चा्रकाशिकादौ || १२८।
१२९.
धेनुम्भव्यामध्यन्दिनमनभ्यासमित्यः
एते न्वागमे सति निपात्यन्ते ।धेनुर्भविष्यति धेनुम्भव्या |भव्यगेयेति कर्तरि यः | निपातनात्‌ पूर्वनिपातः । दिनस्य मध्यं मध्यन्दिनम्‌। अनभ्यासे दूरे इत्यः अनभ्यासम्‌ इत्यः, परिहार्यसन्निधिरित्यर्थः । धेनुम्भव्या वेति पठन्त्येके || १२९ |
कातन्त्रव्याकरणम्‌
३१८
१३०, ईयकारकयोर्दुरण्यस्य ईयप्रत्यये कारकशब्दे च परे अन्यस्य दुरागमो भवति | अन्यस्येदमू अन्यदीयम्‌ । अन्यत्कारकम्‌ ।।१३०।
१३१. अषष्टीतृतीयान्तस्याशीराशास्थास्थितेषु अषष्ठीतृतीयान्तस्यान्यस्याशीराशास्थास्थितेषु परेषु दुरागमो भवति ।अन्यदाशीः , अन्यदाशा, अन्यदास्था, अन्यदास्थितः |अषष्टीतृतीयान्तस्येति किम्‌ ? अन्यस्याशीः | अन्येनाशा अन्याशा, अन्येनास्था अन्यास्था, अन्येनास्थितः अन्यास्थितः ।।१३१।
१३२. ऊत्युत्सुकरागेषु एष्वषष्टीतृतीयान्तस्यान्यस्य दुरागमो भवति । अन्यदूतिः। अन्यदुत्सुकः | अन्यद्रागः। अषष्टीतृतीयान्तस्येति किम्‌? अन्यस्यौतिः अन्यौतिः । ऊटो वृद्धिः । अन्येनोत्सुकः अन्योत्सुकः। अन्येन रागः अन्यरागः || १३२।
१३३. वार्ष्थ अषष्टीतृतीयान्तस्यान्यस्य अर्थशब्दे परे दुरागमो भवति वा ।अन्यदर्थः अन्यार्थः । अषष्टीतृतीयान्तस्येत्येव | अन्यस्यान्येन वा अर्थः अन्यार्थः ।।१३३।
१३४. उद्‌ दुरो ध्ये टवर्गश्च परादेः ध्ये परतो दुरोऽन्तस्य उद्‌भवति | परस्यादेष्टवर्गा देशश्च । दुर्ध्यायति इति दूढ्यः || १३४।
१३५. खलि दाशुनाशिदभेषु खलन्तेषु दाश्रादिषु दुरोऽन्तस्य उद्‌ भवति। परस्यादेष्टवर्गा देशश्च । दुदश्यिते दूडाशः | दुनश्यिते दूणाशः । दुर्दभ्यते दूडभः | अतो निपातनात्‌ खलि दन्भेर्नलोप: |।१३५ |
१३६. षषी दन्तृदशनोः दन्तृदशनो: परतः षषो5न्तस्य उद्‌ भवति, परस्यादेष्टवर्गा देशश्च | षड्‌ दन्ता अस्य षोडन्‌ वत्सः | बहुव्रीहौ सुसंख्यादिभ्यो वयसि दन्तस्यं दन्तृ ।षड्भिरधिका दश षोडश || १३६।
कातन्त्रपरिशिष्टम्‌
३१९
१३७. वा धाप्रत्यये धाप्रत्ययै षषोऽन्तस्य उद्‌ भवति वा । तत्संनियोगेन परस्यादेष्टवगदिशश्च | संख्यायाः प्रकारे धा |षोढा, षड्धा | षष: स्वार्थेऽपि धामिच्छन्ति | तत्रैवायं विधिरिति वार्त्तिंकविदः ।नानार्थविहितस्येदं ग्रहणमिति काशिकादौ ।प्रकाराधिकारे षोढा वेति च तन्त्रान्तरम्‌ । नैयासिकास्तृत्वं विकत्प्य ढत्वं नित्यमादिशन्ति ।तेषां षोढा, षड्ढेति । भाष्यटीकायां तु सहोभयं विकत्पितमिति | शाकटायनानामपि मतमेतत्‌, तदिह प्रमाणम्‌ || १३७।
१३८. अन्तमान्तितमान्तियान्तितोऽन्तियदः एते निपात्यन्ते ।अन्तिकस्य तमे तादिलोपः कादिलोपश्च |अन्तमः, अन्तितमः | यतसोर्वा कादिछोपः | अन्तिके भवः अन्तियः। अन्तिकादन्तितः, अन्तिके सीदति अन्तिषत्‌ । इह मूर्धन्यश्च निपात्यते ।। १३८।
१३९. ईदपो ढ्यन्तरः दवेरन्तरश्च परस्याप आदेरीद्‌ भवति ।द्वीपः, अन्तरीपः ।पन्थ्यपृपुर इत्यत्‌ ।।१३९।
१४०. प्रादेरनवर्णात्‌ नामिव्यञ्जनान्तातू प्रादे: परस्याप आदेरीद्‌ भवति | परीपः, नीपः अधीपः, समीपः, दुरीपः ।अनवर्णादिति किम्‌ ? प्रापः, परापः ।समाप इति समाइपूर्वस्य ।। १४०।
१४१. अनूपो देशे देशेऽर्थै अनोः परस्याप आदेरुद्‌ भवति | अनूपो देशः | देश इति किम्‌? अन्वीपः ।।१४१।
१४२. बृहस्पतिबाइवलिगब्यूतिपृषोदरादीनि एतानि निपात्यन्ते । बृहतां पतिः बृहस्पतिर्देवता । वाचं वदतीति बाग्वादः, तस्यापत्यं बाइबलिः। गस्य इत्वम्‌, दस्य लत्वम्‌, धातोर्हस्वश्‍च | गवां यूतिः गब्यूतिः। पृषदुदरम्‌ अस्य पृषोदरः ।पृषोद्यानम्‌ |बलादाहृतं कमलेन बलाहको मेघः | धुरन्धरस्तु भागुरिमते धुराशब्देन धारेः खे हस्वोऽपीप्यते |गानं धर्माऽस्येति गन्धर्बः। पिशितम्‌ अश्नातीति पिशाचः | शवानां शयनम्‌ श्मशानम्‌ | मयुरिव रौतीति मयूरः।
कातन्त्रव्याकरणम्‌
३२०
हनुरस्यास्तीति हनूमान्‌, हनुमान्‌। मरुता दत्तः मरुत्तः, दस्य लुक्‌ । आध्यायतीति आढ्यः । अश्वस्येव स्थामोर्जितमस्य अश्वत्थामा । अश्वास्तिष्ठन्त्यस्मिन्निति अश्वत्थः। एवं कपित्थः, दधित्थः। एषु स्कारस्य तकारः । उद्गतोऽम्बरम्‌ उदुम्बरः। इहोत्वमात्रम्‌ | ऊर्ध्वं खन्यते इति उदूखलम्‌, उलूखलं च | नस्य नित्यं लत्वम्‌, दस्य तु वा ।मध्ये ऊत्वं च । केनोभ्यते इति कुम्भः । कुमुदूदालयति कुद्दालः | किखिभिरिन्ध्यते इति किष्किन्ध्या, इनन्ताद्‌ इन्धेर्यः | इन्धेरलि किष्किन्धेति चेच्छन्ति |किं कलयतीति किष्कुः | डुरौणादिकः । त्रिष्वपि मूर्धन्यः | व्रतिनः सीदन्त्यस्यामिति बृषी | अनेकार्थेन वृषेणैकताश्रुतेरिह मूर्द्रन्यमिच्छन्ति | द्यौरोको5स्य दिबौकाः | उत्वमोकारस्य | यद्यपि दिवर्थे दिवमिति निश्चितं तथाप्योकारनिवृत्त्यर्थमिह दिवौकसः पाठः | तथा च भागवृत्तिकृता विमलमतिनाप्येष निपातितः। ईशेस्तालव्यान्टादप्रत्ययः। हलीशा,
लाइ्गलीशा । एतौ विभाषयेति मतम्‌ | तत्‌ करोतीति तस्करः। अक्षाणां परम्‌ परोक्षम्‌। हिनस्तीति सिंहः । अप्सु लुनातीति छुलापः । दक्षिणतीरम्‌, दक्षिणतारम्‌ । दिकूशब्दात्‌ तीरशब्दस्य वा तार: |
धूरिव जटाऽस्येति धूर्ज्जटिः | लोपागमादेशविपर्य्यया ये ये चार्थभेदेषु विधेर्विशेषाः।
न लक्षिता छक्षितविस्तरेण तत्संग्रहोऽयं कृतिनोपदिष्टः॥ समीक्ष्य तन्त्राणि मया मुनीनां यदत्र भाष्यादिविरुद्धमुक्तम्‌ ।
न तद्‌ विमृष्यं कृतिभिर्मुनीनां साधारणी वाचि खलु प्रतिष्ठा ॥ १४२। ॥ इति श्रीमहामहोपाध्यायश्रीपतिदत्तविरचितायां कातन्त्रपरिशिष्टवृत्ती सन्धिप्रकरणं समाप्तम्‌ ॥
परिशिष्टम्‌ - २ [रूपसिद्धिः] शब्दरूपम्‌
पु० सं० | २०.
उच्चै रौति
अ अपेहि अग्नये
१८१
२१.
9५७
| २२८
अग्निरत्र
२६८९
| १२३.
अन्निर्गच्छति
२६९
| २४.
एष शेते क इह क उपरि
अग्नी एतौ अग्नी रथेन
१८८ | २५:
कः शेते
एष चरति
| २६
कः षण्ड:
अज्झलौ अघो यज
२०९ | २७
कः साधुः
२६७
| २८
अधो एवम्‌
१८१
२९
अमी अश्वाः
1९7
२०
अमी एडका:
१९१
| २१
असा इन्दुः
१६७ | ३२
असाविन्दुः अहो आश्चर्यम्‌ आ एवम्‌ आगच्छ भो देवदत्त अत्र
१६७ | ३३ १८१ | ३५
१९३ | ३७
कश्शेते
१७.
इ इन्द्रं पश्य
१८१
३८
कष्टीकते
३०
इच्छति
२८८
३५
कष्ठकारेण
१९.
उ उत्तिष्ठ
५८५
४०,
कष्पण्छ:
NHS ४५९७ AS AM Ryn कल
ES 90 AD ef OD OG ES< ०८ ie न २८०० 9 0 र
२८४
१८१
३४
२६.
क * करोति क * खनति
क पचति क फलति ककुब्मासः कयिह कयुपरि कश्चरति कश्छादयति
कातन्त्रव्याकरणप्‌
४५.
कस्तरति
२५१ | ६३.
तच्छादयति
कस्थुडति
२५१ | ६४.
तच्छूपशानम्‌
२१३ २०५
कस्साधुः
२५४७ | ६५.
तच्छूवेतम्‌
२०४
कुर्वञ्च्‌ शूरः
२३७ | ६६.
तच्छमशानम्‌
कुर्वञ्छूर:
२३७
तच्श्लक्ष्णः
२१६ २१६
कुर्वञ्शूर:
२३७ | ६८
तच्श्वेतम्‌
२०४
कृकारः
१२८ | ६९
तज्जयति
को गच्छति
२५८ | ७०
तज्झासयति
कोऽत्र
२५६ | ७१
तञ्ञकारेण
को धावति
२५८
| ७२
तट्टीकनम्‌
कोऽर्थः
२५७ | ७३
तट्ठकारेण
कर्थः
१५३ | ७४
तड्डीनम्‌
२१३ २१३ २१३ २१३ २१३ २१३
क्रुझ्डत्र
२१%.
तड्टौकते
२१३
गङ्गोदकम्‌
१३२ | ७६
तण्णकारेण
गच्छति
२८८
| ७७
तद्धितम्‌
गव्यूतिः
१७५
७८
तदूनयनम्‌
गावौ
१६३ | ७९
तन्नयनम्‌
२१३ २०९ २०१ २०१
गावः
१६३ | ८०
तयाहुः
१६७
गीपतिः
२७३
तल्छुनाति
२१३
गीर्पतिः
२७३ । ८२
तवर्कारः
१३६
त आहुः
१६७.
तवल्कारः
3३७
तवेहा
१३१
तच्चरति
| ६७.
७५
८9
। ८३
२ ० ५ }
तवैषा
. देवा गताः
तवोहनम्‌
. देवायाहुः
तवौदनम्‌
- देवीगृहम्‌
तस्मा आसनम्‌
. ,धूःपतिः
तस्मायासनम्‌
धूर्पतिः
तिष्ठ भो
नदीहते
यज्ञदत्त इह
नद्येषा
तेऽत्र
नयति
त्रिष्टुपूछुतम्‌ त्रिष्टुपूश्रुतम्‌
नायकः नो अत्र
त्रिष्टुबूमिनोति
पचन्नत्र
त्रिष्टुम्मिनोति
पट इह
त्वं करोषि
परविह
त्वं चरसि
परवोतुः
त्वं यासि
पटुरत्र
त्वं रमसे
पटुर्वदति
त्वङ्करोषि
पटू इमौ
त्वञ्चरसि
पटो$त्र
दण्डाग्रम्‌
पितरत्र
दधीदम्‌
पितर्यात:
दध्यत्र देवा आहुः
१५१ २६४, २८२
पितृषभः पित्रर्थः
कातन्तव्याकरणम्‌
भवाञ्ञ्कारेण
२३२
२४५ । १५१,
भवाण्डीनम्‌
२३९
पुना रात्रिः
२८४
| १५२.
भवाण्ढौकते
२३९
ययात प्रशाञ्चृशयनम्‌
२४५
| १५३.
भवाउ्शूरः
२३७
२३७
| १५४,
भवाउशेते
२३२
प्रशाञ्छयनम्‌
२३७
| 9५५.
भवाण्णकारेण
२३९
प्रशाञशयनम्‌
२३७ | १५६.
भो अत्र
२८२
भगो व्रज
२६७
| १५७,
भोयत्र
२६४
भवाँल्लिखति
२३०
| १५८.
भो यासि
२६६
भवाँल्लुनाति
२३० | १५९,
मधूदकम्‌
१२८
भवांश्चरति
२२४ । १६०.
मध्वत्र
१५२
भवांश्च्यवते
२२४
माले इमे
१८८
भवांश्छादयति
२२४ || १६२.
रायैन्द्री
१५८
भवांश्छयति
२२४ । १६३.
लनुबन्ध:
१५४
भवांष्टीकते
२२५ | १६४.
लवणम्‌
१५८
भवांष्ठकारेण
३१९९ 11 9६५,
लाकृतिः
१५४
भवांस्तरति
२२७ | १६६.
लुकारेण
१२८
भवांस्थुडति
२२८ | १६७.
वधूढम्‌
१२८
भवाञ्च्शूर:
२३७
वध्वासनम्‌
१५२
भवाउछूर:
२३७ | १६९.
वाकूछूर :
२०४
भवाञ्जयति
२३२ | १७०.
वाकूछ्लक्ष्णः
२०४
भवाञ्झासयति
२३२
वाकूशूरः
२०४
पित्र्यम्‌
१७५
पुंभ्याम्‌
| १५०,
| १६१.
| १६८.
| १७3.
३२५
परिशिष्टम्‌ - २
१७२.
वाकूश्लक्ष्णः
२०४
१८५,
स टीकते
२७८
१७३.
वागत्र
१९६
१८६.
स पचति
२७८
१७४.
वाग्धीनः
२०९
१८७.
सर्कारेण
१७५.
वाग्मती
१३६
२०१
१८८.
सल्कारेण
१७६.
वाङ्मती
१३७
२०१
१७७.
वृक्षच्छाया
१८९.
सागता
२८८
१२८
१९०.
सुगण्णत्र
२१९
१९१.
सुतूः
- २६९
१९२.
सुपीः
२६९
१७९.
शाले एते षट्‌ छूयामाः
२०४
१८०.
षट्‌ श्यामाः
२०४
१८१.
षडू गच्छन्ति
१९६
१९३.
सेयम्‌
१३२
१८२.
षड्ढलानि
२०९
१९४.
सैन्द्री
१४१
१८३.
षड्मुखानि
२०१
१९५.
सौपगवी
१४६
१८४.
षण्मुखानि
२०१
१९६.
होतृकारः
१२८
१७८.
१८८
परिशिष्टम्‌ - ३ [श्लोकसूची] श्लोक:
अत्राज्ञसंज्ञानकहेतुनेति कृता तृतीया करणे न हेतौ । न योग्यतासाधकतम्यमत्र विवक्षितं सत्यपि तत्र षष्ठी || अत्राज्ञसंज्ञानपदेन लक्ष्यं तज्ज्ञानमेवेति वयं प्रतीमः | हेतुत्वमस्येति यथा विवाहज्ञानं निमित्तं किल वृद्धिकार्ये || अधिकारो विधिः संज्ञा निषेधो नियमस्तथा | परिभाषा च शास्त्रस्य लक्षणं षड्विधं विदुः || अधुना स्वल्पतन्त्रत्वातू कातन्त्राख्यं भविष्यति |
पृ० सं०
१३ १४
३५
प्र०-२
अनडुत्‌ - पुं- पयो - लक्ष्मी - नावामेकत्ववाचिनाम्‌ ।
५१८
नित्यं कः स्याद्‌ बहुव्रीहौ वा स्याद्‌ द्वित्वबहुत्वयोः॥ अपस्करो रथस्याङ्गे पुरीषे स्यादपस्कर: | कुस्तुम्बुरू च धन्याके सातत्ये त्वपरस्पर: |। अप्राधान्यं विधेर्यत्र निषेधे च प्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ्‌ ॥ अभावश्च निषेधश्च तद्विरोधस्तदन्यधा । ईषदर्थश्च कुत्सा च नञर्थाः षट्‌ प्रकीर्तिताः | अभियोगपराः पूर्वे भाषायां यद्‌ बभाषिरे | प्रायेण तदिहास्माभिः परित्यक्तं न किञ्चन ॥ अभ्यासार्थे द्रुतां वृत्ति प्रयोगार्धे तु मध्यमाम्‌ | शिष्याणामुपदेशार्थे कुर्याद्‌ वृत्ति विलम्विताम्‌ ॥ अर्थात्‌ प्रकरणाल्लिङ्गादौचित्याद्‌ देशकालतः | शब्दार्थाश्च विभज्यन्ते न रूपादेव केवलात्‌ ॥
१८८ ३१५ १८६ ८२ प्र०-३९ २८२
प्र०-३३
परिशिष्टम्‌ - ३
१२,
१३.
१७.
अल्पाक्षरमसन्दिग्धं सारवद्‌ गूढनिर्णयम्‌ । निर्दोषं हेतुमत्‌ तुल्यं सूत्रमित्युच्यते बुधैः ।|
३२७
३४
आगमोऽनुपघातेन विकारश्चोपमर्दनात्‌ । आदेशश्च प्रसङ्गेन लोपः सर्वापकर्षणात्‌ || ११९,१२४,१२७ आदिलोपोऽन्तलोपश्च मध्यलोपस्तथैव च | विभक्तिपदवर्णानां दृश्यते शार्ववर्मिके ॥ १५५२ ७७ शम्भोस्त्रिभावाकरी । आदिक्षान्तसमस्तवर्णनकरी आदेशवानेष इतीह यस्मादतः सकारो यदि त्रकारः। तदा स छुप्तस्वरयुक्त एव त्यदादिरेतादृश एव युक्तः ।। २७८ आरम्भगुर्वी क्षयिणी क्रमेण छघ्वी पुरा वृद्धिमती च पश्चात्‌ | दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम्‌ ॥
६३
आशीर्नमस्क्रिया वस्तुनिर्देशो वापि मङ्गलम्‌ ॥। इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा। अलोभ इति मार्गोऽयं धर्मश्चाष्टविधः स्मृतः ॥।
२९
१८
इति मितमतिबालबोधनार्थं परिहतवक्रपथैर्मपा वचोभिः। लघुललितपदा व्यधायि वृत्तिर्मृदु सरला खलु बालबोधिनीवम्‌ || प्र०-४० इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य ...... | २५ ईषदर्थे क्रियायोगे मर्यादाभिविधौ य आ। सानुबन्धः स विज्ञेयो वाक्यस्मरणयोर्न तु ॥ उत्पत्ति च स्थिति चैव लोकानामगतिं गतिम्‌ | वेत्ति विद्यामविद्यां च स ज्ञेयो भगवानिति ।। उद्देशोऽथ विभागश्च लक्षणं च त्रिधा मतम्‌ । परीक्षा च चतुर्धा च क्वचित्‌ केचित्‌ प्रचक्षते | उद्धृत्य वर्धमानस्य प्रक्रियायाः प्रयलतः । रचितं प्रक्रियासारं सर्वशास्त्रप्रयोगवत्‌ ॥
१७७,१७८ ९
३६ प्र०-३९
कातन्त्रव्याकरणम्‌
उपोद्घातः पदं चैव पदार्थः पदविग्रहः। चालना प्रत्यवस्था च व्याख्या तन्त्रस्य षड्विधा || उरोविदारं प्रतिचस्करे नखै: | ऊर्ध्वाधःस्थं बिन्दुयुग्मं विसर्ग इति गीयते । एकाकिनोऽपि राजन्ते सत्त्वसाराः स्वरा इव | व्यञ्जनानीव निःसत्त्वाः
३२.
३३.
परेषामनुयायिनः ||
एवैष रथमारुह्य मथुरां याति माधवः । ऊँकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः | कामदं मोक्षदं देवमोङ्काराय नमो नम: ।। कातन्त्रविस्तराक्षेपनिगूढार्थप्रकाशनम्‌ । कुरुते रघुनाथः श्रीवासुदेवाम्बिकासुतः || कातन्त्रे बहवो निबन्धनिवहाः सन्त्येव कि तैर्यतो मदूवाक्यामृतमन्तरेण विळसन्त्यस्मिन्‌ न विद्वज्जनाः |
३४ ३१४
९३ ५१,७८
३०० प्र०-३७
प्र०-३९
ताराः किं शतशो न सन्ति गगने दोषान्धकारावली कोंड?
३५.
३६.
३७,
३८.
व्याकीर्णे तदपीन्दुमैव छभते मोदं चकोरावली ॥ प्र०-२८ कातन्त्रोत्तरनामायं विद्यानन्दापराह्णयः। मानं चास्य सहस्राणि स्वर्वैद्यगुणिता रसा: | प्र०-२८ कुमार्या अपि भारत्या अङ्गन्यासेऽप्ययं क्रमः। अकारादिहपर्यन्तस्ततः कौमारमित्यदः || प्र०-४ केनात्र चम्पकतरो बत रोपितो5सि कुग्रामपामरजनान्तिकवाटिकायाम्‌ | यत्र प्रवृद्धववशाकविवृद्धलोभगोभग्नवाटघटनोचितपल्लवो5सि ।। ७३ क्वचित्‌ प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्‌ विभाषा क्वचिदन्यदेव | विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति॥ २७१ क्व हरिः शेते का च निकृष्टा को बहुलार्थः किं रमणीयम्‌ ? वद कातन्त्रे कीदृकू सूत्रं शेषे, सेवा, वा, पररूपम्‌ || प्र०-१७, २५५
परिशिष्टम्‌ - ३
३९. ४०,
४१.
४२.
४३. उ,
४५.
४६.
३२९
गजकुम्भाकृतिर्वर्णः प्लुतश्च परिकीर्तितः | एवं वर्णास्त्रिपञ्चाशन्मातृकाया उदाहृताः || ४१ चं शे सूत्रमिदं व्यर्थं यत्‌ कृतं शर्ववर्मणा । तस्योत्तरपदं ब्रूहि यदि वेत्सि कलापकम्‌ || प्र०-१२,२१४,२१६ चतुर्मुखमुखाम्भोजवनहंसवधूर्मम मानसे रमतां नित्यं सर्वशुक्ला सरस्वती | १२ छान्दसाः स्वल्पमतयः शास्त्रान्तररताश्च ये । प्र०-३ ईश्वरा वाच्यनिरतास्तथालस्ययुताश्च ये || जछी जचछा जचशा जशाविति चतुष्टयम्‌ । रूपाणामिह तुकूछत्वचलोपानां विकल्पनात्‌ ।। प्र०-१५, २३६ तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नजर्था: षट्‌ प्रकीर्तिताः ॥ ८२ तन्वङ्गि ! प्रणमामि सत्यवचसा यत्‌ पाण्डवो निर्जितः | २७ तादर्थ्यसम्बन्धभवैव षष्ठी नात्र द्वितीया त्वनधीतशास्त्रात्‌ । यस्मादशक्या प्रतिपत्तिरेषा न प्रेषणं तदूविषयस्त्विनर्थः ||
४७.
5८६
४५.
५०,
५१,
१६
दुर्गसिंहप्रचारिते नामलिङ्गानुशासने |
लभते ह्यमरोपाधि राजेन्द्रविक्रमेण सः !। दुर्गसिंहोक्तकातन्त्रदुर्गवृत्तिपदान्यहम्‌ । विवृणोमि यथाप्रज्ञमज्ञसंज्ञानहेतुना || दुर्गसिंहोऽथ दुर्गात्मा दुर्गो दुर्गप इत्यपि। यस्य नामानि तेनेव ठिड्गवृत्तिरियं कृता || दुर्बलस्य यथा राष्ट्रं हरते बलवान्‌ नृपः। दुर्बलं व्यञ्जनं तद्वद्‌ हरते बलवान्‌ स्वरः ॥ देवदेवं प्रणम्यादौ सर्वज्ञं सर्वदर्शिनम्‌ । कातरस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम्‌ ।|
प्र०-३६ प्र०-४२, ६ प्र०-३३
७८ प्र०-३४, प्र०-३७
३३०
५२.
५३.
५४.
५५.
५६. ५७.
५८.
५९,
६०.
६१. ६२.
६३. ६४.
६५.
कातन्त्रव्याकरणमू
देवदेवो महादेवो लेलिहानो वृषध्वजः । देवायेति कृते दीर्घे कविहेति कथं नहि | सत्यमेकपदे दीर्घो न तु भिन्नपदाश्रितः॥ द्विधा कैश्चित्‌ पदं भिन्नं चतुर्धा पञ्चधापि वा | अपोदूधृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत्‌ ॥ धर्म व्याख्यातुकामस्य षट्पदार्थोपवर्णनम्‌ । सागरं गन्तुकामस्य हिमवद्गमनोपमम्‌ ॥ धातुः संबन्धमायाति पूर्व कर्त्रादिकारकै: । उपसर्गादिभि: पश्चादिति कैश्‍चिन्निगद्यते ॥
२३
प्र०-१७. २६१
१०८
७ १४४
धातुजं धातुजाज्जातं समस्तार्थजमेव वा। वाक्यजं व्यतिकीर्ण च निर्वाच्यं पञ्चधा पदम्‌ ॥ १०६ धातूपसर्गावयवगुणशब्दं द्विधातुजम्‌ । बह्लेकधातुजं वापि पदं निर्वाच्यलक्षणम्‌ ॥ १०६ नत्वा शिवं कृतिकृताप्तनिबद्धसिन्धुमुन्मध्य सूक्तिमयचारुपय श्रबन्धम्‌ । ज्ञात्वा गुरोर्विबुधवृन्दविनोदनाय कामं तनोति विकलङूकलापचन्द्रम्‌ | १० नमस्कृत्य गिरं भूरि शब्दसन्तानकारणम्‌ । उणादयोऽभिधास्यन्ते बालव्युतपत्तिहेतवे || प्र०-३२ नमस्तक्षभ्यो रधकारेभ्यंश्च वो नमो नमः। कुलालेभ्यः कर्मारिभ्यश्च वो नमो नमः ।। १२ निर्माय सद्ग्रन्थमिमं प्रयासादासादितः पुण्यलवो मया यः। तेन त्रिदुःखापहरो नराणां कुर्याद्‌ विवेकं शिवभावनायाम्‌ | प्र०-२८ पदयोः सन्धिर्विवक्षितो न समासान्तरङ्गयोः । १३४,१६० परःशताद्यास्ते येषां परा संख्या शताधिकात्‌ । क्रियाविनिमयेऽन्योऽन्यपरस्परौ तथा स्मृतौ ॥ पाठोऽनुनासिकानां च पारायणमिहोच्यते ।
३१२ ८८
परिशिष्टम्‌ - ३
६६. ६७.
७६. ७७,
७८,
७१,
पूर्वं निपातोपपदोपसर्गे: संबन्धमासादयतीह धातुः। पश्चात्तु कर्त्रादिभिरेष कारकैर्वदन्ति केचित्त्वपरे विपश्चितः ॥ पूर्वो हस्वः परो दीर्घः सतां स्नेहो निरन्तरम्‌ । असतां विपरीतस्तु पूर्वो दीर्घः परो छघुः॥ प्रणंनम्य मल्लदेवं चर्करीतरहस्यकम्‌ । श्रीकविकण्ठदारोऽहं वावदि्‌म वदतां वरः || प्रणम्य श्रीनाथपदारविन्दमज्ञानसंमोहतमोभिदापहम्‌ । कळापतन्त्रस्य च तत्त्वबोधिनी कुर्वे कृती श्रीद्विजरामचन्द्रः || प्रणम्य सर्वकतरिं सर्वदं सर्ववेदिनम्‌ । सर्वीयं सर्वगं सर्वं सर्वदेवनमस्कृतम्‌ ।। प्रणम्य हेतुमीश्वरं मुनि कणादमन्वर्तः । पदार्थधर्मसंग्रह: प्रवक्ष्यते महोदयः ॥ प्रतीयते सम्प्रति सोऽप्यसः पर: || प्रभुशङ्करयोरीशः स्त्रियाँ लाइगलदण्डके || प्रयोजनमनुद्दिश्य मन्दोऽमि न प्रवर्तति ॥ प्रशस्तिलिखितानि व केशिदन्तक्षतानि कादम्बखण्डितदलानि च पङ्कजानि || प्राधान्यं तु विधेर्यत्र निषेधे चाप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदे न नञ्‌ |! प्रायस्यानशनार्थस्य चित्ते चित्ती विभाषया । प्रायसा संग्रहो नैव न ह्येषोऽनशनार्थकः॥ प्राये धातुवैषम्यातू सर्वेषां घूर्णते शिरः । या तक्रियायै प्रभवेत्‌ सैव वृत्तिर्मनोरमा || बृंहबृह्योरमी साध्या बृंहबहदियो यदि । तदा सूत्रेण वैयर्थ्यं न बर्हा भावके स्त्रियाम्‌ ॥
३३१
१४३ ६३ अ०-४२
प्र०-२७
प्र०-४२ २ ६
प्र०-३०
प्र०-३८
कातन्त्रम्पाकरणम्‌
३३२
ब्राहम्या कुमार्या प्रथमं सरस्वत्याप्यधिष्ठितम्‌ ।
अर्हम्पदं ८१,
संस्मरन्त्या
तत्कौमारमधीयते ।।
भग्नं मारबलं येन निर्जितं भवपञ्जरम्‌ |
निर्वाणपदमारूढं तं बुद्धं प्रणमाम्यहम्‌ ॥ ८२. ८३.
A.
प्र०-४
भीष्मः कुरूणां भयशोकहर्ता || भूरि सूरिकृता वृत्तिर्भूयसी युक्तयुक्तिका । निश्चेतुं धातवस्तस्यां न शक्यास्तेन मे श्रमः ॥
प्र०-३६ १२
प्रष-३०
भेद्यभेदकयोः श्िष्टः सम्बन्धोऽन्योऽन्यमिष्यते |
द्विष्ठो यद्यपि संबन्धः षष्ठ्युत्पत्तिस्तु भेदकात्‌ | भ्रमयन्नुपैति मुहुरभ्रमयम्‌ । मटदिति भङ्गुरतामवाप मध्यम्‌ । मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम ।| मणी भार्यापती चैव दम्पती रोदसी तथा । वाससी जम्पती चैवमिमे जायापती तथा ॥
२३
३०८ ३०६ १८२,१८३
३००
महेश्वरं नमस्कृत्य कुमारं तदनन्तरम्‌ । सुगमः क्रियतेऽस्माभिरयं कातन्त्रविस्तरः ||
प्र-२९
माने गवामसेव्ये च गवाँ गम्ये च गोष्पदम्‌ | ९१.
९२०
९३.
वृक्षे कारस्करो देशे पारस्कर इति स्मृतम्‌ ॥ मूढधीस्त्वं न जानासि छल किल विभाषया | यत्र पक्षे न च छत्वं तत्र पक्षे त्विदं वच: || यत्त्वद्धशनमिच्छन्ति तन्न वृद्धैरुदाहतम्‌ । आकृत्याऽन्यदपि ज्ञेयं समास-मशनादयः ॥ यस्मात्‌ क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तम: ।।
२१५
प्र०-१२,२१६
२९६
र्ठ
परिशिष्टम्‌ - ३ ९४.
यस्यामुत्पद्यमानायामविद्या
नाशमर्हति |
विवेककारिणी बुद्धिः सा प्रेक्षेत्यभिधीयते || ९५,
१७
राजन्नवसरः कोऽत्र मोदकानां जलान्तरे |
सन्धिमात्रं न जानासि माशब्दोदकशब्दयोः || ९६.
३३३
प्र०-१
राजा कश्चिन्महिष्या सह सलिलगतः खेलयन्‌ पाणितोयैः
सिञ्चंस्तां व्याहतोऽसावतिसलिलतया मोदकं देहि देव । मूर्खत्वात्‌ तन्न बुद्ध्वा स्वरघटितपदं मोदकस्तेन दत्तो राज्ञी प्राज्ञी ततः सा नृपतिमपि पतिं मूर्खमेनं जगह | ९७,
लोपागमादेशविपर्यया ये ये चार्थभेदेषु विधेर्विशेषाः | न लक्षिता लक्षितविस्तरेण तत्सङ्ग्रहोऽयं कृतिनोपदिष्टः ||
९८६
३२०
वणिजस्तृष्णादिसंसक्ता छोकयात्रादिषु स्थिताः | तेषां
९९,
प्र०-२, ३४
क्षिप्रं प्रबोधार्थमनेकार्थं कलापकम्‌ ॥
वद्याकीर्तिप्रभावेणामरत्वं लभते
प्र०-३
नरः।
स रलं नवरलानां तद्गुणेन सुशोभित: ।।
प्र०-३६
. वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ |
धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्‌ ||
१५९,१६०
. वर्गे वर्गे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ |
अघोषा इति ये त्वन्ये सघोषाः सम्प्रकीर्तिताः ॥ १०२.
वाशब्दैश्चापिशब्दैर्वा
सूत्राणां चालनेस्तथा ।
एभिर्येऽत्र न सिध्यन्ति ते साध्या लोकसम्मता: || प्र०-५२, १०३.
८१ ११५, ११६
विकारवानेष तथा सकारो छुप्तस्वरः सोऽपि तथैष शब्दः | एष त्यदादेरपि सत्यदादेरित्थं
विदध्यादिह साहचर्यम्‌ ॥
. विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।।
२७७ ३७
३३४
१०५.
कातन्त्रव्याकरणम्‌
विश्लिष्टसन्धिभिन्नार्थी गुरुव्यहित एव च |
११०.
पुनरुक्तपदार्थश्च पञ्च दोषाः प्रकीर्तिता:॥ विश्वनाथपदद्वन्द्रं नत्वा गुरुपदं मया। तन्यते हरिरामेण व्याख्यासारः समासतः ॥ वृक्षादिवदमी रूढाः कृतिना न कृताः कृतः | कात्यायनेन ते सृष्टा विबुद्धिप्रतिबुद्धये ।। वृक्षे वनस्पती रूटो कशायां स्यातू प्रतिष्कशः । आड: पदे प्रतिष्ठायां रथस्पा सरिदन्तरे ॥ वैदिका लैकिक्ञैश्च ये यथोक्तास्तथैव ते । निर्णीतार्थास्ति विज्ञेया लोकात्‌ तेषामसंग्रहः ॥ व्यञ्जनानि चतुस्त्रिशत्‌ स्वराश्चैव चतुर्दश ।
> £ .)..
अनुस्वारो विसर्गश्च जिह्वामूलीय एव च ॥ व्यञ्जनान्यनुयायीनि स्वरा नैवं यतो मताः।
१०६.
१०.
१०८.
१०९.
५०
प्र०-४०
प्र०-६,
२५
३१५
११२,११७
४१
अर्थः खलु निर्वचनं स्वयं राजन्त इति स्वराः || शकन्धुः केश-विन्यासे सीमन्तः कुलटाऽटवी | एकार्थत्वे समर्थोऽपि प्रोष्ठो जातौ च नाम्नि
२०,
१०८
च॥
२९४
शङ्करस्य मुखादू वाणीं श्रुत्वा चैव षडाननः |
लिलेख शिखिनः पुच्छे कलापमिति कथ्यते ।।
प्र०-४
शालातुरीयशकटाङ्गजचन्द्रगोमिदिग्वस्त्रभर्तृहरिवामनभोजनमुख्याः ।
मेधाविनः प्रवरदीपककर्ृयुक्ताः प्राज्ञैनिषिवितपदद्वितया जयन्ति | १०६ 9.५.
११६.
शिवमेकमजं बुद्धमर्हदयं स्वयम्भुवम्‌ | कातन्त्रवृत्तिटीकेयं नत्वा दुर्गेण रच्यते ।| थृङ्गवदू बाळवत्सस्य कुमार्याः स्तनयुग्मवत्‌ । नेत्रवतू कृष्णसर्पस्य स विसर्ग इति स्मृतः |
प्र०-३६, प्र०-४१, १ ९३
परिशिष्टम्‌ - ३ ११७.
३३५
शेषो गतायाः प्रहरो निशाया आगामिनी यः प्रहरश्च तस्या: ।
दिनस्य चत्वार इमे च यामाः काछं बुधा २ ह्यद्यतनं वदन्ति ||
प्र०-३८
११८.
श्रीमतूत्रिलोचनकृताखिलपठ्जिकायां दोषान्धकारनिकरं प्रतिपक्षदत्तम्‌ । निःसार्य सत्पथगतेरपि दर्शकोऽयं कामं भविष्यति मदीयकलापचन्द्रः || १०
१११.
श्रीमन्नत्वा परं ब्रह्म बालशिक्षां यथाक्रमम्‌ |
संक्षेपाद्‌ रचयिष्यामि कातन्त्रात्‌ शार्ववर्मिकात्‌ ॥
श्रीविद्याभूषणाचार्यसुषेणेन विनिर्मितः | आस्तां कलापचन्द्रोऽयं कालापानां मनोमुदे | श्रुतिमात्रेण यत्रास्य तादर्थ्यमवसीयते | वे. तं मुख्यमर्थ मन्यन्ते गौणं यलोपपादितम्‌ | $लोकान्यमूनि दश पर्वतराजपुत्र्या ।। संज्ञा च परिभाषा च विधिर्नियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्‌ || . संवर्धितः पितृभ्यां य एकः पुरुषशावकः। पुंस्कोकिलः स विज्ञेयः परपुष्टो न कर्हिचित्‌ ॥ संसारतिमिरमिहिरं महेशमजमक्षरं हरिं नत्वा | विविधमुनितन्त्रदृष्टं ब्रूमः कातन्त्रपरिशिष्टम्‌ || संहितैकपदे नित्या नित्या धातूपसर्गयोः। सूत्रेष्वपि तथा नित्या सैवान्यत्र विभाषया || सन्धिमात्रं न जानासि माशब्दोदकशब्दयोः || सन्ध्यादिक्रममादाय यत्‌ कलापं विनिर्मितम्‌ । मोदकं देहि देवेति वचनं तन्निदर्शनम्‌ || समालम्बितकौपीनसत्करण्डकशोभिना | ठूकाराकारदण्डेन धर्मावासमुपागतः |
प्र०-५
१२०.
१०
१७७
१५
३५, ४४
प्र०-१४,
२२७
प्र०-२६,
२९१
८५,१६१ प्र०-१
११
३२
३३६
१३०.
कातन्त्रव्याकरणम्‌
समीक्ष्य तन्त्राणि मया मुनीनां यदत्र भाष्यादिविरुद्धमुक्तम्‌ | न तद्‌ विमृश्यं कृतिभिर्मुनीनां साधारणी वाचि खलु प्रतिष्ठा |
. सम्भवत्येकवाक्यत्वे वाक्यभेदो हि मेष्यते ||
, सर्वत्रेप्सितकार्येषु नतिरादौ प्रशस्यते ॥ , सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित्‌ । यावत्‌ प्रयोजनं नोक्तं तावत्‌ तत्‌ केन गृह्यताम्‌ || लिखितं साधु सङ्गतम्‌ । . सहेतुकमिहाशेषं अतः शृण्वन्तु धीमन्तः कौतुकोत्तालमानसाः ॥ १३५. सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्ष्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत्‌ ॥ १३६. साहचर्याच्चवर्गस्य क्विबन्तेन दृगादिना | अज्झलादौ न गत्वं स्याज्ज्ञापकं च सिजाशिषोः || १३७. सिद्धार्थ सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्य: संबन्धः सप्रयोजन: || . सुराजितहियो यूनां तनुमध्यासते स्त्रियः । तनुमध्याः क्षरत्‌ स्वेदमुराजितमुखेन्दवः || १३९,
१४०,
१४१:
१४२.
सुषामादिगणे पाठाम्मूर्धन्यो गोष्पदे भवेत्‌ । प्रतिष्कशे रथस्पायामपि चान्द्रैरयं मतः || सूचीकटाहन्यायेन पूर्वं सन्धिर्निगद्यते । ततश्चतुष्टयः पश्चादाख्यातमिति सङ्गतिः ।। सैष दाशरथी राम: सैष राजा युधिष्ठिर: | सैष कर्णो महादानी सैष भीमो महाबल: || स्वकृतश्च परोक्तश्च पुराणोक्तश्च स॒ त्रिधा । वागूरूपोऽपि नमस्कार उत्तमाधममध्यमाः ||
३२०
१७४,१८६
११ ८
प्र०-२£
७१ २०९ ८
३१० ३१६ ११ २८०,३०० २०
परिशिष्टम्‌ -३ १४३.
स्वरसन्धिर्व्यञ्जनसन्धि : प्रकृतिसन्धिस्तथैव च । अनुस्वारो विसर्गश्च सन्धिः स्यात्‌ पञ्चलक्षणः ॥
१४४,
साहचर्यमयदिया पर्यवसानमित्थम्‌ ॥
२७७
हस्वे हस्वे तथा दीर्घे दीर्घे हस्वे परस्परम्‌ |
सवर्णत्वं विजानीयात्‌ तेषां ग्रहणहेतुना ॥ १४६.
५१
स्वरान्तयोनिर्यदि नैष शब्दस्तथाविधः सोऽपि तथा त्यदादिः। अतो मिथः स्यादिह
१४५.
३३७
क्षुणाति च क्षुणीते च क्षुणोत्याप्लवनेऽपि च । क्षन्दते क्षुन्दते वापि षडाप्छवनवाचिनः ॥
५९
परिशिष्टम्‌ - ४ [युसत्तिपरकशब्दाः] “पं.
व्युत्पन्नशब्दाः
अघोषा: अजस्तुन्दम्‌
अज्ञसंज्ञानहेतु: अनादिष्टस्वरः
अनुनासिकाः अनुस्वारः अनुस्वारपूर्वः अन्तस्था
पु० सं० | क्र.सं
व्युत्पन्नशब्दाः
८१ | २०. अश्वत्थामा
२४९, ३१५ | २१. अहर्पतिः
८८, ८९ | २७. उत्सर्गः
. अन्वाचयः
२८५ | ३०. उदूदेशः
अपस्करः
. अयादिः
. अयोगवाहाः . अर्थः
५ | ३१. उपदेशः २४९ | ३२. उपध्मानीयः १६३, १६४ | ३३. उपोद्घातः
९७ | ३४. उलळूखलम्‌ १०६ | ३५. उषर्बुधः
. अवष्टम्भः
१७ | ३६. ऊष्माणः
. अविष्नितप्रसरा
१७ | ३७. एकाग्रता
-
अश्वत्थः
२७२
९७ | २५. आढ्यः २२० | २६. आदिः
. अन्वर्धाः
. अपवादः
३१९
११ | २२. अहिः १५३ | २३. अहोरात्रम्‌ ८४, ८५ | २४. अहोरूपम्‌
३१८ | २८. उदुम्बरः ९० | २९. उदूखलम्‌
अन्यार्थः
पु० सं०
३१९ | ३८, एदोत्परः
१६८
परिशिष्टम्‌ -४
. ओदन्तः
१७६ | ६३. तस्करः
. कप्यः
१५० | ६४. ताच्छील्यम्‌
. कातन्त्रम्‌
२,१० | ६५.
दिकूकाः
. कारस्करः
२४९
दीर्घः
. कास्तीरम्‌
| ६६.
२४९, ३१५ | ६७.
दुर्गसिहः
; किष्कः
३२० | ६८. दूडभः
. किष्किन्धा
३२० | ६९. दूडाशः
. किष्किन्ध्या . कुदूदालः
३२०
| ७०
. दूणाशः
३२०
| ७१
. देवाः
. कुम्भः
३२०
| ७२
. धूर्जटिः
खारनर्दिः
. गन्धर्वः
. गव्यूतिः गीर्पतिः
१४७, १५० | ७३ . नामः
. नामिपरः
३१९ | ७४ १७३, ३१९ | ७५. २७२
| ७६
नामी
. नित्यः
. गोष्पदो देशः
२५० | ७७ . नियमः
. ग्रहणम्‌ . घोषवत्वराः
११३ | ७८ . निर्धरिणम्‌
. घोषवन्तः . चतुर्दश . चालना . चित्रनु
२६९
| ७९
. पदम्‌
३७
२३ ४, ३४, ९९, १०६,
८३
४४ ॥ ८९ . पदविग्रहः ३४ | ८१ . पदार्थ:
१४२ ||८२ . परिभाषा . परिषत्‌
१०७ ३४
३४
३७ ८
. जिह्वामूलम्‌
९४ । ८३
. जिह्यामूलीयः
९४ | ८४ . परिसंख्या
३७
818, . परीक्षा
३६
६२. तन्त्रम्‌
कातन्त्रव्याकरणम्‌
३४०
११०.
लक्षणम्‌
99१.
लुलापः
३६ ३२०
११२.
वचनम्‌
१९
११३.
११५.
वर्णः वर्णाः वाक्‌
७१ ४ १८
११६.
वाग्वादः
१५१५:
वाचनिकम्‌
१९
११८,
विधानम्‌
३८
११९.
विधायि
३८
१२०.
विभक्त्यन्तम्‌
१२१.
विभागः
३६
१२४९.
विसर्जनीयः
९२
१२३.
विस्किरः
१२४.
वीप्सा
१२५.
वृत्तिः
३१४
१२६.
वृषी
३२०
१२७.
वैपाशम्‌
२०१, २०२
१२८.
वैपाश्यः
२५१, २०२
मस्करी
१२९.
व्यक्त्यर्थम्‌
५६
मार्गम्‌
१३०.
व्यञ्जनम्‌
१०८
१३१: १३२.
व्यञ्जनानि व्यवच्छेदकत्वम्‌
१३३.
व्याख्यानम्‌
३२०
११४.
यथाप्रज्ञम्‌ योगवाहाः
रथस्पाः
११
९८, ३०७ २४९
३१९
१०१
२४९
|
५४
७५, ७६ २२
१०
परिशिष्टम्‌ - ४
१३४.
शब्दः
१३५.
शार्ववर्मिकम्‌
श्मशानम्‌ १३७. षण्णगरी १३८. षोडन्‌ १३६.
४,५ २, १० ३१९
२३७
३४१
सर्ववेदिनम्‌ १५२. सर्वीयम्‌ १५१.
सवर्णः १५४, सवर्णत्वम्‌ १५३.
१३ १२
५५ ५९ २२८ ३२०
१३९.
षोडश
१४०.
संकल्पः
सानुनासिकाः १५६. सिंहः १५७. सिद्धः
१४१.
सञ्ज्ञा
१५८.
स्वरः
१४२.
सन्धिः
१५९.
स्वराः
१४३.
सन्धेयाः
१६०,
स्वैरं कुलम्‌
१३८
१४४,
समानाः
१६१.
स्वैरिणी
१३८
१४५.
१६२,
स्वैरी
१३८
१४६,
समाम्नायः सर्वकर्तारम्‌
१४७,
सर्वगम्‌
१४८,
सर्वज्ञः सर्वदम्‌ सर्वदर्शी
१४९. १५०,
३१८ ३१८
१५५.
हनुमान्‌ १६४. हनूमान्‌ १६५. हरिश्चन्द्रः १६३.
५ ७9,१०८,१२७
४४, ५०
३१९ ३१९ २४९ ३१७
१६६.
हस्वः
६१,६२
१६७.
क्षौमम्‌
२५२
परिशिष्टम्‌ - ५ [विशिष्टशब्दाः] अकालकं व्याकरणम्‌ अग्नीषोमी देवता
अत्रायं धातुर्यद्यपि अधर्म: अधिकारः
अध्याहार: अनभ्युपाय: अनुक्तसमुच्चयार्थ: अन्तर्वर्तिनी विभक्ति: अन्यप्रमाणत्वम्‌ .अन्वर्थसंज्ञा अन्वाचयशिष्टः अपशब्दाः अभक्ष्यप्रतिषेधः
अभिधानम्‌ अभिधेयः
अभिप्रायः अभिप्रेतसिद्धि: अभिविधि:
अभूततदूभाव : अयोगवाहः
११८ ५८ प्र०-२९ ३ ४४ ३१४ ५ १२९ ४८, २१७
| अर्थः पदमैन्द्राः | अर्धः पदम्‌ | अर्थाः (११००-१२००) | अर्थलाघवः | अर्थन्तिरम्‌ | अर्धमात्राकाठव्यवायः | असाधुशब्दाः | अहो रे पाण्डित्यम्‌ | अक्षरम्‌
११८ | अक्षरसमाम्नायः ५९ | अक्षरसमुदायः १२०, २८४ | आकाइक्षा २,४ | आगमाः (२५) ४ | आचार्यपारम्पर्यम्‌ १० | आदेशाः (२०)
२, १० | आदेशवादी २१ | आन्ध्र ७ | आपिशलीयश्लोकः १८० | आपिशठीयाः १२१ | आर्षप्रयोग ४० | इति दुर्गमतं निरस्तम्‌
प्र०-३४
प्र०-८
प्र०-२१ १५२, १५६ २७५
३१० प्र०-२१
५९ १०७
४२ १०७
३१३
प्र०-२१, ३ १८०
अ०-२१ १२० प्र०-२२ १२४
प्र०-३४ ३०० प्र०-२७
परिशिष्टम्‌-५
इति भगवान्‌ वृत्तिकारः इ्‌ष्ट्देवनमस्कारः
प्र०-४१ $7619
इृहार्थोपलब्धौ पदम्‌
प्र०-३४
उज्जयिनी
प्र०-२५
उद्वृत्तो ग्रन्थः उपलक्षणपक्षः
२६५
उपश्लेषः
१२३
उपश्लेंषलक्षणा
१२०
उपसर्गाः उपहासः उपाध्यायः ऋजवः छकारः एकार्थीभावः
एषोऽस्मि बलिभुग्भि० कम्पिला नदी कर्मधारयः कलापी (मयूरः) कश्मीरी संस्करण काकोळूकम्‌ काम्पिल्लः कारकसंसर्गः
कार्त्तिकेय कार्यकालम्‌ कार्यातिदेशः
२१
२०
कार्यी
कालापकः कालोपसर्जनम्‌ काश्मीर किवदन्ती कुचौद्यम्‌ कुमारः कुसिद्धान्तः कौमारम्‌ क्रिया क्रियायोगः गङ्गायां घोषः गजकुम्भाकृतिः गुण:
चर्करीतम्‌ छान्दसम्‌ जातिः जातिरेव पदार्थः जैनग्रन्थागार ज्ञापकम्‌
टीकाकारमतमू _. ततुरुष:
तन्त्रम्‌ तन्त्रान्तरम्‌
३४३
२४३
प्र०-२४ ११८ - प्र०-३४ ३० १६० ३४ ५३ २९ २४ १८० १२८
प्र १६ २४
२९८ २९८ २३, ३२, ५४ ६८ प्र०-२८ २७
२८८ ४८
३०३ १३५, १३६, १७१,२९७,३००, ३०२, ३०९,३१९
३४४
तात्पर्यार्थः
तुर्फान हस्तलेख दीर्घ को प्लुत मानना दुर्गपदानि देवदेव
देवानां देवः
धनुर्धरः धर्म धातुकावः ध्वनिः
कातन्त्रष्धाकरणम्‌
प्र०-४३ प्र०-११ ११
पर्युदासः पक्षान्तरम्‌ पाचकः पाठक्रमः
२३
पाणिनीय
३८
२०६ ३,७, १८ प्र०-४५ ६
नटभार्यावत्‌
७७
नतिः
११
नमः शिवाय २५ १,८,१८,२५ नमस्कार १९ नित्यं सन्ध्यक्षराणि गुरूणि नित्यः २०३,२१० १७७, १७९ निपाताः निरन्वयेयं संज्ञा
७८
निर्वचनम्‌ न्यायशास्त्रम्‌ पदैकदेशाः
१०८ १७ ४
परमार्थतः
२७८
परमार्थतस्तु
५६
परिभाषा
४४
पाणिनीयेतर मान्यताएँ
पाणिन्युपज्ञम्‌ पादपूरणम्‌ पितृक्रिया पुरन्दरादयः पुरुषापराधः
पूर्वपक्षः पूर्वपक्षवादी पूर्वपक्षावसरः पृषोदरादिः प्रकृतिः प्रकृतिभावः प्रकृतिवदनुकरणम्‌ प्रगृह्यसंज्ञा प्रतिपत्तिः
१०२
१५१
४६ प्र०-१०
२०१, २०८
प्रतिपत्तिगीरवम्‌
४५, ६१,१२२
प्रतिपत्तिर्गरीयसी
५८
प्रतिपदपाठः प्रतिवचनम्‌ प्रतीतिः
परिशिष्टम्‌ -५
मडुलं त्रिविधम्‌ मङ्गलम्‌ मङ्गलविधिः मङ्लार्थम्‌ ` मतान्तरम्‌ मनोव्यापारः मयूरपिच्छः मर्यादा महादेवः महारानी
प्रत्यभिज्ञा
प्रत्यय (१४३) प्रमाणम्‌ प्रमाणानि प्रयोजनम्‌ प्रशंसा
प्लुताः प्राकृतध्वनिः प्राचीन संज्ञाएँ फलम्‌ बहुव्रीहि :
माहावार्तिकः
३४५
_२९,३२,३९
१९ प्र०-४ १७७,
१८०
११, २३ १ अ०-२४
बहुलम्‌ बालावबोधार्थम्‌
माहेश्वरसूत्राणि मूर्खप्रपितमू
बुद्धि: भगवत: पाणिने:
मृगया मोदकं देहि मोदकैर्मा ताडय
भगवद्वचनम्‌
यलगौरवम्‌
३२
भगवान्‌
यदृच्छाशब्दाः योगः
४५
बौद्धमतानुयायी
भर्त्सनम्‌ भक्ष्यम्‌ भागुरिमतम्‌ भाषा भाष्यस्थितिः भिक्षामट गां चानय
भ्रमज्ञानम्‌
योगवाह योगारम्भः २०९
राजकुमार राहोः शिरः
१२०
रूढिः
२४२, २९८
३८
रूढेर्योगापहारिता
४०
१६५, १७३ ३१७ प्र०-५ प्र०-१
९८ ४०, ३५९ १७३
प्र०-५ ट्ट
१२१ ५८
३४६
कातन्वव्याकरणनु
वर्णाः वर्णैकदेशाः
३३ ७१
वर्णोपदेशपरम्परा
४२
वस्तुतस्तु
४७
९०, २३७
वाक्यम्‌
१७८
रोदसी
६०
लक्षणम्‌ लक्षणावृत्तिः ल्क्ष्यम्‌
३ २८
ठाघवम्‌ लिडुमशिष्यम्‌ लेलिहान: लोकव्यवहारः लोकाः
ठोकोपचारः
छौकिकज्ञाः
छैकिकविवक्षा लौकिकाः बड्गीयसंस्करणम्‌ वचनम्‌ वञ्जाकृतिः वयम्‌ वरणाः
यररुचिना तृनादिकम्‌ वर्णसमाम्नाय
११३ २३ प्र०-७, ३०, ९२, ११६,१२८ ३८, ११५
४८,५२,५५,६४, १११,११३,१३०, १३३,१३८,१७२, २१२, २४०,२५०
वाक्समाम्नाय
४२
वाक्याळंकार
१७८
वायुः
वाय्वभिघात: विकार:
५ १२४
विकिरः
३१५
विचारणम्‌
३१३
विचित्रा हिसूत्रस्य कृतिः
१७०
विनिगमकाभाव
५७
२६
विपरिणामः
५७
६ ४०
विभक्तिविपरिणाम:
डड
११५
११६ प्र०-१६ २२३, २२६ १११
विभक्त्यन्तं पदमाहु०
विशेषार्थप्रतिपत्तिः १६९ विषन्धिः १५२,१६०, १६१ विसन्ध्यर्थम्‌ वीप्सा
३८, ४०, ५६
२५७ ६०, ६१,
७८, ३०१
प्र०-२६ प्र०-७, ३०,
प्र०-३४
वीपसाबलातू वीप्सार्थः
५८ १३१
परिशिष्टम्‌ = ५
वीरपुरुषाणि
३३
वृषध्वजः
२३
वेदशाखाः वैकृतध्वनिः वैदिकमतानुयायी वैदिकहस्तस्वरः वैदिकाः व्यक्तयः व्यञ्जन
शिष्टप्रयोगाः शिष्टसमाचारः शिष्टाः शिष्यजिज्ञासा शिष्यशिक्षार्थम्‌ शिष्यावबोधनार्थः
शीलम्‌ शैत्यपावनत्वादिकम्‌ शैवमतानुयायी
व्यञ्जनावृत्तिः व्यपदेशिवद्भाव व्यवस्थितविभाषा व्याकरणम्‌
श्रुतिः श्लोकशब्द :
षष्ठी त्रिविधा संज्ञाशब्दाः
व्याकरणसम््रदायः
संबन्धः
व्याकरणस्य सर्वपारिषदत्वम्‌
सकृदुच्चरितः शब्दः
व्याख्यानम्‌ शक्तेर्भेदद्वयम्‌ शब्दाः
शब्दोपदेशः शब्दलक्षणम्‌ शब्दराघव शब्दव्युत्त्तिः शालिवाहन
१५२,१५६
शास्त्रातिदेशः
४६
१०
प्र०-२२
३४७
२२ ७ १७
३८, १७० २० ७१
९ २८ ३०
३, ३०० १४
२२ ११४, २४८, २५०
२,१० ४७
सन्ध्यक्षरप्रस्तावः
१२५
सन्निकर्षः
२८०
सन्वतूकार्यम्‌
६०
समानाः
५२
समलवाहन सम्प्रदायः
प्र०-२२ ३ १२
सरस्वती सर्ववेदपारिषदम्‌
३३
साङ्ख्यमतम्‌
३०
३४८
कातन्त्रव्याकरणम्‌
सातवाहन
प्र०-१,३,२२
सादृश्यम्‌
२९३
साधुत्वम्‌ साधुशब्दा ; साम्प्रदायिका:
सारस्वत सावर्ण्यम्‌
सीमन्तः सुखप्रतिपत्तिः सुखार्थम्‌ सुध्युपास्यः सुपतिङन्तं पदम्‌० सुहृदुपदेशः
सिद्ध ओदनः
प्र०-३५
सिद्धः काम्पिल्लः
प्र-२५
सिद्धमाकाशम्‌
प्र०-३५
हस्वः
१०१, २०८, २३४
२१८,२४३,२९३ १५१ प्र०-३४
१६६ २९५
साहित्याशङ्का
सिद्धान्तः
२४६
१५१
स्पष्टार्थम्‌ स्मृत्यन्तरम्‌ स्याद्वादः स्वराः
३१
४५,
सूत्रपाठः L$)
सिद्धशब्दः
१२१
हस्वोच्चारणकालः
शुत्‌
३०० ११६ ४३, ६७ ६०
१२४ १५
परिशिष्टम्‌ - ६ अनन्तभट्टभाष्यम्‌ अननपूर्णास्तोत्रम्‌ अमरकोशः अवचूरि अहिर्बु्यसंहिता आख्यातमञ्जरी उणादिवृत्तिः उत्तररामचरितम्‌ उद्द्योतः
ऋकूतन्त्रम्‌ ऋकूप्रातिशाख्यम्‌ ऋग्वेदप्रातिशाख्यम्‌
ऐन्द्रव्याकरणम्‌ कथासरित्सागर
कळापचन्द्रः कलापतत्त्वार्णवः कलापधातुसूत्रम्‌ कलापव्याकरणम्‌ कलापसूत्रम्‌ कलापसूत्रवृत्ति:
[उद्धृता ग्रन्थाः] कलापोणादिसूत्राणि १०६ ७७
काशिका
प्र०-४५ २३, २७, १३४, २९२, २९२७२९८,
२१७, ३१९
काशिकावृत्तिः काशिकावृत्तिन्यासः
२१
कृतूशिरोमणिः
प्र०-४१
कातन्त्रकौमुदी
प्र०-४०
| कातन्त्रगणमाला
प्र०-३०
कातन्त्रधातुपाठः कातन्त्रधातुवृत्तिः
१५९
२५, १४३ २०
कातन्त्रपरिभाषावृत्तिः ३५ कातन्त्रपरिशिष्टम्‌ प्र०-६,प्र०-२६, १६, २०
कातन्त्ररूपमाला कातन्त्रलघुवृत्तिः कातन्त्रविभ्रमः कातन्त्रविस्तरः कातन्त्रवृत्तिटीका कातन्त्रवृत्तिपञिजिका
४१ प्र०-४०
प्र०-४२ प्र०-३८ प्र०-४१ प्र०-४१
कातन्त्रव्याकरणविमर्शः प्र०-३१, १४, २०, ४१
कातन्बच्याकरणपू
३५०
कातन्त्रशिक्षासूत्र कातन्त्रोत्तरपरिशिष्टम्‌
टीका
कादम्बरी कालापपरिभाषावृत्तिः
टेक्निकल टर्म्स एण्ड टेक्निक ऑफ संस्कृत ग्रामर ५१
काव्यादर्शः
डिक्शनरी ऑफ
१३, १०३,
१०४,११५,१२२, १२५, १५६, १८०, १८१,२११, २१३, २७३, २८४
काशकृक््नधातुपाठः
प्र०-२९
संस्कृत ग्रामर
गान्धर्वकलापव्याकरणम्‌ गीता चन्द्रकलाटीका चन्द्रिका चर्करीतरहस्यम्‌
प्र०-२१
डिस्क्रिप्टिव कैटलॉग ऑफ
२४
संस्कृत मैन्युस्क्रिप्ट, गुजरात
विद्यासमा, अहमदाबाद
प्र०-३७
प्र०-३९
तैत्तिरीयप्रातिशाख्य
४२, ५३,
प्र०-२८,
३६
५९
त्याद्यन्तक्रियापदरोहणमू प्र०-४४ १३४, १४१, त्याद्यन्तप्रक्रियाविचारितम्‌ प्र०-४४ १६१,२९२, त्रिलोचनचद्धिका प्र०-४२ २९८, ३०१, दुर्गटीका १३२ ३१७ दुर्गवाक्यप्रबोधः २३
प्र०-४२
चान्द्रम्‌
चान्द्रव्याकरणम्‌
प्र०-२२, प्र०-३७
चिच्छुवृत्तिः चूर्णिः चैत्रकूटी वृत्तिः छन्द प्रक्रिया जाम्बवतीविजयकाव्यम्‌ जैनेन्द्रपरिभाषावृत्तिः जैनेन्द्रव्याकरण
प्र०-३४ ३१० प्र०-३८, १४ प्र०-६ २९८ २१ ५९
दुर्घरवृत्तिः
१४
धातुकोशः धातुपारायण नमस्कारसंजीवनी नाट्यशास्त्रम्‌
प्र०-२९ प्र०-३० प्र०-३६ ५४
निरुक्तम्‌
२९
निरुक्तवृत्तिः निर्ळूरवृत्तिः
प्र०-३५ २९८
परिशिष्टष्‌ - ६
नीतिसंग्रहः न्यायसिद्धान्तमुक्तावली
२९८ ७
न्यासः
८६,१३०,
३५१
बालबोधिनी
प्र०-४०
बालशिक्षाव्याकरणम्‌ बिल्वेश्वर टीका
प्र०-२१ प्र०-४२
१३९ न्यू कैटेलोगस कैटेलोगोरम्‌ प्र०-२९
भट्टिकाव्यम्‌
२९८,३०५
भाष्यटीका
३१९
पञ्जिका
भाष्यम्‌
२३,१०१, १०३,१२६, १४५,२०७,
१३४, १६१, २९२, २९४, २९८, ३००,
२५७,२६७
३०१, ३०४, ३०९
पञ्जिकाप्रदीपः
प्र०-४२
पञ्जी
११५,२२६,
मञ्जरी टीका
प्र०-४१
२३८,२६१, २८२
मनोरमा टीका महाभाष्यदीपिका
प्र०-२९,३९ १३०
पत्रिका
प्र०-४२
महाभाष्यप्रदीप:
७४,१०७
पद्मप्राभूतक परमळघुमञ्जूषा
प्र०-२३ २८
महाभाष्यम्‌
३,४,३१,
परिभाषावृत्तिः
१०४,१०५,
पाणिनिसूत्रम्‌
२५७,२६७ १६९
पाणिनीयव्याकरण
प्र०-२२,५९
पाणिनीयशिक्षा पाणिनीयाष्टाध्यायी
१८, ४३ १५,१८,२१
मुग्धबोधव्याकरणम्‌ माधवीयधातुवृत्तिः माहेश्वर व्याकरण मीमांसाश्डोकवार्तिकम्‌ यजु आतिशाख्यम्‌
६० २९ प्र०-२१ ११ ४३
रलबोधः
प्र०-४३
पारायणम्‌
रुद्राष्टाध्यायी
१२
प्रदीपः
१३० १३०
प्रशस्तपादभाष्यम्‌
२६
रूपमाला वर्धमानप्रकाश:
प्र०-३२ प्र०-३९
३९,४३,१०७
कातन्त्रब्पाकरणम्‌
३५२
वर्धमानसंग्रह: वर्धमानसारव्याकरणम्‌
प्र-३९
वशिष्ठशिक्षा
४३
वाक्यपदीयम्‌
वाजसनेयिप्रातिशाख्यम्‌ वार्त्तिकम्‌ विवरणपञ्जिका विश्वनाथप्रकाशः
४२,५०,५९
वृत्तिः
प्र०-३९
. १३२ १५
१३,२८,
२६३,२७२,२७६,२४०
वैदिकाभरणम्‌
७, ८ प्र०-४४
शुक्लयजु प्रातिशाख्यम्‌ शुक्छयजुर्वेद: श्रीपतिसूत्रम्‌
प्र०-२५ १२ १९२, २२२
सञ्जीवनी
प्र०-४२
१६१, ३०१
६५,९२, १५१,१८४, २०७,२२२,
२२६,२६१,
शिशुपालवधम्‌ शिष्यहिता
४३
व्याकरण दर्शनेर इतिहास प्र-३४,
संस्कृत के बौद्ध वैयाकरण
प्र०-३४, प्र०-४१,१३१, १३४,१४९ संक्षिप्तसारविदरःटीका ३५ संक्षिप्तसारव्याकरणम्‌ ३५ संस्कृत हैण्ड०
प्र०-४३
१७, ३६
सिद्धशास्त्रम्‌
२३५
व्याख्यानप्रक्रिया
प्र०-३
सिद्धान्तकौमुदी
प्र०-३७,
व्याख्यासार: शतपथब्राह्मणम्‌ शब्दरूपकल्पद्ुमः
प्र०-३९
शाकटायनव्याकरणम्‌ शिवपञ्चाक्षरस्तोत्रम्‌
°
PEER?
०-३५
सिस्टम्स्‌ ऑफ
प्र०-४३
संस्कृत ग्रामर
प्र०-२८
५९
स्यादिविभक्तिप्रक्रिया
प्र०-४४
२५
हेमचन्द्र व्याकरण
५९
परिशिष्टम्‌- ७ [ उद्धृतानि आचार्यनामानि ] अनुकरणवादिनः
४९
क्रषिवचन
२५६
अनुशिष्टिकृतः
३०९
एके
१०३,११२, ३०१, ३०५, ३१७ प्र०-३४
१५,१७, १९, २२, अन्ये २७, ४६, ४९,७२, ७३, ८२, ९४, (द्रा:
१२३, १२५, १२६, १३४, कणाद: १०२,११४,
१४२,१४८,१४९,१६९,१७०,१७९,
प्र०-४२
| कण्ठहारः
प्र०-३८
१८५,२०४,२०५,२१५,२१८,२३५, | कर्णदैवोपाध्यायः २४०,२५८,२६०,२७८,२८२,२८७ अपरे
१५,१६,२४,२६,
कलापचन्द्रकार:
१३२
कवीन्दु जयदेव
प्र०-४३
१९,४७,१८०,
२७, १८६,२४१, | कश्चित्‌ छर
२८२,३०१
३६
१८४, १८६, २४३, २८४, २९२ कातन्त्रैकदेशीयाः प्र०-२५,
अररिः
१०५, १६२
“275
कतार
|कात्यायनः
प्र०-२३, २५
ST
1 2
कामघोषः
२६१
आचार्या;
ei
काशकृल्नः
१३०
अहह
2
काश्मीरकाः
१३९, १४१,
आपिशलीयाः आलङ्कारिकाः उमाफ्ति: ऋजवः
४,७१ ,१०१,११९ २८
कुलचन्द्र:
१३,१६,२४, ३९,|
२८, ३६, ५६, ६१, ६८, ६९, ८५,
१६१
८६, ९२, ९४, ९८, १०३, १०४,
१६५
१98,
पर७
२९४, ३०७ २२, २६, २७,
१२९
232५,"
INN
३५४
कातन्त्रव्पाकत्णधू
१६२,१६५,१७०,१७९,१८०,१९१,
जिनेन्द्रबुद्धिः
१३४
२०२,२०७,२०८,२११,२१४,२३५,
रीकाकृत्‌
१२२, १४५,
दुर्गसिंह:
१५६ प्र०-२६,प्र०-३०,
२७७, २७८
केचित्‌
२०, २६,
२८, ३५, ५६, १०२, १०४, १२४, १३८,
१३९,
१४५,
१४८, २१८,
२१९,२२२, २४०, २९८, ३०४, ३०५
के० वी० अभ्यड्डर
प्र०-३५
कैयट (प्रदीपकार) कैश्चित्‌ कोकिल गुरु गुणाढ्यः गुरवः
प्र०-२३ २९६ प्र०-४० प्र०-१-२ २२३
गुरुनाथविद्यानिधि गोविन्ददास चन्द्रः चन्द्रकान्ततर्कलङ्वार
प्र०-२७ प्र०-३९ ३२ प्र०-६
चन्द्रगोमी चाक्रवर्मण:
१०५,१३४ ३००
छुच्छुकभट्ट
प्र०-४०
जगद्धरभई
प्र०-४०
जयदेव: जयादित्यः
१० ३०, ११४, १४१
प्र०-३४, प्र०-४३ 7 प्र०-६६ | ६,
9 ०,
१४, १५, १०३, १६२, २०७, २४२
दीपकव्याकरणकर्ता देवनन्दी
१०५ १०५
द्विरुक्तिवादिनः तरिमुनिः त्रिलोचनदास :
५३ १६३ प्र०-४१, २३, २९, १४५ ४३ १०४,
नन्दिकेश्वरः नव्याः
१७१, १८०,
१८१,२०७
नागेशभट्टः नैयासिकाः
२८ २९४
न्यासकार:
१४१
न्यासकृत्‌
१६२
पञ्जीकृत
१२२,१७९,
पतञ्जलिः
१८४, २१८, २६६ प्र०-२३, १०५, २९२
पाणिनिः
प्र०-१० हेप्र०-१७, ३२ 8 २७,
जल्हण
प्र०-२८
५१,१०५, ११४, १४१,
जिनेन्द्रः
३२, ८८
२२४, २४१, २८४
१६२, २००,
परिशिष्टम्‌ -७
३५५
पाणिनीया:
३४, १०१
यास्कः
पूर्वाचार्याः
३२, ९०,११३, १३०
युधिष्ठिरमीमांसक
२०
ये
१०४
प्र०-२८
रघुनन्दनभट्टाचार्यः रघुनाथदासः रमानाथः
२८६ प्र०-४१ प्र०-३९ प्र०-२९
२०
वयम्‌
२६, २०३
२८२, २८६
वररुचिः
पौराणिकाः प्राञ्चः बाणभट्टः बेल्वल्कर भट्टमल्लः भट्टा: भद्रेश्वरसूरि : भर्तृहरिः भागवृत्तिकारः
२९८
भागवृत्तिकृत्‌
३२०
भावशर्मा
प्र०-४ ३
भावसेनः भाष्यकारः
४१
भोजः महच्चरणाः महाकविः महान्तः
प्र०-२५,प्०-२६,
प्र०-३४, प्र०-३८, १४, ४९, ९८, १०१, ११५, १३४, १३६, २५८, २६१
१०५, २०७
भूषणभट्टः
प्र०-३५, प्र०-३ ६, प्र०-७०
१०५
भाष्यकृत्‌
६५
वर्धमानः वामदेव: वामनः
प्र०-३४ प्र०-३९
वार्तिकवित्‌
३१९
विक्रमादित्य:
प्र०-३५
विजयानन्दः
प्र०-२८
विद्यानन्दः
प्र०-२८, १६४,
१०५
२०७, २०८,
७३
२११, २५६,
२९५ ९४,९६,
२६३
२०३
विद्यासागर:
प्र०-४१
माघः
"https://sa.wikisource.org/w/index.php?title=कातन्त्रव्याकरणम्&oldid=371807" इत्यस्माद् प्रतिप्राप्तम्