कादम्बरीकथासारः
त्रिविक्रमः
१९५७

SRI VENKATESVARA ORIENTAL SERIES No.60

EDITOR:-Prot. J. CHENNA REDDY, M.A, B.Ed.

Director S. V. 0 Institute, Tirupati

THE

KADAMBARIKATHASARA

OF

TRIVIKRAMA

EDITED BY

KOMPELLA DAKSHINAMURIY, M.A.

Siromani, Reader in Sanskrit, S V G Institute

SRI VENKATESVARA ORIENTAL INSTITUTE

TIRUPATI

PUBLISHED UNDER THE AUTHORITY OF

Sri.C. ANNA RAO, B.A.

Executive Officer

on behalf of the Board of Trustees, TT Devasthanams

Tirupati

PRINTED AT

TIRUMALA-TIRUPATI DEVASTHANAMS PRESS

TIRUPATI

1957








| T. G. D. GIFT B00K |
श्रीवेङ्कटेश्वरप्राच्यभन्थमाला
से. ६०.

सम्पादकः - श्री जी. चेआरेडुि, एम्. ., बि. इ. डि, श्रीवेङ्कटेश्वरश्नाच्यपरिशोधनाळयाध्यक्षः

॥ श्रीः ॥

कादम्बरीकथासारः

श्रीत्रिविक्रमविरचितः

कोम्पेल - दक्षिणामूर्ति एम्. ए. शिरोमणिना

श्रीवेङ्कटेश्वरप्राच्यभाषापरिशोधनालये

संस्कृतभाषाशाखाध्यक्षेण

सम्पादितः

तिरुपति

श्री तिरुमल-तिरुपति देवस्थानमुद्रणालये

मुद्राप्य प्रकाशितः

१९५७
INTRODUCTION.

I feel that it is a proud privilege enjoyed by me that an occasion to select a hitherto-unpublished Sanskrit work for publication under S. V.O. Institute Series presented itself before me. My long cherished wish was to find a rare literary work in Sanskrit language which might be of immense use to the general public with average zeal for literature apart from the professors of Sastras. I am glad that Sri K, Dakshinamurty M.A., Reader in Sanskrit could readily pick up a work possessing all the characteristics described above within a week after I requested him to select one for editing, So came "Kadambarikathasara" of Trivikrama on to the series, The Manuscript was found in Sri Venkateswara Oriental Institute Library. It was copied carefully from a Paper Manuscript belonging to Government Oriental Manuscripts Library, Madras, a little over a decade ago very carefully and preserved here. The poet Trivikrama left no internal evidence yielding knowledge about himself or his work except for a few epithets giving information to the extent that he was the disciple of Sri Vidyadhara Chakravarti and his father was Rajaraja. No other particulars reading the place, the time and other works of the poet are available:. Yet by probing into darkness, Sri K, Dakshinamurty has made sincere attempts in that line to some extent. Whole of his endeavour is centred around the three names Trivikrama, Vidya (dhara) Chakravarti and Rajaraja. However it is only a beginning, but not an accomplishment. The work named by the author as "Kadambarikathasara Sangraha" is of high literary merit. We are unfortunate in being unable to secure the work in its entirety. It is referred to by scholars that the work contained 16 cantos, But the extant text is only of 12 cantos. Taking the volume of story unfinished in comparision to the story finished it is quite probable that the full work would have run to 16 cantos. Trivikrama and Abhinanda rendered Bana's Kadambari into 11 verse form, the latter having abridged it into 8 cantos. A perusal of both the works gives an impression that Trivikrama has done it with more care in preserving Bana's original. Regarding the details and the appreciation, of the work Sri K. Dakshinamurty has dealt with at large in his Sanskrit introduction. Editing a manuscript for the first time is not a pleasant job. The editor is confronted at every stage with different types of difficulties. पठन्तर (variae) and प्रभूथपा (lacunae) are main among them. Another variety is . Editor's discretion regarding पठन्तर and अप स्ट is a risky responsibility. Here I leave it to the learned reader to judge how far Sri K, Dakshinamurty has been successful in making such conjectural emendations.

Personally I feel that the work has been subjected to an

unwholesomely hasty passage through the press. A little more care and time devoted by the editor in making attempts to be more faithful to the author would have given the work a better opportunity to gain the expected appreciation from the scholarly public. I am also sorry to express my helplessness in avoiding a considerable number of print mistakes that crept into the text though Sri K. Dakshinamurty himself has personally attended to proof-reading). I assure the public that this condition does not recur in the next edition. The style of Kadambarikathasara is very lucid and at the same time elegant. So I hope the student of Sanskrit of every class desires to have it as his text book, the master as his hand book and every Educational Institution and Library as an asset. My thanks are specially due to Dr. V. Raghavan, M.A., Ph.D., who readily approved and encouraged my adventure in editing the work. My thanks are also due to the Curator, Madras Government Oriental Manuscripts Library, for according permission to copy it from their Paper Manuscript. S. V. U. O. R. Institute TIRUPATI J. CHENNA REDDY, Director.

.
॥ श्रीः ॥

<>कादम्बरीकथासारस्थ विषयानुक्रमणिका पृष्ठादारभ्य पृष्टंपर्यन्तम् १. मक्ष्म् २. प्रथमः सर्गः द्वितीयः सर्गः १८ ५. तृतीयः सर्गाः ५. चतुर्थः सर्गः ३१ ३८ ६. पञ्चमः सर्गाः ३९ • ५३२ ७. षष्ठः सर्गः ५४ ८. सप्तमः सर्गः ७५ २.. आष्टमः सर्गः ७६ ८२३ १०. नवमः सग: .... ८४ ९७ ११. दशमः सर्गः .... ९८ १११ १२. एकदशः सर्गः ११२ १२८ १३. द्वादशः सर्गः .... १२९ १४० १५. त्रयोदशः सर्गः १४१ १४१

पृष्टम् पङ्क्तिः अशुद्धम् शुद्धम्
५४ २२ ध्वनन् ध्वनत्
५५ १८ मुरवा मुखा
५६ १३ तात्किन्नु तत्किन्नु
५७ बलने बलेन
५७ पुर्वं पूर्वं
६१ दैक्ष्यत दैक्षत
६४ १४ वपुख्याज वपुरव्याज
६७ १६ र्दर्शनै र्दशनै
८८ २० मानाऽह मानाऽहं
१०० १० स्फुटद्धन्द्ध स्फुरद्द्द्व
१०२ १६ सञ्चुप्य सञ्चूप्य
१०७ १३ नान्दिनी नन्दिनी
१०९ गतम् गमत्
११० १९ वाकप्रे वाक्प्रे
॥ श्रीः ॥

भूमिका

श्र्लो ॥ वक्तारः सन्तु सर्वेऽपि स्वाशयस्य प्रकाशने ।

     स्वपराशयसंवादिकथास्वेकः त्रिविक्रमः ॥ इति;
प्राकृतव्याकरणकर्ता त्रिविक्रमदेवो मुक्तकष्टमुवाच । विदितचरमिदं
यत् भारतीया विद्वांसः प्रायशो निजनामधेयप्रकाशनसमुद्भवयशोविमुखा इति ।
तदनादे: कालात् बहवो महनीया निजपरिश्रमफलरूपेषु स्वप्रणीतेषु ग्रन्थेषु
निजनामधेयानि न प्रकटयाम्बभूवुः । काले गच्छति विद्वत्परिश्रमफलरूपा रसपुष्टा
अपि अनास्वादितरसास्तादृशो बहवो ग्रन्थाः कालगर्भे निलीना बभूवुः, भवन्ति,
भवेयुश्च ।
 अथ उपपञ्चविंशतित्रिविक्रमा वाङ्मयेषु संलक्ष्यन्ते । तेषु केचन

त्रिविक्रमा अपरे त्रिविक्रमदेवा अन्ये त्रिविक्रमपण्डिताः पुनरपरे त्रिविक्रमसूरयश्च ।

  उपरि निर्दिष्टः श्र्लोकः प्राकृतव्याकरणकर्तुः त्रिविक्रमदेवस्य । अयं

त्रिविक्रमो बाणवंशीयः ; आदित्यवर्मणः पौत्रः ; मल्लिनाथस्य पुत्रोऽयं लक्ष्मीगर्भ- समुद्भवः इति ग्रन्थादेव ज्ञायते । श्री आचार्य पि. यल्. वैद्यमहाशया अस्य प्राकृतव्याकरणमतीतसमनन्तरकाले एव अन्ततः सम्पादयामासुः । तदुपोद्धाते श्रीवैद्यमहाशयाः त्रिविक्रमममुं त्रयोदशशतकोत्तरकालीनं सयुक्ति निरूपयाम्बभूवुः । अपि च दक्षिणभारतीयोऽयमान्ध्रः स्यादिति सूचयामासुः ।

अथ:-
"कादम्बरीरसज्ञानामाहारोऽपि न रोचते " इति अभियुक्तोक्तिमनुसन्द-
 घाना बहवः प्राञ्चो विद्वांसः कादम्बरीसमाकुञ्चितचेतसः कादम्बरीरसास्वादं पाये |                         ii

पायमन्वभूवन् ; रचयामासुश्च कादम्बरीकथासारपूराणि दृश्यश्रव्यमेदभिन्नान्यने- कानि काव्यानि । तत्र अभिनन्दकृतकादम्बरीकथासारमेकमेव काव्यं मुद्रापित- मुपलभ्यते । इतराणि दृश्यानि श्रव्यानि च कादम्बरीकथाविलसितानि बहूनि काव्यानि अमुद्रितानि समुफ्लभ्यन्ते । अभिनन्दकृतमष्टसर्गात्मकं मनोहरं काव्यम् ।

अत्र त्रिविक्रमकृतमपरं कादम्बरीकथासाराख्यमतिमनोहरमस्ति किञ्चित् काव्यं यत् षोडशसर्गात्मकं भवेत् । श्रीकृष्णमाचार्यास्तु स्वकीयसंस्कृतवाङ्मय (History of Sanskrit Literature) ग्रन्थे त्रिविक्रमकृतकादम्बरी- कथासाराख्यं काव्यं त्रयोदशसर्गात्मकमभिदध्युः । इदं च पुस्तकं मद्रपुरीराजकीय- लिखितपुस्तकभाण्डागारे समुपलभ्यते । तदीया प्रतिकृतिरेका श्रीवेङ्कटेश्वर- प्राच्यभाषापरिशोधनालयपुस्तकभाण्डागाराधिकारिभिः सम्पादिता । श्रीमानवल्लि- रामकृष्णमहोदयैरपि त्रिविक्रमकृतमेतत्काव्यं श्रीवेङ्कटेश्वरप्राच्यभाषापरिशोधनालय- ग्रन्थभाण्डागाराय दत्तमुपलभ्यते। अथापि प्रागुक्तराजकीयपुस्तकभाण्डागारीय- पुस्तकप्रतिकृतेरेषासम्मिन्नैव ।

अस्मिन् त्रिविक्रमकृते कादम्बरीकथांसाराख्ये काव्ये द्वादशसर्गाः सम्पूर्ण- तया उपलभ्यन्ते । त्रयोदशसगे तु केवलमादिमः श्लोक उपलभ्यते । उपलभ्य- मानग्रन्थांवशिष्टकथापर्यालोचनेनापि इदमवगन्तुं शक्यते यत् अयं त्रिविक्रमः षोडशसर्गात्मकं काव्यं रचितवान् स्यादिति ।

अयं त्रिविक्रमो राजराजसूनुं सकलविद्याधरचक्रवर्तिशिप्यमात्मानं स्वयमाह । उफ्लभ्यमानग्रन्थात् इतोऽधिकं किमपि नावगम्यते । यदि अवशिष्टाः सर्गा उपलभ्येरन् किमप्यवगम्येत इत्यन्यदेतत् ।

यथावत् निजाशयप्रकाशनचतुरा लोके विरलविरलास्सन्ति । पराशयानु- वदनचतुरास्सन्ति नवेति विचिकित्सापदम् । कादम्बरीकथासारप्रणेता अयं त्रिविक्रमः प्राकृतव्याकरणकर्तुः लिविक्रमस्य "वक्तारः" इत्यस्य परमं लक्ष्यं भवेदिति मे मतिः । तत् यथा :- "भुक्त्वा आस्थानमण्डपमयासीत् । ....तत्कालोचितदर्शनैरवनिपति- भिरमात्यैर्मिनैध सह तास्ताः कथाः कुर्वन् मुहूर्तमिवासांचक्रे। ततो नातिदूरवर्तिनीं 'अन्त: पुरात् वैशम्पायनमादाय आगच्छ ?इति ........राजा प्रतीहारीमादिदेश । सा क्षितितलनिहितजानुकरतला ‘यथा आज्ञापयति देवः ’ इति शिरसि कृत्वा आज्ञां यथादिष्टम करोत् ’ इति मूलकादम्बरी ।

(आ. पृ. ३५,)

अत्र शूद्रको महाराजः प्रातराकिमाथानकृत्य यथावन्निर्वर्य शुकमुः पायनीकनुमागतां हरिजनकन्यकां ‘विश्रम्यताम्' इत्यभिधाय कृतघ्यायामाभिषेकः परिधाय क्षौमवाससी उपरचितपशुप:िपूजश्च समुचितभोजनैस्सह भूपभिरभिमत रसास्वादजातप्रीतिः आस्थानमण्डपमयासीदिति तत्र च आस्थाने तत्कालोचित- दर्शनैरव नापनिभिस्तस्त: कथाः कुर्वन् नातिदूरवर्तिनीं प्रतीहारीमादिदेश च वैशम्पायनमानेतुं इति सा च प्रतीहारी यथादिष्टमकदिन च श्रवणपेयं बाणो वर्णयाम्बभूव ।

अभिनन्दस्तु तमिमं बाणाभिहितमर्थमभोनिर्दिष्टपद्यरूपेण व्यरीरचत् ः

........... " भुक्त्वा शथ्यागृहं ययौ । तत्र पर्यङ्कमारूद ध्यात्वैव किमपि क्षणम् । तमन्तःपुरविश्रामं शुकमानायययुनः॥ (अभि. का. क. सा. १-४७) अत्रैव त्रिविक्रमस्तु एवं रचयामास : “ निर्वर्त्य भोजनविधं निरुपद्रवशासनः । कैश्चिद्रायुस्साधे स प्रापास्थानमण्डपम् ॥ अध्यास्त तल्पं भूपालो नितरोत्तरच्छदम् । भुजङ्गभोग’ के पुमानिव पुरातनः ॥ jV वैशम्पायननामानमादाय विहगोत्तमम् । आगच्छेति प्रतीहारीमादिदेश विशां पतिः ।। सा तथेति प्रतीहारी प्रणिपत्य महीपतिम् । प्रविश्यान्तःपुरं सद्यस्तमादायाययौ पुनः ।। (त्रिविक्र. का. क. सा. I ५३-५६.) उपरि निर्दिष्टसारद्वयपालोचनेनेदमवगम्यते यत् अभिनन्दापेक्षया त्रिविक्रमो मूलकयां यथावदनुवदति इति । अत्र अयमपरो विशेषः सहृदयैरवगन्तव्योऽवशिष्यते यत् शूद्रको भोजनसमनन्तरमेव प्रातरूपायनीकृतस्य शुकस्य आनयनं किमित्याज्ञापयति इति । प्रातरेव उपायनीकृतस्य शुकस्य आलापश्रवणकौतुकमेव केवलमत्र निदानमिति न मन्तुमुचितम् । अनितरसाधारणेनापि समुचितकारणान्तरेण भाव्यम् । शूद्रको हि महाराजः नागरिकोत्तमः । नागरिकस्येदं लक्षणं यत् अभ्यवहारानन्तरं शुकसारिकाप्रलापनव्यापारानुविधानं नाम । अमुमर्थं कामसूत्रप्रणेता वात्स्यायनोऽपि संवदति । तद्यथा नागरिकवृत्ताध्याये वात्स्यायनः :-- "भोजनानन्तरं शुकसारिकापलापनव्यापाराः ; लावकुकुटमेषयुद्धानि ; तास्ताश्च कलाक्रीडाः ; पीठमर्दविदृषकायत्ता व्यापाराः ; दिवाशय्या गृहीतप्रसाधनस्य अपराहे गोष्टीविहाराः" इति । यद्यपि शूद्रकस्य प्रातरेव उपायनीकृतस्य शुकस्य आलापश्रवणकौतुकं स्यात् अथापि वात्स्यायनोक्तदिशा नागरिकमेव वृत्तमनुस्मरन् शुकानयनमाज्ञापयामा- सेति मन्तुमुचितम् । अपिच :- 16 'अथ मुहूर्तादिव वैशम्पायनः प्रतीहार्या गृहीतपञ्जरः.... कन्चुफिना अनुगम्यमानो राजान्तिकमाजगाम । कञ्चुकी राजानं व्यज्ञापयत् देव! देव्यो विज्ञापयन्ति देवादेशादेष वैशम्पायनः स्त्रातः कृताहारश्च देवपादमूलं प्रतीहार्या नीतः ’ इति

अमिधाय गते च तस्मिन् ।

का. पृ. ३२-३६

 अत्र प्रतीहार्या शुक आनीत इति स च शुकः कञ्चुकिना अनुगम्यत इति च स्पष्टमवगम्यते । कञ्चुकिमुखादभिघीयमानदेवीविज्ञापनेऽपि प्रतीहार्या शुक आनीत इति ज्ञायते । अन्यः कञ्चुकी सौविदल्लापराभिधानः अन्या च प्रतीहारी । तदेवं स्थिते अमुमर्थमभिनन्दः--

" तं च कञ्चुकिनानीतमादौ पृष्ट्वा सुखादिकम् ।
पप्रच्छ कौतुकाक्षिप्तः तद्वृत्तान्तमनन्तरम्"

अभि. का. क. सा I, ४९.

 एवं संगृह्मन् न सहृदयहृदयचमत्कारमादधाति । अपि तु स्वकीयाम- समर्थतामेव प्रकटयति । त्त्रिविक्रमस्तु :--

“ तस्यां गतायां विहगं विन्यस्य नृपतेः पुरः ।
ततो बद्धाञ्जलिः कश्चित्कञ्चुकी नृपमब्रवीत् ॥
देव! विज्ञापयन्ति त्वां देव्योऽयं विहगोत्तमः।
स्नानपूर्वं कृताहारः प्रेषितश्च त्वदाज्ञया ।
इत्युक्त्वा निर्गते तस्मिन् तद्वार्ताश्रवणादरात् ।

त्रिवि. का. क. सा. I. ५७-५८.

 बाणाशयं यथावदनुवदन् सहृदयहृदयमाहादयति परेषामाशयस्य यथा बदनुवदनपाटवं च प्रख्यापयति । अन्यच्च :--

" राजा वैशम्पायनमपृच्छत् कच्चिदभिमतमास्वादितमभ्यन्तरे भक्ता
किंचिदशनजातम् " इति ।

का. पृ. ३६.

अमुमेव बाणाभिहितमभिनन्दः ‘पृष्ट्वा सुखादिकम् ’इत्येतावता

निरदिक्षत् । त्रिविक्रमस्तु :--

"वैशम्पायनमुद्दिश्य राजा वचनमब्रवीत् ।
अभ्यन्तरेप्वभिमतं कश्चिदास्वादितं त्वया ।"

त्रिवि. का. क. सा. I. ५९-६०,

इत्याह । अत्रापि त्रिविक्रमो यथापूर्वं बाणप्रयुक्तमेव पदजातमुपादाय श्रवणपेयं छंन्दसा निबबन्धेति पाठकसहृदयैः स्पष्टमवगम्यते । न चैतावन्मात्रम् । विहङ्गमप्रत्युत्तरसन्दमैऽपि ः


 "स प्रत्युवाच 'देव! किं वा नास्वादितम् ; आमत्तकोकिललोचनच्छ

विर्नीलपाटल कषायमधुरः प्रकाममापीतो जम्बूफलरस; हरि

नखरभिन्नमतमातङ्गकुम्भमुक्तरक्तार्द्धमुक्ताफलत्विषि खण्डितानि दाडि मबीजानि ; नलिनीदल्हरिन्ति द्राक्षाफलम्वादूनि च चूर्णितानि स्वेच्छया प्राचीनामलकीफलानि ; किं वा प्रलपितेन बहुना ? सर्वमेव देवीभिः स्वयं करतलोपनीयमानममृतायते " इति ।

का. पृ. ३६.

अत्र त्रिविक्रम :--

     “ एवं वदन्तं नृपतिं प्रत्युवाच विहङ्गमः ॥
             किं वा नास्वादितं देव! नितरां नीलपाटलः ।
              कषायमधुरः पीतो जम्बूफलरसो मया ॥
            मृगेन्द्रभिन्नमाताङ्गकुम्भमुक्तासमानि च ।
            पक्कदाडिमबीजानि खण्डितानि मया विभो!
             तुल्यानि नलिनीपतैः खदंशि स्वेच्छया भया।
         दलितानि महीपाल! प्राचीनामलकानि च ।

देव! किं बहुना देव्यो भोज्यैः पञ्चविधैश्च माम् ।
सादरैरुपचारैश्च सुचिरं पर्यतोषयन् ॥

त्रिविक्र. 1. ६०-६४.

 अत्रापि त्रिविक्रमस्य मूलकथाया यथावदनुवदनचातुर्यं दरीदृश्यते । यद्यपि "गद्यं कवीनां निकषं वदन्ति" इत्यभियुक्तोक्तिः । अत्र च परां काष्ठामधिवसति भट्टबाणः। यस्य कस्यापि तदीययशस्सदृक्षयशोऽधिगमसम्भावनं साहसमात्रम् । अथापि कादम्बरीकथासाररचनासन्दर्भे त्रिविक्रमाभिहितमधोनिर्दिष्टं पद्यं स्मृतिपथमुपारूढं भवति । ।

" काव्यं गद्यमयं हृद्यं; पद्यबन्धेन निर्मितम् ।
क्षीरमातञ्चनेनेव यास्यत्येव रसान्तरम्" इति ।

 अत्र त्रिविक्रमो बाणस्य गद्यमयं कादम्बरीकाव्यं क्षीरेण स्वस्य कादम्बरी कथासाराख्यं पद्यबन्धेन निर्मितं काव्यं दन्धा च तुलयति । दधिक्षीरयोश्च कतरदास्वाद्यगुणभूयिष्टमित्यास्वादचतुरा विदाहङ्कर्वन्तु । क्षीरमातञ्चनेन दधिभाव मापन्नं रसान्तरमुत्पादयत्येव इति व्यवच्छेदयत्यपि त्रिविक्रमः । तदेतत्सर्वं "आदौ पृष्टा मुखादिकम् " इत्येतावतैव संगृह्नन्नभिनन्दः अथवा कृतपरिचयः त्रिविक्रमोऽत्राभिनन्द्य इति सुधियो विजानते ।

 "वैशम्पायनस्तु स्वयमुपजातकुतूहलेन सबहुमानमयनिपतिना पृष्टो मुहूर्तमिव ध्यात्वा सादरमब्रवीत् 'देव! महतीयं कथा; यदि कौतुकमाकर्ण्यताम् ---  अस्ति......तमालकिसलयामोदिनी........अतिकठोरनारिके- लकेतकीकरीर......बकुलपरिगतप्रान्तै............विराजिता............................कात्यायनी प्रचलितखइगभीषणा......कचित्प्रलयवेलेव महा वराहदंष्ट्रा . समुत्खातधरणिमण्डला.....कचिदमरपति तनुरिव नेत्रसहस्रसङ्गला, कचिन्नारायणमूर्तिरिव तमालनीला. कचिद्विराटनगरीव कीचकशताकुला ... ... कचिद्गृहीतत्रतेव दर्भचीरजटावल्कलधारिणी, अपरिमितबहुलपत्रसंचयापि सप्तपर्णौप शोभिता, क्रूरसत्वापि मुनिजनसेविता, पुष्पवत्यपि पवित्रा विन्ध्याटवी नाम " इति; का पृ. ३७.४२,

 अत्र स्ववृत्तान्तश्रवणकौतुकाविष्टं शूद्रकमुद्दिश्य वैशम्पायनोऽस्ति विन्ध्याटवी पूर्वोक्तविशेषणविशिष्टेति वक्तुं प्राक्रमत । उपरिनिर्दिष्टकादम्बरीभागस्य सारमभिनन्द एवं जग्राह :--

 " इति पृष्टः क्षितीशेन बहुमानपुरस्सरम् ।
क्षणं बुद्धयनुसंधाय शुको वक्तुं प्रचक्रमे ॥
देव विन्ध्याटवी तावत्तव श्रुतिपथं गता ।
पूर्वापरपयोराशिवेलासंस्पर्शशालिनी ॥
यदेकदेशे कण्डूलमण्डेभदलितद्रुमे
उषितौ दण्डकारण्ये ससीतौ रामलक्ष्मणौ ।"

अभि. का. क. स . ५४५६

त्रिविक्रमस्तु;:-

      " अथ तद्वचनं श्रुत्वा क्षणं तूष्णीमिव स्थितः ।
               कुतूहूलं यदि श्रोतुं श्रूयतामिति सोऽभ्यधात् ॥
              अति विन्ध्याटवी नाम नानामृगसमाकुला।
               नानाविधलतावृक्षैः संच्छादितदिगन्तरा ।
                तमालतालहिन्तालमृगपुन्नगशोभिता ।
               केतकीकेसराशोकनारिकेलमनोरमा ॥

कपित्थबिल्वखदिरपलाशवटभासुरा ।
कर्णिकारकरञ्जाम्रकिंकिरातमनोरमा ॥
क्वचित्प्रलयवेलेव वराहोत्खातभूतला ।
क्वचित्कालीतनुरिव प्रचलत्खढ्गभीषणा ।
क्वचिद्विष्णोरिव तनुः तमालश्यामलप्रभा।
नगरीव विराटस्य क्वचित्कीचकसंवृता॥
क्वचिन्मूर्तिरिवेन्द्रस्यानेकनेत्रसमावृता ।
क्वचिद्व्रतस्थेव जटादर्भवल्कलधारिणी ।।
अनन्तपर्णयुक्त्तापि सप्तपर्णोपशोभिता ।
भयङ्करापि ललिता पवित्रा पुष्पवत्यपि ॥
यत्र रामशरोत्कृतरक्षोरक्त्तोदकाप्लुताः ।
वमन्ति तरवोऽद्यापि तद्रागं पल्लवच्छलात् ।

                  त्रिवि. का. क, सा. II. १-९.

 उपरि निर्दिष्टमूलकादम्बरीमभिनन्दत्रीविक्रमचनाभ्यां परिशील्यतां विपश्चितां निश्चप्रचमिदं यत् त्रिविक्रमो नूनं प्राकृतव्याकरणकर्त्रभिहितस्य परमं लक्ष्यमिति । यद्यपि प्राकृतव्याकरणकर्ता आत्मानमेवाधिकृत्य तथा व्याजहार अथापि तदभिधानं कादम्बरीकथासारप्रणेतरि सर्वात्मना समन्वेतीति परमामोद स्थानम् । आस्वादितकादम्बरीरसानां सहृदयानामुपरिनिर्दिष्टत्रिविक्रमकथासारमा कलयतां नूनं भट्टबाणकादम्बरी स्मृतिर्थमुपारूढा भवेदित्यवचनेनैव व्यक्तीभवति ।

किंच :-

" तस्य च ....... अगस्त्यश्रमस्य नातिदूरे ...... उन्निद्रार
विन्दमधुद्रवबद्धचन्द्रकम् .... .... सारसितसमदसारसम्
कादम्बैरासेवितम् ..... अगाधम् .....पम्पूभिधानं पद्मसर "

इति ; का. पृ. ४४-४६. पूर्वोक्तमर्थमभिनन्द एवं वर्णयामास :--

"तस्योपकण्ठे पम्पाख्यमस्ति पुण्यजलं सरः ।
सीताकरतलोल्लुनश्रवणाभरणोत्पलम् ।"

अभि. का. क. सा. I. ५८.

त्रिविक्रमस्तु:--

 “ तस्याश्रमस्य निकटे हंससारससक्कुलम् ।
कादम्बकुलचञ्चग्रदष्टकिञ्जल्कपिञ्जरम् ॥
उद्भित्रपद्मविगलन्मधुचन्द्रकितोदकम् ।
पम्पानामातिगम्भीरमस्ति पद्मसरोवरम् ।।

त्रिवि. का. क. सा. II. ११-१२.

 अत्र मूलकादम्बरीरसास्वादनकाले इव त्रिविकमकथासारास्वादनवेलायामपि सहृदयाः तुल्यानन्दनिर्भरा भवेयुरिति कथनं न साहसमात्रम् । त्त्रिविकमः सत्यं बाण इव पम्पासरोवरं सहृदयपाठकनयनगोचरतामापादयति । किं च शाल्मली- वृक्षवर्णनावसरेऽपि त्त्रिविक्रमः अनितरसाधारणमितराशयानुवदनप्राभावं प्रकटयति । तत् यथा:

 "सरसः पश्चिमे तीरे..... दिकुचक्रवालपरिमाणमिव गृह्यता भुवनान्तरालविप्रकीर्णेन शाखासंचयेन प्रलयकालताण्डवप्रसारितभुज- सहस्रमुडुपतिशेखरमिव विडम्बयितुमुद्यतः ..... निखिलशरीर व्यापिनीभिरतिदृरोन्नताभिर्जीर्णतया शिराभिरिव परिगतो व्रततिभिः ...... इतस्ततः परिपीतसागरसलिलैंर्गगनागतैः पत्ररथैरिव शा खान्तरेषु निलीयमानैः क्षणमम्बुभरालसैरार्द्रीकृतपल्लवैर्जलधरपटलैप्य दृष्टशिखरः..... शाखाबाहुभिरुपगुझेव विन्ध्याटवीं स्थितो महान् । जीर्णः शाल्मली " इति ; का. पृ. ४७-४८. XI अस्यार्थस्य सारं संगृह्वन्नभिनन्दः --

"तस्यास्ति पश्चिमे तीरे जीर्णः शाल्मलिपादपः ।
आरोहपरिणाहाभ्यां व्याप्तव्योमदिगन्तरः ॥

अभि. का. क. सा.I. ५९

. त्रिविक्रमश्चः--

"पश्चिमे पद्मसरसः तस्य तीरे समुन्नते ।
अवस्थितो दिशो व्याप्य शाखाभिः शाल्मली तरुः ॥
शाखासहस्रसंच्छन्नहरिदन्तो विभाति यः।
युगान्तताण्डवव्याप्तबाहुषण्ड इवेश्वरः ॥

आमूलाग्रादनेकाभिर्लताभिः परिवेष्टितः ।
यः पुराणतया व्याप्तः शिराभिरिव दृश्यते ॥

पतगैरिव शाखासु लीनैरम्बुभरालसैः ।
यो नूतनैरपि धनैरदृष्टशिखरोन्नतिः ॥

त्रिवि. का. क. सा. II. १३-१६.

 अत्र अभिनन्दः "आरोहपरिणाहाभ्यां व्याप्तव्योमदिगन्तरः" इत्येकेनैव विशेषणेन मूलकादम्बरीकलितं शाल्मलीतस्माकलयति। त्रिविक्रमस्तु मूलकादम्बर्या बाणचित्रितं शाल्मलीपादपं प्रायस्तैरेव पदैः पाठकसमक्षे यथावदवरोपयति ।

 अत्र चायमपरो विशेषः । वात्स्यायनो नागरिकवृत्ते नित्यनैमित्तिकभेदेन द्वेधा विकल्प्य नित्यमभिधाय नैमित्तिकं वदन् :--

 "घटा निबन्धनं गोष्ठीसमवायः, समापानकं उद्यानगमनं समस्याः क्रीडाश्च वर्तयेत्" इत्याह । समग्री भवन्ति नागरिका यासु ताः समस्याः इत्यर्थः।। ततः समस्याः क्रीडाः संगृह्य देश्यास्ताः क्रीडाः कथयन्ः- “ सहकारभञ्जिका, अभ्यूषखादिका, बिसखादिका,नवपत्रिका . उदकक्ष्वेडिका, पखालानुयानं, एकशाल्मली, कदम्बयुद्धानि, तास्ताश्च माहिमान्यो देश्याश्च क्रीडा जनेभ्यो विशिष्टमाचरेयुः । इति सम्भूयकीडाः "

इत्याह । तत्र यशोधरविवरणम् :--

 "घटानिबन्धनमिति देवानामुद्दिश्य यात्रा घटा। नागरकानां तत्र संहत्यमानत्वात् " इति ।

 " एकमेव महान्तं कुसुमनिर्भरं शाल्मलीवृक्षमाश्रित्य तत्रत्य कुसुमाभरणानां क्रीडा । यथा वैदर्भाणाम् " इति ।

 अत्र अस्मत्प्राचीनभिहितनागरकनैमित्तिकवृत्तन्तर्गतयु क्रीडासु एक- शाल्मल्यमिधा क्रीडा दृश्यते । तेन च शाल्मलिवृक्षेण महता कुसुमनिभरेण च भव्यमित्यपि ज्ञायते । काव्येषु वर्णितानां कुसुमावचयजलविहारदलालिपान गोष्ठीप्रभृतीनां परिशीलनेन इदमवगन्तुं शक्यते यदस्मत्प्राचीनकविपुङ्गवा अस्यैव नागरकवृत्तस्य नितरां स्मरतीति । नूनं बाणोऽपि इदमेव मनसि निधाय अतिमहान्तं शाल्मलिवृक्षं सहृदयहृदयावर्जकं वर्णयामासेति विश्वसिमि ।   न केवलमेतावदेव :--

 " तत्र च शाखाग्रेषु कोटेरोदरेषु पल्लवान्तरेषु स्कन्धसन्धिषु जीर्णक्ल्कविवरेषु ......... शुकशाकुनिकुलानि प्रतिवसन्तिस्म ; यैः परिणामविरलदलसंहतिरपि स वनस्पतिरविरलदलनिचयश्यामल इवोपलक्ष्यते दिवानिशं निलीनैः ” इति ; का. पृ. ४८-४९.

अत्र अभिनन्द :--

"तस्मिन् कृतकृलायानि वीतभीतीनि दुर्गमे ।
विहङ्गमसहस्राणि निवसन्ति निरन्तरम् ।

अभि. का. क. सा. १-६०.

अत्रैव त्रिविक्रमः  :--

"तस्य क्रोडेषु शाखासु जीर्णक्ल्कपुटेषु च ।
स्कन्धसन्धिषु शौकानि निवसन्ति निरन्तरम् ।
परिणामगलत्पत्रराशिस्स च वनस्पतिः ।
दिवानिशं निलीनैयैस्सपन्न इव ल्क्ष्यते ॥

त्रिवि. का. क. सा. II. १७१८.

 त्रिविक्रमस्यैतत्पद्ययुगलं यथा मूलकथामतिमात्रं स्मारयति न तथा अभिनन्दस्य पद्यम् ।

 तदेतावता कादम्बरीकथासारप्रणेता त्रिविक्रमः प्राकृतव्याकरण प्रणेत्रा ॐ स्वपराशयसंवादिकथास्वेकः त्रिविक्रमः" इत्यभिहितभाग- धेयसम्पन्न इत्यलं प्रदर्शयितुमिति मन्ये ।

 इदमत्र वक्तव्यमवशिष्यते यदद्य न केवलं भारतीया अपितु सर्वेऽपि मानवाम्संस्कृतवाङ्मयरसपिपासवस्समुपलक्ष्यन्ते इति । अथापि बहवः केवल मांग लभाषामुखेनैव तद्रसास्वादनकुशलाः । तत्तेषां सौकर्यायेदं काव्यमांगल भाषायामस्माभिरनूदितमेवाधिकारिभ्योऽदायि । तदपि कालान्तरे पाठककरक- मलमलङ्कर्यादित्याशास्महे ।

 अमुद्रितग्रन्थानां परिरक्षणाय लेखकसाहाय्येन पुनः पुनः लिखितेषु ग्रन्येषु तेषां लेखकनां प्रमादादालस्याद्वा केचन अपभ्रंशाः कालक्रमेण ग्रन्थ शरीरमलयोरिति निर्विवादोऽयमंशः । तत्र च " कपिः " • पिकः " इत्या दीनि पदानि वर्णयोः केवलं व्यत्यासेन शोतृबुद्धौ कियत् बोधवैपरीत्यमुद्वोधयन्ति इति विदितमेवेदं विदुषाम् । तद्यथात्र काव्ये चन्द्रापीडस्य विद्याभ्याससन्दर्भ

पद्यमिदमुफ़्लभ्यते:--

पञ्चदशाक्षरमयीं मातृकां मन्त्ररूपिणीम् ।।
चन्द्रापीडो गुरुमुखाद्विवेद विनयान्वितः ॥ ५-५ ।।'

 अत्र पञ्चदशपदं बहुवारमालोचच्य पञ्चाशदिति संशोधितः। एवं शोधिता एव पाठा मूले मुद्रिताः । मातृकापाठास्तु ग्रन्थाधोभागे प्रदर्शिताः। यत्र कचन केवलं वर्णमात्रमथवा द्वयमेव मूले तृटितं तत् कुण्डलिना प्रादर्शि । कचित्कचित पाठकसहृदयानां सौकर्याय टिप्पण्यपि संयोजिता । एवं महता परिश्रमेण शोधितोऽपि मातृकापाठः कचित् पुनः पर्यालोचनायां क्रियमाणायां शोधनानर्ह । इव प्रतिभाति । तद्यथा --

हारं हासं च नीहारं तारं हारं निशाकरम् ।
स्वदेहप्रभया कामं न्यक्कुर्वाणामिव स्थिताम्"" ।।'६-६९ ॥

 अत्र चन्द्रापीड: महाश्वेतायाः प्रथमदर्शनवेलायामुपरिनिर्दिष्टदिशा उत्प्रेक्ष- याम्बभूव । अत्र प्रथमहारशब्दसद्भावात् द्वितीयो हारशद्वस्तारशदेन साकम पनीतः ; तत्कृते घनसारशब्दो निवेशितब्ध । अद्य पुनः पर्यालोचयता मया इदमभिमन्यते यत्प्रथमो हारशब्दो हरसम्बन्धीत्यर्थको हासस्य विशेषणीक्रियते चेदांजस्येनान्वेतुं शक्यते इति । एवं महता परिश्रमेण शोधिता अपि पञ्चषाः पाठा मुद्रणकाले शोधकानां तदायत्तामपि दृष्टिमपवार्य वञ्चयामासुः । तदधोनिर्दिष्टपट्टिकादिशा पाठकसहृदयाः परिशीलयितुमभ्यर्थ्यन्ते ।

 सोऽयं त्रिविक्रमः किं कालीनः किं देशीय इति विशदं न विज्ञायते । अयं राजराजसूनुं सकलविद्याधरचक्रवर्तिशिप्यमात्मानं कथयतीति प्रागेवाभिहितम्। विद्याधरचक्रवर्तिनामानस्त्रय आसन् विद्वांस इति श्री एम्. कृष्णमाचार्याः स्वकीय संस्कृतवाङ्मये (History of Sanskrit Literature) न्यरूपयन् । तत्रत्य विषयसंग्रह: :--

 होयशलराजास्थानेषु बहवो विद्वांसः अवर्धन्त । तेषु त्रयो विद्याचक्रवर्ति- नामधेयाः । तत्र प्रथमो विद्याचक्रवर्ती द्वितीयबीरभल्लालस्य (1172-1219 A. D.) पुरोधा इत्यभिघीयते । अस्य वीरभल्लालस्य काले शिलासूल्लिखितानां बहूनां शासना- नामेष कर्ता । अस्य पुत्त्रो वैद्यनाथः द्वितीयवीरनरसिंहस्य (l220-1235 A.D.) आस्थानमलश्चकार । वैद्यनाथपुत्रो द्वितीयः विद्यचक्रवर्ती । अयमेव गद्यकर्णा- मृतकर्ता । अयमात्मानं सकलविद्यचक्रवर्तिनं कविराजराजअभिनवभट्टबाणं, कलिकालकालिदासं काहरुकविसार्वभौमं कालकविकलभं चास्मानमाह । अस्य पुत्त्रो वासुदेवः श्रीवल्लभ इति प्रख्यातः । अस्य वासुदेवस्य पुत्रस्तृतीयो विद्या चक्रवर्ती। तत्र तत्र होयशलराजप्रशस्तिद्योतकोदाहरणैरयम् कव्यप्रकाशमलकार- सर्वस्वं च व्याचख्यौ। तृतीयो वीरभल्लालः (1291-1342 A.D.) अमुमादृतवान् । अयं षोडशसर्गात्मकं रुक्मिणीकल्याणं रचयामास । तत्र प्रथमसर्गे' होयशल- राजवंशप्रशस्तिरस्ति । कविवंशचरितममत्त्यल्पमुपलभ्यते ।

 तदेतत्सर्वं पर्यालोचयद्भिरस्माभिरिदं निश्चेतुं शक्यते यत् कादम्बरीकथा सारप्रणेता उपरिनिर्दिष्टविद्यचक्रवर्तिषु त्रिष्वन्यतमम्य शिष्यो भवेदिति ; तत्रापि द्वितीयतृतीययोरन्यतरस्य च इति । द्वितीयो विद्याचक्रवर्ती अनेकविरदालतः ;तत्रापि च अभिनवभट्टबाणविरुदालङ्कृतः । तस्य चेदयं त्रिविक्रमः शिष्यः स्यात् माकीमयं त्रिविक्रमः प्राकृतव्याकरणकर्तुस्समकालीनो भवेत् । अथापि स प्राकृत- व्याकरणकर्ता जैनः इति प्रसिद्धिः । अयं तु कादम्बरीकथासारप्रणेता वैदिकः । तदनयोरैक्यमपादनमर्हति न वेति सहृदयाः कृतबुद्धयो विद्वांसो विदार्वन्तु ।

 एतद् ग्रन्थशोधनसन्दर्भे युक्तकालं मां तदा तदा प्रतिबोधयतां श्री डि. टि. ताताचार्याणां कृतज्ञतामावेदयामि । एतन्मुद्रणप्रतिसमीकरणे आर्. पद्मनाभो व्याकरणचतुर्थवत्सरविधार्थी मह्यम् साहाय्यमाचरितवान् । ग्रन्थान्ते विद्यमानश्लोकानुक्रमणिकासमीकरणे श्रीमत्या वै. वरलक्ष्म्या, अस्म- त्परिशोधनालयपत्रिकायाः सहयसम्पादयित्व्या, च साहाय्यमाचरितम् । एतद् ग्रन्थप्रचुरणेन मां प्रोत्साहयन्तो देवस्थानाधिकारिणः, अचिरादेव ग्रन्थमतिरम- णीयं मुद्राफ्यन्तो मुद्रणालयाधिकारिणश्च श्लाघाशिरःकम्पमभिनन्दनीयाः ।। पृष्ठम् पङ्क्ति: मातृकापाठः शोधित पाठः २२ ७ दधाना दधान ४० ४ शालिनीम् शालिनीम् ? ६४ २ प्रदत्तानि प्रत्तानि ७८ ९ कुटिलानचूर्ण ८७८ वारिकम् ९८७ वंशकीराहो १०० ५ केयूरकांतां १०९ २१ पीठिकं शयामलश्चूर्ण केयूरकं तान् तिरुपति, विद्वदनुचरः के, दक्षिणामूर्तिः,

९८७--५७

॥ श्रीः ॥

॥ श्री त्रिविक्रमविरचितः॥

॥कादम्बरीकथासारः॥

अप्रबुद्धमपि सर्वतोमुखं
मां प्रबोधितवते परात्मकम् ।
अकमस्फुरितसर्वशक्तये
चक्रवर्तिगुरवे नमो नमः ॥ १ ॥

उपशमयिता चिन्ताग्रन्थेर्निबर्हयितांहसः
परिणमयिता कल्याणस्य प्रकारयिता श्रियः ।
प्रतिजनयिता दुःखोच्छितेः प्रकारयितात्मनो
मनसि भविता नित्यं श्रीचक्रवर्तिकवीश्वरः॥ २ ॥

व्याकोचकोकनदकोमलकान्तिचोरं
संसारसागरविलङ्घनयानपात्रम् ।
कामप्रदं कलितनूपुरमिन्दुमौलेः
पादद्वयं भगवतो मयि सन्निधताम् ॥ ३ ॥

यस्याः पञ्चगुणा श्चतुर्गुणवती याया त्रिभिस्तैर्युता
या द्वाभ्यां मिलिता त्रिभिर्विरहिता हीना चतुर्भिश्च या ।
या वृद्धिं लभते त्रिविक्रमदशां या कर्मणां साक्षिणी
या होत्री विधिवत्पुरत्रयभिदः ताः पान्तु वो मूर्तयः ॥ ४ ॥


४. अष्टमूर्ते शिवस्य ता मूर्तयो वः पान्तु इल्यवन्वथः । यस्या मूर्तेः पृथिवीरुपायाः पश्वगुणाः शब्दस्पर्शरूपरसगन्धात्मक पृथिव्यां पञ्चानामपि गुणानां सत्वात् । या चतुर्गुणवती जलमयी मूर्तिरित्यर्थः । जले गन्धाभावादिति भावः । या त्रिभिः तैर्गुणै: शब्दस्पर्श ॥ श्री त्रिविक्रमविरचितः॥

स्वयं स्थाणुः कश्चिद्धनुरचलमदाय कठिनं गुणं कृत्वा हीनं विषयनयनोऽप्यच्युतशरः। अहो चित्रं ल्क्षत्रितयमभिनचञ्चलरं पुरां भेरा सोऽयं भवजलधिभमानवतु वः ॥ ५ ॥ यल्लोचनं प्रसवकेतुविनाशहेतुः यच्छेखर: मुरपितृन् सुधया धिनेति । यस्यर्धमङ्गमनवद्यमझ्रयं तद्भयमस्तु हृदयामुरुहे स्थितं वः ॥ ६ ॥ जगदुरपतिसंहाभहेतवे वृषकेतवे। नमः फणभृतांपत्या हारिणे भवहरिणे ॥ ७ ॥ यमं वामेन भागेन .वामेतरेण च । अर्थेषितमद्वन्द्वद्वन्द्वमात्रं समाश्रये ॥ ८ ॥ अनौमुद्यदृढलेपभकचग्रहचुघनम् । अत्रिप्रलभसम्भोगमाददाम्पत्यमश्रये ॥ ९ ॥ मञ्जुशिञ्जान णिद्वयमञ्जीररुचिरञ्जनम् । शरणं चरणं देव्या भवन्छेदकरं भजे ॥ १० ॥

रुपात्मकैर्युता तेजोमयो इत्यर्थः तेजसि गन्धरसयो रभावात् । या द्वाभ्यां शब्दस्पर्शरम स्त्रयां गुणाभ्यां मिलता ययुरूपा मूर्तिरित्यर्थः । त्रिभिर्विरहिता मथौ रूपरसगन्धनामभ- बात् । होमा चतुर्भिश्च या स्वरसगन्धैः हीना गगनमयी मूर्तिरित्यर्थः गगमस्य शस्द मॉत्रगुण-वत् । त्रिविक्रमस्य दशा इव दशा यस्यास्तां घृद्धिं लभते चन्द्रमसो मूर्ति. रित्यर्थः । या कर्मणां साक्षिणी र्यस्य इत्यर्थः । या विधिवत् होत्रो यजमनपा इत्यर्थः। ५. स्थाणुः शाखाविहीनो यक्षः शिवध । अचलं मेरुम् । अईने अहीनां सर्पणं तं रशनं वासुकिम् । पके हीनमिति । विषमनयने न समझी; त्रिलोचनश्र । अच्युतशरः

अयुतो विष्णुः शरो यस्य पक्षे अवलितशरः । लक्षत्रितयं पुरभितयमित्येतत् ।

॥कदम्बरीकथासारः॥

पद्मकेसरगैशन पझिनीं पझविष्टम् ।
पद्मां पद्ममुखीं वन्दे पझनाभकुटुम्बनीम् ॥ ११ ॥
द्राक्षाषकमनोहरा सुमनसां चेतश्चमत्कारिणी
पीयूद्धर्विणी श्रयोरानन्दनाडि-धन ।
सर्वालङ्कतशालिनी कवयितुः कमपि शिक्षावतो
वैदर्भा जयति प्रसाद' धुरा क्षोदक्षमा भारती ॥ १२ ॥
पञ्चनिशितधारा बुद्धित्रस्चप्रभावः
कति कति न मद्दक्षः पण्डिकाः कुत्र सन्ति ।
अभिनत्रमधुधारः शुद्धबाणविला |
इह जगतिं कवीन्द्रः पञ्चषाः प्राञ्जय एव ।। १३ ॥
श्रीकालिदासादिमहाकवीनां
काव्यं सतां श्रोत्रसुधापत्रहम् ।
श्रुत्वा सरुजो रसभायै
को वा प्रघःधं कुरुते प्रबुद्धः ॥ १४ ॥
'तथाप्यहं देशिकनायकस्य
दयानिधेः केवलमन्नर्थे ।
कर्तुं प्रवृत्तोऽस्मि पुनः प्रबन्ध
कवित्रपाघ्राज्यभवन्न गयोत् ॥ १५ ॥
गुरोः कटाक्षपातेन वक्तुमीशे जङोऽप्यहम् । ।
कलानिधेः करस्पर्शादइनोऽपि द्रवन्ति हि ॥ १६ ॥


1. ताप्यहमिति मातु । 2. दामनोऽपीति मतु।

॥ श्री त्रिविक्रमविरचितः॥

काव्यं गद्यमयं हृञ्च पञ्चचन्धेन निर्मितम् ।
क्षीरमातवनेनेव यास्यस्येव रसान्तरम् ॥ १७ ॥


आसीत्सर्वगुणोपेतः शूदको नाम भूपतिः ।
गन्धर्वैभवीता यकीतिस्त्रिदशालये ॥ १ ॥
उचण्डबाहुदण्डेन रिपुलोतन्निगूडुना।।
देवान् पूजयत नित्यं येन लोको जिनावुभौ ॥ २ ॥
यस्मिन् पालयति क्षोणीं क्षपितशतिमण्डले ।
प्रजानामभवन्नून गजमेधेष्ववग्रहः ।। ३ ।।
भुजगेन्द्रोपमेयेन भुजेन महता चिरम् ।
अधशासमहीपालः क्षितिमबुधिमेखलाम् ॥ ४ ॥
वेत्रवय परिगता तस्यासीद्धरणीपतेः ।
विदिशानम नगरी शक्रःयेवमरावती ॥ ५ ॥
आभिजयवयोवृत्तविद्याशीलसनैः सह ।
रममाणो नृपसुतैः कंचिरकालं निनाय सः ॥ ६ ॥
रुपशीलानुरूपेषु 'बरदारेषु सस्वपि ।
यूनस्तस्य महीभर्तुः भोगे द्देष इवाभवत् ॥ ७॥
अथैकदा महीपालो भगत्रयुदिते रवौ।
विधिं समष्य 'साध्यं च सर्वाभरणभूषितः ॥ ८ ॥


१५. तते पयसि दध्यानयनमातश्वनम् । तोयं क्षीरमातङनेन दधिभावापनमभ्य

देवरसान्तरमुदयति तदुदयर्थः । अयग्रहोऽनष्टरञ्कुशश्च ।


1, परदारेषु इति मातृछ।

2. साथं इति मातृषु ।

॥ कादम्बरीकथासारः॥

हेमसिंहासनवतीं सुमनोभिरुषश्रितम ।
आस्थानीमभजेद्देवः सुधर्मामिव वासवः ॥ ९ ॥

तत्र सिंहासनगतं नर्मलपविनोदिनम् ।
नृपं दौवारिकी काचित् प्रणिपत्य व्यजिज्ञपत् ॥ १० ॥

देव ! द्वारि स्थिता कापि 'चण्डालकुलसम्भवा।
कन्या शुकं समादाय पञ्जरस्थं मनोरमम् ॥ ११ ॥

देवः श्रीनमुखं कर्तुमुसुक्रते मनः ।
आर्यः शुक्कोऽथयमिति देवं विज्ञापयत्यसौ ॥ १२ ॥

देवः प्रमाणमत्रेति प्रणम्य विरराम सा ।
संक्षयस्वमंस्तास्याः प्रवेशं पृथिवीपतिः ॥ १३ ॥

निर्ग:य सहसा द्वारि स्थितां मातङ्गकन्यकम् ।
प्रावेशयच्प्रतीहारी मुतैवज्ञमहीपतेः ॥ १४ ॥

प्रविश्य सा महीपालं भूभृतां मध्यवर्तिनम्।
ग्रहणमित्र मध्यस्थ प्रभाकरमिवैक्षत ॥ । १५ ॥

नमन्नृशतिकोटीरपस्युप्तमणिरोचिषा ।
रञ्जिते स्फाटिके पीठे न्यस्तवामपदावुजम् ॥ १६ ॥

पाश्त्रंथा(वनितPाणिभिश्चलचामरैः ।
सकङ्कणखणकरे. वीज्यमानं शनैः शनैः ॥ १७ ॥

आदाय वेणुलतिकां पाणिना परोचिषा ।
नृपप्रबोधनार्थं सा जघान मणिकुट्टिमम् ॥ १८ ॥

तेन शब्देन ते सर्वे परावृत्य महीभृतः ।
मतकन्यकां साक्षाद्दशुर्देवतामिव ॥ १९ ॥


1. माताल इत्यपि धनुबिडान्तर्गतं दृश्यते मातृश्रयाम् ।

॥ श्री त्रिविक्रमविरचितः॥

मुखमारुतसौरभ्यपतितां मधुपावलिम् ।
पाणिना ककुणवता वारयन्तीं प्रतिक्षणम् ॥ २० ॥
पयोधरभराक्रान्त्या सन्नमन्हीं पदेपदे ।
सिञ्जानमणिमञ्जीरामिन्दीवरदलप्रभाम् ॥ २१ ॥
वहन्तीं पाण्डरं गण्डं मुक्तानटहरोचिषा ।
पूर्ण चन्द्रसमायुक्मन्यामिव विभावरीम् ॥ २२ ॥
कुमेनानुलिप्त।ङ्ग मुकदमविभूषितम् ।
उन्मिषतारकायुक्तां सःध्यामभनवमिव ॥ २३ ॥
देहप्रभावितानेन गरुडोपलरोचिषा ।
तं प्रदेशमशेण कुर्वाणामिव तन्मयम् ॥ २४ ॥
आलोलकुन्तलभरामरुणधरपलत्राम् ।
निग्धा पतविशालाक्षीं तामपश्यन्नरेधरैः ॥ २५ ॥
शातोदरीं सन्ननांसां शतपत्रायतेक्षणम् ।
तामवेक्ष्यानवद्यङ्ग विस्मितोऽभू' रं नृपः ॥ २६ ॥
अथ सा हंसगमनावतसस्पृष्टभूतलम् ।
उतंसिन लिपुटा प्राणांसपृथिवीपतिम् ॥ २७ ॥
तस्यां कृ प्रणाः यां पुरुषः कोऽपि तं शुकम् ।
पञ्जरेण सहृदय भूपाय न्यवेदयत् ॥ २८ ॥
वैशश्यननामानममुं जानीहि भूते !
नाटकेषु च काव्येषु गद्यपद्यनयेषु च ॥ २९ ॥
इतिहासपुराणेषु शस्त्रेषं सकलेषु च ।
कलासु च चतुःषष्ट्यां निष्णातं विहगोतमम् ।। ३० ।।

कादम्बरीकथासारः

एनमादाय नः स्वामिदुहिता मञ्जुवादिनम् ।
रत्नानां भाजनं देव इति मत्वा विचक्षणम् ॥ ३१ ॥

उपागता देवपादं तस्मात्स्वीक्रियतामयम् ।
इत्युक्त्वा पञ्जरं तत्र विन्यस्याथससार सः ॥ ३२ ॥

स राजाभिमुखो भूत्वा जयशब्दपुरस्सरम् ।।
उद्यम्य दक्षिणं पादमिमामार्यामुदैरयत् ॥ ३३ ॥

स्तनयुगमधुखातं समीपतवर्तिहृदयशकश्मेः ।
चरति विमुक्तहारं व्रतमिव भवतो रिपुत्रीणाम् ॥ ३४ ॥

तां श्रवा विस्मयो पेतः पार्श्वे हेमासने स्थितम् ।
कुमारपालितं प्राह महमात्यं महीपतिः ॥ ३५ ॥

विभकिक्तिमात्रानुस्त्ररस्फुटगीर्यदुदीर्यते ।
इदमेव महचवमित्युक्तवति भूभुजि ।। ३६ ।।

स्मित्वा किंचिन्नृपममत्रदीद्विस्मयाकुलम् ।
किमत्र चित्रं देवामि सलप्न्ति यथाश्रुयम् ॥ ३७ ॥

अस्फुट लापता जता शुकानामभिशापतः ।
गजनामपि जिहूयाः परिवृतिरिवगता ॥ ३८ ॥

ततस्तस्मिन् वदत्येवं बधिरीकृतदिङ्मुखम् ।
उदतिष्ठद्दिवो मध्यं गतेऽने शनिःस्वनः ॥ ३६ ॥

तमाकर्ण्य क्षितिपतिरिमां मतङ्गकन्यकाम् ।
विश्रम्यतामिति गृणन् जद्दवास्थानमण्डपम् ॥ ४० ॥

स्नानभोजनवेलैयमिति मम महीपतिः ।
निखिलानपि भूपालान् विश्रमाय व्यसर्जयत् ॥ ४१ ॥

श्री त्रिविक्रमविरचितः

कांचिदादिश्य शुद्धान्तं प्रापयेति विहङ्गमम् ।
विवेशाभ्यन्तरं कैश्चिद्राजपुतैर्महीपतिः ॥ ४२ ॥

विश्रमाय क्षितिपतिः परित्यक्तविभूषणः ।
तदा गलमभाजालः त्वषांपतिरिवाबभौ ॥ ४३ ॥

शस्त्राभ्यासेषु निपुणैःसवयोभिः समन्वितः ।
व्यायामाय कृतोद्योगः खुरल प्रववेश सः ॥ ५४ ॥

निबध्य कक्ष्यया गाढ चण्डातकमनुत्तमम् ।
यथा कथबल तत्र व्यायाममकरन्नृपः ॥ ४५ ॥

निटले मञ्जुले सक स्वेदवारि महीपतेः।
शुक्तिसम्पुटसंल्यं मुक्तापुङ्गमिवावनौ ॥ ४६ ॥

स्विन्नं श्रमवशात्तस्य सौम्यमाननपङ्कजम् ।
यनिधेरिव बनैौ सुधानिष्यन्दमण्डलम् ॥ ५७ ॥

अथ स्नानाय सस्त्रीको दीर्घकां पाप भूपतिः।
अप्सरोभिः परिवृो गक्कमिव पुरन्दरः ॥ ४८ ॥

स्नानेन पृथिवीपालः नितरां दीप्तविग्रहः ।
मणिराकरसम्भूतः शाणोल्लीढ इवाबनौ ॥ १९ ॥

ततः स्नात्वा यथाकामं शरदश्नातिपाण्डरम् ।
हंसद्वन्। इस क्षौमें पर्यधत्त महीपतिः ॥ ५० ॥

नीलोत्पलदश्यामः स्वर्णाभरणभूषितः ।
विरराज महीपालः सविद्युदिव तोयदः ॥ ५१ ॥


४४. सुरली ब्यायामभूमिः । ४५, चण्डातकं अर्धोरुक्तम् “अधरूकं वरस्त्रीणीं स्याण्डातमश्विथा" मियत्यमरः

॥ कदम्बरीकथासारः॥

प्रविश्य देवतागारं विधिवद्वृषकेतनम्
चराचरगुरुं भक्त्या पूजयामास भूपतिः ॥ ५२ ॥

निर्वत्र्य भोजनविधिं निरुपद्रवशासनः।
कैश्र्चिद्राजपुतैः साधे स प्रापास्थानमण्डपम् ॥ ५३ ॥

अध्यास्त तल्पं भूपालो नितर तरच्छदम्।
भुजनभोगपर्यङ पुमानिव पुरातनः ॥ ५४ ॥

वैशम्पायननामानमादाय विहगोत्तमम् ।
आगच्छेति प्रतीहारीमादिदेश विशां पतिः ॥ ५५ ॥

सा तथेति प्रतीहारी प्रणिपत्य महीपतिम् ।
प्रविश्यान्तःपुरं सद्यः तमादायाययौ पुनः ॥ ५६ ॥

तस्यां गतायां विहगं विन्यस्य नृपतेः पुरः ।
ततो बद्धाञ्जलिः कश्र्चित्कल्चुकी नृपमचवीत् ॥ ५७ ॥

देव ! विज्ञापयन्ति त्वां देव्योऽयं विहगोत्तमः ।
स्त्रानपूर्वं कृताहारः प्रेषितश्च त्वदाज्ञया ॥ ५८ ॥

इत्युक्त्वा निर्गते तस्मिन् तद्वार्ताश्रवणादरात् ।
वैशम्पायनमुद्दिश्य राजा वचनमब्रवीत् ॥ ५९ ॥

अभ्यन्तरेष्वभिमतं कच्चिदास्वादितं त्वया ।
एवं वदन्सं नृपतिं प्रत्युवाच विहङ्गमः ॥ ६० ॥

किं वा नास्वादितं देव! नितरां नीलपाटलः ।
कषायमधुरः पीतो जम्बूफलरसो मया ।। ६१ ॥

श्री त्रिविक्रमविरचितः

मृगेन्द्रमिलमातङ्गकुम्भमुक्तासमाने च ।
पकदाडमबीजानि स्खण्डितानि मया विभो! ॥ ६२॥

'तुल्यानि नलिनीपत्रैः स्वादंशि स्वेच्छया मया ।
दलितानि महीपाल ! प्राचीनामलकानि च ॥ ६३ ॥

देव! किं बहुना देव्यो भोज्यैः पदविवैध माम् ।
सादरैरुपचौध सुचिरं पर्यतोषयन् ॥ । ६४ ॥

कस्मिन् देशे भवान् जातः ? केन नामाथवा कृतम् ?
कथं शास्त्रेषु चाभ्यासः ? कुतः सम्पादिताः कलाः ? ॥ ६५॥

छन्नः कश्चिनिवसति किं विहङ्गमवेषभाक् ?
अथवा किंनु शापोऽयं? उत जन्मान्तरस्मृतिः ? ॥ ६६ ॥

कियत् वयः ? कुतो जन्म? कथं पञ्जरबन्धनम् ?
मातङ्गकन्यकहस्तं सम्प्राप्तः केन हेतुना ? ॥ ६७ ॥

चरितमखिललोकैः स्तूयमानं त्वदीयं
निखिलमपि नितान्तं श्रोतुमिच्छामि सोऽहम् ।
तदिदमिह ममाचक्ष्वादिमध्यावसाना
दिवि पतगपतिं तं पार्थिवो व्याजहार ॥ ६८ ॥

इति श्रीमत्सकलविद्याधरचक्रवर्धिचरणारविन्दशेखरस्य श्रीराजराजसूनोः त्रिविक्रमस्य कृतौ कादम्बरी । कथासारसङ्हाख्ये काये प्रथमः ।

सर्गः समाप्तः ।


६२. मुकान र सम्मृत्वात् पहुदडमबीजसाश्यम् ।
1. वि - इति मातृ ।

2, ..... पनैः स्वादंशि इति मातृ । • कादम्बरीकथासारः ११ द्वितीयः सर्गः। अथ तद्वचनं श्रुत्वा क्षणं तूष्णीमिव 'स्थितः । कुतूहलं यदि श्रोतुं श्रूयतामिति सोऽभ्यधात् ।। १

अस्ति विन्ध्याटवी नाम नानामृगसमाकुला । नानाविधल्तावृक्षॆ: संछादितदिगन्तरा ॥ २ ॥

तमालतालहिन्तालपूगपुन्नागशोभिता । केतकी केसराशोकनारिकेलमनोरमा ॥ ३ ॥

कपित्थबिल्वखदिरफ्लाशक्टभासुरा । कर्णिकारकरजाव्रकिंकरातमनोरमा ॥ ४ ॥

कचित्प्रलयवेलेव वराहोत्खातभूतत्य । कचित्कालीतनुरिव प्रचलखड्गभीषणा ॥ ५ ॥

कचिद्विष्णोरिव तनुःतमालश्यामलामा । नगरीव विराटस्य कचित्कीचकसंवृता ॥ ६ ॥

कचिन्मूर्तिरिवेन्द्रस्यानेकनेतूसमावृता। क्कचिद्रतस्थेव जटादर्मवल्कलधारिणी ॥ ७॥

1. स्थितम् इति मातृका। ४. किकिरातः अशोकमेदः शुकानामुत्तरवर्णयिष्यमाणत्वात् । ५. वराहेण आदिवराहेण उस्खातं भूतलं यस्याः सा, पक्षे बराहैः सूकरैः उस्वातं भूतलं यस्याः सा । खड्गः मृगविशेषः पझेसिव । ६. तमालपत् श्यामला प्रमा यस्या: सा, पक्षेतमालैः पक्षविशेषैः श्यामकप्रमा इस्पः । कीचकोतदायैः पुवैः संता, पक्षे मारुतपूर्णरन्धैः वेणुमिरित्यर्थः ।

५. नेत्रं छेचनं, पक्षे पक्षमूलम् (Root)। जटा सटा पक्षे शिफाय च ।

श्री त्रिविक्रमविरचितः

अनन्तपर्णयुक्तापि सप्तपर्योपशोभिता।
भयङ्करापि ललिता पवित्रा पुष्पयपि ॥ ८ ॥

यत्र रामशरोकृतरक्षोरक्तोदकाट्छुतः ।
वसन्ति तरवोऽवापि तद्रागं पढ़वच्छलत् ॥ ९ ॥

तस्यां स्तम्भितविभ्याद्रेः चुलिकीकृतवारिधेः।
अस्याश्रमपदं स्यमगस्त्यस्य महामुनेः ॥ १० ॥

तस्याश्रमस्य निकटे हंससारससलम् ।
कादम्बकुलचञ्च्वप्र'दष्टकिञ्जल्कपिञ्जरम् || ११ ॥

उद्भित्रपद्मविगलन्मधुचन्द्रकिलोदकम् ।
पम्पानामातिगम्भीरमति पझसरोवरम् ॥ १२ ॥ ।

पश्चिमे पद्मसरसः तस्य तीरे समुन्नते ।
अवस्थितो दिशो व्याप्य शाखाभिः शाल्मलीतरुः ॥ १३ ॥

शाखासहस्रसंच्छनहरिदन्तो विभाति यः ।
युगान्तताण्डवव्याप्तबाहुषण्ड इवेश्वरः ।। १४ ।।

आमूलमादनेकाभिर्लताभिः परिवेष्टितः।
यः पुराणतया व्याप्तः शिराभिरिव दृश्यते ॥ १५ ॥

पतगैरिव शाखासु लीनैरम्बुभरालसैः ।
यो नूननैरपि धनैर्दृष्टशिखरेन्नतिः ॥ १६ ॥


1. चकवर्ग इति मातृछ !


८, अनन्तपर्णयुकवेऽपि सप्त गर्णयुक। इति विरोधः । सप्तरणेः कदलो विशेष इति

तपरकरः । पुष्पवती रजखलापि पवित्रेति दिरोधः ! नानाविधपुष्प वेभिश्च इति तपरिसरः । ११. मधुगङ्गोदकं मधुना चन्द्रकिनं जडे तैलंपेिन्दुप्रपेगेन चित्रचित्रमण्डल

अरकिलिमुदकं यस्य तदित्यर्थः।।

कादम्बरीकथासारः

तस्य क्रोडेषु शाखासु जीर्णबल्कमुटेषु च ।
स्कन्धसन्धिषु शौचनि निवसन्त निरन्तरम् ॥ १७ ॥

परिणामगलपत्रराशिः स च वनस्पतिः।
दिवानिशं निलीनैः यैः सपत्र इव स्रक्ष्यते ॥ १८॥

तसिन् वनस्पतीौ रात्रिमतिवाशातिवाद च।
उत्थायोत्थाय च प्रातः चरन्ति स्वेच्छया शुकाः ॥ १९ ॥

स्वशाबिथोहृताहाराः साय प्राप्य वनस्पतिम् ।
स्वेषु स्वेषु कुत्रयेषु क्षपयन्त क्षपाममी ॥ २० ॥

शाल्मलीशाखिनतस्य कसिंचिज्जीर्णकेटेरे।
जायथा सह तातो मे चिरकालमवर्तत ॥ २१ ॥

अथाहं वर्तमानस्य पितुर्वयसि पश्चिमे ।
एक एवाभवं पुत्रः प्राक्तनैः पापकर्मभिः ॥ २२ ॥

प्रसवोद्धवया माता भृशे वेदनया तया ।
जाते च मामनालोक्य लोकान्तरमवाप सा॥ २३ ॥

ततः प्रियतमानाशदुःखितोऽपि निरन्तरम् ।
केवलं रक्षणार्थं मे प्राणेष्वास्थां बन्धसः ॥ २१ ॥

जराशिथिलसर्वानः स्पन्दितुं च पदात्पदम् ।
अशको जनकनेहान्मद्र्धनपरोऽभवत् ॥ २५ ॥

परनीडानिपतितं फलशर्कं च तण्डुलम् ।
आदायादाय सदय सदा महमद पता ॥ २६ ॥


1. सप्तकः इति मातृश्च।


२६. फळशकं फूलशकलमियर्थः ।

श्री त्रिविक्रमविरचितः

एवं दिने दिने दत्वा भोज्यवस्तु यथास्नुवि ।
मद्भक्तशेषमशनमात्मनश्चाकरोस्पिता ॥ । २७ ॥

एकदाऽखण्डलहरिद्वधूमाणिक्यकुण्डले !
आविर्भूते स्फुरद्भासि मण्डले चण्डदीधितेः ॥ २८ ॥

यथेच्छं दिक्षु कीरेषु गतेषु निखिलेष्वपि ।
क्रोडस्थितस्य तातस्य मयि चासन्नवर्तिनि ॥ २९ ॥

सहसैव वने तस्मिन् दुष्टसत्वभयङ्करे ।
लतागुच्छोचलमत्तभृक्झझारमेदुरः ॥ ३० ॥

उत्पतत्पक्षिसङ्घातपक्षशात्क्रशीफरः ।
उद्घोणकाननकोडघर्घरध्वनिमांसलः ॥ ३१ ॥

परितो भीतमातङ्गपोतफीत्कारपीवरः ।
सुप्तप्रबुद्धसंक्रुद्धसिंहनादोपचूंहितः ॥ ३२ ॥

विपाटितश्रोत्रपुटो दिगन्सरविलुम्भितः ।
उच्चचायधिकः क्रूरो निनदो मृगयोद्भवः ॥ ३३ ॥

तमाकण्र्याधिकं क्रूरं भयात्सञ्जातवेपथुः ।
तत्प्रतीकारबुध्याहं प्राविधी पक्षतिं पितुः ॥ ३४ ॥

अथ संरम्भसहितमितो मुगकदम्बकम् ।
इतो मतङ्गजनमितो गवयसञ्चयः ॥ ३५ ॥

इतः शार्दूलनिवहः इतो भल्लूक्संहतिः ।
इतो गोकर्णसङ्घात इतः शरभसञ्चयः ॥ ३६ ॥

इतो यूथं वराहाणां श्वापदानामितो गणः।
चामराणामितो वृन्द इतो वाहद्विधां बुलम् ॥ ३७ ॥


१४. पक्षति पञ्चमुखम्।

कादम्बरीकथासारः

इतः कपिञ्जलरुतमितः कृकरकूजितम् ।
इतो हरिनखोद्भिन्नकुम्भकुरङ्गुहितम् ॥ ३८ ॥

आकण्येतामय शब्दः सशरं गृशतां धनुः।
आरुह्यतामिंय शाखा हरिदालोक्यतामियम् ॥ ३९ ॥

अन्योन्यमेवं वदतो मृगयासक्तचेतसः।
अश्रौषं जनसङ्घस्य कोलाहलमुदञ्चितम् ॥ ४० ॥

ततो मन्दरमन्थानमथिताम्भोधिदुःसहैः।
क्रूरैः केसरिणां नादैः दरीमुखविसर्पिभिः ॥ ५१ ॥

शरताडनसंत्रस्तमत्तमातङ्गचूंहितैः।
कुण्डलीकृतकोदण्डशिनीशिञ्जितैरपि ॥ ४२ ॥

स्वयूथभ्रष्टवित्रतहरिणीकरुणरवैः ।
भिलभलविनिर्भिन्नभल्लूकुनिनदैरपि ।। ४३ ॥

धावतां सारमेयाणां घर्घरैर्भवितैरपि ।
सर्वत्र तन्महारण्यं प्रकम्पितमिवाभवत् ॥ ४४ ॥

शान्तकोलाहले तस्मिन् सौमियं कानने गते ।
निधृष्टमूकीमूतनिकुरुम्बानुकारिणि ॥ ४५ ॥

निष्कम्य पितुरुत्सन्नदीषत्सभयकौतुकम् ।
दिक्षुरहमाशान्सां चक्षुः प्राहिणवं शनैः ॥ ४६ ॥

ततः तस्मान्महारण्यादनेक्सुखमापतत् ।
दुःसहं दानवकुलं नागलोकादिवोत्थितम् ।। ४७ ॥

यमकिंकरसङ्काशं वेतालनिकरोपमम् ।
अद्राक्ष शाबरं वृन्द पापकमेव मूर्तिमत् ॥ ४८ ॥

३८. को बर्धविशेषः ।

श्री त्रिविक्रमविरचितः

तन्मध्यवर्तिनं घोरं प्रथमे वयसि स्थितम् ।
आनामतितर्कश्यादायसेनेव निर्मितम् ॥ ५९ ॥

वराटमालभैवेयै 'भूषणैरावृताननैः ।
सरभसहितैः आन्तैरावृतं विश्वकद्रुभिः ॥ ५० ॥

वीतंसया णभिः कैश्चित् कैश्चिदुन्माधरिमिः ।
बागुराधारिभिः कैश्चित् कैश्चिद्वीफ्कवाहिभिः ॥ ५१ ॥

एवं विधेर्महासत्वैः 'नाभिलैरनुधावितम् ।
व्यलोकयं च मतङ्गनामानं शबरेश्वरम् ॥ ५२ ॥

आसाद्य शाल्मलीमूलमवरोपितकार्मुकः ।
विश्रमाय परिश्रन्तः तत्रैव निषसाद सः ॥ ५३ ॥

विश्रम्य च क्षणं सोऽयं वनेचरचमूपतिः।
किरातैः सकलैः साथै प्रतस्थे पक्कणं प्रति ।। ५९ ॥

गतेषु तेषु सर्वेषु जीर्णः क श्चद्वनेचरः।
अलब्धापिशितस्तत्र पिशितार्थं व्यलम्बत ॥ ५५ ॥

सोऽयं शुककुलैः पूर्णं दुरारोहं वनस्पतिम् ।
पिबन् प्राण निवास्माकं आमूलाग्राद्यलोकयत् ॥ ५६ ॥


1. फ्रेवरें .... वृताननैः इति मातृका । 2. कैश्चिदुन्मादहरिभिः इति मातृका । 3. नाफलैः इति मातृका । ५०. विश्वकमिः मृगयाशुत्रकरित्यर्थ. ५१. भीरं सः आनायः । उन्माथः मृगबन्धनपेटिकविशेषः वागुरा आल{

५३, नाभिकः शूदशभिः।

कादम्बरीसारः

अनेकताल्लुक़ातुं स विष्वकण्टकैर्युतम् ।
तमलेशेन सोपानैरिवाक्षद्वनस्पतिम् ॥ ५७ ॥ ।

ततः शाखापु शाखासु क्रमेण परितश्चरन् ।
कांश्चिदुडुयनाशक्तान् कांश्चित्तकुसुमपमान् ॥ ५८ ॥

कांश्चिदाविवत्पक्षान् कांश्चिदर्कफलोपमान् ।
व्यधादपगतप्राणान् अखिलान् कीरशबकान् ॥ ५९ ॥

तस्य ऋतरं कर्म पश्यन् पापात्मनः पिता ।
उच्छुष्कतालूरुतवेपथुभुन्तलेचनः ॥ ६० ॥

प्राणसंशयकालेऽपि स्नेहान्मद्रक्षणाकुलः ।
अतिष्ठक्क्रोडभागेन मामवष्टभ्य कातरः ॥ ६१ ॥

आगत्य कोटरद्वारं स वामं भगिनीषणम् ।
करं प्रसारयामास कालदण्डमिवापरम् ॥ ६२ ॥

दतचञ्चुपुटाघातमुत्कूजन्त मुहुर्मुहुः ।
कटराद्वहिराकृष्य प्राणैरेनं व्ययूयुजत् ॥ ६३ ॥

भयसमुचितानत्वात् सावशेषतयायुषः ।
तत्पक्षसम्पुटगतं मामपश्यन्नडुब्धकः ।। ६४ ।। ।

मृतं शिथिलमूर्धानं भिल्स्त्समदोमुखम् ।
स्वमाजिं पुण्यमिव व्यक्षिपप्पृथिवीतले ।। ६५ ॥

तातपक्षपुटे लीनः तातेनाहं सहापतम् ।
पलवः पाण्डुपत्रेण पवनस्येव वेगतः ॥ । ६६ ।।

ततो मां जीर्णपर्णस्य पुत्रे पतितमैक्षिणि ।
अन्नानि मम येनैव नाशीर्यन्त मृदून्यपि ॥ ६७ ॥

श्री त्रिविक्रमविरचितः

यावदत्युन्नतात्तस्मात्तरोरवतरल्यसौ ।
प्राणमीरयेतरत् स्थानं तावजिगमिषुर्दूतम् । ६८ ॥

अन्तकास्यादिवात्मानं मन्यमानो विनिर्गतम् ।
पदात्पदमशक्तोऽहं गन्तुं तत इवोल्टन् ॥ ६९

अप्रविष्टार्कविरणः तातस्यानमिवापरम् ।
तमालशाखिना मूलमयामभ्यणवातनः ।। ७० ।।

शाखान्तरस्थितानन्यान्निगृश्च शुकशाबकान् ।
तत्क्षणादुन्नतात्तस्मात्तरोरवततार सः ॥ ७१ ॥

मृतान् पत्रपुटे सोऽयं निक्षिप्य शुकशाबकान् ।
कयाचिल्लनया गाढं अबलादन्तिकस्थया ॥ ७२ ॥

असे निधाय च शराशनमाततज्य
मादाय तच्छकशिशूनखिलान् भुजेन ।

मार्गेण तेन शबरेन्द्रगतेन सोऽपि
प्रातिष्ठत द्रुततरं प्रवयाः पुलिन्दः ॥ ७३ ॥


इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य श्रीराजराजसूनोः त्रिविक्रमस्य कृौ कादम्बरी कथासारसहास्ये काव्ये द्वितीयः

सर्गः समाप्तः ।

कादम्बरीकथासारः

तृतीयः सर्गः

अथ मृत्युनिभे तस्मिन् प्रस्थितेऽपि वनेचरे ।
निवृत्तः स्यादिति भयातर्मेधाशथिवि क्षणम् ॥ १ ॥

अन्यायासितसर्षोंने पतनादतिदूरतः ।
शोकेनेच्छुष्कहृदयं पितृनाशभयेन च ।। २ ।।

उदन्य भयसन्नाता समस्ताङ्गपतापिनी ।
एवं विधेऽपि काले मामनैषीत्परतःत्रकम् ।। ३ ।।

तमालमूलान्निर्गत्य तस्मादुदक्रमाच्छया ।
उपसॐ सरस्तीरमहमैच्छं शनैः शनैः ॥ ४ ॥

मुहुर्मुखेन 'पततो मुहुर्विट्ठलो भुवि ।
श्रमातुरस्य मे कामं मतिरेवं विधाभवत् ॥ ५ ॥

अस्मिन् जगति जन्तूनां प्राणेभ्योऽन्यमकिंचन ।
एवं तातेऽप्युपरते भूयोऽहं प्राणिमीति यत् ॥ ६ ॥

नैवात्मनो मदर्थे यो मृत्युकालेऽपि शोचति ।
मया तेनैव न मृतभीदृशी मे कृतज्ञता ।। ७ ॥ ।

तेररुपायैः शोच्येन मृतायामपि मातरि ।
पित्रा यदर्थितं यत्तत्सर्वं विस्मृतं क्षणात् । ८ ।

कृपणाः खल्वमी प्राणा ममैवमुपकारिणम् ।
अत्र कुत्रापि गच्छ पितरं नानुयान्ति यत् ॥ ९ ॥

!. मुखेन पीने इति मतृषु

2. प्रपिमीति इति मातृश्च।

श्री त्रिविक्रमविरक्तिः

अद्यापि तत्पञ्चसरः शुद्धापमतिदूरतः ।
भूयन्ते राजहंसानामस्फुटनि तानि यत् ॥ १० ॥

पिपसात्यन्तसनानि दुर्बलन्यङ्गकानि मे ।
पदादेकं पदमपि नलं गन्तुमितः परम् ॥ ११ ॥

परं सीदति चित्तं च प्रभुरस्मि न चात्मनः।
चक्षुरत्यन्धतामेति हन्त ! किं करवाण्यहम् ? ॥ १२ ॥

अनिच्छतः किं मृन्थं मे विधिरद्योपपादयेत् ?
मयि सञ्चिन्तयोरेवं पिपासावशवर्तिनि ॥ १३ ॥

जाबालिनभधेयस्य मुनेरासन्नवर्तिनः ।
पुतो हारीतको नाम सिवपुस्तसरोऽभ्यगात् ॥ १४ ॥

स निशम्य दयालुर्मामनाथमतिदुःखितम् ।
आसन्नवर्तिनं प्रेचे कंचिन्मुनिकुमारकम् ॥ १५॥

अये ! शुकशिशुः कश्चिदयमापदमागतः ।
दीनमेनं समालोक्य दूयते हृदयं मम ॥ १६ ॥

अनाविर्भूतपक्षोऽये पतित . किं वनस्पतेः ।।
आहोस्विद्वैनतेयास्यदद्य किं धरणीं गतः ? ।। १७ ।।

सान्नकर्षे सदाक्लेशात् 'दीर्घदीर्घ वशित्यसौ ।
विवृणोति मुहुश्चञ्चुपुट्टमामीलितेक्षणः ॥ १८ ॥

श्रीवामपि न शक्नोति सन्धारयितु मामनः ।
अयमेवं ’स्थितः स्याच्चेन्म्रियते नात्र संशयः ॥ १९ ॥


1. दीर्घ मातृका । 2. मगताम् इति मातृका ।

3. स्थितं स्यात् इति मातृका ।

॥कादम्बरीकथासारः

तदेहि यावदेवायमसुभिर्न वियुज्यते ।
गृहाण तावदेवैनं धर्मोऽयं परमो हितः ॥ २० ॥

एवमुक्त्वा स धर्मज्ञो दयया मां दृढव्रतः।
तेनैव मुनिपुत्रेण तुर्ण मानाय सत्वरः ॥ २१ ॥

सोऽयमादाय मां तस्मात्प्रयोगनिताननम् ।
अङ्गुल्या सदयं कांश्चिदुदबिन्दूनापयत् ॥ २२ ।।

अङ्गुल्यग्नगौः कैश्चदुत्क्षिप्य मम पक्षती ।
आशियसपसन्ने द्वे शीतलैर्बलशीकः ॥ २३ ॥

तत्र विन्यस्य म रम्ये प्रतीरनलिनीदले ।
हरीतोऽपि ततः सन्नौ साकं मुनिकुमारकैः ॥ २४ ॥

मामप्यादाय सदयं कथंचिद् िगतश्रमम् ।
सार्य मुनिकुमरैराश्रमाभिमुखं ययौ ॥ २५ ॥

अनेकैर्मुनिभिर्दव्यैरनूचानैर्निरन्तरम् ।
अपश्यमाश्रमं शनिः ब्रह्मलोकमवापरम् ॥ २६ ॥

वर्धितान् वटुभिर्भलन् द्ध|धरान्महीरुहान् ।
सिञ्चन्त शीकरैर्यत्र हतमुक्तैर्मतङ्गजाः ॥ २७ ॥

पक्षोदूननसम्भूतैः पवनैः प्रबलाकिनः ।
सन्धुक्षयन्ति वैतानं यत्र वैश्वानरत्रयम् ॥ २८ ॥


1. मानथ इतेि मातृक १. विगतश्रमम् इति मातृक २८. प्रचलकः शिखण्डः एधमस्ति इतेि प्रचलाकिमो मयूराः । "प्रबलाकः शराधाते शिखष्णे च भुजमे" इति मेदिनी । “लघुनासो भयूरस्तु चन्द्रसूचिभमेन्नरः ।

प्रचलाकः विखरः शिस बलगरव्रतौ"

धृतकृष्णाजिना यत्र हेमधूमैर्महीरुहाः ।।
तापसा इव लक्ष्यन्ते जटावल्कलधारिणः ॥ २९ ॥

आगुल्फलम्बिनीः पचनीवारकणिशप्रभः ।
तपेवहूरिख ज्वालाः (ता, विभ्राणमधमुखाः ॥ ३० ॥

बिसतन्तुसितच्छायां पट्टणंपरिकल्पिताम् ।
उपवीतपदन्यस्तां दधानमक्स वथकाम् ॥ ३१ ॥

तपेधनैः परिवृतं जावालिं मुनिपुङ्गवम् ।
प्रजापतिमिवापश्यं वृ चित्रशिखं ण्डभिः ॥ ३२ ॥

हारीतो मां च विन्यस्य तलाश कतरे रधः ।
अन्वािद्य पितुः पादावध्यवात्सीत्कुशासनम् ॥ ३३ ॥

दृष्ट् मां मुनयः सर्वे कुतोऽय स्वकृतस्त्वया ।
इत्यपृच्छस्तमासीनमगदीत्स च तान् पुनः ॥ ३४ ॥

इतः स्रातुं गतेनायं पतितः शालमीतरोः ।
सन्दिधजीवितः अन्तः परमासादितो मया ।। ३५ ।।

यावदुद्भिन्नपक्षोऽयं वियदुपतितुं क्षमः।
तावत्संवर्धिsस्माभिः प्राणान् धारयितुं प्रभुः ॥ ३६ ॥

ततः स्त्रच्छन्दतोऽन्यत्र गमिप्यत्ययमन्यथा ।
अस्मिन् परिचयाद्वस्तु वाञ्च्छा स्यादत्र वस्यति ॥ ३७ ॥


1. तवसंबधृितो भेः इति मतु । ३२. चित्रशिख एडन मद्र्षयः सप्त यथा – मरीचिरफार अम्रिः पुलस्त्यः पुलहः क्रतुः

वसिष्ठति सर्तते याशिप्रशखण्डिनः " (भाषस्त्ये ) २३

॥कादम्बरीकथासारः

एवं वदति हारीते जाबालिध विलोक्य माम् ।
स्वस्यैवाविनयस्यानुभूयते फलमित्यशात् ॥ ३८ ॥

सा तापससमज्या तच्छुत्वा सज़ातकौतुकम् ।
त्रिकालज्ञाननिपुणं जाबालिमिदमब्रवीत् ॥ ३९ ॥

भूभाविभवृतं कृतं दिव्येन चक्षुषा।
हस्तमैौक्तिकवत् द्रष्टुं त्वमेव भगवान् प्रभुः ॥ ४० ॥

इह वाऽमुत्र बानेन कीदृशोऽविनयः कृतः ।
किमर्थं वेति तत्सर्वमावेदयितुमर्हसि ॥ ५१ ॥

इति निर्बन्धतः पृष्टः तया परिषदा मुनिः।
आबभाषे पुनरिदं वाक्यं वाक्यविदां वरः ॥ ४२ ॥

वक्तव्यमिदमाख्यानभरुपशेषं च वासरम् ।
सन्ध्याक्दनकालोऽय भवतामतिवर्तते ॥ ४३ ॥

अस्मिन् जनुषि वान्यस्मिन्यदनेन कृतं यथा।
कृताशनानां तद्रा वक्ष्यामि भवतामहम् ॥ ४४ ॥ ।

इत्युक्ता सहसोत्थाय साथै संवैर्महर्षिभिः।
अपराचितं कृत्ये यथाविधि चकर सः ॥ ४५ ॥

ततः पश्चिमपाथोधौ पपात रविमण्डलम्।
वरुणानीकरभ्रष्टमणिक्यचषकोपम् ॥ ४६ ॥

अस्ताद्रिसानुपर्यस्तमर्कविम्बं विदिद्युते ।
वासुकेर्मथनक्षोभात् फणारलमिव च्युतम् ॥ ५७ ॥

पाटल भास्वरो विम्बं लममर्णस्युदन्वतः ।
हरिवक्षःस्थळासक्तकौस्तुभश्रियमा:रत् ॥ ४८ ॥


]. सदारश्न इति मातृ ।

श्री त्रिविक्रमविरचितः

२४

पश्चिमां हरितं प्राप्य हरिदधोऽनुरक्तवान् ।
इतीवमत्सरात्सद्यो' दिनश्रीर्विलयं ययौ ॥ ४९ ॥
अर्यम्ण मने
पाथोधावन्धकारो व्यजुभत ।
झरे पतिते तोये धूमरारिरिवोत्थितः ॥ ५० ॥

भास्वत्पतनवेगोत्थाः शीकरा इव वारिधेः ।
निलीना निर्मल्लकाराः पुस्फुरुस्तारका दिवि ॥ ५१ ॥

अथे दिते निशानाथे कृताहारो मया सह ।
हारीतो मुनिभिश्चान्यैः पितुरभ्यासमभ्यगात् ॥ ५२ ॥

तत्र वेत्रासनासीनं पितरं प्रणिपत्य च ।
आसन्नवर्तिनीं कांचिदध्युवास वृसीमसें ॥ ५३ ॥

ततः क्षणमिव स्थित्वा चेदि तेऽन्यैर्महर्षिभिः ।
हारीतस्तं सविनयं जावालिमिदमब्रवीत् ॥ ५४ ॥

तातेयं तापसस जेतुमुत्कण्ठते कथाम् ।
इत्युक्तस्तेन जावालेर्वक्त्रं प्रक्रमते स्म ताम् ।। ५५ ॥

यद्यस्ति वाञ्च्छा व. शेतुमादितः श्रूयतामति ।
कथां मदीयां जावालिर्वक्तुं प्राक्रमत क्रमात् ॥ ५६ ॥

अस्त्यवन्तषु विख्यातविभवोजयिनी पुरी ।
अवतीर्णा दिवो दिव्या नगरीव महीतलम् ॥ ५७ ॥

कैलासवासमुज्झित्वा यतीनामिव मानसे ।
महाकालाद्यो यत्र स्वयं निवसतीश्वरः ॥ ५८ ॥


1. सद्यः ... .... .... .... .... ॥ इति मात्रका।

2. आलि .. तेस्म ताम् । इति मात्रका।

॥कादम्बरीकथासारः

यत्सौधभाजामालेक्य लावण्यं हरिणीदृशाम् ।
विक्षिता इव व्येति ज्ञातुं शक् न विद्युतः ॥ ५९ ॥

स्फाटिकं चत्वरे मुधास्तारकाः प्रतिबिम्बिताः।
मुक्ताफलधिया यन्न गृदृन्ति सकुतूहलम् ॥ ६० ॥

यत्र पहारपनि बिम्बितानि मुस्वन्यपि ।
विभक्तुं नेशते स्त्रीणां मधुपा मणिमण्टपे ।। ६१ ।।

चन्द्रमा यत्र माणिक्यस्तम्भेषु प्रतिबिम्बितः ।
स्त्रभिर्बद्ध इवाति मुखकान्तिप्रमेषणात् ॥ ६२ ॥

यत्र हर्यजुषां स्त्रीणां मुखपत्रैः पराजितः ।
नूनं लक्ष्मच्छलेनेन्दुर्धत्ते दास्याक्षरं हृदि ॥ ६३ ॥

माजिक्यकलशैर्देहैः प्रसादशिखरस्थितैः ।
युगपत् द्वादशादित्या यत्र नित्यमिवोदिताः ॥ ६४ ॥

यत्र गोपुरकूटस्थपद्मरागांशुपाटलम् ।
आसाद्यापि नभोमध्यं बिम्बं बालजयते रवेः ॥ ६५ ॥

यद्पुराप्रप्रसमहानीलप्रभाहताः ।
शारदाश्च तटिनेन्तः प्रयन्त प्रावृषेण्थतम् ॥ ६६ ॥

ससर्वमङ्गलः कामं भृतिमत्यधिकोज्ज्वला।
या भोगिभूषिता भाति शम्भोतिरिवरा ॥ ६७ ॥

परैरयेध्या भवति विशाल विभवैर्नवैः ।
या भोगिभिभगवती मनेकैर्मधुरा गृहैः ॥ ६८ ॥

'सभभ्रगुणसम्पूर्णा तारापीडो महीपतिः।
अध्युवास पुरीमेनां मघवेवामरावतीम् ॥ ६९ ॥


1. सुमग्रहणसम्पूर्णा इति मातृका । २६

श्री त्रिविक्रमविरचितः

सकर्दमामादिमकालदन्ष्ट्र
भुभां परित्यज्य भृशं कठोराम् ।
चिराय रेमे यशसावदात
मध्यास्य यदोशिखरं 'धरित्री ॥ ७० ॥

रक्ताक्कलिश्रेणिमनज्ञपत्र
नखप्रभानेसरयुक्तम् ।
उत्तंसयन्ति स्म विपक्षभूषा

यत्पादपने प्रणतैः शिरोनिः ॥ ७१ ॥
आयोधने यस्य कृपाणी
ललाधिकप्ठं रुरुचे रिणम् ।
पतिंवराणां सुरसुन्दरीणां

स्वयंवरेन्दीवरमालिकेव ॥ ७२ ॥
श्यामासियष्टिस्समरे दधाना
छायाच्छलाच्छात्रवमातपत्रम् ।
कृकोद्यमा यस्य जयाय रेजे
कालीव सन्नद्ध'करोटिमाला ॥ ७३ ॥

कृपाणिका यस्य रणे विधूता
भुजेन रलाङ्गदभूषणेन ।
पराक्रमं दुष्पसहं विलोक्य
लाघाशिरःकम्पवतीव रेजे ॥ ७४ ॥


क. धरित्रम् इति मातृका । ४. श्रोणि इति मातृका ।।

3. करोदि इति मतृक ।

॥कादम्बरीकथासारः

२७

द्विषां पुरीतलतयोपवीती
रक्ताज्यधारा विहितानुलेपः' ।
प्राणान् प्रतापज्वलने जुझाव
रणाध्वरे यस्य कृपाणयज् ॥ ७५ ॥

यस्य प्रतापाग्निर्दग्न कीर्ते
स्समेधमानस्समराङ्गणेषु ।
वरोत्सुकानाममराङ्गनानां
प्राग्रेण कामानलतां प्रपेदे ॥ ७६ ॥

यस्य प्रतापज्वलनेन कामं
पराजितो बाडबजातवेदाः ।
अद्यापि पाथेनिधिमभ्यवर्ती
नूनं तपः सञ्चरतीति मन्ये ॥ ७७ ॥

सुधांशुना स्वस्तटिनीजलेन
प्रायः शिवायाः परिरम्भणेन ।
यस्य प्रतपानतप्तात्रः
शिवोऽपि चक्रे शिशिरोपचारम् ॥ ७८॥

विद्युलोवाधिकचञ्चलपि
प्रतापतपादिव तप्तदेहा ।
हरिप्रतापस्य सितातपत्रच्छयां
जते यस्य न राजलक्ष्मीः ॥ ७९ ॥

मताभसप्तर्चिषि यस्य राज्ञो
जगत्यस्यापि विवर्धमाने ।

1. लेपा इति मातृ ।

2. उदप्रकीर्तिः इति मतं ।

श्री त्रिविक्रमविरचितः

प्रकममुष्णातुरिवाधिशेते
पय.पणं धिं भगवान् मुकुन्दः ॥ ८० ॥

यस्यामिता कीर्तिरुदारकीर्ते
र्माति स्म लोकत्रितये मितेऽपि ।
आदर्शबिम्बे महती गजस्य
मूर्तिः प्रसन्ने प्रतिबिम्बितेव ॥ ८१ ॥

कुलाद्रिकुजेषु विहारिणीनां
प्राणेश्वरैः किन्नरसुन्दरीणाम् ।
क्षौमे हृते सत्यपि यस्य कीर्ति
स्तिरश्चकार ह्रियमाकुलानाम् । । ८२ ॥ ।

विधातृमण्डेन्दुकलअस्थिमाल्य
मन्दाकिनीभस्मरूचिच्छलेन ।
यत्कीर्तिपूरेण महेश्वरोऽपि
नितान्तमात्मानमञ्चकार ।। ८३ ।।

भिक्षाशनानां धृतकर्पराणां
चर्माम्बराणां च सदाशिवान्यम् ।
प्रत्यर्थिनां यस्य यशःप्ररोहैः
कैलासतां भूमिधरास्समीयुः ॥ ८४ ॥ ।

चुलबद्रिकूटे लिखितं गुणशैः
विद्याबैरैः पर्वतधातुरागैः ।
सकौतुकं यस्य भुजापदान
मवाचयन्नप्सरसां कुल्चन ।। ८५ ।।

॥कादम्बरीकथासारः

हृष्टरागराणि गताञ्जनाक्षा
प्युपातनिःश्वासपरम्पाणि ।
प्रियोपभोगेन विनापि वीर
श्चकार य. शत्रुवधूमुखानि ।। ८६ ॥

यस्मिन् महीं पालयति क्षितीन्द्रे
भुजेन भोगीश्वरभोगभसा।
प्रत्यर्थिनः केवलमर्थिनश्च
देहीति वार्ता न बभूव भूमौ ॥ ८७ ॥

अरों मघोनः सुरसुन्दरीमि
सञ्जायमानस्वभुजानुभावः ।
देष्णा स रत्नाकरमेखलया
धुरं धरित्र्या बिभराम्बभूव ॥ ८८ ॥

विचक्षणस्तस्य नरेश्वरस्य
समस्तकायम्बुधिकर्णधारः ।
पुरन्दरस्येव गुर्बभूव
मन्त्री प्रधानं शुकनासनामा ।। ८९ ॥

तस्मिन् महीभारमसौ निवेश्य
सामन्तचूडामणिचुम्बिताङ्घ्रः ।
रेमे युवान्तःपुरसुन्दरीभिः
यथा पुमान् गोपवधूभिराद्यः ॥ ९० ॥

८७ . प्रयर्थिनः शत्रो: देही देहनिति बात न बभूव । झटीिन याचस्य देहि प्रयच्छ

इति वार्ता न बभूव । सद्धेऽपि शश्रवो हताः, सङ्केऽपि याचः पूर्णमनोरथा इति यावत् ।

श्री त्रिविक्रमविरचितः

न नाम काम परमार्थतोऽपि
विलसवयमतिमानुभावा ।
महीपतेस्तस्य बभूव पती
पुरन्दरस्येव पुलेमपुत्री ॥ ९१ ॥

अकृत्रिमप्रेमरसानुविद्धा
क्न्योन्यमानन्दपयेधिमौ ।
तौ दम्पती कैश्चिदहोभिरेव
सञ्जातसौहार्दसुखावभूताम् ॥ ९२ ॥

नरपतिरपि रेमे मन्त्रि नक्षिप्तकार्यः
क्षणविरहविहीनः कान्तया राजपुत्र्या ।
अयमपि शुकनासः प्रज्ञयायासहीनं
गुरुतरमपि सर्वे राज्यभरं बभार ।। ९३ ॥


इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य श्रीराजराजसूनोः त्रिविक्रमस्य कृतौ कादम्बरी कथासारसङ्गदाख्ये काये तृतीयः

सर्गः समाप्तः ।

कादम्बरीसारः

अथ चतुर्थः सर्गः

अथ देव्या तया साकं रममाणो महीपतिः ।
कञ्चित्कालं निनायासीौ पद्मक्ष इव पद्मया ॥ १ ॥

पतिः प्रजानामात्मानमवरोधेषु सत्स्वपि ।
तया च वसुमत्या च कलत्रणममन्यत ।। २ ।।

तयोर्निरशं प्रेम परस्परमवर्धत ।
विशोगवार्ताविर्भावनःसहं चक्रयोरिव ॥ ३ ॥

एकदाश्रुमुखीं देवीं दी धरणीपतिः ।
हिमेदकाप्लुताम्भोज पद्मिनीमिव भानुमान् ॥ ४ ॥

तां दृष्ट्वा दीनवदनामश्रुपर्याविलेक्षणाम् ।
तन्निदानानभिज्ञानादन्तस्तापमवाप सः ॥ ५ ॥

पर्यंङ्किकायां शनकैराचारार्थं समुत्थिताम् ।
निवेश्य तां नृपः पश्चात्तया निविविशे सह ॥ ६ ॥

कराम्बुजेन नासाग्रे लुठनं बाष्पशीकरम् ।
प्रमार्जयन् शुचो हेतुं प्रियां पप्रच्छ पार्थिवः ॥ ७ ॥

भृशं निःशब्दमधुरं किमर्थं रोदिवि प्रिये !
वद दुःखनिदानं ते समदुःखो भवाम्यहम् ॥ ८ ॥

इति निर्बध्य पृष्टापि नोत्तरं प्रत्यपद्यत ।
चामरग्राहिणी तस्या नृपं मकरिकऽवदत् ॥ ९ ॥

अद्य देवी महाकालमितोऽभ्यर्चयितुं गता ।
श्रीमहाभारते तत्र वाच्यमानेऽनया श्रुतम् ॥ १० ॥


१. वमन्योन्यं वकयोश्रियेत मातृ ।

श्री त्रिविक्रमविरचितः

अपुत्राणां नृणां लोका न संति किल शोभनाः ।
पुन्नान्नो नरकत्क्रूरात्पुत्रः सन्त्रायते ततः ॥ ११ ॥

एतछ्रुत्वा स्वभवनमागत्यात्यन्तदु:खिता ।
नाङ्गीकरोत्याभरणं नाहारममिनन्दति ॥ १२ ॥

अनर्गल्लगलद्धप्पधाराक्लुषितानना ।
सखीभिः सान्त्वनैरुक्ता रोदिीयमनुत्तरा ॥ १३ ॥

इदमेव महीपाल ! देव्या रुदितकारणम् ।
इत्थं मकरिका राजे विज्ञाप्य विरराम सा ॥ १४ ॥

तारापीडतु तद्वाक्यमाकर्यं श्रुतिदुःसहम् ।
शोकशङ्कुनिखात मा तस्थौ तूष्णीं क्षणं तदा ॥ १५

देवि! किं क्रियतामत्र दैवाधीनेषु वस्तुषु ।
अलं रुदित्वा नः स्वस्ति भूयो दैवं विधास्यति ॥ १६

विधेहि देवतापूजां भकिं गुबने कुरु।
शपानुग्रहणे शक्तान्मुनीनभ्यर्चयादरात् ॥ १५ ॥

अ राधिताः प्रयत्नेन भक्तिपूर्वं महर्षयः ।
अभीष्टफलदा रो भक्तानां नात्र संशयः ॥ १८ ॥

राज बृहद्रथो नाम कैौशिकस्य प्रभावतः ।
जरासन्धं महाबाहुं मापेति भूयते सु म् ॥ १९ ॥

राजा पन्क्तिरथो लेमे विभण्डक्सुतज्ञ।
भुजानारायणस्येव चतुरश्चतुरान्सुतान् ॥ २० ॥

अन्येऽपि बहवो देवि! सत्यसन्धा महीक्षितः ।
मुनिशुद्धया पुत्रानलभन्तामितौजसः ॥ २१ ॥

कादम्बरीकथासारः

पारिप्लवेक्षणं देवि! लवलीदलपाण्डरम् ।
अहं कदा ते द्रक्ष्यामि मुखं व्यजितदहम् ॥ २२ ॥

अङ्के दधाना तन्वङ्गि ! हारिद्रक्सने सुतम् ।
द्यौः सबालानपेवार्क मां कदा नन्दयिष्यसि ॥ २३ ॥ ।

इत्थं निगद्य भूपालः तोयैर्छन्नाकस्थितैः ।
देव्याः प्रक्षालयामास मुखमखुजलनिलम् ।। २४ ।।

शोकापनोदनिपुणैर्यचेभिः सान्त्वनन्वितैः ।
अरालकेशीमाश्वास्य निर्जगाम महीपति ॥ २५ ॥

ततो मन्दीभवच्छका सा विलसचमी स्वयम् ।
यदुक्तं भूमिपालेत चक तत्सर्यमादरात् ॥ २६ ॥

माहेयीः शृङ्गखुरयेर्निबद्धः कनकेन सा।
नित्ये घटीः प्रददौ जक्षणेभ्यः सतर्णकम् ॥ २७ ॥

शिरीषमृद्वी शेते स्म स्थण्डिले केवलेऽपि सा ।
रान्नत्रनाविले व्योम्नि चन्द्रलेखेव शारदी ॥ २८ ॥

अकस्माज्जनुषांवाचमर्थानामप्यगोचरम् ।
एणाकचूड्रमेणाक्षी निदध्यौ नष्टक्षणा ॥ २९ ॥

एवं दिनेषु गच्छत्सु केषु वियुकांक्षया ।
कचित्तियामा यामार्धशेषासीन्मेदिनीपतेः ॥ ३० ॥


२४. भूरक = वर्णषप्रम् (मयूरव्ठसशकुष्ठविशिष्टम् )

२७. माहेयी = धेनुः धट का ऊध. यासां ताः घटोध्य: ता: । तर्पकः - सब्बो जातः सः ! २८. स्थण्डिले = आस्तरणशून्ये भूतले । ३५

श्री त्रिविक्रमविरचितः

हर्म्यवातायनस्थायाः राजा देव्या मुखाम्बुजम् ।
स्वरे विशन्तमद्राक्ष चन्द्र सम्पूर्णमण्डलम् ॥ ३१ ॥

प्रबुध्यायन्तहृष्टात्मा तारापीडोऽपि तत्क्षणम् ।
आहूय शुकनासाय स्म तमगदच्छुभम् ॥ ३२ ॥

शुकनासः सुखोदर्कमाकर्यं स्वप्रमद्भुतम् ।
तारापीडं धरापालनमिदं प्रत्यब्रवीद्वचः ॥ ३३ ॥

सत्पुत्रवदनांभोजसन्दर्शनमहोत्सवम् ।
अचिरादेव देव! त्वं सत्यमासादयिष्यसि ॥ ३४ ॥

मयाद्य दिव्यरूपेण पुण्डरीकं द्विजन्मना ।
उत्सङे निहितं स्वप्ने मद्ब्राह्मण्या विलोकितम् ॥ ३५ ॥

निशावसाने संहृष्टाः स्वमाः सद्य:फला यतः ।
प्राचीव तपनं देवी कुमारं जनयिष्यति ॥ ३६ ॥

हस्ते गृहीत्वा स्नेहात्तं प्रविश्याभ्यन्तरं द्रुतम् ।
ताभ्यामानन्दयांची स्वमाभ्यां महिषीं नृपः ॥ ३७ ॥

अथ देवी महाकालवासिनः पुरशासिनः ।
अनुग्रहक्शात्तस्मिन्काले धतेस्म दौहृदम् ॥ ३८ ॥

गर्भच्छलेन भूपालं सा विलासवती दधौ ।
पझिनी प्रतिमाव्याजात्प्रसन्नेव प्रभाकरम् ॥ ३९ ॥

तथाभूतां विलोक्यैनामथान्तःपुरिको जनः ।
इङ्गितज्ञो विदामास जाततदैौहृदलक्षणाम् ॥ ४० ॥


२३. सुखं उदॐ आगामिनि बळे यस्य तत् ।

कादम्बरीसारः

३५

प्रधानभूता सर्वान्तःपुराणां कुलवर्धना।
राज्ञे विज्ञापयामास देवीं सजातदौहृदाम् ॥ ४१ ॥

तया निगदितां वाचममृतादपि शीतलाम् ।
सतृष्ण इव भूपालः श्रवणाञ्जलिना पपौ ॥ ४२ ॥

आविस्मिताननांभोजः कुलवर्धनयोदिताम् ।
शुकनासाय तां प्रीतिं जगाद जगतीपति. ॥ ५३ ॥

स च तां वाचमाकर्थ जगदाह्यदकारिणीम् ।
अङैरुपुलकैर्मातुं स्वाशये नाशकन्मुदम् ॥ १४ ॥

नृपतिः शुकनासेन सह पत्नीं व्यलोकयत् ।
बृहस्पतिसमायुक्तः पौलोमीमिव वासवः ॥ ४५ ॥ ।

सायं संप्रोप्य हृष्टात्मा मन्दिरं प्रति मन्त्रिणः ।
तारापीडस्तया तत्र तां निशामत्यवाहयत् ॥ ४६ ॥

ततः शनैर्वर्धमानगर्नभारालसा भृशम् ।
पीततोयेव मेघाली मन्दमन्दं चचार सा ॥ ४७ ॥

दधती सत्यपि सुतं धरणीधारणक्षमम् ।
नासहिeोरसा हारमित्येतत्परमद्भुतम् ॥ ४८ ॥

बहिर्गतेन यशसा गर्भस्थस्येव भूभुजः ।।
तदाननमभूतं शरकाण्डविपाण्डरम् ॥ ४९ ॥

निस्तीर्य गर्भजं दुःखं कला चान्द्रीव शारदी ।
अवापानुकलं पुष्टिमगैरम्बुजलोचना ॥ ५० ॥

छत्रस्यमिवाञ्जालीमन्तरनिमिवारणिम् ।
गूढसिंहामिव गुहां ससत्वां ताममंस्त सः ॥ ५१ ॥

श्री त्रिविक्रमविरचितः

क्षीणमद्यान्मध्यमच वृद्ध महाश्रयात् । ।
इति तस्यास्तनमुखं मन्ये कथमुपगतम् ॥ ५२ ॥

सम्पूर्णनाभिकुहरं प्रणश्यतूिबलीपदम् ।
व्यक्तरोमलचासीदुदरं हरिणीदृशः ॥ ५३ ॥

प्राप्ते विजनने पुत्रं सुमनःप्रीतिकारणम् ।
जैवातृकं त्रियामेव जैवातृकमस्त सा ॥ ५४ ॥

शुद्धं व्योम पयः स्वच्छं दीप्तऽग्निः पवनो मृदुः ।
अपांसुलभूभृतानि शंसन्ति स्म शुभं तदा ॥ ५५ ॥

सिसत्तरच्छदे रम्ये शयनीये स बालकः ।
कलशाब्ध कलामात्रः कलनिधिरिवाबभौ ॥ ५६ ॥

विनयेनेव सद्विद्य सन्दर्भेणेव शारदा ।
विक्रमेणेव वीरश्रीर्विराज सुतेन सा ॥ ५७ ॥

ततः प्रववृते तत्र पुत्रजन्ममहोत्सवः ।
दिव्यदुन्दभिनिध्यानमुखरीकृतदिङ्मुखः ॥ ५८ ॥

जनाय शंसते सूनोर्जन्म शुद्धान्तवने ।
पूर्णपात्रं नृपः सर्वे ददौ पूर्णमनोरथः ॥ ५९ ॥

राजा पुत्रमुखाम्भोजसन्दर्शनकुतूहलात् ।।
सुवर्णपीठादुर्थौ मेरोरिव दिवाकरः ॥ ६० ॥


1. क्षीणमस्मद्रान्मध्य मदात्तं महाश्रयादिति मतृका ।
५४, बिजननं जननकालः । सुमनसो देवतः विसब | जैवातृकं

चन्द्रमसं दीर्घायुषा ।।

५१. एलशाध बीसागरे।

            
समस्तरक्षासहितपुतजन्मोत्सवोत्तरम् ।
विवेश शुकनासेन सूतिकासदनं नृपः ।। ६१ ।।

ददर्श दयिनस्सङ्गशयनं पुत्रमीश्वरः ।
दिवसो अलमादित्यं प्राचीमूलतं यथा ॥ ६२ ॥

सतृष्ण इव पुत्रस्य मुखमयजमलम् ।
निर्निमेषेण नेत्रेण नितरां नृपतिः फ्मै ॥ ६३ ॥

अवलोक्य मुस्खे सूनोरविन्दायतेक्षणम् ।
पितृणां बन्धनान्मुक्तः प्रेमबन्धमवाप सः ॥ ६४ ॥

जयन्तेनेव देवेन्द्रे षष्टुंखेनेव शङ्करम् ।
आमान तेन पुत्रेण पुतन्तममंस्त सः ।। ६५ ।।

नेत्रेण शुकनासोऽथ निश्चलस्निग्धपक्ष्मणा ।
कुमारं प्रयवयवं विलोक्यनृपमब्रवीत् ॥ ६६ ॥

शङ्कमस्मरथाब्जपूर्णकुंभध्वजाकिौ ।
सुभगं पश्य भूपाल ! पाणी पल्लवकोमलौ ॥ ६७ ॥

लक्षणैर्देव! सम्पन्नः कुमारोऽयमनुत्तमैः।
भोक्ष्यतेऽष्टादशद्वीपामेकच्छलां वसुन्धराम् ॥ ६८ ॥

शुकनासे बदत्येवं प्रहृष्टः कोऽपि पूरुषः।
व्यज्ञापयन्महीपतं प्रणिम्य च पादयोः ॥ ६९ ॥

मनोरमायां ब्राह्मण्यां शुक्लासस्य धीमतः।
आमद इव मह्यमद्य जातः सुतो नृपः ॥ ७० ॥

एवमाकर्यं तद्वाक्यममृतद्रक्सोदरः ।
परं हृषितमासीजदनमाशु महीभुजः ॥ ७१ ॥

    
अद्य मे सफल जन्म सफला ब्राह्मणाशिषः ।
प्रसन्नो भगवानद्य भक्तिगम्यो महेश्वरः ॥ ७२ ॥

इत्युक्त्वा सहसालिप्य शुकनासं प्रियोत्तरम् ।
तदुत्तरीयमाकृष्य तस्मै प्रादान्नरोत्तमः ॥ ७३ ॥

प्रभाकिस्मीरितं दिव्यमनर्घमणिककणम् ।
(उन्मुच्यम) ददौ तस्मै स्वकरस्थं महीपतिः ॥ ७४ ॥

शुकनासगृहं गत्वा पौरजानपदान्वितम् ।
अकारयन्नृपःस्नेहादुत्तरोत्तरमुत्सवम् ॥ ७५ ॥

अथ प्राप्तेऽहि दशमे मुहूर्ते शुभशंसिनि ।
कृत्वा ब्राह्मणसाद्रत्नं गः सुवर्णं च केटिशः ॥ ७६ ॥

चन्द्रापीडप्रसादेन लब्धमात्मभवं नृपः।
चन्द्रबिम्बाननं नाम्ना चन्द्रापीडं चकार तम् ॥ ७७ ॥

शुकनासः क्रियाः कृत्वा समस्ताः श्रुतिचोदिताः।
वैशम्पायन इत्येवं चक्रे नामात्मजन्मनः ॥ ७८ ॥

इति मनुजपतिः प्रपूर्णकामः
 सुतपरिवर्धनजागरूकचेताः ।
अगणितबलवैरिराज्यलाभः
 कतिचिदहान्यतिवाहयांबभूव ॥ ७९ ॥

इति श्रीमत्सक्लविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य
राजराजस्नः त्रिविक्रमस्य कृतौ कादम्बरीक्था
सारसंग्रह्ख्ये काव्ये चतुर्थः सर्गः

पञ्चमः सर्गः

    
मातुर्मनोरथेनैव स्नेहेन जनकस्य च ।
भयेन सह शणामथ संववृधे सुतः ॥ १ ॥

प्रशस्तमे दिवसे सूनोः स्वविभवोचितम् ।
राजा प्रकृतिभिः साचे चक्रे चौलं यथाविधि ।। २

कुमारस्य ततो राजा विद्यागृहमुदारधीः।
बहिर्नगरमुत्साल्मनुसिप्रमकारयत् ॥ ३ ॥

विद्याविनयशालिभ्यो गुरुभ्यः शोभने दिने ।
अर्पयामास राजा तं वैशम्पायनपूर्वकम् ॥ ४ ॥

1पञ्चाशदक्षरमयीं मातृकां मन्त्ररूपिणीम् ।
चन्द्रापीडो गुरुमुखाद्ववेद विनयान्वितः ॥ ५ ॥

चतुर्दशसु विद्यासु चतुःषष्ट्यां कलासु च ।
प्रतिष्ठां परमां लेभे लक्ष्यलक्षणयोश्च सः ॥ ६ ॥

कुशप्रतीक्ष्णया बुद्धया गुरौ भक्त्यनृपात्मजः।
पदवाक्यप्रमाणेषु परं पारङ्गतोऽभवत् ॥ ७ ॥

चलणे कक्ष्यया बध्वा चण्डिकामभिवाद्य च ।
पुरस्कृत्य गुरोराज्ञामस्त्रयोम्यां चकार सः ॥ ८ ॥

मरीचिकां विवेदासौ तथा वैतालिकीमापि
अङ्गीचकार भूपालीमपि भृङ्गिमतं तथा ॥ ९ ॥

  
मुष्टिना लक्षमाच्छाद्य बाणाननिहितेक्षणः।
आकर्णपूरमाकृष्य स जौ कटकमुखम् ॥ १० ॥

गृहीत्वा मस्तके कृत्वा भुजां कल्बुघशालिनीम् ।
आकृष्याकपमभिननिमितं निश्चलेक्षणः ॥ ११ ॥

कुण्डलीकृतकोदण्डः शरेणैकेन चञ्चलाः ।
युगपत्सप्तघटिका विभेद नृपनन्दनः ॥ १२ ॥

1दृष्टासु दूरचित्रेपुल्यवेधेऽपि शिक्षितः ।
पृथिव्यां प्रथिनां कीॐि स जिगाय किरीटिनः ॥ १३ ॥

अचिरेणैव कालेन स्वशक्या शिक्षयापि च।
अद्वितीयो भवकर्म त्रिविधेष्वायुधेषु सः ॥ १४॥

तुरङ्गमं समारुह्य बाशलीमवगाह्य च ।
धाराः सञ्चारयामास कुमारः पञ्चधा स्मृताः ॥ १४ ॥

बाशालिमिव भूचक्रे सारणीमिव सागरम् ।
अमंस्तमहमास्य स कुब्धमिव पर्वतान् ॥ १६ ॥

शिक्षयापि च शाखेषु शस्त्रेष्वपि स योग्यया ।
अहंक्रियां तिरश्ची विदुषां विद्विषामपि ॥ १७ ॥

1. ढासु दूरचित्रेषु इते भातृक

१५." अश्वानां तु गतिर्धारा विभ मा सा च पञ्चधा ।

आस्कन्दितं धौरितकं रैचितं वल्गितं कृतम् ॥

"इति वैजयन्याम् ।

गतिः पुल चतुष्कच तद्रमजघपरा ।

पूर्ववगा तथा चन्था पंचधाराः प्रकीर्तिताः ।।

"इर्दशा ।

 
शास्त्रेष्वपि च सर्वेषु शम्सेसु सकलेषु च ।
अत्रकार्षीकुमारस्य स वैसम्पायनोऽपि चः ।। १८ ॥

सह संवर्धनेनाप सहसडनेन च ।
चन्द्रापीडस्य’ सञ्जातः द्वीतीयं हृदयं हि' सः ॥ १९ ॥

अनङ्गमङ्गलागारं भृकुलदैक्तम् ।
पैौवनं ललितकरः स प्रपेदे शनैः शनैः ॥ २० ॥

युगदीच भुजौ कन्धः ककुझककुदोपमः ।
वक्षः कवाटकसं कुमारः स्फुटयौवनः ॥ २१ ॥

अधीताशेषविधे तमेवमारूढयौवनम् ।
चन्द्रापीड समाकर्यं राजा हृष्टतमोऽभवत् ॥ २२ ॥

अथाशुतनय राजा समानेतुं समुत्सुकः ।
बाहकाख्यमाहूय प्राहिणोद्वाहिनीपतिम् ।। २३ ।।

स तु विद्यागृहं गत्वा बहिः स्थित्वा निवेद्य च।
तदाज्ञया प्रविश्यान्तरीसीत्तं सगौरवम् ॥ २४ ॥

ततः क्षणमिव स्थित्वा तत्समीपे तदाज्ञया ।
बलाहकः सविनयं चन्द्रापीडं व्यजिज्ञपत् ।। २५ ।।

अधीतानीश ! शास्त्राणि शिक्षिताः सफलाः कलाः ।
सर्वास्वायुधविद्यासु गतोऽसि परमां स्थितिम् ॥ २६ ॥

विभागृहादनुमतो निर्गमायासि भूभुजा ।
पञ्जरादिव निमोंक्तुं किशोरमिव केसरी ॥ २७ ॥

कलाकलनमधिगतं हृदयाद्दकारिणम् ।
समुत्सुकस्त्वां पर्यन्तु पूर्णचन्द्रमिव प्रजाः ॥ २८ ॥

  
देवक्येन्द्रायुधो नाम वाजीसागरसंभवः ।
पारशीकधिपतिना प्रणयास्मभृतीकृतः ॥ २९ ॥

जवनं पूर्णसत्वं तमाजानेये महोत्सवम् ।
लक्षणज्ञाः समालोक्य संस्तुवन्ति सलक्षणम् ॥ ३०

एवं लक्षणसंपनं हयरत्नमयोनिजम् ।
देवेन प्रहितः सोऽथं कुमार! द्वारि तिष्ठति ॥ ३१

एवंविधो न भूतो वा न भावी च तुरनमः ।
औपवाऽपदे सोऽयं कुमरेणानुगृह्यताम् ॥ ३२ ॥

राजपुत्र महाराजप्रेषितास्वन्निनंसया ।
बहिः कुमार ! तिष्ठन्ति विद्यविक्रमशालिनः ॥ ३३

बलहके वदत्येवं गुर्वाज्ञां शिरसा दधत् ।
आदिदेश प्रवेशाय द्वाःसानिन्द्रायुधस्य सः ॥ ३४

ततस्तद्वचनादन्तः प्रविष्टमतिरंहसम्
अमांसलास्यमुत्तक्कमोथमुच्छलोचनम् ॥ ३५ ॥

२९. प्रामृतीकृतः उपायनीकृतः ।
३०. आजानेयः उत्तमकुलीनोऽश्वः ।
१५. अमोघलास्यः त्रिमस्थः । एतच शुभाश्वस्य लक्षणम् ।
तथा गलग्नोsभशास्त्रे --
 " आयतें तुरगाणां च निर्मासं प्रियदर्शनम् ।
 सुगंधं पूजितं अत्रे ............ ॥" इति ।

(आक्षणप्रकरणाध्याये ओो १२)

उत्तुः प्रोधो यस्य । प्रध नाम यथा पूयश्वशस्त्रे -
 "सृक्वियं विजानीयदूर्धगतं बुधः।
 उतष्ठ प्रपाणाख्यं तदूर्ष जेथ वध्यते ॥“ इति ।

(प्रदेशेभ्याये शो )

  
आयतीवमत्यर्थं मरालमृदुकेसरम् ।
अञ्जनाभ पृथुतरं दधान खुरमण्डलम् । ३६ ॥

1सम्पुटैर्दशभिर्युक्तं वृषभेणादेन च ।।
रोचमानेन सहितं श्लाघ्यमेखलिकान्वितम् ॥ ३७ ॥

ते शवावर्तशुक्त्याचैः सुमनोमणिसंयुतैः।
पयोनिधिभवं जन्म गृहृन्तमिव लक्षणैः ॥ ३८ ॥

खलीनक्लयाबद्बाहूनाकृष्य सादिनः ।
आपिबन्तमिवाकाशमायान्तमतिरंहसा ॥ ३९ ॥


1. सम्पुटं दशभिर्युक्तमिते मातुश्च ।


३७, पृषभः कर्ममूलस्थः आवर्तविशेषः । यथापूर्वोक्तं अधशाने ---
  “ आधत वृषभस्य तैयौ पृषभस्य दुर्गमूलस्थौ ।
  ताभ्यां स्वामी विजयी लभतेऽलङ्करनिकरश्च ॥

तत्रैव --
(आतश्याये २८)
 

  "बाहोर्यस्यावत भुकिओ सदी इयः प्रकः ।
  प्रप्नोति तस्य भी रकान्याभरणनिरांश ॥

(आवर्ताध्याये १२)

रोचमानोप्याधर्तविशेषः। यथा तत्रैवाने –-

  आवर्त: कण्ठस्थः शुक्तिर्वा इत्युकः।
  राज्ञस्तेनाश्वेन कोशो मित्राणि वर्धन्ते पुत्राः ॥

मेखली लक्षणं तनैष --
((आताच्याये १२))
 

  आवर्ता रथोपरि यस्यत्येष मेखली नाम ।
  तेनैश्वर्यं भवति भवति ५श्राध मैत्र ।

३८, शंखधर्तशुक्याद्यः क्षेममणिश्च शुभश्वस्य लक्षणानि । तत्र देवमनिपंच तत्रैव अर्थशास्त्रे --

  "आवर्तस्तु निगले देशमणिः समदधातौ ।
  राष्ट्रपुतोऽसुम्पसस्यानि विविधानि विजयं य ॥“

(ऑक्तध्याये)

 अधिकलमसञ्जातां दधान स्वेदविपुषम् ।
रत्नकल1 जस्मल्लश्नां मुक्तामभिनवमिव ॥ ४० ॥

रंह स्वनं इयवरं मनसो मस्तदपि ।
चन्द्रापीडस्तमद्राक्षीद्विस्मयस्तिमितेक्षणः ॥ ४१ ॥

समस्तलक्षणोपेतं दृष्ट्वा तुतं तुरङ्गमम् ।
विस्मितश्चिन्तयामास धीरमधृतिरप्यसौ ॥ ४२ ॥

सर्वथा शापजातोऽयं मन्ये देव इति स्फुटम् ।
अवस्थामीदृसीं देवः श्रूयते हि गता इति ॥ ४३ ॥

रम्भां स्थूलशिरा नाम शशापाप्सरसो मुनिः ।
सा चिरं बडवा भूत्वा शतधन्वानमाश्रिता ॥ ४४ ॥

कुमारश्चिन्तयन्नेवमारुथुर्हयोत्समम् ।
भद्रपीठात्समुत्तस्थौ पर्वतादिव केसरी ॥ ४५ ॥

निगालं पाणिनास्फाल्य सादरं प्रणिपत्य च ।
अध्यक्षत्कुमारस्तं यथै वै.श्रवसं हरिः ॥ ४६ ॥

इन्द्रायुध समारुष चन्दापीडो विनिर्गतः ।
अनेकसद्भयमधीयं ददर्शाभिमुखागतम् ॥ ४७ ॥

बलाहकेन प्रत्येकं नामग्रहणपूर्वकम् ।
निर्दिष्टा राजपुत्रास्ते चन्द्रापीडमनंसिषुः । ४८ ॥ ।

चन्द्रापीडस्तु तान्सर्वान्सम्मान्य च यथाक्रमम् ।
नगरामिमुखं तूर्णं प्रतस्थे सेनया सह ॥ ४९ ॥

1. जलालम इति मातृव।

४. निगाळः गलोद्देशः ।

अनेकनिधिसपूर्णं पुरीं पुण्यजनाश्रिताम् ।
धनदालसां रम्यां अप्रामलकमिव ॥ ५० ॥

रम्भासुललितां कामं चित्रलेखामनोरमा ।
आश्रितां सुमनोवृन्दैर्दीप्तां देवपुरीमिव ॥ ५१ ॥

नाम्ना न केवलं स्यातां वीरेर्जयिनीं पुरीम् ।
सैन्यैः परिवृतैः प्राफ्कुमारः कुलवर्धनः ॥ ५२ ॥

अपावृतकपाटवात्समं सर्वत्र सा पुरी ।
उन्मीलितेक्षणेवासीचन्द्रापीडदिदृक्षया ॥ ५३ ॥

चन्द्रापीडं ततो द्रष्टुं सैौधमारुरुहुः लिपयः ।
सुराङ्गना मरुत्वन्तं सुमेरुशिखरं यथा ॥ ५४ ॥

कयाश्चिन्मणिसोपाने बिम्बितं मुखमाबभौ ।
कालिन्द्य 'इव लोले प्रतिमचन्द्रमण्डलम् ॥ ५५ ॥

मणिवातायनान्तस् कस्याश्चिन्मुखपङ्कजम् ।
राहुवकान्तरगती रेजे विषं विथोरिव ॥ ५६ ॥

अकचनमिवानलमवतीर्ण महीतले ।
सकैौतुकमवैक्षन्त चन्द्रपीठं पुरातनाः ॥ ५७ ॥

सुगन्धिनि मुखे तस्य हृदयाहादकारिणि।
दृशो निपेतुर्नारीणां अमर्य इव पकजे ॥ ५८ ॥

५९. पुण्यजनाः सत्पुरुषाः यक्षध । धनदैः = धनिभिरलत, धनदेन = कुबेरेण भलत च ।।
५२• रम्भा का कदी, न्यसुरवेदया, । विश्वदेवा=नवल्ल्यांविः, तदाक्ष्य

चिप्सरस्वी । सुमनसःविद्वांसोः च ।

कर्णजाहनतेनैव प्रीतिस्निग्धेन चक्षुषा ।
भावमन्तर्गतं तस्य कामिनी काचिदब्रवीत् ।। ५९ ।।

चन्द्रापीडं समालोक्य काचिदापादशेखरम् ।
इतराणीन्द्रियाण्यैच्छदतृप्त भवितुं दृशी ॥ ६० ॥

मनांसि मदिराक्षीणां पश्यन्तीनां सविभ्रमम् ।
च्छायेवादर्शबिम्बानि प्रविष्टभूत्तदाकृतिः ॥ ६१ ॥

कथाः श्रोत्रसुखः शृण्वन्स्मरार्तानां मृगीदृशाम् ।
तूर्णं राजकुलं प्राप स वैशम्पायनान्वितः ॥ ६२ ॥

तस्मिन्निन्दीवरश्यामे गते च नृपनन्दने ।
तमेव मार्गमैक्षन्त मार्ताः कमलेक्षणाः ॥ ६३ ॥

प्राप्य राजकुलद्वारं रथाश्वगजपतिमान् ।
पौराभिवन्दितो वाहादवार्क्षन्तृपात्मजः ॥ ६४ ॥

कक्ष्यान्तराण्यतिक्रम्य कमनीयानि कानिचित् ।
आस्थानमण्डपगतं तारापीडं ददर्श सः ॥ ६५ ॥

किरीटबद्धाञ्जलिभिर्भपालैरभिसेवितम् ।
दूरात्सप्रश्रयं मूर्धा तातं प्रणिपपात सः ॥ ६६ ॥

अथ त प्रणत भक्त्या दभ्या प्रणयपूर्वकम् ।
उध्दृत्य च बलाद्भाडमाशिश्लेष नरेश्वरः ॥ । ६७ ।।

ततस्तेन समादिष्टः पापीठस्य सन्निधौ ।
चन्द्रापीडः सविनयं न्यषीदद्धरणीतले ॥ ६८ ॥

आश्लिष्टः पुत्रवनेम्णा तारापीडेन सादरम् ।
शुकनासस्य पुत्रोऽपि निषसाद महीतले ॥ ६९ ॥

क्षणं निषद्य तत्रैव जनकस्याज्ञया पुनः ।
वत्सलज्जननीं द्रष्टुं कुमारोऽन्तः पुरं ययौ ॥ ७० ॥

आनन्दबाष्पप्रसरेरापूर्णनयनायुजाम् ।
वात्सल्यनिन्नहृदयां जनयित्र ननाम सः ॥ ७१ ॥

पुतं ततः परिष्वज्य प्रणतं प्रस्नुतस्तनी ।
जननी समुपाजिघ्रन्मूर्तेि तस्य मुहुर्मुहुः ॥ ७२ ॥

वैशम्पायनमालिष्य प्रवणं विनयादभृशम् ।
अङ्कमारोपयामास पुत्तं सा पुत्रवत्सला ॥ ७३ ॥

तत्र नातिचिरं स्थित्वा सर्वाण्यन्तःपुराण्यपि ।
परमानन्दयामास प्रत्येक दर्शनेन सः ॥ । ७४ ॥

निर्गम्य द्वारदेशस्थं आहेन्द्रायुधं पुनः ।
शुकनासमझौ द्रष्टुं तत्पुत्रण सम ययौ ॥ ७५ ।।

ततः परिवृतं प्राश्नःस्नेहातातमिवापरम् ।
ववन्दे जातभक्तिस्तं मूर्धा दूरान्तेन सः ॥ ७६ ॥

उत्थाय सोऽपि सौवर्णादबिलम्बितमासनात् ।
प्रीतिस्निग्धेक्षणो गाढं कुमारं परिषस्वजे ॥ ७७ ॥

स्थित्वा ततः क्षणं तूष्णीं आविःस्मितमुखाम्बुजः ।
शुकनासः सुखासीनं कुमारमिदमब्रवीत् ॥ ७८ ॥

त्वं तातमनुजातोऽसि विषया विक्रमेण च ।
तथापि विनयान्नीचैः कुमारः परिदृश्यते ॥ ७९ ॥

इत्युक्त्वा तं समभ्यर्चार्य स्वयमाभरणादिभिः ।
परं प्रीतमनास्तूर्णं शुकनासो व्यसर्जयत् ॥ ८० ॥

प्रविश्याभ्यन्तरं दृष्ट्वा वैशम्पायनमातरम् ।
पूर्वं सङ्कल्पितं पित्रा कुमारो भवनं ययौ ॥ ८१ ॥

समस्तमङ्गलेपेतं स्क्शय्यागृहमन्त्रा ।
इन्द्रायुधस्यावस्थानमकल्पयदरिन्दमः ।। ८२ ।।

अथास्तं भास्वति 'माप्ते तास्ताः कृत्वोचिताः क्रियाः।
राजपुत्रैः समे तत्र तां निनाय निशीथिनीम् ॥ ८३ ॥

कृत्वा प्रगेतनं कर्म चन्द्रापीडो यथाविधि।
जनकेनाभ्यनुज्ञातो मृगयायै वनं ययौ ॥ ८५ ॥

तत्र व्याघरादीन्बहून्वरख्यातविक्रमः ।
स ललाटन्तमे पूष्णि हत्वा निववृते वनात् ॥ ८५ ॥

स्नानभोजनकर्माणि कृत्वा स्यविदां वरः।
कुमारः पादचारेण पितरं द्रष्टुमभ्यगात् ॥ ८६ ॥

प्रणम्य पितरं मूत्रं स्थित्वा तत्सविधे क्षणम् ।
कुमारो मृगयोङ्कतां सद्यः अन्तिमथाकरेत् ॥ ८७ ॥

अन्येद्युः कन्यया सार्ध कयापि कमनीयया ।
प्राप्तं कैलासनामानं सौविदलं ददर्श सः ।। ८८ ॥ ।

भक्तिपूर्व प्रणम्याथ कञ्चुकी तं व्यजिज्ञपत् ।
कुमार ! देवी स्वामेवमाज्ञापयति सादरम् ॥ ८९ ॥

कन्येयं पत्रलेखरख्या कुलूनाधिपतेः सुता ।
वन्दीजनैः सहानीता वर्धिता च मया चिरम् ।। ९० ।।

८४. प्रगेतनं = प्रात:शलीनम्

८८, सौविदछ: = वशी ।

इदानीं तव ताम्बूलकरङ्कवहनक्षमा ।
इति सङ्कल्पसञ्जातस्नेहात्संप्रेषिता मया ॥ ९१ ॥

कृपावती कृतज्ञः च कार्यज्ञापि नयान्विता ।
गुणेन सेवया चेये बसमाराधयिष्यति ॥ ९२ ॥

इति वादिनि कैलासे कुमारस्तां विलोक्य च ।
तथेत्युक्ता च सनीडं प्रेषयामास ते पुनः ॥ ९३ ॥

ततः सर्वेषु कार्येषु चन्द्रापीडस्य कन्यका ।
अहोभिरेव सा कैश्चिदासीदन्तरङ्गताम् ॥९४॥

यौवराज्याभिषेकार्थं शुकनासस्तमेकदा ।
विनीततरमेवेच्छन् तदावोचितमभ्यधात् ॥ ९५ ॥

त्वमेकतानः शृणु वत्स ! बाधयं
स्वन्तं परं पथ्यमिदं मदीयम् ।
उन्मीलिता येन भवेन्मतिस्ते
शणोपलेनेव मणिप्रवेकः ॥ ९६ ॥

मनीषिणामप्युपदेशवाक्यैः
शन्नै नै शान्ति समुपैति नीचः ।
निर्वापितोप्यम्बुभिरम्बुराशेः
संवर्धते प्रत्युत वाडवाग्निः ॥ ९७ ॥

भवादृशानामुपदशवाचः
स्वान्तं परित्यक्तमलं श्रुतेन ।

विशन्त्ययलेन परं गुरूणां
भानोरिवाच्छस्फटिकं मयूखः ॥ ९८ ॥

अप्राप्तकामस्य गुरूपदेशः
सम्यग्विनीतस्य तवाद्य योग्यः ।
कामेषुभिर्मर्मरिते न चित्ते
लगेत्पयोबिन्दुरिवाब्जपत्रे ।। ९९ ।।

मनस्य कन्दर्परसेषु गाढं
संख्यावतामप्युपदेशवाक्यम् ।
मलापहारि श्रवणोदरस्थं
शूलं पयः शुद्धमिवातनोति ॥ १०० ॥

बहुश्रुतस्यापि च यौवनादौ
रागेण पक्कैरिव शुद्धमम्भः ।
प्रसादमुच्चैः सहजं विहाय
कालुप्यमौपाधिकमेति चेतः ॥ १०१ ॥

करेण तीवेण च तिग्मभानो
रत्नप्रभाभिध निरन्तराभिः ।
ज्वालाभिरफेरपि गाढजाते
तमोऽनपो विल यौवनादौ ॥ १०२ ॥

सम्प्राप्य सम्यग्भवबन्धभाव
मविधयानन्तमिवाशु चेतः ।
निजं विहायाच्छतरं स्वभाव
प्रयाति मालिन्यमुपाधिसिद्धम् ॥ १०३ ॥

गमैश्वरत्वं नवयौवनत्वं
रूषाधिकत्वं च बलोत्तरत्वम् ।
पुंसामिहैकैकमनर्थकारि
सर्वाणि यस्मिन्क्षुि तस्य तानि ॥ १०४ ॥

गराच्च सम्मोहनशक्तिमुत्र
राग च कल्पद्रुमपल्लवेभ्यः ।
मद च मद्यपरिगृह्य लक्ष्मीः
प्;रमथ्यमानादुदधेरुदस्थात् ॥ १०५ ॥

भुजैश्चतुर्भिः पुरुषोत्तमेन
मन्थाचलस्य अमितस्य वेगात् ।
आरूढया सनयेव लक्ष्मी
रद्यापि न भ्रान्तिमहो जहाति ॥ १०६ ॥

लब्ध्वा कचित्प्राक्तन्पुण्यलेशै
नवैव सम्यक्परिपालितापि ।
गुणेन बद्धापि दृढे विलोला
तटिलतेव प्रपलायते श्रीः ॥ १०७ ॥

विलद्वययुन्नतमयुदार
माशीविषं क्रुद्धमिवाभिजातम् ।
सरस्वती सक्तमसूययेव
स्वप्नेऽपि नालिति राजलक्ष्मीः ।। १०८ ॥

प्रायेण कामं धनिनो धनेषु
तृष्णा परिज्ञानवतोऽपि गुर्वी ।

ल्याय कोटिद्वयसारमत्र
नग्नं धनुः पूर्वनिदर्शनं ते ॥ १०९ ॥

लक्ष्मीपतिस्त्वं चतुरो भुजांस्ते
सञ्छादयन्मानुषतां गतोऽसि ।
एवं स्तुतो वन्दिजनैर्विचिन्त्य
तत्सत्यमन्तःसयते हि मूढः ॥ ११० ।।

मदेन चाक्रन्दितलोचनानि
पदे पदे च स्खलिताक्षराणि ।
पश्यन्त्यधन्या धनिनां मुखानि
धन्यास्तु कामेन मृगेक्षणानाम् ॥ १११ ॥

वीचीषु ले.लासु च बुद्बुदेषु
देहेष्वनित्येषु च भौक्तिकेषु ।
ज्चालासु लक्ष्मीषु तटिलतासु
कः प्रत्ययः प्राज्ञतमस्य पुंसः || ११२ ।।

आहन्त ! यावत्स यदि प्रमाद्ये
दाखण्डलो वा पुरुषोत्तमो वा ।
कियानयं मानुषलोकपालः
पदात्क्षणेन च्यवते स्वकीयात् ॥ ११३ ॥

आत्मानमापत्पतितं मनीषी
समुद्धरेज्ज्ञानवतात्मनैव ।
पप्रलीनं सहसा द्विप्रेन्द्र
द्विपेन्द्र एवोद्धरते न चान्यः ॥ ११४ ॥

अकण्टकामस्खलितप्रतापः
चिराय पित्रा सह सागरान्ताम् ।
आजानुलम्बेन भुजेन भूमि-
मष्टादशद्वीपवतीं प्रशाधि ॥ ११५ ॥

इति बहुविधं तस्माछ्रुत्वोपदेशमुदारधीः
परिणतिसुखं चन्द्रापीडः सकौतुकमादरात् ।।
दृशमिव दृशाहीनो विद्यां परामिव मन्दधी-
निधिमिव भृशं रिक्तो लब्ध्वा सहृष्टतमोऽभवत् ॥ ११६॥


इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशोखरस्य
राजराजसूनोः श्री त्रिविक्रमस्य कृतौ कदम्बरी‌-
कथासारसंग्रहाख्ये काव्ये पञ्चम: सर्गः ।

षष्ठः सर्गः

अथाभिषेकसम्भारं सूनोः कल्पयितुं नृपः ।
अमात्यान् शुकनासाद्यनन्वदिक्षदरिन्दमः ॥ १ ॥

शुभे मुहूर्ते ते सर्वे पुरोधाय पुरोधसम् ।
कुमारस्याभिषेकाहं चक्रुः कर्म यथाक्रमम् ।। २॥

तीर्थमावर्जयामास पुरोधास्तस्य मूर्धनि ।
हेमकुंभैस्तटिवद्भिः सुमेरोरिव भानुमान् ॥ ३ ॥

पुरोधसा धर्मविदा मन्त्रपूतेन वारिणा ।
अभिषिक्तः कुमारोऽभादुडीढ इव रोहणः ॥ ४ ।।

अभिषेकाद्भृशं दीप्तः स्वबाहुः परिघोपमः ।
विदिद्युतेतरां तस्य निर्मुक्त इव पन्नगः ॥ ५ ॥

पादपं स्वममुञ्चन्ती लते वापरपादपम् ।
अत्यजन्यपि तं लक्ष्मीः संचक्राम तदात्मजम् ॥ ६ ॥

तापनीयं ततः पीठमध्युवास नृपात्मजः ।
मण्डल चण्डमहसः पुराण इव पूरुषः ।। ७ ।।

नीराजयामासुरमुं रलदीपैः पुराङ्गनाः ।
यामिन्यो रजनीनाथं ज्योतिर्भिरुदितैरिव ॥ ८ ॥

युवराजं महीपाला जयन्तं त्रिदशा इव।
पर्यतचूडामणिभिः शिरोभिस्तं बबन्दरे ॥ ९ ॥

अथ दिविजयाशंसी चन्द्रापीडस्य तत्क्षणात् ।
प्रस्थानदुन्दुभः काममामन्दतरमध्वनन् ।। १० ।। ।

दध्वनुर्जयनिःश्वानाः स्वर्णकारैर्विघट्टिताः।
विद्युद्दष्टैरभिहता युगान्तजयदा इव ॥ ११ ॥

जयनिःसाणघोषेण रोदः कुहवर्तिना।
विष्टपत्रितयं सद्यो बाधियं समुपागमत् ॥ १२ ॥

चन्द्रापीडः समाकर्यं प्रयाणपटहध्वनिम् ।
भद्रपीठादरातीनामुचचाल श्रिया सह ॥ १३ ॥

निषादाकुञ्चितोऽर्वाङ्गमारुरोह स कुञ्जरम् ।
इल्वलरातिसंतब्धं विन्ध्याद्रिमिव केसरी ॥ १४ ॥

शरदभनिभच्छतं तस्योपरि समुद्रतम् ।
प्रथमारिव बभौ पार्वणं चन्द्रमण्डलम् ॥ १५ ॥

तस्यावलोक्य तच्छत्रमनीकः सहसोत्थितः ।
पूर्णचन्द्रमसं दृष्ट। याद:पतिरिवाबभौ ॥ १६ ॥

छत्रडिण्डीरषण्डाव्या कुन्तनीलोत्पलाकुल।
बाहिनी वाहिनीवाद्गोपुरान्निर्ययीौ शनैः ॥ १७ ॥

प्रसर्पद्भिर्बलभरैः समं सर्वासु दिक्ष्वपि ।
चकम्पिरे भुजनेन्द्रफणफलकभित्तयः ॥ १८ ॥

पुनारीमुरवभभोजनीहारनिकरोपमः ।
तद्वलोल्थापितो रेणुस्तत्क्षणादुदङ्भत ॥ १९ ॥

बलनां चतुरङ्गाणां सञ्चारेण समुत्थितः।
उदेप्यतः प्रतापाग्नेः पांसुधूम इवाबभी ॥ २० ॥

३. इल्वलालरत: ऑगस्यः १७. च्छत्रमेव डिझीरषण्डे, फेनसमूहः तेन आटपा

कुन्ता एव न भवनि तैफुला वहिनी नदी - सेना च ।

ब्राण्डमविशद्धलिखीचझ्मणोस्थिता ।
युगान्ते भूतधात्रीव साक्षानारायणोदरम् ।। २१ ।।

पहिले स्वर्णदीतोये पांसुना देवयोषिताम् ।
मुखान्याकण्ठमग्नानां कफजत्वं प्रपेदिरे ॥ २२ ॥

गण्डेषु गन्धकरिणामेलरेणुसुगनिः ।
पतितानां मधुलिहां जानुदघ्नं रजोऽभवत् ।। २३ ।।

चामरैर्वीज्यमानैश्च लोलैर्वजपटैरपि ।
कर्णतालैश्च 1करिणां शान्तिं रेणुः शनैर्यये ॥ २५ ॥

दिङ्मुखेषु प्रसन्नेषु सवैशम्पायनः शनैः।
2दृष्टा व्याप्तभुवं सेनां चन्द्रापीडमभाषत ॥ २५ ॥

युवराजाधिराजेन तारापीडेन साम्प्रतम् ।
अजितं वद तार्किन्नु यज्जेष्यसि महीतले ॥ २६ ॥

पश्य यस्यां दिशि यदा चक्षुर्विक्षिप्यते मया ।
तस्यां तदापरिमितं प्रसृत इव भूर्बलम् ॥ २७ ॥

शुष्षन्नित्थं वचस्तस्य स्फुरत्यहनि भास्वति ।
स प्राप वसतिं रम्यां पटमण्डपशालिनीम् ॥ २८ ॥

तत्र तास्ताः क्रियाः कृत्वा वैशम्पायनपूर्वकम् ।
पत्रलेखा द्वितीयोऽसौ क्षपयामास तां क्षपाम् ॥ २९ ॥

अन्येद्युरखिला जेतुमाश विख्यातविक्रमः ।
आकम्पयन्बलभरैः प्रतस्थे पर्वतानपि ।। ३० ॥


1. कोरणामित मातृका । 2. दृष्टघ। ईत मातृका !


२१. भूतधात्री भूमिः ।

निन्नयनुत्रतां भूमेिं निम्नामुन्नमयन्पुनः ।
काननानि स्थलीकुर्वन्सश्चचाल बलने सः ॥ ३१ ॥

पुत्रं प्राचीं ततोऽर्वाचीं प्रतीचीं तदनन्तरम्।
उदीचीं च दिशं पश्चद्धिजिग्ये वीरदर्पहा ॥ ३२ ॥

संवत्सरत्रयेणैव चतुरर्णवमेखलाम् ।
बभ्राम धरणीं कृत्स्नां धरणीतलचन्द्रमाः ॥ ३३ ॥

अथ हेमजटाख्यानां क्राितानामुपार्णवम् ।
देशं स्वर्णपुरं नाम जित्वा जग्राह भूपतिः ॥ ३४ ॥

आन्नं निजबलं तत्र महीपर्यटनाद्दशम् ।
अतिष्ठद्विश्रमयितुं पञ्चषाणि दिनानि सः ॥ ३५ ॥

स इन्द्रायुधमारुहा मृगयार्थं वने चरन् ।
अद्रक्षकिन्नरद्वन्द्वमवतीर्ण शिलोच्चयात् ॥ ३६ ॥

अपूर्वपुरुषालोकत्रासजातरयान्वितम् ।
विस्मितोऽदृष्टपूर्व तद्रहीतुं 1चकमे नृपः ॥ ३७ ॥

पाणिप्रहारसङ्गततीव्रवेगतुरङ्गमः ।
त्यक्त्वैकाकी निजबलं चन्द्रापीडस्तदन्वगात् ॥ । ३८ ।।

गृधते गृह्यतेऽनेदमित्यादरसमन्वितः ।
पञ्चयोजनमात्रं तत्क्षणादनुससार सः ॥ ३९ ॥

आलोक्यत एवास्य संमुखापतितं गिरिम् ।
ततुरङ्गमुखद्वन्द्वमरोह भयातुरम् ॥ ४० ॥

1. चक्रमे इनि मातृ ।

निवर्य तद्वतां दृष्टं पश्चाद्विधूतवाहनः ।
चन्द्रापीडः स्वयं स्थित्वा चिन्तयामास विस्मितः ॥ ४१ ॥

किमर्थं शिशुनेवात्मा भृशमायासितो मया ।
गृहीतेनागृहीतेन किमनेन प्रयोजनम् ।। ४२ ।।

इतो बलं मे विच्छिन्ने न जाने कियताध्वना ।
इन्द्रायुधोऽप्यतिजवः क्षणाद्देशान्तरं गतः ॥ ४३ ॥

ईदृशं देशमेकाकी प्रान्तरेण समागतः ।
जीर्णपर्णप्रपातेन वर्तन्यपि न लक्ष्यते ॥ ४४ ॥

अनेन कापथेनैव निवृत्तः स्यां कथ पुनः ।
ज्ञायन्ते न च दिग्बोहादपि पूर्वादयो दिशः ॥ ४५ ॥

अस्मिन्देशे मया कोऽपि मर्यधर्मा न लक्ष्यते ।
उपदेक्ष्यति यो मार्गे सुवर्णपुरगामिनम् ॥ ४६ ॥

सुवर्णपुरसीमान्तमुत्तरेण महद्वनम् ।
तच्चातिक्रम्यकैलास इत्येवं श्रूयते किल ॥ ४७ ॥

तस्मादयं स कैलास इतः प्रतिनिवृत्य च ।
दक्षिणां दिशमाश्रित्य गन्तव्यं केवलं मया ॥ ४८ ॥

इति सश्चित्य पाणिस्थरश्मिपाशस्तुरङ्गमम् ।
व्यावर्तयामास पुनः चिन्तयामास तत्क्षणात् ॥ ४९ ॥

परमिन्द्रायुधः श्रन्तः प्राप्तो मध्यंदिनं रविः।
क्षणे विश्रम्य कुनापि गमिष्यामि ततः शनैः ॥ ५० ॥

इति निश्चित्य तृषितो जलन्वेषणतत्परः ।
शालूककवैराकीर्णमाद्रीमध्वानमैक्षत ॥ ५१ ।।

उपजातजल्पशतं गत्वा तेनैव वर्मना ।
स विवेश वनं रम्यं मेघवृन्दमिवांशुमान् ॥ ५२ ॥

तन्मध्ये धरणीपालः श्रान्तार्तिहरणक्षमम् ।
रिक्तो मित्रमिवच्छोदमच्छोदं दृष्टवान्सरः ।। ५३ ॥

अवदानैर्यदा भाति पयोभिः पूरितान्तरम् ।
कल्पान्तदहनज्वालाद्रवीभूतमिवाम्बरम् ॥ ५४ ॥

उकुचकुमुदाकीर्ण भाति यद्विमलोदकम् ।
वसुन्धरायां पर्यस्तं स तारकमिवाम्बरम् ॥ ५५ ॥

आपीयमानसलिला यत्र भान्ति मतङ्गजाः ।
पयोनिधे पयः पातुमवतीर्णा इवाम्बुदाः ॥ ५६ ॥

स्फाटिकद्रवसङ्काशे कैयसद्रवसोदरम् ।
अपारमतिगम्भीरं दृष्ट्वा तन्मुमुदे नृपः ।। ५७ ।।

सरो विगाश्च 1सहसा पीततोये पिपासितम् ।
चन्द्रापीडः परिश्रान्तं त्रपयामास वाजिनम् ॥ ५८ ॥

स तीरतरुलाखायां बध्वा त कविकगुणैः।
शप्पं कृपाणिकालनं व्यक्षिपत्तस्य सन्निधौ ॥ ५९ ॥

निरन्तरेणाञ्जलिना पयः पीत्वा च शीतलम् ।
ज्ञात्वा सोऽपि यथाकामं सरस्तीरं समासदत् ॥ ६० ॥


1. मनसा पोतनीयं पि असित इति मतृका ।


५१. शल्छदैः तामर सकन्दैः। ५३. अच्छोदं=नर्मलोदकं एतदाख्यं सरथ ।
५९, कविव=खलीनम् । शष्यं=बालतृणम् " भ्रष्थं बालतृणं घासः " इत्यमरः ।

आस्तीर्यनलिनीपत्रमुपकूलं शिलातले।
उपधायोत्तरीयं स्वं विश्रान्वै निषसाद सः ॥ ६१ ॥

तन्त्रीकणितसन्मित्रं तालनादसमन्वितम् ।
चन्द्रापीडोऽथ शुश्राव गीतध्वनिममानुषम् ॥ ६२ ॥

उत्कष्ठ 1श्रतरूढीवो निश्चलस्तब्धलोचनः ।।
सन्यस्तशष्पकबलो वाहतां दिशमैक्षत ॥ ६३ ॥

चन्द्रापीडोऽय जिज्ञासुः गीतप्रभवकारणम् ।
दतपर्याणमर्वन्तमारुद्य सहसा ययौ ॥ ६४ ॥

ततः कैलासपादस्य नाम्ना चन्द्रप्रभस्य सः ।
तलभागे स्थितं शून्यं सिद्धायतनमैक्षत ॥ ६५ ॥

प्रविश्य सहसाऽद्राक्षीचन्द्रापीडश्चतुर्मुखम् ।
भगवन्तमुमाकान्त भक्तार्तिहरणक्षमम् ।। ६६ ॥

ततोऽवतीर्य तुरगासेवनेनोपसृय च ।
चन्द्रापीडो नमश्चक्र देवं चन्द्रार्धशेखरम् ॥ ६७ ॥

दक्षिणां मूर्तिमाश्रित्य तस्याभिमुखमास्थिताम् ।
जटागोरोचना पिन्ना दधानामंसलम्बिनीः ॥ ६८


1. शूफि इनि मातृका ।।
१७. तेबनेन पादचारेण उपस्य समीपं गत्व, अथ च सविनयं चन्द्रापीडः शंकरसमीपं गत्वा नमश्चके इति तापर्यम् तेवनपदम्य एलशर्धकवे रामयणसंवाद
यथा ---

गुहेन सहितो रामो लक्ष्मणेन च सीतया ।
तेवनेन चनं गत्वा नदीतीर्वा गहूदकाः ॥“

(ब» • 9० स० ३०)


अत्र च तिलकम्याख्या –“तेनं पादबरः तेन वनं गत्वा इत्यर्थः । " इति

|

हारं हासं च नीहारं 1घनसारं निशाकरम् ।
स्वदेहप्रभया कमै न्यक्कुर्वाणामिवस्थिताम् ॥ ६९ ॥

श्लथमूलशिलसन्धेः पौलस्त्यभुजपीडनात् ।
कैलासस्य परिभ्रष्टां मूर्ता श्रियमिवश्रिताम् ॥ ७० ॥

स्रष्टुः सकललोकानां प्रभावादादिवेधसः ।
सप्तलोकमरिश्रान्त्या श्चन्तां कीर्तिमिवापराम् ॥ ७१ ॥

निधलबद्ल्क्ष्येण निर्निमेषेण चक्षुषा ।
तामेव दिव्यवनितां पुनपुनरुदैक्ष्यत ॥ ७२ ॥

का त्वं किं नाम का जातिः किमर्थं तपसि स्थिता ।
इत्येवमेनां प्रक्ष्यामि 2यावरवं नोत्पतिष्यति ॥ ७३ ॥

इति संचिन्त्य सहसा तस्मिन्स्फटिकमण्टपे ।
तस्थौ स्तंभं समाश्रित्य गीतान्तं परिपाल्य सः ॥ ७४ ॥

ततो मूकीभवीणा शान्तालिवि पद्मिनी ।
सोदतिष्ठन्नमस्कर्तुं प्राञ्जलिः परमेश्वरम् ॥ ७५ ॥

अञ्जलिं मूर्त्ति कुर्वाणा वीणागर्भितमीश्वरम् ।
ववन्दे भक्तिपूर्वं सा पचाङ्ग (स्ट)ष्टभूतलम् ॥ ७६ ॥

प्रसन्नमलया दृष्ट्या परिवृत्त्यावलोक्य च ।
प्रीतिपूर्वे नरेन्द्राय स्वागतं व्याजहार सा ॥ ७७ ॥

मदीयमाश्रमं प्राप्य झीष्वातिथिस"क्रयाम् ।
इत्यातिथेयी व्याहार्षीत्प्रीता तं प्रियदर्शनम् ॥ ७८ ॥


1. तारं हरे इति मातृका ॥ 2. यावद्य वनयतिष्यतीति मतृका ।।


०६. ब' णगर्मितसित अंजलिविशेषणम् ।

त्वदृष्टिपातमात्रेण जनोऽयं त्यक्तकल्मषः। ।
अस्मिन् जने भगवति ! प्रीतायां स्वयि किं पुनः ॥ ७९ ॥

इयुक्त प्राञ्जलिर्भतया नृपः शिष्य इवादरात् ।
व्रजन्तीमनुवव्राज विद्यामिव विचक्षणः ॥ ८० ॥

हन्त मामियमालोक्य कैलासं नाधिरोहति ।
दिवं नोपतिता वेगानान्तर्धत्ते स्वमायया ॥ ८१ ॥

इत्येवं कुतुकोत्तरं च विमृशंस्तामन्वगेव व्रज
नीरन्धैर्नपतिः तमाललाहनैय्यक्तसूर्योदयम् ।
अन्योन्यस्सिरबद्धवैरविमुखैः सत्वैः सदाधिष्ठितं
साक्षाद्रसुपुराभमाश्रमपदं शान्तं प्रपेदे शनैः ॥ ८२ ॥

इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य
श्रीराजराजसूनोः श्रीत्रिविक्रमस्य कृतौ कादम्बरी
कथासारसंग्रहाख्ये काव्ये षष्ठः सर्गः

सप्तमः सर्गः ।

अथ तस्य महीनूरातिथ्यमतिथिप्रिया ।
चके यथा क्रमं कन्या सितपूर्वाभिभाषिणी ॥ १ ॥

तयाऽनुबध्यमानश्च सर्वामतिथिसत्क्रियाम् ।
प्रश्रयावनतेनैव मूत्रं प्राञ्जलिरस्रहीत् ॥ २ ॥

ततस्तया समादिष्टश्चन्द्रकान्तशिलातलम् ।
अध्यासामास भूभर्ता शारदाभ्रमिवोडुराट् ॥ । ३ ॥

को नु देशो महाभाग! कामं त्वद्विरहातुरः ।
किं वा कुलं निरुपमं भवता पावनीकृतम् ॥ १ ॥

प्राप्तः कस्मादिम भूमिमेकाकी श्रान्तवाहनः।
आचक्ष्व सर्वमियेवं चन्द्रापीडमुवाच सा ॥ ५ ॥

आरभ्य जन्मनः सोऽयमावाहमुखदर्शनात् ।
आत्मनश्चरितं सर्वमाचचक्षे विचक्षणः ॥ ६ ॥

भिक्षाकपामादाय सहसोत्थाय सादरम् ।
आश्रमह्ममुक्तानि भिक्षायै विचचार सा ॥ ७ ॥

स्वयं निपतितैः पत्रैरमृतस्यन्दिभिः पलैः ।
तद्भिक्षाभाजनं तस्याः परमापूर्यत क्षणात् ॥ ८ ॥

कन्यका पुनरागत्य चन्द्रापीडं सकौतुकम् ।
फलानामुपभोगे सापवित्रमाणामयाचत ॥ ९ ॥


६.बाहोऽश्वः तन्मुख छिन्नरः । तादृशकिमर्द्वन्द्वदर्शनपर्यतमारमनश्चरितमाचचक्षे

ईस्यर्थः ९. पश्रिमाणां पकानां फलानमुपभोगमयतेत्यर्थः।।

ततस्तयैव प्रत्तानि जध्वा तानि फलानि च ।
पीत्वाऽच्छे निर्कराम्भश्च पुनरासनभाप सः ।। १० ॥

कन्दमूलफलैः पश्चात् कृताहारां गतश्रमः ।
विस्रब्धमुपविष्टां तां व्याहार्षीन्नृपनन्दनः ॥ ११ ॥

अनुमहस्ते मामेवं मुखरीकुरुतेतराम् ।
प्रभुप्रसादलेशोऽपि प्रागल्भ्यं विदधाति हि ॥ १२ ॥

देवदानवगन्धर्वसिद्धविद्याधरादिषु ।
त्वयाऽनुपृष्ठतं कस्य कतरजन्मना कुलम् ।। १३ ।।

वयसि प्रथमे बध्वा जट वार्धकशोभिनीः ।
शिरीषमृद्वि ! केन त्वं तपश्चरसि दुश्चरम् ॥ १४ ॥

दिव्यं हित्वाश्रमपदं रस्यमेकाकिनी भृशम् ।
अपि तिष्ठसि कस्मात्त्वं वनमेतदमानुषम् ॥ १५ ॥

केदं प्रसूनमृदु ते वपुरस्याजकोमलम् ।
केदं तपः कूरतरं मुनीनामपि दुष्करम् ॥ १६ ॥

इत्थं निगदिता तेन चन्द्रापीडेन सादरम् ।
दीर्थे निश्वस्य निःशब्दं मन्दमन्दं रुरोद सा ।। १७ ॥

तां दृष्टा रुदितां कन्यामास्मानमपराधिनम् ।
चिन्तयन्ननिनायास्या मुखप्रक्षालनोदकम् ॥ १८ ॥

प्रक्षाल्य पयसा नेत्रे नलिनोदरसोदरे ।
वल्कलोपान्तभागेन सा ममार्ज शनैर्मुखम् ॥ १९ ॥

पपाया मन्दभाग्यायाश्चरितेनाविलेन मे ।
विकमनेन महाभाग ! श्रुतेनाप्यधृतेन वा ॥ २० ॥ ॥

किं वा श्रोतुं यदि श्रद्धा चरितं मामकं शृणु ।
इत्युक्ता शोककलुषा सा वक्तुमुपचक्रमे ।। २१ ।।

राजन्नप्सरसो नाम कन्याः सन्ति सुरालये ।
तासां जगप्रसिद्धानि चतुर्दश कुलानि हि ॥ २२ ॥

एक भगवतः स्वान्तात्समुत्पन्नं प्रजापतेः ।
वेदेभ्योऽन्यत्समुद्धृतं अन्यदग्नेः समुत्थितम् ॥ २३ ॥

प्रसून पवनादन्यदमृतादन्यदुत्थितम् ।
अन्यजलान्तरातमन्यदर्काद्विनिर्गतम् ।। २४ ।।

अम्यनिष्पतितं सोमादन्यङ्गमेः समुत्थितम् ।
जातं सौदामिनीभ्योऽन्यदपरं मृत्युना कृतम् ॥ २५ ॥

अपरं विधजयिना निर्मिते मीनकेतुना।
सुते मुनिररिष्ठा च द्वे दक्षस्य बभूवतुः ॥ २६ ॥
 
ताभ्यां कुलद्वये जाते गन्धर्वैः सह भूपते !
कुलन्यप्सरसामेवमेतान्यत्र चतुर्दश ।। २७ ।।

चित्रसेनमुखः पुत्रा मुनेः पञ्चदशभवन् ।
तेषां चित्ररथो भ्राता प्रसिद्धः पोडशोऽभवत् ।२८ ॥

गन्धर्वभूमिमखिलां अशद्धजबलेन सः ।
अधित्यकां स्ववीयेण मरुत्वानिब मैरखीम् ॥ २९ ॥

इतश्च नाविदूरे हि हेमकूटो नगाधिपः ।
निवासस्तस्य देवस्य कैलास इव धूर्जटेः ॥ ३० ॥


२८. मुने:=धुर्हतया दक्षदुहितैः ।
२९. मैच खं मेऽसम्बन्धनीमधिन्यमित्यर्थः ।

5

अच्छोदं नाम गम्भीरं तदुपज्ञमिदं सरः ।
एतच्चैत्ररथ नाम न च तदुपक्रमम् ।। ३१ ।।

सुरासुरेन्द्रकोटीरसड्घुष्टमणिपादुकः।
अत्र कात्यायनीकान्तः तेनथे स्थापितो हरः ॥ ३२ ॥

अरिष्टयास्तु हंसाख्यो गन्धर्वकुलशेखरः।
षण्णां तुभ्युमुख्यानां ज्येष्ठो आता सुतोऽभवत् ।। ३३ ॥

स तु चित्ररथेनैव अत्र हंसोऽभिषेचितः ।
कुमार एव गान्धर्वं साम्राज्यपदमानशे ॥ ३४ ॥

दोर्दण्डबलविख्यातैः गन्धर्वैः परिपालितः ।
स एव गिरिरावासस्तस्यापि तपनद्युतेः ॥ ३५ ॥

यत्तु शीतांशुकिरणाऽजातमप्सरसां कुलम् ।
सञ्जाता कन्यका तत्र लक्ष्मीरिव पयोनिधौ ॥ ३६ ॥

सौभाग्यसम्पदः सीमा सौन्दर्यगुणशालिनी ।
सा न नामैव मूर्चापि गौरीति प्रथिताऽभवत् ।। ३७ ।।

हंसो हरिप्रभावस्तां देवसेनामिवाग्निभूः ।
रूपशीलादिसम्पन्नामुपायंस्त यथाविधि ।। ३८ ।।

पद्मिनीव शरत्कालं चन्द्रिकेव सुधाकरम् ।
अनुरूपं तमासाद्य शुशुभे सा शुचिस्मिता ।। ३९ ॥ ।

दाम्पत्यमनयोरासीदवातनसगोचरम् ।
परमानन्दविश्रान्तं शिवयोरिव यामलम् ॥ ४० ॥

तयोश्च तादृशः पित्रोरीदृशी दुःखभाजनम् ।
अहमेकैव तनया जाता शोकाय केवलम् ॥ ४१ ॥

अतिक्रान्ते तु दशमे दिवसे कृतमङ्गले।
महाश्वेतेति मे नाम यथार्थमकरेत् गुरु ॥ ४२ ॥

साऽहं पितृगृहे मैौभ्यादज्ञातमुखदुःखधीः ।।
अतिनीतवती बाल्यं विचेवे न्द्रयकं मुखम् ॥ ४३ ॥

कान्तिवारिधिपूर्णेन्दु माद्यत्पश्चेन्द्रियासवम् ।
विलासदर्शनाचार्य ततो यौवनमाश्रिता ।। ४४ ॥

एकदा जगदानन्दकरी मित्रं मनभुवः ।
केसरप्रसवामोदवासिताखिलदिङ्खः ॥ ४५ ॥

अशोकताडना 1क्रन्दन्मानिनी मणिनूपुरः ।
पञ्चेषुशरशीकारसंत्रस्तपथिकाङ्गनः ।। ४६ ।।

पुस्लीवल्कलालापकन्दर्पजनकाहलः ।
श्रीमपुष्पाकरो मासः प्रादुरासीन्मनोहरः ॥ ४७ ॥

सरोजचषकान्तस्थं मधु पर् मधुव्रती ।
सर्पतिलुब्धा सस्नेहमाजुहाव मधुव्रतम् ।। ४८ ॥

ओप्टैरिवाम्बुजदलैर्दर्शनैरिव केसरैः ।
केशैरिव बभुर्भनलिन्योऽब्जैर्मुखरिख ॥ ४९ ॥

मदपङ्कममानिपक्षी पझकोटरात् ।
उत्तारयितुमात्मानमुच्चुकूज भिया पतिम् ॥ ५० ॥

भावसूचित सिद्धान्तद्वन्द्वमेलनकारिषु ।
मधुमासदिनेष्वेवं प्रवृत्तेषु शनैः शनैः ॥ ५१ ॥


1. क्रन्दमननी इति मतृका। । 2. सितं द्वन्द्व इति शतृ #। ।


४८. सपीतिज्ञ२ध मइपानझुन्ध ।

कदाचिदम्बया साथै साहं तरलिकास्वसा ।
भवितव्यमबुध्वैव स्नातुमच्छोदमभ्यगाम् ॥ ५२ ॥

तत्र कच्छस्थले तत्तत्पश्यन्ती दृन्विलोभनम् ।
क्रीडारसीरवरं क्रीडन्यालीजनैः सह ।। ५३ ॥

आबध्यमान भ्रमरैरहंपूर्विकयाकुलैः ।
विमप्यपूर्यमाजिनं सौरभ्ये सुमनोभवम् ।। ५४ ॥

तदनाम्नातपूर्वं मामुपनीतं नभस्वता।
घटपदमिव सौरभ्यमनयदशममनः ॥ ५५ ॥

किमेतदित्युपारूढकुतूहलवशादहम् ।
गत्वा पदानि कतिचित्कणन्माणिक्यनूपुरम् ।। ५६ ।।

1तपःप्रभावाद्दुदेशं जटावल्कलवेष्टितम् ।
प्रभामण्डलमध्यस्थं प्रभाकरमिवोदितम् ॥ ५७ ॥

बिभ्राणं रमयतिक्रमुदरेण तनीयसा ।
तमोरेखामिवान्तस्थां बोधदीपेन निर्गताम् ॥ ५८ ॥

दधानं पाणिपङ्कन स्फाटिकीमक्षमालिकाम् ।
मुखेन्दुसेवासंप्राप्तम्फुरत्तारानुकारिणीम् ॥ ५९ ॥

हरनेत्रानलप्लुपुष्टं मित्रं जीवयितुं पुनः ।
वसन्तमिव तत्प्रेम्णा चरन्तं दुश्चरं तपः2 ॥ ६० ॥

निहत्य पौष्पमिप्यासं ध्वजं च मकराचितम् ।
उग्रकोपभयात्म मुनिमूर्तिमिवाश्रितम् ।। ६१ ।।


1. तेव प्रभावदित मातृका । 2. पुन: इस मातृका ।

५३. कच्छस्थले अनूपप्रदेशे ।

६१. उप्रस्य शङ्करस्य कोपात् "उम: केमदं श्रीकण्ठ ” इत्यमरः ।

कपिञ्जलाभिधानेन सख्या सह समागतम् ।
चक्षुःप्रीतिक कथुिवानं मुनिमैक्षिषि ॥ ६२ ॥

यस्मिन्नवयवे तस्य दृष्टिर्निपतिता मम ।
लावण्यपङ्गलराव नान्यत्र चलितुं क्षमा ।। ६३ ।।

अवतंसीकृतां तन वसन्तश्रम्मितोपमाम् ।
अदृष्टपूर्वामद्राक्षी दिव्यां कुसुममञ्जरीम् ।। ६४ ।।

अस्याः कुसुममञ्जर्याः प्रायः परिमलेक्षयम् ।
इति बुध्वा च सोत्कण्ठं पश्यन्ती तमचिन्तयम् ।। ६५ ।।

अहो विधातुर्मधुरा रूपनिर्माणचातुरी ।
इद प्रथमदृष्टायें यथे स्पृह्यतं मनः ।। ६६ !

अमृतं वाऽमृतांचें वा यदि वा मादनं मधु ।
अम्य सृष्टिबिवौ हरौ विधाता विमुपाददे ।। ६७ ।।

इति सञ्चिनयर्स मां अनार्यः पूर्णयौवनाम् ।
स्मरः परवश चके मधुर्मधुकरमिव ॥ ६८ ॥

रागेण किं किं कामेन किं वा नद्वपसम्पदा ।
सक्तमासीदिदं चेतः तस्मिन्सङ्गनिषेविनि ॥ ६९ ॥

उत्क्षिप्य नीयमानेव लोलैतत्पार्श्वमिन्द्रियैः ।
पुरस्तात्कृप्यमाणव मूढन हृदयेन च । ॥ ७० ॥

पृष्टतः प्रेष्यमाणव क्रूरेण कुसुमेषुणा।
आत्मानमात्मनोदृढं नाशक तस्य सन्निधे ।। ७१ ।।


1. चैतन्मन्निदे मातृक

क्षालितेवागलरज़ तनो घर्माम्बुबिन्दुभिः
स्मरनाराचवित्रैव गात्रयष्टिरकम्पत ॥ ७२ ॥

अज्ञातरतितन्त्रेऽस्मिञ्जने निक्षिपताद्य माम् ।
किमनार्येण कामेन लब्धं स्यादित्यचिन्तयम् ॥ ७३ ।।

अय मेयवधां यावद्वृषस्यन्तीं ने वेति माम् ।
यावत्सचेतना चास्मि तावच्छेयोऽपसर्पणम् ॥ ७४ ॥

तथाऽपि सर्वपूज्येयं जातिरित्यवधार्य च ।
तष्ठिरज्वाकृष्टेव तत्सन्निधिमुपागमम् ॥ ७५ ॥

असविस्रस्तधम्मिल्लमालोलमणिकुण्डलम् ।
सामिच्युतवतेसाब्जं युवानं तमवदिषि ॥ ७६ ॥

प्रणामपूर्व मुनिमेत्यचान्य-
1पृच्छमयन्नितकामचेष्टम् ।
अय युवा कस्य तपोधनस्य
पुत्रोऽस्य किं नाम गुणानुरूपम् ॥ ७७ ॥

आरोपिता श्रोत्रमनेन यूना
नितान्सनिष्यन्दमर्दधारा ।
आसक्तभृन्ना कलिका। द्रमस्य
किं नामधेयस्य सुगन्धिरेषा ।। ७८ ।।

एवं बदन्तीमनुरागपूर्व
मालोक्य मां सादरमब्रवीत्सः ।


1. मपृष्टमर्थ ऊतकम-४ मिति मातृका ।।


७. धृधस्यक्ष = कामुक • धृषस्य तु कामुकीं ’ इत्यमरः

अनेन किं मानिनि ते शृतेन
नथापि वाञ्छा यदि वक्तुमीशे ॥ ७९ ॥

अम्ति प्रसिद्ध भुवनत्रयेऽपि
महामुनिः किंनरगीतकीर्तिः ।
पुराविदः सत्यतप:
यं त्रेतकेतु 1प्रवदन्ति नाम्ना ॥ ८९ ॥

स कदा चारणसिद्धमेव्यां
चित्रोदकां पझभवै. परागैः ।
लातुं मुहुः मैकतलीनहंसां
मन्दाकिनीं मन्दमुपाससाद ॥ ८१ ॥

विगाहमानं सुरलोकसिन्धु
विशेषश्यं नवयौवनेन ।
ददशे ते पद्मवने वसन्नी
लक्ष्मीर्जगन्मङ्गलदीपरेखा ॥ ८२ ॥

ते पुण्डरीकासनसान्नषण्णा
विलोक्य सर्वावयवानवद्यम् ।
सा तत्क्षणं जातरतानुभूति
रवाप तत्रैव कृतार्थभावम् ॥ ८३ ॥

नवौरसं नाथ! गृह्ण पुत्र
मित्येवमुक्ता सदय कराभ्याम् ।


1. प्रभवः- इन मातृका

अकात्समादाय कुमारमेनं
प्रादाप्रियाय प्रियदर्शनं सा ॥ ८४ ॥

तास्तः क्रियाः शैशवकालयोग्या
बिधाय विद्यानिधिरागमोक्ताः ।
स पुण्डरीकप्रभवं कुमारं
नान्नऽपि चक्रे किल पुण्डरीकम् ॥ ८५ ॥

ततोयमेवंसुविभसन्धि
साम्राज्यसंहासनमात्मयोनेः ।
आनन्दयित्रीमबलाजनाना
1मासेदिवान् यौवनराज्यलक्ष्मीम् ॥ ८६ ।।

इयं हि बाला कलिका समुद्र
जातस्य मन्दारमहीरुहस्य ।
उद्भिन्नचूतद्रुममप्यरण्यं
यत्सौरभादुच्चलितद्विरेफम् ॥ ८७ ॥

साथै मया स्वर्गपथेन नन्तुं
कैलासनाथं सहसा व्रजन्तम् ।
मध्येपथं नन्दनदेवतैर्ने
दृष्टा ननाम प्रतिपत्तिपूर्वम् ॥ ८८ ॥

निर्बन्धपूर्वं वनदेवता सा
बद्धाञ्जलिः प्रश्रयनम्रमैौलिः ।


1. मासदते इस मातृका ।


८४. अक्कत , = उत्सङ्ग । त् :

एनां ददौ कल्पतम्पसूतां
क्रन्दद्विरेफं कलिकाममुष्मै ।। ८९ ।।

याआमनादृत्य गतं तदीयां
बलादनिच्छन्तममुं निरुध्य ।।
तस्याः समादाय करादमुष्य
कर्णं सुगन्धिं कालिकामकार्षम् ॥ ९० ॥

इत्येवमुक्ता विरतेऽथ तस्मिन्
ज्ञात्वा मदिच्छां मधुरस्वभावः ।
कथं युवा तां कलिकां मदीये
कम्पोत्तरेणात्मकरेण चक्र ॥ ९१ ॥

ततः करस्पर्शसुखेन तस्य
मुहुर्मुहुः कण्ठविताङ्गयष्टिः ।
अतिष्ठमावि:श्रमवारिणाहं
मुखेन पारिप्लवलोचनेन ॥ ९२ ॥

अथ क्षणात्सोपि युवा नितान्तं
बाणेन विद्धो हृदि पुष्पक्रेनोः ।
वैयेणे साधे न करारविन्दा
च्च्युतां विवेद स्फटिकाक्षमालाम् ॥ ९३ ॥

एनां गृहीत्वा हृदये निधाय
सद्यः समुत्कम्पचता करेण ।
तद्रात्रसंस्परोमुखानुभूतं
तत्कालयोभ्यामहमन्वभूवम् ॥ ९४ ॥

तदिङ्गिताकरविलोकनेन
भूयोऽपि संवर्धितकामबाधा ।
अवर्णनीयां चसां प्रपठे
कामप्यवस्थां क्षणमन्वभूवम् ।। ९५ ॥ ।।

इत्थं प्रवृत्ते सति रागबन्धे
सम्प्राप्य मां वाचमुवाच चेटी ।
त्वत्प्राप्तिकालं परिपाल्य देवी
स्नाता चिरात्स्वामिनि ! तिष्ठतीति ॥ ९६ ॥

अहं च तस्या वचनेन खिन्ना
वन्या वरोव प्रथमाङ्कशन ।
अगच्छमाकृष्य शनैस्तदास्या-
श्रोतामिव प्रेमगुणेन दृष्टिम् ॥ ९७ ॥

ततो गतायां मयि सानुतापं
तथाविधं तस्य विलोक्य धैर्यम् ।
विनेतुकामो बेिरसIऽशयः त
कपिञ्जलः क्रूरमिदं बभाषे ।। ९८ ।।

सखे ! किमेतत्तव युक्तरूपं
किं वा जटानमुत वल्कलानाम् ।
पुरः कराग्रादपि वेपमाना
यदक्षमालां गलितां न वेत्सि ।। ९९ ॥

तस्मिन्वदत्येवमनुद्रुतो मा
मलीककोपस्फुरिताधरोष्ठम् ।

तां पुण्डरीकं स्फटिकक्षमात्रं
हीसन्नकण्ठः करुणं ययाचे || १०० ॥

अथात्मकम्ठादवमुच्य तस्मै
मुक्तावलीं मोहवशादयच्छम् ।
जग्राह निःसंशयमेव सोऽपि
तामक्षमालेति मतिभ्रमेण ॥ १०१ ॥

ह्रिया निवृत्तस्य शनैर्भहर्षे
रदर्शनादाननशीतभानोः ।
अक्ष्णोः सनाथा अपि 1पुष्पवद्या
मन्थंकरिण्यो हरितो बभूवुः ॥ १०२ ॥

इत्थं गते सति तमेव विचिन्नयन्नी
सख्या बलेन सहसैव निवर्यमाना ।
नीता प्रतीपमधिकं कलुषा नदीव
शून्या गृहं प्रति ततः शनकैरगच्छम् ।। १०३ ॥

इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य
श्रीराजराजसूनोः श्रीत्रिविक्रमस्य कृतौ कादम्बरी
कथासारसंग्रहाख्ये काव्ये सप्तमः सर्गः ।



1. पुष्यवज्ज्यमत मातृका ।।
१०२ पुष्यवरौ दिवाकरनिशाक ।

एकयोकण पुष्पवन्त दबाकरनश ॥ इति अमरः ।

अष्टमः सर्गः


अथ दुःसहसन्तापात्सन्निरुभ्य सखीजनम् ।
अहमेकाकिनी तूष्णीं कन्यान्तःपुरमासदम् ॥ १ ॥

तत्र मच समारुह्य निरुद्धाशेषभावना ।
तमेव हि महाभागं पुनःपुनरचिन्तयम् ॥ २ ॥

सिन्धुवेलेव शीतांशौ पझिनीव प्रभाकरे ।
बद्धभावा दृढ जाता तस्मिन्दूरस्थितेऽप्यहम् ॥ ३ ॥

प्राणानां निर्यतां रक्षा देहसिद्धौ रसायनम् ।
अप्रभूः सर्वसौख्यानां तचिन्तेव ममाभवत् ।। ४ ॥

किं करोमि क गच्छामि किं पश्यामि शृणोमि किम् ? ।
कस्य दुःखं वदामीति सर्वे नाज्ञासिषं तदा ॥ ५ ॥

पवन तद्दिशायातं वकुलमोदवाहिनम् ।
अप्रैरनन्नसन्ततैरौच्छमालिङ्गितुं दृढम् ।। ६ ।।

परं तदंतधीरने दृष्टं द्रष्टुमशक्तया ।
केवलं शून्यया दृष्ट्या तामेव दिशमैक्षिषि ॥ ७ ॥

ततस्तरलिका नाम चेटीपश्चद्विलम्बिता ।
मां तथावस्थितां प्राप्य मन्दमेवमभाषत ॥ ८ ॥

यौ भर्तृदारिके ! तत्र दृौ मुनिसुतौ तयोः।
अवतंसीकृता येन तवेयं पुष्पमञ्जरी ॥ ९ ॥

स तु मामन्वगागत्य सखायमपि ववयन् ।
सानुतापं च साशमिदमाह महामतिः ॥ १० ॥

किं नामधेया कन्येयं कस्यापत्यं महात्मनः ।
किमर्थमिह संप्राप्त क प्रयानीनि मे वद ॥ ११ ॥

अस्ति हंस इति ख्यामो गन्धर्वाणामधीश्वरः ।
गायन्ति सुरसुन्दर्यः यस्य कीर्तिमनिन्दिताम् ।। १२ ।।

गौर्या शीतांशुजातायां तेनैवोपादिता विक्ल ।
महाश्वेताभिधानेऽयं अस्माकं भर्तृदारिक् ॥ १३ ।।

सम्प्राप्ता स्नातुमच्छोदं सखीभिरनुमातरम् ।
प्रस्थिता हेमकूटाद्रिमिति सर्वमवादिषम् ॥ १४ ॥

स्थित्वा मुहूर्ते सनीडमन्तः विमपि चिन्तयन् ।
प्रत्याह स्म महाभागः मधुरं मधुराकृतिः ॥ १५ ॥

अविसंवादिनीमूर्तिस्तवेयं कलभाषिणि !
यत्किचदर्थये मोहातकुरुष्व तलोदरि ! ॥ १६ ॥

यदि मद्वचन कुर्याः परं जीवितुमुत्सहे ।
ईदृशानां विना दुर्भ भी कल्याणि ! वद का गतिः ॥ । १७ ।।

भगवन् ! त्रिमिदं युक्तं तव दासजने मयि ।
पुनीते दृष्टिपातेऽपि जन्तुमाज्ञा तु किं पुनः ॥ १८ ॥

विस्रब्धं वद वक्तव्यं जनऽयमनुगृशताम् ।
इयेवमुक्तः सदये पश्यन् दृष्ट्या प्रसन्नया ।। १९ ।।

तमालपत्त्रं निष्पीड्य तद्रसेन सुगन्धिना ।
पट्टिकां स्वयमालिख्य वल्कलोपान्तपाटिताम् ॥ २० ॥

रहस्त्वमस्यै कन्यायै दत्स्वेमामिति दत्तवान् ।
इत्युक्ता सा तरलिका मध्ये प्राणानिवार्पयत् ॥ २१ ॥


तत्र तेनैव लिखितां ललितार्थं सुखश्रवाम् ।
तुल्यानुरागपिशुनामिमामार्यां व्यलोकयम् ॥ । २२ ॥

" दूरं मुक्तालतया विससितया विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः " इति ।

सन्देशेनामुना साऽहं किञ्चिदुञ्चसिताऽभवम् ।।
म्लाना पृथिव्यां पर्यस्ता लतेवपन्नशाखिना ।। २४ ।।

अपूर्वमिव तां वीक्ष्य प्रीतिस्निग्धेन चक्षुषा ।
लालयित्वा करेणास्याः 1श्यामलं चूर्णकुन्तलान् ॥ २५ ॥ ।

कथं तरलिके तत्र दृष्टो मुनिकुमारकः ।
कियदस्ताननुप्राप्तः तेन किं किमुदीरितम् ॥ २६ ॥

त्वया किमुत्तरं दत्ते लिखिता पट्टिका कथम् ।
इत्येवमादि सकलं पर्यपृच्छं पुनः पुनः ॥ २७ ॥

तस्मिन्नग्रंलिहे हन्यै' तथैवोपस्थिता तया ।
कथया पुण्डरीकस्य नि:शेषमनयं दिनम् ॥ २८ ॥

ततः क्षीणप्रभे भानावस्ताद्रिशिखरं गते ।
सा छत्रग्राहिणी प्राप्य मामेवमिदमब्रवीत् ॥ २९ ॥

तिष्ठत्यन्यतरो द्वारि तयोर्मुनिकुमारयोः।
ब्रवीति चाक्षमालं तामागतोमीति याचितुम् ॥ ३० ॥

कुमारशब्दमात्रेण पुनरागतजीविता ।
अनुत्थितापि स्वस्थानाद्गत्वेव द्वारमागता ।। ३१ ।।

1. टि। इन मातृक


मृतस्येवायुषः प्राप्तिः अन्धस्येवाक्षिसंभवः ।
निम्बस्येव निधेभमम तस्यागमोऽभवत् ॥ ३२ ॥

ततः कञ्चुकिनं कश्चिदानयेत्यादिशं मुनिम् ।
आनीय सोऽपि तं शीघ्र अन्त: पुरमगाहत ॥ ३३ ॥

शून्ये छायाविरहितं पुण्डरीकं 1विनाऽऽगतम् ।
में कपिञ्जलमद्राक्षे भग्नशाखामिव द्रुमम् ।। ३४ ।।

सादरं सहसोत्थाय स्वयमानीय चासनम् ।
सन्निवेश्य मुनिं तत्र न्यपीदं धरणीतले ।। ३५ ॥

स्थित्वा मुहूर्ते यत्किञ्चिद्विवक्षुरिव मामसैौ ।।
मत्समीपपविष्टायां तस्यां चक्षुरपातयत् ॥ ३६ ॥ ।

इयं तरलिक स्वामिन् ! मम प्राणा बहिश्चराः ।
अस्ति चेद्वद वक्तव्यमित्यवोचं कपिञ्जलम् ।। ३७ ।।

किं ब्रवीम्यत्र नि:शी राजपुत्रि ! तवाग्रतः ।
वागेव ललया तावजिह्वाग्रे नाधिरोहति ॥ ३८ ॥

कः पश्येद्राजपुत्रीणमसूर्यपश्यमाननम् ।
तथापि तव भाघोयमस्मद्भाग्यपरम्परा ।। ३९ ॥ ।

प्राणांस्त्यक्तापि मुद्दा रक्षणीयः मुहुजनः ।
इति लजां परित्यज्य भूतार्थं कथयामि ते ॥ ४० ॥

त्वत्समक्षममुं तत्र निर्भर्य 2परुषं ततः ।
स्थानास्थानान्तरं यानो राशराशिमिवांशुमान् ॥ ४१ ॥

1. द्विनाकृतमिति मतुः 2. पुषमनि मनुश्च !


ततस्त्वयि निवृत्तायामयं किं नु करिष्यति ।
इति द्रष्टुं पुनः प्राप्तः तत्र तं न व्यलोकयम् ॥ ४२ ॥

किमप्यनिष्टमेककी रागान्धः स्वयमाचरेत् ।
इति स्नेहातमन्वेष्टुं वत्सं धेनुमिवोद्यतः ॥ ४३ ॥

लताकुलानि हृद्यानि पुष्पिता वृक्षवाटिकाः।
नदीतीराणि रम्याणि व्यचरं तद्दिदृक्षया ॥ ४४ ॥

गिरिप्रस्थाद्रिरिप्रस्थं वाप्या वापीं वनाद्वनम् ।
अभ्रमं पुनरावेगात्पद्मात्पद्ममलिर्यथा ॥ ५५ ॥

तं दष्टमिव सर्षेण शयानं नष्टचेतनम् ।
लतानिकुत्र कुत्रापि पुण्डरीकं व्यलोकयम् ॥ ४६ ॥

एवं किं बाधते काम इति पर्याकुलो भृशम् ।
किमिदं पुण्डरीकेति तमजानन्नित्राब्रवम् ।। ४७ ।।

उन्मील्य लोचने मन्दमपाङ्गलदश्रणी ।
अयमा1मिषदोषज्ञ दुःखार्ता मां व्यलोकयत् ॥ ४८ ॥

सखे ! विदितवृत्तान्तः विमर्थ पृच्छसीह माम् ।
इति लज़ातुरो मन्दमव्यक्ताक्षरमब्रवीत् ॥ ४९ ॥

सखे ! सर्वमहं वेद्मि परमाणुश्च पर्वतः।
मजतश्चेत्समुदे ढं वद कैव भिदा तयोः ॥ ५० ॥

महानपथवर्ती त्वं यदि त्वां निरुणद्धि कः ।
उत्कृलः सिन्धुरागच्छेद्वद कस्तं प्रतीपयेत् ॥ ५१ ।।

1. मचिषदोषज्ञमित मातृक ।

४८. आनिषदोषतं भोग्यवस्तुदे


दिवि मारुतवेगेन शक्न्ते यदि पर्वताः ।
लभन्तां कुत्र विश्रामं लघतूलराशयः ॥ ५२ ॥

समुद्र इव गम्भीरः कुलशैल इवाचलः ।
त्वमेवं चपलः स्यात्चेकस्मिन्पर्वणि मादृशः ॥ । ५३ ॥

के दीना मुनयः शान्ताः कन्दमूलफलाशनाः ।
क च भोगाभिलाषोऽयमशान्तजनसेवितः ॥ ५४ ॥

क योगिनां महानन्दः जलध्यानसमुद्भवः।
क प्राकृताभिनन्द्यानि मन्मथस्पन्दितानि च ।। ५५ ।।

के जटावल्कलवी शान्ता मूर्तिस्तपस्विनाम् ।
स च कन्या महाश्वेता गन्धर्वकुल्मुन्दरी ॥ ५६ ॥

विद्यप्यभरा ज्ञानं भवक्लेशहरं त्वधि ।।
सर्वमेकपदे नष्टमकृतज्ञे कृतं यथा ।। ५७ ।।

इन्द्रियैरभिभूतास्ते शक्राद्या इति शुश्रुमः ।
अतोऽनर्थकरादस्माद्विरम त्वं महामते ! ५८ ॥

एवं ब्रुवन्नं मामाह प्रमृज्य नयते पुनः ।
न त्वं कन्दर्पबाणेन विद्धोऽहमिव मर्मणि ।। ५९ ॥

ज्ञानं चतुर्वर्गफलं विद्या च विनयोत्तरा ।
अभूद्गन्धर्वकन्यायाः तस्याः प्रदर्शनान्मम ॥ ६० ॥

स्वाधीनं यस्य हृदयं यस्य सन्नीन्द्रियाणि वा।
सखे ! स खवळ ते पात्रमुपदेशस्य नेतरः ॥ ६१ ॥

निमीलितेऽपि नयने सैव सर्वाङ्गसुन्दरी ।
सीद्य तिष्ठते महे सखे ! किं करवाण्यहम् ॥ ६२ ।।


अत्र यत्प्राप्तकालं मे तत्करोतु भवानिति ।
उक्त । तूष्णीं शिलपट्टे मृतप्रायोऽशयिष्ट सः ॥ ६३ ॥

इदानीमुपदेशो मे1ऽशान्तस्य परितापकृत् ।
शीतलः पयसो बिन्दुः प्रतप्तस्येव सर्पिषः ॥ ६४ ॥

आद्यमाहुर्महात्मानः शरीरं धर्मसाधनम् ।
अतोऽस्य रक्षा कार्येति निर्णाय सहसोत्थितः ॥ ६५ ॥

ततः पल्लवभङ्कन पयक्क परेकरुप्य च ।
शाययित्वा च तं तत्र पद्मपत्रैरवीजयम् ॥ ६६ ॥

सुगन्धि घनसारं च चूर्णयित्वाऽतिशीतलम् ।
अकार्य स्विन्नगात्रस्य मुहुः स्वेदप्रतिक्रियाम् ।। ६७ ॥

संक्षुच च शिलापट्टे गन्धसारं हिमाम्बुना ।
कृत्वा ललाटिकां चर्चा सर्वाङ्गीणामकल्पयम् । ६८ ॥

आसावसिष्पाणोऽयमवस्थामष्टमीं गतः ।
हा कथं जीवयाम्येनमिति सन्तप्तमानसः ॥ ६९ ॥

तमुज्जीवयितुं बन्धं त्वामहं शरणं गतः ।
नलं कामातुरं हंसो दमयन्तीमिवादरात् ॥ ७० ॥

तिष्ठत्युकलिकादीनः त्वामेव प्रतिपाल्य सः ।
वर्षासु2 चातकयुवा तृषितः कालिकामिव ॥ ७१ ।।

प्रमाणमत्र भवतीत्युक्त्वा बाष्पाविलेक्षणः ।
हीनम्रवदनस्तूष्णीं लिखनास्त महीतलम् ॥ ७२ ॥

अवर्धयन्मदुत्कण्ठां वाचा करुणया मुनिः ।
प्रभया तपनः क्षीणां दी शशिकलामिव ॥ ७३ ॥


1. मे शान्तोऽस्य इति मातु । 2. पर्धासु इति मातृ ।


कपिञ्जले दयेवं दीनमदालिपूर्वकम् ।
प्रविश्य कबुकी कश्चिदिदं वचनमब्रवीत् ।। ७४ ॥

त्वमस्वस्थशरीरेति भृशमकर्य दुःखिता ।
देवसेनामिवेन्द्राणी देवी द्रष्टुमिहागता ॥ ७५ ॥

श्रुत्वा तद्वचनं ऋ ॐी तापमाप कपिञ्जलः ।
पर्जन्यरवभाकी फ्रुवं पन्नगो यथा ।। ७६ ।।

दनैः किमत्र बहुभिर्वचसां अपवैः
1भूयोऽपि ते चरणयोः प्रणमामि मूर्ती ।
प्राणाः त्वयि प्रियसखस्य ममेयुदीर्य
पश्चाद्विषण्णहृदयः शनकैरयासीत् ।। ७७ ।।

कालदिता मघवतः प्रथमा सुवृष्टि
दवेन भूमिमिव तीव्रतरेण दधाम् ।
कामेन तप्तहृदयां श्रवणामृत वा-
गाश्वासयत्परममुष्य दयाप्त माम् ॥ ७८ ॥

अम्बा ततः सभयमेत्य कृपावती मां
पृष्ट पुनः पुनरनामयमादरेण ।
वामालका बलरिपोरिव वैजयन्तः
मम्नलिहं निजगृहं पुनराससाद ॥ ७९ ॥

इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य
श्रीराजराजसूनोः श्रीत्रिविक्रमस्य कृतौ कादम्बरी-
कथासारसंग्रहास्ये काव्ये अष्टमः सर्गः


1. धरातं चरण इति भातृका ।

नवमः सर्गः

ततः सन्ध्यामयूखेन रञ्जितं पश्चिमाम्बरम् ।
पुण्डरीकानुरागेण मच्चित्तमिव कातरम् ॥ १ ॥

विसृत्वरेण तमसा वेष्टित भुवनत्रयम् ।
पुण्डरीकवियोगेन शून्ये चित्तमिवात्मनः ।। २ ॥

अकुरत्तारनिवहा सन्ध्या रागवती बभौ ।
पुण्डरीकानुसन्धानान्मूर्तिरुपुलकेव मे ॥ ३ ॥

पुण्डरीकवियुक्ताया हृत्पद्मन समं मम ।
पझिन्या भानुभिनयाः पद्माः समकुचन्निशि ॥ ४ ॥

पुण्डरीकस्य विरहाद्रेव तनुर्मम ।
ऐन्द्री गर्भितशीतांशुः अश्वतत शनैर्हरित् ।। ५ ।।

व्याकीर्णतिमिरं रेजे प्रच्य मूलं विपाण्डरम् ।
विप्रेषितपतेर्नार्या लम्बालकमिवाननम् ॥ ६ ॥

तमःप्ररोहक्लुषा लेभे माधवती हरित् ।
पर्याविलप्रवाहेव प्रसादं सुरनिम्नगा ।। ७ ।।

यामिनीसागरस्येव वेलापुलिनशालिनी ।
चन्द्रिकाधक्य काष्ठा चकाशे शतमन्यवी ।। ८ ।।

प्रभामण्डलमध्यस्थं प्रादुरासेन्दुमण्डलम् ।
जटावलयसंवीतं पुण्डरीकमुखे यश्च ॥ ९ ॥

रोचिषा रजनी भर्तुः द्यौः प्रसादं समानशे ।
कपिञ्जलस्य वचसा कलुषेव मतिर्मम ॥ १० ॥

उदितेनोडुनाथेन गाढोत्कण्ठाविधायिना।।
उदकुम्भत कमान्निः पवनेनेव पावकः ॥ ११ ॥

दिवि चन्द्रकरल्योषादयन्त तनौ मम ।
इतस्ततश्च सञ्जाता झटका इव तारकाः ।। १२ ।।

ततोऽब्रुवं तरलिकां पुण्डरीके निबद्धधीः ।
बद्धश्रवा विरूपाक्षे विजयामिव पार्वती ॥ १३ ॥

इब्रे तरलिके! कामो बाधते मां हिमांशुना ।
निरुक्कुशेन हेमन्त हिमेन नलिनीमिव ॥ १४ ॥

वेष्टिता चन्द्रकिरणैः प्रपीड्ये कामसायकैः ।
हरिणी वागुराबद्ध शतैव्र्याधशरैरिव ॥ १५ ॥

पुरश्चन्द्रः स्मरः पश्चन्मध्ये निपतिता तयाः ।
अहं कथं नु जीवामि मयोरिव दन्तिनोः ॥ १६ ॥

यातुं स्थातुं न शक्तेमि ह्रिया च मदनेन च।
अवपातगता सद्या । क्न्येव 2विवशावशा ।। १७ ।।

कदर्पयाणविद्धाऽहं न्यपतं भुवि मूर्छिछता ।
वैनतेयसमाक्रान्ता नागकन्यव विदय ।। १८ ।।

प्रतिक्रियाभिराश्वस्तां चक्रे सा मां स्मर्दनम् ।
शफरीं ग्रीष्मसन्तप्तां वर्षाश्रीरिव वृष्टिभिः ॥ १९ ॥

आत्मना विधृताकारां शयितां स्मरसायकैः ।
3दुःखिता मामश्रुमुखीं दृष्ट्वा तरलिकाऽगदत् ॥ २० ॥

1. प्रपश्येनेवेति मातृ ।
2. विवशा बात् इति मत्रुका ।

3. विलोक्य मा इति मनुश्च ।


नयामि यत्र ते कान्तस्तत्र त्वां कामकर्शिताम् ।
ग्रीष्मतापकृशां वृष्टिर्नदीमिव पयोनिधिम् ॥ २१ ॥

आनयाम्यहमत्रैव कामार्तायास्तव प्रियम् ।
दिवस्तपनतप्तया रजनीव निशाकरम् ॥ २२ ॥

अगादि गतीजा भूयस्तरलिकामिनि ।
नय कान्तसमीपं मां चित्रलेखा यथोर्वशीम् ॥ २३ ॥

पुण्डरीकमदृष्टाऽहं न जीवामीन्दुपीडिता।
सन्दष्ट कृष्णसर्पण बाय जाङ्गलकं यथा ॥ २४ ॥

मातरं पितरं वाऽपि जीवितं चापि चञ्चलम् ।
पुण्डरीककृते सर्वं त्यजेयं नात्र संशयः ॥ २५ ॥

अदृष्टाऽहं महाभागं न शक्तेभ्यासितुं क्षणम् ।।
अतिकदर्परूपं ते रम्भैव नलकूबरम् ॥ २६ ॥

इति निश्चितधीस्तस्मायुण्डरीकदिदृक्षया।
अद्रिकूटान्मयूरीव प्रासादानादवातरम् ॥ २७ ।।

दक्षिणं मे वि धवशादस्पन्दत विलोचनम् ।
नलिन्या मीनसंक्षोभात् स्पन्दमानमिवाम्बुजम् ॥ २८ ॥

दुर्निमितेन तेनामा 1मम काममवेपत ।
नभस्वतेव तरले वयसि प्रथमा विधुः ॥ २९ ॥

पुण्डरीकमहं द्रष्टुमग तरलिकान्विता ।
सचित्रलेखा कामा बुधात्मजमिवोर्वशी ॥ ३० ॥


1. सूबा धाम इति मातृका ।


२४. जालिकः विषधेयः ।

अन्वगान्मां तरलिका रत्नाभरणभूषितम् ।
सुपुष्पतवनां लोभद्रमरीव मधुश्रियम् ॥ ३१ ॥

तस्यां अवणचुम्बिन्यां मञ्जर्यामतिलोलुपाः ।
अन्वयुर्मा मधुकर तां सञ्चारिणीमिव ॥ ३२ ॥

पद्मपत्रविशालाक्षीं प्रयान्तीं पचवाधराम् ।
मधुलक्ष्मीमिवापश्यन्नुद्यानवनदेवताः ॥ ३३ ॥

विलङ्घय पुष्पितप्राय कल्पानोकहवारिकाम् ।
मधुत्रतीव सरसे पुण्डरीकेऽनुरक्तधीः ॥ ३४ ॥

ही! तरलिते कामं अधमागविलम्बजः ।
क्षणोऽप्यभिसरन्त्या मे कान्तं युगशतायते ।। ३५ ।।

अपि नामायमिन्दुस्ते ममाभिमुखमानयेत् ।
प्रत्यूषो विप्रयुक्ताया पद्मिन्या इव भास्करम् ॥ ३६ ॥

मया सार्ध तपति चेत्कामस्तं च तदा कृती ।
1व्योकारः परिततेन तप्तसंयोजनादिव ॥ ३७ ॥

त्यक्ष्याम्यहं प्रियाश्लेषात्कामजं सज्वरं क्षणात् ।
ओषधीशकरस्पर्शात् प्रैष्मं 2तापमिवौपधिः ॥ ३८ ॥

स्वयमेवागतां कान्तो वृषस्यन्तीति मां पुनः ।
जिहेमि धिक्करोतीति धनञ्जय इवोर्वशीम् ॥ ३९ ॥

तयाऽहं सँलन्येवं औल्डवयादतिकतरा।।
आकृष्टैवेन्द्रियैरुपमच्छोदसरसस्तटम् ॥ ४० ॥


1. धोकरः परितनेन तप्तसंयोजयेव इति महुआ ।

2. तपरिखे षधीरिति मातृका ।।


विप्रकर्षादविस्पष्टामाकर्यं स्दनीं गिरम् ।
किमिद हेति संभ्रान्ता तमुद्देशमुपागमम् | । ४१ ।।

रे चन्द्र ! जन्मचाण्डाल ! हा किमाचरितं त्वया ।
हा दुराचार ! कन्दर्प !! ददेवं त्वया कृतम् ॥ ४२ ॥

हा सरस्वत्यनाथाऽसि पुण्डरीकं विना कृता ।
उपक्षहीनेव स हन्त ! शोच्यां दशां मता ॥ ४३ ॥

असहायोऽसि धर्म ! त्वं हा हा निष्टुरारिणा ।
पुण्डरीकेण रहितो जनोऽयमिव साम्प्रतम् ॥ ४४ ।।

तव कामाभितप्तम्य हन्त मृत्युरुपागतः ।
अकालाशनिपातोऽयं ग्रीष्मार्तस्य वनस्पतेः ॥ ४५ ॥

तपश्च ब्रह्मचर्यं च ज्ञानं चापि सहायुषा ।
महाधेतापराख्येन सर्वे कालेन संहृतम् ॥ ४६ ॥

त्वामदृष्ट्वा महाते ! पुण्डरीको दिवं गतः ।
इति निष्टुरमश्रौषं कोशन्तं हा ! कपिञ्जलम् ॥ ४७ ॥

तस्य पापेन वचसा हृदि सन्ताडिता भृशम् ।
अपतं भुवि निःसंज्ञा स्वर्गाद्भटैव देवता ॥ ४८ ॥

मूर्छितां धरणी ठे शयानां कीर्णकुन्तस्त्रम् ।
गाढे तरलिकाऽऽRिञ्जय चक्रन्द कुर्ीव माम् ।। ४९ ॥

तथैवाश्वस्थमनाऽहं शनैः संज्ञामुपागमम् ।
मातङ्गकछुषा मन्दं प्रसादमिव निम्नगा ॥ ५० ॥

निर्विकल्पोऽथ मोहोऽपि न तथा मामबाधत ।
यथासंज्ञा पुनर्लब्धा दुःसहा तीव्रवेदना ॥ ५१ ॥

पुण्डरीकं समालोक्थ मदरं गतजीवितम् ।
अस्फुरं शोकसन्तप्त शफरीव ठूत यत् ॥ ५२ ॥

पुण्डरीकेति नमोल बाष्पगद्गदया गिरा ।
नाशकं साश्रुनयना भाषितुं न च वीक्षितुम् ॥ ५३ ॥

हरलत दोभ्यमाहत्योरःसबै मुहुः ।
मुक्तकण्ठं समाक्रन्दं 1करिणीवावपातगण ॥ ५१ ॥

पुण्डरीकमुखे दृष्ट शतानीव सरोरुहर।
मतेव लजां सन्यज्य शोणं पर्यदेयम् ॥ ५५ ॥

विलम्बिताहमस्मीति कोपक्कि मौनमाश्रितः ।
क्षम्यतामपराधो मे नाथ! बङ्गोऽयमञ्जलिः ॥ ५६ ॥

उत्तिष्ठ गाढमालिङ्गय परितापमपाकुरु ।
जातुषीपुत्रिकेवाहं विलीये विरहाग्निना ।। ५७ ।।

वत्रादपि कठोरै हा कान्त! चित्तमिदं मम ।
परासु त्वां समालोक्य शतधा दलितं न यत् ॥ ५८ ॥

आभिजात्यं वर्धमं वृतं लजां विहाय च ।
द्रष्टुकामां कथं दासीं मामनाट्टच्छय गच्छसि ॥ ५९ ॥

दर्शयित्वैव मां बाणैस्त्वां हन्ति कुसुमायुधः ।
दीपकं स्थापयित्वाने मृगयुर्हरिणं यथा ॥ ६० ॥

मद्वियोगासहिष्णुस्त्वं कान्त ! पञ्चत्वमागतः ।
अहमद्यपि जीवामि हा हन्त कटिः स्त्रियः ॥ ६१ ॥


1. करिणी चापपातद् ! इति मातृका।।


५. जातु षपुत्रिका=उठम्नश्च

जननं मरणं लोके सहजं सर्वदेहिनाम् ।
एतावदेव दुःखे मे मामनालिञ्जय गच्छसि ॥ ६२ ॥

कथं लिप्येत्कथं चुम्बेत्कथं मामालपेदिति ।
कियत्संकल्प्य संप्राप्त हा ! धिग्जीवितमस्थिरम् ! ॥ ६३ ॥

त्वया विरहिता कान्त ! नाहं जीवितुमुत्सहे ।
कूपदण्डेन सहिता मजन्ती नौरिवार्णवे ।। ६४ ॥

तव कोपेऽपि मधुरं अनुषं वक्ष्यमाननम् ।
अनालोक्य महाश्वेता क्षण जीवेत्कथं वद ॥ ६५ ॥

अहं त्वयैव जीवामि त्वन्तु नाथ ! मया विना ।
तटितिष्ठति मेघेन मेघोऽपि ततिं विना ॥ ६६ ॥

आविस्मितं मुख सौम्यमर्धापाङ्गनिरीक्षणम् ।
साभिप्रायं च वचनं कस्मिन् जन्मनि लभ्यते ।। ६७ ॥

हा ! दिवं गतशब्देन जीवितं न स्वयं गतम् ।
इदं प्रलपितं सर्वे करुणं कथयिष्यति ॥ ६८ ॥

कपिञ्जलः कथं न त्वां निरुणद्धि दिवङ्गतम्।
ज्ञात्वाऽपि मदवस्थां हा! त्वत्तोयं खलु निष्टुरः ॥ ६९ ॥

मृग्यो दर्भान्परित्यज्य बाष्पपर्याकुलेक्षणः।
शोकार्ता विलपन्तीं मां पश्यन्त्यभिमुख स्थिताः ॥ ७० ॥

पनीय गतच्छाया म्लअनपकेरुहानना ।
चक्रवाकरुतेनातो रोदितीव मया सह ॥ ७१ ॥

निर्हरास्राविलमुखाः भृश्नोद्भतबाहवः।
कीर्णमेघकचाः शोकादाक्रोशन्तीव पर्वताः ॥ ७२ ॥


श्रुत्वा रात्रिरियं क्षीणा दीनं मत्परिदेवितम् ।
पर्यस्तचन्द्रवदना समदुःखेव लक्ष्यते ।! ७३ ॥

तिष्ठेत्सत्यं विना धर्मः तिष्ठेदिध्मं विनानलः ।
पुण्डरीकं विना देहे न तिष्ठेन्मम जीवितम् ॥ ७४ ॥

यत्र कान्त ! गतोऽसि त्वं तत्रैवानुगतास्म्यहम् ।
रत्नाकरं परित्यज्य कुतो यास्यति जाह्नवी ॥ ७५ ॥

जीवतीति महाश्वेता पुण्डरीकं विना क्षणम् ।
एतावतैव जिह्वेमि मरणं तु महोत्सवः ॥ ७६ ।

कपिञ्जलं 1परिष्वज्य तेनैव विवशापतम् ।
छिन्नमूलेन वृक्षेण लतेव धरणीतले ॥ ७७ ॥

सखा ते मां परित्यज्य कामबाणैर्दिवं गतः।
गुरूपदेशाद् दुःखाढ्यां मुमुक्षुरिव संसृतिम् ॥ ७८ ॥

गतो भवतु मां त्यक्त्वा कालात्प्रणयिनं बहोः ।
कथं नु त्वां परित्यज्य निर्घृणः त्रिदिवं गतः ।। ७९ ।।

शोकासहिष्णुः शोकार्तमेवमुक्त्वा कपिञ्जलम् ।
तया तन्व्या निषिद्धाऽपि मरणायोद्यताऽभवम् ॥ ८० ॥

तस्मिन्क्षणे विम्बमनुष्णभानो-
र्भित्वा पुमा2न्कश्चन दिव्यमूर्तिः ।
स्वर्गात्पतन्देव इवास्त पुण्यो
ज्योतिष्पथाद्भूतलमाससाद ।। ८१ ॥

1. परन्यज्य इति मतृका ।

2. न्दर्शन दिल्य इति मातृ ।


तप्त्वा तपस्तीव्रतरं क्रिया
लब्द्वा गिरीशस्य पुनः प्रसादम् ।
पुरा रतिः काममिवानुरूपं
कल्याणि ! कन्तं तव लप्स्यसे त्वम् ॥ ८२ ॥

इति ब्रुवन्मृत्युकृतोद्यमां मा
मादाय दोर्यामपि पुण्डरीकम् ।
खमुत्पपात क्षणलक्ष्यमूर्तिः
सर्प गरुत्मानिव दिव्यवेगः ॥ ८३ ॥

महेन मां मीलितपद्मनेत्रां
सन्भ्याङ्गनां रागवतीं विहाय ।
अस्तंगतं भानुमिव प्रकाशः
कपिञ्जलोप्यन्वगमु जगाम ॥ ८४ ॥

तस्मिन्दिवं तेन सह प्रयाते
चिरंतनस्नेहवशेन शीघ्रम् ।
मृत्योरपि प्राणसमः स तस्मा
दत्यन्तमासीद्यथितं मनो मे ॥ ८५ ॥

शोकेन खिन्नमवनौ लुठन्तीं
व्याकीर्णकेशां परिधूसराम् ।
आश्वसयन्मामसितेक्षणा सा
विचेव बुद्धिं विषयेण मूढाम् ॥ ८६ ॥

अच्छोदनान्नः सरसस्तटेऽस्मिन्
तया पुनस्तामरसायताक्ष्या ।
शोकेन कामं युगकोटिकल्पां
नीतावशिष्टां रजनीमनैषम् ।। ८७ ।।


अन्येद्युश्वासहितः पिता मे
कुनोऽपि वृत्तान्तम्भं निशम्य ।
आसाद्य मां दुःखांवमुक्तकण्ठ
माक्रन्दमुचैः सुचिरं वितेने ॥ ८८ ॥

अनेकशः स्नेहवशात्पितृभ्यां
सामोतरैः साञ्जलिभिर्वचोभिः ।
अभ्यर्थिता नात्यजमात्मनोऽहं
स्थितिं धरित्रीव युगान्तपतैः ॥ ८९ ॥

परस्परं तौ परिरभ्य दोर्या
विवेष्टमानौ विवशं पृथिव्याम् ।
बाष्पायमाणैौ पितरौ गताशौ
शोकाधिरूहैौ स्वगृहानयाताम् ॥ ९० ॥

तदा प्रभृत्यस्तसमस्तभावा
बध्वा जय दार्चकोभिनीश्व ।
जितेन्द्रियैः सञ्चरितुं न शक्यं
तपो महत्तप्तुमहं प्रवृचा ॥ ९१ ॥

त्रिसन्ध्यमस्मिन्सरसि प्रसन्ने
स्नात्वा च निर्घर्ष फलेन वृतिम् ।
तया समं प्राणसमानयाऽहं
गुहमिमां केवलमध्यवासम् ॥ ९२ ॥

इतीरयन्नी करुणामवस्थां
प्रत्यक्षवद्भक्नथा 1दिभब्य ।


1. विभाव्यः इति मातृका ।


हा पुण्डरीक! के गतोऽस्यनाथ
हित्वेति चक्रन्द विमुक्तकण्ठम् ॥ ९३ ॥

प्रनष्टसंज्ञामवनैौ पतन्ती-
मादाय दोभ्यं सदय दयालुः।
तामसमारोप्य निमीलिताक्षीं
रुरोद धीरेऽपि चिरं नरेन्द्रः ॥ ९४ ॥

ततस्तदीयं चरितं निशम्य
शोकेन 1संप्राप्त इवाशु मोहम् ।
अधोमुखः पश्चिमरौल्भृङ्ग
दौदन्वतीष्वप्सु पपात भानुः ॥ ९५ ॥

आश्वास्यमाना नृपनन्दनेन
शोकेन कामं कलुषीकृतापि ।
विधिं विधिज्ञ विधिवद्विधाय
सान्ध्यं शनैराश्रममाससाद ॥ ९६ ॥

मार्गेण पश्चाद्विधिचोदितेन
समाप्य साध्य नियमं नरेन्द्रः ।
शिलातले कल्पयति स्म शय्यां
मृदीयसा चन्दनपलवेन ॥ ९७ ॥

या साक्षिणी ते विधिवैशसस्य
समानदुःख क नु सा गतेति ।
शय्यागतस्तां शयनोपविष्ट
भूयोऽपि पप्रच्छ नरेन्द्रसूनुः ॥ ९८ ॥


1. संप्राप्तम्भिव इति मातृका। ।


मया महात्मन्नमृतात्मसूत
माख्यातमित्यप्सरसां कुलं यत् ।
तस्मात्प्रसिद्ध मदिरेति नाम्ना
पद्म पयोधेरिव कन्यकाऽभूत् ॥ ९९ ॥

तां कयकां रूपगुणैरनूनां
बिम्बाधरां यौवनबन्धुराज्ञीम् ।
शचीमिवेन्द्रो विधिनोपयेमे
महारथश्चित्ररथो महेच्छः । १०० ॥

कन्दर्पकर्णरथवैजयन्ती
मासाद्य तामम्बुरुहायताक्षीम् ।
दिक्स्पतेर्दिमजदीर्घहस्त
स्वाराज्यलाभेऽपि च निस्पृहोऽभूत् ॥ १०१ ॥

गन्धर्वकन्याजनमौलिरने
मुक्तेव रत्नाकरताम्रपण्यः ।
तयोरभूत्तादृशयोस्सु1 पित्रोः
कादम्बरीत्यमतिमा कुमारी ।। १०२ ॥

आवर्तनाभिं कुमुदस्मितभां
कोकतनीं कोकनदायताक्षीम् ।
अनुद्धता मानसराजहंसा
यां पद्मिनीं जङ्गमपद्मिनीति ॥ १०३ ॥

ममापि तस्याश्च महानुभाव ।
वियोगवार्ताश्रवणानभिज्ञम् ।


1. स्तुषिोपत्रोरिति मनूच ।


अकृत्रिमं सख्यमहेतुपूर्व
कुमुद्वतीचन्द्रिकयोरिवासीत् ।। १०४ ॥

सा दुष्कृतिं मे विधिनोपनीता
मकण्डनिर्घातनिपातघोराम् ।
श्रुत्वा प्रवाते कदलीव शोका .
दवेपताल्यन्तमरालीशी ।। १०१ ॥

कमै चिदम्बानुमतो वराय
बलेन मां दित्सति चेत्पिता मे ।
प्रायोपवेशेन विषेण वापि
मोक्ष्यामि दुःखानलदमायुः ।। १०६ ॥

अतः परं ब्रह्नणि लीनबुद्धिः
सखीव साहं च तपश्चरामि ।
इति प्रतिज्ञां स्थिरधीरकार्षी
त्सखीजनस्याग्रत एव वान ।। १०७ ।।

अथात्मनश्चित्ररथेन राज्ञा
निर्बन्धतः सान्त्वपरैर्वचोभिः ।
निवर्यमनापि न सा निवृत्ता
धृष्टा समुद्राभिमुखी नदीव ।। १०८ ।।

अलङ्कयन्तीं निजसंविदं तां
वेलां समुद्रोर्मिमिवावलोक्य ।
वात्सल्यवान्वायुतुल्यबाहु
रदूयतात्यन्तमहर्निशं सः ।। १०९ ।।


उपेत्य गन्धर्वपतेः सकाशा
कैलासनामा किल सैौविदलः।
अनामयप्रश्नपुरःसरं म
मिताक्षरां वाचमवोचदेवम् ॥ ११० ॥

गन्धर्वराट् स्वामिनि ! मन्मुखेन
प्रेमतरं त्वाममुमर्थमाह ।
वत्से ! मदुक्तं न शृणोति वत्सा
तेहात्स्वयि ब्रह्मणि तिष्ठतीति ॥ १११ ॥

न युक्तमेतत्सखि ! साम्प्रतं ते
स एव धर्मो गुरुणा यदुक्तम् ।
तां दुष्प्रतिज्ञामपहाय तस्मा-
कल्याणि ! धर्मस्य मते स्थिता स्याः ॥ ११२ ॥

इत्थं सखीं सपदि मद्वचनादुदेति
सम्प्रेषिता तरलिकाऽपि मयाऽद्य तेन ।
पश्चाद्भवानुपगतो भुवमस्मदीया
मेवं निगद्य विरराम तपस्विनी सा ॥ ११३ ॥

इत्थ तस्याश्चरितमखिलं शान्तमाकण्ये दनः
तस्मिन्दिव्यप्रसवचरिते तल्पभगे निषण्णः ।
स्मारंस्मारं निजविधिबलं पत्रलेखां च सेनां
चन्द्रापीडो विरसमनयज्जाग्रदेव त्रियामाम् ।। ११४ ॥

इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य
श्रीराजराजसूनोः श्रीत्रिविक्रमस्य कृतौ कादबरी
कथासारसंग्रहाख्ये कव्ये नवमः सर्गः ।

दशमः सर्गः


महाश्वेतां तरलिका ततः केयूरकान्विता ।
सन्मन्त्रानुगता नीतिनृपश्रियमिवासदत् ॥ १ ॥

प्रणम्य सा महाश्वेतां चन्द्रापीड सविस्मयम् ।
अनुग्रहाय संप्राप्तं तस्याः काममिवैक्षत ॥ २ ॥

पदंशकरीराहो नत्वा केयूरकोऽपि ताम् ।
चन्द्रकान्तशिलापट्टे चन्द्र मृग इवासदत् ।। ३ ॥

कच्चिचित्ररथो राजा कुशली कुशलप्रणीः ?
कच्चित्कुशलिनी देवी मदिरा मदिरेक्षणा ? ॥ ४ ॥

कदम्बरी कुशलिनी कच्चिप्रियसखी मम ?
इति पृष्टा तया बाला सर्वेषां वार्तमब्रवीत् ॥ ५ ॥

किन्तु यत्कथितं कार्यं कदम्बर्यं प्रशंसितुम् ।
विमाह तत्र सा चेति सेयं प्रपच्छ तां पुनः ॥ ६ ॥

यस्तय प्रेषितः स्नेहात्सन्देश इव मूर्तिमान् ।
स एष कथयेत्सर्वमित्युक्तो विरराम सा ॥ ७ ॥

स्वामिनी मद्रैिव त्वां कुशलं परिपृच्छति ।
मयूरकेकया तप्त मही कादम्बिनीमिव ॥ ८ ॥

यत्सन्दिष्टं प्रियसखि ! त्वया तरलिकामुखात् ।
तर्कि गुरुजने निन्दा किं वा स्वातन्त्र्यमात्मनः ॥ ९ ॥

आवयोरेकमायुधेज्ज्योतिः काकदृशोरिव ।
तव दुःखं यदुत्पन्नं तत्कथं न भवेन्मम ॥ १० ॥


स्वस्थोऽपि को मतिं कुर्यादस्वन्ते कर्मणीदृशे।
दुःखाभिभूतहृदयः किटुतास्मद्विधो जनः ॥ ११ ॥

सहजप्रेमनिष्यन्दनिर्भरं हृदयं पुनः ।
अतिनिष्टुरतां प्राप्तं कथमेकपदे तव ॥ १२ ॥

केयूरके वदत्येवं ततः संचिन्त्य सा क्षणम् ।
अहमागत्य वक्ष्यामीत्युक्ता तं प्राहिणोगुनः ॥ १३ ॥

इतो गन्धर्वलोकं त्वं मया संप्राप्तुमर्हसि ।
प्रस्थाप्रस्थान्तरं मेरोः सन्ध्ययेव प्रभाकरः ॥ १४ ॥

इत्युक्तोऽनुपदं राजा तस्मात्साधु तयोत्थितः ।
वर्षाश्रिया नभोमागें गर्जन्निव गिरेर्धनः ॥ १५ ॥

स महाश्वेतया सार्ध द्रष्टुं कादम्बरीं ययैौ ।
औत्सुक्यादुत्तरामाशां भास्वानिव मधुश्रिया ॥ १६ ॥

स्पृष्टा गऊपयः शीतं आधूय हरिचन्दनान् ।
शिषेविरे त क्लान्ताध कैलासतटवायवः ।। १७ ।।

तन्मुखदुर्लभान्लोके श्रुत्वा कादम्बरीगुणान्
तद्वरज्ज्वाकृष्टो हेमकूटमवाप सः ॥ १८ ॥

दीर्घिका मज़तां यत्र जन्मान्तरमलापहाः ।
अभीष्टफलदाः पुंसां यत्नवानमहीरुहाः ॥ १९ ॥

नित्ययौवनयोर्यत्र दम्पत्योः प्रेमनिम्नयोः ।
न विप्रलंभः शृङ्गारः स्वप्नेऽपि विरहः कुतः ॥ २० ॥

ध्वजाग्रोलिखिताक्शं विचित्रमणितोरणम् ।
नृपश्चित्ररथागारं सप्राकारं व्यलोकयत् ॥ २१ ॥


पुरस्कृत्य स तां कन्यामविशकन्यकापुरम् ।
दुष्प्रवेशे बुधः शास्त्रं प्रतिभां निर्मलमिव ॥ २२ ॥

सोऽपश्यकन्यकां लज्जमादधानां रतेरपि ।
के 1यूरकं तां पृच्छन्तीं मुहुरात्मगुणदयान् ॥ २३ ॥

प्लुष्टस्य हरनेत्रेण सख्युः सञ्जीवनेच्छया।
सम्पादितां वसन्तेन मृतसञ्जीविनीमिव ॥ २४ ॥

शृङ्गारमूलकन्दस्य जयिनः पुष्पधन्वनः।
संमोहनायुधस्येव प्रत्यक्षामधिदेवताम् ॥ २५ ॥

चलत्तरङ्गभ्रूभङ्गां स्फुटद्वन्द्वचरस्तनीम् ।
आवर्तनाभिकुहरां कान्तिसिन्धुमिवापराम् ॥ २६ ॥

तस्याः कुरङ्गशावाक्ष्या नेलासेचनकं वपुः ।
निध्याय प्रमनाः कर्म पुनरेवमतर्कयत् ॥ २७ ॥

अवदातं कृतं कर्म किमनेनाद्य चक्षुषा।
पश्यामि 2दुर्लभं लोके येन दिव्यमिदं वपुः ॥ २८ ॥

अपारामृतसिन्धुः किं स्थेयसी किं तटिलता ।
मदिरा किं दृशा पेया ज्योत्स्ना किमियमक्षया ॥ २९ ॥

कामस्य सायकः षष्ठः कृतान्तस्यान्यदायुधम् ।
मधुरः कालकूटः किं केयं गन्धर्वमुन्दरी ॥ ३० ॥

उपना किमियं बाला लक्ष्मीर्मधुमयावुधेः ।
माधुर्यादत एवाशु मृदयस्यात्मनो मनः ॥ ३१ ॥


1. केयूरकान्तां इतीि मनु । 2. दुर्बलमिति मातृषा ।


नेत्रासेचनकं नयनयोरयन्ततृप्तिकरम् ।

"तदासेचनकं तृक्षे नास्यतो यस्य दर्शनात् ।।"


अस्तु कादबरी साक्षातैव नानार्थतोऽपि च ।
चित्ते दर्शनमात्रेण कथमुक़ामयत्यसौ ॥ ३२ ॥

अहो ! पदोन किं तेन 1दुष्करं सुकृतं कृतम् ।
अस्या मुखेन सादृश्यं लभेत कथमन्यथा ॥ ३३ ॥

दृष्टिरेवातिदीर्घयमवतंसपदं गता ।
हारेण किं वतंसेन पुनरुक्तिविधायिना ॥ ३४ ॥

अस्याः सर्वानवयवान् तांस्तानतिमनोहरान् ।
पश्यतामुपमानानि भुवं यान्युपमेयताम् ॥ ३५ ॥

श्रुत्वा लोकोत्तरामेनां मचित्तं लिखति स्म याम् ।
अस्या विसदृशीमूर्तिः दाश्यमपि नार्हति ।। ३६ ॥

एषा पप्रभाचरैः कटकैर्मधुवर्षिभिः ।
सचेतसः कस्य भृशं न करोति रसार्दताम् ॥ ३७ ॥

ततस्तां तत्समानीतः कन्यक्रमासदन्नृपः।
वीचिसम्प्रेरितो मन्दं राजहंस इवजनीम् ॥ ३८ ॥

अथ रोमोद्गमः पूर्वं ततो 2भूषणसिर्जितम्।
सा3 च कादम्बरी पश्चात्समुत्तस्थौ ससंभ्रमम् ॥ ३९ ॥

कादम्बरी समुत्थाय सखी4मस्वजददरात् ।
सा तामपि परिष्वज्य व्याहार्दाद्वरवर्णिनीम् ॥ ४० ॥

सखि! कादम्बरि! ख्यातस्तारापीडत्रिविष्टपे ।
महात्मा भारत वर्षे राज सत्यपराक्रमः ।। ४१ ।। ।


1. दुर्लभमित मातृका । 2. भाषणसिञ्जितमिति म तृ। 3. सायस्त्र ...

इति मातृघ्र। 4. मखजनदरात इति मतृका ।


तस्य शक्रप्रभवस्य चन्द्रापीडोऽयमात्मजः।
चरन्दिवजयायोर्वा दियादेशमिमं गतः ॥ ४२ ॥

विधिक्पूजयित्वाऽमुं श्रुत्वाय चरितं महत् ।
पश्चान्मदीयदुष्कर्म सर्वमस्मै न्यवेदयम् ॥ ४३ ॥

एष दर्शनमात्रेण त्यक्त 1सन्नां च मे मतिम् ।।
सूचीमयस्कान्त इव स्ववशं कुरुते गुणैः ॥ ४४ ॥

भवाया मम्मुखेनैव श्रुत्वा लोकोत्तरान्गुणान् ।
2देहबन्धुरिव स्नेहत्वामिह द्रष्टुमागतः ॥ ४५ ॥

यथा सखि! मयि प्रीतिरस्मिन् राज्ञि तथास्तु ते।
चन्द्रिकायां कुमुद्वत्या तुल्या चन्द्रेऽपि सा ननु ॥ ४६ ॥

भाग्यं भारतवर्षस्य विधातुः सृष्टिकौशलम् ।
लक्ष्म्याः स्थानाभिलाषं च त्वमालोकय सुन्दरि ! ॥ ४७ ॥

ततो निमेषरहितैर्विश3द्भिर्भावमान्तरम् ।
अपाकैरसितापाङ्गी हीललैस्तं व्यलोकयत् ॥ ४८ ॥

परस्परमतृसैती रसं सब्बुध्य लोचनैः ।
अतिष्ठतमभिमुखैौ लज्जाविपरिवर्तितैः ॥ ४९ ॥

4अन्योन्यरागसंदृब्धी परिवारेषु सत्स्वपि ।
नेत्रैरुपक्ष्मभिः स्वैरं सँलापं तौ वितेनतुः ॥ ५० ॥

निग्धया दीर्घया काम प्रसादामलय दृशा ।
इन्दीवरलजेबैनं वने कदम्बरी वरम् ॥ ५१ ॥


1. त्य कसति भतृज) 2. देवध इव मातृका । 3. पुमद्भिरिति

भातृ | 4. अयमर्षश्चोको मूलेऽनुपलब्धो मया। संप्रथितः ।


केयूरकेण कथितः सोऽयं किं नृपनन्दनः ।
य दृष्टा सिन्धुवेलेव चन्द्रमन्तर्न माति मुत् ॥ ५२ ॥

एकत्र पक्षणतदेवं सर्गगुरोर्विधेः ।
कुलाननानां मुग्धानां का गतिर्मरणादृते ॥ ५३ ॥

प्रतिज्ञामन्यथाकर्तु किं मे कामः समागतः ।
प्रसादयितुमेनां वा दुःखितामित्यचिन्तयत् ॥ ५४ ॥ ।

करेण गाढमालिकय शेखककणिक पुनः ।
कादम्बरीं महाश्वेता पप्रच्छानामये मुहुः ॥ ५५॥

अमेयकुशलं जातमभीष्टजनदर्शनात् ।।
विलज़मानाप्येवं सा कृच्प्रदिव जगाद ताम् ॥ ५६ ॥

तस्याः प्रतिवचः श्रुत्वा महाश्वेता कुशाग्रधीः ।
किञ्चिद्विवृत्तवदना चन्द्रापीडमुदैक्षत ॥ ५७ ॥

ततस्तयोर्निषेदुष्योरन्योन्यमनुरक्तयोः।
निषसाद नृपो मध्ये दिवसः सन्ध्ययोरिव ॥ ५८ ॥

कादम्बरी तपस्विन्याः पादौ प्रक्षाल्य वारिणा ।
उत्तरीयेण संमार्य पुनरासनमासदत् ॥ ५९ ॥

कदम्बर्याः सखी कापि मदलेखेति विश्रुता।
अनिच्छतोऽपि नृपतेः प्रक्षालितवती पदे ॥ ६० ॥

ततः स्वीकृत्य ताम्बूलमूर्मिकारनरञ्जितम् ।
राने कादम्बरीमूर्तमनुरागमिवार्पयत् ।। ६१ ॥

६१. ऊर्मिज्ञ अहीयकम् ।


ततः संप्राप्य संक्रुद्धा मञ्जुवाक्कापि शारिका।
1शुकेनानुव्रताऽन्येन साम्यमिदमब्रवीत् ॥ ६२ ॥

त्वं भर्तृदारिके! धूर्ते न वारयसि चेदमुम् ।
यक्ष्याम्यसंशय प्राणानद्य सय त्वया शपे ॥ ६३ ॥

मदलेखे ! किमाहेति पृष्टा तापस 2कन्यया।
इति सा सर्वमाचख्यैौ शारिककोपकारणम् ॥ ६४ ॥

एषा स्वामिनि ! सख्या ते कालिन्दी नाम शारिका ।
शुकस्य परिहासस्य प्राहिता गृहिणीपदम् ॥ ६५ ॥

दृष्टा लपन्तमश्लीलं तं तदालिकया रहः।
न स्त्रातीयं न भुङ्क्ते च न किञ्चिद्वक्त खण्डिता ॥ ६६ ॥

तच्छुत्वा धरणीपालो लज्जापारिप्लवेक्षणम् ।
कादम्बर्या मुखं वीक्ष्य किंचिदसयताफुटम् ॥ ६७ ॥

कश्चिदत्रान्तरे प्राप्य कल्चुकी प्रश्रयोत्तरम् ।
प्रणिपय महतां व्यज्ञापयदिदं वचः ॥ ६८ ॥

देवी च मदिरा देवो नाथे ! त्वां द्रष्टुमुसुकौ ।
प्रभा च भगवान्भानुः सन्ध्यां प्राभातिकीमिव ॥ ६९ ॥

क्रीडाशैले कुमारोऽत्र विचित्रमणिमण्डपे ।
करोतु वासमियुक्त्वा सा तेन सह निर्ययौ ॥ ७० ॥

केयूरकेण सन्दिष्टमार्गः क्रीडाद्रिमष्टपम् ।।
मृगेन्द्र इव स प्राप कल्याणगिरिकन्दरम् ॥ ७१ ॥


1. शुकेनानुद्रुते ध्यान इति मातृ । 2. कन्यश्च इति मातृका ।


६५. परिहसस्य परहासाख्यस्य शुकस्य ।


कादम्बरी च प्रसादमारुह्य मदनातुरा ।
कुमारे बद्धभावैवममीमांशिष्ट दुःखिता ॥ ७२ ॥

न श्रुतो न च दृष्टोऽयं नानुभूतो न च स्मृतः ।
तथाप्युत्कलिकारूढं चित्तमेनं न मुञ्चति ॥ ७३ ॥

स्नेहः कामकृतः प्रायो दर्शनादेव जायते ।
अत एव महाता दुष्करे तपसि स्थिता ॥ ७४ ॥

पूर्वं सख्यास्तपः श्रुत्वा राजासीन्मम चेतसि ।
इदानीं तद्वियुक्तायां निन्दा च हतजीविते ॥ ७५ ॥

महावेता प्रिये याते कठिना तपसि स्थिता।
अहमेनं परित्यज्य न क्षणं जीवितुं क्षमा ।। ७६ ॥

इङ्गितज्ञा महाश्वेता मद्भावं न न वेति हि ।
अनुभूतरसमेनां निहंतुं कथमीश्वरी ॥ ७७ ॥

संविदं तादृशीं कृत्वा सरखीनामग्रतः पुरा।
पश्येयमद्य निर्लज़ा कथे तासां मुखान्यहम् ॥ ७८ ॥

प्रिये क्षणवियुक्तेऽहं पुटपाकदशां गता ।
सखी दिवं गते कान्ते कथा जीवति निष्टुरा ॥ ७९ ॥

न शक्त। विषयादलं निवारयितुमुद्धतम् ।
संच्छिन्नरश्मिरथात्सादीच जविनं हयम् ॥ ८० ॥

प्रियाय प्रेषितं चिते न निवर्तयितुं क्षमा।
लक्ष्याय प्रहितं मध्ये धनुष्मानित्र सायकम् ॥ ८१ ।।

स्मरार्ता जालमागेण पश्यन्ती मणिमण्डपम् ।
अतिष्ठदातपक्लान्ता मयूरीव नवाम्बुदम् ॥ ८२ ॥


अत्रान्तरे कुमारोऽपि मणिसौधाद्विनिर्ययौ ।
उचानमुटुको द्रष्टुं मेघादिव दिवाकरः ॥ ८३ ॥

कुमुद्धतीव शीतांशु पझिनीवांशुमालिनम् ।
सा तं विकस्वरमुखं दृष्ट्वा मोदमुपागमत् ॥ ८४ ॥

1अनुभूतिमिव प्राज्ञ उन्मत्त इव चेतनाम् ।
वेल्थमिवाब्धिपतितो दृष्टा तां मुमुदे नृपः ॥ ८५ ॥

दूरस्थितावपि स्नेहातौ परस्परमुन्मुखौ ।
नयनाम्बुजनाभ्यां प्राप्तमपिबतां रसम् ॥ ८६ ॥

तयोरेकात्मनोः प्रेम्णा निरुद्धाशेषकर्मणोः ।
सर्वेन्द्रियाणि शून्यानि चक्षुषी प्रविशन्निव ॥ ८७ ॥

दौवारिकीविनिर्दिष्टा महाश्वेताऽगताऽथ सा ।
मनोरथादिव भ्रष्टा मञ्चान्मन्दमवातरत् ॥ ८८ ॥

सखीजनस्य वचसा चक्रे सा स्नानभोजनम् ।
हुक्रूरेणेव कवलं करिणीव निषादिनः ॥ ८९ ॥

स्नातानुलिप्तो भुक्ता च सार्ध केयूरकेण सः।
उद्यनभूमिमविशद्वसन्तेनेव मन्मथः ॥ ९० ॥

मदलेखां नृपोऽपश्यत्कन्यकावृन्दसंवृताम् ।
ता2रकजनसीर्णा नक्तं चन्द्रयमिव ॥ ९१ ॥

मधुरं मधुराकारा मदलेखा मदालसा ।
आजानुबाहुमाचख्यैौ राजानं रचिताञ्जलिः ॥ ९२ ॥

1. अनुभूतीमन प्राज्ञा इति मातृ ।

2. रजनसतामिति मातृका ।


सर्वेषां रलजातानां शेषत्वाच्छेषवाचकः ।
समुद्रमथनोपन हारः कौस्तुभसदः ।। ९३ ।।

वरुणयाब्धिमा दत्त: तेन चित्ररथाय च ।
कादम्बर्यं पुनस्तेन तया तुभ्यं प्रदीयते ॥ ९१ ॥

सत्यमेवामुना भीरुः स्नेहव्यतिकरेण सा।
कृतापराधमात्मान मन्यते मदीरेक्षणा ॥ ९५ ॥

इत्युक्ता रोचिषा स्वेन लिपन्तमिव रोदसी ।
कीर्तिबीजमिवामुष्य हारं सा प्रत्यपादयत् ॥ ९६ ॥

कादम्बरीं ततः प्राप्ता मदलेखा नृपात्मजात् ।
दशात्यये शशिकला प्रतीचीमिव भास्वतः ॥ ९७ ॥

अश्यदंशुक्लयो विशांपति-
वीक्ष्य चित्ररथनान्दिनीमिव ।
रागबन्धमपरां दिगनां
प्राप्य भानुरपि तत्क्षणं ययौ ॥ ९८ ॥

चक्रवाकमक्लोषय सस्पृहं
प्रेयसीविरहविहलो मुहुः ।
अस्तभूधरगभस्तिमालिनो-
रन्तराममिमीत चक्षुषा ॥ ९९ ॥

राजसूनुरिव रागवात्रवि-
शम्बरारिशरणतशक्तिः ।
द्रष्टुकाम इव पाथसां निधौ
मजति स्म वरुणालयानाम् ॥ १०० ॥


कजलैरिव विलिसमम्बरं
यौरिव क्षितितलं समाश्रिता ।
मीलिता इव दिगङ्गनादृश
स्तेजसामधिपतौ तिरोहिते ।। १०१ ।।

यामिनीसहचरोऽपि तत्क्षणा
दध्यक्षदुदयाद्रिमण्डपम् ।
मीनकेनुरपि जेतुमङ्गनाः
केलिकुण्डलितकार्मुकोऽभवत् ॥ १०२ ॥

उत्थिते स्मरसखे निशाकरे
मानिनीकठिनमानहारिणि ।
आर्द्धभावमभजन्मृगीदृश
श्चन्द्रकान्तशिलया समे मनः ॥ १०३ ॥

चक्रवाकमिथुनं विलोक्य सा
विप्रयोगविरसाशये पुरः ।
स्वां दशामपि निशाम्य 1दुःसहं
तापमाप सुतरां तलोदरी ।। १०४ ॥

निर्जगाम निजमन्दिरान्तरा
द्रष्टुमुकलिकया नृपं वधूः ।
पजात्परिमलाधिवासितं
चूतमिष्टविव षट्पदाङ्गना ॥ १०५ ॥

अन्विता कतिपयैः सखीजनैः
केलिशैलसविधं समेत्य च ।


1. दुस्सहा इति म तृषु ।


आरुरोह मणिसेधमङ्गना
मेघवृन्दमिव चन्द्रमः ॥ १०६ ॥

तत्र वीक्ष्य नरपालनन्दनं
प्रेमनिश्चलनिबद्धलोचनम् ।
पादुकं मणिमयीं विसृज्य सा
साध्वसेन शनकैरुपागतम् ॥ १०७ ॥

तां विलोक्य तरुणीं नरेश्वरः
कामबाणपरिभूनमानसः।
वारिधौ निपतिन यहच्छया
1प्राप्य नावमिव किञ्चिदश्वसत् ॥ १०८ ॥

उत्थितेन नरपालसूनुना
प्रेमपूर्वमुपनीतमासनम् ।
पाणिना मुखरकङ्कणेन स।
सन्निरुध्य निषसाद भूतले ॥ १०९ ॥

लोलकुन्तलमधीरलोचनं
मञ्जुवाणि मधुरमितोदरम् ।
अच्छगन्थमरुणधरं नृप
धनुषा प्रियतमामुखं पपौ ॥ २१० ॥

चन्दन मुरभि माल्यमुज्ज्वल
पीठिकां च घनसारमिश्रिताम् ।
गृहनी परिजनास्वयं वधूः
कामिने प्रणयपूर्वमर्पयत् ॥ १११ ॥


1. प्रप्तनवमिव ति मातृ ।


पश्यति प्रियतमे कृशोदरी
नाभिदेशमुपदेशपूर्वकम्
कानि कानिचन लज्जया क्षणं
1प्रेमनम्नवदना चकर सा ॥ ११२ ॥

विप्रयोगविरसा मुहुर्मुहुः
संगमस्मरणमात्रनिवृता ।
प्रीतिरेवमुभयोः समेधतां
चक्रयोः प्रणयनन्नयोरिव ।। ११३ ॥

इङ्गिताकृतिविशेषवेदिनि
प्रेमशालिनि गुणानुरागिणि ।
एवमुक्तवति तत्सखीजने
प्रत्युवाच नृपनन्दनः प्रियाम् ।। ११४ ॥

दर्शनात्मभृति देवि ! केवलं
2नूनमस्मि परितप्तमानसः।
आभिरत्र तु बहूक्तिभिः कृतः
जीविते विवरवानयं जनः ॥ ११५ ॥

क्षणमपि च निषण्णा तत्र सन्यज्य कान्तं
विरसतसखी 3वाकप्रेरिता निर्ययौ सा ।
अभिमतमदगन्धं कर्णतालप्रनुन
4द्विरदपतिकपोलं दुःखिता षट्पदीव ॥ ११६ ॥


1. शाबिनस्र इति मातृका ।
2. नाहमस्मि विपरीत इति मातृका ।
3. सखीबार्क इति मातृका ।

4. द्विरदवति इति मातृका ।


अथ वरतनु स्मारं स्मारं स चित्रस्थात्मजां
मनसिजशरैर्विद्रो मर्मप्यनुक्षणमायतैः ।
कनकवलयं सिञ्चन्बाष्पैर्विवर्णमणिप्रभं
रुदितशरणो रात्रिं दीघ निनाय विशांपतिः ॥ ११७ ॥

इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य
श्रीराजराजसूनोः श्रीत्रिविक्रमस्य कृतौ
कदम्बरीकथासारसंग्रहाख्ये कव्ये
दशमः सर्गः

एकादशः सर्गः


अथापरेद्युः प्रणयेन देवीं
ददर्श हंसात्मजया निषण्णाम् ।
प्रियंकरिण्या शरदा समेत
स पझिनीं प्रातरिवांशुमाली ।। १ ।।

अनायका मत्पृतना निकाम
मनाविका नौरिव सिन्धुराजे ।
अमार्गेगा स्यादत एव यामी
युवाच तां हंससुतां कुमारः । २ ॥

वियोगखिन्ना नरनाथसूत्रे
व्यलोकयन्म्लानमुखी कुमारी ।
किरातभीता हरिणीव कान्तं
प्रवातनीलोत्पललोलनेत्रा । ३ ॥

तस्याः समालोक्य च भावजात
मकृत्रिमप्रेमभवं कुमार्याः ।
मिताक्षरं हंससुता मितार्थं
नरेश्वरं वाक्यमिदं बभाषे ॥ ४ ॥

त्वं यासि चेद्याहि महानुभाव !
न युक्तमेव प्रणयं निषेद्धेम् ।
1भूयात्पुनर्दर्शनमावयोस्ते
तवापि भूयात्प्रणयोऽनुरूपः ।। ५ ।।


1. आसी: पुनर्दर्शनमस्मीयं ।

तवापि भूय€प्रणयानुरूपः । इति मातृका !


कुमुद्वतीषन्द्रिकयेरिवेन्द्रौ
1तयोरिवेन्दोरितरेतरेण।
साधारणा नः प्रणयप्रवृत्ति
रिस्येवमाभाष्य नृपः प्रतस्थे ।। ६ ।।

आगोपुराघाट्भुवोऽनुराग
सखीभिरन्तः पुरचारिकाभिः ।
अनुद्घोऽभून्नरनाथसूनुः
भनिधिः कलानामिव कृत्तिकाभिः ॥ ७ ॥ ।

अच्छोदतीरे स्थितिमेयिवांस
माधीनमध्यानमसौ विरुद्ध्य ।
2अनाथदीन दिवसावसाने
प्रेजेश्वरः सैन्यनिवेशमाप ।। ८ ॥

जनाः समुदीर्णमहःप्रभावा
दधृष्यमालक्ष्यमुचप्रसादाः ।
उपप्लवन्मुक्तमिवांशुमन
ननन्दुरालय नरेन्द्रसूनुम् ।। ९ ।।

स विन्नरद्वन्द्वविलोकनादि
कादम्बरीदर्शनकौतुकतम् ।
शेसंधारित्रं स्यमभूतपूर्व
द्वित्राण मित्राय दिनान्यनैषीत् ॥ १० ॥


1. तयोरिबेन्दं इतरेसरेण इति मतृष्ठ ! 2. :न;&थमत मातृक ।।


६. अयं लोकः एवमपि पठतु शक्यते :-
  :कुमुद्वतीच-द्रकयोरिवेन्द्रस्योरिवेदवितरेतरेण ।

७. आघाटभूः सीमाप्रदेशः


तं स्रस्तकेयूरमुपेत्य तूर्णं
केयूरकश्चित्ररथात्मजायाः ।
निसर्गसिद्धप्रणयप्रवृद्धे
सन्तापमस्मै कथयांबभूव ।। ११ ।।

अथ प्रयाते सति देव! देवी
समुत्सुका तुङ्गमुपेत्य हर्यम् ।
अनुद्रुता सा मनसा भवन्त
मतिष्ठदालोक्य तमेव मार्गम् ॥ १२ ॥

क्रीडाद्रिमासाध ततः सखीभि-
1स्तं तं प्रदेशं भवता स्थेित सा ।
सोत्कण्ठमुद्वीक्ष्य च तत्र तत्र
बाला चिरेणाश्रुमुखी स्थिताऽभूत् ।। १३ ।।

हम्याच कल्पद्रुमवाटिकां सा।
हर्यं च कल्पद्रुमवाटिकायाः ।
तल्पाच वापीमपि वापिकाया
सतल्पं प्रयान्ती दिवसान्यनैषीत् । । १४ ।।

तस्मात्स तस्याः परितापवेगं
निशम्य सन्तप्तमना निकामम् ।
प्रियां दिदृक्षुः प्रियदर्शनस्तां
सपत्रलेखः सहसा जगाम ।। १५ ॥

हैमे गृहे तापवशात्कृशाङ्गी
मास्तीर्णरम्भास्तरणे निषण्णाम् ।


1. स्तन्त्रे प्रदेशमिति मातृका ।


कथं हिमानीकलुषामपश्य
दर्शाययेन्दोरिव राजसूर्यः ॥ १६ ॥

सन्तापतः क्षाममपि प्रकामं
तस्या वपुर्मङ्गलमात्रभूपम् ।

संस्कारवद्रलमिव प्रभाभि
विशेषदृश्य नृपतेर्बभूव ॥ १७ ॥

म्लायन्मुखाब्ज बिसभङ्गभूष
मागण्डलम्बालकमाकुलाक्षम् ।
स्रस्तां समुद्यत्परितापमस्या
गणतं दृशोः संबननं बभूव ॥ १८ ॥

तैरुपयैरपि सन्त्ववाक्यैः
सखीजनानां विनयानुयैः ।
सन्तापशान्ति प्रतिपाल्य तस्याः
स तत्र कांश्चिदिवसाननैषीत् ॥ १९ ॥

सपत्रलेखां सविधे निवेश्य
वियोगर्भारोरगमप्रियायाः ।
अहल्येयं प्रवसन्पन्नः
विषं स्वकीयामिव दीपिकायाम् ॥ २०

विचित्रकूटादथ हेमकूटा
द्विनिर्गतः प्रणसमां विहाय ।

१८. संबनने वाकिया ।
१९. अप्र वधेः प्रमादात , द्विरं लिखिो यते भातृश्रयाम् यस्मात् तेन
कमेण भर्गान्ते अर्धभागोऽवशिष्येत इत आरभ्य प्रतिलछमन्वयो बाध्येत च, अत. सः

अस्मभिरपनीतः ।


स दक्षिणां दीधितिमानिवाशां
जगाम कैलासतटेन धीरः ॥ २१ ॥

नृत्यन्तमग्रे निजवल्लभाया
वितत्य बहें विपिने मयूरम् ।
मुदं ययैौ वीक्ष्य कुमारकाः
कुमारपत्रं सदय कुमारः ॥ २२ ॥

स सल्लकीमभ्रमुद्रस्तदत्तां
क्रोधादनादृत्य 1धरेन्द्रसानौ ।
दृष्ट्वा स्वविचं परिमाणमुचैः
कुर्वाणमैरावणमीक्षते स्म ॥ २३ ॥

हरौपवाड़ी हसनुकल्पः
कुर्वन्तमद्रे तटघातलीलम् ।
साक्षाद्वपुष्मन्तमिवावलेप
भने कुहन्तमवेक्षते स्म ॥ २४ ॥

निशम्य निर्वातविभीषणानि
दिगन्तदन्तावलचूंहितानि ।
स गन्धशैलं प्रहतमुचै
थैलोक्यसिंह 2शिखं नृसिंहः ॥ २५ ॥

स मानसे वीक्ष्य सुरद्वपेन्द्रं
3करेणुविश्राणितपद्मनाम्।
4निजप्रियाप्रेमरसान्विभाव्य
चिन्ताविषदस्तिमितोऽवतस्थे ॥ २६ ॥


1. नरेन्द्रसानरि’त मातृ । 2. शिशुनृसंहः इति मातृक । 3. क्रमेण इति

मातृ । 4. निजं प्रियप्रेमरसाविमाव्य इति मातृ ।


रोमन्थसंमीलितलोचनस्य
शूले निषण्णस्य रुरोः स्मरार्ताम् ।
कडूयमानां निजवामनेत्रं
मृगीमपश्यनरकपालः ॥ २७ ॥

महीपतिर्यस्तमणिप्रदीपा
न्यास्तीर्णकल्पद्रुमपल्लवानि ।
1अयन्तरम्याणि सुराङ्गनानां
2गृहाणि पश्यन्मुमुदे स वीरः ॥ २८ ॥

विचित्रमन्दारगृहेषु तेषु
झझरिरोलम्पसमावृतेषु ।
प्रयुज्य नृत्ताभिनयं भवानीं
सम्प्रीणयन्तीममी ददर्श ॥ २९ ॥

निषेदुषीभिः सह केलितल्पे
कान्तैः स कैलासदरीगृहेषु ।
शुश्राव शंभोस्त्रिपुरापदान-
मुद्रीयमानं सुरसुन्दरीभिः ॥ ३० ॥

नरेन्द्रसूनुर्नलिनायताक्षो
ल्यानुविद्धान् रसभावपूर्णान् ।
व्यलोक्यचारणमुन्दरीणां
3विनोदलास्ये विविधान्मयोगान् ॥ ३१ ॥

ननन्द 4पश्यन्स्खलदक्षराणि
विघूर्णमानारुणलोचनानि ।


1. ददर्श इति मातृश्च। 2. मुखानि इति मातृका। 3. विवादालस्ये इति

मातृआ। 4. ननन्द वश्यमति मातृका। ।।


मदालसानां सुरसुन्दरीणां
मुखानि मुग्धस्मितगर्मितानि ।। ३२ ॥

अभ्यर्चितां कल्पतरुप्रसूनैः
कैलासकुटुं सह बलभेन ।
नृपो भवानीमुपवीणयन्तीं
विद्यधरीं वीक्ष्य मुदं प्रपेदे ॥ ३३ ॥

निषेदुषोः पर्वकेलितल्पे
गाढं समालिप्य परस्परेण ।
स पूर्वतः किन्नरयोर्विलोक्य
कयचिदैकाल्यरसं तुतोष ॥ ३४ ॥

कल्पद्रुमे विप्रियमाचरन्तं
संयम्य कान्तं रशनागुणेन ।
सन्ताड्य माल्येन रुषा रुदन्तीं
निरीक्ष्य चत्सदयो बभूव ॥ ३५ ॥

आवर्य शाखाः सुरपादपानां
पुष्पाणि हुतंरिमधुव्रतानि ।
सञ्चिन्वतीं दर्शितबाहुमूलं
शन्नोदरीं वीक्ष्य मुदं ययौ सः ॥ ३६ ॥

वेगेन शैलादवतीर्णमारा
1द्विद्याधरद्वन्द्वमसौ विलोक्य ।
कान्तावियोगं सहसा विचिन्त्य
कामी शुचान्तः परितापमाप ॥ ३७ ॥


1. द्विद्याधरै द्वन्द्वमति मातृका ।


स विभ्रमान्विभ्रमभूषणानां
प्रियकरानप्यमराङ्गनानाम् ।
सेहे न 1सन्तापकरं नितान्तं
पश्यन्नपि प्राणसमावियोगम् ॥ ३८ ॥

सुगन्धिपुष्पाणि सुशीतलानि
सुराङ्गनाभुक्तलतगृहाणि ।
व्यलङ्यच्चारणगीतकीर्तिः
कान्तानि कल्पद्रुमकाननानि ॥ ३९ ॥

आधूय सन्तानलताप्रसूनं
स्पृष्ट्वा मुहुः स्वस्तटिनीपयांसि ।
तं क्लान्तवाहं मृगनाभिगन्धी
समीरणः अन्तिहरः शिषे ॥ ४० ॥

व्यलोकयत्सैकतलीनहंसां
गां स मृत्युञ्जयमैौलिभूषाम् ।
शरीरिणां यत्पयसि प्रसन्ने
निमज्जतां जन्मभयं न भूयः ॥ ४१ ॥

अन्तर्हितां पद्मवनेन हंसीं
क्रन्दन्तमन्त्रिप्य विलोक्य हंसम् ।
सञ्चिन्त्य तामेव नरेन्द्रसूनुः
सन्तापवेगस्तिमितो बभूव ॥ ४२ ॥

प्रसन्नागजलपावनानि
फलाव्यमन्दारमहीरुहाणि ।


1. सन्तापहरमितं मातृका ।


विवेश दिव्यानि निरामयानि
प्रशान्तसत्वानि तपोवनानि ॥ ४३ ॥

स्विन्नालिकान्भर्तृनियुक्त में
पर्याकुलान्ध्याकुलीशपाशान् ।
विलोकयन्त्रीतमना बभूव
मुग्धान्स वैखानसधर्मदारान् ।। ४४ ।।

स शुष्मणां मध्यगतं चतुण
पढमण भास्वति दत्तदृष्टिम् ।
विश्वधिकं ज्योतिषि लग्नचित
मूष्मायमाणाङ्गमृषिं ननाम ॥ ४५ ॥

पद्मासनस्थस्य नृपो महर्षेः
निरञ्जने ब्रह्मणि लीनबुद्धेः ।
दृष्टांसकूटे निजकण्ठनालं
कण्डूयमानां हरिणीं ननन्द ।। ४६ ॥

गन्धर्वविद्याधरसेव्यमानं
प्रच्छायकल्पद्रुमचारुतारम् ।
नरेश्वरोऽध्वश्रमदीनवाहः
शुद्धोदमच्छोदमुपाससाद ।। ४७ ।।

स तत्र चीनांशुकमण्डपेषु
नरेन्द्रभोगार्हपरिच्छदेषु ।
स मन्त्रिपुत्रो मदनातुरोऽपि
चक्रे शरीरस्थितिकार्यमार्यः ॥ ४८ ॥


४४. चिमालिकान् स्वेदजलार्दूललाटान् ।

1निष्टप्तजाम्बूनदपुत्रिकाओं
तामेव संस्मृत्य मृगायताक्षीम् ।।
दिवानिशं चोत्कलिकाधिरूढः
सन्तापमन्तर्बहिराससाद ।। ४९ ॥

गन्धर्वपुत्र्या विरहेण दीनः
करीव कान्तारपथे करिण्याः।
तां दीर्घयामां नृपतिनियामा
मुन्नद्र एव क्षपयांबभूव ॥ ५० ॥

अन्येद्युरुर्वीपतिमुज्जयिन्याः
कुशाग्रधीः कश्चिदुपेत्य दूतः।
प्रणम्य साष्टाङ्गमुदारचेष्ट
माज्ञां महीभर्तुरुदाजहार ॥ ५१ ॥

तव प्रस्वंसवियोगखिन्ना
वशव बालस्य यनान्तरेषु ।
उपेतं सन्तापमका विलय
कर्तुं न युक्तं विदुषा त्वमेति ॥ ५२ ॥

निशम्य दूतस्य वचोऽनुरूपं
रथाङ्गनामेव दिनावसाने ।
विचिन्तयन्प्राणसमा वियोग
कम कुमारः कलुषाशयोऽभूत् ॥ ५३ ॥


1. निस्तप्त इति मातृका।।


५२. यालय=g६षे वयसो कलभस्य, दशा फरेणुः ।


सहाम्यया शक्रसमानकीर्तिः
जङ्गल ! कच्चित्कुशली गुल्में ।
मनीषिणा सत्यपराक्रमेण
राजन्वती येन समुद्रनेमिः ॥ ५४ ॥

1इत्यूचिवांसं तमुवाच दूतः
सर्वत्र वातं त्वमेवहि नाथ !
अन्यत्र चक्षुष्फलमूलहेतो
स्त्वद्वक्तृसन्दर्शनभागधेयात् ॥ ५५ ॥

गुर्वाज्ञया निष्टुरया चिशी
दूरं प्रिये ! त्वामपहाय यातः ।
नभस्वता चण्डबलेन वेगा
न्मृणालिनीं रन्तुमना इवालिः ॥ ५६ ॥

आज्ञामलङ्कयामवगम्य पित्रो
गच्छामि कृच्छाद्भवतीं विहाय ।
त्वमावयोः प्रेमवतोर्वरोरु
रथाङ्गनानोरिव विद्धि भावम् ॥ ५७ ॥

श्वासोऽस्ति चेत्त्वां पुनरागतोऽस्मि
दृष्टं प्रिये! मद्विरहेण दीनाम् ।
म्लानिं दिवा भानुमता प्रपन्नां
कुमुद्वतीं नक्तमिवामृतांशुः ।। ५८ ।।

सन्देशमेवं मम रागवत्यै
प्रयासिनधित्ररथात्मजायै ।


1. इत्यूचितां सन्तमिति मतुश्च ।


हंसात्मजायै च वदेति [१]कञ्चि
न्महीभुजङ्गः कथयांबभूव ।। ५९ ।।

पश्चात्त्वमस्मत्कुलराजधानीं
सेनां शनैः श्रान्तिमतीं नयेति ।
उक्ता कुमारः शुकनासमूनु-
मुत्तोरणामुज्जयिनीं प्रतस्थे ॥ ६० ॥

अग्रेसरश्चापभृतां नृपाणा-
मुत्सालमभ्रङ्कषगोपुराणम् ।
अध्यासितं द्रविडधार्मिकेण
मार्गे स चण्डीभवनं ददर्श ॥ ६१ ॥

तमग्रगण्यं विकृताकृतीनां
साक्षात्कलिं मृतमिवावलोक्य ।
सविस्मयो विस्मयनीयकीर्ति
जेहाास मन्द जगदेकवीरः ॥ ६२ ॥

श्रन्तं स तस्मिन्विनिवेश्य सैन्ये
तीजतपक्लान्तमुखारविन्दः ।
स्मरन्प्रियामेव विलुप्तधैर्यः
क्षप कथञ्चिद्गमयांबभूव ॥ ६३ ॥

स तत्र तत्र क्षितिपाललोकै
रभ्यर्चितः केश्चिदहोभिरेव ।
प्रासादशृङ्गोलिखिताम्बुवाहां
प्रकारिणीमुज्जयिनीमवाप ॥ ६४ ॥



तस्मिन्प्रविष्टे नरलोकनाथे
पुरीं विशालां पुरुहूतकल्पे ।
विलासिनीनां विविधानि तत्र
विचेष्टितान्युन्मदनान्यभूवन् ॥ ६५ ॥

काचिकुमारागमनं निशम्य
1वार्ता विहायाप्तजनप्रणीताम् ।।
उन्मुक्तलीलामतिरिद्धरागा
हर्याश्रमम्नलिहमारुरोह ।। ६६ ॥

स्फुरत्मभासंहतिपाटलेन
माणिक्यकर्णाभरणेन काचित् ।।
संभाव्य शङ्कग्रहमेकमेव
प्रायाद्वाकं त्वरया मृगाक्षी ॥ ६७ ॥

नतोत्थिता काचन केशपाशा
नादाय वान्ताम्बुकणान्करेण ।
संच्छिन्नकाचीगुणमुक्तरत्ना
मासौधमादं पदवीं चकार ॥ ६८ ॥

यूते श्लथीकृत्य च चुम्बनानि
2दीव्यन्यपूर्वाणि रहः प्रियेण।
उत्थाय काचित्त्वरया तदानीं
ययौ वहन्येव गवाक्षमक्षान् ॥ ६९ ॥

इमं जनं मन्मथबाणलक्षे।
न वेत्सि नाथ! त्वयि बद्धभावम् ।


1. बा...विहाय इति मातृका । 2. दीप्यन्य इति मातृका ।


इति स्मरार्ता 1गृहशारिकां स्वं
मनोरथं शिक्षयति स्म काचित् ॥ ७० ॥

असिन्कुमारप्रतिमे कुमारे
वामोरु ! भावस्तव चेद्वदेति।
बाला रहः सम्मितमालपन्तीं
माल्येन धात्रीं निजघान काचित् ॥ ७१ ॥

काचित्कुमाराय विलोलतरै
भ्रूभङ्गसंरंभविदोषरभ्यैः ।
अशषमन्तगेतनजात
कटाक्षपातैः कथयांबभूव ॥ ७२ ॥ ।

काचित्कुमारं सुकुमारमूर्ति
नेत्रेण निष्पन्दिततारकेण ।
पिबन्त्यतृप्त हृदयेन काम
माखण्डलाय स्पृहयांबभूव ॥ ७३ ॥

नृपस्य नेत्राभिमुखं कदाचि
दिष्ट्या समापतिगतेऽक्षिपाते ।
हीसन्नताकष्टविहङ्गयष्टिः
पादेन भूमिं विलिलेख काचित् ॥ ७४ ।।

यथाभिलाषं नरनाथसूत्र
दृष्टाभिसन्धिं मनसाऽनुभूय ।
सुखेन काचिन्मुकुलायताक्षी
सखीं समालिङ्ग्य चिरेण तस्थौ ॥ ७५ ॥


1. शारिका इति मातृछ।


दृष्ट्वा कुमारं सरबाणविद्धां
बालां पतन्तीमवशं पृथिव्याम् ।
आश्वासयत्कापि निमीलिताक्षीं
मोहेन चेलाञ्चलमस्तेन ॥ ७६ ॥

मुदं यय वीक्ष्य न परकान्ता
कादम्बरीसक्तमानाः कुमारः
न पझिनीं प्राप्य हि भोगयोग्या
मान्यामलिर्वाञ्च्छति पुष्पजातिम् ॥ ७७ ॥

अनन्यनिर्दयितानुरागा
पराङ्मुखोऽभूप्रमदाजनेषु ।
न चातकः सन्निधिमाप्नुवत्सु
स्पृहां विधते हि शरद्धनेषु ॥ ७८ ॥

आचालजैरथ राजसूनु
मवाकिरत्पैौरपुरभिलेकः ।
संवर्तपाताः स्वपदात्पतद्भि
नक्षत्रवृन्दैरेव मुक्तसानुम् ॥ ७९ ॥

1महीक्षितः तच्चरणारविन्दं
दूरादहंपूर्विकय समेताः।
ववन्दिरे भक्तिविशेषनम्नै
पर्यस्तचूड़ामणिभिः शिरोभिः ॥ ८० ॥

वैतालिकैः श्राव्यमुदारवाग्भिः
2संस्तूयमानस्वभुजावदानः ।


1. भक्षिततचर इति मातृका । 2. संसूयमानः स्वभुजावदानः इति मातृका।

अमात्यवगैरभिनन्द्यमानः
सन्मङ्गलं राजगृहं प्रपेदे ।। ८१ ॥

उच्चावचाभिः कुलपालिकानां
आशीर्भिरुच्चैरभिवर्यमानः।
प्राग्द्वारवेदिस्थितपूर्णकुंभ
कक्षान्तरं भूमिपतेर्विवेश ।। ८२ ॥

मध्येसभं दिग्विजयान्निवृत्तः
सिंहासनस्थं पितरं कुमारः ।
कोटीरबद्धाञ्जलिनानतेन
मूत्रं ननाम स्पृहणीयकीर्तिः ॥ ८३ ॥

तं पादपीठे विनिवेश्य पुत्रं
प्रेम्णा नृपः 1प्रश्रयनम्रमूर्तिम् ।
आनन्दबाष्पाविलमौलिरने
मुहुर्मुहुर्नूनं चिरेण जघ्रौ ।। ८४ ॥

ततः स दृष्ट्वा जननीं च पश्चा-
दन्तः पुराण्यागमनोत्सुकानि ।
विवेश सन्मङ्गलमात्मगेहं
प्रध्मातशङ्कध्वनिमिश्रतूर्यम् ॥ ८५ ॥

न केवलं शून्यममंस्त काम-
मात्मानमेव प्रमदावियुक्तम् ।
पुरीं विशालामपि भोगयोग्याः
मनघेरत्नप्रभवां च भूमिम् ॥ ८६ ।।


1. प्रश्रयनम्रमूर्तिरिति मातृका ।


वरतनुदृढललभा।बबन्धः
शयनविवर्तनरूषिताङ्गरागः ।
मनसिजशरपातदीनदीनः
कथमपि तां क्षपयांबभूव रात्रिम् ॥ ८७ ॥

इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य
श्रीराजराजसूनोः श्रीत्रिविक्रमस्य कृ
कादम्बरीकथासारसंग्रहाख्ये काव्ये
एकादशः सर्गः।

द्वादशः सर्गः


ततः कुमारस्य कुमारकी:
सपत्रलेखः विल मेघनादः ।
प्रियाविसृष्टः कुलराजधानी
मुपेयिवान्कुन्तलवंशकेतोः ।। १ ॥

ख्याता जगत्युजयिनीति नाम्ना
सिप्रातरङ्गाहततुक़साला ।
यच्चन्द्रशालामु रवेस्तुरन्ना
विश्रम्य विश्रम्य पुनःप्रयान्ति ॥ २ ॥

तस्यां समुतुङ्गविशालसालं
ध्वजाग्रसंघुष्टनवाम्बुद ते ।
महीजितां कुन्तलवंशजाना-
मपश्यतामम्बरलेहि धाम ॥ ३ ॥

तदिङ्गितशैरपि सौविदलैः
प्रवेशितौ भूमिपतेरगारम् ।
विसारिणा तस्य महोमहिना
क्षणं निरुद्धाविव तावभूताम् ।। ४ ।।

प्रवृद्धतापः परिधूसराङ्गः
श्वसोष्मणा मर्मरिताधरोष्ठः ।
निजसा निहतरत्रभासा
क्षीणोऽपि नाल्क्ष्यत्व राजसिंहः ॥ ५ ॥


सा रञ्जयन्ती चरणारविन्दं
महीपतेर्मौलिमणिप्रभाभिः ।
तेनैव सार्ध प्रणनाम मूर्धा
स्वस्थानसामिच्युतकर्णपूरम् ।। ६ ॥

उत्थाप्य तामुत्कलिकाधिरूढः
पश्यन्दृश पक्ष्मलल्या कुमारः ।
सरख्या समं चित्ररथात्मजायाः
पप्रच्छ वातं वदतां पुरोगः ।। ७ ।।

समे सखीभिः समदुःखभाग्भिः
देव्या मनुष्येश्वर! विद्धि वार्तम् ।
नितान्तमेकान्तसुखैकहेतुं
बिना भवद्दर्शनभागधेयम् ॥ ८ ॥

त्वां प्रस्थितं देव ! समिद्धरागा
देवी भवदूतमुखान्निशम्य ।
अनुप्रयातेव विलुप्तसंज्ञा
प्राणैधिरेण स्तिमितावतस्थे ॥ ९ ॥

आश्वास्यमानाथ सखीजनेन
रागेण गाढं त्वयि रूढभावा ।
निनिन्द चात्मानमनिन्दितानी
मुहुर्मुहुर्मुष्कृतिभाजनं सा ॥ १० ॥

तदा प्रभृत्यन्तदीर्णरागा
नृत्युका पाण्डुतराननश्रीः ।


लकथा सा नभसीव सिन्धु
लेभे न किञ्चिन्मनसः प्रसादम् ॥ ११ ॥

तन्व्याः प्रकृत्या नरलोकनाथ !
विशेषतस्त्वद्विरहाकृशाञ्जयः।
अन्तर्नमाति स मनोभवोऽस्या
धन्द्रोदयापूरमिवाम्बुराशेः ॥ १२ ॥

मन्दानिलैः कोविकृजिश्च
श्रव्यैर्विषीकणिधिरार्जयाः।
जज्वाल सन्तापकरो मनोभू
राज्यैर्हतो वह्निरिव प्रणीतः ॥ १३ ॥

सखी प्रतीकारशतैः कुमारी
माश्वासयत्वद्विरहेण खिन्नम् ।
वोलतां तिग्मकरेण तप्त
मुपन्नहीनामिव मे1घमाला ॥ १४ ॥

सा दुःखहेतुं नृपतेर्निवेद्य
समासतस्तच्चरितं प्रगल्भ ।
शरन्मयूरीव विलुसकेका
सचः परिम्लानमुखी व्यरंसीत् ॥ १५ ॥

स हेमकूटं च सखीजनं च
कदम्बरीमुत्तमसौकुमार्याम् ।
अनुस्मरंस्तद्गतभाववृत्तिः
द्विान्कथञ्चिद्दिवसान्यनैषीत् ॥ १६ ॥

1. मेघमालमिति मातृ ।


स पत्रलेखासहितः कदाचित्
प्रियावियोगेन समिद्धरागः ।
समासदत्तीरनिलीनहंसां
शिप्र मरुत्कम्पितदेवदारुम् ।। १७ ।।

स तत्र वेगेन समापतन्तीः
श्रेणीः शुभाक्तवतीर्हयानाम् ।
पयोनिधेरूर्मिमयीरिवापो
विलोकयामास विशुद्धशुक्तीः ॥ १८ ॥

निर्वर्थं दूरादवस्य वाहा
केयूरकः अन्तिजुषः कुमारम् ।
दूरानतेनाञ्जलिबन्धपूर्वं
मूर्मोऽनमत्सुप्रजसं सुमेधाः ॥ १९ ॥

विशन्विशालामलकानखाद्य
पृष्टः कुमारेण समुत्सुकेन ।
स सर्पिषा वह्निमिवास्य रागं
सन्धुक्षयन्वाचमुवाच वाम्मी ।। २० ॥

प्रतिक्षणं सा पितृनन्दितापि
मनोभुवो मङ्गलवैजयन्ती ।
अहर्निशं त्वद्विरहादनाथा-
ममन्यतात्मानमरालकेशी ॥ २१ ।।

भवद्वियोगव्यसनातिभारा
क्षीणा शिरीषप्रसवोपमी ।


न केवल भूषणमेव काम
ममस्त भारं सुमुखी शरीरम् ।। २२ ।।

श्वसाध नेत्रादपि दीर्घदीर्घा
मध्यादपि क्षामतरं शरीरम् ।
गुप्तर्नतम्यादपि तीव्रतापो
बिम्बाधराद्रागमयं मनोऽभूत् ॥ २३ ॥

अर्पणपुष्पमयी च शध्या
ग्लानिं परां प्राप मृदुप्रवाल ।
भूषामृणालानि च भङ्गराणि
कथात्परं प्रेमभबादभूवन् ।। २४ ॥ ।

यमावशेषासु निशासु बाला
संविश्य पुष्पास्तरणे कथञ्चित् ।
कुतोऽधियातः वितवेत्युदीर्य
व्यबुध्यतास्राविललो1चना सा ॥ २५ ॥

दिने दिने सा बहुले निकामे
क्षीणऽभवच्चन्द्रमसी कलेव ।
न केवलं 2त्वद्विरहेण खिन्न।
छायां च लावण्यमयीममुञ्चत् ।। २६ ।।

तल्पेन पुष्पप्रकरास्तृतेन
शीतोपचारक्रियया कुमारी ।
मृणालिनी पत्रभवैर्मरुद्भि
स्लाघतां प्राप न कामतता ॥ २७ ॥


1. लोचनां ताम् इति मातृक । 2. मद्वरहेण इति मातृ ।


चितन्दमात्रायुरुदीर्णताण
कायस्य सन्देहतुलां प्रपना।
मां प्राहिणोतुभ्यमरालकेशी
सरस्वते विष्णुपदीव पूरम् ॥ २८ ॥

अपत्रपिष्णुर्मदनातुरोऽपि
प्रतिक्रियां कर्तुमसे न शक्तः ।
करीव बन्योऽकुशतीत्रघातै
रतप्यतान्तः कुसुमायुधास्तैः ॥ २९ ॥

अज्ञानतापोऽपि विलज़मानः
शीतोपचारानुचितान्कुर्वन् ।
अरक्षदाकारमपि स्वमित्रा
न जीवितं मन्मथसायकेभ्यः ॥ ३० ॥

अभूतपूर्वा हियमप्रगल्भः
प्रियानुरागप्रभवां न सेहे ।
अनर्गलान्प्राणहराननुना
1न्सुदुःसहान्पञ्चशरस्य काण्डान् ॥ ३१ ॥

ततः प्रियदर्शनसहर्ष
स्ते विश्रमाय क्षितिपो नियुज्य ।
प्रयाणहेतोः प्रणयार्दचित्तो
विकल्पचिन्तां विवशो विवेश ॥ ३२ ॥


1. प्रदुः खहानिनि मातृषु ।


२८. सरखते समुद्य विष्णुपदी गन। पूt प्रहृमव " सरस्खान् सुगर्णवः,

ग बिभ्युपदी अडुतनय सुरनिम्नगा"इति अमरः


क्थं गमिष्याम्यनिवेद्य पित्रे
स्वच्छन्दतः प्रेमवशामियायाम् ।
1निवेद्यते किं नु कथं नु पृष्टो
वक्तुं प्रभुः स्यां प्रभविष्णवेऽहम् ॥ ३३ ॥

एकत्र लजा निरुणद्धि यात्रां
अन्यत्र सन्धुक्षयति सरताम् ।
तेनैव तन्मध्यगतोऽहमद्य
स्यातुं प्रयातु च कथ प्रभुः स्याम् ॥ ३४ ॥

सखा दवीयान्शरणं विपल्ट
2विशिष्य कान्ताविरहद्वासु
अतोऽत्र कथं विरसेऽसहाये
कुत्रापि न स्पन्दितुमीशितास्मि ॥ ३५ ॥

इत्थं चिंतकैः कलुषीकृतात्मा
बाष्पाम्बुतिभ्यनयनत्रिभागः ।
शय्यातलआन्तविवर्तनैस्तां
द्राघीयसीं रात्रिमसौ निनाय ॥ ३६ ॥

अन्येद्युराकथं जनाकुमारः
सेनां निजां पक्तिपुरं प्रपनाम् ।
3आनाय्य केयूरकमादरेण
प्रेमोन्तरं वाक्यमिदं जगाद ॥ ३७ ॥


1. निवेश्यते चेकिन्नु कथं नु दृष्टे इति मातृका ।
2. अयं पादो मूले श्रुटितः ।

3. आनाम्य इति मातृ।।


प्राप्तः सखा पक्तिपुरं ससैन्यो
1मा मे प्रयाणे तव संशयोऽभूत् ।
इत्यूचिवांसं तमुवाच धीमा
केयूरकोप्यजलिबन्धपूर्वम् ॥ ३८ ॥

देव ! त्वया गन्तुमहं न शक्तः
कालातिपातं न सहेत देवी ।
इत्थं गृणन्तं समुदीर्णतापो
नृपस्तमादेक्षत साधयाशु ॥ ३९ ॥

प्रेष्ठो भव त्वं मम पृष्ठतस्ते
द्रष्टुं प्रियामेमि समुत्सुकां ताम् ।
अग्रेसरं प्रातरन्मर्क-
मृणालिनीं भानुरिवानुरक्ताम् ॥ ४० ॥

आहूय संमान्य च पत्रलेखां
नरेन्द्रसूनुर्निरदिक्षदेवम् ।
त्वं पत्रलेखे! सह मेघनाद
केयूरकभ्यां व्रज हेमकूटम् ॥ ४१ ॥

यां वीक्ष्य मुग्धात्मवियोगदुःखं
सहिष्यते तत्स्थमं मृगाक्षी ।
तथैव मां त्वं प्रतिपाल्य तिठेः
यत्र स्थिता हंससुतासखीति ।। ४२ ।।

इत्थं निगध प्रजिगाय भूय
स्तां मेघनादं च नृपः प्रियायै ।


2. मम प्रया प्रयाणे तत्र सशयोभूत् इति मातृका ।


काले मधु माधवमाशु जेतुं
जगन्ति पुष्पेषुरिवाम्रवत्यै ॥ ५३ ॥

ततः सपित्रानुमतः कुमारः
प्रयाणतूर्याहृतराजलोकः ।
निष्पय पुर्याः शुकनाससूत्रं
प्रेम्णा दिदृक्षुः सहसा जगाम ॥ ४४ ॥

स राजचिह्नान्यपहाय दूरा
द्वित्रैस्तुरीर्जवनैरुपेत
प्रेम्णा यथापूर्वमनाथभावः
सेनानिवेशं सहसा विवेश ॥ ४५ ॥

1अपोढनानाविधकार्यजाता
नुद्भिन्नवाष्पाचुकषायितान् ।
बिलुप्तधैर्यान्स ददर्श सैन्या
न्वाक्यादृते व्यञ्जितदुःखभारान् ॥ ४६ ॥

कस्मिन्नेदेशे मतिमान्सखेति
पृच्छन्तमन्तर्गतभावदोषम् ।
नरेन्द्रमालोक्यतां जनानां
मनो बभूव प्रतिपत्तिमूढम् ॥ ४७ ॥

ते राजलोकाः प्रणिपत्य मूर्ती
विषादलुप्तममनःप्रसादाः ।
अवाङ्मुखा हीविजिता नितान्तं
न किञ्चिदूचुः शुकनाससूनुम् ॥ ४८ ॥


1. अबोढर्यान्तरकर्मजातानुद्भआध्याबुनषायणोऽभूत् । इति मातृक्ष ।


चिरं वितर्काकुलितेन कामं
तेनानुयुक्तो नृपनन्दनेन ।
स राजलोकः प्रणिपातपूर्व
व्याज्ञापयत्तच्चरितं प्रगल्भः ॥ १९ ॥

देव! प्रयाते त्वयि राजधानी
ममात्यपुत्रं शिबिरे नियुज्य ।
अच्छोदमासाद्य 1सहर्षमेषः
तत्रैव चिन्तास्तिमितो न्यषीदत् ॥ ५० ॥

लतानिकुजेष्वपि पुष्पितेषु
स्येषु चाच्छोदसरस्तटेषु ।
स पुष्पवाटीषु च शीतलाउ
पर्यभ्रमत्स्वैरमिवोन्मदिष्णुः ॥ ५१ ॥

किं पूर्वजन्मान्तरभवदोषात्
किं वा निजान्तःकरणप्रमोषात् ।
2किमित्यहं नाथ! न वैश्यशी
मतिभ्रमे तस्य विधिर्यतानीत् ॥ ५२ ॥

स उन्मनाः कामचरः प्रकाम
दृढप्रतिज्ञो विविधैरुपयैः ।
निषादिनां वन्य इव द्विपेन्द्रः
प्रजेश्वरास्माक3मनाश्रवोऽभूत् ॥ ५२ ॥


1. संदर्घमाण तत्र चिन्तास्तमितेऽन्यजीददिति भातृ । 2. किमाचष्टआध नवेदृशमिति मातृआ । 3. मनाश्रयोऽभुत् इति मातृका !


५३. ईतमुपदिष्टं यः शृणोति स आश्रयः; "वचने स्थित आश्रयः" इत्यमरः।

तथा हितमुषदिङ यः न शृणोति स अनाभ स्यिर्थः।


उच्चावचैरुल्मुकधीर्वचोभि
1न बोधितः शान्तिमुपागतोऽभूत् ।
सिक्तोऽप्यधृष्यः पयसां प्रवाहै।
रैर्मदो वह्नरिव प्रवृद्धः ॥ ५४ ।।

महानुभावस्य कुशाग्रबुद्ध
2नै श्वोवशीयं चरितं तवेति ।
उदर्कस्यैरपि युक्तियुक्तै
नै संगृहीतो न च सान्त्वबदैः ॥ ५५ ॥

विलम्यया किं जनकेन तेन
किं वा कुमारेण किमुज्जयिन्या ।
अहं भवद्भर्न तु सङ्गतः स्यां
यूयं पुरः साधयतेत्यवादीत् ॥ ५६ ॥

अद्यैर्वचोभिः परितप्यमानो
वशंवदो नायमभून्मदान्धः ।
कालोद्वहः शान्तजुषा बलेन
प्राप्त वयं सम्प्रति देवपादम् ॥ ५७ ॥

तेषां मुखातच्चरितं निशम्य
दुःखासहिष्णुः श्रुतिदुःसहं सः ।
मन्थाचलोवृत्तइवाम्बुराशि
धिरेण चिन्ताकुलितो बभूव ॥ ५८ ॥


1. निवेदुर ईति मतृघ्र। 2. नीधोसीयं इति मातृका।।


५५. धोबभीयं श्वः क्षेमंप्रमित्यर्थः।


तेनानुभूतान्यतिदुःसहानि
जन्मान्तराणीव दशान्तरणि ।
सञ्चिन्तयन्नमविना कृतानि
धीरोऽपि पर्यश्रकुमारः ॥ ५९ ॥

विद्या च सा ज्ञानमभङ्गुरं त
1द्रण च ते सैव कृतज्ञता च।
मयि स्थिरनेम्णि विनैव हेतु
2मभूतपूर्व कथमेवमासीत् ॥ ६० ॥

इत्थं विषादेन विलप्य कामं
तत्रैव नीत्वा रजनीं कुमारः ।
प्रातः प्रयाणोन्मुखराजलोकः
पुरीं विशालं पुनराससाद ॥ ६१ ॥

इति विपदि निमनो दूरसंस्थे कुमारः
सुहृदि 3गतमनस्कः सेव्यन्दानुयातः ।
प्रहगणपरि4वीतो क्षीणकान्तिदिनादैौ
विधुरिव चरमादिं राजधानीं जगाम ॥ ६२ ॥

इति श्रीमत्सकलविधाधरचक्रवर्तिचरणारविन्दशेखरस्य
श्रीराजरजस्नोः श्रीत्रिविक्रमस्य कृते।
कादम्बरीकथासारसंग्रहाख्ये कव्ये
द्वादशः सर्गः ।


1. दुगुणा च इति मतृ। । 2. प्रसप्तषपूता इति मतृ । 3. शतमनस्के

सैम्पशून्दारयातः इति मातृका । 4. परिपीते इति मतु ।

त्रयोदशः सर्गः।

स तत्र पुञ्जभवतः पुरस्ता
दुद्भिन्नवाष्पप्रसराविलक्षः ।
ददर्श दीनर्तिहरोऽपि दीनः
पौरान् परिम्लानमुखप्रसादान् ॥ १ ॥

अप्रै प्रयातौ शुकनासगेहं
निशम्य मातापितरौ कुमारः । *



















  • एतावत्वे न मातृ ।

कादम्बरीकथासङ्ग्रहस्थ

श्लोकानुक्रमणिका

सर्गः श्लोकः          सर्ग: श्लोकः

१.अकष्टका ....  ११५ | २०. अत्यायासित....  
२.अकसाजनुषां...... ४ २९ | २१. अत्र यत्प्राप्तकालं  ६३
३. अकृत्रिम ....  ९२ | २२. अत्रान्तरे ....  १०  ८३
४. अगादियं ....  २३ | २३. अथ क्षणात् ....   ९३
५. अग्रे मघोनः...  ८८ | २४. अथ तस्य ....   
६. अग्रेसरः .... ११ ६१ | २५. अथ तद्वचनं ....   
७. अहुरत्तार ....  ३ | २६. अथ त प्रणतं....   ६७
८. असे दधाना ...  २३ | २७. अथ दिविजयाशेसी ६ १०
९. अवन्त....  ५७ | २८. अथ दुःसह ...  
१०. अर्पणात् .... १२ २४ | २९. अथ देवी ....  ३८
११. अङ्गुल्यम ....  २३ | ३०. अथ देव्या ....  
१२. अचिरेणैव ....  १४ । ३१. अथ प्रयाते .... ११ १२
१३. अच्छोदतीरे... ११ ८ । ३२. अथ प्रते ....   ७६
१४. अच्छोदनान्नः...  ८७ । ३३. अथ मृत्युनिभे   
१५. अच्छोदं नाम....  ३१ | ३४. अथ रोमोद्गमः .... १० ३९
१६. अज्ञातरति ....  ७३ | ३५. अथ वरतनु ... १० ११७
१७.अज्जलि....   ७६ ।३६. अथ सा हंसगमना    २७
१८. अतः परं ...  १०७ | ३७. अथ संरम्भसहित    ३५
१९. अतिक्रान्ते ..    ४२| ३८. अथ ननाय ..    ४८

सु; लोकः

म: शेकुः ४०, bbb ' । ३९. अय हेमजटा ... ६ ३४ ६३. अनिच्छतः .. ३ १३ ७ १०१ ६४. अनुग्रहस्ते ७ १२ ४१. अथात्मनः ... ९ १०८ ६५. अनुभूतिमिव ... १० ८५ ४२. अथापरेद्युः १ ६६अज्ञानतापोपि .. १२ ३० ४३. अथाभिषेक .. ६ १ ६७. अनेकताल्लुफ़ाने २ ५७ ४४. अथाशु तनयं... ५ २३ ६८. अनेकनिधि .... ५ ५० ४५. अथात .... ५ ८३ ९ ६९. अनेकशः ... ९ ८९ ४६. अथाहं .... २ २२, ७०. अनेकैर्मुनिभिर्दिव्यै. ३ २६ १७. अथैकदा .. १ ८ ७१. अनेन कापथेनैव. ६ ४५ ४८. अथोदिते ३ ५२ ७२. २ ६९ ४९. अदृष्टाहं .... ९ २६ ७३. अन्तर्हितां .. ११ ४२ ५०. अद्य देवी ... ५ १० ७४. अन्यनिष्पतितं. ७ २५ ५१. अद्य मे सफलं. ४ ७२ ५ ७५. अन्येद्युरखिया..६.३० ५२. अद्यापि तत्पद्मसरः. ३ १० ७६. अन्येद्युः ५ ८८ ५२. अधिकश्रम ९ ८८ ५४. अधीतानीश .... ५ २६ ७८. अन्येद्युराकथै. . १२ ३७ ५५, अधीताशेष ... ५ २२ ७९ अन्येद्युरुव ... ११ ५१ ५६. अध्यास्ततल्पं. १ ५४ ८०. अन्येऽपि बहवो ५ २१ ५७. अनन्नम ... ५ २० ८१. अन्योन्यमेवं ... २ ४० ५८. अनन्तपर्ण .... २ ८ ८२. अन्योन्यरःग ... १० ५० ५९. अनन्यजा ....११ ७८ ८३. अन्वगान्मां .... ९ ३१ ६०. अनर्गलगलढाष्प. १ १३ ८४ अन्विता कतिपयैः१० १०६ ६१. अनायक मत्पृतना. ११ २ ८५. अत्रपिष्णु .. १२ २९ ६२. अनाविर्भत ... ३ १७ ८६. अपरं विश्वजयिना. ७ ४६ .... ५ ४० ७७. 'T¢ मर्गः श्लोकः सर्ग: लोहः ८८. अपावृत । ८७. अपारामृतसिन्धुः, १० २९| १११. अवलोक्यमुखे... ४ ६४ ५ ५३ | ११२. अविसंवादिनी... ८ १६ ८९. अपि नामायं .... ९ ३६ | ११३. अपोढनानाविध. ७२ ४६ ९०. अपुत्राणां .... ५ ११ | ११४. अशोकताडना. ७ ४६ ९१. अपूर्वपुरुषालोक ६ ३७ | ११५. असहायसि .. ९ ४४ ९२. अपूर्वामिव .. ८ २५ | ११६. अस्ताद्रिसानु .... ३ ४७ ९३. अप्रविष्टार्क .. २ ७० | ११७. अति प्रसिद्ध ७ ८० ९१. अप्राप्तकामस्य... ५ ९९ | ११८. अत्यवन्तषु .... ३ ५७ ९५. अभिषेकाङ्गं.. ६ ५ १९. अति विध्याटवी. २ २ ९६. अभूतपूर्व ... १२ ३१ | १२०. अस्ति हंस .... ८ १२ ९७. अभ्यन्तरेष्वभिमतं. १ ६० | १२१. अस्तु कादम्बरी. १० ३२ ९८. अभ्यर्चितां ... ११ ३३ | १२२. अस्फुटालप .... १ ३८ ९९. अमृत वा । .. ७ ६७ | १२३. असंकुमार ... ११ ७१ १००. अमेयकुशलं .. १० ५६ | १२४. अस्मिञ्जगति .. ३ ६ १०१. अम्बा ततः ... ८ ७९ | १२५, अस्मिन्ननुषि .... ३ ४४ १०१. अयमेवंविधां. ७ ७४ | १२६अस्मिन्देशे .. ६ ४६ १०३. अये शुकशिशुः. ३ १६ | १२७. अस्याः कुसुममञ्जर्याः७ ६५ १०४. अरिष्टायास्तु .. ७ ३३ | १२८. अस्याः सर्वान् . . १० ३५ १०५. अर्यम्णि ... ३ ५० | १२९. अहो विधातुः. ७ ६६ १०६. अझ्यन्त .. ९ १०९ | १३०. अहो पदोन ...१० ३३ १०७. अवतंसीकृतां ... ७ ६४ | १३१. अहं च तस्मा. ... ७ ९७ १०८. अदातैर्यदा .. ६ ५४ | १३२. अहं त्वयैव .. ९ ६६ १०९. अवदातं कृतं... १० २८ १३३. अंसविस्रस्त .. ७ ७६ ॥ १०. अकर्षयमदुकम्यं ८ ७३| १३४. असे निधाय .. २ ७३ 9 = a + = सर्गः श्लोकः सर्ग: लुः १३५. आकण्येतामये .. २ ३९ | १५९ आलोलकुन्तल. १ २५ १३६. आगय कोटरद्वारं. २ ६२ |१६०. आवर्य शाखाः ..११ ३६ १३७. आगुल्फ ३ ३० | १६१. आवर्तनाभिं ... ९ १०३ १३८. आगोपुराघाट ... ११ ७ | १६२. आवयोरेकं ...१० १ ० १३९. आचरलाभं .११ ७९ .१६३. आपभिमों . ९ ६ष १४०. आज्ञामलङ्कयाँ ... ११ ५७ | १६४. आजिम्मि ननां५ ४३ १४१. आरमना विधृत. ९ २० | १६५. आशिष्टः ६९ १४२. आत्मानमापपतिनं. ५ ११४ | १६६. आश्व-यमाना .... १२ १० १४३. आदाय वेणु ...१ १८ | १६७. आस्यमाना .... ५. ९६ १४४. यमाहुर्महात्मानः ८ ६५ | १६८. आसाद्य शाल्मली. २ ५३ १४५. आधूयसन्तान. .. ११ ४० | १६९. आसोसव १४६. आनन्दबाष्प .... ५ ७१ | १७०. आतये १४७. आनयाम्यहं .... ९ . २२ | १७१. आहन्त ११३ १४८. आपीयमान .... ६ ५६ | १७२. आयसंमान्य... १२ ४१ १४९. आबध्यमानं ... ७ ५४ | १७३. इङ्गितज्ञा .. १०७७ १५०. आभिजात्य .. १ ६ १७४. इङ्गिताकृति .. १० ११५ १५१. आभिजात्यं ... ९ ५९ | १७५. इनिनिश्चित ... ९ १५२. आमूलम् ००: २ १५ १७६. इति निश्चित्य, .. ६ ५१ १५३. आयतनव .. ५ ३६ १७७. इति निर्बन्धनः... ३ ४२ १५४, आयोधने .... ३ ७२ | १७८. इति निर्वभ्य ... ४ ९ १५५. आरभ्य जन्मनः ७ ६ १७९. इति बहुविधं.. ५ ११६ १५६. आराधिताः .... ५ १८ | १८०. इति ब्रुवन् .. ९ ८२३ १५७आरोपिता .. ७ ७८१८१. इमि मनुजपनिः. ४ ७९ १५८. आलोकयत .... ६ ४० | १८२. इति वादिनि . ५ ९३ 10 १७ १ \ १ । }७ वर्ग: कोक म': श्लोकः १८३. इति विपदि १२ ६२ | २०७, इयुक्त प्राञ्जलि, ६ ८० १८४. इति सञ्चिन्त्य .. ६ ७४ | २०८. इयुक्त रोचिषा स्वेन१० ९६ १८५. इति सञ्चिन्य.. ६ ४९२०९. इत्युक्ता सहसालिप्य ४ ७३ १८६. इति सञ्चिन्तयन्तीं. ७ ६८ | २१०. इत्युक्त। सहसोत्थाय ३ ४५ १८७. इतिहासपुराणेषु. १ ३० | २११. इयुक्तेनुपदं .. १० १५ १८८. इतीरयन्ती .. ९ ९३ | २१२. इत्यूचिवांसं . ११ ५५ १८९. इतो गन्धर्वलोकं. १० १४ | २१३. इत्येवमुक्ता .. ७ ९१ १९०. इतो बलं मे .. ६ ४३ | २१४ इत्येवं कुतुकोत्तरं ६ ८२ १९१. इतो यूथं .. २ ३७२१५. इदमेव महीपाल ४ १४ १९२. इतः कपिञ्जल. . २ ३८२१६. इदानीमुपदेशो... ८ ६४ १९३. इतश्च नातिदूरे. .. ७ ३० | २१७. इदानीं तव .. ५ ९१ १९४. इत: शार्दूल ... २ ३६ | २१८. इन्द्रायुध .... ५ १९५ . इतः त्रातुं ... ३ ३५ | २१९. इन्द्रियैरभिभूतास्ते ८ ५८ १९६. इत्थं गते .... २२०... ७ १०३ | , इम जन ११ ७० ८ १९७. इत्थं तस्याश्चरितं. ९ ११४ | २२१. इयं तरलिका ... ३७ ७ ८७ १९८. इथं निगदिता.... ७ १७ | २२२. इयं हि बाघ ... १९९. इत्थं निगघ .. ४ २५ | २२३. इह वामुत्र वानेन ३ ४१ ४४ २००. इत्थं निगद्य ... १२ ४३ | २२४. ईद्दशं देश ... ६ २०१. इत्थं प्रवृत्ते .. , ७ २२५, उचण्डबाहु .... १ २ ९६ | ११ ८२ २०२. इत्थं वितर्कः .. १२ ३६ | २२६. उच्चावचाभिः .. १५ ५१४ २०३ . इत्थं विषादेन.... १३ ६१ | २२७. उच्चावचै ... ६ ६३ २०४. इत्थं सखीं ... ९ ११३ | २२८. उत्कटश्रुति .. २०५. इत्युक्ता .. ५ ८० | २२९. उत्क्षिप्य नीयमानेव ७ ७० त २०६. इत्युक् निर्गते१ ५९ २३०अतिष्ठ गढमालिङ्गय . | . ५७ ९ २

। • सर्गः श्लोकः सर्ग: लोकः २३१. उत्थाय सोऽपि ५ ७७ | २५५. एवमुक्ता .. ३ २१ २३२. उत्थाप्य तां ... ११ ७ | २५६. एवं किं बाधते ८ ४७ २३३. उत्थितेन नरपाल १० १०९ | २५७. एवं दिने .... २७ २ २३४. उत्थिते स्मरसखे । १० १०३ | २५८. एवं दिनेषु .... ४ ३२ २३५. उपतपक्षिसंघात २ ३१ | २५९ . एवं ब्रुकते .. ८ ५९ २३६उत्पन्न किमियं १० ३१२६०, एवंलक्षण ... ५ ३१ २३७. उकुछ .. ६ ५५ | २६१. एवं वदति .. ३ ३८ २३८. उदन्या भय .... ३ ३ | २६२. एवं ददतीं ७९ २३९. उदितेनेडुनाथेन ५ ११ २६३ एवं विधैर्महासत्वै २ ५२ २४०, उद्भिन्नपद्म ... २ १२| २६४. एवं विधो .. ५ ३२ २४१. उन्मील्य लोचने ८ ४८ २६५. एष दर्शनमात्रेण १० ४४५ २४२. उपजात .... ६ ५२ | २६६. एषा पद्मप्रभा .... १० ३७ २४३. उपागता देवपादं १ ३२ | २६७. एषा स्वामिनि १० ६५ २५४. उपेय गन्धर्वपतेः ९ १०२६ ६८. आष्टैरवाम्बु .. ७ ४९ २४५. एकत्र पक्षपातश्चत् १० ५३ | २६९ . कक्ष्यान्तराण्यतिक्रम्य५ ६५ २४६. एकल ला .... १२ ३४ २७०. कचिचित्ररथो ... १० ४ २५७. एकदाऽखडल २ २८ }२७१. कज़लैरिव .. १० १०१ २४८. एकदा जगदानन्द ७ ४५ २७१. कथ गमिष्याम्य २४९. एकदाश्रुमुखीं .. ४. ४ निवेद्य .... १२ ३३ २५०. एकं भगवतः .. ७ २३ | २७३. कथं तरलिके... ८ २६ २५१. एतछुत्वा .... ४ १२ | २७४. कथं लिप्येत् .. ९ ६३ २५२. एन्मादाय .. १ ३१ | २७५. कथाः श्रोत्र .... ५ ६३ २५३. एनां गृहीत्वा.. ७ २४| २७६. कदाचिदम्बया.... ७ ५२ २५४, एवमाकर्य .. ४. ७१ | २७७. कन्दमूलफलैः.. ७ ११ k सर्ग: लोकः सग: क: १७८. कदंर्पकर्णीरथ ९ १०१ | ३०२. का वे किं नाम ६ ७३ २७९. कन्दर्पबाण ... ९ १८३०३. कादम्बरी कुश २८०, कन्यका पुनरागत्य ७ ९ २८१, कन्येयं पत्रलेखाख्या ५ ९०३०४. कादम्बरी चमासाद १० ७२ २८२. कपित्थबिल्व .... २ ४ | ३०५. कादम्बरी २८३. कपिञ्जलाभिधानेन ७ ६२ | तपस्विन्याः .. १० ५९ २८४. कपिङ्गले वदत्येवं ८ ६४ | ३०६. कादम्बरी समुत्थाय १० ४० २८५. कपिश्चलं परिष्वज्य ९ ७७ |३०७. कादभरीं ततः १० ९७ २८६. कपिञ्जलः कथं ९ ६९ |३०८. कादम्बर्याः २८७. कर्णजाहते.. ५ ५९. सखी कापि ... १० ६० २८८. कराम्बुजेन .... ५ ७ |३०९. कारितवारिधि... ७ ४४ २८९, करेण .... १० ५५ |३१०, कामस्य सायकः १० ३० २९०. करेण तत्रण ... ५ १०२ | ३११. कालोदिता .... ८७८ २९१कल्पद्रुमे .. ११ ३५ |३१२. कांश्चिदाविर्भव २ ५९ २९२ . कलाकलाप ... ५ २८ |३१३. किन्तु यत्कथितं १० ६ २९३. कश्चिदत्रान्तरे... १० ६८३१४. विमभ्यया .. १२ ५६ २९४. कयाश्चिन्मणि... ५ ५५ ३१५ किमर्थ शिशुनेवारमा ६ ४२ २९५. कस्मिन्देशे .. १ ६५ |३१६. किमप्यनिष्टमेककी ८ ४३ २९६. कस्मिन्प्रदेशे .. . १२ ४७ |३१७. किमेतदिति .... ७ ५६ २९७ . कस्मैचिदम्या ... ९ १०६ | ३१८. कियद्वयः .. १ ६७ २९८. काचिकुमरं .. ११७३ |३१९. किरीटबद्धा ... ५ ६६ २९९. काचिकुमारागमनं ११ ६६ |३२०. किं करोमि ... ८ ५ ३००. काचिकुमाराय ११ . नामधेया .. ७२ ३२१किं ८ ११ ३०१. काश्चिदादिश्य. . १ ४२| ३२२. किं पूर्वजन्मा .. ११ ५२ A = सर्भः कः सर्ग: लोकः ३२३. किं ब्रवीम्यन्न .. ८ ३८ | २४७. कः पश्येद्राजपुत्रीणां ८ ३९ ३२४ . किं वा नास्वादितं १ ६१ |३४८. कविप्रय .. २ ५ ३२५. किं वा श्रोतुं .. ७ २१ ३४९. कच्चिद्विष्णो ... २ ६ ३२६ ीडाद्रिमासाद्य ११ १३ ३५०. कचिन्मूर्ति .... २ ७ ३२७. क्रीडाशैले कुमारोत्र १० ७० ३५१. क जटावल्कलवती ८ ५६ ३२८. कुटुमेनानुलिप्ती १ २३३५२. क दीना मुनयः ८ ५४ ३२९. कुण्डलीकृत .. ५ १२ ॥ ३५३. कं योगिनां ... ५ ५५ ३३०. कुमुद्वती .. ११ ६ | ३५४, केदं प्रसून .. ७ १६ ३३१. कुमुद्वताव .. १० ८४३५५. क्षणमपि च ३३२. कुमारश्चिन्तयन्नेव ५ ४५ | नेपण .. १० ११६ ३३३. कुमारशब्द ... ८ ३१ | ३५६. क्षण निपद्य .... ५ ७० ३३४. कुमारस्य ततो ... ५ ३ | ३५७क्षालितेव ... ६ ७२ ३३५. कुलद्रिकुत्रेषु .... ३ ८२ ॥ ३५८. क्षीणमस्मद्र .. ४. ५१ ३३६. कुलाद्रिकूटे ... ३ ८५३५९. खलीनवलया .... ५ ३९ ३३७. कुशागतीक्ष्णया ५ ७ | ३६०. ख्याता जगति १२ २ ३३८. कृत्वा प्रगेतन. .. ५८४ | ३ ६१. गण्डेषु .... ६ २३ ३३९. कृपणाः खल्वमी ३ ९ ३६२, गतेषु तेषु .. २ ५५ ३४०. कृपाणिक ... ३ ७४ | ३६३. गतो भवतु ... ९ ७९ ३४१. कृपावती .. ५ ९२ | ३६४. गन्धर्वकन्या .... ९ १०२ ३४२. केयूरकेन .. ०५२| ३६५ . गन्धर्वपुत्र्या .. ११ ५० ३४३. केयूरकेण संदिष्टः १० ७१ |३६६ . गन्धर्वभूमि .. ७ २९ ३४४ . केयूरके वदत्येवं १० १३ |३६७. गधर्वराट् .. ९ १११ ३४५. कैलासवास ... ३ ५८ |३६८. गन्धर्वविद्य | ... ११४७ ३४६. कोनु देश ... ७ ४ | ३६९. गर्मच्छलेन ४ ३९ सर्गः श्लोकः सर्गः लोकः ३. १९ ३७०. गर्भाधरत्वं .. ५ १०४ ३९४. चित्स्पन्दमात्रयु १२ २८ ५ १०५ |३९५. चिरं वितर्क ... ११ ४९ ३१गराचे ३७२. गिरिप्रस्थात् ... ८ ४५ | ३९६ . छत्रडिण्डीर षण्डाद्या .. ६ १७ ३७३. श्रीवामपि ३७४. गुर्वाज्ञया ... ११ ५६ \ ३९७. छत्रसूर्याभिव ५ ५१ ३७५ गृहीत्वा मस्तके ५ ११ |३९८छिन्नहारलतं .... ९ ५४ ३७६. गृधते गृह्यतेऽनेदं ६ ३९३९९ छन्नः कश्चिनिवसति १ ६६ ३७७. गौर्या शीतांशु ८ १३ | ४००, जननं मरणं ... ९ ६२ ३७८. चक्रवाकमवलोक्य १० ९९ ४ ०१, जनाय शंसते ४ ५९ ३७९. चक्रवाकमिथुनं १० १०४| ४०२ . जैनाः समुद्रीट ११ ९ ३८०. चतुर्दशसु ... ५ ६ | ४०३. जयनिःसाणघोषेण ६ १२ ३८१. चन्दनं सुरभि .... १० १११| ४०४. जयन्तेनेव .... ४ ६५ ३८२, चन्द्रमा यत्र .... ३ ६२ | ४०५. जराशिथिल .... २ २५ ३८३. चन्द्रापीडप्रसादेन ४ ७७ | ४०६. जवनं पूर्ण .... ५ ३० ३८४. चन्द्रापीडे ... ५ ५४ ॥ ४०७. जाबालि- नामधेयस्य ... ३ १४ ३८५. चन्द्रापीडे .... ५ ६० ३८६. चन्द्रापीडः समाकर्थे ६ १३ | ४०८. जीवतीति मद्दता ९ ७६ ३८७. चन्द्रापीडस्तु .... ५ ५९ | ४०९. ज्ञानं चतुर्वर्गफलं ८ ६० ३८८. चन्द्रपीडोऽथ ... ६ ६४ | ४१०तच्छत्वा धरणीपालः१० ६७ ३८९. चरितमखिल ... १ ६८| ४११. ततो गतायां .... ७ ९८ ३९०. चलतरङ्ग .... १० २६ | ४१२. ततो निमेष .. १० ४८ ३९१. चलण कक्ष्यया । ५ ८ ४१३. ततोऽब्रुवं ... ९ १३ ३९२. चामरैर्वीज्यमानश्च ६ २४ | ४१४. ततो मन्थर ... २ ४१ ३९३. चित्रसेनमुखाः ... ७ २८ ५१५-६ततो मन्दी ... ५ २ सर्ग: लोकः सर्गः ४ोः १६. ततो मूकीभवीणा ६ ७५| १४०. ततः पश्चिम .... ३ ४६ ५१७. ततो मां जीर्ण २ ६७ | १४१. ततः प्रववृते ... ४ ५८ ४१८. ततोऽयमेवं ..., ७ ८६ | ४४२. ततः प्रियतमा २४ ९१९. ततोवतीर्य ६ ८१ | ४४३. ततः प्रियदर्शन १२ ३२ ४२०. ततः कजाकिनं ८ ३३ | ४४४. ततः शनैर्वर्धमान ४ ४७ ४२१. ततः करस्परो. ... ७ ९२ | ४४५. ततः शाखासु... २५८ ४२२. ततः कुमारस्य १२ १ ४४६. ततः स दृष्टा. .. ११८५ ४२३ . ततः कैलस .. ६ ... ९ १ ६५ | ४४७, ततः सन्ध्या ४२४. ततः क्षणमिव... ३ ५४ | ४४८. ततः स पित्रा.... १२ ४४ ४२५. ततः क्षणमिव... ५ २५ | ४४९. ततः सर्वेषु ... ५ ९४ ४२६. ततः क्षीणप्रभे ४ २९ .| ४५०. ततः स्नात्वा ... १५० ४२७ततस्तदीयं ... ९ ९५ ४५१. ततस्संप्राप्य .. १० ६२ ४२८. ततस्तद्वचना .... ५ ३५ | ४५२. तनः स्वच्छन्दतो ३ ३७ ४२९. ततस्तया समादिष्टः ७ ३ | ५५२. ततस्त्रीकृत्य ... १० ६१ ४३०. ततस्तयैव .... ७ १० ॥ ४५४. तत्र कच्छस्थले ७ ५३ ४३१. ततस्तयोः .. १० ५८ | ५५५. तत्र तास्ताः .... ६ २९ ४३२. ततस्तरलिका .... ८ ८ ४५६ तत्र तेनैव ... ८ २२ ४३३. ततस्तस्मान्महारण्या २ ४७| ५५७. तत्र नातिचिरं. ... ५ ७४ ४३४. ततस्तस्मिन्वदत्येवं १ ३९ | १५८. तत्र मर्चे ... ८ ३५. ततस्तां तत्समानीतः १० ३८ | १५९. तत्र सिंहासन. . १ १० ४३६ ततस्तेन . ... ५ ६८४६०, तत्र विन्यस्य ... ३ २४ ४३७. ततस्वयि ... ८ ४२ ४६१. तत्र वीक्ष्य .. १० १०७ ४३८. ततः परिवृतं ... ५ ७६ | ४६२. तत्र वेत्रासना... ३५३ ५३९. तत: पलवमनेन ८ ६६ | ४६३. तत्र व्याप्त ... ५ ८५ सर्गः श्लोकः सर्गः श्लोकः ४६४तथपि सर्वपूज्येयं .... ९२७ . ७ ७५४८७ तमःप्ररोहे ४६५. तथाभूतां १ ४० ॥ ४८८. तया निगदितां ४ ४२ ५५ | ४८९ तदनाघात .... ७ . तयानुबन्ध्यमानश्च ७ २ ४६६. ४९०तयाहं संलफ्येवं ९ ४० ४६७तदा प्रभृय न्तरुदीर्ण .. १२ ११ | ४९१. तथैवाश्वस्यमानाहं ९ ५० ४६८तदप्रभृति . .... ९ . तयोर्निरङ्गं ... ५ ३ ९१४९२ ४६९ तदिङ्गितनैः .. १२ . ४४९३तयोरेकामनोः १ ०८७ ४७७ ९५४९४. तयोश्च तादृशोः ७ ४१ %, तदिङ्गिताकार ४७१. तदेहे यावदेवायं ३ २०४९५. तपेन पुष्प ... १२ २७ ४७२तन्त्रीणित ... ६ ६२ | ४९६. तव कामाभितप्तस्य ९ ४५ . ९ ६५ ४७३. .. २ ४९ ४९७. तव कोपेऽपि ... तन्मध्यवर्तन ४७४, तन्मध्ये .... ६ ५३ | ४९८ . तव प्रभूवस ,... ११५२ ८४ ४७५ . तन्मुखदुर्लभान् १० १८ ॥ ४९९ तवौरसं । ... ७ ११ १५ ४७६. तन्व्याः प्रकृत्या १२ १२ ५००. तस्मात्स तस्याः ४७७७ ५७ । ५०१: तस्मादय स कैल्लस ६ ४८ . तपःप्रभावात् ९ ४७८. तपश्च ब्रह्मचर्यं च ९ ४६ } ५०२. तस्मिन्क्षणे। ... ८१ ९ ४७९ .. ३ ३२: ५०३. तस्मिन्दिवं .... ८५ तपोजनैः २ तसिनर्जलिहे२८ तप्त तपत्र.. ९ ५०४. ... ८ ४८०, ४८१ तमप्रगण्यं .... ११ ६२ ५०५. तस्मिन्निन्दीवर ५ ६३ . ४८२. तमाकर्याधिकं २ ३४ , ५०६ तस्मिन्प्रविष्टे ... ११ ६५ ४८३. तमालसाल ... २ तस्मिन्महीभार ३ ९० ३ ५०७. ४८४ तमालपत्त्रं ... ८ २०५०८. तस्मिन्वदत्येवं ७ १०० ४८५. तमालमूलार्षिस्य ३ | ५०९ तस्मिन्वनस्पतौ... २ १९ ४ ४८६. तमुज्जीवयितुं .... ८ ७०१ ५१०. तस्य क्रूरतरं .... २ ६: । १२ सर्ग श्लोकः सगे: : ५११. तस्य क्रोडेषु २ १७ |५३५. तास्ताः क्रियाः ७ ८५ ५१२. तस्य पापेन ... ९ ४८ |५३६. तां कन्यकां ... ५. १०० ५१३. तस्य शक्रप्रभवस्य १० ४२५३७. तां दृष्टा .... ७ १८ ५१४, तस्यावलोक्य .... ६ १६ | ५३८. तां दृष्ट ] ५१५, तस्याश्रमस्य ... २ ११ | ५३९. तां विलोक्य..१९ १०८ ५१६ . तय कृतप्रणामायां १ २८ |५४०. तां श्रुत्वा ५१७. तस्यां गतायां ... १५७ | विस्मये पेसैः .. १ ३५ ५१८. तस्य श्रवण .... ९ ३२५४१. तिष्ठयन्यतरे... - ३० ५१९. तस्यां समुत्तुङ्ग... १ २ ३ | ५४२. तिष्ठयुकलिकार्दनः ७१ ५२०तस्य स्तनित... २ १० | ५४३. तिष्ठसय .... ९ ७४ ५२१. तस्याः कुरङ्ग .. १० २७ | ५४४. तीर्थमावर्जयामास ६ ५२२. तस्याः प्रतिवचः ९ ० ५७ | ५४५. तुरङ्गम .... ५ १४ ५२३तस्याः समालथ ११ ४ | ५४६तुल्यानि नलंनी १ ६३ ५२४, त दष्टमय .... ८४६ |५४७. तन शब्देन ५२५. तं पादपीठे .. १६ ८४ | ५४८. तेनानुभूता ... १२ ५९ ५२६. त पुण्डरीकसन ५ ८३ |५१९ . ते राजल,काः ५१ ४८ ५२७ . त शङ्कावर्त ... ५ ३८ |५५०तप मुखात् ... १२५८ ५२८. त स्रस्तकपूर .. १५ ११ | ५५१. तैमैरुपयैरपि ११ १९ ५२९. तमाकर्थ .. | .. ३ १ ४० ५५२.रुपायैः ५३०. तापक्षपुटे ... २ ६६ | ५५३. त्यक्ष्याम्यहं ... ९ ३८ ५३१ तातेऽयं तापससभा ३ ५५ |५५४. त्रिसन्ध्यमस्मिन् ९ ९२ ५३२. तापनीय ६ ७ | ५५५. त्वत्समक्षममु .... ८ ४१ ५३३. ताभ्यां कुलद्वयं ७ २७| ५५६. त्वदृष्टिपE. ६ ७९ ५३४. तारापीडस्तु ४ १५ } ५५७. त्वमभ्वथशरीरेति ८७५ 11 भर्ग: लोक सर्गः श्लोकः _ ५५८. त्वमेकतानः... ५ ९६ | ५८२. दीर्घिका मज्जतां १० १९ ५५९. त्वया विमुत्तरं ८ २७ |५८३. दनैः किमत्र ... ८ ७७ ५६०. त्वया विरहिता ९ ६४ | ५८४. दुर्निमित्तेन .. ६ २९ ५६१. व तात .... ५ ७९ |५८५ , दूरस्थता १० ८६ ५६२. स्वं भर्तृदारिके १० ६३ | ५८६. दूरं मुक्तालतया ८ २३ ५६३. त्वं यासि चेत् ११ ५ ८५ घृते श्लथीकृत्य ११ ६९ ५६४. यामदृष्टा ... ९ . ४७|५८८. दृष्टिरेवाति ... १० ३५ ५६५ . त्वां प्रस्थिते .. १२ ९ ५८९. दृष्टं कुमारं .... ११ ७६ ५६६. दक्षिण मे .... ९. २८ ५९०. दृष्ट्वाप्सु ... ५ १३ ५६७. दक्षिणां मूर्ति.. ६ ६८ |५९१. दृष्ट्वा मां .. ३ ३४ ५६८. दत्तचञ्चुपुटा.... २ ६३ | ५९२ . दृष्टालपन्त .... ५ ९ ६६ ५६९. ददर्श दयितसङ्ग ४ ६२ | ५९३. देव किं बहुना १ ६४ ५७०. दधती सस्यपि ४ ४८ ॥ ५९४. देव त्वया .... १२ ३९ ५७१. दधानं पाणिपन ७ ५९५९५. देवदानव .. ७ १३ ५७२. दध्वनुजेयनिःस्वानाः ६ ११ | ५९६ . देव द्वारि .. १ ११ ५७३. दर्शनमभृति. .. १० ११५५९७. देव प्रयाते .. १२ ५० ५७४. दर्शथित्वेव .... ९ ६० | ५९८. देव विज्ञापयन्ति १ ५८ ५७५ . दापयमनयो. ... ७ ४० | ५९९. देवः प्रमाण .... १ १३ ५७६. दिङ्मुखेषु ... ६ २५ ६००. देवस्येन्द्रायुधो ५ २९ ५७७. दिने दिने .. १२ २६ | ६०१. देवाश्रिदर्शन. . १ १२ ५७८. दिवि चन्द्रकरप्लेषा ९ १२ | ६०२. देवि किं क्रियतामत्र ४ १६ ५७९. दिवि मारुतवेगेन ८ ५२ | ६०३. देवी च मदिरा १० ६९ ५८०. दिव्यं हित्वा .... ७ १५ ६०४ देहप्रभा १ २४ ५८१द्विषां पुरी .... ३ ७५ ६०५. दोर्दण्डबल ... ७ ३५ १४ सर्ग: लोकः स: श्लोकः A ६०६. दौवारिकी .. १० ८८|६३०, निर्जगाम । ६०७. धावतां सारमेयाणां २ ४४| निजमन्दरान्तरा १० १०५ ६०८. घृतकृष्णाजिना. २९ ६३१. निर्हरालाविलमुखाः ९ ७२ ६०९. ध्वजाग्रोलिखिता १० २१ | ६३२. निर्बन्धपूर्वं ७ ८९ ६१०. न केवलं .. ११ ८६ ६३३. निर्घण्र्यद्रात् .. १२ १९ ६११. ननन्द पश्यन् ११ ३२ ६३४. निर्वर्य भोजनविधिं १ ५३ ६१२. न नाम काम ... ९ ९१ ६३५. निर्विकल्पो ... ९ ५१ ६१३. नमनृपति .. १ १६ ६३६. निवर्य तद्गतां .. ६ ४१ ६१४. नयामि यत्र ... ९ २१ ६३७निशम्य दूम्य.. १. ५३ ६१५ न युक्तमेतत् . . ९ ११२ ६३८ . निशाम्य निर्वात ११ २५ ६१६. नरपतिरपि .. ३ ९३ ६३९. निशावसाने संदृष्ट ५ ३६ ६१७. नरेन्द्रसूनुः .. १ १ ३१: ६४०, निश्चलाबद्ध .. ६ ७२ ६१८. न शक्ता विषयादक्ष१० ८० ६४१. निपादाकृश्चिम ६ १४ ६१९. नथुशो न च दृष्टोयं १ २ ७३ ६४२. निषेदुषीभिः .. ११ ३० ६२०. नाना न केवलं ५ ५२ ६४३. निषेदुषोः .. ११ ३४ ६२१. निगाल ... ५ ४६ ६४४. निक्रम्य पितुरुत्मतं २ ४६ ६२२. निटले मञ्जुले १ ४६६४५. निष्टप्तजाम्बूनद ११ ४९ ६२३. नित्ययौवन .. १० २०६४६. निस्तीर्य गर्भनं ४५० ६२४. निवध्य कक्ष्यया १ ४५ ६४७. निहुय. ७ ६१ ६२५. निमीलितेऽपि ८ ६२ ६४८. नीराजया । ६२६. निम्नयन्ननतां ... ६ ३१६४९ . नीलोत्पलदल... १. ५१ ६२७निरन्तरेणाञ्जलिना ६ ६० ६५०. नृयन्तमग्न . ११ २२ ६२८. निर्गत्य सहसा. .. १ १४ | ६५१. नृपतिः ६२९. निम्य .... ५ ७५ शुकनासन ४५ १५ सर्गः श्लोकः सग: लोकः ६५२. नृश्य नेत्राभिमुख ११ ७४ | ६७६. पञ्चत्वमसत्... ११ ६० ६५३. नेत्रेण शुकनासो ४ ६६ | ६७७. पश्चादंशकरी .. १० ३ ६५४. नैवात्मनो मदर्थे ३ ७ | ६७८. पश्चिमां हरितं ३ ४९ ६५५ पछिले .. ६ २२ | ६७९. पश्चिमे पद्म .. २ १३ ६५६. पञ्चदून ... ३ २८ ६८०. पश्यति प्रियतमे १० ११२ ६५७. पञ्चाशदक्षर ... ५ ५ | ६८१. पदय यथ .. ६ २७ ६५८. पतगैरिव .. २ १६ | ६८२. प्रक्षाल्य पयसा ७ १९ ६५९. पतिः प्रजानां . ५ २१ ६८३. प्रणम्य पितरं ... ५ ८७ ६६०. पद्मपत्र ... ९ ३३ | ६८४. प्रणम्य सा .... १० २ ६६१. पझासनस्थस्य .... ११ ४६ । ६८५. प्रणामपूर्वं .. ७ ७७ ६६२. पझिनीयं ७१ | ६८६. प्रतापसप्तर्चिषि ३ ८० ६६३ पक्षिनीव .. ७ ३९ | ६८७. प्रतिक्रियाभिः .. ९, १९ ६६४. पयोधरभरा .. ५ २१ | ६८८. प्रतिक्षणं सा .. २ २१ ६६५. परनीडा २ २६ | ६८९. प्रतिज्ञामन्यथा.... १० ५४ ६६६ परमिन्द्रायुधः .. ६ ५० | ६९०. प्रधानभूता .. ४. ४१ ६६७ .परस्परं तौ .... ९. ९० | ६९१. प्रनष्टसंज्ञां .... ९ ९४ ६६८. परस्परमतृनैौ १० ४९ | ६९२ प्रबुध्यात्यन्त .... ४ ३२ ६६९. परणाम ... र १८ | ६९३. प्रभाकिमीरितं ४ ७४ ६७०. परितो भीतमातङ्ग २ ३२ | ६९४. प्रमण्डल .... ९ ९ ६७१. पैयोध्या ... ३ ६८ | ६९५ प्रमाणमंत्र .... ८ ७२ ६७२. परं तद्दतधीरने ८ ७ | ६९६. प्रविश्य देवतागारं १ ५२ ६७३. परं सीदति ... ३ १२ | ६९७प्रविश्य सहसा ६ ६६ ६७४, पर्यञ्जिकायां ६ | ६९८. प्रविश्य सा १ १५ ६७५. पवनं तदिशया ८ ६ | ६९९. प्रविश्याभ्यन्तरं ५ ८१ - सर्गश्लोक

। सर्ग. लोकः

७००. प्रवृद्धतापः ... १२ ९ २४ ५ ७२४. पुण्डरीकमदृष्टा ७ ०१. प्रशस्तम् ५ २ |७२५. पुण्डरीकमहं द्रष्टुं ९ ३० ७०२. प्रसवोद्भबया २ २३ | ७२६. पुण्डरीकमुखं - ९, ५५ ७०३। . प्रसन्नगडू .. ११ ४३ ७२७. पुण्डरीकति ७०४. प्रसर्पद्भिर्वलभटैः नामता ७०५. प्रसादामछया .. ६७७ } ७२८. पुण्डरीक समालक्य ९ ५२ ७०६. प्रसूत पत्रनादन्य ४ २४ | ७२९ पुण्डरीकवियुक्ताया । ९ ५ ७०७. पाटल भवतो : ४८ | ७३०. पुण्डरीकस्य विरहा ९ ५ ७०८. पादपं ...६ ६ ७३१. पुतं नेत. ७२ ७०९. पापाषया मन्दभाग्याया ७ २० |७३२. पुरस्कृत्य .. १२ २२ ७१०. पारिप्लवेक्षणं देवि ४ २२ |७३३. पुरश्चन्द्रः .. ९ १६ ७११. पर्धभघारवनिता १ १७ ७३४. पुरेधमा । ७१२. पाणप्रहार ६ ३८७३५ . प्लुष्टस्य हरनेत्रेण १० २४ ७१३. प्राणसंशयकाले २ ६१ ७३६. पुंस्कोकिल ४७ ७१४ प्राणानां ४ |७३७. पूर्वं प्रार्च ३२ ७१५. प्राणांस्यपि.. ८ ४० \ ३८. पूर्वं सख्यास्तपः १९७५ ७१६. प्रायेण कामं ... ५ १०९ |७३९. पृष्ठतः प्रेष्यमाणेच ७ ७१ ७१७. प्राप्तः कस्मादिमां ७ ५ ! ७४०. प्रष्ट। चैव त्वे .... १२ ४० ७१८. प्रप्तः सखा । .... १ २ ३८ |७४१. बलनां चतुरङ्गाणां ६ २० ७१९. प्राप्य राजकुलद्वारं ५ ६४ | ७४२. बलहके .. ५ ३४ ७२०, प्राप्ते बिजनने.... ४ ५४ ॥ ७४३. बहिर्गतेन ४९ ७२१. पिपसात्यन्त .. ३ ११ | ७४४. बथुनस्यापि .. ५ १०१ ७२२. प्रियाय प्रेषितं ... १० ८१ |७४५. ब्रह्माण्डमविशद् ६ २१ ७२३. प्रिये क्षणवियुक्तेऽहं१० ७९ ॥ ७४६. वाद्यालिमिव ... ५ १६ १७ सर्गः श्लोकः सर्ग: श्लोकः

  • A

७४७. विश्राणं रोमलतिका ७ ५८ { ७७१. मदेन चाक्रन्दत ५ १११ ७४८. बिसतन्तुसित .... ३ ३१ | ७७२. मधुरं मधुराकरा १० ९२ ७४९. भक्तिपूर्व .. ५ मध्येसभं .. ११ ८९| ७७३ ५३ ७५०भगवन्किमिदं.... ८ १८ / ७७४. मनोरमायां ... ५ ७० ७५१. भयसक्छुचिता २ ६४ ॥ ७७५, मनांसि ७५२. भवत्या मन्मुखेनैव १० ४५ | ७७६. मनीषिणामप्युपदेश ५ ९७ ७५३. भवद्वियोग ... २ २२ |७७७ मन्दानिलैः .. १२ १३ ७५४, भवादृशानां .... ५ ९८ ७७८ ममापि तस्याश्च ९ १०४ ७५५. भ्रश्यदंशु .. १० ९८ | ७७९ मयाद्य दिव्यरूपेण ४ ३५ ७५६ भाग्य भारतवर्षस्य १० ४७७८०, मया महामन्. ... ९ ९९ ७५७. भावसूचित .. ७ ५१७८१. मया सार्थ ... ९ ३७ ७५८. भास्वपतन ... ३ ५१ { ७८२. मरन्दपङ्क .... ७ ५० ७५९. भिक्षाकपाल .. ७ ७ ७८६. मरीचिकां ७६०. भिक्षाशनानां ... ३ ८४ |७८४, महनपथवतीं त्वं ८ ५१ ७६१. भुजगेन्द्र । .. १ ४ | ७८५. महानुभावस्य .... १५ ५५ ७६२. भुजैश्चतुर्भिः ... ५ १०६ |७८६. महाता प्रिये... १० ७६ ७६३. भूत भाव ३ ४ ० |७८७. महाश्वतां .... १० १ ७६४, भृशं निःशब्द. . ४ ८/ ७८८. महीक्षितः .. ११८० ७६५. मग्नस्य .... ५ १०० ॥ ७८९. महीपतिन्यस्त... ११ २८ ७६६. मणिवातायना. .. ५ ५६ | ७९०. माणिक्यकळलै ३ ६४ ७६७. मदलेखे किमाहेति १७ ६४ | ७९१. मातरं पितरं... ९ २५ ७६८. मदलेखां .... १० ९१ ॥ ७९२. मातुर्मनोरथेनैव : १ ७६९. मद्वियोगासहिष्णुः ९ ६१ ॥ ७९३. मामप्यदाय .. ६ २५ ७७०. मदीयमाश्रमं .. ६ ७८ ॥ ७९५. मार्गेण पश्चत ९. ९७ . } १८ A R सर्गः श्लोकः सर्ग; : ७९५. माहेयीः शृङ्ग ४ २७ |८१९. यदि मद्वचनं. .. ८ १७ ७९६. लायन्मुखाब्जे .. ११ १८ ८२० . यद्रपुराम ... २ ६६ ७९७. मुखमारुत .... १ २० ८२१. यद्यनि वांछा. ... ३. ५६ ७९८. मुदं ययौ .... ११ ७७| ८२२. यमकिङ्कर .. २ ४८ ७९९. मुष्टिना ... ५ १० | ८२३. यस्तया प्रेषितः १० ७ ८००. मुहुर्मुखेन .... ३ ५ ८२४. यस्मिन्नघयवे .. ७ ६३ ८०१. मूर्छितां धरणी ९ ४९८२५. यस्मिन्पालयति १ ३ ८०२. मृगेन्द्रभिन्न ... १ ६२८२६. यस्मिन्महीं ... ३ ८७ ८०३. मृग्यो दर्भान्परित्यज्य ७० | ८२७. यस्य प्रतापज्चल ३ ७७ ८०४. मृतस्येद्वायुषः.. ८ ३२ | ८२८. यम्य प्रतापानि ३ ७६ ८०५. मृनापत्र पुटे .. २ ७२ | ८२९. यम्यामिताकीर्ति ३ ८१ ८०६. मृत शिथिल .. २ ६५ | ८३०. याश्चामनाहय... ७ ९० ८०७. महन मां .... ९. ८४ | ८३१. यातु स्थातु .... ९: १७ ८०८. यतु शीतांशु. ७ ३६ | ८३२. यामावशेषम् ... १२ २५ ८०९. यत्र कान्त!.... ९ ७५| ८३३. यामनीसहचरापि १० १०२ ८१०. यन्न गपुर ... ३ ६५ | ८३४. यामिनीसागरस्येव ९ ८ ८११. यत्र रामशर.... २ ९ ८३५. यावदत्युन्नता .... २ ६८ ८१२. यत्र हर्यजुषां ३ ६३८३६. यावदुद्भिन्न ... ३ ३६ ८१३ . यत्रपहार ... ३ ६१ ८३७. या साक्षिणी .. ६९८ ८१४. यसन्दष्टं .. १० ९८३८यां वीक्ष्य मुभा १२ ४२ ८१५. यत्सौधभाजा ...: ५९| ८३९. युगदोष '५ २१ ८१६. यथाभिलषे .. ११ ७५ | ८४० . युवराजाधिराजेन ६ २६ ८१७. यथा सखि .. १० ४६ ८४१. युवराजं महीपालय ६ ९ ८१८. यथेच्छं २९ ८४२. ये भर्तृदारिके १९ स: ओकः मर्षः श्लोकः ८४३. यौवराज्या ... ५ ९५ | ८६७. वक्तव्यमिद ... ३ १३ ८४४. रक्ताञ्जलि ... ३ ७१८६८. वज़ादपि कठोरे ९ ५८ ८४५. रम्भापुललितां ५ ५१८६९. वयसि प्रथमे ७ ८४६. रम्भां स्थूलशिरा ५ ४४ | ८७०. वरतनु .... ११८७ ८४७. रहस्यमस्यै ४ २१ १ ८७१. वराटमालफ्रे ... २ ५० ८४८रंहश्विनं .... ५ ४१८७२. वर्धितान्दुभिः ३ २७ ८४९. रागेण किं .... ७ ६९| ८७३. वरुणायाधिना १० ९४ ८५०. राजतसरसा ... ७ २२ ८७४. बलाहकन ... ५ ४८ ८५१. रजपुता । ... ५ ३३ ८७५. वहॐ पण्डरं १ २२ ८५२. राजा पतिरथो ५ २० ८७६. विगाहमानं ८२ ८५३. राजा पुग्न ... अ ६० | ८७७विचक्षणस्तस्य ३ ८९ ८५४, राजा वृहद्रथो ५ १९८७८. विचित्रकूटत् .... १० २१ ८५५. राजसूनुरिव .. १६ १०० ८७९. विचित्रमन्दार ११ २९ ८५६. रिपुनरी १९ } ८८० वंद्यगृह २७ ८५७ , रूपशीला । .. १ ७ | ८८१. विद्या च सा ज्ञान १२ ६० ८५८. रे चन्द्र ... ९, ४२८८२. विद्यध्यभङ्गुरा ८ ५७ ८५९. रोचिषा रजनी ९ १० | ८८२. विद्याविनय .... ५ ५ ८६०. रोमन्थसन्मीलित ११ २७ ८८४, विद्युन्नटी ७९ ८६१. लक्षणैर्देव .. १ . ६८ | ८८५ विधातृमण्डेन्दु ३ ८३ ८६२. ल्क्ष्मीपतिस्वं.. ५ ११० ८८६. विधिवत्पूजयित्वा १० ४३ ८६३. लताकुञ्चनं ... : ४४ | ८८७. विधेहि देवता ४ १७ ८६४. लतानिकुत्रे .. १२ ५१ ८८८. विनयेनेव .. ४ ५७ ८६५रुया चित् ५ १०७ | ८८९. विपाटित . ३३ ८६६. लोलकुन्तल .. १० ११० ८९०, विप्रकर्षात् ... ९ ४१ A ++++ २२ सर्ग लोकः स: ४२ः १७ ८९१. विप्रयोगविरसा १० ११३ |९१५, . ४४ शस्त्रभ्यमेषु...१ ८९२. विभक्तिमात्रानुम्वार १ ३६ | ९१६ शाखान्तर ... ७१ ८९३. विलायस्युन्नत ५ १०८ | २१७. शाखासहस्र .... २ १४ ८९४. विलङ्घय पुष्पितां ९ ३४ | ६१८. शादी ८९५. विलधिताहं .... ९. ५६ | ९१९. शासकोलाहले २ ४५ ८९६. विश्रमाय .. १ ४३ | ९२० . ग्राम .. २ २१ ८९७ . विश्रम्य च क्षणं २ ५४ |९२१. शास्त्रष्वपि ... ५ १८ ८९८. विस्रब्धं वद १९ . मिक्षयामि .... ८ \ ९२२ ८९९. विसृवरेण ... ९ २ ९२३. शिरीषमृद्वी २८ ९००. वियोगरिवन्ना.. ११ ३ ८२४. शुक्रनासगृहं ... ५. ७५ ९०१. विशन्विशाल १२ २० | ९२५, शुक्रनामे बदयेवं ५ ६९. ९०२. वीचीषु लोलसु ५ ११२९२६. शुकनासः .. ५ ३३ ९०३. वीतंसपाणिभिः २ ५१ | ९२७शुकनासः क्रियाः ५ ७८ ९०४. वेगेन शैलात् .. ११ ३७ | ९२८. शुद्रं व्योम ... ५ ५५ ९०५, वेत्रवत्या ... . १ ५ ९२९. शुभे मुहू ... ९०६. वेष्टिता चन्द्रकिरणैः ९ १५९३०. शन् छयाविरहितं ८ ३४ ९०७, वैतालिकैः .. ११ ८१ | ९३१. शृङ्गरजूल .. १० २५ ९०८ वैशम्पायन ... ५ ७३ ॥ ९३२. शोकापनोद .. ४ २५ ९०९. वैशम्पायननामान १ ५५ | ९३३. शोकासहिष्णुः ९ ८ ९१०. वैशम्पायन १ २९ ९३४. शाकन खिन्नां... ९ ८६ ९११. व्यलोकयत्सैकत ११ ४१९३५. शंखमय ... ९१२. व्याकीर्णतिमिरं ९ ६ | ९३६. श्यामासियष्टिः समरे ३ ७३ ९१३. शरताडन .. २ ४२ ९३७. श्रान्तं निजवलं ६ ३५ ९१४. शरदभ्र... ६ १५ | ९३८. श्रन्तं स तस्मिन् ११ ६३ 18 । 6 ।। ७ २१ समें : श्लोकः सः श्लोकः | ९३९. आव्यैर्वचभिः.. १२३ ५७ ९६३. स तत्र तत्र .. ११ ६४ ९४०. श्रुत्वा तद्वचन ... ८ ७६ | ९६४. स तत्र वेगेन १२ १८ ९४१ श्रुत्वा रात्रिरिये ९ ७३ | ९६५. स तीरतरुशाखायां ६ ५९ ९४२. श्रुत्वा लोकोत्तरा १० ३६ | ९६६. स तु चित्ररथेनैव ७ ३४ ९४३. शृण्वन्निर्थ .... ६ २८ | ९६७. स तु मामवगागाय ८ १० ९४४. श्लथमूल .... ६ ६९| ९६८: स तु विद्या .... ५ २४ ९४५. आसावसिष्ट .... ८ ६९| ९६९, सतृष्ण इव .... ४ ६३ ९४६ . श्वासाश्च .... १२ २४ , ९७०. सपुत्रवदनांभोज १ ३४ ९४७, श्वसेऽस्ति .. ११ ५८ ९७१. सत्यमेवामुना ... १० ९५ ९४८. स इन्द्रायुधमारुष ६ ३६| ९७२. स निशम्य ९४९ स उन्मनाः .... १२ ५३ दयालु ... ३ १५ ९५०. स एकदा चारण ७ ८१ | ९७३, सन्तापतः क्षाममपि ११ १७ ९५१. सकर्दमा ... ३ ७० ॥ ९७४. सन्देशमेवं .. ११ ५९ ९५२. स किन्नरद्रुद्ध .. ११ १० | ९७५. सन्देशेनामुना ८ २४ ९५३. सखा ते मां ... ९ ७८ | ९७६. स पत्रलेखा ... १२ १७ ९५४. सखा दवीयान् १२ ३५| ९७७. स पत्रलेखां ... ११ २० ९५५. सरिख कादम्बरि १० ४१ | ९७८. समप्रगुण ... ३ ६९ ९५६. सखीजनस्य .. १० ८९ ॥ ९७९. समहावीतया ... १० १६ ९५७ सखी प्रतीकार १२ १४| ९८०. समतमङ्गलोपेतं ५ ८२ ९५८. सखे किमेतत्तव ७ ९९| ९८१. समस्तरक्षा .... ४ . ६१ ९५९. सखे विदितवृत्तान्तः८ ४९ | ९८२. समस्तलक्षणोपे • ५ ४२ ९६०. सखे सर्वमहं .... ८ ५० | ९८३. स मानसे ... ११ २६ ९६१. सच तां वाचमाकर्थ ४ ४४ |९८४. समुद्र इव ९६२. स तत्र चीनांशुक ११ ४८ गभीरः ८ ५३ औ = a २२ सर्ग: लोकः संग: लोक ९८५. समं सखीभिः ... १२ ८ | १००° सा तथेति .... १ ५६ ९८६. सम्पूर्णनाभि .... ४ ५३ | १०१०. सा तापस ... ३ ३९ ९८७. सम्प्राप्ता स्नlतु ८ १४ | १०११. सादरं सहसोत्थाय ८ ३५ ८८८. सम्प्राप्य ... ५ १०३ | १०१२. सा दुष्कृतिं मे ९ १०५ ९८९. सम्पुटैः .. ५ ३७ | १०१३. सा दुःखहेतु.... १२ १५ ९९०. स राजचिहानि १२ ४५ | १०१५. सार्थ मया .. ७ ८८ ९९१. स राजाभिमुखो १ ३३ | १०१५. सायं संप्रेष्य.... ४ ४६ ९९२ . सरोजचषकान्तस्थं ७ ४८ | १०१६. सा रञ्जयन्नी. ..१२ ६ ९९३. सरो विगाश्च .... ६ ५८ १०१७. साहं पितृगृहे. .. ७ ४३ ९९४सविभ्रमान्विभ्रम ११ ३८ | १०१८. सिनंतर .. ४ ५६ ९९५. सर्वथा शप... ५ ४३ | १०१९. सिन्धुवेलेव ... ८ ३ ९९६ संधैषां रत्नजातानां १० ९३ | १०२०. सुगन्धपुष्पाणि ११ ३९ ९९७स शुष्मणां .... ११ ४५ | १०२१. सुगन्धि ... ८ ६७ ९९८. स सर्वमङ्गल .. ३ ६७ | १०२२. सुगन्थिनि .. ५. ५८ ९९९ . स सल्लकीं .. ११ २३ } १०२३. सुधांशुना । .. ३ . ७८ १०००. सहजप्रेम .. १० १२ १०२४. सुरासुरेन्द्र .. ६ ३२ १००१. सहसैव वने .. २ ३० | १०२५. सुवर्णपुरसीमान्त ६ ५७ १०२सह संवर्धनेन ५ १९ | १०२६. सोऽपश्यकन्यक १० २३ १००३. सहान्वया .. ११ ५४ | १०२७. सोऽयमादाय ३ २२ १००४. स हेमकूटं ... १२ १६ | १०२८. सऽयं शुककुलें २ ५६ १००५, संवत्सरत्रयेणैव ६ ३३ १०२९. सौभाग्यसम्पदः ७ ३७ १००६. संविदं तादृशं १० ७८ | १०३०, स्तनयुगमधु .. १ ३४ १००७. संक्षुद्य च .... ८ ६८ | १०३१. स्थित्वा ततः ... ५ ७८ १००८ . साङ्गकम्यं ... ३ १८ | १०३२. स्थित्वा मुहूर्ते... ८ १५ २३ सर्गः श्लोकः सग:

१०३३. स्थित्वा मुहूते... ८ ३६ | १०५४स्वामिनी .. १० ८ १०३४. नातानुलिसो ... १० ९० | १०५५. स्विनं श्रमवशात्तस्य १ ४७ १०३५. सातोत्थिता। .. ११ ६८ | १०५६. स्विन्नलिकन् ११ ४४ १०३६. खनभोजन .. १ ४१ | १०५७ . हजे तरलिके... ९ १४ १०३७स्नानभोजन .... ५ ८६ १०५८. हजे तरलिके कर्म ९ ३५ १०३८. लानेम पृथिवीपालः १ ५९ १०५९. हन्त मामियमालोक्य ६ ८१ १०३९. स्निग्धया ... ०५१ | १०६०, हरनेत्रानल .... ७ ६० १०४०. नेह: कमकृतः १० ७४ | १०६१. हरौपषवाद्ये .. ११ २४ १०४१. स्पृष्टा गङ्गा ... १० १७ | १०६२ र्हस्थयातायन.... ५ ३१ १०४२. स्फाटिक ... ६ ५७ १०६३ हृद्याच्च कल्पद्म ११ १४ १०४३. स्फाटिते चत्वरे ३ १०६४. हस्ते १०४४, फुरफ प्रासंहति ११ ६७ गृहीत्वा .. ४ ३७ १०४५. मरार्ता जालमार्गेण १० ८२ १०६५. हंसो हरिप्रभावस्तां ७ ३८ १०४६. सित्वा विचिन्नृप १ ३७ | १०६६ . हा दिवंगत .. ९ ६८ १०४७. स्रष्टुः सकल... ६ ७० | १०६७, हरं हासं .. ६ ६८ १०४८. स्वयमेवागतां... ९ ३९ | १०६८. हारितो मां .... ३ ३३ १०४९. स्वयूथभ्रष्ट .... २. ४३ १ १०६९. हा सरस्वत्यनाथासि ९ ४३. १०५०. स्वयं निपतितैः ७ ८ | १०७०. हिया निवृत्तस्य ७ १०२ १०५१. स्वशबाथै ... २ २० | १०७१. कोष्ठरागाणि. .. ३ ८६ १०५२. स्वस्थोऽपि को १० ११ १०७२. हेमसिंहासन .. १ ९ १०५३ . स्वाधीन यस्य. .. ८ ६१ | १० ७३. हैमे गृहे . ११ १६ । R|TIRUPATIहै

  1. कश्चिदिति मातृका ।
"https://sa.wikisource.org/w/index.php?title=कादम्बरीकथासारः&oldid=154267" इत्यस्माद् प्रतिप्राप्तम्