कालिकापुराणम् षड्विंशोऽध्यायः सृष्टि कथनम्
अथ कालिका पुराण अध्याय २६
।। मार्कण्डेय उवाच ।।
वाराहोयं श्रुतः सर्गों वराहाधिष्ठितो यतः ।
प्रतिसर्गः श्रुतः सर्वैर्दक्षाद्यैर्यः कृतः पृथक् ॥ १ ॥
रुद्रो विराणमनुर्दक्षो मरीच्याद्यास्तु मानसाः ।
यं यं सर्गं पृथक् चक्रुः प्रतिसर्गश्च स स्मृतः ।।२।।
विराट् सुतोऽसृजद्वंश्यान्मनून् यैर्विततं जगत् ।
मनुः सप्त मनून् सृष्ट्वा चकार बहुशः प्रजाः ।। ३ ।।
प्रजाः सिसृक्षुः स मनुर्योऽसौ स्वायम्भुवाह्वयः ।
असृजत् प्रथमं षड् वै मनून् सोऽथ परान् सुतान् ।।४।।
स्वारोचिषश्चत्तमिश्च तामसो रैवतस्तथा ।
चाक्षुषश्च महातेजा विवस्वानपरस्तथा ।। ५ ।।
यक्षरक्षः पिशाचांश्च नागगन्धर्वकिन्नरान् ।
विद्याधरानप्सरसः सिद्धान् भूतगणान् बहून् ।। ६ ।।
मेघान् सविद्युतो वृक्षान् लतागुल्मतृणादिकान् ।
मत्स्यान् पशूंश्च कीटांश्च जलजान् स्थलजांस्तथा ।।७।।
एतादृशानि सर्वाणि मनुः स्वायम्भुवः सुतैः ।
सहितः ससृजे सोन्यः प्रतिसर्गः प्रकीर्तितः ।।८।।
अन्ये षण्मनवो ये वै तेऽपि स्वे स्वेऽन्तरेऽन्तरे ।
प्रतिसर्गं स्वयं कृत्वा प्राप्नुवन्ति चराचरम् ।।९।।
यज्ञस्य सम्भूतं यज्ञं यूपं प्राग्वंशमेव च ।
धर्माधर्मे गुणान् सर्वान् वराह इव सृष्टवान् ।। १० ।।
सुतान् बहून् समुत्पाद्य दक्षो देवर्षिसत्तमान् ।
महर्षीन् सोमपादींश्च बहून् पितृगणांस्तथा ।
सृष्टिं प्रवर्त्तयामास प्रतिसर्गोऽस्य सः स्मृतः ।।११।।
अजायन्त मुखाद्विप्राः क्षत्रिया बाहुयुग्मतः ।। १२ ।।
ऊर्वोवैश्याः पदोः शूद्राश्चतुर्वेदाश्चतुर्मुखात् ।
ब्रह्मण: प्रतिसर्गोऽयं ब्राह्मः सर्गः स्मृतस्ततः ।। १३ ।।
मरीचेः कश्यपो जातः कश्यपात् सकलं जगत् ।
देवा दैत्या दानवाश्च तस्य सर्गः प्रकीर्तितः ।। १४ ।।
अत्रेनेंत्रादभूच्चन्द्रश्चन्द्रवंशस्ततोऽभवत् ।
तेन व्याप्तं जगत् सर्वं सोऽस्य सर्गः प्रकीर्तितः ।। १५ ।।
अथर्वांगिरसाः पुत्राः पौत्राश्च बहुशोऽपरे ।
मन्त्रयन्त्रादयो ये वै ते सर्वेऽङ्गिरसः स्मृताः ।। १६ ।।
आज्यपाख्याः पुलस्त्यस्य पुत्राश्चान्ये च राक्षसाः ।
प्रतिसर्गः पुलस्त्यस्य बलवेगसमन्विताः ।।१७।।
काद्रवेया गजा अश्वाः प्रजा बहुतरास्तथा ।
ससृजे पुलहेनैष सर्गस्तस्य प्रकीर्तितः ।। १८ ।।
क्रतोः पुत्राः बालखिल्याः सर्वज्ञा भूरितेजसः ।
अष्टाशीतिसहस्राणि ज्वलद्भास्करसन्निभाः ।। १९ ।।
प्रचेतसः सुताः सर्वे ये वै प्राचेतसाः स्मृताः ।
षडशीतिसहस्राणि पावकोपमतेजसः ।।२०।।
सुकालिनो वसिष्ठस्य पुत्राश्चान्ये च योगिनः ।
आरुन्धतेयाः पञ्चाशद्वासिष्ठः सर्ग उच्यते ।। २१ ।।
भृगोश्च भार्गवा जाता ये वै दैत्यपुरोधसः ।
कवयस्ते महाप्राज्ञास्तैर्व्याप्तमखिलं जगत् ।। २२ ।।
नारदात्तारका जाता विमानानि तथैव च ।
प्रश्नोत्तरास्तथैवान्ये नृत्यगीतं च कौतुकम् ।। २३ ।।
एते दक्षमरीच्याद्याः कृतदारान् बहून् सुतान् ।
उत्पाद्योत्पाद्य पृथिवीं दिवं च समपूरयन् ।। २४ ।।
तेषां सुतेभ्यश्च सुतास्तत्पुत्रेभ्यः परे सुताः ।
समुत्पन्नाः प्रवर्तन्ते ह्यद्यापि भुवनेषु वै ।। २५ ।।
विष्णोस्तु चक्षुषोः सूर्यो मनसश्चन्द्रमाः स्मृतः ।
श्रोत्राद्वायुः समुद्भूतो मुखादग्निरजायत ।। २६ ।।
प्रतिसर्गोह्ययं विष्णोस्तथा चापि दिशो दश ।
सृष्ट्यर्थं चन्द्रमाः पश्चादत्रिनेत्रादवातरत् ।
भास्करः कश्यपाज्जातो भार्यया च समन्वितः ।। २७ ।।
रुद्राश्च बहवो जाता भूतग्रामाश्चतुर्विधाः ।
श्ववराहोष्ट्ररूपाश्च प्लवगोमायूगोमुखाः ।। २८ ।।
ऋक्षमार्जारवदनाः सिंहव्याघ्रमुखाः परे ।
नानाशस्त्रधराः सर्वे नानारूपाः महाबलाः ।। २९ ।।
एष वः प्रतिसर्गोऽपि कथितो द्विजसत्तमाः ।
दैनन्दिनं च प्रलयं शृणुध्वं कल्पशेषतः ।। ३० ।।
॥ इति श्रीकालिकापुराणे सृष्टिकथने षड्विंशोऽध्यायः ॥ २६ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand