काव्यादर्शव्याख्या हृदयङ्गमा/प्रथमपरिच्छेदः

काव्यादर्शव्याख्या हृदयङ्गमा

प्रथमपरिच्छेदः

प्रणम्य कमलाकान्तं भक्ताभीष्टफलप्रदम्। काव्यादर्शस्य विवृतिं वितनोमि सतां मुदे।। किंवदन्तीयं यत् महामहोपाध्यायः श्रीमान् दण्डीनाम कविः ग्रन्थमिमं स्वयं विरच्य कमपि राजपुत्रम् अध्यापयामास इति। ग्रन्थारम्भे निर्विघ्नेन प्रारिप्सितपरिसमाप्तिकामनया कविग्र्रन्थाधिष्टात्रीतया वाग्देवतायाः स्मरणरूपमङ्गलमाचरन्नाह,-चतुर्मुखेति।-चतुर्मुखस्य ब्रह्मणः, मुखान्येव अम्भोजवनानि पद्मवृन्दानि, तेषु हंसबधूः हंसौस्वरूपा,(एतेन विशेषणपदेन चतुर्मुखमुखविहारिणौ श्रुतिरूपा सरस्वती यथा परिशुद्धा तादृशी सरस्वतदी मम मानसगता भवतु, न तु नीचजमुखवसतिरिति प्रतीयते)। अत एव विशे,णान्तरमाह, सर्वशुक्लेति।-सर्वशुक्ला सर्वतः सर्वप्रकारेण, स्वरूपतः अर्थतश्च इत्यर्थः, शुक्ला दोषरहितत्वेन निम्र्मला, काव्यापकर्षकदोषहीनोति यावत्,सर्वावयवेन श्वेतवर्णाच, सरस्वती वागधिष्ठात्री देवी, भगवतो विष्णोर्मूर्तिरिति यावत्,(एतेनास्याः काव्यरूपता प्रतीयते, काव्यरूपायाश्च विष्णुमूर्त्तित्वं विष्णुपुरीणेऽभिहितं यथा,-"काव्यालापाश्च ये केचिद्गीतकन्यखिलानि च। शब्दमूर्त्तिधरस्यैते विष्णोरंशा महात्मनः।।" इति), नित्यं सततं, मम मानसे चेतसि, तदाख्यसरसि च, रमतां विहरतु। मानसे सरसि पद्मवनेषु हंसीव या ब्रह्मणो मुखकमलेषु श्रुतिरूपेण सततं विहरति, सा सर्वशुद्धा वाग्दवी मम हृदये सततं वसतु इति निष्कर्षः।"नित्यम्"इत्यत्र "दीर्घम्"इति पाठे-दीर्घं सुचिरमित्यर्थः। (अत्र मुखे पद्मवनत्वारोपः सरस्वत्यां हंसवधूत्वारोपे हेतुः, अतः परम्परितरूपकालङ्कारः)।।1।। सम्प्रति"ज्ञातार्थं ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवत्र्तते। ग्रन्थादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः।।"इति शास्त्रमनुस्मरन् ग्रन्थस्यास्य अभिदेयं निर्दिशन् प्रतिजानीते, पूर्वसास्त्राणीति।-पूर्वेषां कवीनां भरतादीनां, शास्त्राणि काव्यग्रन्थान्, संहृत्य सङ्क्षेपेण तेभ्यः सारमाकृष्य,पेरयोगान् महाकाव्यादिषु प्रयुक्तान् विषयान्, उपलभ्य समालोच्य च. (एतन महाकविप्रयोगविरुद्धं प्राचीनशास्त्रमपि परिहृत्य प्रयोगानुसारि- पूर्वशास्त्रानुसारेणा स्माभिरेतत् क्रियते इति सूचितम्)। अस्माभिः यथासामथ्र्यं यथाशक्ति, यथाज#्ञानमिति यावत्, काव्यस्य लक्षणं स्वरूपं, लक्ष्यते ज्ञायते अनेनेति व्युत्पत्त्या लक्षणम् इतरव्यवचछेदकः असामान्यधर्म इति यावत्, क्रियते "इष्टार्थव्यवच्छिन्ना पदावली"इति वक्ष्यमाणवाक्येन निर्णीयते। (एतेन काव्यमेव ग्रन्थस्य अभिधेयं दर्शितं, प्रयोजनञ्चातः परं वक्ष्यते। सम्बन्धश्च यथायथं स्वधियानिरूपणीयः)।।2।। इदानीं ग्रन्थस्य प्रयोजनकथनाय वाचां व्यवहारोपयोगित्वम् अन्वयव्यतिरेकाभ्यामाह, इहेति च।- इह संसारे, शिष्टैः धीरैः महेश्वरादिभिः, (तदुक्तं महाभारते,-"न पाणिपादचपलो न नेत्रचपलो मुनिः। न च वागङ्गचपल इति शिष्टस्य लक्षणम्।।"इति), अनुशिष्टानां साधितानां,प्रकृत#िप्रत्ययादिविभागेन सिद्धानां प्रचलितानां प्राकृतदेशीयानां, वाचामेव प्रसादेन अनुकम्पया, साहाय्येनेति यावत्, सर्वथा सर्वेः प्रकारैः, लोकानाम्उत्तममध्यमाधमभेदेन त्रिविधानां, यात्रा व्यवहारः, प्रवत्र्तते पेरचलति, तत्रोत्तमाः संस्कृतयैव वाचा व्यवहरन्ति, मध्यम#ास्ततो निकृष्टया साधुभाषया, अधमा नीचभाषया, देशजातिभेदेन एवमेव भाषाव्यवहार इति फलितार्थः।।3।। इदमिति।-यदि शब्दः आढद्धठ्ठड़14;वयः अभिधानं यस्य तत् शब्दनामकं, वाङ्गमयमित्यर्थः, ज्योतिः तेजः, प्रकाशकस्वरूपधर्मबलेन वाङ्मये तथात्वारोपः;(एतेन शब्दस्य ब्रह्मत्वञ्च सूचितम्। शब्दब्रह्मणश्च सूक्ष्मा पश्यन्ती मध्यमा वैखरी चेति चत्वारो भेदाः, तत्राविकारदशा सूक्ष्मा,सा हि सर्वस्य प्राणापानान्तरालवर्तिनी विगतप्रादुर्भावतिरोभावा सम्यक्प्रयोगपरिशीलनात्मना कर्मयोगेन, मननादिना ज्ञानयोगेन च सम्यगधिगम्यते। तस्य ब्रह्मणः अनाद्यविद्यावशादाद्यः परिणामः पश्यन्ती, सा हि वर्णाविभागादक्रमः स्वयंप्रकाशश्च। पूर्वापर स्वावस्थे पश्यतीति पश्यन्तीत्युच्यते। ततः परमविद्योपादानादन्तः सङ्कल्परूपक्रमवान् श्रोत्रग्राह्यवर्णाभिव्यक्तिरहितस्तृतीयः परिणामः मध्यमा। द्वयोः परिणामयोर्मध्ये तिष्ठतीति मध्यमा इत्युच्यते। अनन्तरं दूरप्रसृतायामविद्यायां स्थानकरणप्रयत्नव्यज्यमानश्रोत्रसंवादिवीणादुन्द#ुभिनादपरिचयगद्गदाव्यक्ताकारादिवर्णसमुदयात्मकस्तुरीयः परिणामः वैखरी। आद्यास्तिस्नः नित्या अतीन्द्रियाः, चरमा लोकव्यवहाररूपा इति, तदुक्तं,-"स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा। वैखरी वाक् प्रयोक्तृणां प्राणवृत्तिनिबन्धना।। प्राणवृत्तिमतिक्रम्य मद्यमा वाक् प्रवत्र्तते। अविभागात्तु पश्यन्ती सर्वतः संहृतक्रमा।। स्वरूपज्योतिरेवान्तः सूक्ष्मा सा चानपायिनी।।" इति। श्रुतिरप्याह,-"चत्वारि वाक् परिमिता पदानि तानि विदुब्र्राह्मणा ये मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति"इति। ततश्च तत् शब्दब्रह्मरूपं ज्योतिः, आसंसारं जगत् अभिव्याप्य, न दीप्यते न विराजते, तदा इदं कृत्स्नं सर्वं, भुवनानां स्वर्गमत्त्यरसातलानां, त्रयम् अन्धतमः गाढान्धकारव्याप्तमिति यावत्, ("ध्वान्ते गाढेऽन्धतमसम्"इत्यमरः), जायेत। यद्वा,-तमः मोहान्धकारमयं, सत्, अन्धं नेत्रहीनमिव ज्ञानशून्यं भवेत्। सूय्र्योदयाभावे इव वागभावे जगत् अन्धकारमयमेव स्यात्, वाग्भिरेव सर्वेषां ज्ञानलाभादिति भावः। (एतेन अस्य प्रयोजनं वाग्व्यवहाररूपमेव कथितम्। अभिधेयप्रयोजनयोश्च परस्परं ज्ञाप्यज्ञापकत्वादिरूपः सम्बन्धः यथायथमवगन्तव्यः। एषाञ्च ग्रन्थ#ादौ अवश्यवक्तव्यतोक्ताइति)।।4।। वाचामुपादेयत्वं वेयवहारत्वेन प्राक् प्रदश्र्य तासामेव गुणालङ्कारादिसभ्दावेन काव्यस्वरूपतामुपगतानामिदानीमुपादेयत्वं दर्शयति, आदिराजेति।-आदिराजानां मन्विक्ष्वाकुप्रभृतीनां, यशोविम्बं कीर्त्तिरूपं प्रतिविम्बं कत्र्तृ,वाङ्गमयं कविगणनिबद्धं काव्यप्रबन्धरूपम्, आदर्शं दर्पणं, प्राप्य तेषाम् आदिराजानाम्, असन्निधानेऽपिअसत्तायामपि, न नश्यति न विलीयते, इति स्वयं पश्य अवलोकय इति राजपुत्रं प्रयुक्तिः।(दर्पणे विम्बपतनं सन्निहितानामेव, इह तु वाङ्मयरूपे दर्पणे असन्निहितानामपीति उपमेयाधिक्यवर्णव्यतिरेकालङ्कारः। ततश्चपुरावृत्तवर्णितानां यशः कीत्र्तनं तथा काव्यप्रणेतुः यशः- प्राप्तिप्रभृतीन्यपि प्रयोजनान्तराण्यवगन्तव्यानि; तच्चोक्ते प्रकाशकृता यथा,-"काव्यं यशसेऽर्थक्वते व्यवहारविदे शिवेतरक्षतये। सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे।।"इति)।।5।। काव्यस्योपादेयत्वं सामान्येनोक्ता तस्य गुणालङ्कारादिसद्भावत्वे दोषाभावत्वे च यतितव्यमिति कीत्र्तयन्नाह, गौरिति।-सम्यक् प्रयुक्ता गुणालङ्कारादिमत्त्वेन दोषराहित्येन च सुनिबद्धा, गौः वाक्,("स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रघृणिभूजले। लक्ष्यदृष्ट्या स्त्रियांपुंसिगौः"इत्यमरः), बुधैः विद्वद्भिः, सहृदयैः सुधीभिरित्यर्थः, कामदुघा कामदोहिनी, यथाऽभिलषितपूरणीति यावत्, गौः धेनुः स्मय्र्यते मन्यते।झ्र्"एकः शब्दः सुप्रयुक्तः सम्यक् ज्ञातः स्वर्गे लोके च कामधुक् भवति"इति श्रुतेः। उक्तञ्च वामनेनापि,-"काव्यं सत् दृष्टदृष्टार्थं प्रीति-कीर्त्तिहेतुत्वात्"(का. सू.वृ. 1अधि. 1अ.) इति। प्रोक्तसूत्रवृतौ च,-"काव्यं सत् चारु दृष्टप्रयोजनं प्रीतिहेतुत्वात् अदृष्टप्रयोजनं कीर्तिहेतुत्वात्। अत्र श्लोकाः,-"प्रतिष्ठां काव्यबन्धस्य प्रतिष्ठां सरण्#ं विदुः। अकीर्त्तिवर्तनीं त्वेवं कुकवित्वविडड्डत्ध्;म्बनाम्।। कीर्तिं स्वर्गफलामाहुरासंसारं विपश्चितः। अकीर्त्तिञ्च निरालोकनरकोशदूतिकाम्।। तस्मात् कीर्त्तिमुपादातुमकीर्त्तिञ्च वयपोहितुम्। काव्यालढद्धठ्ठड़14;कारसास्त्रार्थः प्रसाद्यः कविपुङ्गवैः।।"इति। अपरञ्च,-"धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च। करोति कीर#्तिं प्रीतिञ्च साधुकाव्यनिषेवणम्"।।इतिट।पुनः किन्तु, सा एव गौः, दुष्प्रयुक्ता सदोषत्वेन गुणालङ्कारादिराहित्येन च प्रयुक्ता निबद्धा सती, प्रयोक्तुः प्रयोगं कुर्वतः, कवेरिति यावत्, गोत्वं वृषत्वम्,अज्ञत्वमिति भावः, शंसति सूचयति,(एतेन सदोषस्य रसवतः वाक्यस्य काव्यत्वहानिर्न, अपि तु निन्दितत्वमेव प्रतीयते इति बोध्यते)।।6।। तदिति।-तत् तस्मात् प्रयोजकस्य गोत्वख्यापनात्, काव्ये अल्पमपि पदपदांशमात्रस्थमपि, दुष्टं दोषः,(भावे क्तप्रत्ययः) कथञ्चन केनापि प्रकारेम, न उपेक्ष्यं न क्षन्तव्यं, सर्वथा दोषः काव्यस्यापकर्षक इति परित्याज्य इत्यर्थः। ननु गुणालङ्कारादिसद्भावे सामान्यदोषेणका क्षतिरिति चेत तत्राह,स्यादिति।-वपुः शरीरं, सुन्दरमपि स्वभानतः गुणादिमत्तया वा सुदर्शनमपि, एकेन एकाङ्गवर्त्तिना क्षुद्रेणापि, श्वित्रेण धवलरोगेण, दुर्भगं घृणितं स्यात्।(एतेन दोषः काव्यस्यापकर्षको न तु काव्यत्वविघातक इत्यायातम्। उक्तञ्चान्यत्र यथा,-"कीट#ानुविद्धरत्नादिसादारण्येन काव्यता। दुष्टेष्वपि मता यत्र रसाद्यनुगमः स्फुटः।।"इति। एकेन श्वित्ररोगेण यथा सुन्दरशरीरमपि निन्दितं भवति, तथा पदांशादिगताल्पदोषजातमपि काव्यं दूषयति इति विम्बप्रतिविम्बबोधनात् अत्र दृष्टान्तालङ्कारः।तदुक्तं साहित्यदर्पणे,-"दृष्ट#ान्तस्तु सधर्मस्य वस्तुनः प्रतिविम्बनम्"इति। एतेन न केवलं पदपदांशादिदोषेणैव काव्यस्यासाधुत्वं, किन्तु प्रबन्धुः प्रतिभादौर्बल्यकुलवैकल्याभ्यामपि भवति। तदुक्तं कविगजाङ्कुशे,-"शुनीदुग्धमिव त्याज्यं पद्य शूद्रकृतं बुधैः। गवामिव पयो ग्राह्यं काव्यं ग्राह्यमेव। तदुक्तं भामहेन,-"उपश्लोक्यसेय माहात्म्यादुज्ज्वलाः काव्यसम्पदः"इति। भट्टोद्भवेनापि भणितम्,-"गुणालङ्कारचारुत्वयुक्तमप्यधिकोज्ज्वलम्। काव्यमाश्रयसम्पत्त्या मेरुणेवामरद्रुमः।।"इति)।।7।। दोषस्य काव्यापकर्षकत्वाभिधानेन गुणानामुत्कर्षजनकत्वमर्थादभिहितं भवति,उत्कर्षापकर्षपरिज्ञानञ्च शास्त्रोपदेशमन्तरेण न सम्भवतीति शास्त्रस्योपयोगितां दर्शयति, गुणदोषानिति।-अशास्त्रज्ञः अविद्वान् जनः,गुणदोषान् काव्यस्य उपादेयत्वव्यञ्चका धर्णा गुणाः तान्, हेयत्वव्यञ्चका दर्णा दोषाः तांश्च, कथं विभजते विशेषेण बुध्यते?नैवेत्यर्थः ;ओजः-प्रसादादिगुणानां श्रुतिकट्वादिदोषाणाञ्च काव्यपाठश्रवणमात्रेण सामान्यतः परिज्ञानेऽपि शास्त्रविज्ञाने विशेषज्ञानासम्भवादिति भावः। तथा हि रूपाणां सौन्दय्र्यादीनां, भेदोपलब्धिषु, अन्धस्य अधिकारः शक्तिः, अस्तिकिम्?नैवेत्यरिथः।शास्त्रपय्र्यालोचनेन जना गुणदोषविचारो समर्था भवन्ति, तस्मादेव ममायमुद्यमः इति भावः।(अत्रापि दृष्टान्तालङ्कारः)।।8।। अत इति।-अतः कारणात् गुणदोषाणां विभागादेः शास्त्रगम्यत्वात् हेतोः, सूरयः पूर्वपण्डिड्डत्ध्;ताः भरतादयः, प्रजानां लोकानां, व्युत्पतिं्त वाग्वैचित्र्यज्ञानम्, अभिसन्धाय अभिप्रेत्य, उद्दिश्य इत्यर्थः, विचित्रमार्गाणां विचित्रा विविदा मार्गाः पन्थानः रीतयः गौडड्डत्ध्;ीप्रभृतयः यासां तथाभूतानां, वाचां काव्यप्रबन्धानाम् इत्यर्थः, क्रियाविधिं रचनाविधानं, निबबन्धुः चक्रुः, काव्यग्रन्थान् रचयामासुः इति यावत्,(एतेन यथा भरतादीनां लोकव्युत्पत्त्यर्थं ग्रन्थरचनं ममापि तथा एतद्गन्थविरचने समुद्यमः, न तु यशः ख्यापनार्थमिति सूच्यते)।।9।। इदानीं प्राचीनसंवादनिर्देशपुरःसरं धÐम्मभूतं काव्यशरीरं निरूपयति, तैरिति।-तैः पूर्वपण्डिड्डत्ध्;तैः, काव्यानां शरीरञ्च गुणदोषलङ्काराणामाधारतया रसादिव्यङ्ग्यमात्मनः देहभूतः आश्रयश्च, तथा अलङ्काराश्च अलङ्क्रियते काव्यशरीरमुत्कर्षींक्रियते एभिः इत्यलङ्काराः इति व#्युत्पत्त्या श्लेषादिगुणाः अनुप्रासोपमादयः अलङ्कारास्च इत्यर्थः, "उत्कर्षहेतवः प्रोक्ता गुमालङ्काररीतयः"इत्याद्युक्तेरिति भावः;दर्शिताः लक्षणनिद्र्देशेन निरूपिताः। अत्र "च"-द्वयमुभयप्राधान्यद्योतकम्। यद्वा,-शरीरञ्चेति चकारस्तैरित्यनेन सम्बध्यते, तैश्च इत्यर्थः, अलङ्काराश्च इति चकारः अनुक्तसमुच्चयार्थः, अलङ्काराः गुणदोषादयाश्च इत्यर्थः।काव्यानामिति बहुत्वं प्रकारभेदविवक्षयोक्तमवगन्तव्यम्।(ननु काव्यं तावत् किमिति प्रेश्ने-"कवनीयं काव्यम्"इति लोचनकारः।"कौति शब्दायते विमृशति रसभावान् इति कविः तस्य कम्र्मकाव्यम्"इति भट्टगोपालः। "लोकोत्तरवर्णनानिपुणकविकम्र्म काव्यम्"इति काव्यप्रकाशकारः। "प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता।तदनुप्राणनाज्जीवेत् वर्मनानिपुणः कविः।। तस्य कम्र्म स्मृतं काव्यम्"इति भामहः। चारुताशालिशब्दार्थयुगलं काव्यमिति रूढोऽर्थः)। किं तत् शरीरमित्याकाङ्क्षायां स्वमतमुद्धाटयति, शरीरमिति।-तावच्छब्दो वाक्यालङ्कारार्थः। झ्र्उक्तञ्च वामनेन,-"वाक्यालङ्कारप्रयोजनन्तु नानर्थकम्"(का. सू. वृ.2अधि. 1अ.)इतिट। इष्टाः हृद्याः, रसाद्यनुगमेन मनोहरा इत्यर्थः, ये वाच्यलक्ष्यव्यङ्गयभेदेन विविधा अर्थाः, तैः व#्यावच्छिन्ना विभूषिता, पदावली पदसनष्टिः, काव्यस्य शरीरमिति वत्र्तुलार्थः, अत्रेष्टत्वं लोकोत्तराढद्धठ्ठड़14;लादजनकत्वम्।"रिपुस्ते मृतः, पुत्रस्ते जातः"इत्यादौ आढद्धठ्ठड़14;लादस्य लोकोत्तरत्वाभावात् न काव्यत्वम्।तादृशार्थस्च दोषाभावात् गुणालङ्कारसद्भावाच्च जायमानमनोज्ञत्वेनव्यङ्ग्यवैशिष्ट्येन च ज्ञेयम्। (ततश्च ध्वनिगुणीभूतव्यङ्ग्यचित्रभेदेन काव्यस्य त्रैविध्यमन्यैरुक्तमत्रानुसत्र्तव्यम्। तथा हि, यत्र व्यङ्ग्यचमत्कृतिर्वाच्यचमत्कृतेरन्तर्लीना तत्र गुणीभूतव्यङ्ग्यम्। यत्र च व्यङ्ग्यचमत्कृतेरभावः वाच्यचमत्कृतिरेव परं प्रकर्षम#ुपगता तत्र चित्रमिति। अत्र वाच्यलक्ष्यव्यङ्ग्यभेदेनार्थस्य त्रैविध्यमवगन्तव्यम्। अभिधया प्रतिपाद्याः अर्थः वाच्यः, लक्षणया बोध्यः लक्ष्यः, व्यञ्चनया गम्यः व्यङ्ग्यःइति। अत्र व्यङ्ग्यस्यापि वस्त्वलङ्काररत्यादिभेदात् त्रिविधो भेदः;स च अन्यत्र विस्तर इति नोक्तः)। पदावलीशब्दोऽत्र वाक्यमात्रार्थकः, निराकाङ्क्षपदसमूहस्य काव्यत्वाव्यवहारात् साकाङ्क्षेति तस्याः विशेषणं देयम्।(ततश्च अर्थवद्वाक्यं काव्यशरीरं, न तु शब्दार्थावित्यायातम्;तेन च "काव्यं पठ्यते""काव्यादर्थोऽवगम्यते" इत्यादिव्यवहारोऽपि सङ्गच्छते। नव्यास्तु-"शब्दार्थौ शरीरं, रसश्चात्मा, दोषाः काणत्वादिवत्, गुणाः शौय्र्यादय इव , अलङ्काराः कटककुण्डड्डत्ध्;लादिवत्"इत्याहुः। इह रसस्याङ्गित्वमपि नाद्रियते, नीरसानामपि गुणालढद्धठ्ठड़14;कारसद्भाद्वस्त्वलङ्कारव्यञ्चकत्वाच्च वैचित्र्यजनकत्वेन काव्यतया सकलालङ्कारिकैरङ्गीकृतत्वात्। शरीरं चात्र "अर्थः सहृदयश्लाघ्यः काव्यात्मा यो व्यवस्थितः। वाच्यप्रतीयमानाक्यौ तस्य भेदावुभौ स्मृतौ।।" इत्युक्तलक्षणः गुणालङ्कारोपस्कृतो वाच्यार्थः वस्त्वलङ्काररसादिरूपोव्यङ्ग्यार्थश्च इत्यवगन्तव्यः)।।10।। इदानीं काव्यभेदान् दर्शयति, गद्यमिति।-तत् काव्यं गद्यं पदायं मिश्रञ्चेति त्रिधैव त्रिप्रकारेणैव, व्यवस्थितं सिद्धान्तितं,प्राचीनैरिति शेषः। गद्यंडड्डत्ध्;झ्र्ठगद व्यक्तायां वाचि"इति धातोः "गदमदचरयमश्चानुपसर्गे"(3।1।100 पा.) इति कर्मणि यत्प्रत्यये सिद्धंट, पादेषु भवं पद्यं,(भवार्थे यत्-प्रत्ययस्य भसंज्ञायां पदादेश च सिद्धं), पद्यस्य कृच्छ्रसाध्यनिर्वाहतया प्रथमं गद्यनिर्देशः। तत्र पद्यलक्षणमाह, पद्यमिति।-चतुर्णां पदानां समाहारः चतुष्पदो चतुश्चणनिबद्धं पद्यं स्यात्, द्विपादादिपद्यस्य वेदादौ दर्शनात् लोकेषु पादचतुष्टयात्मकस्यैव प्रसिद्धेश्च प्रायेण महाकाव्यादौ तादृशानामेव निवेशनाच्च चतुष्पदो इत्युक्तम्; वस्तुतस्तु छन्दोबद्धं वाक्यमेव पद्यम्।(यदाहुः,-"छन्दोबद्धपदं पद्यम्,"तथा,"छन्दोनियमवद्वाक्यं पद्यमित्यभिधीयते"इति च), तदपि वृत्तं जातिरिति द्विविधम्, अक्षरसङ्ख्ययानिबद्धं वृत्तं, मात्रया निबद्धा जातिरिति। गद्यमिश्रयोर्लक्षणमनतिप्रयोजनमिति न तदत्र प्रदर्शितं, गद्यं छन्दोरहितं, मिश्रं गद्यपद्योभयात्मकमिति ज्ञेयम्।।11।। छन्द इति।-छन्दासि विचीयन्ते विज्ञायन्ते अनेयति तस्यां छन्दोविचित्यां पिङ्गलादिकृतच्छन्दोग्रन्थे छन्दोविचितिनामकस्वकृतच्छन्दोग्रन्थे वा, सकलः निखिलः, तत्प्रपञ्चः तेषां वृत्तजातिप्रभृतीनां प्रपञ्चः विस्तारः, निदर्शितः निरूपितः सा विद्या छन्दोज्ञानमितेयर्थ#ः, गम्भीरम् अगादं, दुर्गममित्यर्थः, काव्यसागरं काव्यरूपमर्णवं, तितीर्षूणां तरितुमिच्छूनां, नौः तरणिस्वरूपा इत्यर्थः, अतिगम्भीरं हि महासागरं तितीर्षूणां यथा बहुवस्तुपरिपूर्णा नौरुपयोगाय भवति, तथा बहुलच्छन्दोबद्धवाक्यात्मकं रसभावादिभिरतिगहनं काव्यं रचयितुं परिशीलयितुं वा कृतयत्नानां छन्दोज्ञानमिति भावः।।12।। इदानीं महाकाव्यं निरूपयिष्यन् तदवान्तरभेदकथनस्य तदन्तः पातित्वादनुपयोगित्वं दर्शयति, मुक्तकमिति।- मुक्तकं श्लोक एवैकस्चमत्कारक्षमः सताम्"इति)। कुलकं पञ्चश्लोकात्मकं पद्यम्।(तदुक्तं,-"द्वाब्यान्तु युग्माकं ज्ञेयं त्रिभिः श्लोकैः विशेषकम्। चतुर्बिस्तु कलापं स्यात् पञ्चभिः कुलकं मतम्।।"इति)। कोषः अन्योन्यनिरपेक्षः पद्यसमूहः।(उक्तञ्च,-"कोषः श्लोकसमूहस्तु स्यादन्योन्यानपेक्षकः"इति)।सङ्घातः प्रत्येकपरिसमाप्तार्थकपद्यैः कथासमाप्तिः। (तदुक्तं,-"यत्र कविरेकमर्थं वृत्तनैकेन वर्णयति काव्यं। सङ्घातः स निगदितो वृन्दावनमेघदूतादिः।।") इति एवम्, अत्र "इति"पदम् एवमर्थकम्; तादृसः तथाविधः युग्मकादिश्च, पद्यविस्तरः पद्यानां विस्तरः, सर्गबन्धस्य णहाकाव्यस्य, अङ्गरूपत्वात् अवयवस्वरूपत्वात्, निरूपयिष्यमाणमहाकाव्यैकदेशस्वरूपत्वादित्यर्थः, अनुक्तः न प्रदर्शित इत्यर्थः, ग्रन्थ#ान्तरेषु विशेषेणोक्तत्वादिह ग्रन्थविस्तारभिया इति भावः।।13।। सर्गबन्धाढद्धठ्ठड़14;गरूपत्वान्मुक्तकादयो नोक्ता इति प्रागभिहितत्वात् तदाकाङ्क्षायां सम्प्रति महाकाव्यं निरूपयति, सर्गबन्ध इत्यादि।-सर्गेम अवान्तरार्थवर्णनेन उपलक्षितः, बन्धः श्लोकसङ्घातः महाकाव्यं, तस्य महाकाव्यस्य, लक्षणं स्वरूपम्,उच्यते एतदनन्तरं निरूप्यते, आश#ौ#ः शुभाशंसनं, नमस्क्रिया नमस्कारः, स्वापकर्षबोधकवचनं, कायिक-वाचिकमानसिकत्वेन नमस्कारस्य त्रैविध्यादिति भावः; वस्तुनिर्देशो वाऽपि अथवा वसति प्रस्तुतवृत्तान्तोऽस्मिन्निति वस्तु प्रकृतस्य नेता तत्सम्बन्धी वा कश्चिदपरः, तस्य निर्देशः कथनं, तस्य महाकाव्यस्य मुखम् आदि, आशीःप्रभृतीनामन्यतमं प्रथमं वर्णनीयमिति निष्कर्षः। तत्र कीचकबधादावाशीः, रघुवंशादौ नमस्कारः, शिशुपालवधाधौ वस्तुनर्देश इति।।14।। इतिहासेति।-इतिहासानां रामायभारतादीनां, कथया रामयुधिष्ठिराद्यन्यतमवृत्तान्तेन, उद्भूतं निबद्धं, वा अथवा सन् सत्यभूतः वृत्तान्तः, आश्रयो वर्णनीयो यत्र तत् तादृशम्, इतरतं रामायणमहाभारतादिव्यतिरिक्तमपि वृत्तं, महाकाव्ये प्रयोज्यमिति शेषः, भारतादिप्रसिद्धं ल#ोकप्रसिद्धं वा सदाश्रयं चरितं महाकाव्ये वर्णनीयमिति भावः। (एतेन असत्यवृत्तं महाकाव्ये न वर्णनीयमिति प्रदर्शितम्)। चतुर्णां दर्णार्थकाममोक्षामां, वर्गः चतुर्वर्गः स एव फलं, तेन उपेतं युक्तम्; धर्मादिफलचतुष्टयानामेकत्राम्भवादपि वर्णनीयाः सर्वे एव, किन्तु फलमन्यतममिति मन्तव्यम्। (यदुक्तं,-"चत्वारस्तत्र वर्गाः स्युस्तेष्वेकञ्च फलं लभेत्"इति)। चतुरः काय्र्यकुशलः, उदात्तः महान्, नायकः प्रधानपुरुषः यस्मिन् तथाभूतम्। (नायकलक्षणमुक्तं दर्पणे यथा,-"त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्साही। दक्षोऽनुरक्तलोकस्तेज#ोवैदग्धशीलवान् नेता।।"इति। अत्र चतुरशब्दस्य धीरर्थकत्वं, तेन च धीरोदात्तनायक एव महाकाव्ये अभिप्रेत इति मन्तव्यम्। धीरोदात्तलक्षणमुक्तं यथा,-"अविकत्थनः क्षमावान् अतिगम्भीरो महासत्त्वः। स्थेयान्निगूढमानो धीरोदात्तः दृढव्रतः कथितः।।"इति।।15।। केवलं नायकवर्णनेन कवीनां न चरितार्थता, इतिहासादेरेव तज्ज्ञानस्य सिद्धत्वात्, अतः नायकवर्णमाश्रित्य तदानुषङ्गिकनगरादिकमपि वर्मनीयं, तथात्वे काव्यसोभाजननात् श्रोतॄणामुन्मुखीकरमं स्यादित्याशयेनाह, नगरेत्यादि।-नगरं बहुसमृद्धजनाकीर्णः प्रदेशः, अर्णवः समुद्र#ः, शैलः पर्वतः ऋतुः वसन्तादिः, चन्द्रार्कोदयः चन्द्रसूय्र्ययोरुदयः, (उपलक्षणमेतत्, तेन अस्तगमनमपि), एतेषां वर्णनैः, उद्यानसलिलयोः क्रीडड्डत्ध्;ा मधुपानं रतोत्सवः सम्भोगश्रृङ्गारः तैः, विप्रलम्भैः सम्भोगश्रृङ्गारात् पूर्ववर्त्तिभिः पूर्वरागप्रभृतिभिः चतुर्विधभावै#ः,("यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसौ"।।16।। इति विप्रलम्भलक्षणम्। सम्भोगपूर्ववर्त्तित्वञ्च "न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते"एतल्लक्षणेनैव सिद्धं, चतुर्विधत्वञ्च पूर्वरागमानप्रवासकरुणात्म-कत्वेनेति मन्तव्यम्)। विवाहैः परिणयव्यापारैः, कुमारोदयस्य पुत्रोत्पत्तेर्वर्णनैः, तथा मन्त्रः रिपुपराजयार्थं गुह्यवादः मन्त्रिभिः सह क्रियमामा मन्त्रमा इत्यर्थः,दूतः राज्ञा काय्र्येषु प्रेष्यः पुरुषः, स च निसृष्टार्थ-मितार्थ सन्देशहारकभेदात् त्रिविधः, प्रयाणं रिपुजयाद्यर्थं युद्धयात्रा, आजिः युद्धं, नायकस्य अभ्युदयः जयलाभः, तैः अलङ्कृतं शोभितमिति वक्ष्यमाण-श्लोकोक्तेनान्वयः, नगरादयो महाकाव्ये वर्मनीया इत्यर्थः। (उक्तञ्च,-"सन्ध्यासूय्र्येन्दुरजनीप्रदोषध्वान्तवासराः। प्रातर्मध्याढद्धठ्ठड़14;न- मृगयाशैलत्र्तुवनसागराः।। सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः। रणप्रयाणोपयम्मन्त्रपुत्रोदयादयः। वर्णनीया यथायोगं साङ्गोपाङ्ग अमी इह।।"इति)।।17।। अलङ्कृतमिति।-असङ्क्षिप्तं न सङ्क्षेपेण वर्णनीयं, सविस्तरमित्यर्थः, तथा सति सहृदयहृदयङ्गमं भवतीति भावः; रसैः श्रृङ्गाररादिभिः, भावैः प्राधान्योनाभिव्यक्तैः व्यभिचारिभिः, उद्वुद्धमात्रैः स्थायिभिः रत्यादिभिः, तथा देवादिविषयकैः अनुरागैश्च, निरन्तरं सङ्कुलं, पूर्णम् इथि यावत्;(इह महाकाव्ये श्रृङ्गारवीरशान्तानामन्यतमोऽङ्गित्वेन वर्णनीयः, अन्ये रसा भावाश्चाङ्गत्वेन इत्यन्यैरुक्तमप्यङ्गीकाय्र्यम्; यदुक्तं,-"श्रृङ्गारवीरसान्तानामेकोऽङ्गी रस इष्यते"इति)। अनतिविस्तीर्णैः शास्त्रनियमिता,#्टादिभिः अन्यूनैः, सर्गैअवान्तरवृत्तान्तसमाप्ताख्यैः, उपेतमिति वक्ष्यमामश्लोकोक्तेनान्वयः।(सर्गाणामष्टान्यूनत्वतिं्रशदनधिकत्वे प्रमाणमुक्तमीशानसंहितायाम्,-"अष्टसर्गान्न तु न्यूनं तिं्रशत्-सर्गाच्च नाधिकम्। महाकाव्यं प्रयोक्तव्यं महापुरुषकीर्त्तियुक्।।"इति। एतच्च प्रायिकं, वैपरीत्यस्यापि दर्शनात्। वस्तुतस्तु सर्गस्यानतिविस्तीर्णत्वञ्च तिं्रशदन्यूनद्विशत्यनधिकपद्यत्वेन योजनीयं, यदुक्तं तत्रैवेशानसंहितायां,-"नात्यन्तविस्तरः सर्गÏस्त्रशतो वा न चोनता। द्विशत्या नाधिकं काय्र्यमेतत् पद्यस्य लक्षणम्।।"इति)। श्रव्यवृत्तैः दोषपरिहारेणगुमालङ्कारसंयोगेन च श्रुतिसुखावहपद्यैरित्यर्थः;(यदुक्तं,-"यस्मिन् श्रुतेच चित्तस्य वैरस्यं न च हृद्यता। तानि वज्र्यानि पद्यानि प्रसिद्धिप्रच्युतानि च।।"इति)। सुसन्धिभिः परस्परसापेक्षैरित्यर्थः, "सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत्"इत्याद्युक्तेरितिभावः। (यच्च कैश्चित् "सन्धेयो नाटकलक्षणोक्ता मुखप्रतिमुक-गर्भ-विमर्श-निर्वहणाख्याः पञ्च"इति व्याख्यातं तत्तु न समीचीनं, सर्वत्र लक्षणायोगात्। विश्वनाथस्तु,-"सर्वे नाटकसन्धयः"इति महाकाव्यलक्षणेऽबिहितवान्, तन्मतानुसारिभिरेव तथा व्याख्यातमिति दिक्)।।18।। सर्वत्रेति।-सर्वत्र भिन्नाः वृत्तान्ता येषु तैः, सर्गेषु वर्मनीयविषयाणां प्रभेदादिति भावः;अथवा भिन्नं पृथक्छन्दसा रचितं, वृत्तं पद्यम्, अन्ते येषां तैः, उपेतं युक्तं, प्रत्येकसर्गान्ते प्रायशस्तथा दर्शनात्, "एकवृत्तमयैः पद्यैः अवसानेऽन्यवृत्तकैः"इति वचनाच्च। (एकवृत्तमयसर्गस्य स्रवत्रादर्शनात् अस्य प्रायिकत्वमवधेयम्; यथा शिसुपालबधे चतुर्थः सर्गः नानावृत्तैरुपनिबद्धः। तदुक्तञ्च,-"नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते"इति)। सदलङ्कृति सत्यः विद्यमानाः अथवा शोभनाः, अलङ्कृतयः अनुप्रासोपमादयः यस्मिन् तादृशं, काव्यं लोकानां रञ्चकं सहृदयमनोहरं सत्, कल्पान्तरस्थायि चिरस्थायि, चिरकीर्त्तिकरमिति भावः, जायेत भवेत्।।19।। प्रोक्तमहाकाव्यलक्षमस्य केषाञ्चिद्धम्र्माणां लक्षणघटकत्वे तद्धम्र्मवति खण्डड्डत्ध्;काव्ये महाकाव्येऽपि महाकाव्यत्वं न स्यात्, तत्र सिद्धान्तयितुमाह,न्यूनमिति।-अत्र महाकाव्ये,उक्तेष्वङ्गेष्विति शेषः, यैः कैश्चित् अङ्गैः न्यूनं हीनमपि, काव्यं न दुष्यति लक्षणहीनतया निन्दितं न भवति, यदि उपात्तेषु वर्णितेषु विषयेषु, सम्पत्तिः रचनामाधुय्र्यं, तद्विदः काव्याभिज्ञान्, आराधयति रसादिसद्भावेन प्रीणयति। (तदुक्तं,-"नावर्मनं नागय्र्यादेर्दोषाय विदुषां मनः। यदि शैलत्र्तुरात्रादेर्वणेनेनैव तुष्यति।।"इति। "यद्युपात्तार्थसम्पत#्तिः" इति पाठे-स एवार्थः। एतेन वैचित्र्यविशेषजनकत्वमेव महाकाव्यत्वमिति फलितं, वैचित्र्यविसेषश्च महाकाव्ये खण्डड्डत्ध्;काव्याद्भिन्न एव। उद्यानादीनां वर्मनन्तु सरलमतीनामनायासप्रतीत्यर्थमिति दिक्)।।20।। सम्प्रति काव्ये नायकप्रतिनायकयोर्वर्मने प्रकारद्वयमाह गुमत #िति वंशेति च द्वाभ्याम्।-प्राक् प्रथमं नायकं गुणतः उपन्यस्य नायकस्य गुमान् वर्णयित्वा, तेन नायकेन, विद्विषां शत्रूणां, प्रतिनायकानामित्यर्थः, निराकरमं पराजयः, इत्येष मार्गः वर्णनरीतिः, प्रकृतिस#ुन्दरः स्वबावरम्यः, (अत्र नायकस्य गुणाः प्रतिनायकस्य च दोषा एव वर्णनीयाः, नायकस्य त्यागादीन् सामान्यगुमान् प्रदश्र्य विसेषपौरुषगुमानामुक्तत्वात् प्रतिनायकलक्षणे च दोषामामभिहितत्वात्। तदुक्तं यथा,-"शोभा विलासो माधुय्र्यं गाम्भीय्र्यं धैय्र्यत्जसी। ललितौदाय्र्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः।।"इति, "धीरोद्धतः पापकारी व्यसनी प्रतिनायकः"इति च। तथा च रामायणे पितुराज्ञया दीर्घवनवासक्लेशसहनादिसादुव्रतेन रामेण स्वबलदृप्तस्य सीताहरमादिपापकर्मरतस्य रावणस्य बधवर्णनम्)।।21।। वंशेत्।-रिपोः शत्रोरपि, वंशः कुलं, वीय्र्यं पराक्रमः, श्रुतं शास्त्रज्ञानम्, आदिना दयादाक्षिण्यादि यथायथमवगन्तव्यम्; एतानि वर्मयित्वा कीत्र्तयित्वा, तज्जयात् तस्य रिपोः जयात्, नायकस्य उत्कर्षवर्णनं नः अस्मान्, धिनोति तोषयति, (एतेन प्रतिनायकलक्षणान्वितस्य तस्य वंशादिकं वर्णयित्वा ततोऽपि गुणाधिकनायकवर्णनं नायकस्योकर्षमेव जनयति इत्यायातम्। यथा किराते दुय्र्योधनस्य प्रजारञ्जनं वर्मयित्वा ततोऽपि गुमवतो युधिष्ठिरादेरुत्कर्षप्रकतिपादनार्थं तेन तज्जयः वर्णितः)।।22।। काव्यस्य गद्यपद्यमि8त्वेन त्रैविध्यात् कृच्छसाध्यनिर्वाहतया प्रथमं पद्यलक्षणमभिधाय सम्प्रति गद्यकाव्यं निरूपयन्नाह, अपाद इति नायकेनैवेति च द्वाभ्याम्।-अपादः छन्दोबद्धः श्लोकचतुर्थांशः पादः तद्रहितः, पदसन्तानः पदसमूहः गद्यम्। "चूर्मकमल्पसमासं दीर्घसमासमुत्कलिकाप्रायम्। समासरहितमाविद्धं वृत्तगन्धि च" इत्याद्युक्तं गद्यभेदं कथाऽऽक्यायिकयोरन्तर्भावात् पृथगनभिदाय प्रधानभेदद्वयं प्राचीनमतमाश्रयन्नाह, आख्यायिकेति।-तस्य गद्यस्य, द्वौ प्रभेदौ आख्यायिका कथा च।(तदुक्तं,-"कथायां सरसं वस्तु गद्यैरेव विनिर्मितम्।क्वचिदत्र भवेदाय्र्या क्वचिद्वक्त्रापवक्त्रके।। आदौ पद्यैर्नमस्कारः खलादेर्वृत्तकत्र्तनम्।।"।।23।। इति;यथा कादम्बय्र्यादिः। "आख्यायिका कथावत् स्यात् कवेर्वंशादिकीत्र्तनम्।अस्यामन्यकवीनाञ्च वृत्तं गद्यं क्वचित् क्वचित्।। कथांशानां व्यवच्छेद आश्वास इति बध्यते। आय्र्यावक्त्रापवक्त्राणां छन्दसा येन केनचित्।। अन्यापदेशेनाश्वास-मुखे भाव्यर्थसूचनम्।।"इति; यथा हर्षचरितादिः)। प्रोक्तलक्षणद्वयघटितपरस्परभेदकधम्र्माणां प्राचीनप्रबन्धेष्वन्यथाभावमाकलय्य लक्षणान्तरमपि दूषयितुमाह, तयोरिति।- तयोर्मध्येआख्यायिका नायकेनैव वाच्या नायक एव अस्या वक्ता इत्यर्थः एवकारादन्यव्यवच्छेदः। (उक्तञ्च,-"वृत्तमाख्यायते यस्यां नायकेन स्वचेष्टितम्"इति)। अन्या कथा,नायकेन तदितरेण वा वाच्या, यथा कादम्बय्र्यां चन्द्रापीडड्डत्ध्;स्य नायकस्य महाश्वेतया संलापः। ननु नायकस्य वक्तृत्वे तस्य स्वगुणाविष्करणं दोषयेति शङ्कां वारयन्नाह, स्वगुणेति।-भूतार्थशंसिनः यथार्थवादिनः नायकस्य, अत्र वक्तृत्वे, स्वगुण#ाविष्क्रिया निजगुणख्यापनं,दोषः न, भवतीति शेषः, असत्यकथनस्यैव दोषत्वात् इति भावः।।24।। पूर्वोक्तं प्राचीनमतं दूषयन्नाह, अपीति।- अपि तु किन्तु, तत्रापि आख्यायिकायामपि, अन्यैः नायकभिन्नैः उदीरमात् कथनात्, नायकादन्येषामपि वक्तृत्वादिति यावत्, अनियमः नायकमात्रवक्तृत्वरूपस्य विरोधः, दृष्टः; ततश्चाव्याप्तिदोष एव स्यात्, एतादृशभेदस्तु नैव करणीयः इत्यभिप्रायः। कथायाञ्च अन्यः नायकभिन्नः, स्वयं नायको वा, वक्ता इति भेदलक्षणम् आख्यायिकाया भेदकरणं, वा कीदृक्?नैव सङ्गच्छते इत्यर्थः, आख्यायिकायां नायको वक्ता, कथायामपि यदि नायको वक्ता स्यात् तदा स्वरूपगतवैलक्षण्याभावात् भेदकरणमकिञ्चित्करमिति भावः।।25।। अपरञ्च भेदकरणं दूषयति, वक्त्रमित्यादि द्वाभ्याम्।-वक्त्रम् अपरवक्त्रञ्च छन्दसी, (तदुक्तं,-"वक्त्रं नाद्यान्नासौ स्यातामब्धेर्यऽनुष्टुभि ख्यातम्"इति,"अयुजि ननरला गुरुः समे तदपरवक्त्रमिदं नजौ जरौ"इति, "वैतालीयं पुष्पिताग्राच्चेच्छन्त्यपरवक्त्रकम्"इति च)। उच्छ्वासः कथांऽशव्यवच्छेदस्य संज्ञा आश्वासापरपय्र्यायः, (तदुक्तं,-"कथांऽशानां व्यवच्छेद आश्वास इति कथ्यते"), तेन सहितत्वञ्च भेदकं, कथाया इति शेषः।।26।। एतत् त्रयम् आख्यायिकायाः चिढद्धठ्ठड़14;नं लक्षणं, चेत् कथासु अपि प्रसङ्गेन प्रस्तावक्रमेण, अय्र्यादिवत् वक्त्रापरवक्त्रयोः छन्दसोः प्रवेशः, किं न?भवेत् इति शेषः; अपि तु भवेदेव।(उक्तञ्च कथालक्षणे,-"आय्र्यावक्त्रापवक्त्राणां छन्दसा येन केनचित्")। तस्मादुक्तभेदकरणंभ्रमविजृम्भितमेवेति भावः। वक्त्रापरवक्त्रक्रतभेददोषं प्रदश्र्य उच्छवासकृतभेदं दूषयति, भेद इति-लम्भः कथापरिच्छेदस्य संज्ञाभेदः, आदिपदेनउल्लासादीनां ग्रहणं "वा"-शब्दोऽत्र चार्थे, लम्भादिः उच्छ्वासश्च कथाऽऽख्यायिकयोः भेदः भिन्नः, पृथक-पृथक्-संज्ञकः परिच#्छेदः इति यावत्, कुत्रचित् कथायां लम्भपदेन परिच्छेदः कृतः, आख्यायिकायामुच्छ्वासपदेन उल्लासपदेन वा कृतः इत्यर्थः, दृष्टः,अस्तु,ततः किम्?संज्ञामात्रभेदो न किञ्चित्कर इत्यर्थः, स्वरूपवैलक्षण्यस्यैव भेदकत्वेन कीत्र्तनात्, यथा घटपाटयोः स्वरूपभेदात् घटः पटाद#ितर इति भेदप्रतीतिः न तथा घटकलसयोः संज्ञामात्रभिन्नयोः घटाभेदतयेति भावः।।27।। इदानीं स्वमतमाविष्करोति, तदिति।-तत् तस्मात्, कथा आख्यायिका च इति संज्ञाद्वयेन नामभ्याम्, अङ्किता, न तु स्वरूपात इति भावः;एका अभिन्ना,जातिः, उभयोरपि गद्यमयत्वात् इति भावः। अन्यैरुक्तेषु पञ्चसु गद्यकाव्यभेदेषु प्रधानभेदयोः कथाऽऽख्यायिकयोरभेदं प्रागुक्तर#ीत्या समथ्र्य इतरेषामपि भेदकधर्ममसङ्गतं विविच्य तान् साधारणतया अन्तर्भावयति, अत्रैवेति।-अत्रैव कथाऽऽख्यायिकयोः इत्यर्थः,शेषाः अवशिष्टाः, आख्यानजातयः आक्यानत्वरूपधर्मविशिष्टाः खण्डड्डत्ध्;कथादयः, अन्तर्भविष्यन्ति, ता हि एतयोरेव प्रकारभेदा इति भावः।(अन्तर्भविष्यन्ति इति भविष्यत्प्रयोगेणैतत् सूचितं, ग्रन्थकृता गद्यकाव्यस्य भेदा एव नाङ्गीकृताः, वस्तुतस्तु तन्मतमिदानीमपि सर्वत्र न खलु प्रमाणतया प्रचलति, प्रमाणिकतमैरन्यैरपि तत्तद्भेदानां निद्र्धारणात् इति। तदुक्तम् आग्नेये,-"आख्यायिका कता खम्डड्डत्ध्;-कथा परिकथा तता। कथालेकेति मन्यन्ते गद्यकाव्यञ्च पञ्चधा।।"इति)।।28।। कथाऽऽख्यायिकयोर्भेदान्तरमपि दूषयति, कन्येति।-कन्याया अजातविवहसंस्कारायाः, पात्रप्रतिपादनाय कृतसङ्कल्पायाः इत्यर्थः,हरमं युद्धादिना बलात् ग्रहमं, राक्षसोद्वाह इत्यर्थः,(तदुक्तं.-"हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात्। प्रसह्य कन्याहरणं र#ाक्षसो विधिरुच्यते।।"इति);सङ्ग्रामो युद्धं, विप्रलम्भः सम्भोगश्रृङ्गारभेदः, स च पूर्वरागमानप्रवासकरुणात्मकश्चतुर्विध इति दर्पणकारः। उदयः सूय्र्यचन्द्रयोः, अभ्युन्नतिर्वा नायकस्य, आदिना उद्याननगरादयो गृह्यन्त;एते गुणाः, आख्यायिकाया इति शेषः, आख्यायिकायांकन्याहरणादिवर्णनरूपधर्मा एव कथाया भेदका इत्यन्येषां मतमिति निष्कर्षः। (यथा आख्यायिकामुपक्रम्य भामहेनोक्तं,-"कन्याहरणसङ्गामविप्रलम्भोदयान्विता" इत्यादिः;सर्गबन्धसमाः महाकाव्यसामान्या एव, कथायां किमु वक्तव्यमिति भावः, अतः एते वैशेषिकाः गुणाः भेदका धर्मा न, महाकाव्यव्यवच्छेदकधर्माः, आख्यायिकायामेषां नियतत्वं न तु कथायां, महाकाव्ये त्वानुषङ्गिकत्वमिति च न वाच्यम्,असाधारणानामेव भेदकत्वाढद्धठ्ठड़14;गीकारात् सामान्यधर्मामान्तु तथात्वानौचित्यात्;(उक्तञ्च,-"अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः"इति)।।29।। कवेरिच्छाप्रयुज्यं किमपि चिढद्धठ्ठड़14;नमेव कथाऽऽख्यायिकयोर्भेदकमिति मतं निरस्यति, कवीति।- कविभावकृतं कवेः भावकतम् अभिप्रायरचितं, चिढद्धठ्ठड़14;नं लक्षणं, कथायां निवेशनीयम् इति भावः;(उक्तञ्च भामहेन,-"कवेरभिप्रायकृतैरढद्धठ्ठड़14;कनेरङ्किता कथा"इति। यथा शिशुपालबधे सर्गशेषश्लोकेषु "श#्री"शब्दः, किराते च "लक्ष्मी"शब्दः प्रयुक्तः)। अन्यत्रापि आख्यायिकायामपि प्रयुक्तं तत् न दूष्यं भवति, तथा हि इष्टार्थसंसिद्धैय अभिप्रेतार्थसाधनाय, कृतात्मानां कृतयत्नानां सुधीयां, किं हि मुखं प्रारम्भः, न स्यात्?अपि तु सर्वमेव तेषाम् इच्छया प्रारम्भे निवेशनीयमित्यर्तः,"निरङ्कुशाः कवयः"इति भावः।"इष्टार्थसंसिद्धौ"इत्यत्र "संसिद्धौ"इति, "मुखम्"इत्यत्र "सुखम्"इति च पाठान्तरम्।।30।। सम्प्रति मिश्रकाव्यमाह, म्श्राणीति।-नाटकादीनि दृश्यकाव्यानि, मिश्राणि गद्यपद्योभयमिश्रितानि, आदिपदेन प्रकरणादीनां परिग्रहः;(उक्तञ्च,-नाटकमथ प्रकरमं भाणव्यायोगसमवकारडिड्डत्ध्;माः। ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश।।"तथआ, "नाटिका त्रोटकं गोष्ठी सट्टकं नाटयर#ासकम्। प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा। संलापकं श्रीगदितं शिल्पकञ्च विलासिका। दुर्मल्लिका प्रकरणो हल्लौशे भाणिकेत्यपि।। अष्टादश प्राहुरुपरूपकाणि मनीषिणः।।"इति)। तेषां नाटकादीनाम्, अन्यत्र भरतादिग्रन्थे, विस्तरः बाहुल्येन प्रकाशः, तद्धिजिज्ञासुभिस्तत्रैव यतितव्यं, ग्रन्थबाहुल्यभिया न ममात्र प्रयास इति भावः। न केवलं दृश्यकाव्यस्य मिश्रत्वं, श्रव्यकाव्यस्यापि कदाचित्मिश्रत्वमस्तीत्याह, गद्यति।-गद्यपद्यमयी काचित्, वाणी इति शेषः, चम्पूरिति अभिधीयते कथ्यते, आख्यायिकादो गद्यकाव्ये पद्यानामत्यल्पतय#ा न चम्पूत्वम्, अत्र हि गद्यपद्ययोरुभयोरुभयोरेवाधिक्यमित्यनयोर्भेदः। (काचित् इत्यनेन अस्य असावत्रिकत्वं सूचितम्;तेन राजस्तुतिविषयत्वोनास्य विरुदसंज्ञा परैरुक्ताऽवगन्तव्याः;तदुक्तं,-"गद्यपद्यमयो राजस्तुतिर्विरुदमुच्यते"इति)।।31।। "गद्य पद्यञ्च मिश्रञ्च"इत्यनेन प्राक् काव्यस्य त्रैविध्यं दर्शयित्वा पुनः भाषादिभेदेन चतुर्विधत्वमाह, तदिति।-तत् तस्मात्, एतत् वाङ्मयं वागात्मकं काव्यशास्त्रं संस्कृतं देवभषया रचितं, प्राकृतं तदाख्यभाषया रचितम्, अपभ्रंशः वक्ष्यमाणापब्रंशलक्षणोक्तभाषाविश#ेषनिबद्धः, तथा मिश्रञ्च नानाभाषामयमित्यर्थः इति एवंरूपेण, आय्र्याः विद्वांसः, चतुर्विधम् आहः वर्मयन्ति। (मिश्रञ्च इत्यनेनैतत् प्रतीयते यत् भाषाणां नानात्वात् कवीनाञ्च स्वेच्छापरवशत्वात् बढद्धठ्ठड़14;वीभिरपि भाषाभिस्ते काव्यं रचयेयुरिति;ततश्च एकया द्वाभ्यां तिसृभिः ततोऽप्यधिकाभिरपि भाषाभिः कवयः काव्यं कुर्वीरन् इति। उक्तञ्च भोजेन,-"संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव चापरः। शक्यो वाचयितुं कश्चित् अपभ्रंशेन वा पुनः।। पैशाच्या शौरसेन्या च मागध्याऽन्यो निबध्यते। द्वित्राभिः कोऽपि भाषाभिः सर्वाभिरपि कश्चन"।।इति)।।32।। संस्कृतादिकं विवृणोति, संस्कृतमिति।-दैवी देवसम्बन्धिनी देवव्यवहाय्र्या वा, वाक् वाक्यं, महर्षिभिः प्रक्तनपण्डिड्डत्ध्;तैः मुनिभिः, नाम प्रसिद्धं, संस्कृतं सस्काररूपतया तदाख्यमित्यर्थः, अन्वाख्याता संस्कृतेत्याख्याया पस्चाद्वावहृतेत्यर्थः।(संस्कृतशब्दस्य क्लीवत्वेऽपि उद्देश्याधीनत्वेन स्त्रीत्वम्;उद्देस्यस्य प्राधान्यञ्च नित्यस्थितायाः संस्कृतवाचः पाणिन्यादिभिः महर्षिभिः शष्याणां प्रतिपत्त्यर्थं संस्कारोपायप्रदर्शनादवगन्तव्यम्;अनुशब्दप्रयोगाश्च तत एव युज्यते स्थितायाः एवान्वाख्यानसम्भवादिति)।प्राकृतानां नीचानामिदं प्राकृतं, तस्य क्रमः नियमः, अनेकः बहुविधः, तथा तद्भवः तस्मात् संस्कृतात् भवः उत्पन्नः, तत्समः संस्कृतसदृशः, तथै देशो तत्तदेशप्रचलित इत्यर्थः। तत्र साक्षात् संस्कृतोद्भवा महाराष्ट्रीयभाषा, शौरसेन्यादयः संस्कृततुल्याः, अपराश्च तत्तद्देशविलसिताः इति बोध्यम्। देशोनामपि संस्कृतसादृश्यात् द्वावेव भेदाविति केचित्;(उक्तञच,-"आर्षोत्थमार्षतुल्यञ्चद्विविधं प्राकृतं विदुः"इति)।।33।। प्राकृतलक्षणमभिधाय तस्य प्रकृष्टापकृष्टावाह, महाराष्ट्राश्रयामिति।-महाराष्ट्राश्रयां महाराष्ट्रो नाम दक्षिणापथवत्र्ती जनपदविशेषः, तदाश्रयां तत्सम्बन्धिनीं, तत्रत्यैव्र्यवहृतामित्यर्थः, भाषां प्रकृष्टम् उत्कृष्टं, प्राकृतं विदुः जानन्ति, बुधा इति शषः। सूक्तिरत्नानां सूक्तयः सुवचनानि एव, रत्नानि सहृदयानन्दजननात् रत्नस्वरूपाणि, तेषां सागरः महादाधारतया रत्नाकररूपः, सेतुबन्धादि सेतुबन्धः तदाख्याप्राकृतकाव्यग्रन्थविशेषः तदादि, सेतुबन्धप्रभृतिप्राकृतकाव्यमित्यर्थः, आदिपदेन दशमुखबधादीनां प्ररिग्रहः, यन्मयं यदात्मकं, यन्महाराष्ट्रीयभाषया रचितम् इत्यर्थः। एतेनानया भाषया प्रक्तनाः कवयः बहूनि काव्यानि निर्ममुरित्यायातम्।।34।। "देशो" इत्यनेन देशानां बहुत्वात् बहवः प्राकृतभेदाः सम्भवन्ति इत्यपराण्यपि प्राकृतानि दर्सयति, शौरसेनीति।-शूरसेनो नाम मथुरासन्निहितजनपरभेदः, गौडड्डत्ध्;ः देश विशेषः लाटः कश्चित् देशभेदः, तत्तद्देशप्रचलिता तथा तादृशी तत्सदृशी, अन्या च देशीया भाषा प्राकृतम् इति, एवं व्यवहारेषु सन्निधिं याति प्राप्नोति, (अन्या च तादृशोत्यनेन देशसंज्ञया निरूपिताः प्राचेयावन्तीमागधद्राविडड्डत्ध्;ीबाढिद्धठ्ठड़14;लकीप्रभृतयः सर्वा एव भाषाः प्राकृतनाम्ना कविभिर्निबध्यन्ते इत्यापि सूचितम्)।।35।। क्रमप्राप्तमपभ्रंशं निरूपयति, आभीरादीति।-काव्येषु, आभिरो गोपजातिविशेषः, आदिपदेन कैवत्र्तचाण्डड्डत्ध्;ालादीनां ग्रहणं, तेषां गिरः वाचः, अपभ्रंश इति स्मृताः अपभ्रंशनाम्ना कथिताः, शास्त्रेषु काव्यातिरिक्तेषु वेदादिषु तु, संस्कृतात् अन्यत् संस्कृतातिरिक्तं सर्वं, प#्राकृतम् उल्लिखितमाभीरादिवचनञ्च इत्यर्थः, अपभ्रंशतया उदितं कथितम्।(संस्कृतादिभेदेन चतुर्विधानां भाषाणां तिसृणां लक्षणं निरूपितं, मिश्रलक्षमं योगार्थबलादेव लाभात् निरर्थकमिति न कृतं, ततश्च नानाभाषामिश्रितत्वरूपं मिश्रलक्षणमित्यवगन्तव्यम्)।।36।। संस्कृतप्राकृतापभ्रंशान् निरूप्य तत्तल्लक्ष्याणि मिश्रलक्ष्यञ्च निरूपयति, संस्कृतमिति।-सर्गबन्दः पूर्वमुक्तः प्रबन्धविशेषः, महाकाव्यमित्यर्थः, आदिपदेन खम्डड्डत्ध्;काव्यादीनां परिग्रहः, संस्कृतं संस्कृतभाषया रचितम्;(अत्र संस्कृतादिशब्दानां तत्तद्भाषार्थे अभिधानात् संस्कृतमयत्वार्थे लक्षणा। तथा च अग्निपुरामं,-"सर्गबन्धो महाकाव्यमारब्धं संस्कृतेन यत्। तद्भवं न विशेत्तत्र तत्समं नापि किञ्चन।।"इति। एतेन महाकाव्ये मिश्रकाव्यवद्वक्तृविशेषगत्वनियमाभावात् नीचानामपि संस्कृतभाषयैव प्रयोग इति सूचितम्)। स्कन्धकादिकं स्कन्धकं छन्दोभेदः, आदिपदेन गलितकादीनां ग्रहणम्।(तदुक्तं,-"छन्दसा स्कन्धकेनैव तथा गलितकैरपि"इति), स्कन्धकादिच्छन्दोरचितं काव्यं प्राकृतं प्राकृतभाषामयमित्यर्थः। आसारादीनि आसारादिभिः छन्दोभिः निबद्धं काव्यमित्यर्थः, अपभ्रंशः। (अपभ्रंशभाषानिबद्धकाव्येषु सर्गस्यकडड्डत्ध्;वकसंज्ञा परैरभिहिता ग्रन्थकृता नादृता; यदुक्तम्,-"अपभ्रंशनिबद्धेऽस्मिन् सर्गाः कडड्डत्ध्;वकाभिधाः। तथाऽपभ्रंशयोग्यानि छन्दांसि विविधानि च।।"इति)। नाटकादि तु नाटकम् आदि यस्य तत्, आदिना प्रकरमादिरूपकाणां नाटिकाद्युपरूपकाणाञ्च परिग्रहः, (तत्र रूपकाणि दश, नाटिकाद्युपरूपकाण्यष्टादश इति ज्ञेयं, तेषां लक्षमानि ग्रन्थान्तरे द्रष्टव्यानि);मिश्रकं नानाभाषामयमित्यर्थः, (नाटकादौ विविधभाषाप्रयोगश्च वक्तृविशेषविषये नियमितविभिन्नभाषाभिरेवावगन्तव्यः। तथा चोक्तं नाटकादिप्रस्तावे,-"पुरुषाणमनीचानां संस्कृतं स्यात् कृतात्मनाम्। शौरसेनि प्रयोक्तव्या तादृशीनाञ्च योषिताम्।।आसामेव तु गाथासु महाराष्ट्रीं प्रयोजयेत्। अत्रोक्ता मागधी भाषा राजान्तः पुरचारिणाम्।। चेटानां राजपुत्राणां श्रेष्ठिनाञ्चाद्र्धमागधी। प्राच्या विदूषकादीनां धूत्र्तानां स्यादवन्तिका।। योधनागरिकादौनां दाक्षिणात्य#ा हि दीव्यताम्। शकारामां शकादीनां शाकारीं सम्प्रयोजयेत्।।"इति)।।37।। कथायाः मिश्रकाव्यत्व प्रतिपादयन् भाषां निरूपयति, कथेत्।-हि यतः, कथा पूर्वोक्तः काव्यभेदः, सर्वभाषाभिः संस्कृतेन च बध्यते विरच्यते, अतः सा मिश्रसंज्ञकमिति शेषः;कथा द्विविधा, मिश्रभाषामयी संस्कृतमयी च, तत्र मिश्रभाषामय्या मिश्रत्वं केवलसंस्कृतमय्याः कादाम#्बय्र्यादेर्न तथात्वम् इति भावः। वृहत्कथां तदाख्यकाव्यन्तु, भूतभाषा पैशाची भाषा, तन्मयीं तद्रचिताम्, अद्भुतार्थां विस्मयरसपूर्णां, प्राहुः,विद्वांस इति शेषः, पैशाच्या भाषया निबद्धन्तु वृहत्कथाख्यमपभ्रंशकाव्यमित्यवधेयम्।।38।। सम्प्रति दृश्यश्रव्यत्वभेदेन काव्यस्य द्वैविध्यमाह, लास्येति।-लास्यं श्रृङ्गाररसाविद्धस्त्रीजननृत्यम्;(तदुक्तं,-"लासः स्त्रीपुंसयोर्भावस्तदर्हं तत्र साधु वा। लास्य मनसिजोल्लसकरं मृद्वङ्गहाववत्। देव्यै देवोपदष्टत्वात् प्रायः स्त्रीभिः प्रयुज्यते।।"इति। अन्यञ्च,-"कोमलं मधुरं लास्यं श्रृढद्धठ्ठड़14;गाररससंयुतम्। गौरीतोषकरञ्चापि स्त्रीनृत्यन्तु तदुच्यते।।"इति)। छलितं पुरुषनत्र्तनम्;(तदुक्तं,-"पुंनृत्यं छलितं विदुः"इति)। शल्या कपलादेशे करविन्यासपूर्वकं नृत्यम्;(तदाह,-"भाले हस्तं समावेश्य नृत्यं शल्येति कीर्त्तितम्"इत#ि। "शल्यादि"इत्यत्र"साम्यादि"इति क्वचित् पाठः, तथात्वे-साम्यं गीतवादित्रादिसमन्वितं नृत्यं रासापरय्र्यायमभिहितम्)। आदिपदे#ेन ताम्डड्डत्ध्;वादिपरिग्रहः। (तथोक्तं,-"तल्लास्यं ताम्डड्डत्ध्;वञ्चेति छलितं शल्यया सह। हल्लीशकञ्च रासञ्च षट्प्रकारं विदुर्बुधाः।।"इति। ताण्डुड्डत्ध्;नोदितम्। भरताय ततः ख्यातं लोके ताम्डड्डत्ध्;वसंज्ञया।।"इति,"वीररौन्द्ररसाऽऽधारमुद्धतं शङ्करप्रियम्। पुरुषेण समारब्धं नृत्यं ताम्डड्डत्ध्;वमुच्यते।।"इति च। हल्लीसं स्त्रीणां मण्डड्डत्ध्;लाकारेण नृत्यम्;यदुक्तं,-"मम्डड्डत्ध्;लेन तु यत् स्त्रीणां नृत्यं हल्लीशकं विदुः। तत्र नेता भवेदेको गोपस#्त्रीणां यथा हरिः।।")तदेवं लास्यादिसङ्घटितं काव्यं प्रेक्ष्यार्थां प्रेक्ष्यः दृश्यः, अर्थः प्रतिपाद्यं वस्तु यस्मिन् तत्, नटैः रामाद्यवस्थानुकरणस्य दर्शविषयत्वात्, ततश्च दर्शनविषयत्वं दृश्यलक्षणं, तञ्च नाटकादिकमित्यवधेयम्। इतरत् अन्यत्, दृश्यकाव्यात् भिन्नमुक्तकादि इति यावत्। श्रव्यमेव श्रवणनात्रविषयत्वात्, ततश्च श्रवणमात्रविषयत्वं श्रव्यलक्षणमित्यायातम्।(उक्तञ्च भोजराजेन,-"श्रव्यं तत् काव्यमाहुर्यन्नेक्ष्यते नाभिनीयते। श्रोत्रयोरेव मुखदं भवेत्तदपि षडड्डत्ध्;विधम्।।"इति)। इति इत्थं, सा प्रसिद्धा, एषा अपि उक्तर#ूपा अपि, न केवलं प्रागुक्ता एव खाव्यानां भेदाः दृश्यश्रव्यत्वभेदेन पुनरपि द्विविधः भेदः इत्यपेरर्थः, द्वयी द्विविधा, गतिः काव्यभेदप्रवत्र्तकः पन्ताः, उदाहृता, प्राचीनैरिति शेषः।।39।। एवं काव्यभेदं निरूप्य तस्य रीतिर्निरूपयति, अस्तीति।-अनेकः विविधः, स च शास्त्रान्तरनिर्द्दिष्टः, परस्परं सूक्ष्मभेदः स्वल्पमात्रभेदः, गिरां वाचां, मार्गः रचनापद्धतिः, रीतिः इत्यर्थः, सा च स्लेषादिगुणविशिष्टा पदरचनारूपा;झ्र्तदुक्तं वामनेन,-"विशिष्टा पदरचना र#ीतिः"(का. सू. वृ. 1अधि. 2अ.) इतिट, रिमन्ति गच्छन्ति अस्यां गुणाः इति व्युत्पत्तेः, (तदुक्तं,-"वैदर्भादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः। रीङ् गताविति धातोः सा व्युत्पत्त्या रीतिरुच्यते।।"इति)। अस्ति शास्त्रन्तरे वत्र्तते, झ्र्तताच,-"सा त्रिधा वैदर्भि गौडड्डत्ध्;ीया पाञ्चाली च"(का. सू. वृ. 1अधि. 2अ.) इति वामनः। अतिरिक्ता लाटोति दर्पणकारः। "वेदर्भी चाथ पाञ्चली गौडड्डत्ध्;ी चावन्तिका तथा। लाटीया मागधी चेति षोढा रीतिर्निगद्यते।"इति भोजराजादयः। तासां लक्षमानि च तत्रोक्तानि यथा-"तत्रासमासा निःशेषस्लेषादिगुणगुमिफिता। विपञ्चीस्वरसौभाग्या वैदर्भीरीतिरिष्यते।। समस्तपञ्चषपदामोजःकान्तिविवर्जिताम्। मधुरा सुकुमाराञ्च पाञ्चलीं कवयो विदुः।। समस्तात्युद्भटपदामोजः कान्तिगुमान्विताम्। गौडड्डत्ध्;ीयेत् विजानन्ति रीतिं रीतिविचक्षणाः।। अन्तराले तु पा#्चलीवैदभ्र्योर्याऽवतिष्ठते। साऽवन्तिका समस्त#ै#ः स्यात् द्वित्रैस्त्रिचतुरैः पदै-।। समस्तरीतिव्र्यामिश्रा लाटीया रीतिरिष्यते। पूर्वरीतेरनिर्वाहात् खण्डड्डत्ध्;रीतिस्तु मागधी।।"इति। तासु वैदर्भी यथा,-"मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वस्ते। क्व च तावकं वपुः?। पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः।।"इतिट। सूक्ष्मभेदतया च तन्निरूपणेन ग्रन्थबाहुल्यकरमं वृथेति स्फुटभेदयोर्वैदर्भिगौडड्डत्ध्;ीययोर्मतं प्रकटयितुमाह तत्र वैदर्भादिपदैरुपचारात् विदर्भादिदेशस्याः कवयो लक्ष्यन्ते, झ्र्विदर्भशब्दात् "शेष"(4।2।124 पा.) इति अण् प्रत्ययः। गौडड्डत्ध्;शब्दात्"वृद्धाच्छः"(4।3।114 पा.) इति छप्रत्ययःट, ततस्च वैदर्भः विदर्भदेशीयकविप्रियः, गौडड्डत्ध्;ौयः गौडड्डत्ध्;देशस्थकविसम्पतः तौ मार्गौ, वण्र्यते, यतः तौ प्रस्फुटम् अन्तरं ययोः तादृशौ, एकस्य सुकुमारत्वेन अपरस्य उत्कटत्वेन अत्यन्तवैसादृश्यात् इति भावः।झ्र्अत्रेदञ्च प्रतिभाति यत्, स्थितास्पि बढद्धठ्ठड़14;व#ीषु रीतिशु प्राधान्येनाच वैदर्भगौडड्डत्ध्;ीयमार्गयोरुल्लेखः ग्रन्थकृता कृतः, तेन रीत्यन्तरापेक्षया वैदर्भरीतेरुत्खर्षः सूचितः तदुक्तर्षप्रदर्शनार्थञ्च तद्भैदविशिष्टा गौडड्डत्ध्;ीयाऽपि रीतिर्दर्शितेति। तथा हि रीतिभेदश्च गुणभेदाद्भवति, वैदर्भीरीतेस्च सर्वगुमोपेतत्वेनोत्कर्षत्वं, वैदर्भीरीतेः सर्वगुणोपोतत्वञ्च वामनेनापयुक्तं यथा,-"समग्रगुणोपेता वैदर्भी"(का. सू. वृ. 1अधि. 2अ. 11सू.) इति;अपरैश्च"अस्पृष्टा दोषमात्राभिः समग्रगुणगुणम्फिता। विपञ्चीस्वरसौभाग्या वैदर्भीरीतिरिष्यते।।"इति;तथा तत्प्रशंसनञ्च दृश्यते, "सति वक्तरि सत#्यर्थे सति शब्दानुसासने। अस्ति तन्न विना येन परिस्रवति वाङ्मधु।।"इति;वक्ष्यति च,-"इति वैदर्भभार्गस्य प्राणा दशगुणाः स्मृताः"इति। अत एव कविकुलशिरोमणिः कालिदासोऽपि तामेव रीतिमवलम्बा प्रायेण काव्यानि निबबन्धुः, उक्तञ्च,-"वैदर्भरीतिसन्दर्भे कालिदासः प्रगल्भते" इति। उदाहृतञ्च वामनेन अभिज्ञानशाकुन्तलीयं शकुन्तलाविलोकनोत्कलिकावशंवदहृदयस्य मृगयाविहाराद्विरिरंसतो दुष्मन्तस्योक्तिरूपं "गाहन्ता महिषाः" इत्यादिकालिदासरचितपद्यम्। ततो यथा स्फुटभेदत्वेन तथा प्रधानत्वेन च वैदर्भरीतिरनेन दर्शितेति दिक्ट।।40।। वैदर्भीरीतेरात्मभूतान् श्लेषादिदशगुणान् नामतो निर्दिशति, श्लेषः इत्यादि द्वाभ्याम्।-श्लेषादयः दश गुणाः शब्दार्थोत्कर्षविधायित्वेन गुणशब्दवाच्याः, वैदर्भमार्गस्य वैदर्भीयरीत्याः, प्राणाः जीवनभूताः, तान् विना तत्र विदर्भजनानां काव्यत्वानङ्गीकारादिति भावः। एतेन श्लेषादिमत्पदरचनावत्त्वं वैदर्भीत्वमित्युक्तम्;स्मृताः, पण्डिड्डत्ध्;तैः इति शेषः। (स्मृताः इत्यनेन प्राचीनसम्प्रदायैः श्लेषादिदशानामेव गुणत्वमङ्गीकृतम्, अन्यैस्तु त्रयाणामिति सूचितम्। उक्तञ्च काव्यप्रकाशे,-"माधुय्र्यौजः प्रसादाख्यास्त्रयस्ते न पुनर्दश"इति। ।।41।। केचित्तु चतुर्विशतिसङ्खयका गुणा इत्यप्याहुः यथा,-"चतुर्विंशतिसङ्खयातास्तेषु ये शब्दसंश्रयाः। ते तावदभिधीयन्ते नामलक्षणयोगतः।। श्लेषः प्रसादः-"इत्युपक्रम्य "ओजस्तथान्यदौचित्यं प्रोयानथ सुशब्दता। तद्वत् समाधिः सौक्ष्मायञ्च गाम्भीय्र्यमथ विस्तरः।। सङ्क्षेप#ः सम्मितत्वञ्च भाविकत्वं गतिस्तता। रीतिरुक्तिस्तथा प्रौढिरथैषां लक्ष्यलक्षणे।।"इति। तथा शब्दगुणनां वाह्यत्वमर्थगुणानामान्तरत्वं. ये तु दोषतत्वेऽपि गुणतां यान्ति तेषां वैशेषिकत्वञ्चाहुः, यथा,-"त्रिविधाश्च गुणां#ः काव्ये भवन्ति कविसम्मताः। वाह्याश्चाभ्यन्तराश्चैव ये च वैशेषिका इति।। वाह्याः शब्दगुणास्तेषु चान्तारास्त्वर्थसंश्रयाः। वैशेषिकास्तु ते नूनं दोषत्वेऽपि हि ये गुणाः।।"इति। दर्पणकारादयस्तु आत्मनः शौय्र्यदय इव रमस्य काव्यात्मभूतस्य धर्मा माधुय्र्यौजः प्रसादा एव गुणा इत्याहुः)। गौडड्डत्ध्;वत्र्मनि गौडड्डत्ध्;ीयरीत्याम्, एषां श्लेषादिदशगुणानां, प्रायः बाहुल्येन, विपय्र्ययः वैपरीत्यं, दृश्यते; विपय्र्ययश्च क्वचित् सर्वथा, क्वचित् केनचित् अंशनेति बोध्यम्। अत्र प्राय इत्यनेन कुत्रचित् एतयोः समताऽपि।झ्र्वैदर्भीरीतिस्तु स्वल्पप्राणाक्षरत्तवादित्वेन गौडड्डत्ध्;ीरीतिस्तु वैदर्भीविर#ुद्धधर्मवत्त्वेनेति अनयोर्भेदः समूहनीयः। उक्तञ्च,-"असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्च वैदर्भी। वर्गद्वितीयबहुला स्वल्पप्राणाक्षरा च सुविधेयै।।"इति। "बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौडड्डत्ध्;ीया। रीतिरनुप्रासमहिमपरतन्त्राऽस्तोभावक्या च।।"इति। वामनस्तु समग्रगुमयुक्तत्वे वैदर्भी ओजःकान्तिगुमवत्त्वे गौढीया इत्येवं भेदमाह, यथा,-"ओजःकान्तिमती गौडड्डत्ध्;ीया(का. सू. वृ. 1अधि. 2अ. 12सू.)इति। तत्र श्लोकः-समस्तात्युत्कटपदाभोजः कान्तिगुणान्विताम्। गौडड्डत्ध्;ीयामिति गायन्ति रीति रीतिंविशारदाः।।"इतिट।।42।। इदानीं श्लेषादीनां लक्षणानि निरूपयति, श्लिष्टमित्यादि। -अल्पः प्राणः सारः, उञ्चारणप्रयासः इत्यर्थः, येषां तानि अक्षराणि उत्तराणि प्रधानानि , प्रचुराणि इति यावत्, यस्मिन् तादृशम्, अल्पप्रामाक्षराश्च ह्रस्वस्वरा वर्गीया विषमवर्णायरसश्चेति;अस्पृष्टं शैथिल्यं येन तत् विन्यासवशात् शिथिलत्वेन अलक्ष्यमाणं वाक्यं श्लिष्टं श्लेषगुमयुक्तमित्यर्थः,तथा च अल्पप्राणाक्षरघटितबन्धस्याप्यन्तरान्तरा महाप्राणाक्षरविन्यासेन भिन्न्नामपि पदानामेकपदताप्रतिभासहेतुत्वेन सन्दर्भस्याशिथिलत्वप्रतिभासनं श्लेष इति फलितम्।(उक्तञ्च क#्रमदीश्वरेणापि,-"अल्पप्राणेषु वर्णेषु विन्योसोऽप्यन्तरान्तरा। महाप्राणस्य च श्लेषो यथाऽयं भ्रमरद्वनिः।।"इति)। स्लेषलक्षणमभिधाय तद्विषय्र्ययभूतं शिथिलमुदाहरणेन दर्शयन् गौडड्डत्ध्;ीमतमुपन्यस्यति, शिथिलमिति।-शिथिल श्लेषलक्षणविपय्र्यासरूपमतिकोमलम्। यथा इति उदाहरणप#्रदर्शनपरं, मालतीमाला लोलैः चपलैः, अलिभिः भ्रमरैः, कलिला व्याप्ता, अत्र दन्त्यवर्णप्रायत्वेनातिकोमलत्वान्न वैदर्भैः श्लेषत्वमङ्गीक्रियते, गौडड्डत्ध्;ीस्तु बन्धागाढतया अनुप्रासवत्तया च तदिष्यते इति भावः। (भोजस्तु एवंविधमुदाहरणमरीतिमदाख्यदोषदुष्टं मन्यते, यदाह,-"ग#ुणानां दृश्यते यत्र श्लेषादीनां विपय्र्ययः। अरीतिमदिति प्राहुः-।।" तत्र"विपय्र्ययेण श्लेषस्य सन्दर्भः शिथिलो भवेत्" इति लक्षणं विधाय शिथिलमुदाहृतं यथा,-"आलीयं मालतीमाला लोलालिकलिला मनः"इति। एतेन यत् केनचित्"अत एव शिथिलम् इत्यत्र अपिकारोऽध्याहत्र्तव्यः श#िथिलमपि अनुद्धतमपि,अस्पृष्टम् अप्रकाशितं, शैथिल्यं यस्य तत्" इत्येवं व्याख्याय मालतीमाला इत्यादिकमुगृदाहरमं लक्ष्यत्वेन दर्शितं तदसङ्गतमिव प्रतिभाति, तथात्वे वैदर्भगौडड्डत्ध्;योरेकोदाहरणतया "वण्र्येते प्रस्फुटान्तरौ"इत्यस्यासङ्गतिरेव स्यात्। तथा वक्ष्यमाणेऽपि "अनुप्रासधिया गौडेड्डत्ध्;ः" इत्यादौ"इति"इत्यस्य इत्यपीत्यर्तं विधाय यत् "मालतीमाला" इत्यादावनुप्राससद्भावे वैदर्भगौडड्डत्ध्;योः समानविषयत्वं, वक्ष्यमाणो"मालतीदाम"इत्यादौ अनुप्रासासद्भावे तु भिन्नविषयत्वं दर्शितं तदपि न, तादृशमेदकल्पने मानाभावात् गौरवाञ्च। तथा हि दण्डिड्डत्ध्;मतमनुसारता भोजेन विशदीकृत्योक्तं,-"श्लिष्टमस्पृष्टशैथिल्यं शिथिलं तद्विपय्र्ययः। गौडड्डत्ध्;ीयैरिष्यते तत्तु बन्धप्राशस्त्यगौरवात्।। यथा-लीलाविलोलललनाललितालकलासकाः। विलुप्तमालतीमाला जलकालनिला ववुः।।"इति। किञ्च, "गुणः सुश्लिष्टपदता श्लेष इत्याभिधीयते"इति श्लेषलक्षण#ं विदधता "उभौ यदि व्योम्नि पृथक् प्रवाहौ"इत्याद्युदाहरणञ्च दर्शयता तेन श्रुत्यनुप्रासवत्सन्दर्बे वैदर्भाणां श्लिष्टत्वं प्रमाणोकृतमेव। गोडड्डत्ध्;मते तु अनुप्रासमहिम्ना बन्धस्य गाढताऽवभासादत्र श्लेषाख्यगुणो बोद्धव्यः इति सर्वमवदातम्। अन्येऽपि गौडड्डत्ध्;ीलक्षमश्लेषमुदाहरन्ति यथा,-"उन्मज्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धतः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वनिनीः। उञ्चैरुञ्चति ध्वनिः श्रुतिपथोन्माथी यथाऽयं तता प्रायः प्रेङेखदसङ्खयशङ्खधवला वेलेयमुद्गच्छति।।"इति। अत्रानुप्राससद्भावात् महाप्राणाक्षरघटितत्वत्बन्धस्य विकटत्वाञ्च गौडड्डत्ध्;ीलक्षणः श्लेषः, अनुप्रासमात्रस्य लक्षणघटकत्वे तढद्धठ्ठड़14;वटितवक्ष्यमाणमाधुय्र्यादौ अतिव्याप्तेरिति ज्ञेयम्)।।43।। अनुप्रासधियते।-गौडेड्डत्ध्;ः गौडड्डत्ध्;देसनिवासिभिः कविभिः, अनुप्रासधिया अनुप्रासो वर्णावृत्तिरूपः शब्दालङ्कारः, तस्य धिया बोधेन, तता बन्धगौरवात् अनुप्राससद्भावेन रचनाया गाढत्वात्, तत् मालतीमालेत्यादि श्लेषोदाहरणम्, इष्टम् अभिलषितं, ते अनुप्रासबहुलामेजःकान्तिमतीं रचना#ं प्रायश इच्छन्तीति भावः। (एतेन गौडड्डत्ध्;ानां सुमहाप्राणाक्षरवर्णघटितत्वाभावेऽपि यत्रानुप्रासबाहुल्यं बन्धगाढत्वञ्च भवेत् तदप्यभिमतम्)। ततश्च वैदर्भीगौडड्डत्ध्;योः को भेद इत्याह, वैदर्भैरिति।-वैदर्भैः विदर्भदेशौर्यः कविभिः, "मालतीदाम लङ्घितं भ्रमरैः"इति एवंरूपम्, अनुप्रासहीनमपि वाक्यामित्यर्थः, इष्टं श्लिष्टत्वेनाङ्गीकृतं, तेषाम् अनुप्रासासद्भावेऽपि श्लेषत्वकीत्र्तनादिति भावः। झ्र्यद्यपि अनुप्रासवच्छ्लेषोदाहरणे वैदर्भीगौडड्डत्ध्;योः साम्यं दृष्टं, तथाऽपि अनुप्रासहीनोदाहरमे गौडड्डत्ध्;ीलक्षणाप्रवेशादुभयोर्भिन्नविषयत्वं दर्शितमिति दिक्। अयञ्च श्लेषः शब्दमात्रगुमः। अर्थगुणस्तु अन्यैरुक्तो यता,-"तेषां श्लेषः इति प्रोक्तः संविधानो सुसूत्रता"इति। वामनेनापि यथोक्तं,-"घटना श्लेषः"(का. सू. वृ. 3अधि. 2अ.4सू.) इति;घटना च क्रमकौटिल्यानुल्वणत्वोपपत्तियोगः। तत्र इदं कृत्वा इदं कत्र्तव्यमिति क्रमः, लोकातिगामिनी वक्रता कौटिल्यम्, अतिमात्रतया प्रतिभासावोऽनुल्वणत्वं, कथमेवमर्थः सङ्गच्छते इति अनुपपत्तिसमाधानौपयिकविशेषनिवेशनम् उपपत्तिः; तथा च क्रमेण कौटिल्येन अनुल्वणतया उपपत्त्या योजनमर्थश्लेष इति लक्षमम्। अत एव दर्पणकारेणोक्तं यथा,-"श्लेषः क्रमकौटिल्यानुल्वणत्वोपपत्तियोगरूपघटनात्मा। तत्र क्रमः क्रियासन्ततिः, विदग्धचेष्टितं कौटिल्यम्, अप्रसिद्धवर्णनाविरहोऽनुल्वणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः, एषां योगः सम्मेलनं, स एव रूपं यस्याः घटनायाः तद्रूपः। यथा,-"दृष्ट्वैकासनसंस्थिते प्रियतमे" इत्यादि; अत्र दर्शनादयः क्रिया, उभयसमर्थनरूपं कौटिल्यं, लोकसंव्यवहाररूपमनुल्वणत्वम्, "एकासनसंस्थिते" "पश्चादुपेत्य""नयनेपिधाय" "ईषद्वक्रितकन्धरः"इति चोपपादकानि, एषां योगः"इतिट।।44।। प्रसादं निरूपयति, प्रसादवदिति।-प्रसिद्धः अर्थः प्रतिपाद्यवस्त यस्य तत् उभयार्थकशब्दानाम् अप्रसिद्धार्थे प्रयोगो निहतार्थतारूपदोषः तद्रहितमित्यर्थः, प्रतीत्याम् अर्थपरिज्ञाने, सुभगं सरलं,झटित्यर्थबोधकमित्यर्थः, वचः वचनं, प्रसादवत् प्रसादगुमयुक्तं, तत्र उदाहरणम्, इन्द्रोरिति।-इन्दवरं नीलोत्पलं, तद्वत् द्युतिर्यस्य तादृशं श्यामवर्णं, लक्ष्म कलङ्कः, इन्दोः चन्द्रस्य, लक्ष्मीं श्रियं, तनोति विस्तारयति। अब इन्द्वादिशब्दाः प्रसिद्ध चन्द्राद्यर्थेषु प्रयुक्ता झटित्यर्थबोधकाश्चेति ज्ञेयम्।झ्र्तथा चोक्तं कण्ठाभरणे,-"प्रसिद्धार्थपदत्वं यत् स प्रसादो निगद्यते।"यता, "गाहन्ता महिषा निपानसलिलम्"इत्यदि, इह प्रसिद्धार्थपदोपादानात् प्रसाद्ख्यशब्दगुणत्वम्। अर्थगतप्रसादस्तु तत्रैवोक्तः यथा,-"यत्तु प्राकटयमर्थस्य प्रसादः सोऽभिधीयते"इति, अर्थस्य प्राकटयं वैमल्यम्; सअत एव वामनः,-"अर्थवैमल्यं प्रसादः"(का. सू. वृ. 3अधि. 2अ. 3सू.) इति लक्षममाह; यथा,-"अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगुरुवनालीबालमन्दारपुष्पम्। विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन् कुपितकपिकपोलक्रोडड्डत्ध्;ताम्रस्तमांसि।।"इति; अत्र पद्मिनीविकाशकरणे कोकशोकहरणे तमोविदारणे च अनुक्तोऽपि सूय्र्यलक्षणोऽर्तः प्रकटमुपलक्ष्यते इति अर्थप्रसादः, तथा च निर्दोषत्वे मति परिस्फटार्थवत्पदत्वं प्रसाद इति भावःट।।45।। गौडड्डत्ध्;ौयानां मतं दर्शयति, व्युत्पन्नमिति।-गौडड्डत्ध्;ीयैः तद्देशवासिभि पण्डिड्डत्ध्;तैः, न अतिरूढमपि अनतिप्रसिद्धमपि, निहतार्थत्वदोषाकलितमपीत्यर्थः, व्युत्पन्नं व्युत्पत्तियुक्तं योगार्थघटितमित्यथः, वाक्यम्, इष्यते बन्धगाढतावशात् वैचित्रादायकत्वादङ्गीक्रियते, निहतार्थत्वादिदोषास्तु शिथिलबन्धे काव्ये एव गौडैड्डत्ध्;ः दोषत्वेन मन्यन्ते, गाढबन्धे तु वैचित्रयावहत्वेन न ते दोषा इत्याद्रियन्ते इत्यवधेयम्। उदाहरति, यथेति।- अनत्यर्जुनाजन्मसदृक्षाङ्कः अनत्यर्जुनं नातिधवलं, यत् अजन्म उत्पलं तस्य सदृक्षः सदृशः, अङ्कः कलङ्कः यस्य तथोक्तः, बलक्षः धवलः, गौः किरणो यस्य सः चन्द्र इति। (अत्र अर्जुनशब्दऋ कात्र्तवीय्र्यार्जुनपाण्डड्डत्ध्;वयोः प्रसिद्धः श्वेतवर्णे अप्रसिद्ध इति निहतार्थत्वदोषदुष्टः, अब्जन्मशब्दश्च उत्पले केनापि न प्रयुक्ततया अप्रयुक्तदोषाकलितः, सदृक्षशब्दस्च उपमागर्भबहुव्रीहिणैवार्थबोधनात#् अधिकः प्रयुक्त इति अधिकपदता-दोषयुक्त एव, तथा बलक्षशब्दोऽपि अप्रयुक्तता-दोषकलितः, श्रुतिकटू च सदृक्षबलक्षशब्दौ, तथा वृषादौ प्रसिद्धस्य गोशब्दस्य अप्रसिद्धे किरमे प्रयुक्तत्वात् तत्रापि निहतार्थतादोषः, "अनत्युर्जनाब्जन्म"इत्यत्र सन्धौ कश्टत्वञ्च;इत्थञ्च बहुदोषमपि काव्यंसानुप्रासप्रबन्धस्य गाढत्वात् गौडड्डत्ध्;ाः काव्यत्वेनाद्रियन्ते। एवञ्च कष्टत्वादिदोषासद्भावेन झटित्यर्थोपस्थापकत्वं प्रसाद इति वैदर्भाः। गौडड्डत्ध्;ीयकविभिस्तथाविधप्रसादो नाङ्गीक्रियते इति ततो भेदः। किञ्च सरस्वतीकण्ठाभरमे तु गुणविपय्र्ययादरीतिमदाख्यदोष#ोहरणत्वेन पद्याद्र्धतया निबद्धमिदम्,-"अप्रसन्नं भवेत् वाक्यं प्रसादस्य विपय्र्ययात्। यथा,-अनङ्गकमलं चक्रे मयमाना मरालिका।। यस्यानत्यर्जुनाब्जन्मसदृक्षाङ्गो बलक्षगुः।।"इति, तेन च वैदर्भाणामिदं पद्यं दोषतयैव उदाहरणौयमित्यभिप्रायः। अयञ्च प्रसादाख्यगुणः अर्थगत एव, शब्दगतस्तु "ओजोमिश्रितशैथिल्यात्मा" इति दर्पणकारोक्तो वेदितव्यः;उदाहृतञ्च तेनैव, यथा,-"यो यः शस्त्रं बिभर्त्ति स्वभुजगुरुमदात् पाण्डड्डत्ध्;वीनां चमूनां, यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा। यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च प्रतीपः, क्र#ोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम्।।"इति। ननु विरुद्धयोः ओजः प्रसादयोः कतं मेलनमित्यपि नाशङ्कनीयम्, ओजोमिश्रितशैथिल्यस्य प्रसादगुणत्वेन विशुद्धशैथिल्यस्य तु दोषत्वेन सर्वैरेवाङ्गीकृतत्वात्। तथा हि "गाढबन्धत्वमोज"(का. सू. वृ. 3अधि. 1अ. 5सू.)"शैथिल्यं प्रसादः"(का. सू. वृ. 3अधि. 1अ.6सू.) इति सूत्रयता वामनेन ओजोविपय्र्ययरूपस्य शैथिल्यस्य गुणविपय्र्ययदोषत्वमेव स्यादिति शङ्कां पराकत्र्तुम् ओजसा मिश्रितस्य शैथिल्यस्य गुणत्वमित्युक्तं,यथा,-"गुणः संपलवात्"(का. सू. वृ. 3अधि. 1अ. 7सू.) इति "न शुद्धः"(का. सू. वृ. 3अधि. 1अ. 8सू.) इति सूत्रेण पुनः तदमिश्रितशैथिल्यस्य गुणत्वं निराकृत्य दोषत्वमेव स्थापितम्। विरुद्धयोरोजः प्रसादयोः कथं संप्लव इत्यतः उक्तं,-"सत्वनुभवसिद्धः"(का. सू. वृ. 3अधि. 1अ. 9सू.) इति। अत्र च श्लोकः,-"करुणप्रेक्षणीयोषु संप्लवः सुखदुःखयोः। यताऽनुभवतः सिद्धस्तथैवौजः प्रसादयोः।।"इति)।।46।। समतां निरूपयति, सममिति।-बन्धेषु रचनासु, अविषमम् अविलक्षणम्, उपक्रमोपसंहारयोः सदृशमित्यर्थः, समं समताख्यगुमयुक्तं, तथा च मृदुस्फुटोन्भिश्रवर्णानामन्यतमेन उपक्रमोपसंहारयोः यदवैषम्येण भणनं सा समता इत्यर्थः ते बन्दा- त्रिविधाः, मृदुः कोमल- स्वरेषु ह्रस्वान्त्याः व्यञ्जनेषु वर्गान्त्याः दन्त्यास्च मृदुवर्णा इत्यर्थः. स्फुटः तीव्रः, स्वरेषु दीर्घस्वराः व्यञ्जनेषु नकारवर्जटवर्गरेफशषहाः दन्त्यसंयोगास्च वर्णाः इत्यर्थः, मध्यमः उभयात्मक इति वन्धानां त्रिविधतया समतायास्त्रैविध्यमत्रावगन्तव्यम्। बन्धानां मृदुत्वाद#ेर्हेतुमाह, मृद्विति।-मृदुवर्मानां ह्रस्वस्वरादीनां, स्फुटानां दीर्घस्वरादीनां, तथा उन्मिश्राणाम् उभयात्मकानां वर्णानां, विन्यासः योनिः कारमं येषां तादृशाः। (अत्र मृद्वादिवर्णघटितत्वं यथा त्रिविधभेदहेतिस्तथा असमासदीर्घसमास-मध्मसमासा अपि;यदुक्तम्,-"असमासा समासेन मध्यमेन च भूषितमा। तथा दीर्घसमासेति त्रिधा सङ्घटनोदिता।।"इति। अयञ्च गुमः शब्दगत एव, अर्थगुणस्तु समता यादृशेन प्रकृतिप्रत्ययोगेन प्रकान्तं तादृशेनैव यत्र समापनं भवेत्, तत्रैवेति बोध्यम्, अत एव "प्रकान्तप्रकृतिप्रत्ययाविपय्र्यासेन अर्थस्य विसंवादित#ाविच्छेदः, स च प्रकमभङ्गरूपदोषविरह एव"इति दर्पणकैरेणोक्तम्, उदाहृतञ्च यथा,-"उद्ति सविता ताम्रस्ताम्र एवास्तमेति च"इत्यादि। विपय्र्ययस्तु यथा,-"पिरसीद चण्डिड्डत्ध्; त्यज मन्युमञ्चसा, जनस्तवायं पुरत- कृताञ्जलिः। किमर्थमुक्तम्पितपीवरस्तन-द्वयं त्वया लुप्तविलासमास्यते।।"इति। अत्र प्रसीद त्यज इति कत्र्तृवाचितया प्रक्रान्तस्य आस्यते इत्यत्र त्यागान्न समता)।।47।। उक्तायाः समतायाः त्रैविध्यं दर्शयति, कोकिलेत्यादि द्वाभ्याम्।-कोकिलानाम् आलापेन वाचालः मुखरः, मलयानिलः माम् एति, पीडड्डत्ध्;यितुं सिखयितुं वा इति शेषः।(अत्र मृदुनोपक्रान्तस्य तेनैव समापनमिति मृदुबन्दगा समता)। उच्छलन्तः उद्गच्छन्तः, शीकराः जलकमा यस्य तादृशम्, अच#्छाच्छम् अतिस्वच्छ, यत् निर्झराम्भः तस्य कणैः बिन्दुभिः, उक्षितः अभिषिक्तः, सुशीतल इति यावत्, मलयानिलः मामेति। (अत्र स्फुटबन्धेन उपक्रन्तस्.य सन्दर्भस्य तेनैव उपसंहार इति स्फुटबन्धगता समता)।।48।। चन्दनेत्।-चन्दने प्रमयः संसर्गः चन्दनप्रमयः, तेन उद्गन्धिः उद्गतगन्धः, मन्दः मृदुलः, मलयमारुतः मलयानिलः।(अत्र स्फुटमृदुमिश्रवर्णघटितबन्धत्वान्मध्यमो बन्ध-, तेनैवोपक्रमोपसंहाराविति मध्यमबन्धगतेयं समता। एवं समतायाः त्रैविध्यमन्यत्रापि दृश्यते यथोक्तं,-"यन#्मृदुप्रस्फुटोन्मिश्रवर्णबन्धविधिं प्रति। अवैषम्येण भणनं समता साऽभिधीयते।।"इति;अयञ्च शब्दगतः समतागुणः, अर्थगतस्तु "अवैषम्यं क्रमवतां समत्वमिति कीर्त्तितम्" इत्युक्तलक्षणः। तत्रोदाहरमं यथा,-"अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयोः, बालासोकमुपीढरागसुभगं भेदोन्मुखं तिष्ठति। ईषद्धद्धरजः-कणाग्रकपिशा चूते नवा मञ्जरी, मुग्धत्वस्य च यौवनस्य च सखे!मध्ये मधुश्रीः स्थिता।।"इति। अत्र मधुश्रियो मौग्धयत्यागौ यौवनारम्भकृतानां विशेषणानाम् अवैषम्यात् समता।। भोजस्त्वत्र श्लोकाद्र्धगतं समतायास्त्रिविधमुदाहरमं रुच#िरममन्यमानः "भवेत् स एव विषमः समताया विपय्र्ययः"इति लक्षणमभिधाय प्रथमश्लोकं समताविपय्र्ययरूपविषमदोषस्योदाहरणत्वेन लक्षयित्वा च "अत्र पूर्वाद्र्धस्य मृदुबन्धत्वात् उत्तराद्र्धस्य च गाढबन्धत्वात् समबन्धेषु विषममिति विषमो नाम शब्दप्रधानः समताविपय्र्ययो दोषः"इत्याह;तन्न रुचिरं, सर्वत्रोदाहरमदर्शनानन्तरमेव प्रत्युदाहरणदर्सनस्य क्रमदर्शनादित्यवधेयम्)। समतात्रयमित्थं साद्र्धश्लोकेन दर्शयित्वा गौडड्डत्ध्;योमेतद्विपय्र्ययं लक्षयितुं वैषम्यं दर्शयति, स्पद्र्धते इति।-तता रुद्धं निराकृतं, मम धैय्र्यं नाशयन्नित्यर्थः, वरराम#ाणाम् उत्तमाङ्गनानां, मुखानिलैः मखनिःमृतसुगन्धिमारुतैः, स्पद्र्धते सादृश्यं लभते इति यावत्, सौगन्ध्यसाम्यादिति भावः। (अत्र स्फुटबन्धेन उपक्रमः मृदुबन्धोनोपसंहार इति वैषम्यात् प्रोक्तलक्षणसमताया नावसरः। गौडड्डत्ध्;ीयासितु समतामत्रापि स्वीकुर्वन्ति इत्यभिप्रायः)।।49।। निरुक्तलक्षणसमतायां गौडड्डत्ध्;ीयानामनादरं दर्शयति, इतीति।-इति उक्तप्रकारं,"स्पद्र्धते"इत्यादिश्लोकोक्तमिति यावत्, वैषम्यं समताविपय्र्ययजन्यदोषम्, अनालोच्य अविचाय्र्य, अर्थानां काव्यार्थानाम्, अलङ्काराणाम् अनुप्रासोपमादीनाञ्च, डड्डत्ध्;म्बरौ आडड्डत्ध्;म्बरौ, उत्कर्षौ इत्यर्थः, अपेक्षमाणा अनुसरन्तीत्यर्थः, पौरस्त्या पूर्वदेशीया, गौडड्डत्ध्;ीया इत्यर्थः, काव्यानां पद्धतिः ववृधे, ते हि अर्थानुसारेम अलङ्कारानुसारेण च कदाचित् बन्धस्य मार्दवं कदाचित् वैकटंय कुत्रचिद्वा मिश्रीभावमाद्रियन्ते, न तु गुमपक्षपातेन पूर्वोक्तरूपां वैदर्भैरादृतां समताम्। अयं भावः,-यत्रार्थस्य मृदुत्वं तत्र मुदुलो बन्धः, यत्र तु अर्थस्य वैकटयं तत्र विकटो बन्ध-, यत्र च अर्तस्य मिश्रीभावः तत्र मध्यमो बन्धः, न तु येनैवारम्भस्तेनैव समापनमिति।(युक्तञ्चैतत्, तथा हि,-"सारढद्धठ्ठड़14;गाः किमु वग्लितैः किमफलैराडड्डत्ध्;म्बरैर्जम्बुका, मातङ्ग#ा महिषा मदं व्रजत किं शून्येऽथ शूरा न के?। कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः सनैः, सिन्धुद्वानिनि हुङ्दृते स्फुरति यत् तद्गर्जितं गर्जितम।।" इत्यत्रोत्तराद्र्धे कुपितसिंहवर्णनरूपार्थस्य वैकदयात् उपक्रान्तमृदुबन्धत्यागो गुम एवेतिः;अत एव पतत्प्रकर्षतादोषस#्यापि क्वचिद्गुमत्वं दर्पमकृता दर्सितं, यथा,-"पतत्परकर्षता तथा। तथेति क्वचिद्गुण-, यता,-"चञ्चुद्बज"इत्यादि। अत्र चतुर्थपादे सुकुमारार्थतया शब्दाडड्डत्ध्;म्बरत्यागो गुणः, इति। वैदर्बास्तु अर्थवैषम्येऽपि येन बन्धेन उपक्रमः तेनासमापनं दोषत्वेनैव मन्यन्ते इत्यनयोर#्भेदः। एवमलढद्धठ्ठड़14;कारेऽपि गुमवदलढद्धठ्ठड़14;कारा अपि रसस्यीत्कर्षकाः न तु रसनिरपेक्षकाः इति वैदर्भमतं, गौडड्डत्ध्;ानान्तु रसनिरपेक्षा अपीत्यनयोर्भेदः इति)।।50।। माधुय्र्यं निरूपयति, मधुरमिति।-रसवत् रसाः श्रृङ्गारादयः, तद्रुणयोगात् भाव-तदाभासा अपि रसशब्दवाच्याः, ते विद्यन्ते यत्रेति तत् वाक्यं मधुरं माधुय्र्यगुणयुक्तम्। (केचित्तु श्रृङ्गारकरुणान्यतरप्रकाशानुगुणव्यापारावेशेन शब्दार्थयोः चित्तद्रुतिविधायित्वं माधुय्र्यमित्याहुः, यथा,-"श्रृङ्गार एव मधुरः परः प्रढद्धठ्ठड़14;लादनो रसः। तन्मयं काव्यमाश्रित्य माधुय्र्यं प्रतितिष्ठति।। श्रृङ्गारे विप्रलम्भाख्ये करुण च प्रकर्षवत्। माधय्र्यमात्रतां याति यतस्तत्राधिकं मनः।।"इति) तर्हि रस एव माधुय्र्यमित्यर्थत एव आयातं, परं गुणानांसाक्षात् परम्परया वा रसोत्मकत्वमित्याशङ्व्याह, वाचीति।-वाचि वाक्प्रतिपादकतादृशवर्णे, वस्तुन्यपि वाक्यप्रतिपाद्यभूते अर्थेऽपि रसस्थितिः रसानां श्रृङागरादीनां, स्थितिः व्यञ्चकत्वसम्बन्धेनावस्थानम्। (रसव्यञ्जकवर्णाश्च श्रृङ्गारकरुणशान्तरसे,-"मूर्द्धि वर्ग#ान्त्यवर्णेन युक्ताष्टठडड्डत्ध्;ढान् विना। रणौ लघू च तद्वयक्तौ वर्णाः कारणातां गताः।। अवृत्तिरल्पवृत्तिश्च मधुरा रचना तथा।।"इत्युकितलक्षणाः। वीरबीभत्सरसेषु च,-"वर्गस्याद्यतृतीयाभ्यां युक्तौ वर्णौ तदन्तिमौ। उपय्र्यधो द्वयोर्वा सरेफष्टठडड्डत्ध्;ढैः सह।। शकारश्च षकारश्च तस#्य व्यञ्जकतां गताः। तथा समासबहुला-"एतल्लक्षणोक्ताः। हास्याद्भुतभयानकरसेषु च तत्तदवशिष्टा मध्यवर्णा मध्यसमासाश्च विज्ञेयाः, तथा रसव्यञ्जका अर्थास्च रत्यादिस्थायिभावाः एव;ततश्च रसव्यञ्जकवर्णार्थादिमत् वाक्यं माधुय्र्यम् इति लक्षणम्)। रसवत् इत्यनेन प्राप्तस#्य रसस्य लक्षणमज्ञात्वा तद्वयञ्जकवर्णादीनां परिज्ञानसम्भवात् रसलक्षणमाह, येनेति।-येन धीमन्तः सामाजिकाः, न तु कुधिय इत्यर्थः, मधुव्रताः भ्रमराः, मधुनेव माद्यन्ति मत्ता भवन्ति, त्सय लोकोत्तराढद्धठ्ठड़14;लादरूपत्वादिति भावः, स रस इति शेषः; तथा च सुधीयां मादहेतुः तादृशकाव्यार्थानुशीलनजन्मा भावविसेष एव रसः। झ्र्स च "रतिर्हासश्च शोकस्च क्रोधोत्साहौ भयं तथा। जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽपि च।।"इत्युक्तलक्षणस्थायिभावरूपः। रत्यादिस्थायिभावस्च ललनादिभि रालाम्बन विभावैः जनतिः, उद्यानादिभिरुद्दीपनविभावैरुद्दीपितः, कटाक्षादिभिरनुभावैः प्रतीतियोग्यक्रियमाणः, उत्कण्ठदिभिव्र्यभिचारिभिः परिपोषितः नायकनिष्ठतया अनुमीयमानः वासनासन्निकर्षेण सामाजिकैः साक्षात् क्रियमाणश्च रसः इति संज्ञां लभते। उक्तञ्च,-"व्यक्तः स तैर्विभावाद्यैः स्थायिभावः रसः स्मृतः"इति, "विभावेनानुभावेनव्यक्तः सञ्चारिमा तथा। रसतामेति रत्यादि स्थायिभावः सचेतसाम्।।"इति च। श्रृङ्गारहास्यकरुणरोद्रवीरभयानकबीभत्साद्भुतरसानां वक्ष्यमाणानां स्थायिभावास्च क्रमेण रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मया वेदितव्याः। शान्तरसस्य च शमः। अत्र च रसानामष्टत्वमेव प्रतिपादय#िष्यते। तत्तु "अष्टौ नाट्येरसाः स्मृताः"इत्युक्तेः नाटयाभिप्रायेण, श्रव्यकाव्ये सान्तरसस्यापि सम्भवात्; यदुक्तं,-"न तत्र दुःख न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छै। रसः स शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु शमप्रधानः।।"इति सुधीभिर्भाव्यम्। केचित#्तु,-"बन्धे पृथक्पदत्वञ्च माधुय्र्यमुदितं बुधैः"इत्युक्तलक्षमं पृथक्पदत्वं माधुय्र्यं शब्दगुण इत्याहुः, यता,-"स्थिताः क्षणं पक्ष्मसु ताडिड्डत्ध्;ताधाराः पयोधरोस्तेधनिपातचूर्णिताः"इत्यादि। अत्र पदेषु संहिताभावात् पृथक्पदत्वेन माधुय्र्यं, तञ्च वामनेनाप्युक्तं,-"पृथक् पदत्वं माधुय्र्यम्"(का. सू. वृ. 3अधि. 1अ. 21सू.) इति। अर्थगुणमादुय्र्यञ्च"माधुय्र्यमुक्तमाचाय्र्यैः क्रोधादावप्यतीव्रता"इत्युक्तलक्षणं ज्ञेयम्; यथा,-"भ्रूभेदे सहसोद्गत्ऽपि वदनं नीतं परां नम्रतामीषन्मां प्रतचि भेदकारि हसितं नोक्तं वचो निष्ठरम्। अन#्तर्वाष्पजडड्डत्ध्;ीकृतं प्रभुतया चक्षुर्न विस्फरितं, कोपस्च प्रकटीकृतो दयितया मुक्तस्च नो प्रश्रयः।।"अत्र वासवदत्तालक्षणस्यार्थस्य कोपेऽपि योऽयं विनयालम्बनेन कोपचिढद्धठ्ठड़14;ननिढद्धठ्ठड़14;नवः तन्माधुय्र्यम्। वामनस्तु,-"उक्तिवैत्रियं माधुय्र्यम्"(का. सू. वृ. 3अधि. 2अ. 10सू.) इत#्युक्तलक्षमं माधुय्र्यम् अर्थगुम इत्याह, तदुभयमतवैषम्यं परिलक्ष्यतेट।।51। श्रुत्यनुप्रासघटितवर्णसंहतेः रसव्यञ्जकतां दर्शयति, ययेति।-यया कयाचित् कण्ठताल्वादिरूपया इत्यर्थः, श्रत्या श्रवमसाधनीभूतेन उञ्चारणेन, समानं सदृशं, प्रागुञ्चरितव्यञ्जनतुल्यमित्यर्थः, अनुभूयते प्रतीयते, तद्रूपा तादृशानुभवविषयभूतव्यञ्जनवतौ, पदासत्तिः पदानाम#् आसत्तिः अव्यवधानेन अवस्थितिः, सानुप्रासा श्रुत्यनुप्रासवती, अत एव रसम् आवहतीति रसावहा, हिरवधारणार्थः, निश्चितमेव रसपोषिकेतेयरेथः। झ्र्अनुप्रासस्य काव्योत्कर्षकरत्वमुक्तञ्च,-"यथा ज्योत्स्ना शरञ्चन्द्रं यथा लावण्यमढद्धठ्ठड़14;गनाम्। अनुप्रासस्तथा काव्यमलङ्कत्र्तुमिहक्षमः।।"इति, एतेन तालुरदाद्येकस्थानोञ्चाय्र्यतया व्यञ्जनवर्णानां सादृश्यं श्रुत्यनुप्रासं इत्यर्थात् आयातम्। उक्तञ्च दर्पणकार्म यथा,-"उञ्चाय्र्यत्वात् यदेकत्र स्थाने तालुरदादिके। सादृश्यं व्यञ्जनस्यैव श्रुत्यनुप्रास उच्यते।।" इति। अस्य च अलङ्कारप्रकरणीयत#्वेऽपि इह गणप्रसङ्गात् लक्षणमुक्तं, वक्ष्यते च,-"काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलङ्क्रियाः"(2प. 3श्लोकः) इतिट।।52।। उदाहरमं दर्शयति, एष इति।- ब्राह्मणाः प्रिया यस्य अथवा ब्राह्मामानां प्रियः, एष राजा यदा लक्ष्मीं राजश्रियं, प्राप्तवान्,ततः प्रभृति लोके जगति, धर्मस्य उत्सवः अभवत्, असौ धर्मेण प्रजाः पालयामास इत्यर्थः। (इह षकारवकारयोः एकस्मात् मूद्ध्र्रः जकारयकारयोस्ताल#ुतः दकारलतकारयोश्च दन्तादुञ्चरितत्वेन सादृश्यमित्यतः श्रुत्यनुप्रासाः, ततश्च तस्य राजविषयकरतिभावव्यञ्जकतया माधुय्र्यगुणयोगः, पदेषु सहिताभावात् पृथक्पदत्वेनास्य शब्दगतत्वञ्च इति विभावनीयम्)।।53।। अत्र वैदेरभीगौडड्डत्ध्;योर्मतभेदं दर्शयन्नाह, इतीति।- इतिपदं पूर्वोक्तद्योतकम्; इति पूर्वोक्तम्, इदं पद्यं गौडैड्डत्ध्;ः गौडड्डत्ध्;वासिभिः कविभिः, न आदतं माधुय्र्यगुणवत्त्या वैचित्रयात्मकत्वन्तु नस्वीकृतं, विभिन्नवर्णानामेकस्थानोञ्चरितत्वेऽपि रसानुगुण्यस्याननुभवादिति भावः। अनुप्रासस्तु वष्चमाणवर्णावृत्तिरूपः, तत्प्रियः तेषां गौडड्डत्ध्;ानां,प्रियः रसानुकूल्यतया आदृतः। वैदर्भैस्तु अनुप्रासात् पूर्वोक्तात् श्रुत्यनुप्रासादपि, प्रायः बहुल्येन, इदम् एष राजेत्यादि पद्यम्, इष्यते आद्रियते, (इत्थञ्च वैदर्भाणां श्रुत्यनुप्रासवर्मावृत्तिरूप#ानुप्रासयोरुभयोरेव प्रियता, गौडड्डत्ध्;ानान्तु केवलं वर्णावृत्तिरूपे इति अनयोर्मतभेद इति दिक्)।।54।। अनुप्रासमाह, वर्णावृत्तिरिति।-वर्मानाम् अक्षरामां, व्यञ्जनानाम् इत्याशयः, आवृत्तिः पुनरञ्चारमम्, आवृत्तिगतसादृश्यप्रतीतिरित्यर्थः, अनुप्रासः, सादृश्यस्यैव वैचित्रयजनकत्वेनालङ्कारत्वाङ्गीकारात्। (आवृत्तिशब्दोऽत्र तद्गतसादृश्यार्थकः, एकस्य वर्णस्य पुनरुञ#्चारणेन कथं सादृश्यं तयोरभिन्नत्वादित्यपि न चोद्यम्, एकस्यापि उञ्चारमकालभेदेन भेदात् तयोर्बिभिन्नत्वं बोध्यम्। एतेन वर्णस्य वर्मयोर्वर्णानां वा पुनरञ्चारमेन साम्यप्रतीतिरनुप्रास इति लक्षणमायातम्। अत एवोक्तं प्रकाशकारेम,-"वर्णसाम्यमनुप्रासः"इति। वर्णानामिति एकशेषद्वन्दवशात् वर्मस्य वर्णयोरपीति बोध्यमे)। स च द्विविधः, पादेषु पदेषु च, पादाः पद्यचतुर्थभाघाः तेषु, पदेषु तत्तत्पादस्थसुप्तिङन्तेषु च, पादपदगत इत्यर्थः। झ्र्पादेषु चेति बहुवचनेन सर्वपादेषु अनुप्रासस्थितिर्विसेषेम मनोरमेति सूचितम्। तल्लक्षममुक्तं वामनेन,-"पादानुप्रासः पादयमकवत्"(का. सू. वृ. 4अधि. 1अ. 10सू.) इति;उदाहरमं यता,-"कविराजमविज्ञाय कुतः काव्यक्रियादरः।।"इति। आवृत्तिश्च स्वरवैषम्येऽपि वैचित्रयमावहति; तथा चोक्तं दर्पणकारेण,-"अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत्"इतिट। आवृत्तिश्च अव्यवह#िता मुख्या, व्वधानोऽपि प्रथमोञ्चरितवर्णानां सन्निकृष्टत्वेन पूर्वानुभवसंस्कारस्थित्यवधि ग्राह्येति प्रतिपादयितुमाह, पूर्वेति।-पूर्वमुञ्चरितस्य वर्मस्य यः अनुभवः श्रावणज्ञानं, तज्ज्नितः संस्कारः भावनाविसेषः, तस्य बोदिनी पालनी, अदूरता द्वितीयादिवर्मस्य सान्निध्यं, यदि, वत्र्तते इति शेषः, तदैवानुप्रास इत्यन्वय-; अयं भावः,-संस्कारस्य प्रथमक्षमे उत्पत्ति-, द्वितीयक्षमे स्थितिः, तृतीयक्षमे निवृत्तिः, इति नियमेन अव्यवधानेन किञ्चिदव्यवधानेन वा वर्णोञ्चारणस्य मादृश्यप्रतीतिजननात् सादृश्यस्यैव वैचित्राजनकत्वेनालङ्कारत्वात् तादृशवर्मावृत्तिजन्यसादृश्यमनुप्रास इति। (अयञ्च द्विविधः, उल्वमः अनुल्वणस्च, उल्वण उत्कटपदविन्यासात्मकः,अनुल्वणः कोमलपदात्मकः;तत्रोल्वमो यथा,-"वल्लीबद्धोद्र्धजूटोद्भटमटति रटत्कोदण्डड्डत्ध्;दण्डड्डत्ध्;ः"इति। नव्यास्तु अस्य पञ्चविधत्वमाहुः, छेकानुप्रासः वृत्त#्यानुप्रासः श्रुत्यनुप्रासः अन्त्यानुप्रासः लाटानुप्रासश्चेति, तदुक्तं दर्पणकारेण,-"छेको व्यञ्जनसङ्घस्य सकृत् साम्यमनेकधा। अनेकस्यैकधा साम्यमसकृद्दाऽप्यनेकधा। एकस्य सकृदप्येष वृत्त्यनुप्रास उच्यते।। उञ्चाय्र्यत्वात् यदेकत्र स्थाने तालुरदादिके। सादृश्यंव्यञ्जनस्यैव श्रुत्यनुप्रास उच्यते।। व्यञ्जनञ्चेत् यथावस्थं सहाद्येन स्वरेम तु। आवत्त्र्यतेऽन्त्ययोज्यत्वादन्त्यानुग्रास एव तत्।। शब्दार्थयोः पौनरुक्त्यं भेदे तात्पय्र्यमात्रतः। लाटानुप्रास इत्युक्तोऽनुप्रास- पञ्चधा ततः।।"इति। तत्र लाटानुप्रासोदाहरणं यथा तत्रैव,-"स्मेरराजीवनयने। नयने किं निमीलिते?। पस्य निर्जितकन्दर्पं कन्दर्पवशगं प्रियम्।।"इति)।।55।। उदाहरति, चन्द्रे इति।- शरन्निसायाः शारदीयरजन्याः, उत्तंसे शिरोभूषमरूपे, कन्दस्तवकसन्निभे माघ्यकुसुमगुच्छभदृशे, चन्द्रे, इन्द्रनीलनिभं श्यामलम् इत्यर्थः, लक्ष्म कलढद्धठ्ठड़14;कः, अलिन- भ्रमस्र्य, श्रियं शोभां, सन्दधाति धारयति ।(अत्र प्रथमद्वितियतृतीयेषु पादेषु शकार-ककार-नकार लकाराणां वर्णनाम् अनतिदूरवर्त्तिनी पुनरावृत्तिरिति साम्यप्रतीतेः वृत्त्यनुप्रासः, चतुर्थे च दकार-धकार-तकार-नकाराणां दन्तरूपैकस्थानोञ्चाय्र्यत्वात् वैदर्भप्रियः श्रुत्यनुप्रास इति द्विविधोनानुप्रासलङ्कारेण व्यञ्जितं माधुय्र्यं श्रृढद्धठ्ठड़14;गाररसं पद्यनिष्ठं परपुष्णाति। अत्र रूपकोपमाभ्यामनुप्राणिता निदर्शना नाम अलकृतिः, ततश्च शब्दार्थोभयनिष्ठं माधुय्र्यमिति सुधीबिर्विभावनीयम्)।।56।। स्वरवैषम्येण अनुप्रासो दर्शितः, इदानीं तत्सादृश्येन दर्शयति, चार्विति।-हे भीरु!भयशीले!मन्मथाक्रान्तं कामात्र्तं, मन्मनः मम मानसं, नर्दयं यथा तथा हन्तुमुद्यमं चारु मनोज्ञम्, एतत् परिदृश्यमानमित्यर्थः, चान्द्रमसं विम्बं चन्द्रमण्डड्डत्ध्;लम् अम्बरे आकाशे, पश्येत्यन्वयः। (मानिनीं कामिनीं प्रति कस्यचित् नायकस्य उक्तिरियम्। इह प्रथमे पादे चाकाररुकारयोः स्वरसहितयोः सादृश्यात् वृत्त्यनुप्रासः;द्वितीयतृतीययोश्च यथाक्रमं म्बकारयोर्मन्ममन्मयोश्च साम्यत् छेकानुपिरासोऽपि;तथा चतुर्थे दकारयोस्तकारयोश्च स्वरवैषम्येण सादृश्य#ात् अन्यविधो वृत्त्यनुप्रासस्च। माधुय्र्यगुणोऽप्यत्र शब्दार्थोभयनिष्ठत्वेन चमत्कारजननात् विप्रलम्भाख्यं श्रृङ्गारं परिपुष्णाति)।।57।। अदूरतैवानुप्रासस्य प्रयोजकमिकत्याह, इतीति।- अतिदूरं समधिकम्, अन्तरं व्यवधानं स्याः सा अतिदूरान्तरा, न अतिदूरान्तरा नातिदूरान्तरा, तादृशी श्रुतिः श्रवणं .यस्य तादृशम्, इति प्राक् प्रदर्शितोदाहरणद्वयरूपम्, अनुप्रासम् इच्छन्ति, गौडड्डत्ध्;ा इति शेषः रामामुखम्भोजसद#ृश- चन्द्रमा इति एवंविधं, तृतीयचतुर्थयोः पादयोः माकारयोः साम्येऽपि अतिदूरान्तरश्रुतिम् इत्यर्थः, अनुप्रासमिति शेषः, न तु, इच्छन्तीति च शेषः, "रामा""चन्द्रमा" इति पदस्थयोर्माकारयोरतिदूरस्थतया पूर्ववर्णसंस्कारोद्बोधाभावादिति भावः।।58।। अनुप्रासस्य रसावहत्वकीत्र्तनात् यत्र वाक्यस्य सदोषत्वेन रसस्य अपरिपुष्टता तत्र न माधुय्र्यसद्भाव इत्याह, स्मर इति।-स्मरः कामः, खरः अतितीक्ष्णः, कान्तः प्रियः, खलः निष्ठुरः, नः अस्माकं, कायः शरीरं, कोपश्च, कान्तं प्रतीति शेषः, कृशः क्षीणः नष्टस्च, मानः ग#ौरवं, च्युतः विनष्टः, रागः कान्तप्राप्त्यभिलाषः, अधिक-, मोहः मूच्र्छा, जातः, क्षणे क्षणे इति शेषः, असवः प्राणाः, गताः, प्रयेणेति शेषः। (इदं नायकं निराकृतवत्याः गलितमानायाः कस्याश्चित् कामिन्याः पश्चात्ताप वचनम्। अत्र प्रथमे पादे रेफयोः खकारयोश्च द्वितीये ककारामां साम्यात् वृत्त्यनुप्रासस्य तथा उत्तराद्र्धे तकारादिदन्त्यवर्णामां साम्यात् श्रुत्यनुप्रासस्य दोषाकुलतया तादृशविप्रलम्भश्रृङ्गारस्य न अतिपरिपाषकता इति न माधुय्र्यं, प्रत्यत ओजोविपय्र्ययाक्यदोषत्वेनेदमुदाहृतं कण्ठाभरणे, यदुक्तं पद्यमिदमुदाहृत्य,-"अत्र सत्यसमस्तपदाभिधाने सत्यपि च अर्थस्य सौकुमाय्र्ये श्लेषादिगुमसामग्राभावान्न वैदर्भीरीतिः, नापि यथोक्तलक्षणाभावात् गौडड्डत्ध्;ीयादयः इति खम्डिड्डत्ध्;तरीतित्वादयम् ओजोविपय्र्ययस्य लक्षणमुक्तं यथा,-"वाक्ये यः खण्डड्डत्ध्;यन् रीतिं भवत्योजोविपय्र्ययः। असमस्तमिति प्राहुर्दोषं तमिह तद्विदः।।"इति)।।59।। पूर्वोक्ते पद्ये, इत्यादीति।-इत्यादि एवमादिकं सानुप्रासमपि पद्यं, बन्धपारुष्य बन्धे रचनायां, पारुष्यं दुःश्रवत्वं, शैथिल्यं पतत्प्रकर्षतादिकञ्च, नियच्छति ज्ञापयति।(अत्रपूर्वाद्र्धे बहुविसर्गसत्तया पारुष्यम्;तदुक्तम्,-"अनुस्वारविसर्गौ तु पारुष्याय निरन्तरौ"इति। पूर्वाद्र्धे यादृशी ताव्ररचना उत्तराद्र्धे तथा नेति पतत्प्रकर्षता)। अतः कारमात्, एवं सदोषमित्यर्थः, अनुप्रासं दाक्षिणात्याः विदर्भदेसीयाः पण्डिड्डत्ध्;ताः, न प्रयुज्यते न व्यवहरन्ति, माधुय्र्यस्य असद्भावादिति भावः।(दाक्षिणात्या इत्युपलक्षणं, तेन गौडड्डत्ध्;ीया अपि दोषबहुलं सानुप्रासमित्यादिकमुदाहरणं नेच्छन्ति। यत्र तु पारुष्यादिके रसानुकूलतया माधुय्र्यमस्ति, तत्र पारुष्यादिकं न दोषः, प्रत्युत गुण एव;तथा चोक्तं,-"वक्तरि क्रोधसंयुक्ते तथा वाच्ये समुद्धते। रौद्रादौ तु रसेऽत्यन्तं दुःश्रवत्वं गुणो भवेत्।।"इति)।।60।। ननु रसवतो माधुय्र्यगुमत्वात् वर्णावृत्तेश्च रसावहत्वात् प्रसङ्गतो यथा अनुप्रासलक्षणं निरूपितं तथै वर्णावृत्तिरूपं यमकमपि कथमत्र न निरूप्यते इत्याह, आवृत्तिमिति।-वर्णसङ्घातः स्वरव्यञ्जनात्मकवर्णसमूह एव, गोचरः विषयो यस्याः तथोक्ताम् आवृतिं्त पूर्वक्रमेण प#ुनरुञ्चारणं. यमकं विदुः जानन्ति, कवय इति शेषः। (अत्र वर्णसढद्धठ्ठड़14;घातपदस्य स्वरव्यञ्जनसमुदायपरत्वं ज्ञेयम्, अन्यथा अनुप्रासलक्षणे सहैक्यम् आपतितं स्यात्;तथा भिन्नार्थकेति तद्विशेषमं देयम्, अन्यथा "यामि यामि"इत्यादौ एकार्थस्यापि यमकत्वं प्रसज्येत, निरर्थकयोरपियमकत्वाङ्गीकारात्, अर्थसम्भवे सति भिन्नर्थत्वं बोध्यम्। आवृत्तिश्चात्र पूर्वक्रमानुसारिणी, तेन च "दमो, मोद" इत्यादेर्भिन्नविषयत्वं सूचितम्;एतेन अर्थसम्भवे सति भिन्नर्थकस्वरव्यञ्जनात्मकवर्मसङ्घातस्य पूर्वक्रमवत्या- वृत्तिर्यमकमिति लक्षणम्। तदुक्तं दर्पणकारेण, यथा.-"सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः। क्रमेम तेनैवावृत्तिर्यमकं विनिगद्यते।।"इति। अत्र द्वयोरपि पदयोः क्वचित् सार्थकत्वं क्वचित् निरर्थकत्वं क्वचिदेकस्य सार्थकत्वमपरस्य निरर्थकत्वम्, अत उक्तं,-"सत्यर्थे"इति। उदाहृतञ्च तत्रैव,-"नवपलाशपलाशवनंपुरः स्फुटपरागपरागतपङ्कजम्। मृदुलतान्तलतान्तमलोकयत् स सुरभिं सुरभिं सुमनोभरैः।।"इति। अन्यैरप्युक्तं यता,-"तुल्यश्रुतीनां भिन्नानामभिधेयैः परस्परम्। वर्णानां यः पुनर्वादो यमकं तन्निरूप्यते।।"इति)। तत्तु सयमकं पद्यं, न एकान्तमधुरं न अतिशयेन माधुय्र्यवत्, तथा हि तताविधे वाक्ये प्रथमम् अर्थानुसन्धानव्यग्रताया अभावात् रसप्रतीतेः अव्यवहितत्वमिति सानुप्रासे वाक्ये माधुय्र्यमस्तीति च भावः। (एकान्तेति पदेन यमकेऽपि रसावहं माधुय्र्यमस्त्येव, परम् अनुप्रासवत् सम्यक् न इति वक्तव्यम्, अन्यथा अस्यअनलङ्कारत्वापत्तिराद#्येत, शब्दार्थशोभाजननेन काव्यात्मभूतसोप कारित्वस्य एव अलङ्कारत्वात् इति ध्येयम्)। अतः पश्चात् अलङ्कारप्रस्तावे इत्यर्थः, विधास्यते वक्ष्यते, यमकमिति शेषः।।61।। माधुय्र्यस्य शब्दगतत्वं लक्षयित्वा तस्य अर्थगतत्वं दर्शयन्नाह, काममिति।-सर्वोऽपि शब्दगतः अर्थगत- उभयगतस्च, अलङ्कारः अनुप्राससब्दश्लेषपुनरुक्तवदाभासोपमादिः, अर्थे वाच्यलक्ष्यव्यङ्गयरूपे प्रतिपाद्ये, कामं यथेष्टं यथा तथा, रसं निषिञ्चति पुष्णाति,उद्बोधयतीत्यर्थः, झ्र्"वस्तुन्यपि रसस्थितिः"(1प. 51श्लो.)इत्यनेनैव सूचितमर्थगतमाधुय्र्यमिति लक्षणमायातम्ट। ग्राम्यतादोषस्य विशेषेणार्थगतमाधुय्र्यप्रतिबन्धकतां दर्शयितुमाह, तथाऽपीति।-थाऽपि अग्राम्यता ग्राम्यः इतरजनव्यवहृतः शब्दोऽर्थस्च स न भवतीति अग्राम्यः तस्य भावः,भूयसा बाहुल्येन, एनं भारं रसनिषेकरूपं, वहति। (तथा च सालङ्कारस्य रसव्यञ्जकस्य एव अर्थस्य माधुय्र्यमिति प्रतिपादितम्। अत्र अग्राम्यताशब्दः अनश्लीलादीनासुपलक्षकः, ततस्च अन्यदोषाणामपि माधुय्र्यस्य प्रतिबन्धकत्वेऽपि ग्राम्यदोषस्य विशेषप्रतिबन्दकत्वसूचनार्थं ग्राम्यपदोपादानम्। एवञ्चान्यैरुक्तस्य माधुय्र्यविपय्र्ययस्यापि दोषस्यत्र ग्रहणम्; तञ्चोक्तं यथा,-"माधुय्र्यव्यत्ययो यस्तु जायते रीतिखम्डड्डत्ध्;नात्। तदनिव्र्यूढमित्युक्तं काव्यसर्वस्ववेदिभिः।।"यथा,-"नकिनाञ्चनदौनाञ्च श्रृङ्गिणां शस्त्रपाणिनाम्। विश्वासो नैवकत्र्तव्यः स्त्रीषु राजकुलेषु च।।" अत्र नखिनां नदीनाञ्चेति षष्टान्ताञ्चकारेण रीतिरुपक्रमे श्रृढिद्धठ्ठड़14;गणां शस्त्रपाणिनामिति चकारानिर्वाहात् स्त्रीषु राजकुलेषु चेति षष्ठपरित्यागात् अमधुरार्थत्वाञ्च माधुय्र्यविपय्र्ययनामायं शब्दार्थप्रधानो गुमविपय्र्ययो दोषः इत#ि, ततश्चात्रापि न माधुय्र्यगुणसद्भावः। भूयसा इति ग्रहणात् इतरजनकथनेषु ग्राम्यता न दोषः, प्रतियुत गुण एव, तदुक्तं,-"ग्राम्यत्वमधमोक्तिषु"गुण इति शेषः इति)।।62।। अर्थगतायाः ग्राम्यतया उदाहरणं दर्शयति, कन्ये इति।-(विदग्धजनोक्तिरियम्। "विरहे ते विषीदन्तं निषीदन्तं तवान्तिके"। इत्यस्य पूर्वाद्र्धम्), हे कन्ये! त्व त् तव, विरहे वोषौदन्तं तवान्तिके निषीदन्तं कामयमानं मां कथं न कामयसे? इत्यत्र कन्ये!इति सम्बोधनं दुहित#ृसिथानीयानामेव सम्भवति, नायिकासम्बाधने तु "प्रिये""सुन्दरि"इत्यादि प्रयोग एव साधु-। ( अन्ये तु उक्तेः ग्राम्यतया कान्तिहीनमित्यर्थप्रधानोऽयं कान्तिविपय्र्ययाक्यः दोष इत्याहुः ; तदुक्तं,-"कान्तोर्विपय्र्ययाद्वाक्यं ग्राम्यमित्यपदिस्यते"इति। तस्मादत्र अर्थस्य ग्राम्यता न तु कन्याशब्दस्य, शब्दस्य ग्राम्यत्वे हि विदग्धजना न तद्वावहरन्ति, कन्याशब्दस्तु तेषामपि प्रयोगे दृश्यते, यथा,-"कन्येयं कलधौतकोमलरुचिः कीर्त्तिस्तु नातः परा"इत्यादि। प्राचीनैस्तु ग्राम्यजनमात्रव्यवहृतानां कट्यादिशब्दानामेव ग्राम्यत्वमुक्तम्। किञ्च, कामयमानमित्यादौ च कामिनां सुरतेच्छरूपः कामः शब्देनाप्रतिपाद्यमानः कथञ्चित् सूच्यमानः एव शोभां जनयति, अगूढस्तु शब्देन स्पष्टतयोक्तः सहृदयानां लज्जाजनकत्वेन वैरस्यमावहतीति स्पष्टशब्दार्थाभिधीयमानकामत्वात्"कामयमानम्" इतियत्रापि अर्थगतः ग्राम्यताद#ोषः। अत्र च नायककामरूपकारमे सत्यपि नायिकाकामरूपस्य काय्र्यस्याभावात् विशेषोक्तिरलङ्कारः; तदुक्तं दर्पणकारेण,-"सति हेतौफलाबावे विशेषोक्तिस्तथा द्विधा" इति। एवमलङ्कारयुक्तः अनुप्रासवानपि शब्दार्थः ग्राम्यत्वेन वैरस्यमेव प्रतिपादयति इति न माधुय्र्यसद्भावः)। तञ्च विवृणोति, इतीति।- इति उक्तरूपः, अयं ग्राम्यः तदाख्यदोषयुक्तः, अर्थात्मा प्रतिपाद्यस्वरूपं, वैरस्याय रसोद्बोधव्याघाताय, प्रकल्पते प्रभवति।।63।। अग्राम्यतां दर्शयति, काममितिष- हे वामाक्षि!वामे सुन्दरे कुटिले वा, अक्षिणी यस्याः तत्सम्बुद्धौ, कन्दर्पचाण्डड्डत्ध्;ालः मयि कामं नर्दयः, दिष्ट्या भाग्येन, त्वयि निर्मत्सरः सदय इत्यर्थः, इति पूर्वश्लोकार्थः एव गूढतया उक्तरूप इत्यर्थः, अर्थः अहं त्वां कामये त्वन्तु मां न कामयसे इत्येवंरूपः, अग्राम्यः ग्राम्यदोषरहित-, भढद्धठ्ठड़14;गया सूच्यमानस्य वैचित्राजनकत्वेन रसोद्बोधकत्वादिति भावः ;अत एव रसम् आवहति पुष्णातीति रसावहः रसोपकारकत्वेन मादुय्र्यगुमयुक्त इत्यर्थ-। अयं भावः,- वामाक्षीति सम्बोधनपदं नायिकायाः सौन्दय्र्यं नायकस्य च तां प्रति चाटूकिं्त व्यञ्जयति, कन्दर्पो मयि निर्दयः त्वयि तु निर्मत्सर इत्यनेन कामयमानं मां त्वन्तु न कामयसे इति पूर्वोक्तपदार्थ एव भङ्गया सूचित इति अग्राम्यता सहृदयहृदयङ्गमतया रसं व्य्जयन्ती माधुय्र्यगुणम् आवहति इति।।64।। ग्राम्यतायाः शब्दगतत्वमपि दर्शयति,शब्देऽपीति।-शब्देऽपि ग्राम्यता अस्ति एव, सा शाब्दग्राम्यता, सभ्यं साधु, तदितरत् असभ्यं, ग्रामीणहालिकादिप्रयोज्य वचनमिति यावत्, तस्य कीत्र्तनात्, विदग्धजनैः इति भाव-, भवतीति शेषः। यता रत्युत्सवस्य निरूपमे यकारादिपदं यक#ार आदिर्यस्य तत् पदं, "यभ मैथुने"इत्यस्मात् निष्पन्नं पदं यन्भनादिकमित्यर्थः, तादृशपदप्रयोक्तुः ग्राम्यतया उपहसनीयत्वं श्रोतुश्च लज्जितत्वमेव जायते, सुतरां रसास्वादस्य तिरोहितत्वात् न अत्र माधुय्र्यगुमप्रसर इति भावः।।65।। अपरैः दोषत्वेन उक्ताया अश्लीलतायाः स्वमते ग्राम्यतायामन्तर्भावयन्नाह, पदेति।- पदानां सन्धानं सम्प्रवेशो यस्मिन् तत् पदसन्धानं वाक्यमित्यर्थः, ("वाक्यसाङ्घात"इति पाठे,-स एवार्थः,) तद्दृत्त्या वा तद्गतत्वेन वा, पुनः अथवा, वाक्यार्थत्वेन वा तदर्थगतत्वेन वा इत्यर्थः, दुर्दुष्टा, प्रतीतिः दुष्प्रतीतिः तत्करं लज्जाजुगुप्साऽसाऽमङ्गलादिव्येञ्जकं, वाक्यस्य वाक्यार्थस्य वा लज्जादिजनकत्वरूपम् अश्लीलत्वमित्यर्थः, ग्राम्यं ग्राम्यतायामन्तर्भूतं, तदपि माधुय्र्यव्याघातकमिति भावः। तत्र वाक्यागतमुदाहरति, यथेति।-भवतःतव, या प्रिया प्रणयिनी, इति प्रकृतार्थः, ततस्च या भवत इत्यंशे याभः मैतुनं,("यभ मैथुने"इत्यस्मात् घञि निष्पन्नः) स विद्यते अस्येति याभवान् तस्येति प्रतीतौ वीडड्डत्ध्;ाव्यज्जकत्वात् वाक्यमिदमश्लीलत्वदोषदूषितम्, अतोऽत्र न माधुय्र्यसङ्गतिरिति भावः।।66।। वाक्यागतामस्लीलतामुक्ता तदर्थगतां निर्दिशति, खरमिति।-कश्चित् वीय्र्यवान् पराक्रमशाली, पुरुषः,. खरम् अतितीक्ष्णं यता तथा, प्रहृत्य, शत्रूनिति शेषः, विश्रान्ति इति प्रकरणसङ्गतोऽर्थः,परं वीय्र्यवान् शुक्रलः, कश्चित् पुरुषः,खरं गाढं यता तथा, प्रहृत्य मैथुन#ं कृत्वा, विश्रान्तः, (इत्यपि असभ्यार्थो वक्रादिवैलक्षण्येन प्रतीयते, तेन च व्रीडड्डत्ध्;ाव्यञ्जकतया अर्थगताश्लीलत्वरूपग्राम्यत्वम्; न च अत्र वाक्यागतमश्लीलत्वमिति मन्तव्यं, यत्र तु शाब्दाया व्यञ्जनया द्वितीयार्थस्य बोधस्तत्र एव वाक्यागतत्वं, यत्र तु शाब्दया व्यञ्जनया द्वितीयार्थस्य बोधस्तत्र एव वाक्यगतत्वं, यत्राध्र्या व्यञ्जनया वक्रादिवैशिष्ट्यादपरोऽर्थः प्रतीयत्; तथा चोक्तं दर्पणकारेण यता,-"अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रितै। एकात्रार्थेऽन्यधीहेतुव्र्यञ्जना साऽभिधाश्रया।।"इति। अत्र तु "खरम्"इत्य#ादिवाक्यस्थपदानाम् एकार्तमात्रप्रतिपादकानां प्रकरमादिनियमनासम्भवात् वक्तादिवैशिष्टेयनाथ्र्या व्यञ्जनयैवासब्यरूपद्वितीयार्थस्य प्रतीतिरित्यर्थगतत्वमेव;किञ्च दोषगुमालङ्कारादीनां शब्दार्थगतत्वव्यवस्थायां शब्दपरिवृत्तिसहत्वासहत्वाभ्यां व्यवस्थितेश्च। अत्र तु बलशुक्रोभयार्थवाचकस्यापि बलस्य शुक्रजत्वेनैकत्वस्वीकारादेकार्थस्य वीय्र्यशब्दस्य परिवृत्तावपि असभ्यरूपार्थप्रत्ययनादश्लीलत्वाखम्डड्डत्ध्;नमित्यर्थगतत्वमेव। यत्र तु शब्दपरिवत्र्तने दोषस्यापि खण्डड्डत्ध्;नं तत्रैव शब्दगतत्वमिति ध्येयम्)। एवमादि प्रोक्तग्राम्यतादिदोषाकलित#ं, काव्यमिति शेष-, (आदिपदेन दोषान्तरवतां ग्रहणम्,) उङयोरपि गौडड्डत्ध्;वैदर्भयोः, मार्गयोऋ न शंसन्ति न आद्रियन्ते, विद्वांस इति शेषः। (ननु गौडड्डत्ध्;वैदर्भयोः वैपरीत्यमेन दृश्यते, तत्कथमत्र साम्यमित्यपि न वाच्यम्" एषां विपय्र्ययः प्रायो दृश्यते गौडड्डत्ध्;वत्र्मनि"इत्यत्र प्राय इत्यनेन कुत्रचित् साम्यमिति स्वयमेवोकतत्वात्)।।67।। ग्राम्यतायाः प्रतिप्रसवमाह , भगिनीति।- भगिनीभगवती आदिर्यस्य तत् पदम्, आदिपदग्राह्यं योनिलिङ्गादिकञ्च, सर्वत्र काव्येषु व्यवहारेषु च, अनुमन्यते अदुष्टतया लोकैः अङ्गीक्रियते,तत्तच्छब्दप्रयोगे दोषनुसन्दानविरहेण साधारणानां वैरस्यानुदयात् इति भावः। (उक्तञ्च,-"ग्राम्यं घृणावदश्लीलामढद्धठ्ठड़14;गलार्थं यदौरितम्। तत् संवीतेषु गुप्तेषु लक्षितेषु न दुष्यति।।" इति। तत्र संवीतं यथा,-"तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने योजयितुं यतस्व। योषित्सु तद्विय्र्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम्।।" अत्र तद्वीय्र्यनिषेकभूमि#ः सैव क्षमेत्यात्मभुवोपदिष्टम्।।"अत्र तद्विय्र्यनिषेकभूमिः इति अश्लीलस्यापि संवीतत्वात् गुणतत्वम् इति। संवीतत्वं हि नादिप्रयोगत्वेन सर्वजनव्यवहृतत्वम्; तञ्चोक्तं यथा,-"संवीतस्य हि लोकेऽस्मिन्न दोषान्वेषणं क्षमम्। शिलिङ्गस्य संस्थाने कस्यासभ्यत्वभावनम्।।"इति। गुप्तेषु असभ्यार्थे अप्रसिद्धेषुः;यथा,-"सुदुस्त्याजा यद्यपि जन्मभूमिर्गजैरसम्बाधमयाम्बभूवे। स तेऽनिमेयः सुभगेऽभिमानी भगिन्ययं न- प्रथमाबिसन्धि।।" अत्र जनेमभूमिसम्बाधभगिनीशब्दानाम् अश्लीलार्थान्तरत्वेऽपि प्रथमार्थप्रभावभावनागुप्तत्वात् गुणत्वम्।तञ्चोक्तं,-"वस्तु महात्मागुप्तस्य पदार्थप्रभावभावनागुप्तत्वात्। भगिनीभगवत्यादि नासभ्यत्वेन भाव्यते।।"इति। लक्षितेषु लक्षणया असभ्यार्थप्रतिपादकेषु; यथा,-"ब्रह्माम्डड्डत्ध्;कारणं योऽप्सु निदधे वीजमात्मनः। उपस्थानं करोम्येष तस्मै शेषाहिसायिने।।"अत्र ब्रह्माण्डड्डत्ध्;ोपस#्थानशब्दयोः असब्यार्थस्मृतिहेतुत्वेऽपि अन्यत्र लक्षितत्वात् गुणत्वात्। तथा सुरतप्रसढद्धठ्ठड़14;गसभायां शान्तबीभत्सरसादौ व्यङ्गये च अश्लीलत्वस्य गुमत्वमन्यैरङ्गकृतम्)। इति उक्तप्रकारेण, माधिय्र्यं विभक्तं विभज्य दर्शितम्। अधुना सुकुमारता क्रमप्राप्तस्तदाख्यगुमः, उच्यते।।68।। अनुष्ठरेति।-अनिष्ठराणि अपरुषाणि, अक्षराणि प्रायो बाहुल्येन यत्र तादृशं, पद्यमिति शेषः, सुकुमारं सौकुमाय्र्यगुणयुक्तमित्यर्थः, "प्रायः" पदेन अन्तरान्तरा परुषाक्षराण्यपि निवेशनीयानीति सूचितम्। (अत एवोक्तञ्च,-"बन्धस्याजरठत्वञ्च सौकुमाय्र्यमुदाहृतम्"इति)। त#ु-शब्दोऽत्र हेतुवाचकः; यतः सर्वकोमले केवलसुकुमाराक्षरप्रयोगो, बन्धस्य रचनायाः, शैथिल्यदोषः श्लथत्वरूपदोषः अगाढता इति यावत्, दर्शितः "मालतीमालालोलालिकलिला यथा" इत्यत्राभिहितः, मयैव इति शेषः। झ्र्तथा च कोमलाक्षराणां बहूनां मध्ये परुषाक्षरविन्यासेन बन्धस्य गाढतया यत् सहृदयहृद्यत्वं तदेव सौकुमाय्र्यपदवाच्यम्; अल्पप्राणमहाप्राणाक्षरघटितबन्धाशैथिल्ये तु श्लेष इत्यनयोर्भेजः। इदञ्च सौकुमाय्र्यं सब्दगुणः, अर्थगुणस्तु-अर्थस्याश्लोलत्वाभावरूपत्वेनापारुष्यम्; तदुक्तं वामनेन,-"अपारुष्यं सौकुमाय्र्यम्"(का. सू. वृ. 3अधि. 2अ. 11सू.) इति। सामग्रोसम्भवेऽपि चित्तद्रुतिमनामादयन् नीरसः पीरुष्यमभिधीयते, अतथाभूतस्तु झटिति तन्मयीभवनयोग्यान्तःकरणः सुकुमारः, तदिदमपारुष्यमिति तदर्थः। यथा,-"सद्यः पुरीपरिसरेऽपि शिरीषमृद्वौ सीता जवात्रिचतुराणि पदानि गत्वा। गन्तव्यमस्ति कियदित्यमकृद#्बवाणा रामाश्रुणः कृतवती प्रथमावतारण्।।"इति, अत्र सीतायाः पुरीपरिसरेऽपि कियदस्ति गन्तव्यमिति वचनं श्रृण्वतो रामस्य शिरीषमृदुतदङ्गावलोकनेन अश्रुणः पातात् तदश्रुनिमित्तभूता चित्तद्रुतिरेव सौकुमाय्र्यमिति सुधीभिर्विभाव्यम्।।69।। अस्य उदाहरममाह, मण्डड्डत्ध्;लीति।-कलापिनः मयूराः, जीमूतमालिनि काले वर्षासु, बर्हाणि पुच्छानि, मण्डड्डत्ध्;लीकृत्य मण्डड्डत्ध्;लाकारेण विस्ताय्र्य, मधुरगीतिभिः मधुरगीतिसदृशस्वनैः इत्यर्थः कण्ठैः उपलक्षिताः सन्तः,(विशेषणे तृतीया) प्रनृत्यन्ति। (अत्र मकारककारदीनां कोमलाक्षराणां मध्ये प्रथमपादे "मण्डड्डत्ध्;"इति "कृत्य"इति "बर्ह"इथि संयोगत्रयामां, द्वितीये "ण्ठे"इथि "र्म"इति संयोगद्वयस्य, तृतीय पादे च "नः"इति "प्रनृत्यन्ति"इति च विसर्ग-संयुक्ताक्षरयोः, चतुर्थे दीर्घस्वराणामन्तरान्तरा सन्निवेशात् परुषत्वम्; ततः अनिष्ठुरप्राया रचनेयं सौकुम#ाय्र्यमाश्रयति। अत्र च कलापिषु नत्र्तकव्यवहारसमारोपात् समासोक्तिरलङ्कारः, तदुक्तंदर्पकारमे,-"समासोक्तिः समैर्यत्र काय्र्यलिङ्गविशेषमैः। व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः।।"इति)।।70।। उक्तरूपसौकुमाय्र्यस्य गुणत्वमनङ्गीकुर्वतो नव्यान् प्रत्याह, इतीति।- इथि उक्तविधः, अर्थः मण्डड्डत्ध्;लीकृत्येतिपद्यप्रतिपाद्यः कलापिनृत्यरूपः इत्यर्थः, न ऊर्जितः न तेजस्वल एव, न अतिमनोरम इत्यर्थः, अलङ्कारश्च समासोक्तयनुप्राणितः स्वभावोक्तिरूपः, तादृस- वैचित्राजनकः, न, तथाऽपि एतत् पद्यं, सुकुमारतया तादृशसौकुमाय्र्यगुमयुक्ताक्षरविन्यासेन, सतां सामाजिकानां, न तु साधारणानामिति भावः, मनः आरोहति आश्रयति, मोहयति इति यावत्। अयं भावः,-अर्थालङ्कारौ यथा पय्र्यांलोचनाय प्रतीयेते गुमस्तु न तथा, यतः अर्थस्य अलङेकारस्य च बोधनात् पूर्वमेव गुमकृतवैशिष्ट्यं प्रतीयते, गुमस्य विन्यासविसेषरूपत्वात्।(अत एवोक्तं,-"तया कवितया किं वा तया वनितया तथा। पदविन्यासमात्रेण यया न ह्रियते मनः।।"इति। एतेन असति गुमवैचित्रो अर्थालङ्कारवैचित्रां सदपि काव्यं न तथा शोभयति। अत एवोक्तं भोजराजेन,-"यदि भवति वचश्चुयतं गुणेभ्यो वपुरिव यौवनबन्ध्यमङ्गनायाः। अपि जनदयितानि दुर्भगत्वं नियतमलङ्कारणानि संश्रयन्ते।।"एतेन गुमानामात्मनिष्ठत्वम् अलङ्काराणांशब्दार्थनिष्ठत्वमुक्तं भवति; उक्तञ्च,-"प्रामाः दश गुणाः"इति। वामनादिभिः रीतेरामत्वं गुमानाम् आत्मभूतरीतिनिष्ठत्वम् अलङ्काराणांतच्छरीरभूतशब्दार्थनिष्ठत्वञ्चोक्तम्। ध्वनिकारेणापि ध्वनेरात्मत्वं गुणानाञ्च तन्निष्ठत्वं प्रतिपाद्यशब्दार्थयुगलस्य शरीरत्वमलङ्काराणाञ्च तन्निष्ठत्वमेवाङ्गीकृतम्। एवञ्च गुणत्वात् श्लेषादीनामात्मनि समवायसम्बन्धेन स्थितिः; अलङ्कारत्वात् यमक#ोपमादीनां शरीरे संयोगवृत्त्या4 स्थितिरिति ग्रन्थकारस्याभिमतमिति मन्यामहे। न ह्यविपश्चिदपि कश्चिदभिवदेदभिजानीयाद्वा गुणानामात्मनि रीताविव अलङ्काराणां शरीरभूते शब्दार्थयुगले समवायवत्त्या स्थितिरिति ध्येयम्)।।71।। गौडड्डत्ध्;वैदर्भयोः सौकुमाय्र्ये मतभेदं दर्शयितुमाह, दीप्तमिति।-अपरैः गौडड्डत्ध्;ीयकविभिः, दीप्तिरौज्ज्वल्यम्, उत्साहोद्बोधेन चित्तविस्फारत्वमित्यर्थः, तद्युक्तं दीप्तं वीररौद्रबीभत्सरसात्मकतया समुत्तेजनमित्यर्थः, इति अस्मात् कारमात्, ओजस्वित्वादित्यर्तः, भूम्ना बाहुल्येन, कृच्छ्रोद्यमपि ओजोव्यञ्जकतया परुषवर्मात्मकत्वात् कष्टेनोञ्चाय्र्यमपि, सौकुमाय्र्यरहितमपि इति भावः, बध्यते ग्रथ्यते, विरच्यते इति यावतं; गौडड्डत्ध्;ीया हि वीररसादिरूपतेजस्विव्यङ्गये तद्व्यञ्जकपरुषाक्षरविन्यासस्यैवौचित्यात् तत्र सौकुमाय्र्यं न अङ्गीकुर्वते इति भावः। यथा न्यक्षेण नेत्रहीनेन, अन्धेनेत्.यर्थः, धृतराष्ट्रेणेति शेषः, क्षणात् अल्पेनैव कालेन, क्षत्रियाणां पक्षः समूहः, समग्रक्षत्रियकुलमित्यर्थः, क्षयितः नाशितः, कुरुक्षेत्रयुद्धे इति शेषः। केचित्तु न्यञ्चन्ति नीचकम्र्म कुर्वन्ति इति न्यञ्चः कार्त्तवीय्र्यः, तान् स्यति विनाशयति इति न्यक्षः परशुरामः इति न्यक्षपदस्य कृच्छ्रार्थं सुष्ठु मन्यन्ते धृतराष्ट्रस्य क्षत्रियक्षये वीररसस्यासङ्गतेः। (अत्र वीररसवर्णनायां तादृशश्रुतिकटुपरुषवर्णप्रायोगे एव चमत्कारमातनोतीति सौकुमाय्र्यत्यागो गुण एवेति मन्यन्ते गौडड्डत्ध्;ीयाः। वैदर्भास्तु ईदृशेऽपि वीरबीभत्सरौद्ररसादिमत्प्रबन्धे सौकुमाय्र्यमाद्रियन्ते इत्ययोर्भेदोऽत्र मन्तव्यः ; यथा,-"कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिः निर्मय्र्यादैर्भवद्भिरुदायुधैः। नरकरिपुणा साद्र्धं तेषां सभीमकिरीटिनामयमहमसृङ्मांमैः करोमि दिशां बलिम्।।" इति। अत्र रौद्रेऽपि रसे न अतिपरुषाक्षराणि विन्यस्तानि, अतो वैदर्भाः सौकुमाय्र्यत्यागात् दोष एव;यदुक्तं भोजराजेन दोषप्रसङ्गे,-"सौकुमाय्र्यविपय्र्यासात् कठोर उपजायते"इति)।।72।। अर्थव्यकिं्त नाम गुमं सोदाहरणमाह, अर्थव्यक्तिरिति।-अर्थस्य अनेयत्वम् अद्याहारादिकष्टकल्पनामन्तरेण प्रयुक्तपदेभ्य एवोपस्थितिरित्यर्थः, अर्थव्यक्तिः। झ्र्उक्तञ्च क्रमदीश्वरेण,- "यावाद्वाच्याभिधानं यत्तदर्थव्यक्तिलक्षणम्"इति। तथा भोजेनाप्युक्तं,-"यत्र सम्पूर्मवाक्यत्वमर्थन्यकिं्त वदन्ति ताम्"इति। इत्थञ्च यत्र यादृशो यावांश्च विशेषणविशेष्यप्रकारोऽभिमतः स सर्व एव उपात्तशब्दसमुदायमात्रेण निष्पत्यूहमवगम्यते तत्रार्थव्यक्तिरिति निष्कर्षः ; यथा,-"वागर्थाविव सम्पृक्त,"अत्र "वन्दे"इत्युत्तमपुरुषैकवचनेनैवाहमिति प्राप्तम्, "असमद्युत्तमः"(1।4।107पा.) इत्यत्र"स्थानिनि" इत्यभिधानात्; किम्?इति कम्र्मापेक्षायां "पार्वतीपरमेश्वरौ" इति, तौ च कीदृशी? "जगतः पितरौ" इति, किमर्थं नमस्कुरुते?"वागर्थप्रतिपत्तये"इति वाक्यस्य सम्पूर्णत्वेनार्थव्यक्तिरिति। इयञ्च शब्दमात्रगा, अर्थगाय#ास्तु स्वभावोक्तलढद्धठ्ठड़14;कारेण परिगृहीतत्वात् न पृथगुक्तिरिति नव्याः। प्राञ्चस्तु आर्थीमप्यर्थव्यक्तिमङ्गीकुर्वन्ति; तदुक्तं दर्पमकारेण,-"अर्थव्यक्तिः स्वभावोवस्फुटीकरणमार्थीमर्थव्यक्तिमाह, यता,-"वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः" (का. सू. वृ. 3अधि. 2अ. 13सू.) इति। तथा भोजनापि उक्तम्,-"अर्थव्यक्तिः स्वरूपस्य साक्षात् कथनमुच्यते"इति; स्वरूपस्य कविप्रतिभैकगोचरचमत्कारिरूपस्य, यत् साक्षात् कथनं कविशक्तिवशात् साक्षात्कारसोदरप्रतीतिजनकपदवत्त्वमर्थव्यक्तिरिति तदर्थ-। तत्रोदाहरणं यथा,-"पृष्ठेषु शङ्खशकलच्छविषु च्छदानांरेकाभिरढिद्धठ्ठड़14;कतमलक्तकलोहिताभिः। गोरोचनाहरितबभ्रुवहिःपलाशममोदते कुमुदमन्भसि पल्वलस्य।।"इति, अत्र कुमुदस्वरूपस्य साक्षादिव प्रतीयमानत्वेन यत् स्पष्टरूपाभिधानम् असौ अर्तगता अर्थव्यक्तिरिति। अपरे तु,पदानांझटित्यर्थबोधकत्वं शाब्दीमर्थव्यक्तिमाहुः ; यदुक्तम्,-अर्तव्यक्तिः पदानां हि झटित्यर्थसमर्पमम्" इति। अन्यञ्च,-"पश्चादिव गतिर्वाचः पुरस्तादिव वस्तुनः। यत्रार्थव्यक्तिहेतुत्वात् सोऽर्थव्यक्तिः स्मृतो गुणः।।"इतिट। यता हरिणा वराहरूपिमा विष्मुना, खुरैः स्वीयैः इति बावः, क्षुणानां नागानां पन्नगानां, रसातलवासिनाम्,असृग्भि शोणितैः, लोहितात् रक्तात्, उदधेः समुद्रात्, भूः पृथ्वी, उद्धृता ऊद्र्ध नीता। अत्र यावन्त एव शब्दास्तावतामेव अर्थाः विना कष्टकल्पनां प्रतीयन्ते इति।।73।। अनेयत्वमर्थव्यक्तिरित्यभिधानेन नेयत्वज्ञानस्यापेक्षणात् तत् कीदृगित्यपेक्षायां नेयत्वं दर्शयति, महीति।-महावराहेण लोहितात् उदधेः मही उद्धृता, इतीयति एवंप्रकारे, निर्दिष्टे प्रयिक्ते सति, उरगासृजः एतत्पदस्य, नेयत्वम् अध्याहारेण बोध्यत्वं, भवतीति शेषः ; तथ#ा हि लोहितादित्युक्ते कथमित्यपेक्षायां खुरक्षुणनागासृजा इत्यंशो वक्तव्यः, तञ्चाध्याहारमन्तरेण न सम्भवति इति नेत्यत्वम्, अन्यथा अर्थस्य स्फुटता न स्यात् इति भावः। (शक्ताया लक्षणया च यत्र अन्वयबोधान्तरमनुपपत्तिरर्थस्य भवेत् तत्राध्याहारादिना तदुपपत्तिः नेयत्वं, तथा रूढिप्रयोजनाभावे कृताया लक्षणाया अङ्गीकारेणार्थबोधेऽपि अर्थस्य नेयत्वं, न तत्रार्थव्यक्तिरिति)।।74।। अत्र उभयोरपि मार्गयोः साम्यं दर्शयति, नेति।-उभयोरपि वैदर्भीगौडड्डत्ध्;योः, मार्गयोः रीतिविशेषयोः, कवय इति शेषः, ईदृशं पूर्वोक्तरूपं नेयत्वयुक्तं वाक्यं, न बहु मन्यन्ते न आद्रियन्ते, किञ्चात्र अन्यैरुक्तः अर्थव्यक्तिविपय्र्ययरूपो गुणगतदोष एव भवति;(तदुक्तं,-"वाक्यं भवति नेयार्थ मर्थव्यक्तेर्विपय्र्ययात्"इति)। हि यतः शब्दन्यायः शाब्दबोधनियमः, शब्दोपात्तानां वृत्त्यपस्थाप्यानामेवार्थानामन्वयबोध इत्येवंस्वरूपः इत्यर्थः, तस्य विलङ्घिनी व्यतिक्रमसाधिनी, प्रतीतिः अध्याहारादिकष्टकल्पनेन अन्वयबोधः इत्यर्थः, न सुभगा न साध्वीत्यर्थः। (अध्याहृतोपस्थापितार्तप्रतीतेः तात्पय्र्यार्थालोचनेनार्थान्तरप्रतीश्च शाब्दबोधोत्तरजायमानत्वात् न शाब्दबोधत्वं, विशिष्टसक्तिवादमतमवलम्बा उक्तमिदमित्यवधेयम्)।।75।। औदाय्र्यं गुणं निरूपयति, उत्कर्षेति।-यस्मिन् वाक्ये, उक्ते कथिते सति, कश्चित् उत्कर्षवान् वर्णनीयस्य विषयस्य उत्कर्षप्रतिपादको लोकोत्तरचमत्कारकः,गुणः ध्र्मविशेषः, प्रतीयते बुध्यते, तत् उदाराढद्धठ्ठड़14;वयम् औदाय्र्यगुणयुक्तम्, एवञ्च उत्कर्षजनकधर्मप्रतीतिमद्वर्णनम#् उदारत्वमिति लक्षणम्। झ्र्उत्कर्षश्च क्वचित् कोमलत्वेन, क्वचित् त्यागशौय्र्यादिना, क्वचित् ग्राम्यत्वेन, क्वचिदग्रात्वेन च सम्भवतिः अत एवोक्तं वामनेन ग्राम्यत्वप्रसङ्गे अग्राम्यत्वमुदारता इति लक्षणञ्च,-"अग्राम्यत्वमुदारता"(का. सू. वृ. 3अधि. 2अ. 12सू.) इति; उदाहृतञ्च तेनैव तत्र,-"त्वमेवं सौन्दय्र्या स च रुचितायां परिचितः, कलानां सीमानं परमिह युवामेव भजथः। अयि!द्वन्द्वं दिष्ट्या तदिति सुभगे! संवदति वा मतः शेषञ्चेत् स्याज्जितमिह तदानीं गुणिताया"।।इतिट। ततश्च स्फुटभेदयोरपि गौडड्डत्ध्;वैर्भयोरीदृशोदारत्वे साम्यमेव दर#्शितमित्याह, तेनेति।-तेन उदारत्वगुणेन, काव्यपद्धतिः गौडड्डत्ध्;वैदर्भीया काव्यरीति,सनाथा पूर्णा, उत्कर्षवतीति भावः। झ्र्"एषां विपय्र्ययः प्रायो दृश्यते गौडड्डत्ध्;वत्र्मनि" इत्यत्र प्रायः-पदोपादानात् कुत्रचित् गौडड्डत्ध्;वैदर्भयोः साम्यमपीत्यभिप्रायः। इदञ्च अर्थगतम्; शब्दगतन्तु विकटतत्वलक्षणं, विकटत्वञ्च पदानां नृत्यत्प्रायस्वं यस्मिन् सति पदानि नृत्यन्तीव इति जनस्य वर्णभावना भवति तत् विकटत्वमिकत्यर्थः, उक्तञ्च वामनेन,-"विकटत्वमुदारता"(का. सू. वृ. 3अधि.1अ. 23सू.) इति; उदाहृतञ्च तेनैव यथा,-"स्वचरणविनिविष्टैर्नूपुरैर्नत्र्तकीनां झण#िति रणितमासीत् तत्र चित्रं कलञ्च" इति। प्रत्युदाहरणं यथा,-"चरणकमललग्नैर्नुपुरैर्नत्र्तकीनां झटिति रणितमासीत् मञ्जु चित्रञ्च तत्र"इति। एतेनैतदपि सूच्यते, विकटत्वं हि वक्रत्वं, न हि शब्दार्थयोवेक्रतामन्तरेण काव्यपदवीप्राप्तिः सम्भवति; तञ्चोक्तं ,-"यत्तु वक#्रं वचः शास्त्रे लोके च वच एव तत्। वक्रं यदनुरागोदौ तत्र काव्यमिति श्रुतिः।।"इति; एतदुवैपरीत्ये तु अलङ्कारहीनम् औदाय्र्यविपय्र्ययदोषमङ्गीकुर्वन्त्यन्ये; यदाहुः,-"यस्तु रीतेरनिर्वाहादोदाय्र्यस्य विपय्र्ययः। वाक्य तदनलङ्कारमलङ्कारविदो विदुः।।"यथा,-"दीर्घपुच्छश्चतुष्पादः ककुझान् लम्बकम्बलः। गोरपत्यं बलीवद्र्दस्त्रणमत्ति मुखेन सः।।"तदिदमपुष्टार्थत्वानुत्कृष्टविशेषणमनुदारं निलङ्कारमाचक्षते। सोऽयमौदाय्र्यविपय्र्ययो नाम शब्दार्थप्रधानो गुणविपय्र्ययदोषः इतिट।।76।। उदारत्वस्य उदाहरमं दर्शयति, अर्थिनामिति।-हे देव!अर्थिनां कृपणा दीना, दृष्टिः त्वन्मुखे असकृत् वारंवारं, पतिता पुनः किन्तु, तदवस्था दीनेत्यर्थः, अन्यस्य मुखं न ईक्षते। (एतेन राज्ञः एतादृशी प्रभूतदानशक्तिर्यत् दात्रन्तरोपसर्पणमर्थिनां नास्तीति सूचितं सहृदयानाम् अतिशयेन चमत्कारीति हृदयमिति)।।77।। इतीति।-इति उक्तरूपे, अस्मिन् वाक्ये, त्यागस्य दानस्य, उत्कर्षः वैचित्राविशेषाधायकत्वं, साधु सम्यक् लक्ष्यते प्रतीयते, सामाजिकैरनुभूयते इत्यर्थः। " साधु"इत्यत्र "खलु"इति पाठे-खलु निश्चितमित्यर्थः। अन्यत्रापि पद्ये, अनेन एव प्राक्प्रदर्शितेनैव, पथा रीत्य#ा, समानः सदृशः, न्यायः नियमः यत्र तत् यथा तथा, ऊह्यतां विभाव्यताम्, एताम् एव रीतिमवलम्बा पद्यं विरच्यतामित्यर्थः।।78।। मतभेदं दर्शयति, श्लाघ्यैरिति।-श्लाघ्यैः विशेषस्य उत्कर्षाधायकत्वेन सामाजिकनोरमैः,, विशेषणैः (बहुवचनात् एकस्य द्वयोः वा विशेषणयोः सद्भावे न अयं गुण इति सूचितम्) युक्तं समन्वितं, वाक्यंम् उदारम् औदाय्र्यगुणायुक्तं, कैश्चित् कविभिः, इष्यते। (अभिप्रायानुरूपविसेषणवद्वाक्यस्यापुष्टार्थत्वदोषराहित्यात् परिकरालङ्कारत्वाञ्च गुणत्वकथनमयुक्तमित्यस्मिन् पक्षे स्वस्यानभिमतमिति सूचनार्थ कैश्चित् इत्युक्तिरित्यवधेयम्)। उक्तमर्थमुदाहरति, यथेति।-यथा लीलाम्बुजक्रीडड्डत्ध्;ामरो हेमाङ्गदादयः "लीलाम्बुज" इत्यत्र लीलेति विशेषणेन तदुपयोगिनो वर्णाकारसौरभ्यातिशयस्य, "क्रीडड्डत्ध्;ासरः" इति कथिते तत्र क्रीडड्डत्ध्;ार्थक-कमलकैरवादिजनितशोभादिकस्य, तथा "हेमाङ्गद" इत्युक्ते अङ्गदस्य हेमनिर्मितत्वेन सुदृश्यत्वादिकस्य प्रतीतः सहृदयमोहारिणीति विभावनीया।।79।। ओजोगुणं निरूपयति, ओज इति।-समासः द्वयोर्बहूनां वा पदानाम् एकीकरणं, तस्य भूयस्त्वं बाहुल्यं, दीर्घता इत्यर्तः, बहुभिः पदैः समास इति यावत्, ओजः, एतत् गद्यस्य पूर्वोक्तस्य उत्कलिकादिरूपस्य प्रबन्धविशेषस्य, जीवितं प्राणभूतम्; इदञ्च उभयोरपि मार्गयोः सामान्यम्। वैषम्यं दर्शयितुमाह, पद्येऽपीति।-अदाक्षिणत्यान#ा#ं दाक्षिणात्यव्यतिरिक्तानां गौडड्डत्ध्;ानाम् इत्यर्थः, पद्येऽपि अपिसब्दोऽत्र गद्यसङ्गहार्तं प्रयुक्तः; इदम् एकम् अद्वितीयं, परायणं परमा गतिः तेषां बन्धगाढताप्रियत्वादिति भावः। झ्र्इदञ्च शब्दगतं, समासस्य शब्दमात्रगतत्वात्। वामनस्तु बन्धस्य यत् गाढत्वं तत् शब्दगतम#ोजः इत्याह, यथा,-"गाढबन्धत्वमोजः"(का. सू. वृ. 3अधि. 1अ. 5सू.) इति अभिधेयस्य प्रौढत्वमर्थगतमोज इति च, यथा,-"अर्थस्य प्रौढिरोजः"(का. सू. वृ. 3अधि. 2अ. 2सू.) इति तल्लक्षणमभिधाय "पदार्थे वाक्वचनं वाक्यार्थे च पदाभिधा। प्रोढव्र्याससमासौ च साभिप्रायत्वमस्य च।।"इति तस्याः पञ्चविधत्वं व्यवस्थापितवान्। तत्र पदार्थे वाक्यावचनं यथा,-"अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः।"अत्र "चन्द्र"इत्येकस्मिन् पदार्थे वक्तव्ये "अत्रेर्नयनसमुत्थं ज्योतिः" इति वाक्यवचनम्। वाक्यार्ते पदाभिधा यथा,-"दिव्येयं न भवति, किन्तर्हि मानुषौ"इति वक्तव्ये "निमिषति"इत्याह इति यथा वा क्वचित्,-"निदाघशीतलहिमकालोष्णशरीरा सुकुमारी वरयोषित्"इति वाक्यार्थे वक्तव्ये "वरवरिमिनौ" इति पदाभिधानम्। क्वचित् एकस्य वाक्यार्थस्य किञ्चिद्विशेषनिवेशादनेकैः वाक्यैरभिधानं व्यासः, क्वचित् बहुवाक्यप्रति पाद्यस्य एकव#ाक्येन अबिधानमित्येंवंरूपः समासश्च इति। तत्र व्यासो याथा,-"अयं नानाकारो भवति सुखदुऋखव्यतिकरः सुकं वा दुःखं वा न भवति भवत्येव च ततः। पुनस्तस्मादूङ्घे भवति सुखदुःखं किमपि तत् पुनस्तस्मादूर्डंड्डत्ध्;घ भवति न च दुःख न च सुखम्।।"इति। समासो यथा,-"ते हिमालयमामन्त्रा प#ुनः प्रेक्ष्य च शूलिनम्। सिद्धञ्चास्मै निवेद्यार्थं तद्विसृष्टाः स्वमुद्ययुः।।"इति। पदान्तरप्रयोगमन्तरेम तदर्थप्रत्याययनप्रागल्भं साभिप्रायत्वं, तद्यथा,-"सोऽयं सम्प्रति चन्द्रगुप्ततनयश्चन्द्रप्रकाशो युवा। जातो भूपतिराश्रयः कृतिधियां दिष्टया कृर्ताश्रम#ः।।" इति, आश्रयः कृतधियामित्यस्य च सुबन्धुसाचिव्योपक्षेपपरतवात् साभिप्रायत्वम् इति। केचित्तु प्रोक्तचतुर्विधं प्रौढिरूपभोजः शब्दगुणः, साभिप्रायत्वन्तु अर्थगुण इत्याहुःट।।80।। तदिति।-तत् समासभूयस्त्वरूपम् ओजः, गुरूणां समासघटकपदावयवदीर्घप्रयतेनोञ्चाय्र्यमाणवर्णानां महाप्रामाक्षराणामिति यावत्, लघूनाम् अल्पप्रयत्नोञ्चाय्र्यमाणकोमलवर्मानाम् अल्पप्राणक्षराणाञ्च, बाहुल्यं प्रयोगाधिवाक्यम्, अल्पत्वम् ऊनप्रयोगः, मिश्रणं साम्यं, तः करणभूतैः, उञ्चावचप्रकारं बहुविधं, तञ्च क्वचित् गुरूणां बाहुल्येन लघूनाम् अल्पत्वेन, क्वचित् लघूनां बाहुल्येन गुरूणामल्पत्वेन, क्वचिञ्च तेषामुभयविधानां मिश्रणेन च भवेत्; तत् आख्यायिकादिषु गद्यग्रन्थेषु दृश्यं लक्ष्णीयम्।( आदिना चम्पूविरुदादीनां ग्रहणम्; किञ#्च आख्यायिकेत्युपादानात् कखायां रौद्रादिरसेऽपि दीर्घसमासो न विधेयः इत्यायातम्; गौडड्डत्ध्;ीयानान्तु पद्यग्रन्तेऽपि सूय्र्यशतकादौ समासबाहुल्यं पूर्वमुक्तमवधेयम्। तृतीयपादे "तत्"इत्यत्र "सत्"इति"प्रकारम्"इत्यत्र "प्रकारेण" "दृश्यम्"इत्यत्र "दृष्टम्" इति च पुस्तक#ान्तरे पाठः इति)।।81।। गौडड्डत्ध्;ाभिमतं पद्येऽपि समासभूयस्त्वुप्रकारं दर्शयति, अस्तेति।-अस्तमस्तके अस्ताचलश्रृङ्गे, पय्र्यस्ताः पतिताः, समस्ता ये अर्कांशवः सूय्र्यकिरणाः, तैः संस्तरः आच्छादनं यस्याः तादृशी, वारुणी वरणाधिष्ठता, दिगिति शेषः, पीनस्तने स्थितम् आताम्रम् ईषल्लोहितं, सायङ#्कालीनसौरकिरणस्य तथात्वात् इति भावः, कम्रं कमनीयं, वस्त्रं यस्याः तथाभूती कामिनीव, राजते इति शेषः। (अत्र द्वयोरप्यद्र्धयोः समासबाहुल्यम्। भोजराजेनापि,-"ओजः समासभूयस्त्वम्"इति लक्षणमभिधाय समासबहुलं पद्यमेव उदाहृतं, यथा,-"जयति भुजरज्जुग्रन्थिनिष्पीडिड्डत्ध्;तेन्दु#ः स्रवदमृतनिवृत्तप्रेतभावैः कपालैः। विरचितनुतिबन्धो मूर्द्धि सद्यः पुरारेः परिणतबहुकल्पब्रह्मणां ब्रह्मघोषः।।" अत्र भुजगरज्जुग्रन्थि इत्यादिना समासबाहुल्यादोजोनाम शब्दगुण इति)।।82।। गौडड्डत्ध्;ाभिमतं समासभूयस्त्वं दर्शयित्वा मतान्तरमवतारयति, इतीति द्वाभ्याम्।-पौरस्त्याः गौडड्डत्ध्;वासिनः, इति पूर्वोक्तप्रकारे, पद्येऽपि ओजस्विनौः समासबहुलाः, गिरः बन्धन्ति, अन्ये तु पण्डिड्डत्ध्;ताः, गिरां वाचाम्, अनाकुलम्(अत्र भावनिर्देशः) अनाकुलत्वमित्यर्थः, दीर्घसमासादीनां झटिति प्रतीतेरन्तरायत्वात् तद्राहित्यरूपमिति यावत्, हृद्यं सहृदयमनोहारि च, ओजः पदार्थः इतु निष्कर्षः।।83।। अत्र उदाहरति, यथेति-पयोधरो मेघ एव, पयोधरः स्तनः, स एव तटः प्रदेशः, तस्य उत्सङ्गे लग्नं सन्ध्यातपः सायङ्कालीनसौरकिरणाभास एव, अंशुकं यस्याः तादृशी, वारुणी प्रतीची दिक् इत्यर्थः, कस्य चेतः कामातुरं न करिष्यति? इत्यन्वयः। (अत्र पूर्वाद्र्धे समासबाहुल्यमपिपूर्ववत् न श्रोतृबुद्धिमाकलयति परं श्रोत्रसुखमेव तेषां समुत्पादयति, पराद्र्धे"कामातुरम" इत्यत्र समासस्याल्पत्वम्, अन्यत्र च समासो नास्ति, तथाऽपि बन्धशैथिल्याभावात् सामाजिकान् सुखयति;एवञ्च दीप्तरसानुप्रविष्टार्थप्रतिपादकसन्दर्भेऽपि समासमन्तरेण यत्र दीप#्तार्थता न प्रतिहन्यते तत्र समासाभावेऽपि गुणत्वमेवाङ्गीकृतं, न तु गुणविपय्र्ययात् दोषत्वम्; उक्तञ्च,-"ओजः समासभूयस्त्वं तद्दीप्तार्थेषु बध्यते। विपय्र्ययो।स्यासमस्तं तद्दीप्तञ्चेन्न दोषभाक्।।" इति; तत्रोदाहृतं यथा,-"यो यः शस्त्रं बिभर्त्ति स्वभुजगुरुमदः पाण्डड्डत्ध्;वीनां चमूनाम्" इत्यादि, "अत्रासमास्तत्वेऽपि प्रौढबन्धत्वात् गुणत्वम्" इति समावेश्च दर्शितः। अत एवात्र ओजः शैथिल्यात्मकशब्दगुणः प्रसादः इति प्राक् प्रतचिपादितः इति विभावनीयम्)।।84।। कान्तिगुणं निरूपयति, कान्तिमिति।-लौकिकस्य लोकसिद्धस्य, अर्थस्य अनतिक्रमात् अत्यागात्, तन्मात्रस्यैव वर्णनात् इत्यर्थः, सर्वजगतां साधारणानां, कान्तं मनोहरमम्, अध्याहारादिदोषाभावादन्वयबोधसौकय्र्यणार्थसुगमत्वात् सहृदयानां हृद्यमित्यर्थः, पद्यमिति शेषः, कान#्तं कान्तिगुणविशिष्टम्; तथा च सहृदयमनोहरञ्जकलोसद्धिवस्तुवर्णनमेव कान्तिगुण इति। (उक्तञ्च क्रमदीश्वरेण यथा,-" वर्णनाऽत्युक्तिशून्या या सा कान्तरभिधीयते" इति। इयं कान्तिरर्थगा, अर्थानुसन्धानमन्तरेणैस्याः प्रतीतिविरहात्)। तञ्च कान्तिमत् वाक्यं, वात्र्ता प्रियालापः,("अनामये प्रियालापे वात्र्तं वात्र्ता च कथ्यते" इति वचनात्) तस्या अभिधानेषु कथनेषु, तथा वर्णनासु वस्तुरूपमात्रनिरूपणेषु, दृश्यते, अनामयप्रश्नेषु प्रियालापेषु वर्णनासु च यथावत् सत्यनिरूपणस्यैव औचित्यात् अयथावर्णने लौकिकव्यहारविसंवादः स्यादिति भावः। (केचित्तु वात्र्ताभिधानेषु इत्यस्य इतिहासवर्णनेषु इत्यर्थं कल्पयन्ति, इतिहासानां यथावद्वर्णनस्य एव न्याय्यत्वात्, असत्यवर्णने सामाजिकानां तत्र मिथ्याज्ञानेन प्रवृर्त्तिरेव न स्यात्, ततश्च प्रबन्धस्य रामादिवत् प्रवर्त्तितव्यं न रावणादिवत् इति कृत्याकृत्यप्रवृत्तिनिवृत्त्यपदेशश्च न सम्भवतीत्याहुः। एतेन वात्र्तावर्णनाभ्यामन्यत्र अयथावद्वर्णनेऽपि न दोषः, अत एव नवीवैः व्यञ्जकार्थस्य स्वतः सम्भवित्वेन प्रौढोक्तिसिद्धत्वेन च काव्यस्य द्वैविध्यमुक्तम्)।।85।। वार्ताभिधाने काÏन्त दर्शयति, गृहणीति।-तानि एव गृहाणि गृहपदवाच्यानि, प्रशंसनीयानि गृहाणि इत्यर्थः, गृहपदस्य लक्षणया प्रशस्तगृहपरत्वादिति भावः; तपोराशिः अधिकतपाः, भवाद्दशः महात्मजनः, पावनैः पवित्रैः पादपांशुभिः चरणरजोभिः, यानि गृहाणि, सम्भावयति संशोधयति। (इयं हि प्रियालापरूपवात्र्ता, ततश्च महात्मजनपदस्पर्शेन स्थानस्य प्राशस्त्यरूपवर्णनीयार्थस्य लोकसिद्धत्वादियं वात्र्ताभिधानरूपा कान्तिरिति अवधेयम्)।।86।। वर्णनायां कान्तिमुदाहरति- अनयोरिति। हे अनवद्यङ्गि शोभनगात्रे। तव बाहुलतान्तरे भुजद्वयस्य मध्ये वक्षसि।जृम्भमाणयोः वर्धमानयोः। स्तनयोः कुचकलशयोः। अवकाशः अवस्थितये स्थानम्। न पर्याप्तः नालम्। करिकुम्भसदृशयोः पयोधरयोस्तदपेक्षया ह्रस्वस्वरूपे वक्षसि परस्परव#िमर्देन कथमपि स्थितिरस्तीति भावः। अत्र वर्णनायां पीनस्तनयोर्वक्षसि संसबाधावस्थानं लोकप्रसिद्धमेव। अतो लौकिकार्थस्यानतिक्रमेण वर्णनादत्र कान्तिगुणः।।87।। उक्तयोः पद्ययोः काÏन्त सङ्घटयति, इतीति।- इति पूर्वोक्तश्लोकद्वयप्रतिपाद्यं वस्त सम्भाव्यमेव भवितुमर्हति एव, न तु असम्बववदपि प्रौढोक्त्तया कल्पनीयम् इति भाव; एतञ्च विशेषाख्यानेन विशेषः आख्यायते अनेनेति विशेषाख्यानं वैचित्राप्रतिपादकविशेषणं, तेन संसकृतंशोभितं सत्, लोकयात्रानुवर्त्तिनः लौकिकाचारपरायणस्य, सर्वस्य जनस्य, कान्तं मनोरमं, भवति। झ्र्एतेन औत्कर्षप्रतिपादकविशेषणवतो लोकपिरसिद्धवस्तुनो वर्णनेनैव कान्तेः सम्भवः, न तु लोकसिद्धवस्तुमात्रवर्णनेनेति; तथात्वे" सूय्र्योऽस्तं याति""गौः शेते" इत्यादेरपि लोकसम्भाव्यत्वेन कानतिमत्त्वात् काव्यत्वापत्तिः, तादृशविशेणवद्वर्णनस्य वैचित्राजनकत्वात् वैचित्रास्यैव गिणादिरूपत्वात्, गुणालङ्कारादिमत्त्वस्यैव काव्यत्वमिति सुधीभिर्विभाव्यम्। अन्ये तु यत्र श्रृङ्गारादयो रसा दीप्ततया प्रतिभान्ति, तत्रैवार्थगा कान्तिरित्याह#ु#ः,; तथा ह्युक्तं वामनेन,-"दीप्तरसत्वं कान्तिः"(का. सू. वृ. 3अधि. 1अ. 25सू.) इति;उदाहरणञ्च तत्रेव यथा,-ठप्रेयान् सायमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्ये पदानि वासभवनादयावन्न यात्युन्मनाः। तावत् प्रच्युतपाणिसम्पुटलसन्नीवीनितम्बं धृतो धावित्वैव कृतप्रणामकमहो। प्रेमणो विचित्रा गतिः।।"इति। औज्ज्वल्यरूपा तु शब्दगुणः ; यथोक्तं वामनेन,-" औज्ज्वल्यं कान्तिः"(का. सू. वृ. 3अधि. 1अ. 25सू.)इति। औज्ज्वल्यञ्च हालिकादिव्यवहृतपदपरित्यागेनालौकिकशोभाशालित्वं, तञ्च "पत्रम्"इति वक्तव्ये "किसलयम्" इत्यादि, "जलधौ" इतिवक्तव्ये "राजनि" इति, "कमलमिव" इति वक्तव्ये "कमलायते" इत्यादि। अन्यञ्च,-"यदुज्ज्वलत्वं बन्धस्य काव्ये सा कान्तिरिष्यते" इति, यथा- "कुरङ्गीनेत्रालीस्तवकितवनालीपरिसरः" इतिट।।88।। निरुक्तकान्तौ गौडड्डत्ध्;ानां वैमत्यमाह, लोकेति।-इवशब्दोऽत्र अप्यर्थकः। अत्यर्थम् अतिसयेन, लोकातीतः अलौकिकः अपि, योऽर्थः अध्यारोप्य कल्पयित्वा, विवक्षितः वकितुमिच्छया प्रयुक्त इत्यर्थः, तेन वुदग्धाः सहृदयाभिमानिनः, (इति सोल्लुण्ठनाक्तिः) गौडड्डत्ध्;ीया इत्यर्थः, अतित#ुष्यन्ति, तेषां प्रौढोक्तिप्रियत्वात् इति भावः। (अध्यारोपादिना विवक्षितार्थस्य योग्यताभावादन्वयोबोधाभाव इत्यपि न वाच्यं, "बहुलता" इत्यादौ रूपकालङ्कारे " सत्यपि बाधे प्रमातुरितच्छाप्रयुज्यत्वमाहाय्र्यम्" इत्युक्ताहाय्र्यज्ञानेनाभेदान्वयः सर्वैरपि आलङ्कारिकैरङ्गीकृतत्वात्। अत एवोक्त्मे,-"अत्यन्तामत्यपि ह्यार्थे ज्ञानं शब्दः करोति हि इति )। इतरे जनाः वैदर्भीयाः कवयः, न, तेषां यथावद्वर्णनप्रियत्वादिति भावः ; सुतरामुक्तलक्षणा कान्तिर्गौडैड्डत्ध्;ः न अङ्गीक्रियते इति फलितार्थः।।89।। वात्र्तायां निरुक्तकान्तेर्वैपरीत्यं वर्णयति, देवेति।- अद्य प्रभृति नोऽस्माकं, गृहं युष्माकं पादरजः पातेन चरणरेणुपातेन, धौतं निःशेषं, समस्तं किल्विषं पातकं यस्य तथाभूतं सत्, देविधिष्णां देवतास्थानमिव, आराध्यं सेवनीयं, भविष्यति इति शेषः। ( अत्र महात्मना#ं चरणरजः स्पर्शे गृहस्य पावनत्वं लोकसिद्धमपि देवावासस्येव आराध्यत्वकीत्र्तनमारोपितमिति कान्तिविपय्र्ययोऽवगन्तव्यः)।।90।। वर्णनायां निरुक्तकान्तेर्वैपरीत्यं वर्णयति, अल्पमिति।-भवत्याः स्तनयोर्जुम्भणं वृद्धिः, एवंविधं व्यापकमित्यर्थः, भावि भविष्यति, इदम् अनालोच्यैव अविचार्यैव, वेधसा विधात्रा, आकाशम् अल्पं निर्मितम्।(अत्र सर्वविमृष्यकारिणोऽपि विधातुरनालोचनादेव महतोऽप्याकाशस्याल्पत्वनिम्र्माणम् इत्येवमत्युक्तिमूलकवर्णनेन विल्वदाडिड्डत्ध्;म्बफल सदृसयोरपि स्तनयोरसाधारणपीनोत्तुङ्गत्वमसम्भाव्यमानमपि प्रतिपादितं सर्वमेतद्वण्र्यमानं लोकाप्रसिद्धमेव, ततश्च प्रागुक्तलक्षणा कान्तिर्नात्र सम्भवतीति विभाव्यम्। केचित्तु एवंविधकान्तिविपय्र्यये वैदर्भीरीतिमनुसृत्य कान्तिविपय्र्ययाख्यं गुणगतदोषमाहुः; यथा,-" कान्तोर्विपय्र्ययाद्वाक्यं ग्राम्यमित्यभिधीयते।" यथा,- विरहे ते विषीदन्तं निषीदन्तं तवान्तिके। कन्ये। कामयमानं मां त्वं न कामयसे कथम्?।।" इदमुक्तोग्र्राम्यतया कान्तिहीनमित्यर्थप्रधानोऽयं कान्तिविपय्र्ययो दोषः)।।91।। इदमिति।- इदम् ईदृशं काव्यम्, अत्युक्तुः इति उक्तम् अत्युक्तिसंज्ञया कथितं, कविभिः इति शेषः। ( उक्तञ्च भोजराजेन यथा,-"लोकिकार्थमतिक्रम्य प्रस्थानं यत्र वण्र्यते। तदुत्युक्तितरिति प्रोक्तं गौडड्डत्ध्;ानां मनसो मुदे।।"इति)। एतत् पद्यं, गौडेड्डत्ध्;ः कविभिः, उपलालितं हृद्यतया गृहीतम्; प्राक् पूर्वं, प्रणीतं कथितं, प्रस्थानं लोकसिद्धवस्तदुवर्णनरूपम्, अन्यस्य वत्र्मनः वैदर्भीयस्य मार्गस्य, सारं समत्कुर्षरूपं, मनोहरमिति यावत्। अयमेव कान्तुगुणे प्रसिद्धाप्रसिद्धवस्तुवर्णनरूपः गौडड्डत्ध्;वैदर्भयोर्भेद इति भावः।।92।। समाधिं सोदाहरणं निरूपयति, अन्यधर्म इत्यादि।-लोकसीमानुरोधिना लोकस्थितिमनुवत्र्तमानेन, लोकप्रसिदधमनुसरतेति यावत्, वक्त्रा इति शेषः ; (एतेन स्वेच्छया लोकविरुद्धविसदृसधर्मारोपे नायं समाधिरिति सूचितम्। यथा,-"वृहन्ति मशका यत्र तत्र निद्रा सुदुर्लभा" इत्यादौ करिधर्मस्य वृंहणस्य मशकरुत् अध्यारोपः लोलविरुद्धः इति)। अन्यस्य अपरस्य अप्रकृतस्य, यो धर्मः गुणक्रियादिः, ततः तस्मात् अप्रकृतात्, अन्यत्र तद्भिन्ने प्रकृते इत्यर्थः, यत्र वाक्यार्थे, सम्यक् आधीयते साध्यवसामगौण्या लक्षणयाआरोप्यते, स समाधि- तदाख्यगुणयुक्तः, तथा च प्रकृते लस्तुनि तद्धर्मनिगरणेन सदृसस्याप्रकृतधर्मस्याहाय्र्येण तादात्मारोपः लोकप्रसिद्धश्चेत् समाधिरिति फलितार्थः। (अन्यैरप्युक्तं,-"समाधिः सोऽन्यधर्माणां यदन्यत्राधिरोपणम्" इति। धर्म इत्यनेन धर्मिणः समारोपे न अयं गुणस्तत्रातिसयोक्तिरलङ्कार एवेति सूच्यते; यथा,-"लतामूले लीनो हरिणपरिहीनो हिमकरः, स्फुरत्ताराकारा गलति जलधारा कुवलयात्। धुनीते बन्धूकं तिलकुसुमजन्माऽपि पवनः, वहिद्र्दारे पुण्यं परिणमति कस्यापि कृतिनः।।" इत्यादौ धर्मिणि मुकादौ धर्मिणश्चन्द्रादेरध्यारोपः)।।93।। कुमुदानीति।-यथा, कुमुदानि उत्पलानि, निमीलन्ति सङ्कोचतां प्राप्नुवन्ति, कमलानि उन्मिषन्ति विकाशन्ते च; (प्रभातवर्णनमिदं, दिवा कुमुदनिलनोन्मेषौ अप्रकृतस्य नेत्रस्य धर्मौ कुमुदकमलयोः दलसङ्कोचविकासतादात्मने आरपितौ, धर्मधर्मिणोरनयोः सादृश्यातिशयमहिम्ना लोकसिद्धौ च)। एतदेव स्वयं निर्दिशति, इतीति।-इति उक्तभ्यां, नेत्रक्रियाभ्यां निमीलनोन्मेषाभ्यां सह, अध्यासात् कुमुदकमलदलसङ्कोचविकाशयोस्तादात्मयारोपात्, तदवाचिनी तयोः निमीलनोन्मेषयोः,वाचिनी प्रितिपादिका, श्रुतिः निमीलन्तीत्यादि तत्तत्क्रियावाचकः शब्द इत्यर्तः, लब्धा सङ्कोचविकाशप्रतिपादकतया प्राप्ता; अनयोः सादृश्यातिशयवत्त्वेनाभिन्नप्रायत्वादेकशब्दप्रतिपाद्यत्वञ्च दृश्यते, यता कुमुदं निमीलति चक्षुर्निमीलति कमलमुन्मिषति चक्षुरुन्मिषति इत्यादिष।झ्र्अत्र हि प्रस्तुतधर्मं सङ्कोचविकाशरूपं निगीर्णस्वरूपं तञ्च सदृशतया न#िमीलनोन्मेषतादात्मोन प्रतीयते इति समाधिगुणः। अयञ्च अर्थगत एव प्रकृतेऽर्थे अप्रकृतस्य अर्थस्यैव आरोपादिति। अन्ये तु अर्थदृष्टिरूपस्यार्थगुणस्य समाधेः अयोनिरन्यच्छायायोनिश्च इति द्वैविध्यमाहुः; तत्राह वामनः,-" अर्थदृष्टिः समाधिः" (का. सू. वृ.3अधि. 2अ. 6सू.) इति, "अर्थो द्विविधः अयोनिरन्यच्छायायोनिश्च" (का. सू. वृ. 3अधि. 2अ. 7सू.) इति, तत्र अयोनिरकारणः, अवधानमात्रकारण इत्यर्थः ; तदयथा,-" आश्वपेहि मम सीधुभाजनात् यावदग्रदशनैर्न दस्यसे "इत्यादि। अन्यच्छायायोनिः अन्यस्य काव्यस्य छाया तदयोनिश्च; यथा,-"मा भैः शशाङ्क मम सीधुनि नास्ति राहुः" इत्यादि। विश्वनाथस्त्वत्रैवं मन्यते,-अयोनिरर्थः कविप्रसिद्धिमन्तरेणापि स्वकपोलकल्पितः उपमानोपमेयभावादिस्वरूपः, यथा,-" सद्योमुण्डिड्डत्ध्;तमत्तहूणचिवुकप्रस्पर्द्धिनारङ्गकम्" इति, अत्र हूणचिवुकेन सह नाङ्गकस्य सादृश्यं प्राचीनकविभिः कैरपि न प्रतिपादितं केवलं स्वबुद्धया उद्भवितम्ष। अन्यच्छायायोनिः प्राचीनकविभिः सम्यक् व्यवहृतः, कविसमयप्रसिद्धोऽपि किञ्चित् वैचित्राभावेन रचितः ; यता,-" निजनयनप्रतिविम्बैरम्बुनि बहुशः प्रतारिता काऽपि। नीलोत्पलेऽपि विमृशति करमर्पयितुं कुसुमलावि।।"अत्र नयनननीलोत्पलयोः प्रसिद्धमपि सादृश्यं किञ्चिद्विच्छित्तिविशेषेण निबद्धम्। शब्दगुणः समाधिस्तु गाढबन्धमध्ये शिथिलबन्धोः पादाने शिथिलबन्दमध्ये च गाढबन्दोपादाने वैरस्याभावः ; यदाह वामनः,-"आरोहावरोहक्रमः समाधि"(का. सू. वृ. 3अधि. 1अ. 13सू.) इति। "आरोहावरोहयोः क्रमः आरोहावरोहक्रमः समाधिः परिहारः। "आरोहस्यावरोहे सति परिहारः, अवरोहस्य वा आरोहे सति इति; तत्र आरोहपूर्वकः अवरोहो यथा,-"निरानन्दः कौन्दे मधुनि परिभुक्तोज्झितरसे" इति। अवरोहपूर्वकस्तु आरोहो यथा,-"नराः शीलभ्रष्टा व्यसन इव मज्जन्ति तरवः"(का. सू. वृ. 3अ. 13सू. वृ.) इति। पूर्वत्र"निरानन्दः कौन्दे" इत्यत्र गुर्वक्षरबाहुल्यादारोहः, "मधूनि"इत्यत्र लवक्षरप्राचुय्र्यात् अवरोहः, अवरोहे प्रवत्र्तमाने सति आरोहस्य परित्यागः। उत्तरत्र "नराः" इत्यत्र शैथिल्यादवरोहः, "शीलभ्रष्टाः" इत्यत्रः गुर्वक्षरप्रचुरत्वादारोहः, आरोह#े प्रवत्र्तमानो च अवरोहस्य परित्यागः इति समाधेर्हैविध्यम् इत्यभिप्रायः। केचित्तु क्रमेण आरोहणं क्रमेण अवरोहणम् इत्यर्थं कल्पयन्तिट।।94।। समाधिं गौणलक्षणक्रान्तं दर्शयति, निष्ठूरतेति।-निष्ठूरतम् उद्गूर्णं वान्तम् इत्यादिपदं, गौणी या वृर्त्तिर्लक्षणा, गुणयोगात् इति भावः, सैव व्यापाश्रयः विशिष्टः आश्रयो यस्य तत्, मुख्यार्थसदृशेऽर्थे भावः ; अन्यत्र तदभावे, गौणवृत्त्याश्रयाभावे मुख्यार्थसदृश#ेऽर्थे प्रयुक्तमित्यर्थः, अतिसुन्दरम् अतिमनोरमं, तदेव समाधिस्थानमिति भावः ; अन्यत्र तदभावे गौणवृत्त्याश्रयाभावे मुख्यार्थे एव प्रयोगे इतेयर्थः, ग्राम्यकक्षां ग्राम्यतादोषकालुष्यं, विगाहते लभते, तथा च मुख्यार्थे प्रयुक्तं निष्ठूतादिपदं ग्राम्यमेव लाक्षण#िकेऽर्थे तु तादात्मयारोपात् गुणवदिति फलितार्थः ; (तथा चोक्तं,-" ग्राम्यं घृणावदश्लीलामङ्गलार्थं यदीरितम्। तत् संवीतेषु गुप्तेषु लक्षितेषु न दुष्यति।।"इति)।।95।। उक्तमर्थमुदाहरति, पद्मानीति।- पदामानि अर्कांशुनिष्ठूताः सूय्र्यमयूखैर्निक्षिप्ताः, पावकविप्रुषः अग्निस्फुलिङ्गान्, पीत्वा उद्गीर्णा अरुणा रेणवः परागाः यैः तादृशैः, मुखैः (विशेषणे तृतीया) भूयः पुनः पुनः, वमन्तीव। (सायङ्कालीनपवनासङ्गेन स्खलत्परागाणां पद्म#ानां वर्णनमिदम्। अत्र निष्ठूयतोद्गीर्णशब्दौ दैहिककफादिनिक्षेपे शक्तौ अपि सामान्यनिक्षेपरूपेऽर्थे लाक्षणिकौ, लक्षणा चात्र कफनिक्षपो वढिद्धठ्ठड़14;नकणानिक्षपे इव इति सादृश्यप्रतीत्या गौणी; यदुक्तं विश्वनाथेन,-" सादृश्येतरसम्बन्धाः शुद्धास्ताः सकला अपि। सादृश्यात्तु मता गौण्यः।।" इति; तेन च सादृश्याप्रतीत्या तदर्थस्य सहृदयहृद्यतया समाधिरव्याहतः। "वमन्ति इव" इत्यत्र तु पद्मकत्र्तुकवमनस्यान्वयबोधाभावात् सादृश्यासम्भवाञ्च लक्षणा अवष्यमङ्गीकाय्र्या इति चेन्न, इवशब्दस्य सम्भावन्र्थत्वात् सम्भावनायामपि बाधोदयस्याकिञ्चित्करत्वेन आहाय्र्यवदन्वयबोधाप्रतिबन्धकत्वात् अन्वयबोधो निर्बाध एव; प्रत्युत सम्भावनायाः लक्षणाजन्यताद्रुप्यप्रतितेरवि वैचित्राजनकत्वमित्यवधेयम्। एतेन प्रागभिहितगौणवृत्तिपदं सम्भावनाया उपलक्षणमवगन्तव्यम्)।।96।। इतीति।-इति पूर्वोक्तं निष्ठूतादिपदं, हृद्यं गौणलक्षणयोगेन समाधिमत्त्वादिति भावः। बधूः निष्ठोवति कफादिकं त्यजति, इति वाक्यन्तु, अहृद्यं ग्राम्यतादोषकलुषिततया सहृदयानाम् अप्रियम्। (अभिधया वृत्त्या मुख्यार्थे प्रयुक्तं निष्ठीवति इति पदं जुगुप्सां प्रकटयति, तत्रापि बधूपदं ग्राम्यतामतिशयं वद्र्धयति बध्वाः कफवमनस्यात्यन्तजुगुप्साकरत्वात्)। प्रागुक्तस्य अन्यधर्मस्यान्यत्रारोपः समाधिरित्युक्तलक्षणस्य चारुत्वातिशयप्रदर्शनार्थं बहूनां धर्माणामारोपमाह, युगपदिति।- तत्र नैकधर्माणां बहूनाम् अन्यधर्माणां, युगपत् समकालमेव, न तु कालभेदेन अन्यत्र अप्रस्तुतादन्यत्र प्रस्तुते इत्यर्थः, अध्यासः तद्धम्र्मनिगरणेन सदृशतया तादात्मयारोपः, स्मृतः चारुत्वातिशयजनकत्वादुत्कृष्टसमाधित्वेन पण्डिड्डत्ध्;तैः स्वीकृतः; तथा च एकस्य अन्यधर्मस्य अन्यस्मिन, तथा बहूनामपि अन्यधर्माणामन्त्र समारोपः समाधिरिति फलितार्थः।।97।। उक्तमर्थमुदाहरति, गुर्विति।-गुरवः जलपूर्णतया महत्यः, अन्यत्र,-भ्रूणसम्बन्धेन स्थूलोदर इत्यर्थः ; यद्वा,-गुरोः महतः, प्रभूकृतस्येत्यर्थः, अन्यत्र,-परिपुष्टस्येत्यर्थः, (गर्भविशेषणम्) तथा गर्भस्य अन्तर्वर्त्तिजलपूरस्य, अन्यत्र,-कुक्षिस्थजीवस्य, भरेण क्लान#्ताः मन्थराः, स्तनन्त्यः गर्जन्त्यः, अन्यत्र,- क्लान्तिजनितकुन्थनादिकं कुर्वत्यः, इमाः मेघपङ्क्तयः, अचलस्य पर्वतस्य, अधित्यका ऊङ्द्यभूमिः, ("उपत्यकाऽद्रेरासन्ना भूमिरूड्ड्डत्ध्;र्छमधित्यका" इत्यमरः) तस्या उत्सङ्गं मध्यभागम्, अनयत्र,-सख्याः क्रोडंड्डत्ध्;, समधिशेरते। (अत्र मेघपङ्क्तिधर्मेषु तद्धर्मनिगरणेन सादृश्यात् गर्भिणीधर्माणां बहूनां युगपदध्यासात् वैचित्रातिशयः सहृदयहृदयहारीति भाव्यम्, अलङ्कारश्च समासोक्तिरिति)।।98।। उक्तश्लोके गर्भिणीधर्मं दर्शयति, उत्सङ्गेति।-अत्र उक्ते श्लोके, सख्या उत्सङ्गशयनं स्तननं गौरवं क्लम इति उक्तरूपाः, इमे बहवः, गर्भिणीधर्माः दर्शिताः, आरोपितत्वेनेति शेषः। ( यदि च "स्तनितं गर्जितं मेघनिर्घोषे" इत्याद्यमरोक्त्या स्तननसब्देन मेघगर्जितमेव बुध्यते तथाऽपि शब्दमात्रार्थकस्तनधातुनिष्पन्नत्वेन "स्तनन्त्य" इति पदस्य गर्भिण्यास्तादृसेऽपि शब्दे प्रयोगो युज्यते। अन्यञ्च,-"मञ्जीरादिषु रणितप्रायं पक्षिषु च कूजितप्रभृति स्तनितमणितादि सुरते मेघादीषु गर्जितप्रमुखम्"इति वचनान्तरेण स्तनितशब्दस्य सुरतवाचकत्वमपि सिद्धं, तस्मात् स्तनधातो, केवलं मेघगर्जितमेवार्थो न, अपि तु सामान्यशब्दमात्रमपि। ननु शब्दमात्रार्थकतायां सिद्धायामपि कथं स्तनन्त्य इति पदेन गर्भिण्या कुन्थनादिसब्दविशेषस्य उपपत्तिरिति चेन्न, उत्सङ्गशयनादीनाम् असादारणगर्भिणीधर्माणाम् अन्तःपतात् वैच#ित्राधायकत्वाञ्च स्तननस्यापि गर्भिणीधर्मरूपत्वस्य युक्तत्वात् वैचित्रास्यैव काव्यत्वात्, अवश्यमेव तदपेक्षणं न्याय्यम् इति विवेचनीयम्)।।99।। समाधिगुणम् उपसंहरति, तदिति।-तत् तस्मात्, उक्तप्रकारेण अतीववैचित्रावहत्वात् इत्यर्थः, समाधिर्नाम यो गुणः एतत् काव्यस्य सर्वं स्वं धनं, सारभूतमित्यर्थः, समग्रः सकलः, कविसार्थः अपि कविसम्प्रदायोऽपि, गौडड्डत्ध्;ीयः वैदर्भीयो वा इत्यर्थः,तं तथाभूतम्, एनं समाधिम्,अनुगच्छति एतदनुसारेण काव्ये प्रवत्र्तंते इत्यर्थः। (यदि च एतेषां गुणानां दशानां मध्ये केचित् तत्तद्दोषाभावरूपतया केचिञ्च अलङ्कृतिरूपतया नव्यैः अनादृताः केवलं त्रय एव गुणा दर्सिताः यथा,-"माधुय्र्यौजः प्रसादाख्यास्त्रयस्ते न पुनर्दश" इति, तथाऽपि प्राचांमतमनुसृत्य ग्रन्थकृता गुणत्वेन दश एव निरूपिताः इत्यवधेयम्)।।100।। इत्थं गौडड्डत्ध्;वैदर्भयोर्भेदं वर्णयित्वा तन्निरूपणम् उपसंहरति, इतीति।-इति उक्तप्रकारेण, तयोः गौडड्डत्ध्;वैदर्भयोः, स्वरूपनिरूपणात् लक्षणकीत्र्तनात्, मार्गद्वयम् उल्लिखितरीतिद्वयं, भिन्नं परस्परविलक्षणम्; तद्भेदाः ताभ्यां मार्गाभ्यां, भेदः भिन्ना इत्यर्थः, लाटपाञ्चालादयः इति यावत् "क्वदिभिहितो भावो द्रव्यवत् प्रकाशते" इति न्यायात्। यद्वा,- तद्बेदाः तस्य काव्यमार्गस्य, भेदाः गौडड्डत्ध्;वैदर्भाभ्यामन्ये प्राकारविशेषाः, प्रतिकवि तत्तद्देशीयकविषु, स्थिताः, तु किन्तु, ते वक्तुं न शक्तयन्ते, अतिविस्तारादिति भावः। (तेषां लक्षणानि अन्यैः उक्तानि यथा,-"तत्रासमासा निःशेष-श्लेषादिगुणगुम्फिता। विपञ्चीस्वरसौभाग्या वैदर्भीरीतिरिष्यते।। समस्तपञ्चषपदामोजः कान्तिविवर्जिताम्। मधुरां सुकुमाराञ्च पाञ्चालों कवयो विदुः।। समस्तात्युद्बटपदामोजः कान्तिगुणान्विताम्। गौडड्डत्ध्;ीयेति विजानन्ति रीतिं रीतिविचक#्षणाः।। अन्तरालो तु पाञ्चालीवैदभ्र्योर्याऽवतिष्ठते। साऽवन्तिका समस्तैः स्यात् द्वित्रैस्त्रिचतुरैः पदैः।। समस्तरीतिव्य्र्यामिश्रा लाटीया रीतिरिष्यते। पूर्वरीतेरनिर्वाहे खण्डड्डत्ध्;रीतिस्तु मागधी।।"इति। तासु पाञ्चाली यथा,-"गात्राभिघातदलिताङ्गदजर्जराणां गणडड्डत्ध्;स्तल#ीलुलितकुणडड्डत्ध्;लताडिड्डत्ध्;तानाम्। क्षोभस्फुटन्मुकुटकोटिविघट्टितानां नादोऽभवज्झणझणामुखरो मणीनाम्।।" अत्रौजः कान्तिविरहिता माधुय्र्यसौकुमाय्र्यवती षडड्डत्ध्;धिके पदे समासरहिता च पाञ्चालीरीतिः। तथा आवन्तिका यथा,-"एतानि निःसहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति पदानि तस्याः। एते च वत्र्मतरवः प्रथयन्ति तापमालिङ्गितोज्झितपरिग्लपितैः प्रबालैः।।"सेयं समस्तद्वित्रिचतुष्पदा वैदर्भीपाञ्चाल्योरन्तारालवर्त्तिनी आवन्तिकानाम रीतिः। तथा लाटीया यथा,-"अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदया गिरिवनालीबालमन्दारपुष्पम्। विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन् कुपितकपिकपोलक्रोडड्डत्ध्;ताम्रस्तमांसि।।" सेयं समस्तरीतिमिश्रा लाटीया नाम रीतिः। तत्र मागधी यथा,-"करिकवलनशिष्टेः शाकसाखाग्रपत्रैः अरुणसरणयोऽमी ,र्वतो भीषयन्ते। चलितशवरसेनादत्तगोश्रृङ्गचण्डड्डत्ध्;ध्वनिचकितवराहव्याकुला विन्ध्यपादाः।।" सेयमारब्धरीतेरनिर्वाहात#् खण्डड्डत्ध्;रीतिर्मागधी)। अथवा तद्भेदाः तयोः गौडड्डत्ध्;वैदर्भयोः भेदाः अन्तर्गतविशेषा इत्यर्थः।।101।। उक्तमर्थं दृष्टान्तेन समर्थयति, इक्षिविति।-इक्षुक्षीरगुडड्डत्ध्;ादौनाम्,(आदिना मधुरमात्राणां परिग्राहः) माधुय्र्यस्य अन्तरं भेदः, महत् स्फुटतया प्रतीतियोग्यं, तथाऽपि सरस्वत्याऽपि वाग्देव्याऽपि, किमु अन्यैरिति भावः; तत् अन्तरम्, आख्यातुं कथयितुं, न शक्यते; एवमिक्षुप्रभृतिनामिव काव्यमार्गाणां मधुरिम्णः आनन्त्यात् तद्ङेदाक्यानमसम्भवमिति स्फुटतया प्रतीयमानभेदं भेदद्वयमेव विशिष्य निरूपितमिति तात्पय्र्यार्तः।।102।। इत्थं काव्यस्वरूपं निरूप्य तत्कारणमाह, नैसर्गिकीति।-नैसर्गिकी स्वभावसिद्वा, प्रतिभा स्फुरन्ती मतिः, बहु नानाविध, व्याकरणकोषकलाच्छन्दोगजाश्वादिलक्षणात्मकमित्यर्थः, निर्मलं सम्यक् परिशीलनेन सर्वता विसुद्धं, श्रुतं शास्ज्ञानं लोकाचारादिज्ञानञ्च, तथा अमन्दः प्रगाढः, अभियोगः अभिनिवेशः, काव्याभिज्ञात् शिक्षणेनाभ्यास इत्यर्थः, एतत् त्रयम् अस्याः काव्यसम्पदः काव्यरूपायाः सम्पत्तेः, कारमं हेतुः। झ्र् कारणमिति एकवचननिर्देशेन समस्तस्यैव कारणता, न तु प्रत्येकस्य इति सूचितम्। तथा हि काव्यनिर्मितौ यत्नव्युत्पत्तिहीनाना#ं बालकादीनां सत्यामपि प्रतिभायां काव्योत्पत्तेरभावदर्शनात्, तदनन्तरे च काले सञ्जातव्युत्पत्तीनामभ्यासवतां तेषामेवा काव्यदर्सनात् तथा यत्नव्युत्पत्तियुक्तानाञ्च केषाञ्चित् प्रतिभामन्तरेम तदभावदर्शनात्, तता कृतयत्नानां दर्सनात्, अकृतयत्नानाञ्चादर्सनात् समस#्तस्यैव कारणत्वं युक्तमिति निर्णयः। उक्तञ्च प्रकाशकारणेन,-" शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात्। काव्यज्ञ शिक्षयाऽभयास इति हेतुस्तदुद्भवे।।" व्याख्यातञ्च तत्रैव,-"इति त्रयः समुदिता न तु व्यस्ताः, तस्य काव्यस्य उद्भवे निर्माणे समुल्लासे च, हेतुः, न तु हेतवः" इति। केचित्तु- प्रतिबा एव काव्यकारणं, व्युत्पत्तिस्तु तस्य चारुत्वे हेतुः, अभ्यासो वृद्धिहेतुस्च, प्रतिबा च क्वचित् वा देवानुग्रहात्, भावि-कवित्वानां बालानां सत्यमपि प्रतिभायां काव्यानुदयात् कालस्य तत्सहकारित्वमङ्गीकाय्र्यमित्याहुः। उक्तञ्च,-"कवित्वं जायते शक्तेर्वद्र्धतेऽभ्यासयोगतः। तस्य चारुत्वनिष्पत्तौ व्युत्पत्तिस्तु गरीयसौ।।" एतान्येव वामनेन काव्याङ्गतया दर्शितानि; तत्र हि प्रथमं स्थावरजङ्गमात्मकस्य लोकस्य वृत्तज्ञानमन्तरेण किं वण्र्यते इत्यपेक्षायां लोकवृत्तं, ततश्च संस्कृताः शब्दाः, तदनु तदर्थाः, अनन्तरमितिवृत्तवैचित्राहेतुः श्रृङ्गाराङ्गं कलाकौशलं, ततो रसोपयोगि कामव्यवहारः, ततश्चार्थानर्थविवेकहेतुर्दण्डड्डत्ध्;नीतिः, पस्चात् लक्ष्यज्ञत्वादयः इत्यादि क्रमेणोपदेसार्थं,-"लोको विद्या प्रकीर्णञ्च काव्याङ्गानि"(का. सू. वृ. 1अधि. 3अ. 1सू.) इत्येतत् सूत्रं कृतं, ततश्च तस्यैव परिस्फुटार्तं,-" लोकवृत्तं लोकः" (का. सू. वृ. 1अधि. 3अ. 2सू.) "शब्दस्मृत्यभिधानकोषच्छन्दोविचितिकलाकामशास्त्रदण्डड्डत्ध्;नीतिपूर्वा विद्या" (का. सू. वृ. 1अधि. 3अ. 3सू.) "लक्ष्यज्ञत्वमभियोगः वृद्धसोवाऽवेक्षणं प्रतिभानमवधानञ्च प्रकीर्णम्" (का. सू. वृ. 1अधि. 3अ. 11सू.) "तत्र काव्यपरिचयो ल7#्यज्ञत्वम्"(का. सू. वृ. 1अधि. 3अ. 12सू.) काव्यबन्धोद्यमोऽभियोगः "(का. सू. वृ. 1अधि. 3अ. 13सू.) "काव्योपदेशगुरुशुश्रूषणं वृद्धसेवा" (का. सू. वृ. 1अधि. 3अ. 14सू.) "पदाधानोद्दरणमवेक्षणम्"(का. सू. वृ. 1अधि. 3अ. 15सू.) "कवित्ववीजं प्रतिभानम्" (का. सू. वृ. 1अधि. 3अ. 16सू.) "चित्तैकाग्रामवधानम्" (का. सू. वृ. 1अधि. 3अ. 17सू.) इत्येतैः सूत्रैः काव्यालङ्कारसूत्रकृता यत् सूत्रितं तेन प्रतिभादित्रयस्य काव्यानां निर्माणे समुल्लासे वा हेतुत्वमपि दर्शितम्, एतैर्व#िना काव्यशरीरं न सम्बवतीति काव्याङ्गत्वमेतेषां सिध्यति तदिदं सर्वमनवद्यम्ट।।103।। उक्तकारणानां सर्वेषामभावेऽपि यत्नवतां शास्त्रानुशीलनपराणां कथञ्चित् फलसिद्धिरित्याशयेनाह, नेति।-यद्यपि पूर्ववासना प्राक्तनसंस्कारः, स्वभाविकी शक्तिरित्यर्तः, तथा अद्भुतम् अलौकिकं, गुणानुबन्धि वैचित्रावहं, काव्यनिर्माणेनोत्कर्,जनकमित्यर्तः, प्रतिभानं सुचिक्कणां बुद्धिः, न विद्यते, तथाऽपि श्रुतेन शास्त्रानुशीलनेन, काव्यज्ञोपदेशेन वा, यत्नेन अबिनिवेशेन च, उपासिती सेविता, वाक् ध्रुवं निश्चितं, कमपि अनुग्रहं करोति एव अवश्यमेव काव्यनिर्माणे किञ्चित् सामथ्र्यमातनोति इत्यर्थः। ( सम्यक् सामथ्र्ये तु उक्तत्रितयमेव हेतुरिति न परस्परं विरोध इति)।।104।। उपसंहरति, तदिति।-तत् तस्मात्, अस्ततन्द्रै), अस्ता तन्द्रा येषां तैः आलस्यरहितैः इत्यर्थः, कीर्तिं्त कवित्वजनितयशः, ईप्सुभिः, जनैः इति शेषः, श्रमात् परिश्रममवलम्ब्य, सरस्वती खलु निश्चयेन, अनिशम् उपास्या सेव#्या, अवश्यमेव शास्त्रं परिशीलितव्यमिति भावः। कथमित्याह, कृश इति।-कवित्वे काव्यकरणसामथ्र्ये, कृशे अल्पेऽपि, कृतश्रमाः कृतशास्त्रपरिशीलनप्रयासा जनाः, विदग्धगोष्ठीषु कविसमाजेषु, विहत्र्तुम् ईशते प्रभवन्ति, अल्पस्यापि अस्य ज्ञाने करणे च ऐहिकामुत्रिकफलसिद्धिर्भवति, "एकः शब्दः सुप्रयुक्तः सम्यक् ज्ञातः स्वर्गे लोके च कामधुग्मवति" इति श्रुतेः।।105।।