किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्)/विषयानुक्रमः

← उपोद्घातः किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्)
विषयानुक्रमः
भारविः
प्रथमः सर्गः →

किरातार्जुनीयस्य विषयानुक्रमः ।


विषयः ।


१ युधिष्ठिरेण वनेचरस्य समागमः । तत्कृतं दुर्योधनस्य राजनीतिनैपुण्यवर्णनम् । वनेचर- गमनम् । युधिष्ठिरं प्रति द्रौपदीवाक्यम् ।

२ युधिष्ठिरं प्रति भीमसेनवचनम् । भीमसेनं प्रति युधिष्ठिरवाक्यम् । पाण्डवैसमीपे व्यास- मुनेरागमनम्। पाण्डवकृतमुनिसत्कारवर्णनम् ।

३ व्यासमुनिस्वरूपवर्णनम् । मुनिं प्रति युधिष्ठिरवचनम् । युधिष्ठिरं प्रति मुनिवचनम् । अर्जुनं प्रति मुनिकृतो विद्योपदेशः । तपश्चर्यार्थं निदेशश्च । मुनिगमनम् । अर्जुनस्य गमनोपक्रमः । पाण्डवानां भाव्यर्जुनवियोगेन वैमनस्यम् । अर्जुनकृतं द्रौपदीविलोकनम् । अर्जुनं प्रति द्रौपदीवाक्यम् । व्यासाज्ञप्तेन गुह्यकेन सहार्जुनस्येन्द्रकीलं नाम हिमालयपादविशेषं प्रति प्रस्थानम् ।

४ कविकृतं शरद्वर्णनम् । गुह्यककृतं शरद्वर्णनम् । हिमाद्रिविलोकनम् ।

५ हिमाद्रिवर्णनम् । अर्जुनस्य तन्मूले प्राप्तिः । गुह्यकगमनम् ।।

६ इन्द्रकीलेऽर्जुनस्यारोहणादिवर्णनम् । तत्रार्जुनस्य तपश्चर्यारम्भः । तपोवर्णनम् । इन्द्रकील- वनरक्षकैरिन्द्रसमीपे गत्वा कृतमर्जुनस्य तपोऽतिशयवर्णनम् । अर्जुनतपोविघ्नार्थं गन्तव्यमित्यप्सरोगणं प्रति शक्रनिदेशः ।

७ गन्धर्वैः समेतस्याप्सरोगणस्य सविलासगमनादिवर्णनम् । इन्द्रकीलपर्वते प्राप्तानां तेषां रथमजादिसमेतस्य तच्छिबिरस्य संनिवेशादिवर्णनम् ।

८ गन्धर्वाणामप्सरसां च पुष्पावचयक्रीडावर्णनम् । सलिलक्रीडावर्णनम् ।

९ सायंकालवर्णनम् । चन्द्रोदयवर्णनम् । सुरतवर्णनम् । पानगोष्ठीवर्णनम् । पुनरपि संक्षेपेण सुरतवर्णनम् । संक्षेपेण प्रभातवर्णनम् ।

१० अर्जुनप्रलोभनार्थभप्सरसां तत्समीपे गमनवर्णनम् । अर्जुनवर्णनम् । वर्षादिऋतुवर्णनम् । अर्जुनं विलोक्याप्सरसां चेष्टावर्णनम् । आसां प्रयासवैफल्यवर्णनं च ।

११ अर्जुनाश्रमे मुनिरूपधारिण इन्द्रस्यागमनम् । इन्द्रार्जुनयोः संवादः । इन्द्रेण प्रत्यक्षीभूयार्जुनं प्रति शिवाराधनमादिष्टमिति वर्णनम् ।

१२ शिवाराधनार्थमर्जुनकृतस्य तपसो वर्णनम् । अर्जुनतपसां भृशं तप्तानां सिद्धतापसानां शिव

सर्गाङ्कः ।
विषयः ।

समीपे गमनं तत्तपोवृत्तकथनं च । शिवकृतं मुनिसान्त्वनमर्जुनस्वरूपकथनं च । वराहरूपमास्थायार्जुनपराभवार्थमागतस्य मूकदानवस्य वधार्थभर्जुनानुजिघृक्षया च किरात- रूपधारिणस्तद्रूपधारिण्यैव गणसेनया समेतयं भगवतो मृगयाव्याजेनार्जुनाश्रमे गमनवर्णनम् ।

१३ वराहरूपधारिणो मूकदानवस्यार्जुनकृतं विलोकनम् । तद्विलोकनेनार्जुनस्य नानाविधा वितर्काः । वराहं प्रति भगवतोऽर्जुनस्य च बाणमोक्षवर्णनम् । वराहमृत्युवर्णनम् । वराहशरीरतः स्वबाणमाददानमर्जुनं प्रति शिवप्रहितस्य वनेचरस्योत्तेजकं वाक्यम् ।

१४ वनेचरं प्रत्यर्जुनवचनम् । तच्छ्रुत्वागतस्य वनेचरस्य वचनमाकर्ण्य सेनासमेतस्य लीलाकिरातस्य भगवतोऽर्जुनविजयार्थमागमनम् । भगवत्सेनयार्जुनस्य युद्धवर्णनम् ।

१९ चित्रयुद्धवर्णनम् ।

१६ किरातवेषस्य भगवतो नितान्तं युद्धकौशलं विलोक्यार्जुनस्य वितर्कः । भगवता सहार्जुनस्यास्त्रयुद्धवर्णनम् ।

१७ सेनया सहार्जुनयुद्धवर्णनम् । भगवदर्जुनयोर्युद्धवर्णनम् ।

१८ भगवदर्जुनयोर्बहुयुद्धवर्णनम् । अर्जुनस्य सत्त्वातिशयं विलोक्य भगवतः प्रसादः स्वरूप प्रकटीकरणं च । तत्रैवेन्द्रादिदेवागमनम् । अर्जुनकृता भगवत्स्तुतिः । वरयान्वनम् । अर्जुनं प्रति पाशुपतास्त्रसमेतस्थ धनुर्वेदस्य भगवत्कृत उपदेशः । इन्द्रादिदेवानामपि भगवदाज्ञयार्जुनं प्रति वरदानं स्वस्वास्त्रदानं च । कृतकृत्यस्यार्जुनस्य भगवदाज्ञया युधिष्ठिरसमीप आगमनम् । ग्रन्थसमाप्तिः ।