कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/सप्तदशः सर्गः(तारकासुरवधः)

← षोडशः सर्गः(सैन्यसङ्ग्रामः) कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)
सप्तदशः सर्गः(तारकासुरवधः)
कालिदासः
अष्टमः सर्गः(मल्लिनाथव्याख्या) →

सप्तदशः सर्गः

इदानीं तारकवधं चिकीर्षुस्तत्रभवान्कालिदासः सप्तदशतमं सर्गमारभते-

  दृष्ट्वाभ्युपेतमथ दैत्यपतिं पुरस्ता-
   त्सङ्ग्रामकेलिकुतुकेन घनप्रमोदम् ।
  योद्धुं मदेन मिमिलुः ककुभामधीशा
   बाणान्धकारितदिगम्बरगर्भमेत्य ॥१॥

 दृष्ट्वेति ॥ अथ तारकसंमुखगमनानन्तरम् । एते ककुभामधीशा इन्द्रादयोऽष्टौ दिक्पालाः । सङ्ग्रामः समरः, स एव केलिः क्रीडा, न तु प्रयत्नसाध्यं कर्मेति भावः । तत्र यत्कुतुकं कौतूहलम् , तदनुभवहेतुक उत्साह इति यावत् । तेन घनः सान्द्रः, बहल इति यावत् । यः प्रमोद आनन्दः स यस्य । तथा बाणैरन्धकारितः संजातान्धकारी कृतो दिशामम्बरस्य च गर्भः कुक्षिः, मध्य इति यावत् । येन । तथाऽभ्युपेतं संमुखमागतं दैत्यपतिं तारकं दृष्ट्वा विलोक्य योद्धुं संप्रहर्तुं मदेन गर्वेण, वीररसानुभावेनेति यावत् । मिमिलुः संयुयुजुः । सर्गेऽस्मिन्वसन्ततिलका वृत्तम् ; 'उक्ता वसन्ततिलका तभजा जगौ गः' इति लक्षणात् ॥१॥

पाठा०-१ तं च पतिम्. २ प्रसादम्. ३ भक्तिम्.

  देवद्विषां परिवृढो विकटं विहस्य
   बाणावलीभिरमरान्विकटान्ववर्ष ।
  शैलानिव प्रवरवारिधरी गरिष्ठा-
   नद्भिः पराभिरथ गाढमनारताभिः ॥२॥

 देवेति । अथानन्तरं देवद्विषामसुराणां परिवृढो नायकस्तारको विकटं यथा स्यात्तथा । 'विकटः सुन्दरे प्रोक्तो विशालविकरालयोः' इति विश्वः । विहस्य हसित्वा, अट्टाट्टहासं कृत्वेत्यर्थः । अट्टाट्टहासोऽत्र रुडभिव्यञ्जकः, न तु सुरसैन्यविषयिणोऽवहेलनस्य । तत्र शांकरेरधिष्ठितत्वात् । विहस्येत्यत्र वेर्व्यर्थत्वं नाशङ्कनीयम् , विकटत्वेऽपि विशेषाधानात् । प्रवरः प्रकर्षेण श्रेष्ठः, वर्षाकालिक इति यावत् । स चासौ वारिधरो मेघो गरिष्ठातिशयगुरूञ्शैलान् , उद्दिश्येति शेषः । पराभिरुत्कृष्टाभिरनारताभिर्निरन्तरं पतन्तीभिरद्भिर्जलैरिव विकटान्करालानमरानिन्द्रादिदेवान् , उद्दिश्येति शेषः । बाणावलीभिः शरपङ्क्तिभिः कृत्वा ववर्ष वृष्टिमकार्षीत् ॥ २ ॥

  जम्भद्विपत्प्रभृतिदिक्पतिचापमुक्ता
   बाणाः शिता दनुजनायकबाणसङ्घान् ।
  अह्नाय तार्क्ष्यनिवहा इव नागपूगान्
   सद्यो विचिच्छिदुरलं कणशो रणान्ते ॥३॥

 जम्भद्विपदिति ॥ दनुजानां दैत्यानां नायकस्य स्वामिनस्तारकस्य संबन्धिनो बाणसङ्घाञ्शरसमूहान्कर्मभृतान् । जम्भद्विषत्प्रभृतयो महेन्द्रादयो ये दिक्पतयो दिगधिपास्तैः कर्तृभिः । चापेभ्यो मुक्ता विसृष्टाः शितास्तीक्ष्णा बाणाः शराः। नागपूगान्सर्पव्रजान् । 'नागः पन्नगमातङ्गकराचारिषु तोयदे' इति, 'पूगस्तु क्रमुके वृन्दे' इति च विश्वः । अह्नाय शीघ्रम् । 'द्राग्झटित्यञ्जसाह्नाय' इत्यमरः। तार्क्ष्यनिवहा गरुडसमूहा इव । 'तार्क्ष्यं रसाञ्जने तार्क्ष्यो गरुडे गरुडाग्रजे' इति

पाठा०-१ अभितः कुपितो ववर्ष. २ प्रवलवारिधरो गरिष्ठानम्भस्ततीभिः. प्रबलवारिधरोपरिष्टानम्भस्तटीभिः; प्रचुरवारिधरो गरिष्ठानम्भस्ततीभिः, ३ शितान्. ४ असुरराजकबाण. विश्वः । रणान्ते सङ्ग्राममध्ये सद्यः सपद्यलमतिभयेन कणशो विचिच्छिदुर्बिभिदुः । कणश इति 'बह्वल्प-' ( पा. ५।४।७२) इति शस् ॥ ३ ॥

  तान्प्रज्वलत्फलमुखैर्विर्षमैः सुरारि-
   नामाङ्कितैः पिहितदिग्गगनान्तरालैः ।
  आच्छादितस्तृणचयानिव हव्यवाह-
   श्चिच्छेद सोऽपि सुरसैन्यशराञ्शरौघैः ॥ ४ ॥

 तानीति ॥ सोऽपि तारकोऽपि प्रकर्षेण ज्वलन्ति दीप्यमानानि फलानां फलकानाम् , अयोनिर्मितपुरोभागानामिति यावत् । 'फलं हेतुकृते जातीफले फलकसस्ययोः' इति मेदिनी । मुखान्यग्राणि येषाम् । अत एव विषमैर्दुःसहैः । तथा सुरारिनाम्ना तारक इति वर्णपाठ्याङ्कितैर्युक्तः । तथा पिहितमाच्छादितं दिशां गगनस्याम्बरस्य चान्तरालं मध्यं यैस्तथाभूतैः शरौघैर्बाणसङ्घैः कृत्वा तानद्वितीयान् सुरसैन्यस्य देवसैन्यस्य शरान् । आच्छादित उपर्यावृतो हव्यवाहोऽग्निस्तृणचयानिव घासराशीनिव । चिच्छेद, ज्वालयति स्मेत्यर्थः । हव्यवाहस्य तृणचयभस्मीकरणे यावान्प्रयत्न उद्भवति तावानेव सुरशरभस्मसात्करणे । इत्यतोऽसुरबाणानां सामर्थ्यातिशयो ध्वन्यत इत्यलंकारेण वस्तुध्वनिः ॥ ४ ॥

  दैत्येश्वरो ज्वलितरोषविशेषभीमः
   सद्यो मुमोच युधि यान्विशिखान्सहेलः।
  ते प्रापुरुद्भटभुजंगमभीमभावं
   गाढं बबन्धुरपि तांस्त्रिदशेन्द्रमुख्यान् ॥५॥

 दैत्येश्वर इति ॥ ज्वलितः प्रदीप्तो यो रोषः क्रोधः । 'कोपक्रोधामर्षरोषप्रतिधाः' इत्यमरः । तस्य विशेष आधिक्यं तेन भीमो घोरो दैत्येश्वरस्तारकः । युधि युद्धविषये सहेलः किमेतद्युद्धमित्यनादरसहितः सन् । यान्विशिखान्बाणान् । 'विशिखो लोमशे शरे' इति विश्वः । मुमोच विससर्ज । ते शराः सद्यः सपद्युद्भटा

पाठा०-१ ते; तैः. २ विशिखैः सुरारिम् ; समरेऽसुरारिम्. ३ प्राच्छादयंस्तृणचयैरिव. ४ हव्यवाहम्. ५ सहेलम्. ६ बाढम्. ७ त्रिदिवेन्द्र. विकटा ये भुजंगमाः सर्पाः, भीमा भयानकास्तदुभयभावं तदुभयत्वं प्रापुः । सत्यपि भुजंगमत्वे भीमत्वस्यैच्छिकत्वात्पृथग्व्यपदेशः । अथ च त्रिदशेन्द्रमुख्यानिन्द्रप्रभृतींस्तान्देवान्गाढं दृढं यथा तथा बबन्धुरपि । अपिरत्र प्राप्तिक्रियापेक्षया समुच्चयार्थः । 'अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये' इति विश्वः । इन्द्रप्रभृतयो देवास्तारकोन्मुक्तनागपाशबद्धा बभूवुरित्यर्थः ॥ ५ ॥

  ते नागपाशविशिखैरसुरेण बद्धाः
   श्वासानिलाकुलमुखा विमुखा रणस्य ।
  दिङ्नायका बलरिपुप्रमुखाः स्मरारि-
   सूनोः समीपमगमन्विपदन्तहेतोः ॥ ६ ॥

 त इति ॥ असुरेण तारकेण नागपाशविशिखैर्नागपाशरूपबाणैः कृत्वा बद्धाः । अत एव श्वासानिलैर्निःश्वासपवनैराकुलानि व्याप्तानि मुखानि येषाम् । अत एव रणस्य विमुखाः पराङ्मुखाः, भीतस्य च रणवैमुख्यं नानुचितमिति भावः । बलरिपुप्रमुखा इन्द्रप्रभृतयो दिङ्नायका अष्टदिगधिपाः, कर्तारः। विपदोऽन्तो नाशः स एव हेतुः कारणं तस्मात्स्मरारिसूनोः कुमारस्य समीपं संनिधिमगमन्प्रापुः ॥ ६ ॥

  दृष्टिप्रपातवशतोऽपि पुरारिसूनो-
   स्ते नागपाशघनबन्धविपत्तिदुःखात् ।
  इन्द्रादयो मुमुचिरे स्वयमस्य देवाः
   सेवां व्यधुर्निकटमेत्य महाजिगीषोः ॥ ७ ॥

 दृष्टीति ॥ त इन्द्रादयो देवाः पुरारिसूनोस्त्रिपुरशत्रुपुत्रस्य दृष्टिर्नेत्रम् । 'स्त्रियां दृष्टिः स्त्रियां बुद्धौ लोचने दर्शनेऽपि च' इति विश्वः । तस्याः प्रपातः पतनं तस्य वशतो वशेन प्रभुत्वेन, प्रभावेणेति यावत् । 'वशं मिथ्याप्रभुत्वयोः' इति विश्वः । नागपाशेन घनो दृढो बन्धो बन्धनमेव विपत्तिस्तेन यद्दुःखं ततस्तस्मान्मुमुचिरे मुक्ताः । अथ च महाजिगीषोरस्य कुमारस्य स्वयमात्मना, न तु परोक्षेण निकटं सांनिध्यमेत्यागत्य सेवां सेवनम् । स्तुतिमिति फलितोऽर्थः । व्यधुश्चक्रुः ॥ ७ ॥

पाठा०-१ श्वासाकुल. २ रणान्तात्. ३ व्यधुश्च पुनरेत्य.  अथ युग्मेनाह-

  उद्दीप्तकोपदहनोऽथ सुरेन्द्रशत्रु-
   रह्नाय सारथिमवोचत चण्डबाहुः ।
  बद्धा मया सुरपतिप्रमुखाः प्रसह्य
   बालस्य धूर्जटिसुतस्य निरीक्षणेन ॥ ८ ॥

  मुक्ता बभूवुरधुना तदिमान्विहाय
   कर्तास्म्यमुं समरभूमिपशूपहारम् ।
  तत्स्यन्दनं सपदि वाहय शंभुसूनुं
   द्रष्टास्मि दर्पितभुजाबलमाहवाय ॥ ९ ॥

 उद्दीप्तेति ॥ मुक्ता इति च ॥ अथ नागपाशविमोचनानन्तरम् । उद्दीप्तः प्रदीप्तः कोप एव दहनोऽग्निर्यस्य । तथा चण्डौ प्रचण्डौ बाहू यस्य । एवंभूतः सुरेन्द्रशत्रुस्तारकोऽह्नाय झटिति 'भो सारथे ! मया प्रसह्य बलाद्बद्धा नागपाशवशीकृताः सुरपतिप्रमुखा इन्द्रादयो देवा बालस्य शिशोः, न तु यूनः, धूर्जटिसुतस्य शिवपुत्रस्य निरीक्षणेन दर्शनमात्रेण, न तु प्रत्यस्त्रादिप्रयत्नेन, मुक्ता बभूवुः । अनेन शिशुनात्मनिरीक्षणेनैव स्वपक्षवर्तिनो देवा मोचिताः, अतो महाधन्योऽयमिति भावः । तत्तस्मान्मदीयशत्रूणां पक्षवृत्तित्वेन कृतनागपाशमोचनरूपापराधादिमान् पुरोवर्तिन इन्द्रादिदेवान्विहाय परित्यज्य । आहवाय, मया सहाहवं कर्तुमित्यर्थः । दार्पितमभिमानमूलकं भुजाबलं बाहुवीर्यं यस्य, न तु तत्त्वतः, तथाभूतममुं पुरोवर्तिनं शंभुसूनुं द्रष्टास्मि द्रक्ष्यामि । लुट उत्तमैकवचनम् । अथ च समरभूमौ सङ्ग्रामभुवि ये पशवो गृध्रप्रभृतयस्तेषामुपहारमुपदारूपं कर्तास्मि करिष्यामि । प्रागवलोकितमेनमत्र हत्वा सङ्ग्रामभूमिस्थेभ्यो विहंगेभ्योऽत्तुं विभज्य दास्यामीत्यर्थः । तत्तस्माद्देवकार्यत्वात् सपदि सद्य एव स्यन्दनं रथं वाहय प्रापय, अवश्यकर्तव्ये विलम्बानौचित्यादिति भावः । इति सार्धै-

पाठा०—१ उद्यत्प्रकोपदहनोऽथ सुरेन्द्रशत्रुः; उद्दण्डकोपदहनोऽप्यसुरेन्द्रसूनुः. २ अहम्. कपद्योक्तं सारथिमवोचत जगाद । 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः ॥ ८-९ ॥

  तत्स्यन्दनः सपदि सारथिसंप्रणुन्नः
   प्रक्षुब्धवारिधरधीरगभीरघोषः ।
  चण्डश्चचाल दलिताखिलशत्रुसैन्य-
   मांसास्थिशोणितविपङ्कविलुप्तचक्रः ॥ १० ॥

 तत्स्यन्दन इति ॥ प्रक्षुब्धः कोपाविष्टः । अनेन प्रलयकालीन इति व्यज्यते, प्रायस्तत्रैव तस्य क्रोधाविष्टत्वदर्शनात् । यो वारिधरो मेघस्तस्य घोष इव धीरो गभीरो घनश्च घोषो यस्य तथोक्तः । तथा दलितं चूर्णीकृतमखिलं समस्तं यच्छत्रुसैन्यं वैरिसैन्यं तस्य मांसमस्थीनि शोणितविपङ्को रुधिरकर्दमश्चेत्येतैर्विलुप्तानि चक्राणि चरणानि यस्य । अत एव चण्डः प्रचण्डस्तत्स्यन्दनस्तारकरथः सपदि । स्वामिनोऽनुशासनक्षण एव, न तु मुहूर्तमात्रं स्थित्वेति भावः । सारथिना संप्रणुन्नश्चलितुं नोदितः सन् । चचाल ॥ १० ॥

  दृष्ट्वा रथं प्रलयवातचलद्गिरीन्द्र-
   कल्पं दलद्बलविरावविशेषरौद्रम् ।
  अभ्यागतं सुररिपोः सुरराजसैन्यं
   क्षोभं जगाम परमं भयवेपमानम् ॥ ११ ॥

 दृष्ट्वेति ॥ प्रलयवातेन युगान्तकालप्रभञ्जनेन चलतोड्डीयमानेन गिरीन्द्रकल्पं गिरीन्द्रेण हिमालयेनेषन्न्यूनम् । हिमालयौपम्यं धवलवसनवेष्टितत्वात् । 'ईषदसमाप्तौ कल्पप्' ( पा. ५।३।६७ ) इति कल्पप्प्रत्ययः । तथा दलतामुपरि वेगपूर्वकवशाच्चूर्णीभवतां बलानां देवसैन्यानां विरावो हाहा हाहेति रुदितं तेन कृत्वा विशेषरौद्रमतिशयभयानकम् । आत्मीयघोरारवरौद्रत्वाश्रयीभूतत्वेऽप्यतिजवप्रपतनचूर्णीकृतसकलसुरसैन्यविहितमहाघोरविरावधारणाजनितरौद्रत्वधारणानुकूलव्यापाराश्रयीभूतमित्यर्थः । तथाऽभ्यागतं संमुखमागतं सुररिपोस्तारकस्य

पाठा०-१ प्रारब्ध. २ चण्डं. ३ शोणितमुपङ्कविलुप्तवेगः; शोणितसपङ्कविलुप्तचक्रः, ४ विराम. रथं दृष्ट्वा भयेन वेपमानं कम्पमानं सुरराजस्य महेन्द्रस्य सैन्यं सेनाजनसमूहः कर्तृ । परममतुलं क्षोभं व्यथां जगाम प्राप । तदीयरथावलोकनादेव क्षोभप्राप्तिः, किं पुनस्तदीयाकृतिविलोकनादिति भावः ॥ ११ ॥

  प्रक्षुभ्यमाणमवलोक्य दिगीशसैन्यं
   शंभोः सुतं कलहकेलिकुतूहलोत्कम् ।
  उद्दामदोःकलितकार्मुकदण्डचण्डः
   प्रोवाच वाचमुपगम्य स कार्तिकेयम् ॥ १२ ॥

 प्रक्षुभ्यमाणमिति ॥ स तारको दिगीशसैन्यं देवसैन्यं प्रकर्षेण क्षुभ्यमाणं क्षाभं प्राप्नुवत् , बिभ्यदिति यावत् । क्षुभ्यतेर्दैवादिकत्वं तदाकृतिगणत्वाद्बोध्यम् । तथाभूतमवलोक्य दृष्ट्वोद्दामयोरुद्भटयोर्दोष्णोर्बाह्वोः कलितेन निहितेन कार्मुकरूपदण्डेन चण्डः सन् । कलहः सङ्ग्रामरूपो विग्रहः स एव केलिः, न तु प्रयत्नसाध्यं कर्म, तत्र यत्कुतूहलं तत्रोत्कम् , तदभिलापुकमित्यर्थः । तथा शंभोः शिवस्य सुतं पुत्रम् । अनेन तारकवीररसस्यानुभाव उक्तः । कार्तिकेयं कुमारमुपगम्य समीपं गत्वा वाचं प्रोवाचावोचत् ॥ १२ ॥

 इतः परम् 'रे' इत्यादिभिस्त्रिभिः श्लोकैर्वाचमेव प्रपञ्चयति-

  रे शंभुतापसशिशो ! बत मुश्च मुञ्च
   दोर्दर्पमत्र विरम त्रिदिवेन्द्रकार्यात् ।
  रेः किमत्र भवतोऽनुचितरतीव
   बालत्वकोमलभुजातुलभारभूतैः ॥ १३ ॥

 रे इति ॥ 'रे' इति नीचोक्तिसंबोधने । भोः शंभुतापसशिशो शंभुः शिवः स एव तापसस्तपस्वी । अनेन महाकृपणत्वं व्यज्यते । तस्य शिशो कौमारावस्थानुभवरसिक ! अत्र मयि विषये, विधीयमानमिति शेषः । दोर्दपं भुजदण्डगतवीर्यहेतुकमभिमानम् । 'दर्पोऽहंकारकस्तूर्योः' इति विश्वः । मुञ्च मुञ्च, सर्वथैव

पाठा०-१ समरकेलि. २ शंभुतान्तव शिशो. ३ दौहृद्यम्. ४ त्रिदिवेश. ५ शश्वत्. ६ असारैः; चरित्रैः. ७ बालत्वकोमलभुजक्लमभारभूतैः; बालाब्जकोमलभुजाक्रमभीरुभूतैः. मुञ्चेत्यर्थः । अथ च त्रिदिवेन्द्रकार्यान्मदीयवधरूपमहेन्द्रविधेयाद्विरम, अनुद्युक्तो भवेत्यर्थः । 'व्याङ्परिभ्यो रमः' (पा. १|३|८३ ) इति परस्मैपदम् । नन्वनेक- साधनकर्माश्रयीभूतत्वेन त्वदीयवधं चिकीर्पुरहं कथं विरमामीत्याशङ्कर न हि तव साधनानि मयि विषये परिपक्त्रिमाणि भविप्यन्तीत्याह-अतीव बालस्य भवतः संबन्धिनोः कोमलभुजयोर्बालत्वादतिशयपेलवबाह्वोरतुलं बहुभारभूतैः, दुर्वहैरित्यर्थः । अत एवात्र मय्यनुचितैरयोग्यैः शस्त्रैः कृपाणप्रभृतिभिः किम् ? अपि तु न किमपीति भावः ॥ १३ ॥

  एवं त्वमेव तनयोऽसि गिरीशगौर्योः
   किं यासि कालविषयं विषमैः शरैर्मे ।
  सङ्ग्रामतोऽपसर- जीव पितुर्जनन्या-
   स्तूर्ण प्रविश्य वरमङ्कतलं विधेहि ॥ १४ ॥

 एवमिति ॥ रे शिशो! एवं नाम मद्विषयको यो दोर्दर्पस्तस्याङ्गीकारे रसिकः, त्वमिति शेषः । ‘एवं प्रकारोपमयोरङ्गीकारावधारणे' इति विश्वः । विषमैर्दुःसहैमें मम शरैर्बाणैः कृत्वा कालविषयं दण्डधरदेशम् , संयमिनीं पुरी- मित्यर्थः । किं किमर्थं यासि प्राप्नोषि ? 'नीवृज्जनपदो देशविषयौ तूपवर्तनम्' इत्यमरः । ननु कालविषयप्राप्तौ कैव नः खलु वीराणां हानिरित्याशङ्कयाह-यतो गिरीशगौर्योः शिवपार्वत्योः । अत्र गिरीशस्याभ्यर्हितत्वाद्ववचोऽपि पूर्वनिपातः । त्वमेव तनयोऽसि पुत्रोऽसि । अतिकृच्छूलब्धैकपुत्रस्य वृद्धस्य तनयकर्मककाल- विषयप्राप्तिरतिदुःखावहा भवतीति भावः । एतेन मया सह भवता न कदापि योद्धव्यमिति व्यज्यते । तर्हि किं कर्तव्यं मयेत्यत्राह-सङ्ग्रामत इति ।। रे शिशो! सङ्ग्रामतः समरसकाशादपसर पलायस्व, मदग्रे मा तिष्टेत्यर्थः । अत एव जीव प्राणान्धरस्व, इतः पलायनमेव तव परमं जीवातुरिति भावः । ननु पलायनपूर्वकजीवनेन कः पुरुषार्थो भवित्यतीत्यत आह-पितुरिति ॥ पितुर्जन- कस्य तथा जनन्या मातुश्च ।अङ्कतलमुत्सङ्गतलं तूर्णं शीघ्रं प्रविश्योपविश्य वरं श्रेष्ठम् , कृतार्थमिति यावत् । विधेहि कुरु । पुत्रस्यायमेव परमो धर्मों यन्माता- पित्रोर्येन केनापि सध्यापारेण चित्तस्य । परितोषकृत्याश्रयो भवति । कथं सङ्ग्रामत

पाठा०-१ एकः. २ एकतनयः, ३ तत्रासतः, ४ पूर्णम्. पलायनं सध्यापारपदवाच्यमित्यस्याः शङ्कायाः पूर्वश्लोके तापसपदेन निवर्ति- सत्वात्॥ १४ ॥

 इदानीं हितोपदेशव्याज्ञेन पलायनविधिमुपदिशति--

  सम्यक्स्वयं किल विमृश्य गिरीशपुत्र !
   जम्भद्विषोऽस्य जहिहि प्रतिपक्षमाशु |
  एष स्वयं पयसि मज्जति दुर्विगाह्ये
   पाषाणनौरिव निमज्जयते पुरा त्वाम् ॥ १५॥

 सम्यगिति ॥ भो गिरीशपुत्र शिवपुत्र! त्वं सम्यक्साधु यथा स्यात्तथा विमृश्य विचार्य । साधुविचारणमत्रोदर्कविचारणम । तत्कृत्वास्य पुरोवर्तिनो जम्भद्विष इन्द्रस्य प्रतिपक्षं मां स्वयं किलात्मनैव, न तु परोक्षेण; प्रयोज्यकर्त्रेति यावत् । आशु सत्वरं जहिहि नाशय । साधु विचार्यैव मदीयहननकृत्याश्रयो भव । 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥' (किरात० २।३० ) इति न्यायादिति भावः । प्रस्तुतेऽविमृश्य करणेन कैव विपत्तिरित्याशङ्क्याह-एष इति ॥रे शिशो! एष जम्भद्विट् पुराग्रे दुःखेन कृच्छेण विगाह्य उत्तार्ये पयसि नीरे। मदीयनाराच- वर्षणरूप इत्यर्थः । पाषाणनौरिव प्रस्तरतरिरिव स्वयं मज्जति मङ्क्ष्यति । त्वां च निमज्जयते, निमज्जयित्यत इत्यर्थः । यावत्पुरा-' (पा. ३।३।४ ) इति भविष्य- दर्थे लट् । यथा पाषाणघटितनौका पयःपतिता मज्जति, आत्मोपर्यारूढांश्च निमज्जयति, तथायमिन्द्रोऽपि मदीयघोरनाराचनिचयरूपजलेनावृतः सन्मरिष्यति। स्वात्माश्रयीभूतं त्वामपि तत्र पातयित्वा मारयिष्यतीति वाच्यार्थः । अत आत्मजीवनाभिलापुकत्वपक्ष एतदाश्रयीभूतत्वं विहाय वृद्धयोर्मातापित्रोः समीप- मेव गन्तव्यम् । तेनेहामुत्र च महान्ति श्रेयांसि भविष्यन्तीति व्यङ्ग्यार्थः । तेनात्रालंकारेण वस्तुध्वनिः ॥ १५ ॥

  इत्थं निशम्य वचनं युधि तारकस्य
   कम्प्राधरो विकचकोकनदारुणाक्षः।

पाठा०-१ दुर्विगाह; दुर्विगाढे.


            क्षोभात्रिलोचनसुतो धनुरीक्षमाणः
             प्रोवाच वाचमुचितां परिमृश्य शक्तिम् ॥१६ ॥
     इत्थमिति ॥ युधि सङ्ग्रामे स्थितस्य तारकस्य संबन्धीत्थमेवंभूतं वचनं
    निशम्य श्रुत्वा क्षोभात्क्रोधावेतोः कम्प्रः कम्पनशीलोऽधरोऽधरोष्ठो यस्य । क्रोध-
    वशादधरविस्फुरणं लोकप्रसिद्धमेव । तथा विकचकोकनदवद्विलसद्भक्तोत्पलवदरुणे
    शोणिते अक्षिणी नेत्रे यस्य । क्रोधवशादरुणनेत्रत्वमपि प्रसिद्धमेव । एवंभूतस्त्रि-
    लोचनसुतः कुमारः शक्तिमात्मीयवीर्यवैभवं परिमृश्य तुलयित्वा, मदीयवीर्या-
    पेक्षया किमेतदीयवीर्यमित्यनादरपूर्वकमात्मीयशक्तेराधिक्यं परामृश्येत्यर्थः । धनु-
    रीक्षमाणः पश्यन्सन् । अनेन त्वां क्षणादेव निहन्मि, सावधानो भव, मदीयै-
    तद्धनुरग्रे कुतो यास्यसि ?' इति व्यज्यते । तेन वस्तुना वस्तुध्वनिः । उचितां
    योग्यां वाचं वचनं प्रोवाच प्रोचे ॥ १६ ॥
         दैत्याधिराज ! भवता यदवादि गर्वा-
           त्तत्सर्वसप्युचितमेव तवैव किंतु ।
         द्रष्टास्मि ते प्रवरबाहुबलं बरिष्ठं
           शस्त्रं गृहाण कुरु कार्मुकमाततज्यम् ॥ १७ ॥

     दैत्येति ॥ भो दैत्यानामधिराज तारकसंज्ञक महाराज ! भवता त्वया गर्वा-
    द्धेतोर्यदवादि 'रे शंभुतापस-' ( १७.१३) इत्यादिना यदुक्तं, तत्सर्वमपि
    तवोचितमेव योग्यमेव । अभिमानिनो महाराजस्य तव बालत्वाद्वराकीभूतमदवज्ञा
    योग्यैव । ननु मदुक्त्यौचित्याज्ञानवतस्तव कथमयं सङ्ग्रामकरणसमारम्भ इति
    चेत्तत्राह-किंत्विति ॥ किंतु वरिष्ठमतिशयश्रेष्ठं ते त्वत्संबन्धि प्रवरौ प्रकृष्टौ
    श्रेष्ठौ यौ बाहू भुजौ तयोर्बलं वीर्यमेव द्रष्टास्मि द्रक्ष्यामि । त्वदीयपराजयं कृत्वा
    मदीयो विजयः स्यादित्यभिलाषे न मम तात्पर्यम्, किंतु लोकारोप्यमाणवीरता-
    श्रयीभूतेन मया त्वदीयवीरतावलोकनमेव युद्धकरणे तात्पर्यम् । वस्तुतस्तु मयि
    वीरत्वासंभवात्त्वया सह युद्धकरणानौचित्येऽपि तत्र प्रवृत्तिः केवलं बालत्वजनित-
    बालिशत्वमेवोद्भावयति । अतोऽपि भवता क्षन्तव्यम् । 'जनक इव शिशुत्वेऽसु-
    प्रियस्यैकसूनोरविनयमपि सेहे पाण्डवस्य स्मरारिः' इत्यादिन्यायादिति भावः ।
    पाठा ० - १ कोपात्. २ परिमृज्य. ३ यदवोचि.
        २३ क० सं० 


     अतो युद्धकरणपक्षे शस्त्रं कृपाणादिकं गृहाणादत्स्व । कार्मुकं धनुराततज्यं विस्तृत-
    मौर्वीकं कुरु । युद्धार्थं शस्त्रसंधानेन सज्जो भवेति वाच्यार्थः ॥ १७ ॥
          इत्युक्तवन्तमवदन्त्रिपुरारिपुत्रं
             दैत्यः कुधौष्ठमधरं किल निर्विभिद्य ।
          युद्धार्थमुद्भटभुजाबलदर्पितोऽसि
            बाणान्सहस्व मम सादितशत्रुपृष्ठान् ॥ १८ ॥
     इतीति ॥ इत्युक्तवन्तं निगदितवन्तं त्रिपुरारिपुत्रं कुमारं कर्म । दैत्यस्तारकः
    कुधा निमित्तेनाधरं नीचैरोष्टम् , अधरोष्टमित्यर्थः । निर्विभिद्य दन्तैश्चर्वयित्वा । रे
    बाल! सादितं विभिन्नं शत्रुपृष्टं यैर्नतु मुखम् । मदीयबाणानां तदुद्देशेनाभिगच्छतां
    प्रहृतिसहनासमर्थतया पलायमानत्वात् । एवंभूतान्मम बाणान्सहस्व, अपि तु
    त्वया न सहिप्यन्त इति ध्वन्यते । ननु बालत्वात्कथमहं सहे इत्याह-यतस्त्वं
    युद्धार्थं युद्धकरणायोभ्दटे विपरीतलक्षणयानुभ्दटे ये भुजे बाहू तयोर्बलं वीर्यं तेन
    दर्पितोऽसि संजातगर्वोऽसि । विपरीतलक्षणापन्नभुजानुद्भटत्वमेव न सहिष्यन्त
    इति व्यङ्गये हेतुः । अतो मया सह कथंचिदपि त्वया न योद्धव्यमिति फलितोऽर्थः ।
    'द्वौ परौ द्वयोः । भुजबाहू' इत्यमरः ॥ १८ ॥
          दुःप्रेक्षणीयमरिभिर्धनुराततज्यं
            सद्यो विधाय विषमान्विशिखान्न्यधत्त ।
          स क्रोधभीमभुजगेन्द्रनिभं स्वचापं
            चण्डं ग्रपञ्चयति जैत्रशरैः कुमारे ॥ १९ ॥
     दुरिति ॥ स तारकः कुमारे क्रोधेन भीमो यो भुजगेन्द्रस्तेन निभं सदृशम् ।
    अत एव चण्डं प्रचण्डं स्वचापमात्मधनु्र्जै्त्रशरैर्जयसाधनबाणैः प्रपञ्चयति संदधति
    सति । अरिभिर्वैरिभिर्दुःप्रेक्षणीयं दुरवलोकनीयं धनुः सद्यः सपद्याततज्यं विस्तृत-
    प्रत्यञ्चं विधाय कृत्वा विषमानतितीक्ष्णान्विशिखान्बाणाभ्यधत्त निदधे । कुमारं
    सज्जमवलोक्य स्वयमपि तथाभूदिति भावः ॥ १९ ॥
     पाठा०-१ निर्विभुज्य. २ भुजावलिदर्पितः. ३ शातितशत्रुपृष्टान् ; शोणि-
तरक्तपृष्टान्. ४ चण्डं ग्रपञ्चयति जैत्रशरे कुमारे; चण्डप्रभं यशसि जैत्रशरं कुमारः.

  कर्णान्तमेत्य दितिजेन विकृष्यमाणं
   कोदण्डमेतदभितः सुषुवे शरौघान् ।
  व्योमाङ्गणे लिपिकरान्किरणप्ररोहैः
   सान्द्रैरशेषककुभां पलितंकरिष्णून् ॥ २० ॥

 कर्णान्तमिति ॥ दितिजेन तारकेण कर्णान्नं श्रवणप्रान्तमेत्य प्रापय्य । अन्तर्भाविणिजर्थः । आकर्णान्तमित्यर्थः । विकृप्यमाणं विस्तार्यमाणमेतत्कोदण्डं धनुः सान्द्रैः सघनैः किरणप्ररोहैर्मयूखाङ्कुरैः कृत्वा व्योमाङ्गण आकाशचत्वरे लिराल्लेपनकर्तृन् । तथा अशेषककुभां समस्तदिशां संबन्धि पलितंकरिप्णृ- ञ्जराजनितशौक्लयं कर्तुं शीलं येषाम् । 'अलंकृञ्-' (पा. ३।२।१३६) इत्यादि- नेष्णुच् । एवंभूताञ्न्शरौघान्बाणसंघानमितः सर्वतः सुपु्त्रे प्रासूत, कुमारोद्देशेन तारकनिःक्षिप्तविशिखसमूहैर्व्योम दिशाश्र्च व्याप्ता बभूवुरित्यर्थः । अनेन वाच्यार्थेन 'मदीयविशिखनिचयव्याप्यमानोऽयं बाल इतिकर्तव्यताहीनः सन्नन्तरेव निरुद्ध- श्वासतया प्रयत्नमन्तरैव मरिप्यति किं पुनरायोधनप्रयत्नेन ?' इति व्यङ्ग्यार्थस्य प्रतीयमानत्वाद्गम्योत्प्रेक्षोत्थापिततद्रुणालंकारेण पिततद्गुणालंकारेण वस्तुध्वनिः ॥ २० ॥

  बाणैः सुरारिधनुषः प्रसृतैरनन्तै-
   र्निर्गोपभीषितभटो लसदंशुजालैः ।
  अन्धीकृताखिलसुरेश्वरसैन्य ईश-
   सूनुः कुतोऽपि न जगाम दृष्टेः ॥ २१ ॥

 बाणैरिति ॥ सुरारेस्तारकस्य धनुषः कार्मुकसकाशात्प्रसृतैः, निःसृतैरिति

    फलितोऽर्थः । तथानन्तैरपारैः, असंख्यैरिति  यावत्  । लसद्दीप्यदंशुजालं
    किरणजालं येषाम् । अनेन सोल्का बाणा निक्षिप्ता इति व्यज्यते । तथाभूतै-
    र्बाणैः कर्तृभिः । अन्धीकृतं सर्वत आच्छादितत्वात्प्रतिरुद्धविलोचनीकृतसकल-
    जनम् । अखिलं सर्वं यत्सुरेश्वरसैन्यमिन्द्रसैन्यं तत्र मध्ये । 'यतश्च निर्धारणम्'
   ( पा. २।३।४१ )इति सप्तमी । निर्घोषेण निर्ह्रादेन भीषिता भयं प्रापिता भटा 
   पाठा०-१ कोदण्डदण्डम्. २ शुशुभे. ३ स्वकरप्रहासान्. ४ अग्रैः. ५ पति-
   वत्करिष्यत्. ६ भटैः, ७ सैन्यकोऽसौ छन्नाकृतिः स; सैन्यकैः स छन्नः कुतोऽपि.
   सूनुः कुतोऽपि योधास्तारकपक्षवर्तिनो येन । एवंभूत ईशसूनुः कुमारः कुतोऽपि कुत्रापि । सप्त-

म्यर्थे तसिः । दृष्टेर्विषयं गोचरं न जगाम । तारकपरिक्षिप्तशितशरगणैः सर्वत आच्छादितत्वात् 'कुत्रासौ कुमारो गतः' इति चिन्तयतां सैनिकानां दृगिन्द्रिय- ग्रहणविषयतासंबन्धावच्छिन्नकोटिगणनाबहिर्भूतोऽभूदिति भावः । 'विषयो गोचरे देशे' इति मेदिनी ॥ २१ ॥

  देवेन मन्मथरिपोस्तनयेन गाढ-
   माकर्णकृष्टमभितो धनुराततज्यम् ।
  बाणानसूत निशितान्युधि यान्सुजैत्रा-
   स्तैः सायका बिभिंदिरे सहसा सुरारेः ॥२२॥

 देवेनेति ॥ मन्मथरिपोः शिवस्य तनयेन पुत्ररूपेण देवेन कुमारेण गाढं दृढं यथा तथाऽऽकर्णकृष्टं कर्ण मर्यादीकृत्य कृष्टमाकृष्टम् । तथाऽऽततज्यं विस्तृतमौर्वीकं धनुः कर्तृ । युध्यायोधनेऽभितः सर्वतः सुतरां जैत्राञ्जयनशीलान्निशितांस्तीक्ष्णा- न्यान्बाणानसूत, कुमाराकृष्टाद्धनुषः सकाशान्निशिता ये बाणा निःसृता इत्यर्थः । तैर्वाणैः कर्तृभिः । सुरारेस्तारकस्य सायका बाणा विभिदिरे भिन्नाः । कर्मणि लिद। अनेन वाच्येन यथा यामिनीनामन्धतमसमम्बरमणिकिरणसमूहेन दूरीक्रियते, तथा कुमारनिक्षिप्तप्रज्वलद्धोरायमाणसायकनिकरेण तारकनिक्षिप्तसायकजनित- मन्धतमसं निराकृतमित्युपमा व्यज्यते । अतोऽत्र वस्तुनामालंकारध्वनिः ॥ २२ ॥

  रेजे सुरारिशरदुर्दिनके निरस्ते
   सद्यस्तरां निखिलखेचरखेदहेतौ ।
  देवः प्रभाप्रभुरिव स्मरशत्रुसूनुः
   प्रद्योतनः सुघनदुर्धरधामधामा ॥ २३ ॥

 रेज इति ॥ निखिलाः समस्ता ये खेचराः सूर्यादयस्तेषां खेदस्य शरीरसंबन्ध- जनितदहनहेतुकदुःखस्य हेतौ निदाने सुरारेस्तारकस्य ये शरास्तैर्यद्दुर्दिनकं मेघ- च्छन्नदिवसस्तस्मिन्सद्यस्तरामतिसत्वरं निरस्ते दूरीकृते सति । सुतरां घनं सान्द्रं

पाठा०-१ विविधान्. २ विजैत्रै; विजैत्रान्. ३ विविदिरे. ४ सद्यः स्वयम्. ५ खिन्नदेहे. ६ देवप्रभोः प्रभुः. ७ धाम. दुर्धरं दुर्धर्षणीयम् , दुःसहमिति यावत् । तथाभूतं यद्धाम तेजस्तस्य धाम स्थानम् । अत एव प्रकर्षेण द्योतते शोभते । कर्तरि ल्युट । अथवा नन्द्यादि- स्वाल्युः । तथाभूतः स्मरशत्रुसूनुः कुमारः । प्रभायाः कान्त्याः प्रभु्र्देवः सूर्य इव । रेजे बभौ । यथा मेघजनितदुर्दिनोन्मुक्तोऽम्बरमणिः शोभते, तथा तारकविकिर्ण- सायकजनितदुर्दिनोन्मुच्यमानोऽसौ कुमारो रराजेत्यर्थः ॥ २३ ॥

  तत्राथ दुःसहतरं समरे तरस्वी
   धामाधिकं दधति धीरतरं कुमारे ।
  मायामयं समरमाशु महासुरेन्द्रो
   मायाप्रचारचतुरो रचयांचकार ॥ २४ ॥

 तत्रेति ॥ अथानन्तरं तत्र कुमारे धीरतरं गम्भीरतातिशयशालि धाम तेजोऽधिकं दुःसहतरं दधति सति । 'अयं बालोऽपि मदपेक्षयाधिकतरधामवान् , अतः शस्त्रयुद्धेन नैव धर्षणीयः' इति मनोविपयविचारकर्तृकता व्यज्यते । समरे युद्धे तरस्वी बलवान्महानसुराणामिन्द्रस्तारको मायामयं मायारूपं समरं युद्धमाशु सत्वरं रचयांचकार निर्ममे । शस्त्रैरधर्षणीयोऽयं मायाप्रधानैरस्त्रैः पराजयं प्राप्स्य तीति बुद्धचा मायारचनापरो बभूवेत्यर्थः । यतो माग्राप्रचारे मायानिर्माणे चतुरः कुशलः ॥ २४ ॥

  अह्वाय कोपकलुषो विकटं विहस्य
   व्यर्तां समर्थ्य वरशस्त्रयुधं कुमारे ।
  जिष्णुर्जगद्विजयदुर्ललितः सहेलं
   वायव्यमस्रमसुरो धनुषि न्यधत्त ॥ २५ ॥

 अह्नायेति ॥ जिष्णुर्जयनशीलः, अत एव जगतां विजयेन दुर्ललित उद्भटः । तथा कोपेन क्रोधेन निमित्तेन कलुषोऽनच्छः, आविल इति यावत् । 'कलुषो- ऽनच्छ आविलः' इत्यमरः । असुरस्तारको विकटं करालं यथा स्यात्तथा विहस्य, 'इदानीं त्वां जेष्यामि' इति, 'कुतो गमिष्यसि' इति च विकटहासेन व्यज्यते ।

पाठा०--१ तरसा. २ धामाधिकं दधति धीरतरे; धामादधादधिकधीरतरः. ३ प्रपञ्च. ४ व्यर्थम्. ५ जिष्णौ. तथा कुमारे विषये वरैः श्रेष्ठैः शस्त्रैः कृत्वा युधं युद्धम् । 'समुदायः स्त्रियः संय- त्समित्याजिसमिद्युधः' इत्यमरः । व्यर्थां फलराहित्येन निरर्थकां समर्थ्य सिद्धान्त- यित्वा, निश्चित्येति यावत् । सहेलं सानादरम् । 'अयं मायोचितो नास्ति, व्यर्थ- मेवात्र मायायुद्धम्' इत्यवहेलनासहितं यथा स्यात्तथा । वायव्यं वायुदेवताक- मस्त्रमह्नाय झटिति धनुषि न्यधत्त निदधे ॥ २५ ॥

  संधानमात्रमपि यस्य युगान्तकाल-
   भूतभ्रमं परुषभीषणघोरघोषः।
  उद्धूतधूलिपटलैः पिहिताम्बराशः
   प्रच्छन्नचण्डकिरणो व्यसरत्समीरः ॥ २६ ॥

 संधानेति ॥ यस्य वायव्यास्त्रस्य संधानमात्रमपि कोदण्डे प्रक्षेपणार्थमारो- पणमात्रमपि युगान्तकाल इव भूतानां प्राणिनां भ्रमो भ्रान्तिरोगो येन तथाभूतम् । यस्य संधानमात्रेणैव भूतानां भ्रान्तिरोग उत्पद्यते, किं पुनस्तस्य प्रक्षेपणेन वाच्यम् । तस्य प्रक्षेपणेनेति शेषः । परुषः कठोरो भीषणो भयदायी घोरो महान् । परुषेण भयदत्वं दीर्घत्वेन भयदत्वं चेत्युभयविधस्य भयदायित्वस्य विवक्षितत्वान्न पौनरुक्त्यम् । तथाविधो घोष आरत्रो यस्य । तथोद्भूतान्युपर्यु- त्पातितानि यानि धूलिपटलानि रजोमण्डलानि तैः कृत्वा पिहिता आच्छादिता अम्बरं व्योम दिशश्च येन । तथा प्रच्छन्नः पिहितश्चण्डकिरणो रविर्येन तथाभूतः । एवंभूतश्च समीरो वायुर्व्यसरत्प्रससार, प्रचचालेति यावत् ॥ २६ ॥

  कुन्दोज्ज्वलानि सकलातपवारणानि
   धूतानि तेन मरुता सुरसैनिकानाम् ।
  उड्डीयमानकलहंसकुलोपमानि
   मेघाभधूलिमलिने नभसि प्रसस्रुः ॥ २७ ॥

 कुन्दोज्ज्वलानीति ॥ कुन्दपुष्पवदुज्ज्वलानि विमलानि, श्वेतानीति फलितो-

पाठा-१ संधानमात्रसममस्य; संधानकालसममस्य. भूतभ्रमः, ३ पटली- पिहिताम्बरान्तः; पटलीपिहिताम्बराशः; पटलीपिहिताम्बराङ्गः. ४ व्यहरत् ; अप्य- सरत, ५ वरहंस. ६ संग्रामधूलिमलिने; मेघाभ्रधूलिमिलिते. ऽर्थः । तथा तेन वायव्यास्त्रप्रभूतेन मरुता धूतानि कम्पितानि, उपर्युहुयिता- नीति यावत् । अत एवोड्डीयमाना उत्पतन्तो ये कलहंसा राजहंसास्तेषां कुलेन समुदायेनोपमा सादृश्यं येषाम् , उत्पतत्कलहंससदृशानीत्यर्थः । सुरसैनिकान देवरूपसेनालोकानां सकलातपवारणानि समस्तानि छत्राणि मेघाभा वर्षा कालीनपयोदसदृशभासो या धूलयः सेनोत्पतितरजांसि ताभिर्मलिने मेचके नभसि प्रसस्रुः, प्रभञ्जनवेगोड्डयितानि विशदधर्मवारणान्युत्पतत्कलहंसकुलानीव रेजुरित्यर्थः ॥ २७ ॥

  विध्वस्य तेन सुरसैन्यमहापताका
   नीता नभःस्थलमलं नवमल्लिकाभाः ।
  स्वर्गापगाजलमहौघसहस्रलीलां
   व्यातेनिरे दिवि सिताम्बरकैतवेन ॥ २८ ॥

 विध्वस्येति ॥ तेन प्रभञ्जनेन कर्त्राऽलं विध्वस्य भञ्जयित्वा नभःस्थलमा- काशतलं नीताः प्रापिताः । तथा नवमल्लिकाभा नूतनविदलन्मल्लिकाकुसुमसदृश- भासः सुरसैन्यस्य महान्त्यः पताकाः सिताम्बरकैतवेन श्वेतवस्त्रव्याजेन स्वर्गाप- गाया जलस्य महतामोघानां पूराणां सहस्त्रस्य लीलां शोभां व्यातेनिरे वितस्तरिरे । उत्पतन्त्यो व्योमनि स्थिताः श्वेताः पताका अतिविदूरदोषेण, अलघवोऽपि लघव इव प्रतीयमाना नभोगतगगनवाहिनीनिर्झरा इव रेजुरिति भावः । अत्र कैतवा- पहुतिनिदर्शनालंकारयोः संसृष्टिः ॥ २८ ॥

  धृतानि तेन सुरसैन्यमहागजानां
   सद्यः शतानि विधुराणि दलत्कुथानि ।
  पेतुः क्षितौ कुपितवासववज्रलून-
   पक्षस्य भूधरकुलस्य तुलां वहन्ति ॥ २९ ॥

 धूतानीति ॥ तेन वायुना धूतानि कम्पितानि, नभसि भ्रामितानीति यावत् । अत एव विधुराणि पीडितानि तथा । दलन्तः 'चरड् चरड्' इति

पाठा०-१ नभस्तलम्. २ दिविचरीं चिरविभ्रमेण; दिवि चराचरविभ्रमेण. ३ कुलानि. ४ गलत्कुथानि. स्फुटन्तः कुथाः कम्बला येषाम् । 'कुथः स्त्रीपुंसयोर्वस्त्रकम्बले पुंसि बर्हिषि' इति मेदिनी । अत एव कुपितस्य वासवस्य वज्रेण पविना लूनपक्षस्य छिन्नपत्रस्य भूधरकुलस्य पर्वतसमूहस्य तुलां साम्यं वहन्ति दधति । सुरसैन्यमहागजानां देवसैन्यबृहद्दन्तिनां शतानि शतसंख्याककुलानि क्षितौ भुवि पेतुः पतित- वन्ति ॥ २९॥

  तास्ताः खरेण मरुता रथराजयोऽपि
   दोधूयमाननिपतिष्णुतुरंगमाश्च ।
  विस्रस्तसारथिकुलप्रवराः समन्ता-
   व्ध्यावृत्य पेतुरवनौ सुरवाहिनीनाम् ॥ ३० ॥

 ता इति ॥ तास्ताः सुरवाहिनीनां देवसेनानां रथराजयोऽपि स्यन्दनपङ्क्तयोऽपि खरेण तीक्ष्णेन मस्ता वायुना दोधूयमानाः पुनःपुनरतिशयेन वा कम्प्यमाना अत एव निपतिष्णवः पतनशीलास्तुरंगमा अश्वा यासाम् । तथा विस्रस्ता अधःपतिताः सारथय एव कुलप्रवराः कुलश्रेष्ठाः, कुलीना इति यावत् । यासाम् । तथाभूताः सन्त्यो नभसि समन्ताव्ध्यावृत्य परिभ्रम्यावनौ पेतुः ॥ ३०॥

  हित्वायुधानि सुरसैन्यतुरंगवाहा
   वातेन तेन विधुराः सुरसैन्यमध्ये ।
  शस्त्राभिघातमनवाप्य निपेतुरु्र्व्यां
   स्वीयेषु वाहनवरेषु पतत्सु सत्सु ॥ ३१ ॥

 हित्वेति ॥ तेन वातेन विधुराः पीडिताः सुरसैन्यस्य देवसैन्यस्य तुरंगवाहा अश्ववाहाः, अश्वारोहा इति यावत् । सुरसैन्यमध्य आयुधानि भल्लादीनि हित्वा परित्यज्य स्वीयेप्वात्मीयेषु वाहनवरेपु श्रेष्ठवाहनेषु पतत्सु सत्सु शस्त्राभिघातं शस्त्रप्रहारमनवाप्यापि न प्राप्याप्यु्र्व्यां भूमौ निपेतुः ॥ ३१ ॥

पाठा०-१ भ्रष्टाः. २ तुरंगमध्ये. ३ वित्रस्तसारथिवरप्रकराः; विध्वस्तसार- थिरथप्रवराः. ४ व्यावृत्तिमापुः. ५ तुरंगधारावेगेन; तुरंगवारा दैत्येन. ६ विधुतां

विधुरा रणान्ते. ७ शस्त्राभिघातमथिताः परिपेतुः. ८ वारणवरेषु.

  तेनाहतास्त्रिदशसैन्यपदातयोऽपि
   स्रस्तायुधाः सुविधुराः परुषं रसन्तः ।
  वात्यावि[१]वर्तदलवद्भ्रममेत्य दूरं
   निःपेतुरम्बरतलाद्वसुधातलेऽस्मिन्[२] ॥ ३२ ॥

 तेनेति ॥ तेन प्रभञ्जनेनाहताः पीडिताः । अत एव सस्तान्यधःपतितान्यायुधानि शस्त्राणि येषाम् । अत एव सुतरां विधुरा दुःखिताः । करेभ्यः शस्त्रगलनं वीराणामतिदुःखावहं भवतीति भावः । तथा परुषं कठोरं यथा स्यात्तथा रसन्तः क्रोशन्तः, रुदन्त इति यावत् । त्रिदशसैन्यपदातयोऽपि देवसैन्यपादचारिणो योधा अपि । पूर्वोक्तानां गजादीनामपेक्षया समुच्चयार्थकोऽपिशब्दः । 'अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये' इति विश्वः । वात्यया वातसमूहेन विवर्तं भ्रान्तं यद्दलं पत्रं तद्वद्दूरमतिशयेन भ्रमं भ्रान्तिमेत्य प्राप्याम्बरतलादाकाशमध्यादस्मिन्वसुधातले भूतले निःपेतुः । वातसमूहविवर्तिनानि वृक्षशुष्कपत्राणि यथाधः पतन्ति, तथा देवसैन्यपत्तयोऽपि वायव्यास्त्रजनितप्रभञ्जनवशादम्बरमभित उड्डीयमानाः कियन्तमपि कालं तत्र रथचक्रवत्परिभ्रम्य प्रतिक्षीणभ्रमणजवाः सन्तोऽधः पेतुरिति वाच्यार्थः । यथा पतितमपि दलं न चूर्णीभवति, तथाधः पतन्तोऽपि सैनिका न चूर्णीभूता इत्यभिहितयोपमया व्यज्यते । सति पतनेऽपि चूर्णत्वाभावे दैवत्वादिति गूढो हेतुः । अतोऽलंकारेण वस्तुध्वनिः ॥ ३२ ॥

  इत्थं विलोक्य सुरसैन्यम[३]थो अशेषं
   दैत्येश्वरेण विधुरीकृतमस्त्रयोगात् ।
  स्वर्लोकनाथकम[४]लाकुशलैकहेतु-
   र्दिव्यं प्रभावमतनोदत[५]नुः स देवः ॥ ३३ ॥

 इत्थमिति ॥ अथो तारकप्रयोजितवायव्यास्त्रकृतसैन्यविप्लवानन्तरम् । अतनुर्महान् । महत्त्वं च विद्यया, विद्या चास्त्रशस्त्रनैपुण्यम् । स देवः षाण्मातुरः । अशेषं सकलं सुरसैन्यं देवसैन्यं कर्म दैत्येश्वरेण तारकेणेत्थं पूर्वोक्तप्रकारेणास्त्रयो गाद्वायव्यास्त्रप्रयोगाग्निमित्ताद्विधुरीकृतं पीडितं विलोक्य दिव्यं लोकोत्तरं प्रभावं सामर्थ्यमतनोत् । अनेन वायव्यप्रतिरोधकं पवनाशनास्त्रमक्षिपदिति व्यज्यते । यतः स्वर्लोकनाथस्येन्द्रस्य कमलाया लक्ष्म्याः कुशले श्रेयस्येक एव हेतुर्निदानम् ॥ ३३ ॥

  तेनोज्झितं सकलमेव सुरेन्द्रसैन्यं
   स्वास्थ्यं प्रपद्य पुनरेव युधि प्रवृत्तम् ।
  दृष्ट्वासृजद्दहनदैवतमस्त्रमिद्ध-
   मुद्दीप्तकोपदहनः सहसा सुरारिः ॥ ३४ ॥

 तेनेति ॥ तेन कुमारप्रभावेण सकलमेव, न तु त्यक्तभागम् । उज्झितं वायव्यास्त्रनिर्मुक्तं सुरेन्द्रसैन्यं इन्द्रसैन्यं कर्म स्वास्थ्यमविकलत्वं प्रपद्य प्राप्य पुनर्युध्येव, न त्वन्यकार्ये पलायनरूपे । एवंविधास्त्रप्रयोक्तासौ दुर्जेय इति बुद्या । पलायनप्रसक्तिशङ्कानिरासार्थमेवकारः । प्रवृत्तं युद्धव्यापाराश्रयीभूतंदृष्ट्वा । उद्दीप्तोऽनुभावसान्निध्यात्प्रदीप्तः कोप एव दहनोऽग्निर्यस्यैवंभूतः सुरारिस्तारकाः सहसा झटिति, न तु विलम्बेन । इदं सिद्धम्, न तु तत्कालसाधनीयम् । प्रदीप्तमिति वा । दहनदैवतमग्निदेवताकमस्त्रमसृजद्व्यसृजत् । 'सृज विसर्गे' इत्य- मात्तौदादिकाल्लङ् । वायव्यास्त्रपरिहारानन्तरं वह्वस्त्रमक्षिपदित्यर्थः ॥ ३४ ॥

  वर्षातिकालजलदद्युतयो नभोन्ते
   गाढान्धकारितदिशो घनधूमसंघाः ।
  सद्यः प्रसस्रुरसितोत्पलदामभासो
   दृग्गोचरत्वमखिलं न हि सन्नयन्तः ॥३५॥

 वर्षेति ॥ वर्षास्वतिकाला मेचकतरा ये जलदा मेघास्तेषां द्युतिः कान्तिरिव कान्तिर्येषाम् , वर्षाकालीनमेघसदृशमेचकितभास इत्यर्थः । श्यामत्वे द्वितीय- विशेषगेनोपमिमीते-असितानां नीलानामुत्पलानां कमलानां दाम्नः सजो भा इव भा रुक् येषामत एव गाढं नितरामन्धकारिता विसंजातान्धकारीकृता दिशो

पाठा०-१ उद्गतम् ; अन्वितम्. २ युधे. ३ उच्चैःप्रकोपदहनः. ४ तत्काल- आतजलद. ५ तत्र. ६ धुसदा हरन्तः. यैरेवंभूता धनधूमसंघा निबिडधूमसमृहा अखिलं घटादिवस्तु दृग्गोचरत्वं दृष्टि- विषयत्वं न हि नैव । 'हि पादपूरणे हेतौ विशेष्येऽप्यवधारणे' इति विश्वः । नयन्तः प्रापयन्तः सन्तः, घनधूमसंघव्यायैव हि किंचिदपि वस्तु लक्षणीयं बभूवेति भावः । सद्यः सपदि प्रसस्त्रः । प्रज्वलिप्यद्दहनप्राग्भावित्वेन धूमप्रसरण्स्यो चितत्वाध्दूमप्रसरणमुक्तम् । प्रपूर्वात् 'सृ गतौ' इत्यतो लिट् ॥ ३५ ॥

  दिक्चक्रवालगिलेनैमलिनैस्तमोभि-
   र्लिप्त नभःस्थलमलं घनवृन्दसान्द्रैः ।
  धूमैर्विलोक्य मुदिताः खलु राजहंसा
   गन्तुं सरः सपदि मानसमीपुरुच्चैः ॥ ३६ ॥

 दिगिति ॥ दिशां चक्रवालस्य मण्डलस्य गिलनैराच्छादकैः । 'गृ निगरणे' इत्यतः कर्तरि ल्युट् । 'अचि विभाषा' (पा. ८।२।२१ ) इति रेफस्य लत्वम् । तथा मलिनैर्मेचकैः, अत एव घनवृन्दमिव मेघमण्डलमिव सान्द्रैः सघनैर्धूमैर्धूमरूपैस्त मोस्भिर्लिप्तं व्याप्त नभःस्थलं विलोक्य दृष्ट्वा मुदिताः प्रसन्ना राजहंसाः सपदि सद्य उच्चैर्महन्मानसं सरः पल्वलं गन्तुमीपुरैच्छन् , दहनास्त्रप्रभूतधूमावलीव्याप्तन नभोदर्शनजनितमेघागमभ्रान्तिमतां कलहंसानां मानससरोजिगमिषोचितैवेति भावः ॥ ३६ ॥

  जज्वाल वह्निरतुलः सुरसैनिकेषु
   कल्पान्तकालदहनप्रतिमः समन्तात् ।
  आशामुखानि विमलान्यखिलानि कीला-
   जालैरलं कपिलयन्सकलं नभोपि ॥ ३७॥

 जज्वालेति ॥ कल्पान्तकालस्य प्रलयकालस्य दहनोऽग्निस्तस्य प्रतिमेव प्रतिमा स्वरूपं यस्य । तथाऽतुलो बहुलो वह्निः कीलाजालैर्ज्वालासमूहैः । 'वह्नेर्द्वयॉज्चालकील शिखा स्त्रियाम्' इत्यमरः । अखिलानि समस्तानि विमलानि शुद्धान्याशामुखानि 'दिगग्राणि । तथा सकलं नभोऽपि व्योम चालं

पाठा०-१ मिलितैः. २ नभस्तलम्. ३ पिहिताः. ४ अपिदधन्निखिलानि. ५ कपिशयन्. कपिलयन्पिशङ्गीकुर्वन् सुरसैनिकेषु मध्ये । 'यतश्च निर्धारणम्' (पा. २।३।४१) इति सप्तमी । समन्तात्परितो जज्वाल दिदीपे ॥ ३७ ॥

  उज्जागरस्य दहनस्य निरर्गलस्य
   ज्वालावलीभिरतुलाभिरनारताभिः ।
  कीर्ण पयोदनिवहैरिव धूमसंधै-
   र्व्योमालक्ष्यत कुलस्तडितामिवोच्चैः ॥ ३८ ॥

 उज्जागरेस्येति ॥ उज्जागरस्योद्दीप्तस्य । जागर्तेः 'ऋदोरप्' (पा. ३।३|१५७) इति भावेऽप् । निरर्गलस्य निर्गतप्रतिबन्धस्य दहनस्य वह्नेरतुलाभिर्बहुलाभिरनारताभिक्षणिकाभि ज्वालावलीभिः, कीलपङ्क्तिभिः । तथा पयोदनिवहैरिव मेघसमूहैरिव धूमसंधैः, व्याप्तमिनि शेषः

तथाभूनं व्योम नभः । कर्तृ । उच्चैर्महद्भिस्तडितां विद्युतां कुलंगणैः कीर्ण 
वृतमिवाभ्यलक्ष्यत दर्शनीयं बभूव, मेघमण्डलान्तरे चमत्कारकारिणीभिः
क्षणदाभिर्नभो यथा राजति, तथा मेघमण्डलसदृशधूमसंघमण्डलान्तर्गतक्षणदासदृशज्वालावलीभिरपि
बभावित्यर्थः । भानुक्रियार्तोभयत्राप्येक एव, अतो ज्वालावलीपु क्षणदात्वेनोत्प्रेक्षितम् ॥ ३८ ॥

  गाढाभ्देयाद्वियति विद्रुतखेचरेण
   दीप्तेन तेन दहनेन सुदुःसहेन ।।
  दन्दह्यमानमखिलं सुरराजसैन्य-
   मत्याकुलं शिवसुतस्य समीपमोप ॥ ३९ ॥

 गाढादिति ॥ गाढाद्भयाद्वेतोर्वियति नभसि विद्रुता विद्राविताः, पलायिता इति यावत्। खेचरव्यादयो येन,

रव्यादयो ग्रहा अपि यावदुद्रुवुरित्य्र्र्थ्ः तथा दीप्तेन प्रदीप्तेन । तथा सुतरां दुःसहेन सोढुमशक्येन तेन दहनेन

कर्ता दन्दह्यमानं पुनःपुनरतिशयेन वा दह्यते भस्मीक्रियते तथाभूतमत एवात्याकुलमतिपीडितमखिलं

समस्तं सुरराजसैन्यं कर्तृ शिवसुतस्य कुमारस्य समीप्ं

पाठा०-१ तद्भीतितः; तत्प्रान्ततः. २ चाद्भुतसंचरेण. ३ दीर्घेण. ४ अनि- शम्. ५ आगात्. संनिधिमाप। अतो नः पाहीति निवेदयितुं जगामेति व्यज्यते । तेन वस्तुना वस्तुध्वनिः ॥ ३९॥

  इत्यग्निना धनतरेण ततोऽभिभूतं
   तदेवसैन्यमखिलं विकलं विलोक्य ।
  सस्मेरवक्त्रकमलोऽन्धकशत्रुसनु-
   बाणासनेन समधत्त स वारुणास्त्रम् ॥ ४० ॥

 इतीति ॥ ततः सैन्यागमनानन्तरम् । सोऽन्धकशत्रुसूनुः कुमारः । इति पूर्वोक्तप्रकारेण घनतरेणातिसान्द्रेणाग्निनाभिभूतं पराभूतमखिलं समस्तं तद्देवसैन्य विकलं विधुरं विलोक्य सम्मेरं समन्दहासं वक्त्रकमलं यस्य, किंचिद्विहस्येत्यर्थः । अनेनात्मोत्कर्षव्यञ्जक उपहासो व्यज्यते । बाणासनेन धनुषा वारुणास्त्रमन्यस्त्र- प्रतिरोधकं वरुणदेवताकमस्त्रं समधत्त, संदध इत्यर्थः ॥ ४० ॥

  घोरान्धकारनिकरप्रतिमो युगान्त-
   कालानलप्रबलधूमनिभो नभोन्ते ।
  गर्जारवैर्विर्घटयनवनीधराणां
   शृङ्गाणि मेघनिवहो धनमुजगाम ॥ ४१ ॥

 घोरेति ॥ घोराणि भयानकानि यान्यन्धकाराणि तमांसि तेषां निकरस्य समूहस्य प्रतिमेव प्रतिमा स्वरूपं यस्य, गाढान्धकारसदृशकान्तिरित्यर्थः । तथा युगान्तकालस्य योऽनलोऽग्निस्तस्य प्रबलोऽधिको यो धूमस्तेन सदृशः । तथा गोरवैर्गर्जनाघोषैः कृत्वावनीधराणां पर्वतानां शृङ्गाणि सानूनि विघटयन्स्फोटयन् मेघनिवहः पयोधरसमुदायो नभोन्ते व्योममध्ये घनं सान्द्रम्, न तु विरलतया । उज्जगामोदियाय ॥ ४१ ॥

  विद्युल्लता वियति वारिदवृन्दमध्ये
   गम्भीरभीषणरवैः कपिशीकृताशा ।

पाठा०-१तदा. २ बाणासनेऽथ. ३ विधमयन्. ४ वृन्दवर्ग; वृन्द-

वर्ग. ५ रवे. Ì

  घोरा युगान्तचलितस्य भयंकराथ
   कालस्य लोलरसनेव चमच्चकार ॥ ४२ ॥

 विद्युदिति ॥ अथ मेघोदयानन्तरं वियति नभसि गम्भीराः सान्द्रा अत एव भीषणा भयदा ये रवा घोषास्तैरुपलक्षिता । तथा कपिशीकृताः पिशङ्गिता आशा दिशो यया । तथा युगान्तचलितस्य प्रलयकाले लोकादनाय प्रस्थितस्य कालस्य यमस्य भयंकरा भयदा लोलरसना चपलजिह्वेव घोरा भीमा विद्युल्लता तडिदूपिणी हाटकलता वारिदवृन्दमध्ये जलदमण्डलान्तराले चमञ्चकार, प्रतिक्षणव्यक्ती- कृतात्मरोचिरासीदित्यर्थः । अनेनोपमालंकारेण तारकासुरसैनिकानामियमिव चमत्कुर्वन्ती वैवस्वतरसना नोऽभ्यवहरिष्यतीति बुद्धिरुत्पन्नेति ध्वन्यते । अतो. ऽलंकारेण वस्तुध्वनिः ॥ ४२ ॥

  कादम्बिनी विरुरुचे विषकण्ठिकाभि-
   रुचालकालरजनीजलदावलीभिः ।
  व्योम्युच्चकैरचिररुक्परिदीपितांशा-
   ऽदृष्टिच्छदा विपमघोपविभीषणा च ॥४३॥

 कादम्बिनीति ॥ अचिररुग्भिर्वियु द्भिः प्रयोज्य कर्तॉभिः परिदीपिताः प्रका- शिता आशा यया प्रयोज्यककर्म्या । तथाऽदृष्टिच्छदा दृष्टिच्छदा नेत्रावरणकत्रीम् सा न भवतीति, किं तु नेत्रप्रकाशिका । 'पुंसि संज्ञायां घः' (पा. ३।३।११८) इति घः । 'छादेर्धे-' (पा. ६।४।९६ ) इति ह्रस्वः । तथा विषमेण करालेन घोषेण विभीषणा भयदा । उच्चकैर्महति व्योम्न्यन्तरिक्षे विषं जलम् । 'विषं तुङ्गबले तोये' इति विश्वः । कण्ठे मध्ये यासाम् , जलपूर्णमध्याभिरित्यर्थः । उत्ताला विकरालाः। 'उत्तालो होमकुण्डे स्याद्गर्ते चोत्ताल उत्कटे । श्रेष्ठेऽपि विकरालेऽपि स्यादुत्तालः प्लवंगमे ॥' इति विश्वः । तथा कालाः कृष्णपक्षीयाः । 'कालश्यामलमेचकाः' इत्यमरः । एवंभूता या रजन्यो रात्रयः। 'रजनी यामिनी तमी' इत्यमरः । ता इव या जलदावल्यो मेघपङ्क्त्तयः । 'मयूरव्यसकादयश्च' (पा. २।१।७२) इति समासः । ताभिरुपलक्षिता कादम्बिनी माला विरुरुचे बभौ । अत्र 'काद-

पाठा०-१ भयंकरस्य. २ बिस. ३ रजनीत्र रदावलीभिः. ४ अचिररोचताग्ने. ५ दृष्टिच्छलात् ; दृष्टिच्छटा. ६ विषमकोपविभीषणेव; विषमरोषविभीषणेव. म्बिनी'शब्दः केवलमालापरः । तदुक्तम् – 'विशिष्टवाचकानां पदानां सति हि पृथग्विशेषणसमवधाने विशेष्यमानपरता' इति ॥ ४३ ॥

  व्योम्नस्तलं पिदधतां ककुभां मुखानि
   गर्जारवैरविरतैस्तुदतां मनांसि ।
  अम्भोभृतामतितरामनणीयसीभि-
   र्धारावलीभिरभितो ववृषे समूहैः ॥४४॥

 व्योम्न इति ॥ व्योम्न आकाशस्य तलं स्वरूपम् । 'तलं स्वरूपाधरयोः खगमुष्टिचपेटयोः' इति विश्वः । तथा ककुभां दिशां मुखान्यप्राणि च पिदधतामाच्छादयताम् । 'पिधानाच्छादनानि च' इत्यमरः । तथाऽविरतैर्निरन्तरभवद्भिर्जारवैर्गर्जनाघोस्स्षैःकृत्वा मनांसि तुदतां व्यथयतामम्भोभृतां जलधराणां समूहैः कर्तृभिः । अनणीयसीभिरणीयस्योऽतिलघ्व्यो न भवन्ति तथोक्तामिः, महतीभिरित्यर्थः । धारावलीभिः संपातपतिङ्तिभिः कृत्वातितरां ववृषे वृष्टम् । भावे लिट् ॥ ४४ ॥

  घोरान्धकारपटलैः पिहिताम्बराणां
   गम्भीरगर्जनरवैर्यथितासुराणाम् ।
  वृष्ट्या तया जलमुचां वरुणास्त्रजानां
   विश्वोदरंभरिरपि प्रशशाम वह्निः ॥४५॥

 घोरेति ॥ घोराणि भयदानि यान्यन्धकारपटलान्यन्धतमसपटलानि तैः कृत्वा पिहिताम्बराणामावृतगगनानाम् । तथा गम्भीरगर्जनस्वैः कृत्वा व्यथिताः पीडिता असुरा यैस्ते वरुणास्त्रजानां वरुणदेवतास्त्रोत्पन्नानां जलमुचां मेघानाम् ।

पाठा०-१ अविततैः. २ बैह्वीयसाधितकराः सहसा रसेन घ्नन्त्यस्तटे निजकुले- ऽप्येसुरप्ररूढे । मेघान्धकारपटलीपिहिते नभोन्ते नद्यः प्रचेलुरभितः प्रेमदा इवाढ्याः ॥ ३ आलावितो बहुभवोऽपि हताम्बराणां गम्भीरगर्जनिपतद्विधुरासुराणाम् ; आप्लाविता- हवभुवा विहिताम्बराणां गम्भीरगर्जितपतद्विधुरासुराणाम्. ४ अथ. (१ बहीयसा. २ इव सुप्ररूढे. ३ प्रमदाहवाय.) तथाद्वितीयया वृष्ट्या वर्षेण विश्वेन समस्तजगता कृत्वोदरं भरतीति तथोक्तोऽपि समस्तलोकव्याप्यमानोऽपि वह्निरग्निः प्रशशाम । कुमारकृतवारुणास्त्रप्रयोगेणाम्यत्रमप्यनशदिति भावः ॥ ४५ ॥

{bold|

  दत्योऽपि रोषकलुषो निशितैः क्षुरप्रै-
   
{राकर्णकृष्टधनुरुत्पतितैः स भीमैः ।
  तद्भीतिविद्रुतसमस्तसुरेन्द्रसैन्यो
   गाढं जघान मकरध्वजशत्रुसूनुम् ॥ ४६॥

}}

 दैत्य इति ॥ रोषेण क्रोधेन कलुष आविलः । 'कलुषं त्वाविले पापे' इति मेदिनी । स दैत्योऽपि निशितः खरः । अत एव भीमैर्भ्यदैः|तथाकर्ण्माश्रवणं कृष्टाद्वनुषः सकाशादुत्पतितर्निःसृतैः क्षुरप्रैः शरविशेषैः कृत्वा । तेभ्यः क्षुरप्रेभ्यो भीत्या निमित्तेन विद्रुतं विद्रावितं समस्तं सुरेन्द्रसैन्यं पुरंदरबलं येन । 'सैन्यं क्लीब बले सेनासमवेते तु वाच्यवत्' इति मेदिनी । तथाभूतः सन् । गाढं दृढं यथा स्यात्तथा मकरध्वजस्य कामस्य शत्रोः शंभोः सूनुं पुत्रं जघान । प्राणापहरणकरणाभिप्रायेण हिनस्ति स्मेत्यर्थः । 'पुनस्तत्रैवावलम्बितो वेतालः' इति न्यायेन मायया सुखेन जेय एवेति मन्यमानेन तारकेण बाणसमरं हित्वा मायासमरं कुर्वाणेन तत्र सत्यपि दुर्जेयताबुद्ध्या पुनर्बाणयुद्धमकार्षीदित्यर्थः । अनेन वाच्यार्थेन 'अप्रतिहतप्रचारा मदीया मायाप्यनेन वीरेण प्रतिहता' इति शोकनस्तेन दैत्येन यथा पराजितेनापि विदुषा युक्त्या विवाद्यते तथा युध्यते, न तु वीररसानुगतत्वेनेति ध्वन्यत्ं ॥ ४६ ॥

  देवोऽपि दैत्यविशिखप्रकरं सचाप्ं
   बाणैश्वकर्त कणशो रणकेलिकारी ।
  योगीव योगविधिशुष्कमना यमाधैः
   सांसारिकं विषयसंघममोघवीर्यम् ॥ ४७॥

 देवोऽपीति ॥ रण एव केलिः क्रीडा तो करोति । सङ्ग्रामरूपक्रीडा-

पाठा-१ कोपकलुषः. २ सैन्यः. ३ प्रवरम्. ४ रणकेलिकारः. ५ विनिषक्तमनः.

६ विषयवर्गम्. ७ अयोधवीर्यः. विधायीत्यर्थः । देवोऽपि कुमारोऽपि बाणैः शरैः सचापं सकोदण्डं दैत्यस्य

तारकस्य विशिखानां शराणां प्रकरं समूहं योगविधिना योगाभ्यासविधानेन शुष्कमना नीरसमनाः । निःस्पृहचेता इति तात्पर्यार्थः । योगी यमाद्यैर्यमनियमप्रभृतिभिर्योगसाधनैः कृत्वाऽमोघवीयं योगिनामपि मनःसंभ्रान्तिकरणे सफलप्रभावं सांसारिकं संसारः प्रयोजनमस्येति तथोक्तम् । प्रयोजने टक् । विषयसंघ चक्षुरादिकरणोपभोग्यसमाहारमिव कणशश्चकन बिभेद । यथा योगाभ्यासनिरतो यमनियमपूर्वेश्चक्षुरादिकरणभोग्यं दर्शनीयादिकरणवस्तु कृन्तति, तथा कुमारोऽपि यमनियमवत्तीवैर्बाणैर्विषयसंघमिव सफललक्ष्यभेदनक्रियोचितत्वमपि शरनिकरमभनगिति भावः ॥ ४ ॥

  भ्रूभङ्गभीपणमुखोऽसुरचक्रवर्ती
   संदीप्तकोपदहनोऽथ रथं विहाय ।
  क्रीडत्करालकरवालकरोऽसुरेन्द्र-
   स्तं प्रत्यधाबदाभितत्रिपुरारिसूनुम् ।। ४८ ॥

 भ्रूभङ्गेति ॥ अथ शस्त्रास्त्रयुद्धानन्तरं सम्यगधिकं यथा तथा दीप्तः कोप एव दहनोऽग्निर्यस्य । अत एव र्भ्रुवोर्भ्र्कुठ्योर्भ्ंङेन वक्रत्वेन भीषणं विलोकयितॄणां भयदं मुखं वदनं यस्य तथोक्तोऽसुराणां दैत्यानां चक्रवर्ती सम्राट् । सार्वभौम इत्यर्थः । 'राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः । चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः' इत्यमरः । असुरेन्द्रस्तारको रथं स्यन्दनं विहाय परित्यज्य क्रोडन्नधैर्यदिशि कम्पमानस्तथा करालो भीषणः करवालः स्वंङः स करे पाणौ यस्य, धारितविकटकृपाणः सन्नित्यर्थः । तं त्रिपुरारिसूनुं शिवपुत्रमभितः संमुखं प्रत्यधावत् , कुण्ठितसर्वशस्त्रास्त्रत्वात्करवालेन शिरोनालजिहीर्षया प्रतिदुद्रा- वेत्यर्थः । 'धावु गतौ' इत्यस्मात्कर्तरि लङ् ॥ ४८ ॥

  अभ्यापतन्तमसुराधिपमीशपुत्रो
   दुर्वारबाहुविभवं सुरसैनिकैस्तम् ।
  दृष्ट्वा युगान्तदहनप्रतिमां मुमोच
   शक्तिं प्रमोदविकसद्वदनारविन्दः ॥ ४९ ।।

पाठा०-१ दधानश्चर्माभ्यधावत् . २ पुत्रम्. ३ अमुरेश्वरम्. ४ तैः. २४कुमं स्ं  अभ्यापतन्तमिति ॥ सुरसैनिकैर्देवसेनाजनैर्दुर्वारो दुःसह्यो बाहुविभवो भुजवीर्यं यस्य । सुरसैनिकैर्दुर्जेयमित्यर्थः । तमसुराधिपं दैत्यराजमभ्यापतन्तं संमुखमागच्छन्तं दृष्ट्वा विलोक्येशपुत्रो महेशतनयः कुमारः प्रमोदेन तदीयवशंग- तत्वजनितानन्देन विकसद्विदलद्वदनारविन्दं मुग्वकमलं यस्य, किंचिद्विहस्येत्यर्थः । युगान्तदहनस्य प्रलयकालीनानलस्य प्रतिमेव प्रतिमा प्रतियातना यस्याः, प्रज्वल- दृहनकीलाजालपरिवृतामित्यर्थः । शक्तिमायुधविशेषं मुमोच । 'शक्तिः प्रहरणान्तरे' इति विश्वः ॥ ४९॥

  उद्दयोतिताम्बरदिगन्तरमंशुजालैः
   शक्तिः पपात हृदि तस्य महासुरस्य ।
  हर्षाश्रुभिः सह समस्तदिगीश्वराणां
   शोकोष्णबाष्पसलिलैः सह दानवानाम् ॥५०॥

 उद्दयोतितेति ॥ अत्र सेति शेषः । सा कुमारमुक्ताशक्तिः समस्ता ये दिगीश्वरा इन्द्रादयोऽष्टदिक्पालास्तेषां हर्षाश्रुभिरानन्दबाप्पैः सह । तेषामभिलषितत्वाद्युक्तमेव तदीयहृदयशक्तिपतनजनित आनन्दो यदासीत् । दानवानां तदीयपक्षपातिनां रक्षसां शोकन भर्तृमरणजनितेनोष्णानि यानि बाप्पसलिलानि तैः सह । अंशुजालैः किरणसमूहैः कृत्वोयोतितं प्रकाशितमम्बरस्य दिशां चान्तरं मध्यं यत्र यस्यां क्रियायां यथा भवति तथा । उज्वालितसकलदिगम्बरमध्यं तस्य महासुरस्य तारकस्य हृदि हृदये पपात पतितवती ॥ ५० ॥

  शक्त्या हतासुमसुरेश्वरमापतन्तं
   कल्पान्तवातहतभिन्नमिवाद्रिशृङ्गम् ।
  दृष्ट्वा प्रेरूढपुलकाञ्चितचारुदेहा
   देवाः प्रमोदमगमंस्त्रिदशेन्द्रदशेन्द्रमुख्याः ।। ५१ ।।

 शक्तयेति ॥ शक्त्या कर्त्र्या हृता अपगमिता असवः प्राणा यस्य, शक्तिप्रहारेण गतप्राणमित्यर्थः । एवंभूतमसुरेश्वरं तारकं कल्पान्तवातेन प्रलयकालीन-

पाठा०-१ समग्र. २ शोकोन्थ. ३ हतासुम् ; अथ तारम्. ४ हति. ५ प्ररू- ढपुलकाङ्कित; अवरूढपुलकाञ्चित. ६ निदिवेशमुख्याः. प्रभञ्जनेन हतमास्फोटितमत एव भिन्नं विदीर्णमद्रिशृङ्गमिव पतसादापतन्त मूर्च्छन्तं दृष्ट्वा प्ररूढैः प्रोद्गतैः पुलकैः रोमभिरञ्चिता व्याप्ता अत एव चारवो मनोहरा देहा गात्राणि येषाम् , प्रफुल्लितरोमाञ्चितविग्रहास्त्रिदशेन्द्रमुख्याः पुरंदर-प्रभृतयो देवाः प्रमोदमानन्दमगमन्प्रापुः ॥ ५१ ॥

  यत्रापतत्स दनुजाधिपतिः परासुः
   संवर्तकालनिपतच्छिखरीन्द्रतुल्यः ।
  तत्रादधात्फणिपतिधरणीं फणाभि-
   स्तद्भूरिभारविधुराभिरधो व्रजन्तीम् ॥ ५२ ॥

 यत्रेति ॥ परासुर्गतप्राणः । मृत इति यावत् । अत एव संवर्तकालः प्रलय- कालस्तत्र निपतता शिखरीन्द्रेण पर्वतराजेन तुल्यः समानः स दनुजानां दैत्या- नामधिपतिस्तारको यत्र भूमिदेशेऽपतन्मूर्छितस्तत्र भूमिदेशे फणिपतिः शेषोऽधो- व्रजन्तीं नीचैर्गन्तुं प्रवर्तमानां धरणीं फणाभिस्तस्य तारकस्य भूरिभारेण विधु- राभिर्भुग्नीभवन्तीभिरदधादधः पतनान्निवर्तयांचक्रे । अनेन तारकविग्रहस्याति. भारवत्त्वं ध्वनितम् ॥ ५२ ॥

  स्वर्गापगासलीलसीकरिणी समन्ता-
   त्सौरभ्यलुब्धमधुपावलिसेव्यमाना ।
  कल्पद्रुमप्रसववृष्टिरभून्नभस्तः
   शंभोः सुतस्य शिरसि त्रिदशारिशत्रोः ॥ ५३ ॥

 स्वर्गापगेति ॥ त्रिदशानां देवानामरेस्तारकस्य शत्रोः शातयितुः । हन्तु- रिति यावत् । शंभोः सुतस्य कुमारस्य शिरसि शीर्षे । 'उत्तमाग्ङ्गं शिरः शीर्षम्' इत्यमरः । नभस्त आकाशसकाशात् । पञ्चम्यास्तसिल् । स्वर्गापगाया गङ्गायाः सलिलस्य सीकराः सृताम्बुकणाः । 'सीकरोऽम्बुकणाः सृताः' इत्यमरः । ते विद्यन्ते यस्याम् । तथा सौरभ्ये सौगन्ध्ये लुब्धया मधुपानां भ्रमराणामावल्या पङ्क्त्या कत्र्या सेव्यमानाश्रीयमाणा कल्पद्रुमस्य कल्पवृक्षस्य प्रसवानां पुष्पाणाम् । 'प्रसवस्तु फले पुष्पे वृक्षाणां गर्भमोचने' इति विश्वः । वृष्ठिरभूत् । तारकवध-

पाठा०-१ संवर्तवात. २ कल्पः. जनितानन्दार्णवमग्ना व्योमस्थिता विष्ण्वादयो देवाः कुमारमस्तकोपरि कल्पद्रुम- पुष्पाणि विचकरुरित्यर्थः ॥ ५३ ॥

पुलकभरविभिन्नवारबाणा भुजविभवं बहु तारकस्य शत्रोः । सकलसुरगणा महेन्द्रमुख्याः प्रमदमुखच्छविसंपदोऽभ्य्नन्दन् ||५४||

 पुल केति ॥ प्रमदा उत्कृष्टा या मुखच्छविर्वदनकान्तिः सैव संपद्वैभवं येषां तारकवधजनितमानन्दमेव महतीं संपदं मन्यमानाः । अत एव पुलकभरेण रोमाञ्चभारेण विभिन्नानि स्फुटितानि वारबाणानि कवचानि येषाम् । 'कञ्जुको वार बाणोऽस्त्री' इत्यमरः । प्रथमविग्रहप्राणनिर्मितानां कवचानामिदानीमानन्दवशा- त्प्रफुल्लद्विग्रहेषु संकीर्णतया विदलनमुचितमेवेति भावः । एवंभूता महेन्द्रमुख्याः पुरंदरप्रभृतयः सकलसुरगणाः समस्तवृन्दारकसंघा बहु महत्तारकस्य शत्रोः कुमा- रस्य भुजविभवं बाहुपराक्रममभ्यनन्दन् ‘साधुस्ते विक्रमः' इति तुष्टुवुः । पुष्पिताग्र वृत्तम् ॥ ५४॥

  इति विपमशरारेः मनुना जिष्णुनाजा
   त्रिभुवनवरशल्ये प्रोद्धृते दानवेन्द्रे ।
  बलरिपुरथ नाकस्याधिपत्यं प्रपद्य
   व्यजयत सुरचूडारत्नघृष्टाग्रपादः ॥ ५५ ॥

 इतीति ॥ जिष्णुना जयशीलेन विपमशरारः पञ्चशरशत्रोर्हरस्य सूनुना कुमारेण त्रिभुवनस्य भुवनत्रयस्य वरे श्रेष्टे शल्ये शत्रौ । 'शल्यश्च कथितः शत्रौ मदनद्रुमयोरपि' इति विश्वः । दानवेन्द्रे तारक इत्येवंप्रकारेण प्रोद्धृत उत्खनिते, मारिते सतीत्यर्थः । अथ तारकवधानन्तरं बलरिपुः पुरंदरो नाकस्य स्वर्गस्याधि- पत्यं राज्यं प्रपद्य प्राप्य सुराणां चूडारत्नैर्मुकुटमणिभिर्घ्रष्टावग्रपादौ पादाग्रे यस्य । षष्ठीसमासे राजदन्तादित्वादग्रशब्दस्य पूर्वनिपातः । तथाभूतः सन् । व्यजयत, सर्वोत्कर्षेण ववृत इत्यर्थः । स स्वर्गराज्यं प्राप्य निष्कण्टकतयाभुनगिति भावः ।

पाठा०-१ चारुदेहा. २ ससुरवरगणा. ३ द्युति. ४ खलशल्ये, ५ प्रेरिते; पातिते. ६ अपि. व्यजयतेति 'विपराभ्यां जेः' (पा. १।३।१९) इत्यात्मनेपदम् । मालिनीवृत्तम् । लक्षणं तूक्तप्रायम् ॥ ५५ ॥

 यं प्रासूत सुतं पुरा च जननी नाम्ना सुहीरेति सा
  ख्यातो यस्य बुधेन्द्रमस्तकमणिः श्रीलक्ष्मणाख्यः पिता ।
 यद्भ्रातृद्वितयं महद्विजयते विद्वत्तया मण्डितं
  तेनासौ रचिता कुमारविवृतिः संजीविनी जीवदा ॥
 संवत्सरेऽङ्काद्रिपुराण (१८७९) तुल्ये नभस्यमासे बहुले दले च ।
 तिथावनङ्गस्य सजीववारे टीका कुमारस्य समापदेषा ॥
 शुद्धं त्वशुद्धं च विवेचनीयं सर्वत्र विद्यार्णवपारगेण ।
 मयोक्तमेतद्विदुषा परेण पक्षेऽपरस्मिन्ननुकम्पनीयः ॥
 टीकासंयुतकाव्यपञ्चकमथ स्तोत्राणि दिक्संख्यका-
  न्येकश्छन्दसि चैक एव गणिते साहित्यशास्त्रे त्रयः ।
 प्राक्काव्यद्वयटिप्पणीद्वयमिति ग्रन्थावली संगता
  सीतारामकवेः कृतिः कृतिगले नक्षत्रमालायताम् ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजगतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
तारकासुरवधो नाम सप्तदशः रागः ॥

समाप्तमिदं कुमारसंभवकाव्यम् ।

  1. वात्याविधूतदलवद्भ्रमम्; वायोर्द्विवृन्तदलवृन्दमिव.
  2. अपि; ते.
  3. अशेषमेव.
  4. कमलाकलनैकहेतुम्; कमलाकुशलैकहेतुम्.
  5. अतनुम्.