कौटिलीयम् अर्थशास्त्रम्

कौटिलीयम् अर्थशास्त्रम्
[[लेखकः :|]]



UNIVERSITY OF MYSORE


ORIENTAL LIBRARY PUBLICATIONS

SANSKRIT SERIES No 54


कौटिलीयं अर्थशास्त्रम्


ARTHASASTRA OF KAUTILYA

REVISED AND EDITED

BY

R. SHAMA SASTRI, BA, M R A S.

Curator, Govt Oriental Library, Mysore


MYSORE

PRINTED AT THE GOVERNMENT BRANCH PRESS

1919


(ALL RIGHTS RESERVED)

प्रथममुद्रणस्य उपोद्धातः

इह तावद्विष्णुगुप्तचाणक्य इति च विख्यातोऽर्थशास्त्रप्रवीण: कौटिल्यो नाम ब्राह्मणः क्रिस्ताब्दारम्भात्पूर्व वत्सराणां चतुर्थे शतके लन्दवंशभुन्मूल्य चन्द्रगुप्तमभिषिषेचेति विष्णुपुराणात् ज्ञायते. - "महापद्म, तत्पुत्राश्चैकं वर्षशतमवनीपतयो भविष्यन्ति नवैव. सानन्दान्कौटिल्या ब्राह्मण समुद्धरिष्यति, नेषामभावे मौर्याश्च पृथिवी भोक्ष्यन्ति कौटिल्य एवं चन्द्रगुतं राज्योऽभिषेक्ष्यति तस्यापि पुत्रो बिन्दुसारो भविष्यति तस्थाप्यशोकवर्धन.” इति विष्णुपुराणे चलु- र्थाशे चतुर्विंशाध्यायें स्पष्टमभिहितं दृश्यते क्रिस्ताव्दारम्भात्पूर्व द्वासप्तत्यधिकशतद्वय परिमिते वर्षे समारू- ढराज्यसिंहासनेन चन्द्रगुतपौत्रेणाङ्गीकृत बौद्धविज्ञानेनाशोकवर्धनेन स- रतखण्डचक्रवर्तिना ये प्रत्युप्तवौद्धधर्माश्शिलास्तम्भा न्यखानिषत तेs- द्यापि दरीहश्यन्ते अशोकपितामहश्चन्द्रगुतोऽपि क्रिस्ताव्दारम्भात्पूर्व सप्तविंशत्यधिकशतत्र्यपरिमितेषु वर्षेषु राज्यं चकारेति पाश्चात्यरा- जचरित्रादपि वाढं ज्ञायते तस्यैतस्य चन्द्रगुप्तस्य सचिव कौटि- ल्यः प्राचीनाचार्यविरचितान्यर्थशास्त्राणि यैकमिदं षड्सहस्र- न्थपरिमितमर्थशास्त्र प्रणिनायेत्येतस्मादेवार्थशास्त्रादिव दण्डिविरचि ताइशकुमारचरितादपि स्पष्टमाकल्यते- "अधीष्व तावद्दण्डनीतिम् इयमिदानीमाचार्यविष्णुगुप्तेन मौर्या बाई लोकसहस्त्रैस्साङ्केता सैवेयमधीय सम्यष्टयाना यथोक्त- कर्मक्षमेति" इति दशकुमारचरितेऽदम उच्छासे चन्द्रगुप्तोपदेशायै- वेदमर्थशास्त्रं कृतमिति दण्डिना विशदीकृतम्. एवं च- .प. ६ अर्थशास्त्रम् -iv "सर्वशास्त्राण्यनुक्रम्य प्रयोगमुपलभ्य च | कौटिल्येन नरेन्द्रायें शासनस्य विधिः कृतः” ॥ इत्यध्यक्षप्रचारे दशमेऽध्याये प्रयुक्तो नरेन्द्रशब्दो मौर्यचन्द्रगुप्तमेवा- भिघातीति भाति ये चार्थशास्त्राविषया दाण्डना "इयत ओदनस्य पाकायैताव- दिन्बनम्" इत्यारश्य "प्राहसीत्प्रफुललोचन प्रमदाजन " इत्यन्तेन ग्रन्थजालेन प्रमदाजनहास्यास्पदतां नीतास्तेऽप्येतदर्थशास्त्रगता एवे- त्यधस्ताद्दर्शितटिप्पण्यां बाढमाकलयितुं शक्यते- (1) "इयत ओदनस्य पाका यैतावदिन्धनम् ” ( 1 ) "काष्ठपञ्चविंशतिपलं तण्डु- लप्रस्थसाधनम्" " अधि II, अध्या. 19 (2) " दिवसस्थाष्टमे भागे रक्षा- विधानमायव्ययौ च श्रुणुयात् " अध. I, अध्या. 19. (3) "तेषां हरणोपायाश्चत्वारिं शत् (2) "कुत्नमायव्ययजातमह्नः प्रथमे भागे श्रोतव्यम्." (3) " चत्वारिंशञ्चाणक्योपदि- ष्टानाहरणोपायान्सहस्रथाऽऽत्मबु- सूचव विकल्पयितार." (4) "द्वितीयेऽन्योन्यं विवदमा- नानां तृतीये स्नातु भोतुं च चतुर्थे हिरण्यप्रतिग्रहाय " 66 (5) "भुक्तस्य च यावद्न्धःपरि- णामस्तावदस्य विषभय न शाम्य- त्येच." - 1 अष्टम उल्लासे. 37 अधि. II, अध्किा. 8. (4) "द्वितीये पौरजनपदानां कार्याणि पश्येत् तृतीये स्नानमो- जन सेवेत. स्वाध्यायं च कुर्वीत. चतुर्थे हिरण्यप्रतिग्रहमध्यक्षांच कुर्वीत." आधे I, अध्या. 19. (5) "अग्नेज्वाला धूमनीळता:. इति विषयुक्तलिङ्गानि." आघ. I, अध्या. 20. V • अपि च "किं वा तेषां साम्प्रतं येषामतिनृशंसप्रायोपदेश - निघृण कौटिल्यशास्त्रं प्रमाणं, अभिचारक्रियाकूकप्रकृतय पुरोधसो गुरवः, पराभिसन्धानपरा मन्त्रिण, उपदेष्टारः, नरपतिसहस्त्रोज्झि तायां लक्ष्म्यामासक्तिः, मारणात्मकेषु शास्त्रेष्वभियोग, सहजप्रेमा- ईहृदयानुरका भ्रातर उच्छेद्या | इति कादम्बर्यो बाणेनापि कौं- टिलीयार्थशास्त्रे कण्टकशोधनाद्याघेकरणेषु प्रतिपादिता दूष्यवधायु- पायास्स्पष्टं निन्दिता दृश्यन्ते पुरातनप्रसिद्ध श्रहिपाई राजास्थानेषु माननीय पदवीमारूढै: बाणादिभिः विद्वद्भिः कृतैषैव निन्दाऽर्थशा- स्त्रोपदेशधिकाराय कारणमभूदित स्पष्टमवगम्यते. अतश्च यान्यर्थ- शास्त्राणि "मानवाः," ओशनसमे बार्हस्पत्या," "विशा- 66

  • 6

< लाक्ष " पिशुनः," “वातव्याधि " इति कौटिल्येन तत्तग्रन्थकुन्ना- झाऽनूदितानि तान्युत्तरकालि कविवद्भिधिक्कृतानि खिलान्यासान्निति बाढ़ सुवचम्. - क्रिस्ताव्दारम्भात्पूर्वमुत्तरं वा भरतखण्डमपहाय वाले- द्वीपमाश्रितवद्भिरायजनै य. कामन्दकयिनीतिसारो नाम राजनीति प्रन्थ सङ्गृहीतोऽद्यापि बलिद्वीप दृश्यते इति श्रृयते तस्मिनीतिसारे ग्रन्थादी- "नीतिशास्त्रामृतं धीमानर्थशास्त्रमहोदधे | समुद्रध्रे नमस्तस्यै विष्णुगुप्ताय वेधसे " ! " इति वदता कामन्दकेनापि कौटिलीयार्थशास्त्रमेतदेव बाढं परि- ज्ञातपूर्वमासीदति न कोsपि सन्देह किंच-" ततो धर्मशास्त्राणि मन्वादीन्यर्थशास्त्राणि चाणक्यादीनि कामशास्त्राणि वात्स्यायनादीनि" इति पञ्चतन्त्रे कथामुखे बदन पञ्च- तन्त्रकर्ताऽपि कौटिलीयार्थशास्त्रे कृतपरिचयोsभूदिति स्पष्टमवगम्यते.

P109 Kadambari, Bombay Education Society's Press पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/५ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/६ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/७ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/८ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/९ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१० पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/११ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१२ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१३ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१४ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१५ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१६ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१७ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१८ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१९ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२० पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२१ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२२ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२३ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२४ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२५ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२६ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२७ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२८ पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२९ 

कौटिलीयं अर्थशास्त्रम्.


विनयाधिकारिकं--प्रथमाधिकरणम्.


ॐ नमश्शुक्रबृहस्पतिभ्याम्.

 पृथिव्या लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्यै[१] कमिदमर्थशास्त्रं कृतम् । तस्यायं प्रकरणाधिकरणसमुद्देशः--

 विद्यासमुद्देशः । वृद्धसंयोगः । इन्द्रियजयः । अमात्योत्पत्तिः । मन्त्रिपुरोहितोत्पत्तिः । उपधाभिश्शौचाशौचज्ञानममात्यानाम् । गूडपुरुषोत्पत्तिः। गूढपुरुषप्रणिधिः । स्वविषये । कृत्याकृत्यपक्षरक्षणम् । परविषये कृत्याकृत्यपक्षोपग्रहः । मन्त्राधिकारः । दूतप्रणिधिः । राजपुत्ररक्षणम् । अवरुद्धवृत्तम् । अवरुद्धे वृत्तिः । राजप्रणिधिः । निशान्तप्रणिधिः । आत्मरक्षितकम् ॥ इति विनयाधिकारिकं प्रथमाधि[२]करणम् ॥


 जनपदविनिवेशः । भूमिच्छिद्रविधानम् । दुर्गविधानम् । दुर्गनिवेशः[३] । सन्निधातृचेय[४] कर्म । समाहर्तृसमुदयप्रस्थापनम् ।


आक्षपटले[५] गाण[६]निक्याधिकारः । समुदयस्य युक्तापहृतस्य प्रत्यानयनम् । उपयुक्तपरीक्षा । शासनाधिकारः । कोशप्रवेश्यरत्नपरीक्षा । आकरकर्मान्तप्रवर्तनम् । अक्षशालायां सुवर्णाध्यक्षः । विशिखायां सौवर्णिकप्रचारः । कोष्ठागाराध्यक्षः । पण्याध्यक्षः । कुप्याध्यक्षः । आयुधागाराध्यक्षः । तुलामानपौतवम् । देशकालमानम् । शुल्काध्यक्षः । सूत्राध्यक्षः । सीताध्यक्षः । सुराऽध्यक्षः । सूनाध्यक्षः । गणिकाऽध्यक्षः । नावध्यक्षः । गोऽध्यक्षः । अश्वाध्यक्षः । हस्त्यध्यक्षः । रथाध्यक्षः । पत्त्यध्यक्षः । सेनापतिप्रचारः । मुद्राऽध्यक्षः । विवीताध्यक्षः । समाहर्तृप्रचारः । गृहपतिवै[७]देहकतापसव्यञ्जनाः प्रणिधयः । नागरिक[८] प्रणिधिः । इत्यध्यक्षप्रचारो द्वितीयमधिकरणम् ॥

 व्यवहारस्थापना । विवादपदनिबन्धः । विवाहसंयुक्तम् । दायविभागः । वास्तुकम् । समयस्यानपाकर्म । ऋणादानम् । औपनिधिकम् । दासकर्मकरकल्पः । सम्भूयसमुत्थानम् । विक्रीतक्रीतानुशयः । दत्तस्यानपाकर्म । अस्वामिविक्रयः ।। स्वस्वामिसम्बन्धः । साहसम् । वाक्पारुष्यम् । दण्डपारुष्यम् । द्यूतसमाह्वयम् । प्रकीर्णकानि ॥ इति धर्मस्थीयं तृतीयमधिकरणम् ॥


 कारुकरक्षणम् । वैदेहकरक्षणम् । उपनिपातप्रतीकारः ।

गूढाजीविनां रक्षा । सिद्धव्यञ्जनैर्माणवप्रकाशनम् । शङ्कारूपकर्माभिग्रहः ! आशुमृतकपरीक्षा । वाक्यकर्मानुयोगः । सर्वाधिकरणरक्षणम् । एकाङ्गवधनिष्क्रयः । शुद्धश्चित्रश्च दण्डकल्पः । कन्याप्रकर्म । अतिचारदण्डः ॥ इति कण्टकशोधनं चतुर्थमधिकरणम् ॥


 दाण्डकर्मिकम् । कोशाभिसंहरणम् । भृत्यभरणीयम् । अनुजीविवृत्तम् । समया[९]चारिकम् । राज्यप्रतिसन्धानम् । एकैश्वर्यम् ॥ इति योगवृत्तं पञ्चममधिकरणम् ॥


 प्रकृतिसम्पदः । शमव्यायामिकम् ॥ इति मण्डलयोनिष्षष्ठमधिकरण्म् ॥


 षाड्गुण्यसमुद्देशः । क्षयस्थानवृद्धिनिश्चयः । संश्रयवृत्तिः । समहीनज्यायसां गुणाभिनिवेशः । हीनसन्धयः । विगृह्यासनम् । सन्धायासनम् । विगृह्य यानम् । सन्धाय यानम् । सम्भूय प्रयाणम् । यातव्यामित्रयोरभिग्रहचिन्ता क्षयलोभविरागहेतवः । प्रकृतीनां सामवायित[१०]विपरिमर्शः । संहितप्रयाणिकम् । परिपणितापरिपणितापसृताश्च सन्धयः । द्वैधीभाविकास्सन्धिविक्रमाः । यातव्यवृत्तिः । अनुग्राह्यमित्रविशेषाः । मित्रहिरण्यभूमिकर्मसन्धयः । पार्ष्णिग्राहचिन्ता । हीनशक्तिपूरणम् । बलवता विगृह्योपरोधहेतवः । दण्डोपनतवृत्तम् । दण्डोपनायिवृत्तम् । सन्धिकर्म । सन्धि[११]मोक्षः । मध्यमचरितम् । उदासीनचरितम् । मण्डलचरितम् ॥ इति षाङ्गुण्यं सप्तममधिकरणम् ॥


 प्रकृतिव्यसनवर्गः । राजराज्ययोर्व्यसनचिन्ता । पुरुषव्यसनवर्गः । पीडनवर्गः । स्तम्भवर्गः । कोशसंगवर्गः । बलव्यसनवर्गः । मित्रव्यसनवर्गः ॥ इति व्यसनाधिकारिकमष्टममधिकरणम् ॥


 शक्तिदेशकालबलाबलज्ञानम् । यात्राकालाः । बलोपादानकालाः । सन्नाहगुणाः । प्रतिबलकर्म । पश्चात्कोपचिन्ता । बाह्याभ्यन्तरप्रकृतिकोप प्रतीकारः । क्षय व्ययलाभविपरिमर्शः । बाह्याभ्यन्तराश्चापदः दूष्यशत्रुसंयुक्ताः अर्थानर्थसंशययुक्ताः । तासामुपायविकल्पजास्सिद्धयः ॥ इत्यभियास्यत्कर्म नवममधिकरणम् ॥


 स्कन्धावारनिवेशः । स्कन्धावारप्रयाणम् । बलव्यसनावस्कन्दकालरक्षणम् । कूटयुद्धविकल्पाः । स्वसैन्योत्साहनम् । स्वबलान्यबलव्यायोगः । युद्धभूमयः । पत्त्यश्वरथस्तिकर्माणि । पक्षकक्षोरस्यानां बलाग्रतो व्यूहविभागः । सारगुल्फब[१२]लवि भागः । पत्त्यश्वरथहस्तियुद्धानि । दण्डभोगमण्डलासंहतव्यूहनम् । तस्य प्रतिव्यूहस्था[१३]पनम् ॥ इति साङ्ग्रामिकं दशममधिकरणम् ॥


 भेदोपदानानि । उपांशु[१४]दण्डः ॥ इति सङ्घवृत्तमेकादशमधिकरणम् ॥


 दूतकर्म । मन्त्रयुद्धम् । सेनामुख्यवधः । मण्डलप्रोत्साहनम् । शस्त्राग्निरसप्रणिधयः । वीवधासारप्रसारवधः । योगातिसन्धानम् । दण्डातिसन्धानम् । एकविजयः । इत्याबलीयसं द्वादशमधिकरणम् ॥


 उपजापः । योगवामनम् । अपसर्पप्रणिधिः । पर्युपासनकर्म । अवमर्दः । लब्धप्रशमनम् ॥ इति दुर्गलम्भोपायस्त्रयोदशमधिकरणम् ॥


 परघातप्रयोगः । प्रलम्भनम् । स्वबलोपघातप्रतीकारः ॥ इत्यौपनिषदिकं[१५] चतुर्दशमधिकरणम् ॥


 तन्त्रयुक्तयः । इति तन्त्रयुक्तिः पञ्चदशमधिकरणम् ॥  शास्त्रसमुद्देशः पञ्चदशाधिकरणानि सपञ्चाशदव्यायशतं साशीति[१६] प्रकरणशतं षट्श्लोकसहस्राणीति ॥

सुखग्रहणविज्ञेयं तत्त्वार्थपदनिश्चितम् ।
कौटिल्येन कृतं शास्त्रं विमुक्तग्रन्थविस्तरम् ॥

इति कौटिलीयेऽर्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे
राजवृत्ति: प्रथमोऽध्यायः.


१. प्रक. विद्यासमुद्देशः.


 आन्वीक्ष[१७]की त्रयी वार्ता दण्डनीतिश्चेति विद्याः ।

 त्रयी वार्ता दण्डनीतिश्चेति मानवाः--त्रयीविशेषो ह्यान्वीक्षकीति ॥

 वार्ता दण्डनीतिश्चेति बार्हस्पत्याः--संवरणमात्रं हि त्रयी लोकयात्राविद इति ।

 दण्डनीतिरेका विद्येत्यौशनसाः--तस्यां हि सर्वविद्यारम्भाः प्रतिबन्धा[१८](द्धा) इति ॥

 चतस्र एव विद्या इति कौटिल्यः । ताभिर्धर्मार्थौ यद्विद्यात्तद्विद्यानां विद्यात्वम् ।

 साङ्ख्यं योगो लोकायतं चेत्यान्वीक्ष[१९]की ।

 धर्माधर्मौ त्रय्याम् । अर्थानर्थौ वार्तायाम् । नयान[२०]यौ दण्डनीत्यां बलाबले चैतासां हेतुभिरन्वीक्ष[२१]माणा लोकस्यो  आन्वीक्ष[२२]कीत्रयीवार्तानां योगक्षेमसाधनो दण्डः । तस्य नीतिर्दण्डनीतिः; अलब्धलाभार्था, लब्धपरिरक्षणी, रक्षितविवर्धनी, वृद्धस्य तीर्थेषु प्रतिपादनी च ।

 तस्यामायत्ता लोकयात्रा । तस्माल्लोकयात्रार्थी नित्यमुद्यतदण्डस्स्यात् ।

 न ह्येवंविधं वशोपनयनमस्ति भूतानां यथा दण्ड इत्याचार्याः ॥

 नेति कौटिल्यः । तीक्ष्णदण्डो हि भूतानामुद्वेजनीयः । मृदुदण्डः परिभूयते । यथार्हदण्डः पूज्यः । सुविज्ञातप्रणीतो हि दण्डः प्रजा धर्मार्थकामैर्योजयति । दुष्प्रणीतः कामक्रोधाभ्यामज्ञानाद्वानप्रस्थपरिव्राजकानपि कोपयति, किमङ्ग पुनर्गृहस्थान् ? अप्रणीतो हि मात्स्यन्यायमुद्भावयति । बलीयानबलं हि ग्रसते दण्डधराभावे । तेन गुप्तः प्रभवतीति ॥

चतुर्वर्णाश्रमो लोको राज्ञा दण्डेन पालितः ।
स्वधर्मकर्माभिरतो वर्तते स्वेषु वर्त्मसु ॥

इति विनयाधिकारिके प्रथमेऽधिकरणे विद्यासमुद्देशे वार्तास्थापना
दण्डनीतिस्थापना च चतुर्थोऽध्यायः.

विद्यासमुद्देशस्समाप्तः.


२. प्रक. वृद्धसंयोगः.


 तस्माद्दण्डमूलास्तिस्रो विद्याः ।
 विनयमूलो दण्डः प्राणभृतां योगक्षेमावहः ।

 कृतकस्स्वाभाविकश्च विनयः । क्रिया हि द्रव्यं विनयति नाद्रव्यम् । शुश्रूषाश्रवणग्रहणधारणविज्ञानोहापोहतत्त्वाभिनिविष्टबुद्धिं विद्या विनयति नेतरम् ।

 विद्यानां तु यथास्वमाचार्यप्रामाण्याद्विनयो नियमश्च ।
 वृत्तचौलकर्मा लिपिं सङ्ख्यानं चोपयुञ्जीत ।

 वृत्तोपनयनस्त्रयीमान्वाक्ष[२३]कीं च शिष्टेभ्यः, वार्तामध्यक्षेभ्यः, दण्डनीतिं वक्तृप्रयोक्तृभ्यः ।

 ब्रह्मचर्यं चाषोडशाद्वर्षात् । अतो गोदानं दारकर्म च ।

 अस्य नित्यश्च विद्यावृद्धसंयोगो विनयवृद्ध्यर्थं, तन्मूलत्वाद्विनयस्य ।

 पूर्वमहर्भाग हंस्त्यश्वरथप्रहरणविद्यासु विनयं गच्छेत् ।

पश्चिममितिहासश्रवणे । पुराणमितिवृत्तमाख्यायिकोदाहरणं धर्मशास्त्रमर्थशास्त्रं चेतीतिहासः ।

 शेषमहोरात्रभागमपूर्वग्रहणं गृहीतपरिचयं च कुर्यात् । अगृहीतानामाभीक्ष्ण्यश्रवणं च ।  श्रुताद्धि प्रज्ञोपजायते प्रज्ञया योगो योगादात्मत्तेति विद्यासामर्थ्यम् ॥

विद्याविनीतो राजा हि प्रजानां विनये रतः ।
अनन्यां पृथिवीं भुङ्के सर्वभूतहिते रतः ॥

इति विनयाधिकारिके प्रथमेधिकरणे
वृद्धसंयोगः पञ्चमोऽध्यायः


३. प्रक., इन्द्रियजयः.


 विद्याविनयहेतुरिन्द्रियजयः कामक्रोधलोभमानमदहर्षल्यागात्कार्यः । कर्णत्वगक्षिजिह्वाघ्राणेन्द्रियाणां शब्दस्पर्शरूपरस[२४]गन्धेष्वविप्रतिपत्तिरिन्द्रियजयः शास्त्रार्थानुष्ठानं वा । कृत्स्नं हि शास्त्रमिदमिन्द्रियजयः ।

 तद्विरुद्धवृत्तिरवश्येन्द्रियश्चातुरन्तोऽपि राजा सद्यो विनश्यति--यथा दाण्डक्यो नाम भोजः कामात् ब्राह्मणकन्यामभिमन्यमानस्सबन्धुराष्ट्रो विननाश । करालश्च वैदेहः ।

कोपाज्जनमेजयो ब्राह्मणेषु विक्रान्तः, तालजङ्घश्च भृगुषु ।
लोभादैलश्चातुर्वर्ण्यमत्याहारयमाणः,सौवीरश्चाजबिन्दुः[२५]
मानात् रावणः परदारानप्रयच्छन्, दुर्योधनो राज्यादंशं च ।
मदाड्डम्भोद्भवो भूतावमानी हैहयश्चार्जुनः ।  हर्षाद्वातापिरगस्त्यामत्यासादयन्, वृष्णिसङ्घश्च द्वैपायनमिति ।

एते चान्ये च बहवः शत्रुषड्वर्गमाश्रिताः ।
सबन्धुराष्ट्रा राजानो विनेशुरजितेन्द्रियाः ॥
शत्रुषड्वर्गमुत्सृज्य जामदग्न्यो जितेन्द्रियः ।
अम्बरीषश्च नाभागो बुभुजाते चिरं महीम् ॥

इति विनयाधिकारिके इन्द्रियजये
अरिषड्वर्गत्यागः षष्ठोऽध्यायः.


 तस्मादरिषड्वर्गत्यागेनेन्द्रियजयं कुर्वीत । वृद्धसंयोगेन प्रज्ञां, चारेण चक्षुः, उत्थानेन योगक्षेमसाधनं, कार्यानुशासनेन स्वधर्मस्थापनं, विनयं विद्योपदेशेन, लोकप्रियत्वमर्थसंयोगेन, हितेन वृत्तिम् ।

 एवं वश्येन्द्रियः परस्त्रीद्रव्यहिंसाश्च वर्जयेत् . स्वप्नलौल्यमनृतमुद्धतवेषत्वमनर्थ[२६]संयोगं च । अधर्मसंयुक्तमनर्थसंयुक्तं च व्यवहारम् ।

 धर्मार्थाविरोधेन कामं सेवेत । न निस्सुखस्स्यात् । समं वा त्रिवर्गमन्योन्यानुबन्धम् । एको ह्यत्यासेवितो धर्मार्थ कामाना[मा][२७]त्मानमितरौ च पीडयति । 'अर्थ एवं प्रधानः' इति कौटिल्यः---अर्थमूलौ हि धर्मकामाविति ।  मर्यादां स्थापयेदाचार्यानमात्यान्वा । य एनमपायस्थानेभ्यो वारयेयुः,[२८] छायानाळिका[२९] प्रतोदेन वा रहसि प्रमाद्यन्तमभितुदेयुः ॥

सहायसाध्यं राजत्वं चक्रमेकं न वर्तते ।
कुर्वीत सचिवांस्तस्मात्तेषां च शृणुयान्मतम् ॥

इति विनयाधिकारिके इन्द्रियजये राजर्षीवृत्तं
सप्तमोऽध्यायः. इन्द्रियजयस्समाप्तः.


४. प्रक. अमात्योत्पत्तिः.


 "सहाध्यायिनोऽमात्यान् कुर्वीत दृष्टशौचसामर्थ्यत्वात्" इति भारद्वाजः । ते ह्यस्य विश्वास्याः भवन्तीति ॥

 नेति विशालाक्षः । सहक्रीडितत्वात् परिभवन्त्येनम् । ये ह्यस्य गुह्यसधर्माणस्तानमात्यान् कुर्वीत---समानशीलव्यसनत्वात्; ते ह्यस्य मर्मज्ञभयान्नापराध्यन्तीति ॥

 "साधारण एष दोष" इति पराशरः--तेषामपि मर्मज्ञभयात्कृताकृतान्यनुवर्तेत ॥

यावद्भ्यो गुह्यमाचष्टे जनेभ्यः पुरुषाधिपः ।
अवशः कर्मणा तेन वश्यो भवति तावताम् ॥

  य एनमापत्सु प्राणाबाधयुक्तास्वनुगृह्णीयुस्तानमात्यान् कुर्वीत । दृष्टानुरागत्वादिति ॥

  नेति पिशुनः--भक्तिरेषा न बुद्धिगुणः । सङ्ख्यातार्थेषु कर्मसु नियुक्ता ये यथाऽऽदिष्टमर्थं सविशेषं वा कुर्युस्तानमात्यान्कुर्वीत । दृष्टगुणत्वादिति ॥

  नेति कौणपदन्तः--अन्यैरमात्यगुणैरयुक्ता ह्येते । पितृपैतामहानमात्यान् कुर्वीत, दृष्टापदानत्वात् ते ह्येनमपचरन्तमपि न त्यजन्ति सगन्धत्वात् । अमानुषेष्वपि चैतत् दृश्यते--गावो ह्यसगन्धं गोगणमतिक्रम्य सगन्धेष्वेवावतिष्ठन्ते इति ॥

  नेति वातव्याधिः । ते ह्यस्य सर्वमवगृह्य स्वामिवत्प्रचरन्तीति । तस्मान्नीतिविदो नवानमात्यान्कुर्वीत; नवास्तु यमस्थाने दण्डधरं मन्यमाना नापराध्यन्तीति ॥

  नेति बाहुदन्तीपुत्रः--शास्त्रविददृष्ट[३०] कर्माकर्मसु विषादं गच्छेत् । अभिजनप्रज्ञाशौचशौर्यानुरागयुक्तानमात्यान्कुर्वीत । गुणप्राधान्यादिति ॥

  सर्वमुपपन्नमिति कौटिल्यः--कार्यसामर्थ्याद्धि पुरुषसामर्थ्यं कल्प्यते । सामर्थ्यतश्च----

विभज्यामात्यविभवं देशकालौ च कर्म च ।
अमात्यास्सर्व एवैते कार्यास्स्युर्न तु मन्त्रिणः ॥

 इति विनयाधिकारिके अमात्योत्पत्तिः अष्टमोऽध्यायः.


५. प्रक. मन्त्रिपुरोहितोत्पत्तिः.


 जानपदोऽभिजातः स्ववग्रहः कृतशिल्पश्चक्षुष्मान् प्राज्ञोधारयिष्णुर्दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमानुत्साहप्रभावयुक्तः क्लेशस[३१]हश्शुचिर्मैत्रो दृढभक्तिश्शी[३२]लवलारोग्यसत्त्वसंयुक्तः स्तम्भचापल्यवर्जितस्संप्रियो वैराणामकर्तेत्यमात्यसम्पत् ।

अतः पादार्धगुणहीनौ मध्यमावरौ ।

 तेषां जनपदमवग्रहं चाप्य [प्त] तः [३३]परीक्षेत--समानविद्येभ्यः शिल्पं शास्त्रचक्षुष्मत्तां च; कर्मारम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च; कथायोगेषु वाग्मित्वं प्रागल्भ्यं प्रतिभानवत्त्वं च; आपद्युत्साहप्रभावौ क्लेशसहत्वं च; संव्यवहाराच्छौचं मैत्रतां दृढभक्तित्वं च; संवासिभ्यश्शीलबलारोग्यसत्त्वयोगमस्तम्भमचापल्यं च; प्रत्यक्षतः संप्रियत्वमवैरित्वं च ।

 प्रत्यक्षपरोक्षानुमेया हि राजवृत्तिः । स्वयंदृष्टं प्रत्यक्षम्, परोपदिष्टं परोक्षम् । कर्मसु कृतेनाकृतावेक्षणमनुमेयम् ॥

 अयौगप[३४]द्यात्तु कर्मणामनेकत्वादनेकस्थत्वाच्च देशकालात्ययो मा भूत् इति परोक्षममात्यै: कारयेदित्यमात्यकर्म ।

 पुरोहितमुदितोदितकुलशीलं षडङ्गे वेदे दैवे निमित्ते दण्डनीत्यां च अभिविनीतमापदां दैवमानुषीणां अथर्वभिरुपा


 यैश्च प्रतिकर्तारं कुर्वीत । तमाचार्यं शिष्यः पितरं पुत्रो

भृत्यस्स्वामिनमिव चानुवर्तेत ।

ब्राह्मणेनैधितं क्षत्रं मन्त्रिमन्त्राभिमन्त्रितम् ।
जयत्याजितमत्यन्तं शास्त्रानुगम[३५] शस्त्रितम् ॥

 इति विनयाधिकारिके मन्त्रिपुरोहितोत्पत्तिः नवमोऽध्यायः.


 ६. प्रक. उपधाभिश्शौचाशौचज्ञानममात्यानाम्.


 मन्त्रिपुरोहितसख[३६]स्सामान्येष्वधिकरणेषु स्थापयित्वाऽमात्यानुपधाभिश्शौचयेत् ।

 पुरोहितमयाज्ययाजनाध्यापने नियुक्तममृष्यमाणं राजा अवक्षिपेत् । स सत्रिभिश्शपथ[३७] पूर्वमेकैकममात्यमुपजापयेत्--- अधार्मिकोऽयं राजा साधुधार्मिकमन्यमस्य तत्कुलीनमवरुद्धं कुल्यमेकप्रग्रहं सामन्तमाटविकमौपपादिकं[३८] वा प्रतिपादयामः सर्वेषामेतद्रोचते कथं वा तवेति । प्रत्याख्याने शुचिरिति धर्मोपधा ।

 सेनापतिरसत्प्रग्रहे[३९] णावक्षिप्तस्सत्रिभिरेकैकममात्यमुपजापयेल्लोभनीयेनार्थेन[४०] राजाविनाशनाय--सर्वेषामेतद्रोचते कथं वा तवेति । प्रत्याख्याने शुचिरित्यर्थोपधा ।

 परिव्राजिका लब्धविश्वासाऽन्तःपुरे कृतसत्कारा महामात्रमेकैकमुपजपेत्---राजमहिषी त्वां कामयते कृतसमागमोपाया; महानर्थश्च भविष्यतीति । प्रत्याख्याने शुचिरिति कामोपधा ।  प्रवहण[४१]निमित्तमेकोऽमात्यः सर्वानमात्यानावाहयेत् । ते नोद्वेगेन राजा तानवरुन्ध्यात् । कापटिकच्छात्रः पूर्वावरुद्धस्तेषामर्थमानावक्षिप्तमेकैकममात्यमुपजपेत्-असत्प्रवृत्तोऽयं राजा, साध्वेनं हत्वा अन्यं प्रतिपादयिष्यामः; सर्वेषामेतद्रोचते । कथं वा तवेति । प्रत्याख्याने शुचिरिति भयोपधा ।
 तत्र धर्मोपधाशुद्धान् धर्मस्थयिकण्टकशोधनेषु स्थापयेत् ।
 अर्थोपधाशुद्धान् समाहर्तृसन्निधातुनिचयकर्मसु ।
 कामोपधाशुद्धान् बाह्याभ्यन्तरविहाररक्षासु ।
 भयोपधाशुद्धानासन्नकार्येषु राज्ञः। सर्वोपधाशुद्धान् मन्त्रिणः कुर्यात् । सर्वत्राशुचीन् खनिद्रव्यहस्तिवनकर्मान्तेषूपयोजयेत् !

त्रिवर्गभयसंशुद्धानमात्यान्स्वेषु कर्मसु ।
अधिकुर्याद्यथाशौचमित्याचार्या व्यवस्थिताः ॥
न त्वेव कुर्यादात्मानं देवीं वा लक्ष्मीश्वरः ।
शौचहेतोरमात्यानामेतत्कौटिल्यदर्शनम् ॥
ने दूषणमदुष्टस्य विषेणेवाम्भसश्चरेत् ।
कदाचिद्धि प्रदुष्टस्य नाधिगम्येत भेषजम् ॥
कृती च कलुषा बुद्धिरुपधाभिश्चतुर्विधा ।
नागत्वाऽन्तर्निवर्तेत स्थिता सत्त्ववतां धृतौ ॥

तस्माद्धाह्यमधिष्टानं कृत्वा कार्ये चतुर्विधे ।
शौचाशौचममात्यानां राजा मार्गेत सत्रिभिः ।
इति विनयाधिकारिके उपधाभिश्शौचशौच
ज्ञानममात्यानां दशमोऽध्याय .


७. प्रक. गूढपुरुषोत्पत्तिः


 उपधाभिश्शुद्धामात्यवर्गों गूढपुरुषानुत्पादयेत् ।
कापाटिकोदास्थितगृहपतिकवैदेहकतापसव्यञ्जनान् सत्रिती क्ष्णरसदाभक्षुकीश्च ।  परमर्मज्ञः प्रगल्भः[४२] छात्रः कापटिकः । तमर्थमानाभ्या मुत्साह्य मन्त्री ब्रूयात्---राजानं मां च प्रमाणं कृत्वा यस्य यदकुशलं पश्यसि तत्तदानीमेव प्रत्यादिशेति ।  प्रव्रज्याप्रत्यवासितः[४३]. प्रज्ञाशौचयुक्त उदास्थितः । स वार्ताकर्मपप्रदिष्टायां भूभौ प्रभूतहिरण्यान्तेवासी कर्म कारयेत् । कर्मफलाच्च सर्वप्रव्रजितानां ग्रासाच्छादनावसथान् प्रतिविद ध्यात् । वृत्तिकामांश्चापजपेत्-एतेनैव दोषेण<ref> राजार्थश्चरि तव्यों भक्तवेतनकाले चोंपस्थातव्यामिति ।

सर्वप्रजिताश्च स्वं स्वं वर्गमुपजपेयुः ।।

 कर्षको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो गृहपतिकव्यञ्जनः । स कृषिकर्मप्रादिष्टायां भूमाविति--समानं पूर्वेण ।।  वाणिजको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो वैदे [४४] हकव्यञ्जनः । स वाणिक्कर्मप्रादेष्टायां भूमाविति-समानं पूर्वेण ।।  मुण्डो जटिलो वा वृत्तिकामस्तापसव्यञ्जनः । स नगरा भ्याशे प्रभूतमुण्ड [४५] जटिलान्तेवासी शाकं यवसमुष्टिं वा मास द्विमासान्तरं प्रकाशमश्नीयात्, गूढामष्टमाहारम् । वैदेहकान्तेवा सिनश्चैनं समिद्धयोगैरर्चयेयुः । शिष्याश्चास्यावेदयेयुः-"असौ सिद्धस्सामोधिकः” इति । समेधाशास्तिभिश्चाभिगतानामङ्गविध्यया शिष्यसंज्ञाभिश्च कर्माण्यभिजने$वसितान्यादिशेदल्पलाभ

मग्निदाहं चोरभयं दुष्यवधं तुष्टदानं विदेशप्रवृत्तिज्ञानं "इदमद्य श्वो वा भविष्यतीदं वा राजा करिष्यतीति" ।  तदस्य गूढास्सत्रिणश्च संवादयेयुः ।।  सत्वप्रज्ञावाक्यशासम्पन्नानां राजभाव्य [४६] मनुव्याहरेत् [४७] । मन्त्रिसंयोगं च । मन्त्री चैषां वृत्तिकर्मभ्यां वियतेत । ये च का रणादाभिक्रुद्धास्तानर्थमानाभ्यां शपयेत् । अकारणकुद्धान् तू ष्णिंदण्डेन राजद्दिष्ठकारिणश्च ।। ।

पूजिताश्चार्थमानाभ्यां राज्ञा राजोपजीविनाम् ।
जानीयुः शौचामित्येताः पञ्च संस्थाः प्रकीर्तिताः ॥

इति विनयाधिकारिके गूढपुरुषोत्पत्तौ
संस्थोत्पत्तिः एकादशोऽध्यायः

८ प्रक, गूढपुरुषप्रणिधः.


 ये चाप्यसम्वन्धिनोऽवश्यभर्तव्यास्ते लक्षणमङ्गविद्यां जम्भ कविद्यां मायागतमाश्रमधर्म [४८]निमित्तमन्तरचक्रमित्यधीयानाः स- त्रिणसंसर्गविद्या वा ।।
 ये जनपदे शूरास्त्यक्तास्मानो हस्तिनं व्यालं वा द्रव्यहेतोः प्रतियोधयेयुस्ते तीक्ष्णाः ।
 ये बन्धुषु निस्नेहाः क्रूराश्र्चालसाश्च ते रसदाः ।।
 परित्राजिका वृत्तिकामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्य न्तःपुरे कृतसत्कारा महामात्रकुलान्याधिगच्छेत् ॥
  एतया मुण्डा वृषल्यो व्याख्याताः ।
इति सञ्चाराः ।।
 तान्राजा स्वविषये मन्त्रिपुरोहितसेनापतियुवराजदौवारिकान्तर्वाशिकप्रशास्तृसमाहर्तृसन्निधातृप्रदेष्टनायकपौरव्यावहारिककार्मान्तिकमन्त्रिपरिषदध्यक्षदण्डदुर्गान्तपालाटविकेषु श्रद्धेयदेशवेष शिल्पभाषाभिजनोपदेशान् भक्तितस्सामर्थ्ययोगाच्चापसर्पयेत् ॥
 तेषां बाह्यं चारं छत्रभृङ्गारव्यजनपादुकासनयानवाहनो पग्राहिणः तीक्ष्णा विद्युः ।।
  तं सत्रिणः संस्थास्वयेयुः ।।  सूदाराळिकस्नापकसंवाहकास्तरककल्पकप्रसाधकोदकपरिचारका रसदाः कुब्जवामनकिरातमूकबधिरजडान्धच्छद्मानो नटनर्तकगायनवादकवाग्जीवनकुशीलवाः स्त्रियश्चभ्यन्तरं चारं विद्युः । तं भिक्षुक्यः संस्थास्वर्पयेयुः ।

 संस्थानामन्तेवासिनः संज्ञालिपिभिश्चारसञ्चारं कुर्युः ।।
 न चान्योन्यं संस्थास्ते वा विद्युः ।
 भिक्षुकीप्रतिषेधे द्वास्थपरम्परा मातापितृव्यञ्जनाः शिल्प कारिकाः कुशीलवा दास्यो वा गीतवाद्य[४९]भाण्डगूढलेख्य संज्ञाभिर्वा चारं निर्हरेयुः । दीर्घरोगोन्मादाग्निरसविसर्गेण वा गूढनिर्गमनम् ।

त्रयाणा [५०] मेकवाक्ये सम्प्रत्ययः ।।
तेषामभीक्ष्णविनिपाते तूष्णीदण्डः प्रतिषेधो वा ।
कण्टकशोधनोक्ताश्चापसर्पाः परेषु कृतवेतना वसेयुः ।
सम्पातश्चोरार्थ[५१] । त उभयवेतनाः ।।

 गृहीतपुत्रदारांश्च कुर्यादुभयवेतनान् ।
 तश्चारित्रहितान्विद्यात्तेषां शौचं च तद्विधैः ॥
 एवं शत्रौ च मित्रे च मध्यमे चावपेच्चरान् ।
 उदासीने च तेषां च तीर्थेष्वष्टादशस्वापि ।।
 अन्तगृहचरास्तेषां कुब्जवामनषण्डकाः ।
 शिल्पवत्य: स्त्रियों मूकाश्चित्राश्च म्लेञ्छजातयः ॥


दुर्गेषु वणिजस्संस्था दुर्गान्ते सिद्धतापसाः ।
कर्षकोदास्थिता राष्ट्रे राष्ट्रान्ते व्रजवासिनः ॥
वने वनचरैः[५२] कार्याश्श्रमणाटविकादयः ।
परप्रवृत्तिज्ञानार्था: शीघ्राश्चारपरम्परा: ॥
परस्य चैके [५३] बोद्धव्याः तादृशैरेव तादृशाः ।
चारसञ्चारिणस्संस्था गूढाश्चागूढसंज्ञिताः ॥
अकृत्यान् कृत्यपक्षीयैः दर्शितान्कार्यहेतुभिः ।
परापसर्पज्ञानार्थे मुख्यानन्तेषु वासयेत् ।।
इति विनयाधिकारिके गूढपुरुषोत्पत्तौ ।
सञ्चारोत्पत्तिः द्वादशोऽध्यायः.

९ प्रक. स्वविषये कुत्याकृत्यपक्षरक्षणम्

 गूढपुरुषप्राणिधिः कृतमहामात्या[५४]पसर्प: पौरजानपदानपस र्पयेत् ।
 सत्रिणो द्वन्द्विनस्तीर्थसभाशालापूगजनसमवायेषु विवादं कु र्यु:-- "सर्वगुणसम्पन्नश्चयं राजा श्रूयते । न चास्य कश्चित् गुणो दृश्यते यः पौरजानपदान् दण्डकराभ्यां पीडयाति" इति ।
 तत्र येऽनुभशंसेयुः तानितरस्तं च प्रतिपेधयेत्---"मात्स्यन्यायभिभूताः प्रजा मनं वैवस्वतं राजानं चक्रिरे । धान्यषड्भागं पण्यदशभार्ग हिरण्यं चास्य भागधेयं प्रकल्पयामासुः, तेन


भृता राजानः प्रजानां योगक्षेमवहाः तेषां किल्बिषमदण्डकरा

हरन्ति यो [रन्त्ययो १] ग[५५] क्षेमवहाश्र्च प्रजानाम् । तस्मादुञ्छष ङ्भगमारण्यका अपि निवपन्ति-'तस्यैतद्भागधेयं योऽस्मान् गोपायतीति' | इन्द्रय[५६]मस्थानमेतत् राजानः प्रत्यक्षहेडप्रसादाः । तानवमन्यमानान् दैवोऽपि दण्ड. स्पृशति । तस्माद्राजानो नावमन्तव्याः" इति क्षुद्रकान्प्रतिषेधयेत् ।   किंवदन्तीं च विद्युः ।।
 ये चास्य धान्यपशुहिरण्यान्याजीवन्ति तैरुपकुर्वन्ति, व्य- सने अभ्युदये वा कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्त्यमि त्रमाटविकं वा प्रतिषेधयन्ति, तेषां मुण्डजटिलव्यञ्जनास्तुष्टा तुष्टत्वं विद्युः ।।   तुष्टान् भूयः [५७]पूजयेत् ।।
 अतुष्टान् तुष्टिहेतोस्त्यागेन सान्ना च प्रसादयेत् । परस्प राद्रा भैदयेदेनान् सामन्ताविकतत्कुलीनावरूद्धेभ्यश्च । तथाऽ प्यतुष्यतो दण्डकरसाधनाधिकारेण वा जनपदविद्वेषं ग्राह येत् । विद्दिष्टानुपांशुदण्डेन जनपदकोपेन वा साधयेत् । गुप्तपुत्रदारानाकरकर्मान्तेषु वा वासयेत् परेषामास्पदभयात् ।  क्रुद्धलुब्धभीतावमानिनस्तु परेषां कृत्याः । तेषां कार्ता न्तिकनैमित्तिकमौहूर्तिकव्यञ्जनाः परस्परभिसम्बन्धं अमित्र [५८] प्रतिसम्बन्धं वा विद्युः ।।


तुष्टानर्थमानाभ्यां पूजयेत् ।
अनुष्टान् सामदानभेददण्डैस्साधयेत् ।।
एवं स्वविषये कृत्यानकृत्यांश्च विचक्षणः ।
परोपजापात्संरक्षेत् प्रधानान् क्षुद्रकानपि ।

 इति विनयाधिकारिके स्वविषये कृत्याकृत्यपक्षरक्षणं त्रयोदशोऽध्याय.

१०. प्रक. परविषये कृत्याकृत्यपक्षोपग्रहः.


 कृत्याकृत्यपक्षोपग्रहस्स्वविषये व्याख्यातः । परविषये वाच्यः।
 संश्रुत्यार्थान् विपलब्धः, तुल्यकारि[५९]णोशिशल्पे वोपकारे वा विमानितः, वल्लभावरुद्धः, समाहूय पराजितः, प्रवासोपतप्तः, कृत्वा व्ययमलब्धकार्यः, स्वधर्माद्दायाद्याद्वोपरुद्धः मानाधिका राभ्यां भ्रष्ट:,[६०] तुल्यैर[६१]न्तर्हितः, प्रसभाभिमृष्टस्त्रीकः, काराभिन्यस्त:, परोक्ष[६२]दण्डितः, मिथ्याचारवारितः, सर्वस[६३] माहारितः, बन्धनपरिक्लिष्टः, भवासितबन्धुरिति क्रृद्धवर्ग: ।।
 स्वयमुपहतः, विप्रकृत[६४], पापकर्माभिख्यातः, तुल्यदोपदण्डे नोद्दिग्न:, पर्यात्तभूमिः, दण्डेनोपनतः, सर्वाधिकरणस्थः, सहसो पचितार्थः, तत्कुलीनो वाशंसुः, प्रद्रिष्टो राज्ञा, राजद्वेषी चेति भीतवर्गः ॥


 परिक्षीणोऽत्यात्तस्वः कदर्यो व्यसन्यत्वाहितव्यवहारश्चेति

लुब्धवर्गः ।
 आत्मसम्भावितो मानकामः शत्रुपूजामर्षितो नीचैरुपाहित स्तीक्ष्णस्साहासिको भोगेनासन्तुष्ट इति मानिवर्गः ।  तेषां मुण्डजटिलव्यञ्जनैर्यो यद्भक्तिः कृत्यपक्षीयस्तं तेनोप जापयेत्‌---"यथा मदान्धो हस्ती मतेनाधिष्ठितो यद्यदासा दयति तत्सर्वे प्रमृद्नात्येवमयमशास्त्रचक्षुरन्धो राजा पौरजान- पदवधायाभ्युत्थितः; शक्यमस्य प्रातहस्तिप्रोत्साहनैनापकर्तुम मर्षः[६५] क्रियताम्” इति क्रुद्धवर्गमुपजापयेत् ।।
 “यथा लीनस्सर्पो यस्माद्ब्भयं पश्यति तत्र विषमुत्सृजत्ये वमयं राजा जातदोषाशङ्कस्त्वयि पुरा क्रोधविषमुत्सृजत्यन्यत्र गम्यताम्" इति भीतवर्गमुपजापयेत् ।
 यथा श्वगाणिनां धेनुश्वभ्यो दुग्धे न ब्राह्मणेभ्य एवमयं राजा सत्वप्रज्ञावाक्यशक्तिहीनेभ्यो दुग्धे नात्मगुणसम्पन्नेभ्यः । असौ राजा पुरुषविशेषज्ञस्सेव्यतामिति" लुभ्धवर्गमुपजापयेत् ।
 "यथा चण्डालोदपानश्चण्डालानामेवोपभोग्यो नान्येषामेव मयं राजा नीचो नीचानामेवेपभेाग्यो न त्वद्विधानामार्या णाम् । असौ राजा पुरुषविशेषज्ञः तत्र गम्यतामिति" मान- वर्गमुपजापयेत् ।


तथेति प्रतिपन्नांस्तान् संहितान् पणकर्मणा ।
योजयेत यथाशक्ति सापसर्पान् स्वकर्मसु ।।
लभेत सामदानाभ्यां कृत्यांश्च परभूमिपु ।
अकृत्यान् भेददण्डाम्यां परदोषांश्च दर्शयेत् ।।

इति विलायधिकारिके परावषये कृत्याकृत्यपक्षोपग्रह।

चतुर्दशोऽध्याय .

११. प्रक. मन्त्राधिकारः.

 कृतस्वपक्षपरपक्षोपग्रहः कार्यारम्भान् चिन्तयेत् ।।
 मन्त्रपूर्वास्सर्वारभ्भाः । तदुद्देशः संवृतः कथानाभानिस्रावी पक्षिभिरप्यनालोक्यस्स्यात् ।।
 श्रूयते हि शुकशारिकाभिः मन्त्रो भिन्नश्श्वभरन्यैश्च तिर्य ग्योनिभिः ।।
 तस्मान्मन्त्रोद्वेशमनायुक्तो नोपगच्छेत् ।।
 उच्छिद्येत मन्त्रभेदी।।
 मन्त्रभेदो हि दुतामात्यस्वामिनामिङ्गिताकाराभ्याम् ।
 इङ्गितमन्यथावृत्तिः ।।
 आकृतिग्रहणमाकारः। तस्य संवरणं आयुक्तपुरुषरक्षण मा कार्यकालादिति । तेषां हि प्रमादमदसुप्तप्रलापकामा-


दिरुत्सेकः । प्रन्छन्नोऽवमतो वा मन्त्रं भिनात्ति । तस्मा

द्रक्षेन्मन्त्रम् ।
 मन्त्रभेदोऽन्ययेाग[६६]क्षेमकरो राज्ञस्तदायुक्तपुरुषाणां च ।।
 तस्मात्-"गुह्यमेको मन्त्रयतेति" भारद्वाजः । मन्त्रि णामपि हि मन्त्रिणो भवन्ति । तेषामप्यन्ये । सैषा मन्त्रि- परम्परा मन्त्रं भिनत्ति !

तस्मानास्य परे विद्युः कर्म किञ्चिञ्चिकीर्षितम्।
अरब्धारस्तु जानीयुरारब्धं कृतमेव वा ।।

 "नैकस्य मन्त्रसिद्धिरस्तीति" विशालाक्षः । प्रत्यक्षप रोक्षानुमेया हि राजवृत्तिः । अनुपलब्धस्य ज्ञानमुपलब्धस्य नि श्चयबलाधानमर्थद्वैधस्य संशयच्छेदनमेकदेशद्दष्टस्य शेषोपलब्धि रिति मन्त्रिसाध्यमेतत् । तस्माद्बुद्धिवृद्धैसार्धमासीत मन्त्रम् ।।

न किञ्चदवमन्येत सर्वस्य शृणुयान्मतम् ।
बालस्याप्यर्थवद्राख्यम्मुपयुञ्जीत पण्डितः ॥

 “एतन्मन्त्रज्ञानं नैतन्मन्त्ररक्षणमिति" पराशरः । यद स्य कार्यमाभिप्रेतं तत्प्रतिरूपकं मंन्त्रिणः पृच्छेत् । 'कार्यमि दमेवमासीदेवं वा यदि भवेत्तत्कथं कर्तव्यमिति' । ते यथा ब्रूयुः तत्कुर्यात् । एवं मन्त्रोपलब्धिः संवृतिश्च भवतीति ।


 “नेति” पिशुनः । मन्त्रिणो हि व्यवहितमर्थे वृत्त

मवृत्तं वा पृष्टमनादरेण ब्रुवन्ति प्रकाशयन्ति वा स दोषः । तस्मात्कर्मसु ये येष्वभिप्रेतास्तैस्सह मन्त्रयेत् । तैमन्त्रयमाणो हि मन्त्रबुद्धि गुप्तिं च लभत इति ।
 “न” इति कौटिल्यः । अनवस्था ह्येषा । मन्त्रिभिस्त्रिभि श्चतुर्भिव सह मन्त्रयेत ।
 मन्त्रयमाणो ह्येकेनार्थकृच्छ्रेषु निश्वयं नाधिगच्छेत् । एकश्च मन्त्री यथेष्टमनवग्रहश्चरति ।
 द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यामवगृह्यते । विगृ हीताभ्यां विनाश्यते ।
 त्रिषु[६७] चतुर्षु वा नैकान्तं कृछ्रेणोपपद्यते महादोषम् । उपपन्नं[६८] तु भवति । ततः परेषु कृछ्रेणार्थनिश्चयो गम्यते । मन्त्रो वा रक्ष्यते ।
 देशकालकार्यवशेन त्वेकेन सह द्वाभ्यामेको वा यथासामथ्र्ये मन्त्रयेत ।
 कर्मणामारम्भोपायः, पुरुषद्रव्यसम्पत्, देशकालविभागः, वि- निपातप्रतीकारः, कार्यसिद्धिरिति पञ्चाङ्गो मन्त्रः ।
 तानेकैकशः पृच्छेत् समस्तांश्च ।।
 हेतुभिश्चैषां मतिप्रविवेकान् विद्यात् । अवाप्तार्थः कालं नातिक्रामयेत् ।


 न दीर्घकाले मन्त्रयेत च तेषां पक्षै[६९]र्येषां अपकुर्यात् ।

 “मन्त्रिपरिषदं द्वादशामात्यान्कुर्वीतेति” मानवाः ।
 “षोडशेति” बार्हस्पत्याः ।
 “विंशतिम्” इत्यौशनसाः ।
 “यथासामथ्र्यम्” इति कौटिल्यः ।।
 ते ह्यस्य स्वपक्षं परपक्षं च चिन्तयेयुः । अकृतारम्भमा रब्धानुष्ठानमनुष्ठितविशेषं नियोगसम्पदं च कर्मणां कुर्युः । आसन्नै[७०] स्सह कार्याणि पश्येत् । अनासनैस्सह पत्रसम्प्रेषणेन मन्त्रयेत।
 इन्द्रस्य हि मन्त्रिपरिषदृषीणां सहस्रम् । तचक्षुः[७१] । तस्मा दिमं द्वयक्षं सहस्राक्षमाहुः ।
 अत्यायिके कार्ये मन्त्रिणो मन्त्रिपरिषदं चाहूय ब्रूयात् । तत्र यद्भूयिष्टाः कार्यसिद्धिकरं वा ब्रूयुस्तत्कुर्यात् । कुर्वतश्च‌---

 नास्य गुह्यं परे विद्युः छिद्रं विद्यात्परस्य च । 337
गृहेकूर्म इवाङ्गानि यत्स्याद्विवृतमात्मनः ।।
यथा ह्यश्रोत्रियश्राद्धं न सतां भोक्तुमर्हति ।
एवमश्रुतशास्त्रार्थो न मन्त्रं श्रोतृमर्हति ॥

इति विनयाधिकारिके मन्त्राधिकारः पञ्चदशोऽध्यायः,





१२. प्रक. दूतप्रणिधि:


उद्धृतमन्त्रो दूतप्रणिधि: ।
अमात्यसम्पदोपेतो निस्सृष्टार्थः ।
पादगुणहीनः परिमितार्थः ।
अर्धगुणहीनः शासनहरः ।

 सुप्रतिविहितयानवाहनपुरुषपरिवापः प्रतिष्ठेत “शासनमेवं वाच्य.,[७२] परस्स वक्षत्येवं तस्येदं प्रतिवाक्यमेवमतिसन्धातव्यम्” इत्यधीयानो गच्छेत् । अटव्यन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्गे गच्छेत् । अनीकस्थानयुद्धप्रतिग्रहापसारभूमीरात्मनः परस्य चावेक्षेत । दुर्गराष्ट्रप्रमाणं सारवृत्तिगुप्तिच्छिद्राणि चोपलभेत पराधिष्ठानमनुज्ञातः प्रविशेत् । शासनं च यथोक्तं ब्रूयात् । प्राणाबाधेऽपि दृष्टे परस्य वाचि वक्त्रे दृष्टयां च प्रसादं वाक्य पूजनमिष्टपरिप्रश्नं गुणकथासङ्गमासन्नमासनं सत्कारमिष्टेषु स्म रणं विश्वासगमनं च लक्षयेत्तुष्टस्य । विपरीतमतुष्टस्य । तं ब्रूयात्---“दूतमुखा[७३] वै राजीनस्त्वं चान्ये च । तस्मादुद्भृते[७४]ष्वापि शस्त्रेषु यथोक्तं वक्तारस्तेषामन्तावसायिनो[७५] ऽप्यवध्याः । किमङगं पुनर्ब्राह्मणः । परस्यैतद्वाक्यमेष दूतधर्म” इति ।
 वसेदविसृष्टः[७६] प्रपूजया[७७] नोसिक्तः । परेषु बलित्वं न


मन्येत । वाक्यमनिष्ठं सहेत । स्त्रियः पानं च वर्जयेत् ।

एकश्शयीत । सुप्तमत्तयोर्हि भावज्ञानं दृष्टं, कृत्यपक्षोपजापम कृत्यपक्षे गूढप्रणिधानं, रागाप[७८]रागौ भर्तरि, रन्ध्रं च प्रकृतीनां तापसवैदेहकव्यञ्जनाभ्यामुपलभेत । तयोरन्तेवासिभिश्चिकित्स कपाषण्डव्यञ्जनोभयवेतनैर्वा । तेषामसम्भाषायां याचकमत्तों न्मत्तसुप्रलापैः पुण्यस्थानदेवगृहचित्र[७९]लेख्यसंज्ञाभिर्वा चारमुपलभेत । उपलब्धस्योपजापभुपेयात् । परेण चोक्तस्स्वासां प्रकृतीनां परिमाणं नाचक्षति ! “सर्वे वेद भवानिति" ब्रूयात् । कार्यसिद्धिकरं वा कार्यस्यासिद्धावुपरुध्यमानस्तर्कयेत् ।
 किं भर्तुर्मे व्यसनमासन्नं पश्यन्, स्वं वा व्यसनं प्रातः कर्तुकामः । पार्ष्णिग्राहासारावन्तःकोपमाटविकं वा समुत्थाप यितुकामः; भित्रमाक्रन्दाभ्यां वा व्यापादयितुकामः; स्वं वा परतो विग्रहमन्तःकोपमाटविकं वा प्रतिकर्तुकामः; संसिद्ध में भर्तुर्यात्राकालमभिहन्तुकामः; सस्यकुप्यपण्यसङ्ग्रहं दुर्गकर्म बल- समुत्थानं[८०] वा कर्तुकामः; स्वसैन्यानां व्यायामदेशकालावाकाङ्क्षमाणः; परिभवप्रभादाम्यां वा संसर्गानुबन्धार्थी वा, मामुपरुणद्धीति ।।
 ज्ञात्वा वसेदपसरेद्रा । प्रयोजनमिष्टमपेक्षेत[८१] वा । शासनमनिष्टमुक्त्वा बन्धवधभयादपि विसृष्टो[८२] व्यपगच्छेदन्यथा नियम्येत[८३]


प्रेषणं सन्धिपालत्वं प्रतापो भित्रसङ्ग्रहः ।
उपजापस्सुहृद्भेदो गूढदण्डातिसारणम् ॥
वन्धुरत्नापहरणं चारज्ञानं पराक्रमः ।।
समाधिमोक्षो दूतस्य कर्मयोगस्य चाश्रयः ॥
स्वदूतैः कारयेदेतत् परदूतांश्च रक्षयेत् ।।
प्रतिदूतापसर्पाभ्यां दृश्यादृश्यैश्च रक्षिभिः ॥

इति विनयाधिकारिके दूतप्रणिधिः षोडशोऽध्यायः,


१६. प्रक, राजपुत्ररक्षण,

 रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः परेभ्यश्च[८४] । पूर्वे दारेभ्यः पुत्रेभ्यश्च ।
 दाररक्षणं निशान्तप्रणिधौ वक्ष्यामः ।
 पुत्ररक्षणं-जन्मप्रभृति राजपुत्रान्नक्षेत् । कर्कटकसधर्माणो हि जनकभक्षाः राजपुत्राः ।
 “तेषामजातस्नेहे पितर्युपांशुदण्डश्श्रेयान्” इति भारद्वाजः ।
 “नृशंसमदृष्ट[८५] वधः क्षेत्रबीजविनाशश्चेति” विशालाक्षः । तस्मादेकस्थानावरोधश्श्रेयानिति ।
 “अहिभयमेतदिति” पाराशराः । कुमारो हि विक्र-


मभयान्मां पिता रुगद्धीति ज्ञात्वा तमेवाङ्के कुर्यात्तस्मादन्तपालदुर्गे वासश्श्रेयानिति ।

 “औरभ्रकं[८६] भयमेतत्” इति पितुन: । “प्रयापत्तेर्हितदेव कारणं ज्ञात्वाऽन्तपालसखस्यात् । तस्मात् स्त्रविपयादपकृष्टे सामन्तदुर्गे वासश्श्रेयानिति” ।।
 “वत्सस्थानमेतदिति” कौणपदन्तः । वत्सेनेव हि धेनुं पितरमस्य सामन्तो दुह्यात् । तस्यान्मातृवन्धुषु वासश्श्रेयानिति ।
 “ध्वजस्थानमेतत्” इति वातव्याधिः । तेन हि ध्वजेनादितिकौशिकवदरय् मातृबान्धवा भजेरन् । तस्मात् ग्राम्यधर्मे- ष्वेनमवसृजेयुः । सुखोपरुद्धा हि पुत्राः पितरं नाभिद्रुह्यन्तीति ।  “जीवन्मरणमेतत्” इति कौटिल्यः । काष्ठमिव हि घुण्जग्धं राजकुलमविनीतपुत्रमभियुक्तमात्रं भज्येत । नस्मादृतुमत्यां महिष्यां ऋर्त्विजश्चरुयैन्द्रावार्हस्पयं निर्वपेयुः । आपन्न सत्त्वायां कौमारभृत्यो गर्भधर्मणि प्रजनने[८७] च वियतेत । प्रजा तायाः पुत्रसंस्कारं पुरोहितः कुर्यात् । समर्थ तद्विदो विनयेयुः ।।
 सत्रिणामेकश्र्चैन्ं मृगयाद्यूतमद्ययस्त्रीभिः: प्रलेभयेत्-पितरि विक्रम्य राज्य गृहाणेति । तदन्यस्स्त्री प्रतिषेधयेत्” इत्याम्भीया:[८८]


 “महादोषमबुद्धबोधनमिति" कौटिल्यः । नवं हि द्रव्यं

येन येनार्थजातेनोपदिह्यते तत्तदाचूषति । एवमयं नवबुद्धि र्यद्यदुच्यते तत्तच्छास्त्रोपदेशमिवाभिजानाति । तस्माद्धर्ममर्थे चास्योपदिशेन्नाधर्ममनर्थे च । सत्रिणस्त्वेनं[८९] 'तव स्मः' इति वदन्तः पालयेयुः ।  यौवनोन्सेकात् परस्त्रीषु मनः कुर्वाणं आर्याव्यञ्जनाभि स्स्त्रिभिरमेध्या[९०] भिश्शून्यागारेपु रात्रावुद्वैजयेयु: ॥

मद्यकामं योगपानेनोद्रेजयेयुः ।
द्युत्कामं कापाटिकैः पुरुषैरुद्वैजयेयुः ।।
मृगयाकामं प्रतिरोधकव्यञ्जनैस्त्रासयेयुः ।
पितरि विक्रमबुद्धिं तथेत्यनुप्रविश्य भेदयेयुः ।।

 “अप्रार्थनीयो राजा विपन्न्ने घातस्सम्पन्ने नरकपातः, संक्रो शः प्रजाभिरेकलोष्टवधश्चेति" । विरागं प्रियमेकपुत्रं वा बध्नियात्।।  बहुपुत्रः प्रत्यन्तमन्यविपयं वा प्रेपयेद्यत्र गर्भः एण्ड्यं[९१] डिमवो[९२] वा न भवेत् ।।
 आत्मसम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ।

बुद्धिमानाहार्यवृद्धिदुर्वृद्धिरिति पुत्रविशेषाः ।
शिष्यमाणो धर्मार्थावुपलभते चानुतिष्टतेि च बुद्धिमान् ।
उपलभमानो नानुतिष्ठत्याहार्यबुद्धिः ।
अपायनित्यो धर्मार्थद्वेषी चेति दुर्बुद्धिः ।।

 स यद्येकपुत्रः पुत्रोत्पत्तावत्य प्रयतेत ।

पुत्रिकापुत्रानुत्पादयेद्वा ।
 वृद्धस्तु व्याधितो वा राजा मातृबन्धुतुल्य' गुणवत्सामन्ता नामन्यतमेन क्षेत्रे बीजमुत्पादयेत् । न चैकपुत्रमविनीतं राज्ये स्थापयेत् ।

बहूनामकसंरोधः पिता पुत्रहितो भवेत् ।।
अन्यत्रापद ऐश्वर्यं ज्येष्ठभागी तु पूज्यते ॥
कुलस्य वा भवेद्राज्यं कुलसञ्घो हि दुर्जयः ।
अराजव्यसनाबाधः शश्वदावसति क्षितिम् ॥
इति विनयाधिकारके राजपुत्ररक्षणं सप्तदशोऽध्यायः


१४-१५. प्रक. अवरुद्धवृत्तमवरुद्धे च वृत्तिः.

 राजपुत्रः कृच्छ्रवृत्तिरसदृशे कर्मणि नियुक्तः पितरमनुवर्तेत अन्यत्र प्राणाबाधकप्रकृतिकोप पातकेभ्यः ।

पुण्यकर्मणि नियुक्तः पुरुषमधिष्ठातारं याचेत ।।
पुरुषाधिष्ठितश्च सावशेषमादेशमनुतिष्ठेत् ।
अभिरुप च कर्मफलमैौपायनिकं च लाभ पितुरुपनाययेत् ।।

 तथाऽप्यतुष्यन्तमन्यस्मिन् पुत्रे दारेषु वा स्त्रिह्यन्तमरण्याय आपृच्छेत् बन्धबधभयाद्वा यस्सामन्तो न्यायव्रत्तिधार्मिकः


1 कुल्य, 2. कोपक. ३ अविरुद्धं. सत्यवागविसंवादकः प्रतिगृहीता मानयिता चाभिपन्नानां तमाश्रयेत ।
 तत्रस्थ कोदण्ड[९३] 'सम्पन्नः प्रवरिपुरुषकन्यासम्बन्धमटवीस म्वन्धं कृत्यपक्षोपगृहं वा कुर्यात् ।
 एकचरस्थुवर्ण[९४]पाकमणिरागहेमरूप्यपण्याकरकर्मान्तानाजी वेत् । पापण्डसञ्चद्रव्ययश्रोत्रियभोग्यं देवव्यमाढ्यविधवां वा गूढमनुप्रविश्य सार्थयानपात्रणि च मदनरसयोगेनातिसन्धायापहरेत् ।।

पारग्रामिकं वा योगमातिष्टेत् ।
मातुः परिजनोपग्रहेण वा चेष्टेत ।

 कारुशिल्पिकुलशिलवचिकित्सकवाग्जीनपाषण्डछद्मभिर्वा नष्टरूपस्तद्वयञ्जनसख छिद्रे प्रविश्य राज्ञः शस्त्ररसाभ्यां प्रह्रुत्य ब्रूयात्----“ अहमसौ कुमार:, सहभोग्यमिदं राज्यमेको नाईति भोक्तुं तत्र ये कामयन्ते मर्तु:[९५] नाहं [९६] द्विगुणेन भक्तवेतने- नोपस्थास्ये इति ।
 इत्यवरुद्धवृत्तम् ।
 अवरुद्धं तु मुख्यपुत्रमपसर्पा: प्रतिपाद्यानयेयुः ।।
 माता वा प्रतिगृहीता ।।
 त्यक्तं गूढपुरुषाः शस्त्ररसाभ्यां हन्युः ।।

 अत्यक्तं तुल्यशीलाभिस्त्रीभिः पानेन म्रृगयया वा प्रसज्य रात्रावुपगृह्यानयेयुः ।
उपस्थितं च राज्येन मदूर्ध्वमिति सान्त्वयेत् ।।

एकस्थमथ संरुन्ध्यात् पुत्रवान्वा प्रवासयेत् ।।

इति विनयाधिकारिके अवरुद्धवृत्तमवरुद्धेbr> च वृत्तिः अष्टादशोऽध्याय.


१६. प्रक. राजप्रणिधिः.


 राजानमुत्तिष्ठमान[९७] मनूत्तिष्ठन्ते भृत्या: ।
 प्रमाद्यन्तमनुप्रमाद्यन्ति । कर्माणि चास्य भक्षयन्ति । द्विषद्भिश्चातिसन्धीयते ।
 तस्मादुत्थानमात्मनः कुर्वीत ।
 नाळिकाभिरहरष्टधा रात्रिं च विभजेत् । छायाप्रमाणेन वा ।  त्रिपौरुषी पौरुषी चतुरङ्गुलाऽच्छायो[९८] मध्याह्न इति[९९] पूर्वे- दिवसस्याष्टभागाः ।।
 तैः पश्चिमाः व्याख्याताः ।
 तत्र पूर्वे दिवस्याष्टभागे रक्षाविधानमायव्ययौ च श्रुणुयात् ।
 द्वितीये पौरजानपदानां कार्याणि पश्येत् ।

 तृतीये, स्नानभोजनं सेवेत । स्वाध्यायं च कुर्वीत ।
 चतुर्थे हिरण्यपतिग्रहमध्यक्षांश्च कुर्वीत ।

 पञ्चमे मन्त्रिपरिषदा पत्रसंप्रेषेणेन मन्त्रयेत । चारगु ह्याबोधनीयानि च बुद्धयेत् ।।
 षष्टे स्वैरविहारं मन्त्रं वा सेवेत । सप्तमे हस्त्यश्वर- थायुधीयान् पश्येत् ।।

अष्टमे सेनापतिसखो विक्रमं चिन्तयेत् ।
प्रतिष्टितेsहानि सन्ध्यामुपासीत ।
प्रथमे रात्रिभागे गूढपुरुषान् पश्येत् ।
द्वितीये स्नानभोजनं कुर्वीत स्वाध्यायं च ।
तृतीये तूर्यघोषेण संविष्टः चतुर्थपञ्चमौ शयीत ।
षष्ठे तूर्यघोषेण प्रतिबुद्धः शास्त्रमितिकर्तव्यतां च चिन्तयेत् ।
सप्तमे मन्त्रमध्यासीत । गूढपुरुषांश्च प्रेषयेत् ।
अष्टमे ऋत्विगाचार्यपुरोहितसखः स्वस्त्ययनानि प्रतिगृह्णीयात् । चिकित्सकमाहानसिकमौहूर्तिकांश्च पश्येत् । सवत्सां धेनुं वृषभं च प्रदक्षिणीकृत्योपस्थानं गच्छेत् ।।

 आत्मवलानुकूल्येन वा निशार्भागान् प्रतिविभज्य का र्याणि सेवेत ।
 उपस्थानगतः कार्यार्थिनामद्वारसङ्गं कारयेत् । दुर्दर्शो हि राजा कार्यकार्यविषयसमा[१००] मन्नैः कार्यते । तेन प्र-


कृतिकोपरिवशं वा गच्छेत् । तस्माद्देवताश्रमपापण्डश्रोत्रिय

पशुपुण्यस्थानानां बालवृद्धव्याधितव्यसन्यनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत् । कार्यगौरवादात्यायिकवशेन वा ।

सर्वमात्ययिकं कार्यं श्रुणुयान्नातिपातयेत् ।
कृच्छ्रसाध्यमतिक्रान्तमसाध्यं वा विजायते ।।
अग्नयगारगतः कार्ये पश्येद्वैद्यतपस्विनाम् ।
पुरोहिताचार्यसख: प्रत्युत्थायाभिवाद्य च ।।
तपस्विनां तु कार्याणि त्रैविद्येस्सह कारयेत् ।
मायायोगविदां चैव न स्वय कोपकारणात् ।।
राज्ञो हि व्रतमुत्थानं यज्ञः कार्यानुशासनम् ।।
दक्षिणा वृत्तिसाम्यं च दीक्षितस्याभिषेचनम् ।।
प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् ।।
नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ॥
तस्मान्नित्योत्थितो राजा कुर्यादर्थानुशासनम् ।
अर्थस्य मूलमुत्थानमनर्थस्य विपर्ययः ।।
अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च ।।
प्राप्यते कलमुत्थानाल्लभते चार्थसम्पदम् ।।

इति विन्याधिकारके राजप्रणिधि: एकोनविंशोध्यायः


१७, प्रक, निशान्तप्रणिधिः.

 वास्तुकप्रशस्ते देशे सप्राकारपरिखाद्धारमनेककक्ष्यापरिगत मन्तःपुरं कारयेत् ।।
 कोशगृहविधानेन वास[१०१] गृहं, गूढभित्तिसञ्चारं मोहनगृहं तन्मध्ये वा वासगृहं, भूमिगृह वा, आसन्नकाष्ठचैत्यदेवताविधान द्वारमनेकसुरुङ्गासञ्चारं प्रासादं वा गूढभित्तिसोपानं, सुषिर स्तम्भप्रवेशापसारं वा वासगृहं यन्त्रबद्धतलावपातं कारयेत् ।

आपत्प्रतीकारार्थमापादि वा कारयेत् ।
अतोऽन्यथा वा विकल्पयेत् सहाध्यायिभयात् ।

 मानुषेणाग्निना त्रिरपसव्यं परिगतमन्तःपुरमग्निरन्यो न दहति । न चात्रान्योऽग्निर्ज्वलति । वैद्युतेन भस्मना मृत्संयु क्तेन करकचारिणऽवलिप्तं च ।
 जीवन्तीश्वेतामुष्ककपुष्पवृन्दाकाभिरक्षीपे[१०२] जातस्याश्वत्थस्य प्रतानेन वा गुप्तं सर्पा विषाणि वा ने प्रसहन्ते ।
 मार्जारमयूरनकुलपृषतोत्सर्गसर्पान् भक्षयति[१०३] [र्गास्सर्पान् भक्षयन्ति ?} ।

शुकश्शा[१०४] रिका भृङ्गराजो वा सपॉविषशङ्कायां क्रोशति[१०५]
क्रौञ्चो विपाभ्याशे माद्यति ।

 ग्लायति जीवंजीवकः ।

 म्रियते मत्तकोकिल:।
 चकोरस्याक्षिणी विरज्येते[१०६]
 इत्येवं अग्निदिषसर्पेभ्यः प्रतिकुर्वीत ।
 पृष्टतः कक्ष्याविभागे स्त्रीनिवेशो गर्भव्वाधिवैद्यप्रख्यातसंस्थावृक्षोदकस्थानं च ।
 बहि: कन्याकुमारपुरम् ।
 पुरस्तादलङ्कारभूमि, मन्त्रभूमिरुपस्थानं कुमाराध्यक्षस्थानं च ।
 कक्ष्यान्तरेष्वन्तर्वशिकसैन्यं तिष्ठेत् ।
 अन्तर्गृहगतस्स्थविरस्त्रीपारेशुद्धां देवीं पश्येत् । न काञ्चिदभिगच्छेत् ।
 देवीगृहे लीनो हि भ्राता भद्रसेनं जघान ।
 मातुश्शय्यान्तर्गतश्च पुत्रः कारूशम् ।
 लाजान्मधुनेति विषेण पर्यस्य देवी काशिराजम् ।
 विषदिग्धेन नूपुरेण वैरन्त्यं मेखलामणिना सौवीरं जालूथमादर्शेन वेण्यागूढं शस्त्रं कृत्वा देवी विदूरथं जघान।
 तस्मादेतान्यास्पदानि परिहरेत् ।।
 मुण्डजटिलकुहकप्रतिससर्ग वाह्याभिश्च दासीभिः प्रतिषेधयेत् ।
 न चैना' कुल्या' पश्येयुरन्यत्र गर्भव्याधिसंस्याभ्यः । रूपाजीवास्नानप्रघर्पशुद्धशरीराः परिवर्तितवस्त्रालङ्कारा: पश्येयुः ।


 आशीतिकाः पुरुषाः पञ्चाशत्कास्त्रीयो वा मातापितृव्यञ्ज

नास्स्थविरवर्षवराभ्यागारिकाश्चावरोधानां शौचाशौचं विद्यु: स्थापपयेयुश्च स्वामिहिते ।

स्वभूमौ च वसेत्सर्वः परभूमौ न सञ्चरेत् ।
न च बाह्येन संसर्गे कश्चिदाभ्यन्तरो व्रजेत् ॥
सर्व चावेक्षितं द्रव्यं निबद्धागमनिर्गमम् ।
निर्गच्छेदधिगच्छेद्वा मुद्रासङ्घान्तभूमिकम् ॥

इति विनयाधिकारिके निशान्तप्राणिधि: विंशोऽध्यायः

१८. प्रक, आत्मरक्षितकम्.

शयनादुत्थितस्स्त्रीगणैधन्विभिः परिगृह्येत ।
द्वितीयस्यां कक्ष्यायां कञ्चकोष्णीषिभिर्वर्पवराभ्यागारिकैः ।
तृतीयस्यों कुब्जवामनकिरातैः ।
चतुर्थ्यां मन्त्रिभिस्सम्बन्धिभिदौवारिकैश्च प्रासपाणिभिः ।
पितृपैतामहं महासम्बन्धानुबन्धं शिक्षितमनुरक्तं कृतकर्माणं

जनमासन्नं कुर्वीत्त ।

नान्यतोदेशीयमकृतार्थमानं स्वदेशीयं वाऽप्यकृत्योपगृहीतं

अतर्वशिकसैन्यं राजानमन्तःपुरं च रक्षेत् ।


 गुप्ते देशे माहानसिकः सर्वमास्वादबाहुल्येन कर्म कारयेत् ।

'तद्राजा तथैव प्रतिभुञ्जीत पूर्वमग्नये वयोभ्यश्च बलिं कृत्वा ।
 अग्नेर्ज्वालाधूमनीलता शब्दस्फोटनं च विषयुक्तस्य,-वयसां --विपत्तिश्च,‌अन्नस्योष्मा मयूरग्रीवाभः शैव, आशुक्लि ष्ट्स्यैव वैवर्ण्य सोदकत्वमक्लिन्नत्वं च,--व्यञ्जनानामाशुशुष्कत्वं च क्काथश्यामफेनपटल[१०७] विच्छिन्नभावो गन्धस्पर्शरसवधश्च,- द्रव्येषु हीनातिरिक्तछायादर्शनं फेनपटलसीमन्तोर्ध्वराजीदर्शनं च,--रसस्य मध्ये नीला राजी,--पयसस्ताम्रा,-- मद्यतो- ययोः काली,-दधश्श्यामा च,--मधुनश्श्वेता,-द्रव्याणामा माद्राणामाशुप्रम्लात[१०८]त्वमुत्पक्वभावः काथनलिश्यावता च,-- शुष्काणामाशुशातनं वैवर्ण्य च,-कठिनानां मृदुत्वं मृदूनां कठिनत्वं च,--तदभ्याशे क्षुद्रसत्ववधश्च, --आस्तरणप्राव रणानां श्याम[१०९]मण्डलता तन्तुरोमपक्ष्मशातनं च,-लोहमणि मयानां पाकलोपदेहता[११०] स्नेहरागगौरवप्रभाववर्णस्पर्शवधश्चेति विषयुक्तलिङ्गानि ।
 विषप्रदस्य तु शुष्कश्याववक्तूता वाक्सङ्गस्स्वेदो विज्रुम्भण चातिमात्रं वेपथुः प्रस्खलनं वाक्यविप्रेक्षणमावेशः[१११] कर्मणि स्वभूमौ चानवस्थानमिति ।
 तस्मादस्य जाङ्गलीविदो भिषजश्वासन्नास्युः।


491  भिषग्भेपज्यागारादास्वादविशुद्धौपध गृहीत्वा पाचकपो
षकाभ्यामात्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् ।
 पानं पानीयं चौषधेन व्याख्यातम् ।
कल्पकप्रसाधकास्नानशुद्धवस्त्रहस्तास्समुद्रमुपकरणमन्तर्ेवशिक-
हस्तादादाय परिचरेयुः।

493  स्नपकसंवाहकास्तरकरजकमालाकारकर्म दास्यः कुर्युः ।
ताभिरविष्टिता वा शिल्पिन आत्मचक्षुषि निवेश्य वस्त्रमाल्यं
दधुः । स्नानानुलेपनमघर्षचूर्णवासस्नानीयानि स्ववक्षोबाहुषु च ।
 एतेन परस्मादागतकं च व्याख्यातम् ।
कुशीलवाश्शस्त्राग्निरलवर्ज नर्मयेयुः । आतोद्यानि चैषाम
न्तस्तिष्ठेयुरश्वरथद्विपालङ्काराश्च ।

496  मौलपुरुषाधिष्ठितं यानवाहनमारोहेत् ।
नावं चाप्तनाविकाधिष्ठितामन्यनोप्रतिबद्धां वातवेगवशां च
नोपेयात् ।
 उदकान्ते सैन्यमासीत ।
 मत्स्यग्राहविशुद्धमवगाहेत ।
 व्याळग्राहपरिशुद्धमुद्यानं गच्छेत् ।

499  लुब्धकैः श्वगणिभिरपास्तस्तेनव्याळपरावाधभयं चललक्षप-
'रिचयार्थ मृगारण्यं गच्छेत् ।

 आप्तशस्त्रग्राहाधिष्ठितस्सिद्धतापसं पश्येत् ।502
 मन्त्रिपरिषदा सामन्तदूतं । सन्नद्धोऽश्वं हस्तिनं रथं वाऽऽ-.
रूढस्सन्नद्धमनीकं गच्छेत् ।
निर्याणेऽभियाने च राजमार्गमुभयत कृतारक्षं दण्डिभिरपा-
स्तशस्त्रहस्तप्रव्रजितव्यङ्गं गच्छेत् । न पुरुषसम्बाधमवगाहेत ।
यात्रासमाजोत्सवप्रवहणानि च दशवर्गिकाधिष्ठितानि गच्छेत्

 यथा च योगपुरुषैरन्यात्राजाधितिष्ठति । 506
 तथाऽयमन्यबाधेभ्यो रक्षेदात्मानमात्मवान् ॥

 इति विनयाधिकारिके आत्मरक्षितकम् एकविंशोऽध्याय
  एतावता कौटिलीयस्यार्थशास्रस्थ विनयाधिकारिक
   प्रथममधिकरणं समाप्तम्.


अध्यक्षप्रचारः-द्वितीयाधिकरणम्.

१९. प्रक. जनपदनिवेशः.


 भूतपूर्वमभूतपूर्व वा जनपदं परदेशापवाहनेन स्वदेशाभिष्य. 511
न्दवमनेन वा निवेशयेत् ।
 शूद्रकर्षकप्रायं कुलशतावरं पञ्चशतकुलपरं ग्रामं क्रोशद्वि-
क्रोशसीमानमन्योन्यारक्षं निवेशयेत् ।  नदीशैलवनगृष्टिदरीसेतुबन्धशाल्मलीशमीक्षीरवृक्षानन्तेषु सी- म्नां स्थापयेत् ।
513  अष्टशतग्राम्या मध्ये स्थानीयं, चतुश्शतग्राम्या द्रोणमुखं, * द्विशतग्राम्या खार्वटिकं,२* दशग्रामीसङ्गहेण सङ्गहण स्थापयेत् ।
521  अन्तेष्वन्तपालदुर्गाणि।

 जनपदद्वाराण्यन्तपालाधिष्ठितानि स्थापयेत् । तेषामन्तराणि

वागुरिकशबरपुळिन्दचण्डालारण्यचरा रक्षेयुः ।
522  ऋत्विगाचार्यपुरोहितश्रोत्रियेभ्यो ब्रह्मदेयान्यदण्डकराण्या- भि रूपदायकानि प्रयच्छेत् ।
 अध्यक्षसङ्ख्यायकादिभ्यो गोपस्थानीकानीक स्थचिकित्स- काश्वदमकजधारिके भ्यश्च विक्रयाधानवर्जम् ।


 1 वृक्षान्तरेषु सीमा.
 * " नगर राजधानी, पांसुप्राकारनिबद्धखेट क्षुल्लकप्राकारवेष्टित खर्वट.
अर्धगव्यूतततीयान्तनामान्तररहित मण्टपम्

 पत्तन शकटैगम्यं वाटिकैर्नौभिरेव च ।
 नौभिरेव तु यद्गम्य पट्टणं तत्प्रचक्षते ।।

 द्रोणमुखं जलनिर्गमप्रवेश पट्टणामित्यर्थ." इति रायपसेणीसूत्रव्याख्याने--प २०६.
 “नगराणि करवर्जितानि निगमवणिजां स्थानानि । जनपदा देशा. पुरवराणि नगरे, कदेशभूतानि द्रोणमुखानि जलस्थलपथोपेतानि खेटानि धूलीमाकारोपेतानि खर्बटानि कुनगराणि, मण्डपानि दूरस्थलसीमान्तराणि. सदाहा. स्थापिन्य पत्तनानि जलस्थल पथयोरन्यतरयुक्ता नि" इति प्रश्नव्याकरणसूलव्याख्याने --५ ३०६.
 2 कार्वाटिक, 3 राण्यभि, 4 स्थानिनानीक, 5 जङ्गालके. करदेभ्यः कृतक्षेत्राण्येक पुरुषिकाणि प्रयच्छेत् । अकृतानि 52 3
कर्तृभ्यो नादेयात् ।
अकृषतामाच्छिद्यान्येभ्यः प्रयच्छेत् ; ग्रामभृतकवैदेहका वा कृषेयुः । अकृषन्तोऽपहीनं दद्युः । धान्यपशुहिरण्यश्चनाननु- गृह्णीयात्तान्यनुसुखेन दधुः।
अनुग्रहपरिहारौ चैप. कोशवृद्धिकरौ दद्यात् । कोशोप- पातिकौ ' वर्जयेत् । अल्पकोशो हि राजा पौरजानपदानेव ग्रसते। निवेशसमकालं यथागतकं वा परिहारं दद्यात् । निवृत्तपारे- हारान् पितेवानुगृह्णीयात् ।
आकरकर्मान्तद्रव्यहस्तिवनव्रजवाणिक्पथप्रचारान् वारिस्थल 529
पथपण्यपत्तनानि च निवेशयेत् ।
सहोदकमाहार्योदकं वा सेतुं बन्धयेत् । अन्येषां वा बध्नतां 58 1
भूमिमार्गवृक्षोपकरणानुग्रहं कुर्यात् ।
पुण्यस्थानारामाणां च । सम्भूय सेतुबन्धादप्रकामतः कर्म- करबलीवर्दाः कर्म कुर्युः। व्ययकर्मणि च भागी स्यात् । न चांश लभेत ।

मत्स्यप्लवहरितपण्यानां सेतुषु राजा स्वाम्यं गच्छेत् ।
दासाहित कबन्धूनशृण्वतो राजा विनयं ग्राहयेत् ।
बालवृद्धव्याधितव्यसन्यनाथांश्च राजा बिभृयात् ।।
स्त्रियसप्रजातां प्रजातायाश्च पुत्रान् ।535

 बालद्रव्यं ग्रामवृद्धा वर्ज[र्ध]येयुरा व्यवहारप्रापणात ; देवद्र- व्यं च।
 अपत्यदारं मातापितरौ भ्रातॄनप्राप्तव्यवहारान् भगिनीः कन्या विधवाश्चाविभ्रतः शक्तिमतो द्वादशपणो दण्डोऽन्यत्र पतितेभ्यः अन्यत्र मातुः।
 पुत्रदारमप्रतिविधाय प्रव्रजतः पूर्वस्साहसदण्डः, स्त्रियं च प्रव्राजयतः।
539  लुप्तव्यवायः प्रव्रजेदावृश्चय धर्मस्वान् । अन्यथा नियम्येत
541  वानप्रस्थादन्यः प्रव्राजितभावः सजातादन्यः सङ्घस्सामुत्था- यका दन्यस्समयानुबन्धो वा नास्य जनपदमुपनिवेशेत । न च तत्राराम विहारार्थाः शालास्स्युः ।
 नटनर्तनगायनवादकवाग्जीवनकुशीलवा वा न कर्मविघ्नं कुर्युः; निराश्रयत्वात् ग्रामाणां क्षेत्राभिरतत्वाच्च पुरुषाणां, कोशविष्टिद्रव्यधान्यरसवृद्धिर्भवतीति ।

542 परचक्राटवीग्रस्तं व्याधिदुर्भिक्षपीडितम् ।
 देशं परिहरेद्राजा व्ययक्रीडाश्च वारयेत् ।।
 दण्डविष्टिकराबाधैः रक्षेदुपहतां कृपिम् ।
 स्तेनव्याळाविषग्राहैः व्याधिभिश्च पशुव्रजान ॥
 वल्लभैः कार्मिकैस्स्तस्तेनैरन्तपालैश्च पीडितम् ।

 हस्त्यश्वरथपादातमनेकमुख्यमवस्थापयेत् । अनेकमुख्यं हि 6210

परस्परभयात् परोपजापं नोपैतीति !!
 एतेनान्तपालदुर्गसंस्कारा व्याख्याताः ।।
  न च बाहिरिका' न्कुर्यात्पुरराष्ट्रोपघातकान् । 631
   क्षिपेज्जनपदे चैतान् सर्वान्वा दापयेत्करान् ।।

इत्यध्यक्षप्रचारे दुर्गनिवेश. चतुर्थोऽध्यायः.
आदितः पञ्चविंश.


२३. प्रक. सन्निधातृचेयकर्म.


 सन्निधाता कोशगृहं पण्यगृहं कोष्ठागारं कुप्यगृहमायुधा 633
गारं बन्धनागारं च कारयेत् ॥


 1"राअगिहे गाम बाअरे नालदा णाम बाहिरिआ होता अणेगभवणसअसण्णिविद्धा” गजगृहे नाम नगरे नालन्दा नाम बाहिरिका आसीत् अनेकभवनशतप्तन्निविष्टा" इति पदमैश्वर्यसमृद्धबाहिरिकजातिवर्णन 'मयजाग- सूत्रे नालन्दाध्ययने दृश्यते' प ९५..
 “बाहिरिअ उवठाणसालाए सहि सणवरगए पुरत्याभिलुहे सणसणे स इएहि अ, साहस्सिएहिअ मअसाहस्सिएह अ जाएहि दाएहि बारहि दलअमाणे पडि- च्छमाणे” बहिरिका उपस्थानशालाचे सिंहासनवरगृहे पूर्वाभिमुखे सभिषण शति- कैस्साहश्शतसाहस्रैश्च जाती ने भाग दीयमान प्रतियच्छन्तु इति शाताधर्म- कथाङ्गसूत्रे प १७७ 534  चतुरश्रां वापीमनुदकोपस्नेहां खानयित्वा पृथुशिलाभिरुभ- यतः पार्श्वमूलं च प्रचित्य सारदारुपञ्जरं भूमिसमं त्रितल- मनेकविधानं कुट्टिप्रदेशस्थानतलमेकद्वारं यन्त्रयुक्तसोपानं देव- ताविधानं भूमिगृहं कारयेत् ॥
 तस्योपर्युभयतोनिषेधं सवप्रग्रीवमैष्टकं भाण्डवाहिनीपरिक्षिप्तं कोशगृहं कारयेत् प्रासादं वा ॥
 जनपदान्ते ध्रुवनिधिमापदर्थमभित्यक्तैः । पुरुषै कारयेत् ॥
 पकेष्टकास्तम्भं चतुश्शालमेकद्वारमनेकस्थानतल, विवृतस्त- म्भापसारमुभयतः पण्यगृहं, कोष्ठागार च, दीर्घवहुलशालं कक्ष्यातकुड्यमन्तःकुप्यगृहं, तदेव भूमिगृहयुक्तमायुधागारं, पृथग्धर्मस्थीयं महामात्रीय, विभक्तस्त्रीपुरुषस्थानमपसारतः सुगुप्तकक्ष्यं बन्धनागारं कारयेत् ॥
644  सर्वेषां शालाखातोदपानवच्च स्नानगृहाग्निविपत्राणमार्जार-

नकुलारक्षास्वा दैवपूजनवृत्ताः' कारयेत् ॥
 कोष्ठागारे वर्षमानमरत्निमुखं कुण्डं स्थापयेत् ।

 तज्जातकरणाधिष्टितः पुराणं नवं च रत्नं सारं फल्गुकुप्यं वा प्रतिगृह्णीयात् ।
 तत्र रत्नोपधावुत्तमो दण्ड कर्तुः कारयितुश्च । सारोपधौ मध्यमः । फल्गुकुप्योपधौ तच्च तावच्च दण्डः।
 रूपदर्शकविशुद्धं हिरण्यं प्रतिगृह्णीयात् । अशुद्धं छेदयेत् । आहर्तुः पूर्वः साहसदण्डः ।

१भियुक्तं। २ स्था । ३ नयुक्ताः शुद्धं पूर्णमभिनवं च धान्यं प्रतिगृह्णीयात् । विपर्यये मूलद्विगुणो दण्डः।
तेन पण्यं कुप्यमायुधं च व्याख्यातम् ।
सर्वाधिकरणेषु युक्तोपयुक्ततत्पुरुषाणां पणादिचतुष्पणा: 651
पर' मापहारेषु पूर्वमध्यमोत्तमवधा दण्डाः ।
कोशाधिष्ठितस्य कोशावच्छेदे घातः ।
तद्वैयावृत्यकाराणा मर्धदण्डः । परिभाषणमाविज्ञाते ।
चोराणामभिप्रधर्षणे चित्रो घातः।
तस्मादाप्तपुरुषाधिष्ठितः सन्निधाता निचयानानुतिष्ठेत् ।
बाह्यमाभ्यन्तरं चायं विद्याद्वर्षशतादपि ।
यथा पृष्टो न सज्येत व्ययशेषं च दर्शयेत् ।

इत्यध्यक्षप्रचारे सन्निधातृनिचयकर्म पञ्चमोऽध्यायः.
आदितष्षड्विश.


२४. प्रक. समाहर्तृसमुदयप्रस्थापनम् .


समाहर्ता दुर्ग राष्ट्रं खनि सेतुं वनं व्रज वणिक्पथं चावक्षेत। 657


1 पणद्विपणचतुष्णपर,
2 वैयावृत्य व्यावृत्तकर्मरूप उपष्टम्भनमित्यर्थ' इति प्रश्नव्याकरणसूत्रव्या. ख्याने प. ४१५ तेन च वैयावृत्य साहाय्यमित्यर्थ ,
4"तर्जा-हस्तादिना चोरें प्रति प्रेषणादिसज्ञाकरणम्” इति प्रश्नव्याकरण- सूत्रव्याख्याने-प. १९३, अभिप्रवर्षणं च तर्जापर्याय , प्रधर्षणे. 658  शुल्क दण्डः पौतयं नागरिको लक्षणाध्यक्षो मुद्राऽध्यक्षः मुरा मूना भूत्रं तेल घृतं क्षारं सौवार्णिकः पण्यसंस्था वेश्या द्यूत वास्तुक कारुशिल्पिगणो देवताध्यक्षो द्वारवाहि- रिकादेयं च दुर्गम् ।
663  सीना भागो वलिः करो वणिक् नदीपालस्तरो नावः पट्टन' विवीतं वर्तनी रज्जू श्चोररज्जूश्च राष्ट्रम् ॥
सुवर्णरजतवज्रमणियुक्तापवाळशङ्खलोहलवणभूमिप्रस्तररसधा तवः खनिः ।।

 पुष्पफलवाटचण्डकेदारमूलवापास्सेतुः ।
 पशुमृगद्रव्यहस्तिवनपरिग्रहो वनम् ।
 गोमाहिषमजाविकं खरोष्ट्रमश्वाश्वतराश्च व्रजः ।
 स्थलपथो वारिपथश्च पणिक्पथः ।।
 इत्यायशरीरम् ।

669  मूलं भागो व्याजी परिधः क्लुप्तं रूपिकमलयश्चाय मुखम् । देवपितृपूजादानार्थ स्वस्तिवाचनमन्तःपुर महानसं दूतपा- वर्तिमं कोष्ठागारमायुधागारं पण्यगृहं कुप्यगृहं कर्मान्तो विष्टिः पत्त्यश्वरथद्विपपरिग्रहो गोमण्डलं पशुमृगपक्षिव्याळवाटाः का- ष्टतृणवाट "श्चेति व्ययशरीरम् ।
672  राजवर्ष मासः पक्षो दिवसच व्युष्टं वर्षा हेमन्तप्रीष्माणां तृतीयमप्तमा दिवसोनाः पक्षाश्शेषा. पूर्णाः पृथमधिमासक इति कालः।

१ शुल्कदण्ड २ पत्तन ३ श्चापि ४ पुर ५ वर्तन ६ वाटा।  करणीयं सिद्धं शेपमायव्ययो नीवी च।
 संस्थान प्रचारश्शरीरावस्थापनमादानं सर्वसमुदयपिण्डस- 674
ञ्जातमेतत्करणीयम् ।
 कोशापितं राजहारः पुरव्ययश्चाप्रविष्टं' परमसंवत्सरानु- 831
वृत्तं शासनमुक्तं मुखाज्ञप्तं चापातनीयमेतत्सिद्धम् ।
 सिडिप्रकर्मयोग दण्डशेषमाहरणीयं बलात्कृतप्रतिस्तब्धमव सृष्टं च प्रशोध्यमेतच्छेषमसारमल्पसारं च ।
 वर्तमानः पयुषितोऽन्यजातश्चायः ।
 दिवसानुवृत्तो वर्तमानः ।
 परमसांवत्सरिकः परप्रचारः सङ्गान्तो वा पर्युषितः ।
 नष्टमस्मृतमायुक्तदण्डः पार्थ पारिहीणिकमौपायनिकं डमर गतकस्वमपुत्रकं निश्चिान्यजातः ।
विक्षेपव्याधितान्तरारम्भशेषश्च व्ययप्रत्ययः ।
 विक्रये पण्यानामर्घवृद्धिरूपजा मानोन्मानविशेषो व्याजी ऋय सङ्घर्षे वा वृद्धिरित्यायः ।
 नित्यो नित्योपादिको लामो लामोत्पादिक इति व्ययः। 689


1 विष्ठ. 2 मप्रसृष्ट,
१ डमरगतमृत "डिर्वू स्वदेशात्या विप्लवा डमराणि परराजकृता उपद्रवाः" इति जीवाभिगमसूत्रव्याख्याने य. ६५७.  दिवसानुवृत्तो निसः।
 पक्षमाससंवत्सरलामो लाभः ।

691  

तयोरुत्पन्नो नित्योत्यादिको लाभोत्पादिक इति' ।
 व्ययसंजातादायव्ययविशुद्धा नीवी प्राप्ता चानुवृत्ता चेति ।
 एव कुर्यात्समुदयं वृद्धि चायस्य दर्शयेत् ।
 हृास व्ययस्य च प्राज्ञस्साधयेच्च विपर्ययम् ।।

इत्यध्यक्षप्रचारे समाहर्तृसमुदयप्रस्थापनं षष्ठोऽध्याय
आदित सप्तविशा.


२५. प्रक. अक्षपटले गाणनिक्याधिकारः.


694  अक्षपटलमध्यक्षः प्रत्यङ्मुखमुदङ्मुखं वा विभक्तोपस्थानं निवन्धपुस्तकस्थानं कारयेत् ।
 तत्राधिकरणानां.सङ्ख्यां, प्रचारसञ्जाताग्रं कर्मान्तानां द्रव्य- प्रयोगे वृद्विक्षयव्ययप्रयामव्याजीयोगस्थानवेतनावेष्टिप्रमाणं, र त्नसारफल्गुकुप्यानामर्घप्रतिवर्णकप्रतिमानमानोन्मानावामानभा - ण्डं देशग्रामजातिकुलसङ्घातानां धर्मव्यवहारचरित्रसंस्थान, रा- जोपजीविनां प्रग्रहमदेशभोगपरिहारभक्तवेतनलाभं, राज्ञश्च पन्नी- पुत्राणां रत्नभूमिलाभनिर्देशो 'त्पातिकप्रतीकारलाभ, मित्रामित्रा- णां च सन्धिविक्रमप्रदानादानानि', निबन्धपुस्तकस्थं कारयेत् ।


। इति व्ययः, साता. 2 प्राइमुख. 3 निर्देशौ. 4 दान,  ततस्सर्वाधिकरणानां करणीयं सिद्धं शेषमायव्ययौ नीवी मुपस्थानं प्रचारचरित्रसंस्थानं च निबन्धन प्रयच्छेत् । उत्त ममध्यमावरेषु च कर्मसु तज्जातिकमध्यक्षं कुर्यात् ।
 समुदायिकेष्ववक्लूप्तिकं व्ययमुपहत्य राजाऽनुतप्येत ।
 सहग्राहिणः प्रतिभुवः कर्मोपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश्चास्य कर्मच्छेदं वहेयुः ।
 त्रिशतं चतुःपञ्चाशच्चाहोरात्राणां कर्म संवत्सरः । तमा- पाढीपर्यवसानभूनं पूर्ण वा दद्यात् । करणाधिष्ठितमधिमा- सकं कुर्यात् ।
 अपसर्वाधिष्ठितं च प्रचारं प्रचारचरित्रसंस्थानान्यनुपलभ- मानो हि प्रकृतस्समुदयमज्ञानेन परिहापयति----उत्थानक्लेशा- सहत्वादालस्येन, शब्दादिष्विन्द्रियार्थेषु प्रमादेन, सङ्क्रोशा धर्मानर्थभीरुर्भयेन, कार्यार्थिष्वनुग्रहबुद्धिः कामेन, हिंसाबुद्धिः कोपेन, विद्याद्रव्यवकल्लभाषाश्रयादर्पेण, तुलामानतर्कगणिका- न्तरोपधानाल्लोमेन ।
 तेषां आनुपूर्व्या “यावानर्थोपघात. तावानेकोत्तरो दण्डः" इति मानवाः ।
 * सर्वत्राष्टगुण " इति पाराशराः ।
 "दशगुणाः" इति बार्हस्पसाः ।।
 "विंशतिगुणः" इत्यौशनसाः ॥
 “यथाऽपराधम्" इति कौटिल्यः॥
 गाणनिक्यान्यापाढीमागच्छेयुः । आगतानां समुद्रपुरतभाण्ड नीवीकानामेकत्र सम्भाषावरोधं कारयेत् । आयब्ययनीवी नामग्राणि श्रुत्वा नीवीमवहारयेत् । यच्चाग्रायादायस्यान्तरवर्णे नीव्या वर्धेन, व्ययम्य वा यत्परिहापयेत्, तदष्टगणमध्यक्ष दापयेत् । विपर्यये तमेव प्रतिस्यात् ॥
 यथाकालमनागतानागपुस्तनीविकानां वा देयदशबन्धो दण्ड । कार्मिके चोपस्थिते कारणिकत्यापतिबन्धतः पूर्वस्साहस- दण्डः । विपर्यये कार्मिकस्य द्विगुणः ।।
7311  प्रचारसमं महामात्रास्समग्राः श्रावयेयु. । अविषममन्त्रः पृथग्भूतो मिथ्यावादी चैषामुत्तमदण्ड दद्यात् ।।
129  अकृताहोरूपहर मासमाकाङ्क्षेत । मासादूर्ध्वं मासद्विशतोत्तरं दण्ड दद्यात् ।।
  अल्पशेषलेख्यनीविक पञ्चरात्रमाकाङ्क्षेत । तनः परं कोशपूर्व महोरूपहरं धर्मव्यवहारचरित्रसंस्थानसङ्कलननिर्वर्वर्तनानुमानचार- प्रयोगैरवेक्षेत । दिवसपञ्चरात्रपक्षमासचातुर्मास्यसंवत्सरेश्व प्रति समानयेत् । व्युष्टदेशकालसुखोत्पत्त्यनुवृत्तिप्रमाणदायकदापक निवन्धकप्रतिग्राहकैश्चायं समानयेत् । व्युष्टदेशकालमुखलाभ- कारणदेययोगपरिमाणाज्ञापकोद्धार कविधातकप्रतिग्राहकैश्च व्य- यं समानयेत् । व्युष्टदेशकाल सुखानुवर्तनरूपलक्षणपरिमाणनिक्षे. पभाजनगोपायकैश्च नीवी समानयेत् ।।


1.त्रा. 2 वीक. 3 विधान, 

 राजार्थेऽर्थकारणिकस्याप्रतिन्धतः प्रतिषेधयनो वाऽऽज्ञानिब न्धादायव्ययमन्यथा वा विकल्पयतः पूर्वस्साहसदण्ड ||
 क्रमावहिनमुत्क्रममाविज्ञात पुनरुत्क्तं वा वस्तुकमवलिहतो द्वा- दशपणो दण्डः ॥
निवीमवलिखतो द्विगुण । भक्षयतोऽष्टगुणः । नाशयतः पञ्च- बन्धः प्रतिदानं च । मित्थ्यावादे स्तेयदण्डः । पश्चात् प्रतिज्ञाते द्विगुणः प्रस्मृतोत्पन्ने च-

अपराधं सहेताल्पं तुष्येऽदल्पेऽपि चोदये । 735
महोपकार चाध्यक्षं प्रग्रहेणाभिपूजयेत् ॥
इत्यध्यक्षप्रचारे अक्षपटले गाणनिक्याधिकार
सप्तमोऽध्यायः आदितोऽष्टाविंशः


२६ प्रक. समुदयस्य युक्तापहतस्य प्रत्यानयनम्.


कोशपूर्वास्सवार॔म्भाः ॥
तस्मात्पूवे॔ कोशमवेक्षेत ॥

प्रचारसमाधै चरित्रानुग्रहश्चोरग्रहों युक्तप्रतिषेधः सस्यसम्प- त्पण्यबाहुल्यमुपसर्गप्रमोक्षः परिहर क्षयो हिरण्योपायनमिति को शवृद्धिः ।
प्रतिबन्धः प्रयोगो व्यवहारोऽवस्तारः परिहापणमुपभोगः

परिवर्तनमपहारश्चेति कोशक्षयः॥

-1 लिखतो.  -2समृद्धि . -3निग्रह 

  • परिहार ' इति युक्तम् परिहारपद च ४७ पुटे प्रयुक्त दृश्यते.

742 सिद्धीनामसाधनमानवतारणमप्रवेशनं वा प्रतिबन्धः। तत्र दश. बन्धो दण्ड ॥
कोशद्रव्याणां वृद्धिप्रयोग. प्रयोग।
पण्यव्यवहारो व्यवहारः । फलाद्विगुणो दण्डः ॥
सिद्ध कालमप्राप्तं करोत्यप्राप्तं प्राप्तं वेत्यवस्तारः । तत्र पञ्चबन्धो दण्डः ॥
क्लुप्तमायं परिहापयति व्ययं वा विवर्धयतीति परिहापणं । तत्र हीनचतुर्गुणो दण्ड. । स्वयमन्यैर्वा राजद्रव्याणामुपभोजन- मुपभोगः । तत्र रत्नोपभोगे घात ; सारोपभोगे मध्यमस्साहस- दण्डः, फल्गुकप्योपभोगे तच्च तावच्च दण्ड.॥
राजद्रव्याणामन्यद्रव्येणादानं परिवर्तनं । तदुपभोगेन व्या. ख्यातम् ॥
710 मिद्धमाय न प्रवेशयति निबन्धं व्ययं न प्रयच्छति. प्राप्तां नीवीं विपतिजानीत इत्यपहारः । तत्र द्वादशगुणो दण्डः ॥
752 तेषां हरणोपायाश्चत्वारिंशत्---
पूर्व सिद्धं पश्चादवतारिन, पश्चात्सिद्धं पूर्वमवतारित ; सा ध्ये न सिद्धं, असाध्यं सिद्धं सिद्धमसिद्धं कृतं; असिद्धं सिद्धं कृतम्, अल्पसिद्ध बहुकृतं ; बहुसिद्धमल्पं कृतम् ; अ. न्यत् सिद्धमन्यत्कृतं ; अन्यतस्सिद्धमन्यतः कृतं; देयं न दत्तं; अदेयं दत्तं; काले न दत्तं ; अकाले दत्तं; अल्पं दत्तं बहुकृ- तं; बहुदत्त मल्पं कृतं ; अन्यद्दतमन्यत्कृतं ; अन्यतो दत्तमन्यतः कृतं; प्रविष्टमप्रविष्ट कृत; अप्रविष्ट प्रविष्टं कृत: कुप्यमदत्त-


निद्ध.

मूल्यं प्राविष्टम् ; दत्तमूल्यं न प्रविष्टं, सङ्क्षेपो विक्षेपः कृतः; विक्षेपः सङ्क्षेपो वा ; महार्धमल्पार्धेण परिवर्तितं ; अल्पार्ध महा- र्घेण वा समारोपितोऽर्धः प्रत्यारोपितो वा रात्रयः समारोपि ता वा ; प्रत्यवरोपिता वा; संवत्सरो मासविषमः कृतः; मासो दिवसाविषमो वा; समागमविषमः, मुखविषमः धार्मिकविषयः; निर्वर्तनविषमः ; पिण्डविषयः वर्णविषमः अर्धविषमः ; मानवि षमः; मापनविषम ; भाजनविषमः इति हरणोपायाः !
तत्रोपयुक्तनिधायकनिवन्धकप्रतिग्राहकदायकदापकमन्त्रिवै यावृत्यकरानेकैकशोऽनयुञ्चीत । मिथ्यावादे चैपां युक्तसमो दण्डः । प्रचारे चापघोषयेल-"अमुना प्रकृतेनोपहताः प्रज्ञा- पयन्त्विति ' । प्रज्ञापयतो यथोपघात दापयेत् । अनेकेषु चाभियोगेष्वपव्ययमानस्सकृदेव परोक्तः सर्व भजेत । वैषम्ये सवाात्रानुयोग दद्यात् । महत्यार्थापचारे चाल्पेनापि सिद्धस्सर्वं भजेत । कृतप्रतिघातावस्थसूचको निष्पन्नार्थष्षष्ठमंशं लभेत । द्वादशमंशं भृतकः । प्रभूताभियोगादल्पनिष्पत्तौ निष्पन्नस्यांशं लभेत। अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत । न चानुग्राह्यः।

निष्पत्तौ निक्षिपद्वादमात्मानं वाऽपवाहयेत् । 274
अभियुक्तोपजापास्तु सूचको वधमाप्नुयात् ॥

इत्यध्यक्षपचारे समुदयस्य युक्तापतस्य प्रत्यानयनं
अष्टमोऽध्यायः। आदित एकोनत्रिंश .


1. हारे. 2 .स्थस्सू

२७ प्रक. उपयुक्तपरीक्षा.


 अमात्यसम्पदोपेतास्सर्वाध्यक्षाशक्तितः कर्मसु नियोज्याः । कर्मसु चैषां नियं परीक्षां कारयेत् चित्तानित्यत्वान्मनुष्याणा- म् । अश्वसधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते ।
 तस्मात्कर्तारं करणं देशं कालं कार्य प्रक्षेपमुदयं चैषु विद्यात् । ते यथासन्देशमसंहता अविगृहीताः कर्माणि कुर्युः । संहता भक्षयेयुः । विगृहीता विनाशयेयुः । न चानिवेद्य भर्तुः किञ्चिदारम्भं कुर्युरन्यत्रापत्प्रतीकारेभ्यः । प्रमादस्थाने- घु चैषामत्ययं स्थापयेद्दिवसवेतनव्ययद्विगुणम् ।
 यश्चैषां यथाऽऽदिष्टमर्थ सविशेष वा करोति स स्थानमानौ लभेत।
 "अल्पायतिश्चेन्महाव्ययो भक्षयति । विपर्यये, यथाऽऽयति-- व्ययश्च न भक्षयति" इत्याचार्याः ।
 अपसर्पणैवोपलभ्यते” इति कौटिल्यः ।
 यस्समुदयं परिहापयति स राजार्थ भक्षयति । स चेदज्ञा- नादिभिः परिहापयति तदेनं यथागुणं दापयेत् ।
 यस्समुदयं द्विगुणमुद्भावयति स जनपदं भक्षयति । स चेद्राजार्थमुपनय त्यल्पापराधे वारयितव्यः; महति यथाऽपराधं दण्डयितव्यः ।


1 पहा.

 यस्समुदयं व्ययमुपनयति स पुरुषकर्माणि भक्षयति । स कर्मदिवसद्रव्यमूल्यपुरुषवेतनापहारेषु यथाऽपराधं दण्डयितव्यः।
 तस्मादस्य यो यस्मिन्नधिकरणे शासनस्थः स तस्य कर्म- णो याथातथ्ययमायव्ययौ च व्याससमासाभ्यामाचक्षीत ।

 मलहरतादात्विककदर्याश्च प्रतिपेधयेत् ।
 यः पितृपैतामहमर्थमन्यायेन भक्षयति, स मूलहरः ।
 यो यद्यदुत्पद्यते तत्तद्भक्षयति स तादात्विकः ।

 यो भृत्यात्मपीडाभ्यामुपचिनोत्यर्थ स कदर्यः । स पक्ष वांश्चदनादेयः; विपर्यये पर्यादातव्यः ।
 यो महत्यर्थसमुदये स्थित कदर्यस्सन्निधत्ते, उपनि धत्ते, अव स्रावयति वा---सन्निधत्ते स्ववेश्मनि, अवनिधत्ते पौर- जानपदेषु, अवसावयति परविषये,--तस्य सत्री मन्त्रिमि- त्रभृत्यबन्धुपक्षमागतिं गतिं च द्रव्याणामुपलभेत ।
 यश्चापर विषये सञ्चारं कुर्यात्तमनुप्रविश्य मन्त्र विद्यात् । सुविदिते शत्रुशासनापदेशेनैनं घातयेत् ।
 तस्मादख्याध्यक्षाः सङ्ख्यायकलेखकरूपदर्शकनीवीग्राहको- त्तराध्यक्षसखाः कर्माणि कुर्युः ।
 उत्तराध्यक्षः -हस्त्यश्वरथारोहास्तेषामन्तेवासिनशिल्पशौ- 798 चयुक्तास्सङ्ख्यायकादीनामपसर्पाः ।

बहुमुख्यमनित्यं चाधिकरणं स्थापयेत् ।
यथा ह्यनास्वादयितुं न शक्यं


। अवनि, अप, यथास्य पर. क्षा .

जिह्वातलस्थं मधु वा विष वा।
अर्थस्तथा ह्यर्थचरेण राज्ञ.
स्वल्पोऽप्यनाखादायतुं न शक्यः ।।
मत्स्या यथाऽन्तस्सलिले चरन्तो
ज्ञातुं न शक्याः सलिलं पिबन्तः ।
युक्तास्तथा कार्यविधौ नियुक्ताः
ज्ञातुं न शक्या धनमाददानाः ॥

801

अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणाम् ।
न तु प्रच्छन्नभावानां युक्तानां चरतां गतिः ।
आस्रावयेच्चोपचितान् विपर्यस्येच्च कर्मसु ।
यथा न भक्षयन्त्यर्थ भक्षित निर्वमन्ति वा।
न भक्षयन्ति ये त्वर्थान्नयायतो वर्धयन्ति च ।
नित्याधिकाराः कार्यास्ते राज्ञः प्रियहिते रताः ।।
इत्यध्यक्षप्रचारे उपयुक्तपरीक्षा नवमोऽध्यायः.
आदितस्त्रिंशः.


२८ प्रक. शासनाधिकारः


805  शासने शासनमित्याचक्षते । शासनप्रधाना हि राजान', तन्मूलत्वात् सन्धिविग्रहयोः ।
 तस्मादमायसम्पदोपेतः सर्वममयविदाशुग्रन्थश्चाक्षरो लेख- वाचनसमर्थो लेखकः स्यात् । सोऽव्यग्रमना राज्ञस्सन्देशं श्रुत्वा निश्चितार्थ' लेखं विदध्यात् । देशैश्च वंशनामधेयो- पचारमीश्वरस्य, देशनामधेयोपचारमनीश्वरस्य ।

जाति कुलं स्थानवयश्श्रुतानि 812
कर्मर्द्धिशीलान्यथ देशकालौ।
यौनानुबन्धं च समीक्ष्य कार्ये
लेख विदध्यात्पुरुषानुरूपम् ।।

अर्थक्रमः, सम्बन्धः, परिपूर्णता, माधुर्यमौदार्य, स्पष्टत्वमि- ति लेखसम्पत् ।
 तत्र यथावदनुपूर्वक्रियाप्रधानस्यार्थस्य पूर्वमभिनिवेश इत्य- र्थस्य क्रमः ॥
 प्रस्तुतस्यार्थस्यानुपरोधादुत्तरस्य विधानमासमाप्तरिति स- म्बन्धः ॥

अर्थपदाक्षराणामन्यूनातिरिक्तता हेतूदाहरणदृष्टान्तैरर्थोप-
वर्णनाऽश्रान्तपदेति परिपूर्णता ॥
मुखोपनीतचार्वर्थशब्दाभिधानं माधुर्यम् ।।
अग्राम्यशब्दाभिधानमौदार्यम् ।।
प्रतीतशब्दप्रयोगस्पष्टत्वमिति ॥
अकारादयो वर्णाः त्रिषष्टिः ॥ 8110


1 निश्चित्यार्थ समीक्ष्यकावे. " निश्चितार्थ" इत्यस्योपरि = इत्येव रखा वि- धाय तदर्थ " " समीक्ष्य कार्य” इति लिखित मातृकायाम् . देशेश्वर्यवश. " इत्यर्थार्थस्यानुपक्रम इति मातृकायाम् . इत्यर्थक्रम . पदतेति.  वर्णसद्धातः पदम् । तच्चतुर्विधं नामाख्यातोपसर्गनिपाताश्चेति।
 तत्र नाम सत्त्वाभिधायि । अविशिष्टलिङ्गमाख्यात क्रि यावाचि । क्रियाविशेषिताः प्रादय उपसर्गाः । अव्यया- श्वादयो निपाता ॥
 पदसमूहो वाक्यमर्थपरिसमाप्तौ; एकपदावरस्बिपदपरः परपदार्थानुरोधेन वर्गः कार्यः ! लेखकपरिसंहरणार्थ इति शब्दो वाचिकमस्येति च ॥

 निन्दा प्रशंसा पृच्छा च तथाऽऽख्यानमथार्थना ।
 प्रत्याख्यानमुपालम्भः प्रतिषेधोऽथ चोदना ॥
 सान्त्वमभ्यवपत्तिश्च भर्त्सनानुनयौ तथा ।
 एतेष्वर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः॥

तत्राभिजनशरीरकर्मणां दोषवचनं निन्दा ।
गुणवचनयेतेषामेव प्रशंसा।
“कथमेतदिति" पृच्छा।
"एवम्" इत्याख्यानम् ।
देहीत्यर्थना ।

"न प्रयच्छामी" इति प्रत्याख्यानम् ॥

अननुरूपं भवत इत्युपालम्भः ।
'मा कार्षी.” इति प्रतिषेधः ।
"इदं क्रियताम्" इति चोदना।
"योऽहं स भवान् , मम द्रव्यं तद्भवतः" इत्युपग्रहः सान्त्वम् ।


1. षका.

व्यसनसाहाव्यमभ्यवपत्तिः ।
सदोषमारतिवदर्शनमभिभर्सनम् ।
अनुनयस्त्रिविधोऽर्थकृतावतिक्रमे पुरुषादिव्यसने चेति ।

 प्रज्ञापनाज्ञापरिदानलेखाः
 तथा परीहारनिसृष्टिलेखौ !
 प्रावृत्तिकश्च प्रतिलेख एव
 सर्वत्रगश्चेति हि शासनानि ।।

 अनेन विज्ञापितमेवमाह तदीयतां चेद्यदि तत्त्वमस्ति ।
 राज्ञस्समीपे पर'कारमाह प्रज्ञापनैषा विविधोपदिष्टा ॥
 भर्तुराज्ञा भवेद्यत्र निग्रहानुग्रहौ प्रति ।
 विशेषेण तु भूत्येषु तदाज्ञालेखलक्षणम् ।।
 यथाऽर्हगुणसंयुक्ता पूजा यत्रोपलक्ष्यते ।
 अप्याधौ परिदाने वा भवतस्तावुपग्रहौ ॥ 83*12
 जालेविशेषेषु परेषु चैव
 ग्रामेषु देशेषु च तेषु तेषु ।
 अनुग्रहो यो नृपतेर्निदेशात् ।
 तज्ज्ञः परीहार इति व्यवस्येत् ।।
 निसृष्टिस्थापना कार्या करणे वचने तथा ।
 एषा वाचिकलेखस्यात् भवेन्नैष्टिकोऽपि वा ॥
 विविधां दैवसंयुक्तां तत्त्वजां चैत्र मानुषीम् ।


1. व 2.पुरेषु. 3. द्विविधा.

विविधा तो व्यवस्यन्ति प्रवृत्तिं शासनं प्रति !!
दृष्ट्रा लेखं यथातत्त्व तत प्रत्यनुभाष्य च।
प्रतिलेखो भवेत्कार्यो यथा राजवचस्तथा ।।
यत्रेश्वरांश्चाधिकृतांश्च राजा
रक्षोपकारौपयिकार्थमाह !
सर्वत्रगो नाम भवेत्स मार्गे
देशे च सर्वत्र च वेदितव्य ।।
उपायास्सामोपप्रदानभेददण्डाः ।

 तत्र साम पञ्चविध----गुणसङ्कीर्तनं सम्बन्धोपाख्यानं परस्प रोपकारसन्दर्शनमायतिप्रदर्शनमात्योपनिधानामिति ।
 तत्राभिजनशरीरकर्मप्रकृतिश्रुतिद्र'व्यादीनां गुणागुणग्रहणं प्रशंसास्तुतिर्गुणसङ्कीर्तनम् ।
 ज्ञातियोनमौखस्रौदकुलहृदयमित्रसङ्कीर्तनं सम्बन्धोपाख्यानम्
 स्वपक्षपरपक्षयोरन्यान्योपकारसङ्कीर्तन परस्परोपकारसन्दर्श- नम्।
 आस्मन्नेवं कृत इदमावयोर्भवतीसाशाजननमायातमदर्शनम् ।

551 “योऽह स भवान्यन्मम द्रव्यं तद्भवता स्वकृत्येषु प्रयोज्यता
म्" इत्यात्मापनिधानमिति ।
उपमदानमर्थोपकारः।
शङ्काजननं निर्भर्सनं च भेद ।

 वधः परिक्लेशोऽर्थहरणं दण्ड इति ।
 अकान्तिर्व्याघात. पुनरुक्तमपशब्दः सम्प्लव इति लेखदोषाः ।।
 तत्र कालपत्रकम चारुविषमविरागाक्षरत्वमकान्तिः ।

 पूर्वेण पश्चिमस्यानुपपत्तिव्यार्धातः । उक्तस्याविशेषण द्वि- तीयमुच्चारणं पुनरुक्तम् ।

लिङ्गवचनकालकारकाणामन्यथाप्रयोगोऽपशब्दः ।
अवर्गे वर्गकरणं वर्गे चावर्गक्रिया गुणविपर्यासस्संप्लव इति ।
सर्वशास्त्राण्यनुक्रम्य प्रयोगमुपलभ्य च। 8511
कौटिल्येन नरेन्द्रार्थे शासनस्य विधिः कृतः ।।

इत्यध्यक्षप्रचारे शासनाधिकार: दशमोऽध्यायः
आदित एकत्रिंशः


२९ प्रक. कोशप्रवेश्यरत्नपरीक्षा,


 कोशाध्यक्ष. कोशप्रवेश्यं रत्नं सारं फल्गु कुप्यं वातजात- 86 1 करणाधिष्ठितः प्रतिगृह्णीयात् ।
 ताम्ब पणिकं पाण्डयकवाटकं, पाशिक्यं, कौलेयं, चौर्णेय, माहेन्द्रं, कार्दमिक, स्रौतसीयं, ह्लादीय, हैमवतं च मौक्तिकम् । शुक्तिः शङ्खः प्रकीर्णकं च योमयः ।


 1.तत्र निपुणा तज्जाता करण तदविकृतपुरुषाणा सामग्री तदधिष्ठितम्तत्समेत इति टीका.
 2 तान्न. 3. पा. 864  मसूरकं त्रिपुटकं कर्मकमर्धचन्द्रकं कञ्चुकितं यमकं कर्तकं
871 खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्ध चाप्रशस्तम् ।
 स्थूलं वृतं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देशविद्धं च प्रशस्तम्।
 शीर्षकमुपशर्षिकं प्रकाण्डमवघाटकं तरळप्रतिबन्धं चेति यष्टि प्रदेशाः।
 यष्टीनामष्टसहस्रमिन्द्रच्छन्द । ततोऽर्थ विजयच्छन्दः । चतु. ष्षष्टिरर्वहारः । चतुष्पञ्चशाद्रश्मिकलाप' ! द्वात्रिंशद्गुच्छाः । सप्त- विंशतिनक्षत्रमाला। चतुर्विंशतिरर्धगुच्छ । विंशतिर्माणवक । त- तोऽर्धमर्धमाणवकः । एत एव मणिमध्यास्तन्माणवका भवन्ति । एकशीर्षकश्शुद्धो हार । तद्वच्छेया । मणिमध्योऽर्धमाणवकः । त्रिफलकः फलकहार पञ्चफलको वा ! सूत्रमेकावली शुद्धा । सैव मणिमध्या यष्टिः । हेममणिचित्रा रत्नावली । हेममणिमुक्तान्त रोऽपवर्तकः । सुवर्णसूत्रान्तर सोपानकम् । मणिमध्यं वा मणि सोपानकं ।
884 तेन शिरोहस्तपादकटी कलापजालकविकल्पा व्याख्याताः । मणिः कौटो मोलेय'कः पारसमुद्रकश्च ।
 सौगन्धिकः, पद्मरागः, अनवद्यरागः", पारिजातपुष्पकः, बा- लमूर्यकः । वैडूर्यः-उत्पलवर्ण शिरीषपुष्पक उदकवर्णो वंशरागः शुकपत्रवर्णः पुण्यरागो गोमूत्रको गोमेदकः । नीलावलीय" इन्द्र-


1 बन्धकं. 2.छ. 3.कटि. 4.माले. 5.पानवधरागः. 6.यक नीलः कलायपुष्पको महानीलो जाम्बवाभो जीमूतप्रभो नन्दकः स्रवन्मध्यः शीतवृष्टिः सूर्यकान्तश्चेति मणयः ।
 षडश्रश्चतुरश्रो वृत्तो वा, तीव्ररागसंस्थानवानच्छस्निग्धो गुरुरर्चिष्मानन्तर्गतप्रभः प्रभानुलेपी चेति मणिगुणाः ।
 मन्दरागप्रमः सशर्कर' पुष्पच्छिद्रः खण्डो दुर्विद्धो लेखाकीर्ण इति दोषाः ।
 विमलकः सत्यकोऽञ्जनमूलकः पित्तकस्सुलभको लोहित- को मृतांशुको ज्योनीरसको मैलेयक अहिच्छत्रकः कूर्पः प्रति- कूपः सुगन्धिकूपः क्षीरपकः शुक्तिचूर्णकः शिलापवालक पुळकः शुक्रपुळकः इत्यन्तरजातय ॥
 शेषाः काचमणयः ।
 सभाराष्ट्रकं मध्यमराष्ट्रक काश्मक कान्तीर] राष्ट्रकं श्रीक- टनकं मणिमन्तकमिन्द्रवा नकं च वज्रम् ।
 खनिस्स्रोतः प्रकीर्णकं च योनयः ।
 मार्जाराक्षक च शीरीषपुष्पकं गोमूत्रकं गोमेदकं शुद्धस्फ- टिकं मूलाटीपुष्पकवर्ण मणिवर्णानामन्यतमवर्णमिति वज्रवर्णाः ।
 स्थूलं, गुरु, पहारसहं, समकोटिक भाजनलेखितं कुभ्रामि' भ्राजिष्णु च प्रशस्तम् ।
 नष्टकोणं निरश्रि पार्थापवृत्तं च अप्रशस्तम् ।


1 बकः. २ काश्मीरराष्ट्रक. 3.पान. 4. पुष्पव 5. स्निग्ध, 6 लेखिभ्रामि.  प्रवाळकं आलकन्दकं, वैवर्णिकं च रक्तं पद्मरागं च करट गर्भिका बजमिति ॥
 चन्दन--सतन रक्त भूमिगन्धिगोशीर्षकं कालताम्र म- त्स्यगन्धि, हरिचन्दनं शुकपत्रवर्णमाम्रगन्धि , तार्णसं च; ग्रा मेरुकं रक्तं रक्तकाळं वा बस्तमूत्रगन्धि, दैवसभेयं रक्तं पद्मग . न्धि, जापकं च; जोङ्गकं रक्तं रक्तकाल का स्निग्धं तौरूपं च । मालेयकं पाण्डुरक्त चन्दनं काळ रूक्षमगरुकालं रक्तं रक्त- काळ वा; कालपर्वतकम नवद्यवर्ण वा; कोशाकार पर्वतक काळ काळचित्रं वा; शीतोदकीयं पद्माभं काळस्निग्धं वा; ना गपर्वतक रूक्षं शैवलवर्णं वा; शाकल कपिलमिति ।
 लघुस्निग्धमश्यानं सार्पस्नेहलेपि गन्धसुखं त्वगनुसार्यनुल्बण- पविगग्युष्णसहं दाहग्राहि सुखस्पर्शनमिति चन्दनगुणाः ।
 अगरु----जोङ्गकं काळं काळचित्रं मण्डलचित्रं वा; श्याम दोङ्गक पारसमुद्रकं चित्ररूपाशीरगन्धि नवमालिकागन्धि वेति । गुरु स्निग्धं पेशलगन्धि निर्हारि अग्निसहमसंप्लुतधूमं समग न्धं विमर्दसहमित्यगरुगणाः ।।
 तैलपर्णिक-- अशोकग्रामिक मांसवर्ण पद्मगन्धि; जोङ्गकं रक्तपीतकमुत्पलगन्धि गोमूत्रगन्धि वा, ग्रामरुक स्निग्ध गोमूत्र- गन्धि ; सौवर्णकुड्यकं रक्तपीतं मातुलुङ्गगन्धि, पूर्णकद्रीपकं पद्मगन्धि नवनीतगन्धि बेति; भद्रश्रीयं पारलौहित्यक जातीवर्ण;


1 करटागामणिका. 2.रूप, 3लेयं 4.काल गोमूत्रगन्धिकाल.
5.पर्वतमन, 5.कौशागार. 6.चति. आन्तरप'त्यमुशीरवर्ण : उभय क्ग्ष्टगान्धि चेति कालयकः स्वर्ण- भूमिजस्निग्धपीतक; औत्तरपर्वतको रक्षपीलक इति साराः।
 पिण्डकाथधूमसहमविरागि योगानुविधावि च । चन्दनाग रुवच्च तेषां गुणाः।
 कान्तनावकं प्रैयकं चोतरपर्वतकं चर्भ ।
 कान्तनावकं मयूरग्रीवाभं; प्रैयकं नीलपीतश्वेतलेखि बिन्दु चित्रं । तदुभयमष्टाङ्गलायामम् ।
 बिसी महाबिसी च द्वादशग्रामीये।
 अव्यक्तरूपा दुहिलितिका चित्रा वा बिसी । परुषा श्वेतमा- या महाविसी द्वादशाङ्गुलायाममुभयम् ।
 श्यामिका कालिका कदली चन्द्रोत्तरा शाकुला चारोह'जाः। 922
 कपिला विन्दुचित्रा वा श्यामिका, कालिका कपिला कपोत. वर्णा वा । तदुभयमष्टाङ्गलायानम् । परुषा कदळी हस्तायता ।
सैव चन्द्रचित्रा चन्द्रोत्तरा। कदलीत्रिभागा शाकुला को- ठमण्डलचित्रा कुतकर्णिकाजिनचित्रा चेति ।
 सामूरं चीनसी सामूली च बाहवेया' ।
 षट्त्रिंशदङ्गुलमञ्जनवर्णं सामूरं; चीनसी रक्तकाळी पाण्डुका- लीवा, सामूली गोधूमवर्णेति ।
 सातिना नलतूला वृत्तपुच्छा च औद्राः ।


• 1 रव. 2.नीलपीत श्वेतं लेखा
3. रूप हिलिका- बहुतारोमोपेता, इति ध्याख्या. 4. रोट,  मातिना कृष्णा । नलतूला नलतूलवर्णा । कपिला वृत्तपु- च्छा च । इति धर्मजातयः ।
 चर्मणां मृदु स्निग्धं बहुलरोम च श्रेष्ठम् ।
 शुद्धं शुद्धरक्तं पद्मरक्तं च आविकं ; खचितं वानचित्रं खण्डसङ्घात्यं तन्तुविच्छिन्नं च कम्बलः ।
 कौचपकः' कुलमितिका सौमितिका तुरंगास्तरणं वर्णकं तलिच्छक बारवाण परिस्तोम समन्तभद्रकं च आविकम् ।
  पिच्छलमार्द्रमिव च सूक्ष्मं मृदु च श्रेष्ठम् ।।
 अष्टप्लौतिसङ्घात्या कृष्णा भिङ्गिसी वर्षवारणमपसारक इति नैपालकम् ।
 सम्पुटिका, चतुरश्रिका, लम्बरा, कटवानक, पावरक., सत्तलिकति मृगरोम ।
 वाङ्गकं श्वेतं स्निग्धं दुकूल, पौण्ड्रकं श्यामं मणिस्निग्धं ; सौवर्णकुड्यकं सूर्यवर्ण मणिस्निग्धोदकवानं चतुरश्रवानं व्यामिश्रवानं च।

एतेषामेकांशुकमर्धद्वित्रिचतुरंशुकमिति।
तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातम् ।
मागधिका पौण्डूिका सौवर्णकुड्यका च पत्रोर्णाः ।

नागवृक्षो लिकुचो वकुलो बटश्च योनयः ।


1 कौंचलक . 2 तलिन्धरुतल्पक इति व्याख्या. मध्यर्ध, पत्रोर्णाः,  पीनिका नागक्षिका; मोधूमवर्णा लैकुची; श्वेता वाक ळी ; शेषा नवनीतवर्णा ।
 तासां सौवर्णकुड्यका श्रेष्टा । तया कौशेयं चीनपट्टा श्च चीनभूमिजा व्याख्याताः ।
 माधुरमापरान्तकं कालिङ्गकं काशिकं बाङ्गकं वात्सकं माहि- पकं च कार्पासिकं श्रेष्ठमिति ।

अत. परेपा रत्नानां प्रमाण मूल्यलक्षणम् ।
जाति रूपं च जानीयान्निधान नवकर्म च ।।
पुराणप्रतिसंस्कारं कमें गुह्यमुपस्करात् ।
देशकालपरीभोगं हिस्साणां च प्रतिक्रियाम् ।।

इत्यध्यक्षप्रचार कोशप्रवेश्यरत्नपरीक्षा एकादशोऽध्याय.
आदितो द्वात्रिंशः.


३० प्रक, आकर कर्मान्तप्रवर्तनम्.


 आकराध्यक्षः शुल्बधातुशास्त्ररसपाकमणिरागज्ञस्तज्ज्ञसद्धो वा तज्ज्ञातकर्मकरोपकरणसम्पन्न किट्टमूषागारभस्मलिङ्ग वाऽs- करं भूतपूर्वमभूतपूर्व वा भूमिप्रस्तररसधातुमत्यर्थवर्णगौरवमु- ग्रगन्धरस परीक्षेत ॥
 पर्वतानामभिज्ञातोद्देशानां बिलगुहोपत्यकाऽऽलयनिगूढखाते- ष्वन्तःप्रस्यन्दिनो जम्बूचूतताळफलपक हरिद्राभेदहरिताळक्षौद्र


1. स्करान 2 तालमनश्शिलाक्षौद्र. हिङ्गळुकपुण्डरीकशुकमयूरपत्रवर्णास्सवर्णोदकोषधीपर्यन्ताश्चिक्क णा विशदा भारिकाश्च रसाः काञ्चनिका ।
 अप्सु निष्ठयूतास्तैलवद्रिर्सीपण' पङ्कमलग्राहिणश्च ताम्र रूप्ययोश्शतादुपरिवेद्धार ।
 तत्प्रतिरूपकमुग्रगन्धरसं शिलाजतु विद्यात् ।
 पीतकास्ताम्रकास्ताम्रपीतका वा भूमिभस्तरधातवो भिन्ना नीलराजीवन्तो मुद्गमाषकृसरवर्णा वा दधिविन्दुपिण्डचित्रा हरिद्रा हरीतकीपद्मपत्रशैवलयकृतप्लीहानवधवर्णा भिन्नाश्रुञ्चु- वालुकालेखाबिन्दुस्वस्तिकवन्तः सगुळिका अर्चिष्मन्तस्ताप्य माना न भिद्यन्ते बहुफेनधूमाश्च सुवर्णधातव' प्रतीवापार्थी स्ताम्ररूप्यवेधना।
 शङ्खकर्पूरस्फटिकनवनीतकपोतपारावतविमलकमयूरग्रीवावर्णाः सस्थकगोमेदकगुळमत्स्यण्डिकावर्णाः कोविदारपद्मपाटलीकळा यक्षौमातसीपुष्पवर्णास्ससीसाः साञ्जना विस्रा भिन्नाः श्वेतामाः कृष्णाः कृष्णाभाः श्वेता सर्वे का लेखाविन्दुचि- त्रा मृदवो धमायमाना न स्फुटन्ति बहुफेनधूमाश्च रूप्यधातवः ।
 सर्वधा तूनां गौरववृद्धौ सत्त्ववृद्धिः-तेषामशुद्धा मूढगर्भा वा तीक्ष्णमूत्रक्षारभाविता राजवृक्षवटपीलगोपित्तरोचना महिप खरकरट" मूत्रलण्डपिण्ड बद्धास्तत्प्रतीवापास्तदवलेपा वा विशु द्धास्स्रवन्ति ।


1. ब प्रभिन्ना. 2. वर्णा वा. 3. साजना विभिन्ना,
4 सर्वेषा. 5. विभाविता. 6. करम  यवमाषतिलपलाशपीलुक्षारैगोक्षीराजक्षीरैर्वा कदली वज्र कन्दप्रतीवापो मार्दवकर ।

मधुमधुकमजापयः सतैलं
धृतगुडकिण्वयुतं सकन्दळीकं ।
यदपि शतसहस्रधा विभिन्नं
भवति मृदु त्रिभिरेव तन्निषेकैः ।।
गोदन्तशृङ्गप्रतीवापो मृदुस्तम्भनः ।
भारिकस्निग्धो मृदुश्च प्रस्तरधातुर्भूमिभागो वा पिगळो 971
हरितः पाटलो लोहितो वा ताम्रधातुः ।

 काकमेचकः कपोतरोचनावर्णः श्वेतराजिनद्धो वा विस्रस्सी- सधातुः।
 ऊपरकर्बुरः पक्कलोष्ठवर्णो वा त्रषुधातुः । कुरुम्बः पा- ण्डुरो हितस्सिन्दुवारपुष्पवर्णो वा तीक्ष्णधातुः ।
 काण्ड भुजपत्रवर्णों वा वैकृन्तकधातुः ।
 अच्छस्निग्धः समभो घोषवान् शीततीव्रस्तनुरागश्च मणिधातुः ।
 धातुसमुत्थितं तज्ज्ञातकर्मान्तेषु प्रयोजयेत् ।
 कृत भाण्डव्यवहारमेकमुखमययं चान्यत्र कर्तृऋतृविक्रेतृ- णां स्थापयेत् ।
 आकरिकमपहरन्तमष्टगुणं दापयेदन्यत्र रत्त्रेभ्यः ।
 स्तेनमनिसृष्टोपजीविनं च बद्धं कर्म कारयेत् ।


1 कन्दली. 2.खुरम्भ . 3.लो. 4.काकाण्ड काण्ड इति टीकायाम् .
5.शीतस्तानस्सतु. 6 अक्रत, 7.'बद्धा, बद्ध दण्डीपकारिण च.  भाण्डोपकारिणं च व्ययक्रियाभारिकमाकर भागेन प्रक येण वा दद्यात् । लाघविकमात्मना कारयेत् ।
 लोहाध्यक्षः ताम्रसीसत्रपु'वैकृन्तकारकूटवृत्तकंसताललोध्रक- र्मान्तान् कारयेत् । लोहभाण्डव्यवहारं च ।
 लक्षणाध्यक्ष चतुर्भागताम्रं रूप्यरूपं तीक्ष्णत्रपुसीसाञ्ज. नानामन्यतमं माषबीजयुक्तं कारयेत्-
 पणमर्धपण पादमष्टभागपिति ; पादाजीवं ताम्ररूपं माघ कमर्धमापक काकणीमर्धकाकर्णामिति ।
 रूपदर्शकः पणयात्रां व्यावहारिकी कोशप्रवेश्यां च स्था- पयेत्--
 रूपिकमष्टक शतं ; पञ्चकं शतं व्याजी; पारीक्षिकमष्टभागिकं शतं , पञ्चविंशतिपणमत्ययं चान्यत्र कर्तृक्रेतृविक्रेतृपरीक्षितृभ्यः ।।
 खन्यध्यक्षः शङ्खवज्रमीणमुक्ताप्रवाळक्षारकर्मान्तान् कार- येत् पणन व्यवहारं च ।
 लवणाध्यक्ष पाकमुक्तं लवणभाग प्रक्रयं च यथाकालं सङ्गुह्णीयात्-विक्रयाच मूल्यं रूपं ब्याजीम् ।
 आगन्तुलवणं षड्भागं दद्यात्'-दत्तभागविभागस्य वि- क्रयः पञ्चकं शतं व्याजी रूपं, रूपिकं च । क्रेता शुल्कं राजपण्या- च्छेदानुरूपं च वैधरणं दद्यात् । अन्यत्र क्रेता षट्छतमत्ययं च ।
 विलवण मुत्तमं दण्डं दद्यात् , अनिसृष्टोपजीवी च अन्यत्र वानप्रस्थेभ्यः । श्रोत्रियास्तपस्विनो विष्टयश्च भक्तलवणं हरेयुः ।


1 नास्ति, 2.मन्ति 3.पण्य 4.व्याजी च 5.दद्यादष्टभामं वां, 6.ये,

7."द्विलवण" इति भातृकाया : " विलवण विलादिमिश्रितम्” इति व्याख्यायाम,

अतोऽन्यो लवणक्षारवर्गः शुल्कं दद्यात् ।
 एवं मूल्यं ' विभागं च व्याजी परिधपत्ययम् । 1001
 शुल्क वैधरण दण्ड रूपं रूपिकमेव च ।।
 खनिभ्यो द्वादशविधं धातुं पण्यं च सहरेत् ।
 एवं सर्वेषु पण्येषु स्थापयन्मुखमङ्ग्रहम् ॥
 आकरप्रभवः कोशः कोशादण्डः प्रजायते ।
 पृथिवी कोशदण्डाभ्यां प्राप्यते कोशभूषणा ।

इत्यध्यक्षप्रचारे आकरकर्मान्तप्रवर्तनं द्वादशोऽध्याय .
आदित. त्रयस्त्रिंश.


३५ प्रक. अक्षशालायां सुवर्णाध्यक्षः.


 मुवर्णाध्यक्षः सुवर्णरजतकर्मान्तानामसम्बन्धावेशनचतुश्शा - 100 4 लाभेकद्वारामाशालां कारयेत् । विशिखामध्ये सौवर्णिकं शि ल्प वन्तमभिजातं प्रात्ययिकं च स्थापयेत् ।
 जाम्बूनदं शातकुम्भ हाटके वैणवं शृङ्ग शुक्तिज जातरूपं रसविद्ध माकरोद्गतं च सुवर्णम् ।
 किञ्जल्कवर्णं मृदु स्निग्धमनुनादि भ्राजिष्णु च श्रेष्ठम् । रक्त पीतकं मध्यमम् । रक्तमवरम् ।
 श्रेष्ठान पाण्डु श्वेतं चाप्राप्तकं । तत् येनामाप्तकं तच्चतुर्गुणेन


1 मूल्य 2.शाल. 3.शृद्धि. 4.सिद्ध. 5.मनादि । सीसेन शोधयेत् । सीसान्वयन भिद्यमानं शुष्कपटलैर्ध्मापयेत् । रूक्षत्वाद्भिद्यमानं तैलगोमये निपेचयेत् ।
 आकरोद्गतं गीसान्वयेन भिद्यमानं पाकपत्राणि कृत्वा गण्डिकासु कुट्टयेत् । कन्दलीवज्रकन्दकल्के वा निषेचयेत् ।
 तुत्थोद्गतं गौडिकं काममलं कवकं चाक्रवालिकं च रूप्यम्। श्वेतं स्निग्धं मृदु च श्रेष्ठम् । विपर्यये स्फोटनं च दुष्टम् । तत्सीसचतुर्भागेन शोधयेत् ।
 उद्गतचूलिकमच्छ भ्राजिष्णु दधिवर्ण च शुद्धम् ।
 शुद्धस्यैको हारिद्रस्य सुवर्णो वर्णकः । ततश्शुल्बकाकण्युत्तरा पसारिता आचतुस्सीमान्तादिति षोडशवर्णकाः ।
 सुवर्ण पूर्व निकष्य पश्चाद्वर्णिका निकषयेत् ! समरागलेख. मनिम्नोन्नते देशे निकषितं परिमृदितं परिलीढं नखान्तराद्वा  गौरिकेणावचूर्णितमुपधिं विद्यात् ।
 जातिहिङ्गळुकेन पुष्पकासीसेन वा गोमूत्रभावितेन दिग्धेना ग्रहस्तेन संस्पृष्टं सुवर्ण श्वेतीभवति ।
 सकेसरस्निग्धो मृदुभ्रांजिष्णुश्च निकपरागः श्रेष्ठः ।
 कालिङ्गकस्थाली ' पाषाणो वा मुद्गवर्णो निकपःश्रेष्ठः ।
 समरागी विक्रयऋयहितः ।


1 तुत्योद्गत गौळिक काम्बुक इति पाठो व्याख्यानुसारी 2.कृष्य 3.स्तापी,

 हस्तिच्छविकः सहरित प्रतिरागी विक्रयहितः।
 स्थिरः परुषो विषमवर्णश्चाप्रतिरागी क्रयहितः ।
 श्वेत 'श्चिक्कणः समवर्णः श्लक्ष्णो मृदुभ्राजिष्णुश्च श्रेष्ठः।
 तापो बहिरन्तश्च सम किञ्चल्कवर्णः कारण्ड कपुष्पवर्णो 1033

वा श्रेष्ठः । ३यावो नीलश्चाप्राप्तकः ।।
 तुलाप्रीतमानं पौतवाध्यक्षे वक्ष्याम । तेनोपदेशेन रूप्यभुवर्णं दद्यादादीत च ॥
 अक्षशालासनायुक्तो नोपगच्छेत् । अभिगच्छन् उच्छेद्यः ।।
 आयुक्तो वा सरूप्यस्वर्णस्तेनैव जीयेत ॥
 विचितवस्त्रहस्तगुह्याः काञ्चनपृषितत्वष्टृतपनीयकारवो ध्माय- कचरकपांसुयावकाः प्रविशेयुः निष्कसेयुश्च। सर्व चैषामुपकरण- मनिष्ठिताश्च प्रयोगास्तत्रैवावतिष्ठेरन् । गृहीतं सुवर्ण धृतं च प्रयोग करणमध्ये दद्यात् । सायं प्रातश्च लक्षितं कर्तृकारयितृमु- द्राम्यां निदध्यात् ।।

 क्षेपणो गुणः क्षुद्रमिति कर्माणि ॥
 क्षेपणः काचार्पणादीनि !
 गुणस्मूत्र" वानादीनि !!
 घनं सुपिरं पृषिता दियुक्तं क्षुद्रकमिति ।।

अर्पयेत् काचकर्मणः पञ्चभागं काञ्चनं दशमागं मानम् । ता-


1छेद. 2.करण्डक. 3.पृषत 4.धात्रका . 5.माधि
6.क्षुद्रकान 7.त्रक. 8.पृषता. 9.येच.
10 करमानम् । कटकमानमिति च व्याख्यापाठः, कटुमान. म्रापादयुक्त रूप्यं रूप्यपादयुक्तं वा मुवर्ण संस्कृत तस्माद्रक्षेत् ॥
 पृषित काचकर्मणः त्रयो हि भागा परिभाण्डं द्वौ वास्तुक; चत्वारो वा वास्तुकं त्रय परिभाण्डम् ।।
 त्वष्टृकर्मणः शुल्वभाण्डं समसुवर्णेन संयूहयेत् । रूप्यभाण्ड धनं घनसुपिर वा सुवर्णार्धेन अवलेपयेत् । चतुर्भागसुवर्ण वा वालुकाहिङ्गुळकस्य रसेन चूर्णेन वा वासयेत् ।।
 तपनीयं ज्येष्ठ सुवर्ण शुरागं समसीसातिक्रान्त पाकपत्रपकं सैन्धीवकयोज्जालितम् नौलपीत श्वेतहरितशुककपोतवर्णा नां प्रकृतिर्भवति ॥
 तीक्ष्णं चास्य 'मयूरग्रीवाभं श्वेतभङ्ग चिमिचिमायतितं पीतपूर्णित' काकणिकस्सुवर्णरागः" ।।
 तारमुपशुद्ध वा अस्थितुत्थे चतुस्समसीसे चतुश्शुष्कतुत्थे चतुः कपाले त्रिर्गोमये द्वि. एव सप्तदसृतुत्थातिकान्तं सैन्धवि. कयोज्जालितम् । एतस्मात्काकण्युत्तरं आहिमाषादिति सुव. र्णे देयं पश्चाद्रागयोगः श्वेततार भवति ।।
 त्रयोऽशाः तपनीयस्य द्वात्रिंशद्भागश्वेततारमूर्छितास्स श्वेत- लोहितकं भवति । ताम्रं पातकं करोति " ||
 तपनीयमुज्जाल्य रागत्रिभागं दद्यात् । पीतराग भवति ॥
 श्वेततारभागौ दावेकस्तपनीयस्य मुद्भवर्णं करोति ।।


1.संस्कृतकं भवति त 2.पृषत. " नीललोहितपातश्वेतशुकपत्रवर्णाना.
1.चास्य प्रकृतिर्भवति म. 5.चिमाचमायति । तत्पीतचूर्णित , पातचर्णित इति
व्याख्यायामू. 6.सुवर्णे रागोत्तरमपशुद्ध वा. 7.रापसारितात्

8.तारल्य माछत तत् , 9.भवति

545
शोधयेत्पशुसङ्गैश्च क्षीयमाणवणिक्पथम् ।।
एवं द्रव्यं द्विपवन सेतुबन्धमथाकरान् ।
रक्षेत्पूर्वकृतान्न्राजा नवांश्चाभिपवर्त येत् ॥

इत्यध्यक्षप्रचारे द्वितीयेऽधिकरणे जनपदनिवेशः प्रथमोऽध्यायः। आदितो द्वाविंशः.

२०. प्रक, भूमिञ्छिद्रविधानम्.

517 अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत् ।  प्रदिष्टाभयस्थावरजङ्गमानि च ब्राह्मणेभ्यो ब्रह्मसोमारण्यानि 55 1 तपोवनानि च, तपस्विभ्यो गोत्र(त) पराणि प्रयच्छेत् । ताव- न्मात्रमेकद्वारं खातगुप्तं स्वादुफलगुल्मगुच्छमकण्टकिद्रुममुत्तानतो- याशयं दान्तमृगचतुष्पदं भग्ननखदंष्ट्रव्याळमार्गायुकहस्तिहस्ति नीकलभमृगवन विहारार्थ राज्ञः कारयेत् ।

 सर्वातिथिमृगं प्रत्यन्ते चान्यन्मृगवनं भूमिवशेन वा निव- शयेत् ।

 कुप्यप्रदिष्टानां च द्रव्याणामेकैकशो वा वनं निवेशयेत् । द्रव्यवनकर्मान्तानटवीश्च द्रव्यवनापाश्रयाः प्रत्यन्ते हस्तिवन- मटव्या रक्षन् निवेशयेत् । 1 गोरुत. अध्यक्षप्रचा: [२ अधि. २ अध्या wami 568 नागवनाध्यक्षः पार्वतं नादेयं सारसमानूपं च नागवनं विदितर्पयन्तप्रवेशनिष्कासनं नागवनपालै पालयेत् । हस्तिघातिन हन्युः। दन्तयुगं स्वयं मृगस्याहरतः सपादचतुष्पणो लाभः । 55 10 नागवनपाला हस्तिपकपादपाशिकसैमिकवनचरकपारिकार्म कसखा हस्तिभूत्रपुरीषच्छन्नगन्धा भल्लातकीशाखाप्रतिच्छन्नाः पञ्चभिस्सप्ताभिर्वा हस्तिबन्धकीभिः सह चरन्त' शय्यास्थान- पद्यालण्डकूलपा तोद्देशेन हस्तिकुलपर्य विद्युः । 569 यूथचरमेकचरं निर्यूथं यूथपति हस्तिनं व्याळं मत्तं पोतं बद्धं मुक्तं च निबन्धेन विद्युः । अनीकस्थप्रमाणैः प्रशस्त व्यञ्जनाचारान् हस्तिनो गृहीयुः। हस्तिप्रधानो विजयो राज्ञा भू । परानीकव्यूहदर्गस्कन्धावारप्रमर्दना ह्यतिप्रमाणशरीराः प्राणहरकर्माणो हस्तिन इति । 56 4 कळिङ्गाङ्गगजाः श्रेष्ठाः प्राच्याश्रेति करूशजाः । दशार्णाश्चापरान्ताश्च द्विपानां मध्यमा मताः ।। सौराष्ट्रिकाः पाञ्चजनाः तेषां प्रत्यवरास्स्मृताः । सर्वेषां कर्मणा वीर्य जवस्तेजश्च वर्धते ।। इत्यध्यक्षप्रचार द्वितीयेऽधिकरणे भूमिच्छिद्राविधानं द्वितीयोऽध्यायः। आदितस्त्रयोविंशः. -- - निष्कास, कलपो. बन्ध. २१ प्रक.] दुर्गविधानम् 51 २१. प्रक. दुर्गविधानम्. चतुर्दिशं जनपदान्ते साम्परायिकं दैव' कृतं दुर्ग कारयेत् । 566 अन्तद्र्वीपं स्थलं वा, निम्नावरुद्धमौदकं, प्रास्तरं गुहां वा पार्वतं, निरुदकस्तम्वमिरिणं वा धान्वनं, स्वजनोदकं स्तम्ब- गहनं वा वनदुर्ग। तेषां नदीपर्वतदुर्ग जनपदारक्षस्थानं, घान्वनवनदुर्गमटवीस्थान। आपाद्य प्रसारो वा जनपदमध्ये समुदयस्थानं स्थानीयं निवेशयेत् । वास्तुकप्रशस्ते देशे नदीसङ्गमे हृदस्य वा अनि शोष 'स्याङ्के सरसस्तटाकस्य वा वृत्तं दीर्धे चतुरथं वा वास्तुक वशेन प्रदक्षिणोदकं पण्यपुटभेदनसंसवारिपथाभ्यामुपेतम् । तस्य' परिखास्तिस्रो दण्डान्तराः कारयेत् । चतुर्दश द्वादश दशेति दण्डानु विस्तीर्णाः विस्तारादवगाधाः पादोनमर्धं वा त्रिभागमूला मूले चतुरश्राः पाषाणोपहिताः पापाणेष्टकाबद्ध पार्श्वा वा तोयान्तिकारागन्तुतोयपूर्णा वा सपरिवाहा: पद्मग्रा हवती। चतुर्दण्डावकृष्टं परिखायाः षड्दण्डोच्छूितमवरुद्धं तद्विगुण- 575 विष्कम्भं खातद्विप कारयेत् । ऊर्ध्वचयं मञ्चपृष्ठं कुम्भकुक्षिकं वा हस्तिभिर्गोभिश्च क्षुण्णं 1 देव. खानोदकस्थम्ब, आपद्य. वाटविशोष. मुपेतस्य. 6 दण्डान. पवाञ्च 52 अध्यक्षप्रचार २ अधि. ३ अध्या. + Anurun - - Aram कष्टकिगुल्मविषवल्लीप्रतानवन्तं पांसुविशेषेण वास्तुछिद्रं वा पूरयेत् । वपस्योपरि प्राकारं विष्कम्भद्विगुणोत्सेधमैष्टकं द्वादशहस्ता- दूर्ध्वमोजं युग्मं वा आ चतुर्विंशतिहस्तादिति कारयेत् । रथचर्यासञ्चारं तालमूलमुरजकैः कपिशीर्षकै श्वाचिताग्न पृथु. शिलासहितं वा शैलं कारयेत् ! न त्वेव काष्ठमयमग्निरवहितो हि तस्मिन् वसति ! 582 विष्कम्भचतुरश्रमट्टालकमुत्सेधसमावक्षेपसोपानं कारयेत् ॥ त्रिंशदण्डान्तरं च द्वयोरेट्टालक योर्मध्ये सहर्म्यद्वितलां द्वय- र्धायामां प्रतोळीं कारयेत् । अट्टालकप्रतोलीमध्ये विधानुष्काधिष्ठानं सपि धानच्छिद्रफ- लकमंहतमितीन्द्रकोशं कारयेत् । अन्तरेषु द्विहस्तविष्कम्भं पार्थे चतुर्गुणायाममनुप्राकारमष्ट- हस्तायतं देवपथं कारयेत् । दण्डान्तरा द्विदण्डान्तरा वा चार्याः कारयेत् । 587 आग्राह्ये देशे प्रधावितिकां निष्कृर द्वारं च । बहिर्जानुभगिनी' त्रिशूलप्रकारकूटा कपातकण्टकप्रतिसराहिपृ . 1"कविसीसअवधिभसाविय विरायमाणा-कापशीर्षकवृत्तचितसस्थिते. वर्तली- कृतसंस्थानवी राजमाना" इति रायपसणीव्याख्यान -५ ३ " कापशीर्षक वृत्तचित वर्तुलकृत सस्थिते. विशिष्टसस्थान विराजमाना" इति ज्ञाताधर्मकथासूत्रव्याख्याने प.५ " अालका प्राकारोपरिभृत्याश्रीवशेषा" इति रायपसेगीव्याख्याने प. ३ 3 सापि. वा. “चरिका ---आर्या, अष्टहस्तप्रमाणो मार्गः" इति रा. प. प. ३, 5 निष्कर. भवानी. ? आशूलपकरकूपकूटा. २१ प्रका दुर्गविधानम् ष्ठतालपत्रशृङ्गाटकश्चदंष्ट्रार्गळोपस्कन्दनपादुकाम्बरीषोदपानकै छ- न्नपथं कारयेत् । ___प्राकारमुभयतो मण्डलक'मध्यर्धदण्डं कृत्वा प्रतोलीपट्तुला. न्तरं द्वारं निवेशयेत् । पञ्चदण्डादेकोत्तरवृद्धयाऽऽष्टदण्डादिति चतुरश्रं षड्भागाया- मादाधिकमष्टभागं वा। पञ्चदशहस्तादेकोत्तरमाऽष्टादशहस्तादिति तलोत्सेधः। स्तम्भस्य परिक्षेपाष्षडायामा द्विगुणो निखातः चूळि 59 1 कायाश्चतुर्भागः। आदितलस्य पञ्च भागाः शाला वापी सीमागृहं च । दशभागिको द्वौ प्रतिमञ्चौ, अन्तरामाणिहर्म्यं च समु. च्छ्यादर्धतलं, स्थूणावबन्धश्च, आर्धवास्तुकमुत्तमागारं त्रि- भागान्तर वा, इष्टकावबन्धपार्श्व, वामतः प्रदक्षिणसोपानं गूढभित्तिसोपानमितरतः, द्विहस्तं तोरणशिरः, त्रिपञ्चभागि- कौ वा द्वौ कवाटयोगौ, द्वौ द्वौ परिघौ, अरविरिन्द्रकीलः, पञ्चहस्तमणि द्वारं, चत्वारो हस्तिपरिधाः, निवेशार्थ हस्ति- नखः मुखसमस्सङ्क्मोऽसंहार्यो वा भूमिमयो वा निरुदके । प्राकारसमं मुखमवस्थाप्य त्रिभागगोधामुखं गोपुरं कारयेत् । 1 मण्डक. क्षेप यामी. वी द्वी. "छे गरियरयियदटफलिह इदकाला-----छे फेन निएणेलाचार्या शिल्पापाध्यायन रांचत. दृढी बलवान् पारघोऽर्गला इन्द्र कालश्च सम्पाटितकवाटयाधारभूतः प्रवे. शमध्यभागी यस्या सा' इति रायपसेणीव्याख्याने...-५३. माणि. अध्यक्षपचार अधि ३ अध्या wrainianimanavrou s nev- -.-.. . .. .......-.. - ..- .- . 595 प्राकारमध्ये कृत्वा वापी पुष्करिणी द्वार चतुश्शालम- ध्यर्धान्तराणीक कुमारीपुरं मुण्डहर्म्य द्वि'तलं मुण्डकद्वारं भूमिद्रव्यवशेन वा त्रिभागाधिकायामाः भाण्डवाहिनी कु- ल्याः कारयेत। तासु पाषाणकुद्दालकुठारी काण्डकल्पनाः । मुसृण्ठि मुद्गरा दण्डचक्कयन्त्रशतघ्नयः॥ कार्याः कारिकारशूला वेधनायग्राश्च वेणवः । उष्ट्रग्रीव्योऽग्निसंयोगाः कुप्यकलपे च योऽवधिः ।। इत्यध्यक्षप्रचारे द्वितीयेऽधिकरणे दुर्गविधान तृतीयोऽध्यायः । आदित्तश्चतुर्विश . २२. प्रक, दुर्गनिवेशः. -- - - 603 त्रयः प्राचीना राजमास्त्रय उदीचीना इति वास्तुवि- भागः । स द्वादशद्वारो युक्तोदकभूमिच्छन्नपथः । चतुर्दण्डान्तरा रथ्या राजमार्गद्रोणसुखस्थानीयराष्ट्रविवी तपथाः सयोनीयज्यूहश्मशानग्रामपथाश्चाष्टदण्डाः । चतुर्दण्डस्सेतुवनपथः । द्विदण्डो हस्तिक्षेत्रपथः । पञ्चारक्यो रथपथश्चत्वारः पशुपथः । परिणीद्वा. अर्धाववृत्तान्तरमाणिक. सण्ठी . २९ प्रक.) दुर्गनिवेश 55 6010 द्वौ क्षुद्रपशुमनुष्यपथः । प्रवीरे वास्तुनि राजनिवेशा। चातुर्वर्ण्यसमाजीवे वास्तुहृदयादुत्तरे नवभागे यथोक्तीव धानमन्तःपुरं प्राङ्मुखमुदङ्मुख वा कारयेत् । तस्य पूर्वोत्तरं भागमाचार्यपुरोहितेज्यातोयस्थानं मन्त्रिणश्वावसेयुः । पूर्वद- क्षिणं भागं महानसं हस्तिशाला कोष्ठागारं च । ततः परं गन्धमाल्यधान्यरमपण्याः प्रधानकारव क्षत्रियाच पूर्वादि. शमधिवसेयुः । दक्षिणपूर्व भागं भाण्डागारमक्षपटलं कर्मनि षद्याश्च । दक्षिणपश्चिमं भागं कुप्यगृहमायुधागार च । ततः परं नगरधान्यव्यावहारिककान्तिकबलाध्यक्षाः पक्वान्नसुरा- मांसपण्याः रूपाजीवास्ताळापचारा वैश्याश्च दक्षिणां दि शामधिवसेयुः। पश्चिमदक्षिणं भागं खरोष्ट्रगुप्तिस्थानं कर्मगृह च । पश्चिमोत्तरं भाग यानरथशालाः । ततः परमूर्णासूत्रबे णुचर्मवर्मशस्त्रावरणकारवश्शूद्राश्च पश्चिमां दिशमधिसेयुः । उत्तरपश्चिमं भागं पण्यभैषज्यगृहम् । उत्तरपूर्व भागं कोशो गवाश्वं च । ततः परं नगरराजदेवतालोहमणिकारवो ब्रा मणाश्चोत्तरां दिशमधिवसेयुः । वास्तच्छिद्रानुलासेषु श्रेणी- प्रवहणी निकाया आवमेयुः। आपराजिताप्रतिहतजयन्तवैजयन्त कोष्ठकान् शिववैश्रवणा- 61 111 1 निदेश , वहणि "विजआ बैजयन्ता अ जयन्ता अपराजे आ । साहासिद्धिगा चेव पञ्च. 56 अध्यक्षप्रचार {२ अधि, ४ अधी. विश्रीमदिरागृहं च पुरमध्ये कारयेत् । कोष्ठकाल येषु य थोदेशं वास्तुदेवताः स्थापयेत् । ब्राह्मैन्द्रयाम्यसैनापत्यानि द्वाराणि बहिः परिखा याः धनुशतापदृष्टाश्चत्यपुण्यस्थान वनसेतुबन्धाः कार्या । यथादिश च दिग्देवताः । 624 उत्तर पूर्वो वा श्मशानवाटः, दक्षिणेन वर्णोत्तराणाम् । तख्यातिक्रमे पूर्वस्साहसदण्डः ।। पापण्डचण्डालानां श्मशानान्ते वासः ॥ कर्मान्तक्षेत्रवशेन वा कुटुम्बिनां सीमानं स्थापयेत् ॥ तेपु पुष्पफलवाटषण्डकदारान् धान्यपण्यनिचयांश्च अनु- ज्ञाताः कुर्युः । देशकुलीवाट कूपस्थानं सर्वस्नेहधान्यक्षार- लवणभैषज्यशुष्कशाकयवसवल्लूरतृणकाष्ठलोहचर्माङ्गारस्वायुवि- पविषाणवेणुवल्कलसारदारुपहरणावरणाश्मनिचयाननेकवर्पोप- भोगसहान् कारयेत् । नवेनानव शोधयेत् ।। हाऽणुत्तरा सुरा ॥ विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धिगाश्च पञ्चधा अनुत्तर देवाः” इति उत्तराध्ययनसूत्रे, प १०८७ “ इन्द्राण अ खदाण अ रुद्दसिक्वेसमणनामाण भूयाण अ जक्खाण अ अजकोठकिरियाण अ पद्दणि ...उवायिमाणि चिन्ति । इन्द्रस्थ च स्कन्दस्य च रुद्राशिववैश्रवणभागाना भूताना च अक्षाणा च आयीकोछक्रियायाश्च बहूनि उपार्जेतानि तिष्ठन्ति" इति ज्ञानाथर्मकथाजस्त्र प. ७५२. नागपूजा चैत- द्वन्यकाले अबला भासीदिति “कोशसइरम” अध्यायात ज्ञायते. . 1 कोष्ठाल. HamarPatna परिघा. विशिखायां सौवर्णिकप्रचार 89 कालायसस्याभागाभ्यक्तं कृष्णं भवति ।। प्रातिलेपिना रसेन द्विगुणाभ्यक्तं तपनीयं शुकपत्रवर्ण भवति। 105 4 तस्यारम्भे रागविषेषु प्रतिवर्णिकां गृह्णीयात् ॥ तीक्ष्णताम्रसंस्कारं च बुद्धयेत ॥ तस्माद्वज्रमणिमुक्ताप्रवालरूपाणाम वनेयिमानं च रूप्यसुवर्ण भाण्डबन्धप्रमाणानि चेति ॥ समरागं समद्वन्द्वमसक्तपृषितं स्थिरम् । मुविमृष्ट मसंवीत' विभक्तं धारणे मुृृसुखम् ।। अभिनीतं प्रभायुक्त संस्थानमधुरं समम् । मनोनेत्राभिरामं च तपनीयगुणास्मृताः ।। इत्यध्यक्षप्रचार अक्षशालाया सुवर्णाध्यक्षस्त्रयोदशोऽध्याय आदितश्चतुस्त्रिंशः ३२ प्रक, विशिखायां सौवर्णिकप्रचारः, सौणिकः पौरजानपदाना रूप्यसुवर्णमावेशनीभिः कारयेत्। 106 4 निर्दिष्टकालकार्य च कर्म कुर्युः। अनिर्दिष्टकालं कार्यापदेशं कार्यस्यान्यथाकरणे वेतननाशः तद्दिगुणश्चदण्डः । कालाति. पातने पादहीनं वेतनं तद्दिगुणश्च दण्डः। तपनीय कृ. प्रति, मप. 4 णानि प्रस (त्य) क्षकुर्यात्. Fषत. सुप्रमृष्टम् इति व्याख्याने च. अप्रभृष्टमिति च कोचिदिति तत्रैव. पातं. 12 90 अध्यक्षप्रचार- २ अधि, १४ अध्या यथावर्णप्रमाणं निक्षेपं गृह्णीयुस्तथाविधमेवार्पयेयुः। कालान्त- रादपि च तथाविधमेव प्रतिगृह्णीयुरन्यत्र क्षीणपरिशीर्णाभ्याम् । आवेशनिभिस्सुवर्णपुद्गललक्षणप्रयोगेषु तत्तज्जानीयात् । तप्तकलदौतकयोः काकणिकस्सुवर्णे क्षयो देयः' । तीक्ष्ण- काकणीरूप्याद्विगुणो रागप्रक्षेपस्तस्य षड्भागः क्षय' । वर्णहीने माषा'वरे पूर्वस्साहसदण्डः । प्रमाणहीने मध्यमः तुलापतिमानोपधावृत्तमः कृतभाण्डोपधौ च ।। 1075 सौवणिकेनादृष्टमन्यत्र वा प्रयोगं कारयतो द्वादशपणो दण्डः। कर्तुर्द्विगुणः; सापसारश्चेत् । 'अनपसारः कण्टकशोधनाय नीयेत । कर्तुश्च द्विशतो दण्डः पणच्छेदन वा। तुलाप्रतिमानभाण्डं पौतवहस्ताक्रीणीयुः। अन्यथा द्वादश- पणो दण्डः । घनं धनसुषिरं संयूह्यमवलेप्यं सद्धात्यं वासितकं च कारुकर्मा तुलाविषममपसारणं विस्त्रावणं पेटको पिङ्कश्चेति हरणोपायाः। सन्नामिन्युत्कीर्णिका भिन्नमस्तकोपकण्ठी कुशिक्या सकटुक क्ष्या पारि वेल्ययस्कान्ता च दुष्टतुलाः। 1 माणनि सुवर्ण कि जल्कवर्णादि, युद्गल आभरणादि, लक्षण चिद्रितम् प्रयोग: परिवर्तनामिति' इति ब्याख्या. 'देह , माषवछेद " उत्कीर्णिका. उत्कणिका इति व्याख्यायाम् । परि. : ल्याय. विशिखाया सौवर्णिक्रचार 91 रूप्यस्य द्वौ भागावेकं शुल्बस्य त्रिपुटक। तेनाकरोद्गतमवसा 1085 र्यते' तत्रिपुटकाव सारितं ; शुल्वेन शुल्बाव सारितं; वेक्लकेन वेल्लकाव सारित ; शुल्बार्धसारेण हेम्ना हेमाव सारितम् । मूकसूषा पूर्ति किट्टः करटुकमुखं नालासन्दशो' जोङ्गनी सुव- चिंकालवणम् । तदेव सुवर्णमित्य वसरणमार्गा । पूर्वपणिहिता वा पिण्डवालुका मूषभेदादग्निष्टादुड्रियन्ते, प- श्चाद्वन्धनम् । आचितकपत्रपरीक्षायां वा रूप्यरूपेण परिवर्तनं विस्त्रावणम् । पिण्डवालुकानां लोहपिण्डवालकीभर्वा । गाढश्चाभ्युद्धार्यश्च पेटकंः संयूह्यावलेप्यसङ्घात्येषु क्रियते ।सी- सरूपं सुवर्णपत्रेणावलिप्तमभ्यन्तरमष्टकेन बद्धं गाडपेटकः । स- ऐव पटलसम्पुटेष्वभ्युद्धार्यः॥ • पत्रमाश्लिष्टं यमकपत्रं वावलेप्येषु क्रियते । शुल्वं तारं वा गर्भः पत्राणां सङ्घात्येषु क्रियते । शुल्वरूप"सुवर्णपत्रसंहतं प्रमृष्टं सृपार्श्नः; तदेव यमकपत्रसंहतं प्रमृष्टं ताम्रताररूपं चोत्तरवर्णकः। तदुभयं तापनिकषाभ्यां निश्शब्दोल्लेखनाभ्यां वा विद्यात् । अभ्युद्धार्य वदराम्ले लवणोदके वा साद यन्तीति पेटकः । घनषुषिरे वा रूपे सुवर्णमृन्मालुकाहिङ्गलुककल्को वा तप्तो- ऽवतिष्ठते ; दृढवास्तुके वा रूपे वालुकामिश्रं जतुगान्धारपङ्को वा तप्तोऽवतिष्ठते । तयोस्तापनमवध्वसनं विशुद्धिः । सपरिभा ___मपार्यते 2 काप प प 5 प. प्रति १ नालसिन्दशौ इति व्याख्याया पाठ. जागनी प. 10 बन्ध, 1 नाम्ररूप 12 साध. 13 मिश्र, 92 अध्यक्षप्रचार २ अधि १४ अध्या 110 2 ण्डे वा रूपे लवणमुल्कया कटुशर्करया तप्तमवतिष्ठते । तस्य का- थनं शुद्धिः । अब्भ्रपटलमष्टेकन द्विगुणवास्तुके वा रूपे बध्यते तस्यपिहितकाचकस्योदके निमज्जत एकदेशःसीदति, पटलान्त- रेषु वा सूच्या भिद्यते । मणयो रूप्यं सुवर्ण वा धनमुषि- राणां पिङ्कः ॥ तस्य तापनमवध्वंसनं वा शुद्धिगिति पिङ्कः ॥ तस्माद्वज्रमणिमुक्ताप्रवालरूपाणां जातिरूपर्वणप्रमाणपुद्गलल क्षणान्युपलभेत ॥ कृतभाण्डपरीक्षायां पुराणभाण्डप्रतिसंस्कारे वा चत्वारो हर- णोपायाः---परिकुट्टनमवच्छेदनमुल्लेखनं परिमर्दनं वा ॥ पेटकापदशेन पृषितं गुणं पिटकां वा यत् परिशातयन्ति तत्परिकुट्टनम् ॥ यद्विगुणं वास्तुकानां वा रूपे सीसरूपं प्रक्षिप्य अभ्यन्त रमवच्छिन्दन्ति तदेवच्छेदनम् ॥ यत् धानानां तीक्ष्णेनोल्लिखन्ति तदुल्लेखनम् ।। हरितालमनश्शिलाहिङ्गुलकचूर्णानामन्यतमेन कुरुविन्दचूर्णेन वा वस्त्रं संयूह्य यत् परिमृद्गन्ति तत् परिमर्दनम् ॥ तेन सौवर्णराजतानि भाण्डानि क्षीयन्ते । न चैषां किञ्चदव- रुग्णं भवति । 1 तस्स विहितकाचस्य , काचस्योदके इति व्याख्यायां पाठः. ल्युक २३ प्रक. कोष्टागाराध्यक्ष 93 भग्नखण्डघृष्टानां संयूह्यानां सहशेनानुमानं कुर्यात् । अवले. 111 3 प्या नां यावदुत्पाटितं तावदुत्पाटयानुमानं कुर्यात् । विरूपाणां वा तापनमुदकपेषणं च बहुशः कुर्यात् । अवक्षेप प्रातमानपग्निर्गण्डिका भण्डिकाधिकरणी पिच्छस्स्सूत्रं चेल्लमवोल्लनं शिर उत्सङ्गो मक्षिका स्वकायेक्षादृतिरुदकशरावम ग्निष्ठामिति काचं विद्यात् । राजतानां विस्त्र मलग्राहि परुषं प्रत्सीनं विवर्ण वा दुष्टमिति विद्यात् । एवं नवं च जीर्ण च विरूपं च विभाण्डकं । परिक्षतात्यय चैषां यथोद्दिष्टं प्रकल्पयेत् ॥ इत्यध्यक्षप्रचारे विशिखायां सौवर्णिकप्रचार चतुर्दशोऽध्याय . आदिनः पञ्चत्रिंशः. ३३ प्रक. कोष्ठागाराध्यक्षः, कोष्टागाराध्यक्षः सीताराष्ट्रकायमपरिवर्तकमामिल्यकापमित्य- कसिंहनि कान्यजातव्ययप्रत्यायोपस्था नान्युपलभेत । साताध्यक्षोपनीतः सस्यवर्णकस्सीता ।। पिण्डकरः, षड्भागः, सेनाभक्तं, बलि', कर , उत्सङ्ग., पार्थ, पारिहीणिकं, औपाय- निकं, कौष्ठयकं च राष्ट्रम् ।। लख्या. 1चल्ल बोल्लने, चेल्लबोलनामित्येक पद केचित्पठन्तीति व्याख्या. हति, 94 अध्यक्षप्रचार २ अवि. १ - अध्या, 1122 धान्यमूल्यं, कोशनिर्हार , प्रयोगप्रसादान च क्राथिमम् । सस्यवर्णानामर्घान्तरेण विनिमय परिवर्तकः । सस्ययाचनमन्यत' प्रामित्यकम् । तंदेव प्रतिदानार्थमापमित्यकम् । कुट्टकरोचकसक्तुशुक्तपिष्टकर्म तज्जीवनेषु तेलपीडनमौर भ्रचा क्रिकेष्विक्षूर्णां च क्षारकर्म सिंहनिका' । नष्टमस्मृतादिरन्यजात । विक्षेप'व्याधितान्तरारम्भशेषं च व्ययमसायः । तुलामानान्तरं हस्तपूरणमुत्करो व्याजी । पर्युषितं पार्जितं चोपस्थानमिति । धान्यस्नेहक्षारलवणानां धान्यकल्पं सीताध्यक्षे वक्ष्यामः । सर्षिस्तैलवसामज्जानलाहाः । फाणितगुडमत्स्यण्डिकाखण्डर्शकराः क्षारवर्गः । सैन्धवसामुद्रविडयवक्षारसौवर्चलोद्भेदजा लवणवर्गः । सौद्रं माद्विर्कं च मधु । इक्षुरसगुळ मधुफाणितजाम्बवपनसानामन्यतमा मेषशृङ्गीपिप्प लीकाथाभिषुतो मासिष्षाण्मासिकस्सांवत्सारको वा चिद्भिटो- र्वारुकेाकाण्डाम्रफलामलकावसुनः शुद्धो वा शुक्तवर्गः । वृक्षाम्लकरमर्दाभ्रविदलामलकमातुलुङ्गकोलबदरसौवीरकपरू षकादिः फलाम्लवर्गः । नास्ति. मौड, हति, सहानका इति व्याख्याया पाठ, विक्षेपो, 5 मार्द्विक. । - ---.३३ प्रक.] कोष्ठागाराध्यक्षः 95 दधिधान्याम्लादि द्रवाम्लवर्गः । पिप्पलीमरीचशृङ्गिबेराजाजिकिराततिक्तगौरसर्षपकुस्तुम्बुरु- 114 6 चोरकदमनकमरुवकशिग्रुकाण्डादिः कटुकवर्गः ॥ शुष्कमत्स्यमांसकन्दमूलफलशाकादि च शाकवर्गः ॥ तथोऽर्धमापदर्थं जानपदानां स्थापयते । अर्धमुपयुञ्जीत । नवे चानवं शोधयेत् ॥ क्षुण्णधृष्टपिष्टभृष्टानामार्द्रशुष्कसिद्धानां च धान्यानां वृद्धि- क्षयप्रमाणानि प्रत्यक्षाकुर्वीत ।। ___ कोद्रवव्रीहीणाम सारः । शालीनामष्ट भागोन । त्रिभागोनो वर'काणाम् । प्रियङ्ग्णामर्धं सारः । चमसीमुद्रमाषाणामर्धपा- दोन । शैब्यानामर्धं सारः। विभागोनः मसूराणाम् ॥ पिष्टमाम कुल्माषाश्चाध्यर्धगुणाः । द्विगुणो यावकः । पुलाकः पिष्ट च सिद्धम् ॥ कोद्रववरकोदारकाप्रियङ्गूणां त्रिगुणमन्नं । चतुर्गुणं व्रीहीणाम्।। पञ्चगुणं शालीनाम् ॥ तिमिनमपरान्नं द्विगुणमर्धाधिकं विरूढानास् । पञ्चभागवृद्धिःभृष्टानाम् । कळायो द्विगुण । लाजा भरुजाश्र 1158 षट्कं तैलमतसीनाम् । निम्बकुशाम्रकपित्थादानां पञ्चभागः। 1जाजी. नवेन च इति व्याख्यायाच पाठ मर्ध. वर. नव भागवृद्धिश्च । उदारकस्तुल्य । अवोधमाश्चक्षणा । तिला यवा मुद्माषाश्च घृष्ठाः । पश्चभागवृद्धिोधम. सक्तवश्च । पादोना कलायचमसी। मद्ग ना, मधुसराणाम. sमाम, तिमिरमपराणा. 10 भ्र 96 अध्यक्षप्रचार F२ अधि. १५ अध्या, 1161 116 1 चतुर्भागिकास्तिलकुसुम्भ'मधूकेङ्गुदीस्नेहाः । कार्पासक्षौमाणां पञ्चपले पल मूत्रम् । पञ्चद्रोणे शालीनां च दशा'ढकं तण्डुलानां कलभभोजनम् । एकादशकं व्याळानां । दशकं औपवाह्यानां । नवकं सान्नाह्या नाम् । अष्टकं पत्तीनाम् । सप्तकं मुख्यानाम् । घटुं देवीकुमा राणाम् । पञ्चकं राज्ञाम् ॥ ___ अखण्डपरिशुद्धानां वा तण्डुलानां प्रस्थं चतुर्भागस्सूपः सूप- षोडशो लवणस्यांशः चतुर्भागस्सर्पिषः तैलस्य वा एकमार्यभ- पुंस षड्भागस्सूपः अर्धस्नेहमवराणाम् । पादोन स्त्रीणाम् । अर्ध बालानाम् । मांसपलावंशत्या स्नेहार्धकुडुम्वः, पलिको लवणस्यांशः, क्षार- पलयोग, द्विधरणिकः कटुकयोगः, दनश्वार्धपस्थः । तेनोत्तरं व्याख्यातम् । शाकानामध्यर्धगुणः । शुष्काणां द्विगुणस्स चैव योगः । हस्त्यश्चयोस्तदध्ययक्षे विधाप्रमाणं वक्ष्यामः । बलीवर्दानां माषद्रोणं यवानां वा पुलाकश्शेषमश्वविधानम् । विशेषो घाणपिण्याकतुला कणकुण्डकं दशाढकं बा। 1174 द्विगुणं महिषोष्ट्राणाम् । कुसुम्ब, पल द्वादशा. प्रस्थ इति व्याख्याया राठ 5.प्र १४ प्रक. पण्याध्यक्षः 97 अर्धद्रोणं खरपृषतरोहितानाम् । 1175 आढकमेणकुरङ्गाणाम् । अर्धाढकमजैळकवराहाणां द्विगुण वा आकण्ठ 'कुण्डकम् । प्रस्थौदनश्शुनाम् । हंसक्रौञ्चमयूराणामर्धप्रस्थ । शेषाणामतो मृगपशुपक्षिव्याळानामेकभक्तादनुमानं ग्राहयेत् । अङ्गारान् तुषान् लोहकर्मान्तभित्तिलेप्यानां हार येत् । कणिकाः दासकर्मकरस्पकराणामतोऽन्यदौदनिकापूपिकेभ्यः प्रयच्छेत् । तुलामानभाण्डं रोचनीदृषन्मुसलोलूखलकुट्टकरोचकयन्त्रपत्र- कशूर्पचालनि काकण्डोळीपिटकसंमार्जन्यश्चोपकरणानि । मार्जकरक्षकपरकमायकमापकदायकदापकालाकाप्रतिग्राहक- दासकर्मकरवर्गश्च विष्टिः ॥ उच्चैर्धान्यस्य निक्षेपो मूताः क्षारस्य संहताः । मृत्काष्ठकोष्टा स्नेहस्य पृथिवी लवणस्य च ।। इत्यध्यक्षप्रचारे काष्ठागाराध्यक्षः पञ्चदशोऽध्यायः. आदितष्षट्त्रिंशः ३४. प्रक, पण्याध्यक्षः. पण्याध्यक्षः स्थलजलजानां नानाविधानां पण्यानां स्थलपथ- 118 4. वारिपथोफ्यातानां सारफल्ग्वर्घान्तर पियापियतां च विद्यात् । । कण. - लेख्यानाहार. कर्णिका. नी. कौष्ठ. 13 अध्यक्षप्रचार [३अधि १६ अध्या 1134 तथा विक्षेपसक्षेपविक्रय प्रयोगकालान् । यच्च पण्यं प्रचुरं स्यात्तदेकीवृत्यामारोपयेत् । प्राप्तेऽर्धे वाs- र्धान्तरं कारयेन् । स्वभूमिजानां राजपण्यानामेकमुख व्यवहार स्थापयेत् । पर- भूमिजानामनेकमुखम् । उभय च प्रजानामनुग्रहेण विक्रापयेत् । स्थूलमपि च लाभ प्रजानामौपघातिक वारयेत् । अजस्रपण्यानां कालोवरोध सङ्कुलदोष वा नोत्पादयेत् । बहुमुख वा राजपण्यं वैदेहकाः कृतार्धं विक्रीणीरन् ! छेदा- नुरूपं च वैधरणं दध्युः । षोडशभागो मानव्याजी । विंशतिभागस्तुलाभानम् । गण्य- पण्यानामेकादशभागः। परभूमिजं पण्यमनुग्रहेणावाहयेत् नाविकसार्थवाहेभ्यश्च प रिहारमायतिक्षम दद्यात् । अनभियोगश्चार्थेष्वागन्तूनामन्यत्र सभ्योपकारिभ्यः ।। पण्याधिष्ठातारः पण्यमूल्यमेकमुखं काष्ठं द्रोण्यामेकच्छिद्रापि धानायां निदध्युः । अह्नश्चाष्टमे भागे पण्याध्यक्षस्यार्पयेयुः " इदं विक्रीतमिदं शेषमिति " । तुलामानभाण्डकं चार्पयेयुः ॥ 1197 इति स्वविषये व्याख्यातम् । ____1 बहेयेन, योग चा. कोष्ट विं, भाण्ड, अष्टाध्यक्ष 99 Aawe --. .. wwww - --- - - -..-- परविषये तु-पण्यप्रतिपण्ययोर्धमूल्यं च आगमय्य शुल्क 119 8 वर्तन्यातिवाहकगुल्मतरदेयप्रक्तभानव्ययशुद्धमुदयं पश्येत् । अस- त्युदये भाण्ड 'निर्वहणेन पण्यप्रतिपण्यार्धेण 'वा लामं पश्येत् । ततस्सारपादेन स्थलव्यबहारमध्वना क्षेमेण प्रयोजयेत् । अट- व्यन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्ग गच्छेदनुग्रहार्थम् । आपदि सारमात्मानं वा मोक्षयेत् । आत्मनो वा भूमि- मप्राप्तः सर्वदेयविशुद्धं व्यवहरेत् । वारिपथे च यानभागकपथ्यदनपण्यप्रतिपण्यार्धप्रमाणयात्रा- कालभयप्रतीकारपण्यपत्तनधारित्राण्युपलभेत ।। नदीपथे च विज्ञाय व्यवहार चरित्रतः । यतो लाभस्ततो गच्छेदलाभं परिवर्जयेत् ।। इत्यध्यक्षप्रचारे पण्याध्यक्षप्षोडशोऽध्याय . आदितस्सप्तत्रिंशः. ३५. प्रक, कुप्याध्यक्षः कुप्थाध्यक्षो द्रव्यवनपालैः कुप्यमानाययेत् । द्रव्यवनकर्मा- 121 1 न्तांश्च प्रयोजयेत् । द्रव्यवनच्छिदा च दयपत्ययं च स्थापये- दन्यत्रापद्भयः ।। कुष्यवर्गः-~~-शाकतिनि शधन्वनार्जुनमधूकतिलकसालशिंशु- राहक भाण्डा प्रतिपण्यानयनेन गतिमि 5 रेत. 6बा. शपा. 100 अध्यक्षप्रचार • अघि. १७ अध्या. 121 8 पारिमेदराजादनशिरीषखदिरसरलतालसर्जाश्वकर्णसोमवल्कक शाम्रप्रियकवादिस्मारदारुवर्गः ॥ उटजचिमियचच' वेणुवंशसातिनकण्टकमाल्लूकादिः वेणुवर्ग । वेत्रशोकवल्ली वाशीश्यामलतानागलतादिर्वल्लीवर्गः ।। मालतीदुर्वार्कशणगवेधु कातस्यादिः वल्कवर्गः ॥ मुञ्जबल्बजादि रज्जुभाण्डम् ॥ ताळीताळभूर्जानां पत्रम् । किशुककुसुम्भकुङ्कुमानां पुष्पम् ।। कन्दमूलफलादिरौषधवर्गः ॥ काळकूटवत्सनाभहालाहलमेपशृङ्गमुस्ताकुष्ठमहाविषवेल्लितक- गौरार्द्रवालकमार्कटहैमवतकालिङ्गकदारदकांकोल सारक्रोष्टका. 1227 दीनि विषाणि । सर्पाः कीटाश्च त एव कुम्भगता विषवर्ग। गोधसिरकद्वीपिशिंशुमारसिंहव्याघ्रहस्तिमहिषचमरसृभरखड्ग गोभृगगवयानां चर्मास्थिपित्तस्त्रावास्थिदन्तशृङ्गखुरपुच्छान्यन्ये षां वाऽपि मृगपशुपक्षिव्याळानाम् । 1238 कालायसताम्रवृत्तकांस्यसीसत्रपुवैकृन्तकारकूटानि लोहानि । विदळमृत्तिकामयं भाण्डम् । अङ्गारतुषभस्मानि मृगपशुपक्षिव्याळी वाटा: काष्ठतृणवाटा श्चेति । चाप ल्लुका हला लुका, शोकवली इति व्याख्यापाठ र कोल. को , साराष्ट्रकादीनि. म ५ व्याल, ३६ प्रक. आयुधागाराध्यक्ष 101 -~.... 1238 बहिरन्तश्च कर्मान्ता विभक्तास्सर्वभाण्डिकाः । आजीवपुररक्षार्थाः कार्याः कुप्योपजीविना ॥ इत्यध्यक्षप्रचारे कुप्याध्यक्षः सप्तदशोऽध्याय आदितोऽष्टत्रिंशः ३६ प्रक. आयुधागाराध्यक्षः. आयुधागाराध्यक्षः साङ्गामिक दौर्गकर्मिकं परपुराभिधा- तिकं चक्रयन्त्रमायुधमावरणसुपकरणं च तज्जातकारुशिल्पिभिः कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभि कारयेत् । स्वभूमौ च स्थापयेत् । स्थानपरिवर्तनमानपपदान' ज बहुशः कुर्यात् । ऊष्मोपस्नेहकिमिभिरूपहन्यमानमन्यथा स्थापयेत् । जातिरूपलक्षणप्रमाणागममूल्यानिक्षेपैश्चोपलभेत । सर्वतोभद्रजामदग्नथबहुमुखविश्वासघातिसङ्घाटीयानकपर्जन्य कार्धबाहू र्घ्ववाहूनि स्थित यन्त्राणि । पञ्चालिक देवदण्डसूकरिकामुसल पष्टिहस्तिवारकतालवृन्तमु 1243 द्वरगदास्पृक्तलाकुद्दालास्फाटिमौद्धाटिम शतानि त्रिशूलचक्राणि चलयन्त्राणि ॥ शक्तिप्रासकुन्तहाटकभिण्डिवालशूलतोमरवराहकर्णकणयकर्ष- णत्रासिकादीनि च हुलमुखानि । 1 रन्ताच, 2 विनाम. मिषु तपप्रवानप्रदान न्यकबाहू. 6 स्थिर. पाञ्चालिक, टिमोत्पाटमोद्वाटिम. नी. 102 अध्यक्षप्रचार [२ अधि. १८ अध्या 1253 तालचापदारवशार्ङ्गाणि कार्मुककोदण्डब्रूणा धनूंषि । पूर्वार्कशणगवेक्षु वेणुस्नायूनि ज्याः । वेणुशरशलाकादण्डामननाराचाश्च इषवः । तेषां मुखानि छेदनभेदनताडनान्यायसास्थिदारवाणि । निस्त्रिंशमण्डलाग्नालियष्टयः खङ्गाः। खङ्गमहिषवारणविषाणहारवेणुमूलानि त्सरकः । परशुकुठारपट्टसखनित्रकृद्दालचक्र काण्डच्छेदनाः क्षुरकल्पाः। यन्त्रगोप्पणमुष्टिपाषाणरोचनीदृषदश्च आयुधानि । लोहचालिकापट्टकवचमूत्रकं कर्कटशिंशुमारकखडङ्गिधेनुक हस्तिगोचर्मखुरशृङ्गसङ्घात वर्माणि शिरस्त्राणकण्ठत्राणकूर्पास कञ्चुकवारवाणपट्टनागोदरिकावेरि' चर्महस्तिक' तालमूलधमनि- काकवाटकिटिकाप्रतिहलबलाहकान्ताश्च आवराणि । 1268 हस्तिरथवाजिनां योग्यभाण्डमालङ्कारिकं सन्नाहकल्पना- श्वोपकरणानि। ऐन्द्रजालिकमोपनिषदिकं च कर्म कर्मान्तानां च । इच्छामारम्भनिष्पत्तिं प्रयोगं ब्याजमुद्देयम् । क्षयव्ययौ च जानीयात् कुप्यानामायुधेश्वरः ।। इत्यध्यक्षप्रचारे आयुधागाराध्यक्षः अष्टादशोऽध्याय आदित एकोनचत्वारिंश' 1 बेथुनकच' इति व्याख्याने पाठशारायचा 4 लोहजा. पेठि. हस्तिकर्ण. 'व्याजिमुद्यमम् . ३७ प्रक तुलासानपौतवम् 103 ६७ प्रक. तुलामानौतवम्, 1274 पौतवाध्यक्षः पौतवकर्मान्तान् कारयेत् । 1274 धान्यमापा दश सुवर्णमापक: पञ्च वा गुञ्जा। ते पोडश सुवर्णः कर्षों वा चतुःकर्ष पलम् । अष्टाशीतिगौरसर्पपा रूप्यमाषक । ते षोडश धरणम् । शैब्यानि वा विंशतिः । विंशतितण्डुलम् वज्रधरणम् । अर्धमाषकः, माषक , द्रौ, चत्वार , अष्टौ' माषका', सुवर्णों द्वौ, चत्वारः, अष्टौ सुवर्णा, दश, विंशति त्रिंशत्, चत्वारिं- शत्, शतमिति । तेन धरणानि व्याख्यातानि। प्रतिमानान्ययोभयानि मागधमेकलशैलमयानि, यानि वा नोदकप्रदोहाभ्यां वृद्धिं गच्छेयरुष्णेन वा ह्रासम् । षडङ्गुलादूर्ध्वमष्टाङ्गुलोत्तराः दश तुला कारयेल्लोहपलादूर्ध्वमे- कपलोत्तरायन्त्रमुभयतः शिक्यं वा । पञ्चत्रिंशत्पललोहां द्विसप्तत्यङ्गुलायामां समवृत्तां कारयेत्। 128 3 तस्याः पञ्चपलिक मण्डलं बध्मा समकरणं कारयेत् । ततः कर्षोत्तरं पलं पलोत्तरं दशपलं द्वादश, पञ्चदश विंशतिरिति कारयेत् । तत आशतादृशोतरं कारयेत् । अक्षेषु नान्दीपि नद्धं कारयेत् । - 1 अष्टौ सुवर्णा दश, 2 प्रदेहा. मिति पदानि. कारयेत् । नद्धीपिनद्धं. 104 अध्यक्षप्रचार २ अधि. १९ अध्या. 1254 द्विगुणलोहां तुलामतष्षण्णवत्यङ्गुलायामां परिमाणीं का येत् । तस्या शतपदादूर्ध्र्वं विंशति , पञ्चात्, शतमिति पदानि कारयेत् । विंशतितौलिको भार दशधरणिकं पलम् । तत्पलशतमायमानी । पञ्चपलावरा व्यावहारिकी भाजन्यन्त पुरभाजिनी च । तासामर्धरणावरं पलम् । द्विपलावरमुत्तरलोहम् । षड ङ्गुलावराश्चायामा। पूर्वयो. पञ्चपलिकः प्रयामो मांसलोहलवणमणिवर्जम् । काष्ठतुला अष्टहस्ता पदवती प्रतिमानवती मयूरपदाधि- ष्ठिता। 1994 काष्टपञ्चविंशतिपलं तण्डुलप्रस्थसाधनम् । एष प्रदेशो बहल्पयोः । इति तुलापातमानं व्याख्यातम् ! अथ धान्यमाषद्विपलशतं द्रोणमाययानम् । सप्ताशीतिपलशतमर्धपलं च व्यावहारिकम् । पञ्चसप्ततिपलशतं भाजनीयम् ।। द्विषष्टिपलशतमपलं चान्त पुरभाजनीयम् । तेषामाढकप्रस्थकुडुम्बाश्चतुर्भागावराः । षोडशद्रोणा वारी21 डवा खारी. ३७ प्रक] तुलामानपौतवम् 105 wwwmnvirtun.t oimmamatha-raununmahapan विंशत्तिद्रोणिकः कुम्भः । कुम्भैर्दशभिर्वह.! शुष्कसारदारुमय समं चतुर्भागशिखं या कारयेत् । अन्तश्शिखं वा। रसस्य तु मुरायाः पुष्पफलयो. तुषाङ्गाराणां सुधायाश्च शिखामानं द्विगुणोत्तर वृद्धिः। सपादपणो द्रोणमूल्यम् । आढकरय पादोनः। पामाषकाः प्रस्थस्य । मापक. कुडुबस्य। द्विगुणं रसादीनां मानमूल्यम् । विंशतिपणा प्रतिमानस्य । तुलामूल्यं त्रिभाग। चतुर्माषिक प्रातिवेधनिकं कारयेत् । अप्रतिविद्धस्यात्ययः सपाद सप्ताशतीपणः । प्रातिवेधनिकं काकणीकपहरहः पौतबाध्यक्षाय दधुः । द्वात्रिंशद्भागस्तप्तव्याजी सर्पिषश्चतुष्पष्टिभागस्तैलस्य । पञ्चाशद्भागो मानस्रावो द्रवाणाम् । कुडम्बाश्र्धचतुरष्टभागानि मानानि कारयेत् । कुडुम्बा श्चतुराशीतिः वारकस्सर्पिषो मतः । चतुष्षष्टिस्तु तैलस्य पादश्च घटिकाऽनयोः ॥ इत्यध्यक्षप्रचारे तुलामानपौतवं, एकोनविंशोऽध्यायः आदितश्चत्वारिंशः 1811 - - ... pintersrum समयम्, "--डबा 14 106 अध्यक्षप्रचार [२ अधि २० अध्या, ३८ प्रक. देशकालमानम्, 1314 मानाध्यक्षो देशकालमानं विद्यात् । अष्टो परमाणवो रथचक्रविप्रुट् । ता अष्टो लिक्षा। ता अष्टौ यूकामध्य । ते अष्टौ यवमध्यः । अष्टौ यवमध्याः अङ्गुलं; मध्यमस्य पुरुषस्य मध्यमाया अङ्गुल्या मध्यप्रकर्षो वाऽङ्गुलम् । चतुरङ्गुलो धनुर्ग्रहः । अष्टाङ्गुला धनुर्मुष्टिः । द्वादशाङ्गुलो' वितस्ति' छायापौरुषं च । चतुर्दशाङ्गुलं शमश्शलः परिरयः पदं च । द्विवितस्तिररत्नि प्राजापत्यो हस्तः । सधनुर्ग्रहः पौतवविवीतमानम् । सधनुर्मुष्टिः किष्कुः कंसो वा। द्विचत्वारिंशदङ्गुलस्तक्ष्ण. क्राकचिक किष्क्रुः स्कन्धावार दुर्गराजपरिग्रहमानम् । चतुपञ्चाशदङ्गुल. कुप्यवनहस्तः। 1894 चतुरशीत्यङ्गुलो व्यामो रज्जमानं खातपौरुषं च । च'तुररत्निर्दण्डो धनुनाळिकापौरुषं च . । हुला. द्वाच चौक.

  • नास्ति, ३४ प्रक.]

देशकालमानम् 107 1831 गार्हपत्यमष्टशताङ्गुलं धनुः पथिप्राकारमानं पौरुषं च अग्नि चित्यानाम् । षट्कंसो दण्डो ब्रह्मदेयातिथ्यमानम् । दशदण्डो रज्जुः । द्विरज्जुकः परिदेशः। त्रिरज्जुकं निवर्तनम् । एकतो द्विदण्डाधिको बाहुः । धनुस्सहस्रं गोरुतम् । चतुर्गोंरुतं योजनम् । इति देशमानं व्याख्यातम् । कालमानमत ऊर्ध्वम् । त्रुटो लवो निमेषः काष्ठा कला नाळिका मुहूर्तः पूर्वा- परभागौ दिवसो रात्रि' पक्षो मास ऋतुरयनं संवत्सरो युगमिति काला । द्वौ त्रुटौ लवः। द्वौ लवौ निमेषः । पञ्च निमेषाः काष्ठा । त्रिंशत्काष्ठाः कला। चत्वारिंशत्कला' नाडिका । सुवर्णमाषकाश्चत्वारश्चतुरङ्गुलायामाः कुम्मच्छिद्र माढकमं- भसो वा नाळिका। दिनाळिका' मुहूर्तः । 1 द्विधन. 2 तुटो, श्रुटिरिति व्याख्यानुसारी पाठ. नाडिका. 4 तुटी. द्रकामा. नाडिका. द्विनाडिको. 108 अध्यक्षप्रचार २ अधि२० अध्या. पञ्चदशमुहूर्तो दिवमो रात्रिश्च चैत्रे' मास्याश्वयुजं च मासि भक्त । ततः परं त्रिभिर्मुहूर्तैरन्यतरष्षण्मासं वर्धते ह्रास ने चेति । छायायामष्टपौरुण्यामष्टादशभागश्छेदः पौरुष्यां चतुर्दश- भाग चतुप्पौरुष्यायभाग द्विपौरुष्यां षड्भागः पौरुष्यां चतुर्भाग' अष्टाङ्गुलायां त्रयोदश भागाः च तुरङ्गुलायां अ- ष्टभागाः अच्छायो मध्याह्न इति । 1342 परावृत्ते दिवसे शेषमेवं विद्यात् । आषाढे मासि नष्टच्छायो मध्याह्नो भवति । अत' पर श्रावणादीनां षण्मामानां द्वयङ्गुलोत्तरा माघादी- नां द्वयगुळावरा छाया इति । पञ्चदशाहोरात्रा पक्षः। सोमाप्यायनश्शुक्लः। सोमावच्छेदनो बहुलः । द्विपक्षो मासः। त्रिंशदहोरात्रः प्रकर्ममासः ! सार्धस्सौरः। अर्धन्यूनश्चान्द्रमासः। सप्ताशतिर्नक्षत्रमासः। द्वात्रिंशत् मलमास। पश्चत्रिंशदश्ववाहायाः। चत्वारिंशद्धस्तिवाहायाः। 1 चैत्रे वाश्व. स. योऽष्ट. नास्ति, द्वौ मासावृतुः !

   श्रावणः पोष्ठपदश्च वर्षाः ।                                                  1351
   आश्वयुज कार्तिकश्च शरत् ।
   मार्गशीर्षः पौषश्च हेमन्त ।
   माघः फाल्गुनश्च शिशिर ।
   चैत्रो वैशाखश्च वसन्त ।
   ज्येष्ठामूलीय आपाउच ग्रीष्मः
   शिशिराद्युत्तरायणम् ।
   वर्षादि दक्षिणायनम् ।
   द्वयनस्संवत्सर ।
   पञ्चसवत्सरो युगामिति ।
     दिवसस्य हरत्यर्कष्षष्टिभागमृतौ ततः ।
     करोत्येकमहश्छेदं तथैवैकं च चन्द्रमाः ॥
     एवमतृतीयानामब्दानामधिमासकम् ।
     ग्रीष्मे जनयतः पूर्व पञ्चाब्दान्ते च पश्चिमम् ।।
        यध्यक्षप्रचारे देशकालमानं विंशोऽध्यायः
              अदित एकचत्वारिंशः
              ३९ प्रक. शुल्काध्यक्षः
 शुल्काध्यक्ष. शुल्कशालाध्वजं च प्राङ्मुखं उदङ्मुखं वा

महाद्वाराभ्याशे निवेशयेत् ।

                 1 शाला 110

अध्यक्षप्रचार २ आवि. २१ अध्या 1385 शुल्कादायिनश्चत्वार पञ्च वा सार्थोपयातान् वणिजो लिखेयु ---- 'के कुतस्त्याः कियत्पण्याः क चाभिज्ञानमुद्रा वा कृता" इति। अमुद्राणामत्ययो देयद्विगुणः । कुटमुद्राणां शुल्काष्टगुणो दण्ड । भिन्नमुद्राणामत्ययो घटिकास्थाने स्थानम् । राजमुद्रापरिवर्तने नामकृते वा सपादपणिकं वहनं दापयेत् । ध्वजमूलोपस्थितस्य प्रमाणमधं च वैदेहकाः पण्यस्य ब्रूयु:- 1383 "एतत्प्रमाणेनार्धेण पण्यमिदं का क्रेतेति" त्रिरुद्धोषित- मर्थिभ्यो दद्यात् । क्रेतुसङ्घर्षे मूल्यवृद्धिस्सशुल्का कोशं गच्छेत् शुल्कभयात्पण्यप्रमाणं मूल्यं वा हीनं ब्रुवतस्तदतिरिक्तं राजा हरेत् । शुल्कमष्टगुणं वा दद्यात् । तदेव निविष्टपण्यस्य भाण्डस्य हीनप्रतिवर्णकेनार्धापकर्षण मारभाण्डस्य फल्गुभाण्डेन प्रतिच्छादने च कुर्यात् । प्रतिक्रेतृभयाद्वा पण्यमूल्यादुपरी मूल्यं वर्धयतो मूल्यवृद्धिं राजा हरेत्, द्विगुणं वा शुल्कं कुर्यात् । तदेवाष्टगुणमध्यक्षस्य छादयतः । तस्माद्विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः। तर्कः फल्गुभाण्डानामानुग्राहिकाणां च । 1371_ध्वजमूलमतिकान्तानां चाकृतशुल्कानां शुल्कादष्टगुणो दण्डः। ६९ प्रक.] शुल्काध्यक्ष 111 पथिकोत्पथिकास्ताद्विद्युः । वैवाहिकमन्वायनमौपयानिकं यज्ञकृत्यप्रसवनैमित्तिक देवे- 1872 ज्याचौळोपनयनगोदानव्रतदीक्षणादिषु क्रियाविशेषेषु भाण्ड- मुच्छुल्कं गच्छेत् । अन्यथावाहि नस्स्तेयदण्डः। कृतशुल्केनाकृतशुल्कं निर्वाहयतो द्वितीयमेकमुद्रया' भित्वा पुटमपहरनो वैदेहकस्य तच्च तावच्च दण्ड ! शुल्कस्थानादगोमयपलालं प्रमाण कृत्वाऽपहरत उत्तमस्सा- हसदण्ड । शस्त्रवर्मकवचलोहरथरत्नधान्यपशूनामन्यतमानिर्वाह्यं निर्वाह- यतो यथावधुषितो दण्डः पण्यनाशश्च । तेषामन्यतमयानयने बहिरेवोच्छुल्को विक्रयः। अन्तपालः सपादपणिकां, वर्तनीं गृहणीयात् । पण्यवहनस्य पणिकामेककुरस्य, पशूनामर्धपाणका, क्षुद्रप- शूनां पादिकां, अंसभारस्य माषिकाम् । नष्टापहृतं च प्रतिविदध्यात् । वैदेश्यं सार्थ कृतसारफल्गुभाण्डविचयनमभिज्ञानं मुद्रां च दत्वा प्रेषयेदध्यक्षस्य । वैदेहकव्यञ्जनो वा सार्थप्रमाणं राज्ञः प्रेषयेत् । तेन प्रदेशेन राजा शुल्काध्यक्षस्य सार्थप्रमाणमुपदिशत् सर्वज्ञत्वख्यापनार्थम् । ततस्सार्थमध्यक्षोऽभिगम्य ब्रूयात्--- वादि. 2 मुद्राया पन्यपुट 1384 112 अध्यक्षप्रचार अधि. १३ अध्या, "इदममुष्यामुष्य च सारभाण्डं फल्गुभाण्डं च न नि गृहितव्यं एष राज्ञः प्रभावः" इति । निगृहितफल्गुभाण्डं शुल्काष्टगुणो दण्ड । सारभाण्डं सर्वा- पहारः राष्ट्रपीडाकरं भाण्डमुच्छिन्द्यादफलं च यत् । महोपकारमुच्छुल्क कुर्याद्वीजं तु दुर्लभम् ॥ इत्यध्यक्षप्रचारे शुल्काध्यक्ष एकविशोऽध्याय आदितो द्विचत्वारिंशः, ४० प्रक शुल्कव्यवहारः. 1888 शुल्कव्यवहारः बाह्यमाभ्यन्तरं चातिथ्यम् । निष्काम्यं प्रवेश्यं च शुल्कम् । प्रवेश्यानां मूल्यपञ्चभागः । पुष्पफलशाकमूलकन्दपल्लिक्यबीजशुष्कमत्स्यमांसानां षड्भा- गं गृह्णीयात् । ___ शङ्खवज्रमणिमुक्ताप्रवाळहाराणां तज्जातपुरुषैः कारयेत् कृतक- र्मप्रमाणकालवेतनफलनिष्पत्तिभिः । क्षौमदुकूलक्रिमितानकङ्कटहरिताळमनश्शिलाहिङ्गुलुकलोहव- र्णधातूनां चन्दनागरुकटुककिण्वावरणानां सुरादन्ताजिनक्षौ मदुकूलनिकरास्तरणप्रावरणक्रिमिजातानामजैळकस्य च दश- 139 4 भागः, पञ्चदशभागो वा । च. वलि. लक. ४० प्रक सूत्रध्यक्ष 113 वस्त्र चतुष्पदद्विपदसूत्रकापालगन्धभैषज्यकाष्ठवेणुवल्कलचर्म 139 5 मृद्भाण्डानां धान्यस्नेहक्षार लवणमधपक्वान्नादीनां च विंशतिभागः पञ्चविंशतिभागो वा। द्वारादेयं शुल्कपञ्चभागं आनुग्राहिकं वा यथादेशोपकार स्थापयेत् । जातिभूमिषु च पण्यानामविक्रयः ।। खनिभ्यो धातुपण्यादानेषु षट्छनमत्यवः । पुष्पफलवाटेभ्य पुष्पफलादाने चतुप्पञ्चाशत्पणो दण्डः । षण्डेभ्यः शाकमूलकन्दादाने पादोनं द्विपञ्चाशत्पणो दण्डः। क्षेत्रेभ्यस्सर्वसस्यादाने त्रिपञ्चाशत्पणः । पणोऽध्यर्धपणश्च सीतात्ययः । अतो नवपुराणानां देशजातिचरित्रतः। पण्यानां स्थापयेच्छुल्कमत्ययं चापकारतः ।। इत्यध्यक्षप्रचारे शुल्कव्यवहारो द्वाविंशोऽध्याय आदितस्त्रिचत्वारिश ४० प्रक. सूत्राध्यक्षः. सूत्राध्यक्षः सूत्रवर्मवस्त्ररज्जूव्यवहारं तज्जातपुरुषै. कारयेत् : 140 4 ऊर्णावल्ककार्पामतूलशणक्षौमाणि चा विधवान्यङ्गाकन्याप्रव्र- जितादण्डाप्रतिकारिणी भी रूपाजीवामातृकाभिर्वृद्धराजदासी- भिर्व्युपरतोपस्थानदेवदासीभिश्च कर्तयेत् । 1 वन'. ५ दान दण्डप्रतिकारिणी इति ब्याख्यायामः (पदमिद पुन प्रयुक्त प.115) 15 114 अध्यक्षप्रचार [२ अधि. २३ अध्या. 1408 श्लक्ष्णस्थूलमध्यता' च सूत्रस्य विदित्वा वेतनं कल्पयेत् । बहल्पता च सूत्रप्रमाणं ज्ञात्वा तैलामलकोद्वर्तनैरेता अनुगृ. ह्णीयात् । तिथिषु प्रतिपादनमानैश्च कर्म कारयितव्या । सूत्रह्रासे वेतनह्रासः द्रव्यसारात् । कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः कारूभिश्च कर्म का- रयेत्, प्रतिसंसर्ग च गच्छेत् । क्षौमदुकूलक्रिमितानराङ्कवकार्पाससूत्रवानकर्मान्तांश्च प्रयुञ्जा- नो गन्धमाल्यदानैरन्यैश्चौपग्राहिकैराराधयेत् । वस्त्रास्तरणप्रावरणविकल्पानुत्थापयेत् । कङ्कटकर्मान्तांश्च तज्जातकारुशिल्पिभि कारयेत् । 1419 याश्चानिष्कासिन्यः प्रोषितविधवा न्यङ्गा कन्यका वाऽऽत्मानं बिभृयुस्ता. स्वदासीभिरनुसार्य सोपग्रहं कर्म कारयितव्याः। स्वयमागच्छन्तीनां वा सूत्रशालां प्रत्युषसि भाण्डवेतन- विनिमयं कारयेत् । सूत्रपरीक्षार्थमात्रः प्रदीपः। स्त्रिया मुखसन्दर्शनेऽन्यकार्यसंभाषायां वा पूर्वस्साहसदण्डः। वेतनकालातिपातने मध्यमः। अकृतकर्मवेतनप्रदाने च। 1 मध्यस्थता स्वदासीभिरनुसाध्य. ४१ प्रक.) सीताध्यक्ष 116 - गृहीत्वा वेतनं कर्म अकुर्वन्याः अङ्गुष्ठसन्दंशनंदापयेत् । भक्षितापहृतावस्कन्दितानां च ।। वेतनेषु च कर्मकराणामपराधतो दण्डः । रज्जूवर्त कैश्च पूर्वाकारैश्च स्वयं संसृज्येत । भाण्डादीनि च वरत्रादीनि वर्तयेत् । सूत्रवल्कमयी रज्जू : वरत्रा वेत्र वैणवीः । सान्नाह्या बन्धनीयाश्च यानयुग्यस्य कारयेत् ॥ इत्यध्यक्षप्रचारे सूत्राध्यक्षस्त्रयोविंशोऽध्याय . आदितश्चतुश्चत्वारिंश. 1424 ४१ प्रक. सीताऽध्यक्षः सीताऽध्यक्षः कृषितन्त्रगुल्म 'वृक्षायुर्वेदज्ञस्तज्ज्ञसखो वा सर्व- 1426 धान्यपुष्पफलशाककन्दमूलपाल्लीक्यक्षौमकार्पासबीजानि यथा कालं गृह्णीयात् । बहुहलपरिकृष्टायां स्वभूमौ दामकर्मकरदण्डप्रतिकर्तृभिर्वापयेत् । कर्षणयन्त्रोपकरणबलीवर्दैश्चैषामसङ्गं कारयेत् । कारुभिश्च कर्मारकुट्टाकमेदकरज्जुवर्तकसर्वग्राहादिभिश्च । तेषां कर्मफलविनिपाते तत्फलहानं दण्डः। षोडशद्रोणं जाङ्गलानां वर्षप्रमाणमध्यर्धमान् पानां देशवा. 1 रज्जुवर्त, धर्मकारेश्च इति व्याख्याने च पाठ.. वैत्र. शुल्व. देशावापानामिति व्या. 5 वा. 6 सपै. अध्यक्षप्रचार [२ अधि, २४ अध्या . . . ..... 1443 पानामर्धत्रयोदशाश्मकानां त्रयोविंशतिरवन्तीनाममितमपरान्ता- ना हैमन्यानां च कुल्यावापानां च कालतः । वर्षात्रिभाग पूर्वपश्चिममासयो, द्वौ विभागो मध्यमयोः सुषमा रूपम् । तस्योपलब्धिबृहस्पतेस्स्थानगमनगर्भाधानेभ्यः शुक्रोदयास्त मयचारेभ्यः सूर्यस्य प्रकृतिकृताच । सूर्याद्वीजसिद्धिः । बृहस्पतेस्त्रस्यानां स्तम्बकरिता । शुक्रादृष्टिरिति । त्रयम्सप्ताहिका मेघा अशीतिः कणशीकराः। षष्टिरातपमेधानां एषा वृष्टिस्समाहिता ॥ वातमातपयोगं च विषजन्यत्र वर्षति । त्रीन् कर्षकांश्च जनयन् तत्र तस्यागयो ध्रुवः ॥ ततः प्रभूतोदकमल्पोदकं वा सस्यं वापयेत् । शालिव्रीहिकोद्रवतिलप्रियङ्गुदारकवरकाः पूर्ववापा। मुद्गमाषशैब्याय मध्यवापाः। कुसुम्भ मसूरकुळुन्थयवगोधूमकलायानसीसर्षपाः पश्चाद्वापाः। यथर्तुवशेन वा बीजवापाः । 1432 वापातिरिक्तमर्धसीतिका' कुर्युः । स्ववीर्योपजीविनो वा चतुर्थपञ्चभागिका. यथेष्टमनवसितं भाग दधुरन्यत्र कृच्छ्रेभ्यः स्वसेतुभ्यः । 1 सुषमा. करीषाच, दम, वराका कुसुम्ब. 6 सितभागं. सीताध्यक्ष 117 1445 हस्तप्रावर्तिममुदकभाग पञ्चम दध्युः । 1445 स्कन्धमावार्तिमं चतुर्थम् । स्रोतोयन्त्रप्रावर्तिमं च तृतीयम् । चतुर्थ नदीसरस्तटाककूपोद्धाटम् । कर्मोदकमगाणेन केदारं हैमनं ग्रैष्मिकं वा सस्यं स्थापयेत् । शाल्यादि ज्येष्ठम् । षण्डो मध्यमः। इक्षु. प्रत्यवरः । इक्षवो हि वह्नाबाधा व्ययग्राहिणश्च । फेनाघातो वल्लीफलानां, परिवाहान्ताः पिपलीमृद्रीकेक्षूणां, कूपपर्यन्ताः शाकमूलाना, हरणी पर्यन्ताः हरितकानां, पाल्यो लपानां, गन्धभैषज्योशीरहोर बेरपिण्डालुकादीनां यथास्वं भूमिषु च स्थाल्या श्च अनूप्याश्वोषधीस्स्थापयेत् । तुषारपायनमुष्णाशोषणं चासप्तरात्राादीत धान्यबीजानां, त्रिरात्रं वा कोशीधान्यानां, मधुधृतसूकरवसाभिश्शकृद्युक्ताभिः काण्डवीजानां, छेदलेपो मधुधृतेन कन्दानाम्, अस्थि बीजानां शकृदालेपः, शाखिनां गर्तदाहो गोरियशकुद्भि काले दोहद च। प्ररूडाश्चाशुष्ककटुमत्स्यांश्च स्नुहिक्षीरेण वापयेत् । कार्पससारं निर्मोकं सर्पस्य च समाहरेत् । न सर्पास्तत्र तिष्ठन्ति धूमो यत्रैव तिष्ठति ॥ __इक्षार्ह. तटाकादे रिक्तीभूत आई देश हरिणी. हरात. 4 हिरि. 5 स्थल्या "त्रिरात्र पञ्चरात्र वा अस्ति दोहद. पाययेत्. 1456 118 अध्यक्षप्रचार १२ आधि, २८ अध्या. सर्वबीजानां तु प्रथमवापे सुवर्णोदकसंप्लुतां पूर्वमुष्टिं वाप- येत् 'अमुं च मन्त्रं ब्रूयात्- 146 1 "प्रजापतये काश्यपाय देवाय च नमः सदा। सीता मे ऋध्यतां देवी बीजेषु च धनेषु च " ॥ षण्डबाटगोपालकदासकर्मकरेभ्यो यथापुरुषपरिवापं भक्तं कुर्यात् । सपादपणिकं मासं दधात् । कर्मानुरूपं कारुभ्यो भक्तवेतनम् ।। प्रशीर्णं च पुष्पफलं देवकार्यार्थ ब्रीहियवमाग्रयणार्थं श्रोत्रि- यास्तपस्विनश्चाहरेयुः । राशी मूलमुञ्छवृत्तयः । यथाकालं च सस्यादिं जात जातं प्रवेशयेत् । न क्षेत्रे स्थपयत्किञ्चित्पलालमपि पण्डितः ।। प्रकाराणां समुछायान् वलभीर्वा तथाविधाः । न संहतानि कुर्वीत न तुच्छानि शिरांसि च ।। खलस्य प्रकरान्कुर्यान्मण्डलान्ते समाश्रितान् । अनग्निकारसोदकाश्च खले स्युः परिकर्मिणः ।। इत्यध्यक्षप्रचारे सीताध्यक्ष चतुर्विशोऽध्यायः आदित पञ्चचत्वारिंशः 1" अमंच मन्त्र” इत्यादि: “भक्तवेतन" इत्यन्तो प्रन्थ व्याख्यात्रा न व्याख्यात । राशि' प्रकराः कुळुमाः इति व्या. १२ प्रक.] 119 - ramainaniman-marrianwrore raniwaranan ४२ प्रक, सुराध्यक्षः सुराध्यक्षस्सुराकिण्वव्यवहारान् दुर्गे जनपदे स्कन्धावारे 147 1 वा तज्जातसुराकिण्वव्यवहारिभि. कारयेत् । एकमुखमनेकमुखं वा विक्रयक्रयवशेन वा षटुतमत्ययमन्यत्र कर्तृक्रेतुविक्रेतृणां स्थापयेत्, ग्रामादनिर्णयनमसम्पातं च । सुरायाः प्रमादभयात्कर्मसु निर्दिष्टानां, मर्यादातिक्रमभया दार्याणां उत्साहभयाच्च तीक्ष्णानां लक्षितमल्प वा चतुर्भाग मर्धकुडुम्ब कुडुम्बमर्धप्रस्थं वेदितज्ञात शौचा निर्हरेयुः । पानागारेषु वा पिबेयुरसञ्चारिणः ।। निक्षेपोपनिधिप्रयोगापहृतादीनामनिष्टोपगतानां च द्रव्याणां ज्ञानार्थमस्वाभिकं कुप्यं हिरण्यं चोपलभ्य निक्षेप्तारमन्यत्र व्यपदेशेन ग्राहयेत् । अतिव्ययकर्तारमनायतिव्ययं च । न चानर्घेण कालिका वा सुरां दद्यादन्यत्र दुष्टसुरायाः । तामन्यत्र विक्रापयेत् । दासकर्मकरेभ्यो वा वेतनं दद्यात् । वाहनप्रतिपानं स्करपोषणं वा दद्यात् । पानागाराण्यनेककक्ष्याणि विभक्त शयनासनवन्ति पानो- देशानि गन्धमाल्योदकदन्त्यतुसुखानि कारयेत् । तत्रस्थाः प्रकृत्यौत्पत्तिकौ व्ययौ गूढा विद्युरागन्तूंश्च ! 1 डुव.. मर्धप्रस्थ प्रस्थ वेति ज्ञात हृताना 4 प्रकृतोत्पत्तिको, नित्यनै- मित्तिकौ इति व्या 120 अध्यक्षप्रचार [२ अधि. २६ अध्या 1483 क्रेतृणां मत्तसुप्तानामलङ्काराच्छादनाहिरण्यानि च विद्युः । तन्नाशे वणिजस्ततच्च दण्ड दध्युः । वणिजस्तु संवृतेषु कक्ष्याविभागेषु स्वदासीभिः पेशल- रूपाभिरागन्तूनामवास्तव्यानां च आर्यरूपाणां मत्त सुप्तानां भावं विद्यु। __ मेदकप्रसन्नाऽऽसवारिष्टमैरेयमधूनां-उदकद्रोण तण्डुलानाम- र्धाढकं त्रय प्रस्था किण्वस्येति मेदकयोग । द्वादशाढक पिष्टस्य पञ्च प्रस्था किण्वस्य पुत्रकत्वक्फल- युक्तो वा जातिसम्भार प्रसन्नायोगः । कपित्थतुला फाणितं पञ्चतौलिकं प्रस्थो मधुन इत्यास- वयोगः । पादाधिको ज्येष्टः पादहीनः कनिष्टः। चिकित्सकप्रमाणाः प्रत्यकशो विकाराणामरिष्टाः । मेषशृङ्गि त्वक्काथामिषुतो गुडप्रतीवापः पिप्पलीमरिचसम्मा रस्त्रिफलायुक्तो वा मैरेयः। गुडयुक्तानां वा सर्वेषां त्रिफलासम्भार ! मृद्वीकारसो 149 3 मधु । तस्य स्वदेशो व्याख्यानं कापिशायनं हारहूरकोमति । माषकलनीद्रोण'मायं सिद्ध वा त्रिभागाधिकलण्डुलं मोर- टादीनां कार्षिकभागयुक्तः किण्वाब'न्धः । पाठालोध्रतेजोवत्येलावालुकम धुमधुरसाप्रियङ्गुदारुहरिद्रामरि चपिप्पलीनां च पञ्चकार्षिक सम्भारयोगो मेदकस्य । 1 तूना वास्त शी द्रौण किण्वद मधुकमधु. 6 मरी, प्रसन्नायाश्च मधुकनिर्गूहयुक्ता कटशर्करा वर्णप्रसादिनी च। 119 hb चोच चित्रकविळङ्गगजपिप्पलीनां च कार्षिक ऋभुकमधुक- मुस्तालोध्राणां द्विकार्षिकश्वासनसम्भार । दशभागश्चैषां बीजवन्ध । प्रसनायोगश्श्वेतसुराया ।  सहकारसुरा रसोत्तरा' बीजोत्तरा वा महासुरा सम्मा- रिकी वा । तासां मोरटापलाशवत्तुर श्रेषशृङ्गीकरञ्जक्षीरक्षवृक्ष- कषायभावितं दग्धकट शर्कराचूर्ण लोध्रचित्रकविळङ्गपाठामु- स्ताकळा 'गयवदारुहरिद्रेन्दीवरशतपुष्पापामार्गसप्तपर्णनिम्बा- स्फोतकल्कार्धयुक्तमन्तर्नखो मुष्टि कुम्भी राजपेया प्रसाद यति । फाणितः पञ्चपलिकश्चात्र रसवृद्धिर्देय ।  कुटुम्बिन कृत्येषु श्वेत्तसुरामौषधार्थ वारिष्टमन्यदवा कर्तुं लभेरन् ।  उत्सवसमाजयात्रासु चतुररहस्सौरिको देयः । तेष्वनुज्ञा- तानां प्रह्वणान्तं' दैवसिकमत्ययं गृह्णीयात् । सुराकिण्वविचय स्त्रियो वालाश्च कुर्यु । अराजपण्या. 150 6 पञ्चकं शतं शुल्क दद्युः । सुरकायेदकारिष्टमधुफलाम्लाम्लशी- धूनां च---

 अङ्गश्च विक्रयं व्याजी ज्ञात्वा मानहिरण्ययोः ।
 तथा वैधरणं कुर्यादुचितं चानुवर्तयेत् ।।

इत्यध्यक्षप्रचारे सुराऽध्यक्ष पञ्चविंशोऽध्याय.

आदितषट्चत्वारिशः

1 कटमश . 2 दनी चोप सहकारसुधारतो. 'ठबननुज्ञाना. पत्तूर इति व्याख्यायाच, प्रहवणान्त 6कटा.

४३ प्रक. सूनाध्यक्षः


 नूनाध्यक्ष प्रदिष्टाभयानामभयवनवासिनां च मृगपशुपक्षि. 1515 मत्स्यानां बन्धवधरहिंसायामुत्तमं दण्ड कारयेत् । कुटुम्बिना. मभयवनपरिग्रहेषु मध्यम !
 अप्रवृत्तवधानां मत्स्यपक्षिणां बन्धवहिंसायां पादोनस- प्तविंशतिपणमत्ययं कुर्यात् । मृगपशूनां द्विगुणं ।

प्रवृत्तहिंसानामपरिगृहीतानां षड्भागं गृह्णीयात् ।
मत्स्यपक्षिणा दशभागं वाधिकं मृगपशूनां शुल्क वाधिकम् ।
पक्षिमृगाणां जीवच्छड्भागमभयवनेषु प्रमुञ्चेत् ।
सामुद्रहस्त्यश्वपुरुषवृषगर्दभाकृतयो मत्स्या' सारसा नादे

यास्तटाककुल्योद्भवा वा । क्रौञ्चोत्क्रोशकदात्यूहहंसचक्रवाक- जीवज्जीवकभृङ्गराजचकोरपत्तकोकिलमयूरशुकमदनशारिका घि हारपक्षिणो मङ्गल्याश्चान्येषि प्राणिनः पक्षिमृगा हिंसाबाधे भ्यो रक्ष्याः। रक्षातिक्रमे पूर्वस्साहसदण्डः ।।  मृगपशूनामनस्थिमांसं सद्योहतं विक्रीणीरन् । अस्थिमतः प्रतिपातं दधुः । तुलाहीने हीनाष्टगुणं । <poemवत्सो वृषो धेनुश्चैषामवध्याः । 1528 धान पञ्चाशन्को दण्ड क्लिष्टधात घातयतश्च ।</poem>


1 प्रतिपाक प्रतिपात यावन्मात्रमस्थि तावच्छद्ध मालमधिक दद्य इति  परिसूनमशिर पादास्थि विगन्धं स्वयंभूतं चन' विक्रीणी- 1529 रन् । अन्यथा द्वादशपणो दण्ड ।

दुष्टाः पशुमृगव्याला मत्स्याश्चाभयचारिण ।
अन्यत्र गुप्तिस्थानेभ्यो वधबन्धमवाप्नयुः ।।

इत्यध्यक्षप्रचारे सूनाध्यक्षः षड्विंशोsध्याय:,

आदितस्सप्तचत्वारिंशः.


४४ प्रक. गणिकाऽध्यक्षः,


 गणिकाध्यक्ष गणिकान्वयायगणिकान्वयां वा रूपयौवन ॥ 158 1 शिल्पसम्पन्नां सहस्रेण गणिकां कारयेत् ।

कुडुम्बार्धेन प्रतिगणिकाम् ।
निष्पतिता प्रेतयोर्दुहिता भगिनी वा कुटुम्बं भरेत ।
तन्माता वा प्रतिगणिकां स्थापयेत् ।
तासामभावे राजा हरेत् ।

 सौभाग्यालङ्कारवृद्धया सहस्रेण वारं' कनिष्ठं मध्यमुत्तमं वाऽऽरोपयेत् । छत्रभृङ्गारव्यजनशिबिकापीठिकारथेषु च वि. शेषार्थम् ।

सौभाग्यभङ्गे मातृकां कुर्यात् ।
निष्क्रयश्चतुर्विंशतिसाहस्रो गणिकाया ।


1 नास्तितिका, भोत तदीयतन्त्र रिक्च वा अधिति- छेत् . इति व्याख्या. माता. नियोग.

1536 द्वादशसाहस्रो गणिकापुत्रस्य ।
अष्टवर्षात्प्रभृति राज्ञ. कुशीलवकर्म कुर्यात् ।

 गणिका दासी भग्नभोगा कोष्ठागारे महानसे वा कर्म कृर्यात् ।

अविशन्ती मपादपणमवरुद्धा मासवेतन दद्यात् ।
भोग दायमायव्ययमायानि च गणिकायाः निबन्धयेत् ।
अतिव्ययकर्म च वारयेत् ।

मातृहस्तादन्यत्राभरणन्यासे सपादचतुष्पणो दण्डः ।
स्वापतेय विक्रयमाधानं 'नयन्त्यारसपादपश्चाशत्पणो दण्डः।।
चतुर्विंशतिपणो वाक्पारुष्ये ।
द्विगुणी दण्डपारुष्ये ।
सपादपञ्चाशत्पण. पणोर्धपणश्च कर्णच्छेदने ।

 अकामाया कुमार्या वा साहसे उत्तमो दण्डः । सका- माया. पूर्वः साहसदण्ड ।  गणिकामकामां रुन्धतो निष्पातयनो वा प्राणविदारणेन वा रूपमुपघ्नतः सहस्र दण्डः । स्थानविशेषेण वा दण्डवृद्धि रानिष्क्रयद्विगुणात्पणसहस्त्रं वा दण्डः ।।

प्रासाधिकारां गणिकां घातयतो निष्क्रयत्रिगुणो दण्डः ।
164 10 मातृकादुहितकारूपदासीनां घात उत्तमस्साहसदण्डः ।।

 सर्वत्र प्रथमेऽपराधे प्रथम, द्वितीये द्विगुणः; तृतीये त्रिगुणः; चतुर्थे यथाकामी स्यात् ।


1नवा

 राजाज्ञया पुरुषमनभिगच्छन्ती गणिका शिफासहस्रं लभे- 135 2 त: पञ्चसहस्र वा दण्ड ।

भोगं गृहीत्वा द्विषत्या भोगाद्विगुणो दण्डः ।
वसति भोगापहारे भोगमष्टगुणं दद्यात् अन्यत्र व्याधिपुरुष
दोषेभ्य।

पुरुष घ्नत्याश्चितामतापोडप्सु प्रवेशनं वा ।
गणिकाडडभरणार्थं भोगं वाऽपहरतोऽष्टगुणो दण्डः ।
गणिका भोगमापतिं पुरुष च निवेदयेत् ।

 ऐतेन नटनर्तकगायकवादकवाग्जीवनकुशीलवप्लवकसौभिक- चारणाना स्त्रीव्यवहारिणां स्त्रियो गूढाजीवाश्च व्याख्याताः ।

तेषा तूर्यमागन्तुकं पञ्चपणं प्रक्षायतनं दद्यात् ।
रूपाजीवा भोगद्वयगुण मास दध्युः ।

गीतवाधपाट्यनृत्तनाट्याक्षरचित्रवीणावेणुमृदङ्ग परचित्तज्ञानगन्ध- माल्यसंमूहनसंपादनसंनाहनवैशिककला ज्ञानानि गणिका दासी रङ्गोपजीविनीश्च ग्राहयतो राजपण्डलादाजीवं कुर्यात् । गणिकापु155 111 त्रान् रङ्गोपजीविनश्च मुख्यान्निष्पादयेयुः सर्वताळापचाराणां च।

मंज्ञाभाषान्तर ज्ञाश्च स्त्रियस्तेषामनात्मसु ।
चारघातप्रमादार्थ प्रयोज्या बन्धुबाहना ॥

इत्यध्यक्षप्रचारे गणिकात्यक्षस्सप्तविंशोध्याय

आदितोऽप्ष्टचत्वारिश .


रुप. य.भरणमर्थ, तालापचाराश्च इति व्याख्यापाठः,

४५ प्रक. नावध्यक्षः,

1565 नावध्यक्षसमुद्रसंयाननदीमुखतरप्रचारान् देवसरोविसरोन दीतरांश्च स्थानीयादिष्ववेक्षेत !

तद्वेलाकूलग्रामाः क्लृप्तं दद्यु ।
मत्स्यबन्धका नौकहाटकं षड्डागं दद्युः ।
पत्तनानुवृत्तं शुल्कभागं वणिजो दद्युः ।
यात्रावेतनं राजानौभिसम्पतन्तः ।
शङ्खमुक्ताग्राहिणो नौहाटकान्दध्युः. स्वनौभिर्वा तरेयुः ।
अध्यक्षश्चैषां खन्यध्यक्षेण व्याख्यातः ।
पत्तनाध्यक्ष निवन्धं पण्यपत्तनचारित्रं नावध्यक्ष. पालयेत् ।
मूढवाताहता तां पितेवानुगृह्णीयात् ।

 उदकप्राप्तं पण्यमशुल्कमशुल्कं वा कुर्यात्। तथा निर्दिष्टाश्च ता पण्यपत्तन यात्राकालेषु प्रेषयेत् ।
 संयतिर्नावः वः क्षेत्रानुगता शुल्कं याचत । । हिंस्त्रिका निर्धा तयेत् । अमित्रविषयातिगा पण्यपत्तनचारित्रोपघातिकाश्च !
 शासकनियामकदात्ररश्भिग्राहकोत्सेचकाधिष्ठिताश्च महाना वो हेमन्तग्रीष्मतार्यासु महानदीषु प्रयोजयेत् । क्षुद्रका क्षुद्रिका- सु वर्षासाविणीषु ।
 बद्धतीर्थाश्चैता कार्या. राजाविष्टकारिणां तरणभयात् । 157 11 अकालेऽतीर्थे च चरतः पूर्वस्साहसदण्ड ! काले तीर्थे च अनि-


हताना. यथा निर्दिष्टावता. सृष्टतारिणः पादोनसप्तविंशतिपणः तरात्ययः। कैवर्तकाष्ठतृणभा 157 12 रपुष्पफलवाटषण्ड गोपालकालानामनत्ययस्सम्भाव्यदूतानुपातिनांच सेनाभाण्डप्रचारप्रयोगाणा च स्वतरणेस्तरतां बीजभक्तद्रव्यो पस्करांश्चानूपग्रामाणां तारयताम् ।  ब्राह्मणप्रव्रजितबालवृद्धव्याधित शासनहरगर्भिण्यो नावाध्य. क्षमुद्राभिस्तरेयु.।
 कृतप्रवेशाः पारविषयिकाः सार्थप्रमाणा वा विंशेयुः ।
 परस्य भायाँ कन्यां वित्तं वाऽपहरन्तं शाङ्कितमाविग्नमुद्भाण्डी- कृतं यहाभाण्डेन मूर्धनि भारेणावच्छादयन्तं सद्योगृहीतलिंङ्गिनं अलिंङ्गिन वा प्रव्रजितमलक्ष्यव्याधितं भयविकारिण गूढसारभा. ण्डशासनशस्त्राग्नियोग विषहस्ते दीर्घपथिक ममुद्रं चोपग्राहयेत् ।

क्षुद्रपशुमनुष्यश्च सभारोमाषकं दद्यात् ।
शिरोभार कायभारो गवाश्वं च द्वौ।
उष्ट्रमहिषं चतुर ।
पञ्च लघुयानम् ।
षड् गोलिङ्गम् ।
सप्त शकटम् ।
पण्यभारः पादम्।
तेन भाण्डभारो व्यख्यातः ।
द्विगुणो महानदीषु तरः ।
क्लृप्तमानूपग्रामा भक्तवेतनं दद्युः ।


1591 1प्रविप्रना 128 अध्यक्षप्रचार पर अधि. २९ आध्या. 1593 प्रत्यन्नेषु तर शुल्कमातिवाहिकं वर्तनीं च गृह्णीयुः । निर्गच्छतश्चामुद्रख्य' भाण्डं हरेयुः । अतिभारेणा वेलायामतीर्थे तरतश्च पुरुपोपकरणहीनायाम सत्कृतायां वा नावि विपन्नायां नावध्यक्षो नष्टं विनष्ट वाऽ. भ्याभवेत् । सप्ताहवृत्तामापाढी कार्तिकी चान्तरा तर । कार्मिकमत्ययं दद्यान्नित्य चाह्निकमावहेत् । इत्यध्यक्षपचारे नावध्यक्ष अष्टाविशोऽध्याय आदित एकोनपञ्चाश' ४६ प्रक. गोऽध्यक्षः. गोऽध्यक्षो वेतनापग्राहिक करप्रतिकरं भग्नोत्सृष्टकं भागानु प्रविष्टकं ब्रजपर्यग्नं नष्टं विनष्टं क्षीरघृत सञ्जातं चोपलभेत ।। गोपालकापिण्डारकदोहकमन्धकलुब्धकाः शत शतं धेनूनां हिरण्यभृताः पालयेयुः । क्षीरघृत्तभृता हि वत्सानुपहन्युरिति वेतनोपग्राहिकम् । जरद्धेनुगर्भिणीषष्टौहीवत्सतरीणां समविभाग रूपशतमेकः पालयत । घृतस्याष्टौ वारकान् पणिकं पुच्छं अङ्कचर्म वार्षिक दद्यादिति करप्रतिकरः। 1603 व्याधितान्यङ्गानन्यदोहीदुर्दोहापुत्रघ्नीनां च समविभागं रू- पशतं पालयन्तस्तज्जातिकं भागं दद्युरिति भग्नोत्सृष्टकम् ।। 1 मुद्रद्रव्यस्च, रेण ससस्कृताया त वाहीक. ४६ प्रक. सोऽध्यक्ष 128 परचकाटवीभायादनुभविष्टानां पशूनां पालनधर्मेण दशभाग 160 ! दद्युरिति भागानुप्रविष्टकम् । वत्सा वत्सतरा दम्या वहिनो उषा उक्षाणश्च पुङ्गवाः युग- वाहनशकटवहा वृषभास्मूना महिषा. पृष्टस्कन्धवाहिनश्च महिषाः वत्त्सिका वत्सतरी पटौही गर्भिणी धेनुश्चाप्रजाता बन्ध्याश्च गावो महिष्यश्च मानद्विमा नजातास्तासापना । वा वन्सि- काश्च मासद्विमासजातान'ङ्कयेत् । मासद्विमासपर्युषितमङ्कयेत् । अङ्कं चिह्न वर्ण शृङ्गान्तर व लक्षणमेवमुपजा निवन्धयेदिति ब्रजपर्यग्रम् । चोरह्रतमन्ययूथप्रविष्टमवलीनं वा नष्टम् । पङ्कविषमव्याधिजरातोयाधा रावसन्नं वृक्षतटकाष्ठशिलाभिह- तमीशानव्यालसर्पग्राहदावाग्निविपन्नं विनष्टं प्रमादादभ्याभवेयु । एवं रूपाग्रं विद्यात् । स्वयं हन्ता घात 'यिता हर्ता हारयिता च वध्यः । परपशूनां राजाङ्केन परिवर्तयिता रूपस्य पूर्व साहसदण्डं दद्यात् । स्वदेशीयानां चोरह्रतं प्रत्यानीय पणितं रूप हरेत् । परदेशीयानां मोक्षयिताऽर्धं हरेत् । बालवृद्धव्याधितानां गोपालका प्रतिकुर्युः ।। ता नायेत . ' हा. धाता, । रूपस्य एकैकम्य -- व्या. पणिकं. 1517 17 130 अध्यक्षप्रनार १२ अधि. २९ अध्या. 1016 लुब्धकश्वगणिभिरपातस्तेनव्याळपरबाघभयमृतुविभक्तमरण्यं- चारयेयुः। सर्पव्यालनासनार्थं गोचरानुपातज्ञानार्थं च त्रस्नूनां घण्टा- तूर्य च वध्नीयु । समव्यूढनार्थमकर्दमग्राहमुदकमवतारयेयुः पालयेयुश्च । स्तनव्याळमर्षग्राहगृहीतं व्याधिजराऽवसन्नं च आवेदयेयुरन्य था रूपमूल्यं भजेरन् । कारणमृतस्याङ्कचर्य गोमहिपस्य कर्णलक्षणमजाविकानां पु- च्छपङ्कचर्म चाश्वखरोष्ट्राणां वालचर्षपस्तिपित्तनायुदन्तखुरशृङ्गा स्थीनि चाहरयु । मांसमांर्द्रं शुष्क वा विक्रीणीयुः । उदश्चित् श्ववराहेभ्यो दाः । किञ्चित्कांस्येन भक्तार्थ 'माहरेयुः। कीलाटो घाणपिण्याकल्लंदार्थः । पशुविक्रेता पादिक रूप दद्यात् । वर्षाशरद्धेमन्तानुभयतः काल दुह्युः । शिशिरवसन्तग्रीष्मानेककालम् । द्वितीयकालदोग्धुरङ्गष्ठच्छेदो दण्ड । दोहका लपतिकामतस्तत्फलहानं दण्डः । 1697 एतेन नस्यदभ्ययुगविङ्गन वर्तनकाला व्याख्याताः । 2 कञ्चका सेनाभक्तार्थ. दोहनका. पिङ्गन, अगतिगन दान्तेन सहादान्तस्य सयोजनम, वर्नन माधनीबन्धनश्रमण (व्य). ४६ प्रक गोऽध्यक्ष 181 क्षीरद्रोणे गया घृतप्रस्थ' ; पञ्चभागाधिको महिषीणां , द्वि- 182 ४ भागाधिकोऽजावीनां; मन्थो वा सर्वेषां प्रमाण भूमितृणोदक विशेषाद्धि क्षीरधृतवृद्धिर्भवति । यूथवृष वृषेणावपातयतः पूर्वः साहसदण्डः घानयत उत्तम । वर्णावरोधेन दशतीरक्षा । उपनिवेशदिग्विमागे गोपचारान् बलान्वयंत वा गवां रक्षासामर्थ्याच्च । अजादीनां पाण्मासिकीपूर्णा ग्राहयेत् । तेनाश्वखरोष्ट्रवराहव्रजा व्याख्याताः। बलीवर्दानां नस्याश्व भद्रगतिवाहिनां यवसत्यार्धभार तृणस्य द्विगुणं; तुला घाण पिण्याकत्य देशाढकं कणकुण्डकस्य प. ञ्चपलिकं मुखलवण तैलकुडुम्बो नस्यं ; प्रस्थः पानं; मांस तुला दध्नश्चाढकं, यवद्रोणं, माषाणां वा पुलाकः. क्षीरद्रोण- मर्धोढकं वा सुराया, स्नेहनम्थ , क्षारदशफलं , शृङ्गिवेरपलं च प्रतिपानम् । पादोनमश्वतरगोखराणां द्विगुणं महिषोष्ट्राणां कर्म- करवलीवर्दानां पायनार्थानां च । धेनूनां कर्मकालत फलतश्च विधादानम् । सर्वेषां तृणोदकपकाम्वमिति गोषण्डलं व्याख्यानम्।163 10 पञ्चर्षभं खराश्वानामजावीना दशर्षभम् । शक्यं गो महिषोष्ट्राणां यूथ कुर्याच्चतुर्वृषम् ।। इत्यध्यक्षप्रचार गोऽध्यक्ष एकोनत्रिंशोऽध्याय आदित. पञ्चाशः, 1 दशक्षिा , दशवर्गाणा रक्षण करणीयम् । मागे. • यतो. नस्याश्च. तुला पान. बो. पायनार्य, इत्य (स्थ) गो, २ अधि ३० अध्या. अध्यक्षप्रचार 132 ४७ प्रक, अश्वाध्यक्षः, 1643 अश्वाध्यक्षः पण्यागारिक क्रयोपागतमाहवलब्धमाजातं सा. हाय्यकागतकंपणस्थितं यावत्कालिक वाऽपार्श्वपयग्रं कुलवयो वर्णचिह्नवर्गागमैर्लेखयते । अप्रशस्तन्यङ्गव्याधितांश्चावेदयेत् । कोशकोष्ठागाराभ्यां च गृहीत्वा मासलाभमश्ववाहश्चिन्तयेत् । अश्वविभेनायतामश्वायाम द्विगुणीविस्तारां चतुर्द्वारोपावर्तन- मध्यां ममग्रीवां प्रद्वारासनफलकयुक्तां वानरमयूरपृषतनकुल चकोरशुकशारिकाभिगकीर्णा शालां निवेशयेत् । अश्वायापचतुरश्रश्लष्णफलकास्तार सखादनकोष्टकं समूत्र पुरीपोत्सर्गमेकैकशप्राङ्मुखमुदङ्मुखं वा स्थानं निवेशयेत् । शालावशेन वा दिग्विभागं कल्पयेत् । वडवावृषकिशोराणां ए- कान्तेषु ! ___ बडवाया प्रजातायास्त्रिरात्रं धृतप्रस्थ पानं; अत ऊध्र्वं सक्तुप् स्थः स्नेहीमैपज्यप्रतिपानं दशरात्रं ; ततः पुलाको यवसमार्तव श्चाहार । दशरात्रादूर्ध्व किशोरस्य घृतचतुर्भागः सक्तुकुडुम्बः। " क्षीरप्रस्थश्वाहार षण्मासादाने । ततः परं पमात्तर मर्धवृद्धि- र्यंवप्रस्थ आनिवर्षात् ; द्रोण आचतुर्वपादिति ; अत ऊर्ध्वं चतुर्वर्ष पञ्चवर्षों वा कर्मण्य पूर्णप्रमाण । 165'5 द्वात्रिंशदङ्गुलं मुखमुत्तमाश्वस्त्र, पञ्चमुखान्यायामः, विंशत्यङ्गुला । ध्याग यामी शारिको. प्रस्थ:. 5 पादन. बिः, ४७ अक. अश्वाध्यक्ष 133 जङ्गा, चतुर्जङ्घ उत्सेधः, व्यङ्गुलावरं मध्यमावरयोः, शताङ्गुलः 165 6 परिणाहः, पञ्चभागावर मध्यमावरयो । उत्तमाश्वस्य द्विद्रोणं शालिव्रीहियवप्रियङ्गूणार्धशुष्कमर्धसिद्ध वा मुद्गमाषाणां वा पुलाक । स्नेहमस्थश्च पञ्चपल' लवणस्य मांस पञ्चाशत्पलिकं रसस्याढकं द्विगुणं वा दध्न पिण्डक्लेदनार्थः क्षारः पञ्चपलिकः सुरायाः प्रस्थ पयसो वा द्विगुगः प्रतिपानं दीर्घपथभारक्लान्तानां च खादनार्थ स्नेहप्रस्थोऽनुवासनं कुडम्बो नस्यकर्मणः यवसस्यार्धभारः तृणस्य द्विगुण षडरत्नि परिक्षेपः पुञ्जीलग्राहो वा। पादावरमेतन्मध्यमावरयो । उत्तमसमो रथ्यो वृषश्च मध्यमः। मध्यमसमश्चावरः । पादहीनं बडवानां पारशमानां च । अतोडर्धं किशोराणां च इति विधायोग । विधापाचकसूत्रग्राहकचिकित्सकाः प्रतिस्वादमाजः। युद्ध- व्याधिजराकर्मक्षीणाः पिण्डगोचरिका स्युरसमरप्रयोग्याः । पौरजानपदानामर्थेन वृषा बडवास्स्यायोज्या । प्रयोग्यानामुत्तमाः काम्भोजक सैन्धवाट्टजवानायुजाः । मध्य मा बाह्लीकपापेरकसौवीरकनैतलाः । शेषाः मत्यवराः । तेषां तीक्ष्णभद्रमन् वशेन सान्नाह्यमौपवाह्यकं वा कर्म प्रयोज 166 12 येत। बो. पुजालपाहे वा तणस्य भुजदयपरिष्वगग्राह्य -.व्या. योज्याः, 134 अध्यक्षप्रचार [२ अधि.३० अध्या. 1.671 चतुरक्षं कर्माश्वम्य सान्नाह्यम् । वल्गनो नीचैर्गतो लङ्घनो धोरणो नारोष्ट्रश्चौपवाह्या। तत्रोपत्रेणुको वर्धमानको यमक आलीढप्लतः पृथगम्तृवचा लीच वल्गन । स एव शिरःकर्णविशुद्धो नीचैर्गतः, षोडशमार्गों वा-प्रकी र्णकः प्रकीर्णोत्तरो निषण्णः पाश्वानुवृत्त ऊर्मिमार्गः शरभक्री डितश्शरमप्लन त्रिताळो बाह्यानुवृत्तः पञ्चपाणिस्सिंहायतस्स्वा- धूतः क्लिष्ट श्लाघितो 'वृहितः पुष्पाभिकीर्णश्चेति नीचैर्गत मार्गाः। ___ कपिप्लुतो भेकप्लुत एकलुत एकपादप्लुतः कोकिलसचार्युरस्यो बकचारी च लङ्घन काङ्को वारिकाङ्को मयूरोऽर्धमयूरो नाकुलोऽर्धनाकुलो वारा होऽर्धवाराहश्चेति धोरणः । मंज्ञाप्रतिकारो नारोष्ट्र इति । पण्णव द्वादशेति योजनान्यध्वा रथ्यानां पञ्चयोजनान्यध्वा- ष्टमानि दशेति पृष्ठवाह्याना मश्वानामध्वा । विक्रमो भद्राश्वासो भारवाह्य इति मार्गाः । विक्रमो वल्गितमुपकण्ठमुपजवो जवश्च धारा । 168 10 तेषां बन्धनोपकरणं योग्याचार्याः प्रतिदिशेयुः । साङ्गामिकं रथाश्वालङ्कारं च भूता । अश्वानां चिकित्सिका शरीरह्रास- द्धिप्रतीकारमृतुविभक्तं चाटारम् । I ह्य . पृथन-तूपचाली : वृथा, पूर्वार्धवल्गन , त्रिवचाली पश्चार्ध्रवल्गन --व्या. श्लिङ्गितो र्गति. अनान्यच्चाध्वा. वाहिना ४८ प्रक, 135 सूत्रग्राहकाश्वबन्धकयावसिकविधापाचकस्थानपालकैशकार- 168 11 जाङ्गलीविदश्च स्वकर्मभिरश्वानाराधयेयुः । कर्मातिक्रमे चैषां दिवसवेतनच्छेदनं कुर्यात् । नीराजनोपरुद्धं वाहयताश्चिकित्सकोपरुद्धं वा द्वादशपणो दण्डः । क्रियाभैषज्य- सङ्गेन व्याधिवृद्धौ प्रतीकारद्विगुणो दण्डः । तदवरोधेन' वैलोम्ये पत्रमूल्यं दण्डः। तेन गोमण्डलं खरोष्ट्रमहिषपजाविक च व्याख्यातम् । द्विरह्नस्नानमश्वानां गन्धमाल्यं च दापयेत । कृष्णसन्धिषु भूतेज्या शुक्लेषु स्वस्तिवाचनम् ॥ नीराजनामाश्वयुजे कारयेन्नवमेऽहनि । यात्रादाववया ने वा व्याधौ वा शान्तिके रतः ॥ इत्यध्यक्षप्रचारे अश्वाध्यक्ष त्रिंशोऽध्याय आदित एकपञ्चाश.. ४८ प्रक. इस्त्यध्यक्षः हस्त्यध्यक्षो हस्तिवनरक्षा दम्यकर्मशान्तानां हस्तिहस्तिनीकल 169 6 भानां शालास्थानशय्याकर्मविधायवसप्रमाण कर्मत्यायोगं बन्ध- नोपकरकं साङ्गामिकमलङ्कारं चिकित्सकानीकस्थापकस्यायुक- वर्ग चानुतिष्ठेत् । । तदपरोवेन, सा 136 अध्यक्षप्रचार २ अवि १ अध्या . 1701 हस्त्याचामद्विगुणोत्सेधाविष्कम्भायामां हस्तिनीस्थानधिकां समग्रीवां कुमारीलङ्गूहां प्राङ्मुखीमुदङ्मुखी वा शालां निवे- शयेत् । हस्त्यायामचतुरश्रश्लक्ष्णालानस्तम्भफल कान्तरक मूत्रपुरीषो त्सर्गस्थानं निवेशयेत् । स्थानसम' शय्यामर्धापाश्रयां दुर्गे सान्नाह्योपवाह्यानां वहिर्द- म्यव्याळनां। प्रथमसप्तमावष्टम भागावह्नम्स्नानकालौ, तदनन्तरं, विधायाः, पूर्वाह्ने व्यायामकाल , पश्चाह्न प्रतिपान कालः । रात्रिभागौ द्वौ स्वप्नकालौ, त्रिभागास्सवेशनास्थानिक. ग्रीष्मे ग्रहणकालः । विंशत्तिवर्षों ग्राह्य । विक्को मूढो मत्कुणो व्यावितो गर्भिणी धेनुका हस्तिनी चाग्राहा । सप्तारत्निरुत्सेधी नवायामो दश परिणाहः । प्रमाणतश्चत्वारिंशद्वर्षो भवत्युत्तमः । त्रिंशद्वर्षों मध्यमः। पञ्चविंशतिवर्षोऽवर.। तयो पादावरो विधाविधि । 1712 अरत्नो तण्डुलद्रोणः, अधोढकं तैलस्य, सर्पिषस्त्रय प्रस्था., दशपलं लवणस्य, मांसं पञ्चाशत्पलिकं, रसस्थाढकं, द्विगुण वा 1 समापादन. विक. मूढो हन्तिनीतल्पदन्त मक्कणो मकूणा निर्दत -- ज्या ४६ प्रक.] हस्त्यध्यक्षे हस्तिप्रचारः 187 दध्नः पिण्डक्लेदनार्थ हार दशपलिकं मद्यस्य आढकं द्विगुणं वा 1712 पयसः प्रतिपानं गात्रावसेकस्तैलप्रस्थः शिरसोऽष्टभागः प्रादी- पिकश्च, यवसस्य द्वौ भारौ सपादौ शष्पत्य शुष्कास्यर्धतृतीयो भारः कडङ्करस्यानियमः । सप्तारनिरत्निना तुल्यभोजनोऽष्टारनिरत्यराऴः । यथाहस्तमवशेषः षडरत्नि पञ्चारत्निश्च । क्षीरयावासको विक्कः क्रीडार्थं ग्राह्यः । सञ्जातलोहिता प्रतिछन्ना संलिप्तपक्षा समकक्ष्याऽप्यतिकीर्ण- मांसा समतल्पतला जातद्रोणिकोति शोभाः । शोभावशेन व्यायाम भद्रं मन्द्रं च कारयेत् । मृगसङ्कीर्णलिङ्गं च कर्मस्वृतुवशेन वा ॥ इत्यध्यक्षप्रचारे हस्त्यध्यक्ष एकत्रिंशोऽध्याय. आदितो द्विपञ्चाशः हस्त्यध्यले हस्तिप्रचारः. कर्मस्कन्धा. चत्वारः दम्यस्मान्नह्य औपवाह्यो व्यालश्च । तत्र दम्यः पञ्चविधः---स्कन्धमतः स्तम्भगतो वारिगतोऽपपा- तगतो यूथगतश्चेति । तस्योपविचारो विक्ककर्म। 172 3 1 व्यति. 2 मन्द । ऽवभातगतो, अअपातगतो गतगत.- इति व्या 18 135 अध्यक्षप्रचार २ अधि. ३२ अध्या 1724 सान्नाह्यन्सप्तक्रियापथ:--उपस्थान संवर्तनं संयानं वधावधो हस्तियुद्धं नामरायणं माङ्गामिकं च । तस्योपविचार कक्ष्याकर्म ग्रैवेयकर्म यूथकर्म च । औपवाह्योऽष्टविधः--आचरण', कुञ्जरौपवाह्यः, धोरणः, आधानगतिक , यष्टुयपवाह्य , गोत्रोपवाह्यः, शुद्धोपवाहवयः, मार्गा- युकश्चति । तस्योपविचार. शारदकर्म हीनकर्म नारोष्ट्रकर्म च । व्याळ ऐकक्रियापथः। तस्योपावचार आयम्यैकरक्षः कर्मशङ्कि तोऽवधरुद्धां विषम प्रभिन्नः प्रभिन्नविनिश्चयो मदहेतुविनिश्चयश्च क्रियाविपन्नो व्याळः। शुद्धस्सुव्रतो विषमः सर्वदोषप्रदुष्टश्च ।। तेषां बन्धनोपकरणमनीकस्थप्रमाणं आलानग्रैवेयकक्ष्यापा- रायणपरिक्षेपोत्तरादिकं बन्धन ; अङ्कुश वणुयन्त्रादिकमुपकरणं ; वैजयन्तीक्षुरप्रमालास्तरणकुथार्दिकं भूषणं ; वर्मतोमरशरावा- पयन्त्रादिकस्साङगामिकालङ्कार ।। चिकित्सकानीकस्थारोहकाधोरणहस्तिपकौपचारिकविधापा- चकयावसिकपादपाशिककुटीरक्षकौपशायिकादिरौपस्थायिकवर्गः 173 10 चिकित्सककुटीरक्षविधापाचकाः प्रस्थौदनं स्नेहप्रसृति क्षारलवणयोश्च द्विपलिकं हरेयुः । दशपल मांसस्यान्यत्र चि- कित्सकेभ्य । ___ रणा, मृत, ४६-५१ प्रक.] रथाभ्यक्ष 139 पथि व्याधिकर्ममदजराऽभितप्तानां चिकत्सकाः प्रतिकुर्युः । 1743 स्थानस्याशुद्धिर्यव सस्याग्रहणं स्थले शायनयभागे घातः परारोहणमकालेयानमभूमावतीर्येऽवतारणं तरुषण्ड इत्यत्ययस्था- नानि । तमेषां भक्तवेतनादाददीत ॥ तिस्रो नीराजनाः कार्याश्चातुर्मास्यर्नुसन्धिषु । भूतानां कृष्णसन्धीज्यास्सेनान्यः शुक्लसन्धिषु ।। दन्तमूलपरीणाहद्विगुणं प्रोत्स्य' कल्पयेत् । अब्दे द्वयर्धे नदीजानां पञ्चाब्दे पवतोकसाम् ।। इत्यध्यक्षप्रचारे हस्तिप्रचारो द्वात्रिंशोऽध्यायः आदितः त्रिपञ्चाशः ४९-५१ प्रक. स्थाध्यक्षः, पत्यध्यक्षः सेनापतिप्रचारः, ... . MAR.21 1921 अश्वाध्यक्षेण स्थाध्यक्षो व्याख्यातः । स रथकर्मान्तान् कारयेत् । दशपुरुषो द्वादशान्तरो रथ। तस्मादेकान्तरावरा आषडन्तरादिति सप्तरथाः। देवरथपुष्यरथसाङ्गामिकपारियाणिकपरपुराभियानिकवैनायि- 175 3 कांश्च स्थान कारयेत् । - wasana 1प्रोज्झ्य 140 वक्षप्रथम अधि ३३ अध्या 1754 इष्वस्त्रपहरणावरणोपकरणकल्पनास्सारथिरथिकरथ्यानां च कर्मस्वायोगं विद्यात् । आकर्षभ्यश्च भक्तवेतनं भृतानामभृता. नां च योग्यरक्षानुष्ठानमध्य मानकर्य च । एतेन पत्त्यध्यक्षो व्याख्यात । स मौलभृतश्रेणिमित्रामित्रा- टवीचलानां सारफल्गुनां विध्यात् । निम्नस्थलमकाशकूटखन- काकाशदिवारात्रियुद्धव्यायामं च विद्यात् । आयोगमयोगं च कर्मसु । तदेव सेनापनिस्सर्वयुद्धप्रहरणविद्याविनीतो हस्नत्यश्वरथ- चर्यासम्पष्टश्चतुरङ्गभ्य वलस्यानुष्ठानाधिष्ठानं विद्यात् ।स्वभूमिं युद्धकालं प्रत्यनीकमभिन्नभेदनं भिन्नसन्धानं संहतभेदन भिन्न- वधं दुर्गवधं यात्राकालं च पश्येत् । तूर्यध्वजपताकाभिर्व्यूहसंज्ञाः प्रकल्पयेत् । स्थाने याने प्रहरणे सैन्यानां विनये रतः ।। इत्यध्यक्षप्रचारे रथाध्यक्षः पत्याध्यक्षः सेनापतिप्रचारश्च त्रयस्त्रिंशोऽध्यायः आदित चतुष्पञ्चाश. ५२-५३ प्रक. मुद्राऽध्यक्षः विवीताध्यक्षः. मुद्राऽध्यक्षो मुद्रा माषकेण दद्यात् । 1787 समुद्रो जनपद प्रवेष्टं निप्क्रमितुं वा लभेत । 1 योग्यार. मर्थ. 3 नास्ति. समाहतप्रकार 141 1771 द्वादशपणममुद्रो जानपदो दद्यात् । कूटमुद्रायां पूर्वस्साहसदण्डः। तिरोजनपदस्योत्तमः । विवीताध्यक्षो मुद्रां पश्येत् । भयान्तरेषु च विवीतं स्थापयेत् । चोरव्याळभयान्निम्नार- ण्यानि शोधयेत् । अनु'दके कूपसेतुबन्धोत्सान् स्थापयेत्, पुष्पफलवाटांश्च । लुब्धकश्वगाणिनः परिव्रजेयुररण्यानि ।। तस्करापित्राभ्यागमे शङ्खदुन्दुभिशब्दम ग्राह्याः कुर्यु । शैलवृ- क्षविरूढा वा, शीघ्रवाहना वा अमित्राटवीसञ्चारं च राज्ञो गृह- कपोतैर्मुद्रायुक्र्तैहारयेयुः धूमाग्निपरंपरया वा । द्रव्यहस्तिवनाजीवं वर्तिनी चोररक्षणम् । सार्थातिवाह्यं गोरक्ष्य व्यवहारं च कारयेत् । इत्यध्यक्षप्रचारे मुद्राऽध्यक्षो विवीताध्यक्षः चतुस्त्रिंशोऽध्याय आदित पञ्चपञ्चाशः. ५४-५५ प्रक. समाहर्तृप्रचारः गृहपति- वैदेहकतापसव्यञ्जनाः प्रणिधयः, समाहर्ता चतुर्धा जनपदं विभज्य, ज्येष्ठमध्यपकनिष्ठविभा- 178 1 अनू. वृक्षा. येत्, 142 २अधि.३६ अध्या. 1761 गेन ग्रामाग्रं परिहारकमायुवीय धान्यपशुहिरण्यकुप्याविष्टि(कर) प्रतिकरमिदमेतावदिति निबन्धयेत् । तत्प्रदिष्टः पञ्चग्रामों दशग्रामीं वा गोपश्चिन्तयेत् । सीमावरोधेन ग्रामाग्रं कृष्टाकृष्टस्थलकेदारारामषण्डवाटवन वास्तु चैत्यदेवगृहसेतुबन्धश्मशानसत्रप्रपापुण्यस्थानविवीतपथिस - ङ्ख्यानेन क्षेत्राग्रं लेन सीम्नां क्षेत्राणां च मर्यादारण्य पथिप्रमा णसम्प्रदानविक्रयानुग्रहपरिहारनिबन्धान् कारयेत् । गृहाणां च करदाकरदसङ्ख्यानेन । तेषु चैनावच्चातुर्वर्ण्यमेतावन्न कर्षकगोरक्षकवैदेहककारुकर्मक- रदासाश्चैनावच्च द्विपदचतुष्पदमिदं चेष हिरण्यविष्टिशुल्कदण्ड', स्समुत्तिष्ठितीति । कलानां च स्त्रीपुरुषाणां वालवृद्धकर्मचरित्राजीवव्ययपरि- माणं विद्यात् । एवं च जनपदचतुर्भागं स्थानिक चिन्तयेत् । गोपस्थानिकस्थानेषु प्रदेष्टार कार्यकरणं बलिप्रग्रहं च कुर्युः। समाहर्तृप्रदिष्टाश्च गृहपतिकव्यञ्जना येषु ग्रामेषु प्रणिहिता- स्तेषां ग्रामाणां क्षेत्रगृहकुलाग्रं विद्युः। मानसञ्जाताभ्यां क्षेत्रा- णि भोगपरिहाराभ्यां गृहाणि वर्णकर्मभ्यां कुलानि च । तेषां 179 7 जङ्घाग्रमायव्ययौ च विधु : प्रस्थितागतानां च प्रवासावास- कारणमनर्थ्यानां च स्त्रीपुरुषाणां चारप्रचारं च विद्युः । कुंलाना. 1 भाण्ड. ५६ प्रक.] नागरकणिधिः 143 एवं वैदेहकव्यञ्जनाः स्वभूमिजानां राजपण्यानां खनिसेतु 179 s वनकर्मान्तक्षेत्रजानां परिमाणमर्धं च विद्युः । परभूमिजातानां वारिस्थलपथोपयातानां सारफल्गुपण्यानां कर्मसु च शुल्क वर्तन्यातिवाहिकगुल्मनरदेयभागभक्तपण्यागार- प्रमाणं विद्युः। एवं समाहर्तृप्रदिष्टास्तापसव्यञ्जना. कर्षक गोरक्षकवैदेहकाना- मध्यक्षाणां च शौचाशौचं विद्युः । पुराणचोरव्यञ्जनाश्चान्तेवासिनश्चेत्यचतुष्पथशून्या पदोदपान- नदीनिपानतीर्थायतनाश्रमारण्यशैलवनगहनेषु स्तेनामित्रप्रवीरपु रुषाणां च प्रवेशनस्थानगमनप्रयोजनान्युपलभेरन् । समाहर्ता जनपद चिन्तयेदेवमुत्थितः । चिन्तयेयुश्च संस्थास्तास्संस्थाश्चान्यास्स्वयोनयः ।। इत्यध्यक्षप्रचारे समाहर्तृप्रचार. गृहपतिवैदेहकतापसव्य- ञ्जनप्रणिधयश्च पञ्चाशोऽध्यायः आदितष्षट्पञ्चाशः, ५६ प्रक. नागरकप्रणिधिः समाहर्तृवनागरको नगरं चिन्तयेत् । दशकुली गोपो, विश 1806 तिकुलीं चत्वारिंशत्कुलीं वा । 1 कर्मक. 141 अध्यक्षप्रचार [ अधि. ३६ अध्या. 1811 स तत्या स्त्री पुरुषाणा जातिगोत्रनामकर्मभि.जङ्घाग्रमाय- व्ययौ च विद्यात् । एवं दुर्गचतुर्भाग स्थानिकश्चिन्तयेत् । धर्मावसथिनः पापण्डिपथिकानावेद्य वासयेयुः । स्वप्रत्ययाश्च तपस्विनश्रोत्रियांश्च कारुशिल्पिनरस्त्वकर्मस्था- नेषु स्वजनं वासयेयुः। वैदेहकाश्चान्योन्यं स्वकर्मस्थानेषु पण्यानामदेश'कालविक्रेता. रमस्वकरणं च निवेदयेयु । शौण्डिकपाकमांसिकौदनिकरूपाजीवाः परिज्ञातमावासयेयुः । अतिव्ययकर्तारमत्याहितकर्माणं च निवेदयेयुः । चिकित्सक प्रच्छन्नव्रणप्रतीकारकारयितारमपथ्यकारिणं च गृहस्वामी च निवेध (गोपस्था निवेद्य) गोपस्थानिकयोर्मुच्येता- न्यथा तुल्यदोषस्स्यात् । प्रस्थितागतौ च निवेदयेत् । अन्यथा रात्रिदोषं भजेत् । क्षेमरात्रिषु त्रिपर्णं दद्यात् । पथिकोत्पथिकाश्च बहिरन्तश्च नगरस्य देवगृहपुण्यस्थान- वनश्मशानेषु सव्रणमनिष्टोपकरणमुद्भाण्डीकृतमाविग्नमतिस्वप्नम- ध्वक्लान्तमपूर्वं वा गृह्णीयुः। 1893 एवमभ्यन्तरे शून्यनिवेशावशनशौण्डिकोदनिकपाकमांसिक द्यूतपाषण्डावासेषु विचयं कुर्युः । पिण्याना देश, नास्ति विचयं च. ५६ प्रक] नायरकप्राणिधि 145 अग्निप्रतीकारं च ग्रीष्मे मध्यपयोरह्नश्चतुर्भागयोः अष्टमागोड 182 4 ग्निदण्डः । बहिरधिश्रयणं । कुर्यु । पादः पञ्चघटीनां कुम्भद्रोणी निश्रेणीपरशुशूर्पङ्कुशकचग्रहणी- दृतीनां च अकरणे । तृणकटच्छन्नान्यपनयेत् । अग्निजीविन एकस्थान वासयेत् । स्वगृहप्रद्वारेषु गृहस्वामिनो वसेयु । असपातिनो रात्रौ रथ्यासु कटव्रजास्सहस्रं तिष्ठेयुः । चतुष्पथद्वारे राज परिग्रहेषु च । प्रदीप्तमनभिधावतो गृहस्वामिनो द्वादशपणो दण्ड । षट्पणो विक्रयिणः। प्रमादादीप्तेषु चतुष्पञ्चापत्पणो दण्डः । प्रादीपिकोऽग्निना वध्य । पांसुन्यासे रथ्यायामष्टभागो दण्ड । पोदकसन्निरोधे पादाः । राजमार्गे द्विगुणः । पुण्यस्थानोदकस्थानदेवगृहराजपरिग्रहेषु पणोत्तरा विष्टादण्डाः मूत्रष्वर्धदण्डाः । भैषज्यव्याधिभयनिमित्तमदण्डयाः। मार्जारश्वनकुलसर्पप्रेतानां नगरस्यान्तरुत्सर्गे त्रिपणो दण्डः। खरोष्ट्राश्वतराश्वपशुप्रेतानां षट्पण । मनुष्यप्रेतानां पञ्चाशत्पणः। मार्गविपर्यासे शवद्वारादन्यतश्शवनिर्णयने पूर्वस्साहसदण्डः। द्वार्स्र्थानां द्विशतम् ! श्मशानादन्यत्र न्यासे दहने च द्वादशपणो दण्डः। 1839 1 श्रोणि. द्वारराज. न्यतश्च नि. 19 146 अध्यक्षप्रचार २ अधि, ३६ अध्या. 18.41 विषण्णाळिकसुमयतोरात्रं यामतूर्य ; तूर्यशब्दे राज्ञो गृहा- भ्याशे सपादपणमक्षणताडनम्' । प्रथमपश्चिमयामिकं मध्यमया- यामिकं द्विगुण बहिश्चतुर्गुणम् । शङ्कनीये देशे पूर्वापदाने च गृहीतमनुयुञ्जति । राजपरिग्रहोपगमने नगररक्षारोहणे च मध्यमस्साहसदण्डः । सूतिकाचिकित्सकमेतप्रदीपाय'ननागरकतूर्यप्रेक्षाग्निनिमित्त मु. द्राभिश्चाग्राह्याः। चाररात्रिपु प्रछन्नविपरीतवेषाः प्रव्रजिना दण्डशस्त्रहस्ताश्च मनुष्या दोषतो दण्डयाः । रक्षिणामवार्यं चारयतां वार्य चावारयतामक्षणद्विगुणो दण्डः । स्त्रियं दासीमधिमेहयतां पूर्वस्साहसदण्डः। अदासीं मध्यमः । कृतापराधा मुत्तम, । कुलस्त्रियं वधः । चेतनाचेतनिकं रात्रिदोषयशंसतो नागर कस्य दोषानुरूपो- दण्डः ! प्रमादस्थाने च। नित्यमुदकस्थानमार्गभूमिच्छन्नपथवप्रपाकाररसोवक्षणं नष्टः प्रस्मृतापसृतानां च रक्षणम् । “बन्धनागारे च बालवृद्धव्याधितानाथानां च जातनक्षत्र- 185*5 पौर्णमासीषु विसर्गः। पुण्यशीलास्समयानुबद्धा वा दोषनि- ष्क्रयं दद्युः । दीपवान मित्त मु तालनम्, भ्रम हताश्च 6वरोधारि देशलिङ्गे नास्ति. है. ५७ प्रक.] व्यवहारस्थापना 147 PSTST 185 6 दिवसे पञ्चरात्रे वा बन्धनस्थान विशोधयेत् । कर्मणा कायदण्डेन हिरण्यानुग्रहेण वा ।। अपूर्वदेशाधिगमे युवराजाभिषेचने । पुत्रजन्मनि वा मोक्षो बन्धनस्य विधीयते ॥ इत्यध्यक्षप्रचारे द्वितीयेऽधिकरणे नागरकप्रणिधि षट्त्रिंशोऽध्यायः आदितस्सप्तपञ्चाश. एतावता कौटिलीयस्यार्थशास्त्रस्य अध्यक्षप्रचारो द्वितीयमाधिकरणं समाप्तम्


३. अधि. धर्मस्थीयम्. ५७-५८ प्रक. व्यवहारस्थापना विवादपदनिबन्धः. धर्मस्थास्त्रयस्त्रयोऽमात्या जनपदसन्धिसङ्ग्रहद्रोणमुखस्थानी येषु व्यावहारिकानर्थान् कुर्युः ।। तिरोहितान्तरगारनक्तारण्योपध्युपह्वरकृतांश्च व्यवहारान् प्र- तिषेधयेयुः । कर्तु. कारयितुश्च पूर्वस्साहसदण्ड । श्रोतृणामेकैकं प्रत्यर्धदण्डाः । श्रद्धेयानां तु द्रव्यव्यपनयः । परोक्षेणाधिकर्णग्रहणमवक्तव्यकरा का तिरोहिनास्सिद्धयेयु । 187 4 दायनिक्षेपोपनिधिविवाहयुक्ताः स्त्रीणामनिष्कासिनीनां व्या- 1 जनपदसग्रह. तरा. 148 धर्मस्थीयम् आधि १ अध्या 188 1 धित.ना चामूढसंज्ञानानन्तरगारकृतास्सिद्धयेयु.। साहसानुप्रवेशकलहविवाहराजनियोगयुक्ता पूर्वरात्रव्यव हारिणां च रात्रिकृतासिद्धयेयु । सार्थव्रजाश्रमव्याधचाराणां मध्येष्वरण्यचराणामरण्यकृता- स्सिद्धयेयुः। गूढाजीविषु चोपधिकृतास्सिद्धयेयु. : मिथस्समवाये चोपह्ररकृता सिद्धयेयु । अतोऽन्यथा न सि- द्धयेयुः । अपाश्रयवद्भिश्च कुता , पितृमाता पुत्रेण पिता पुत्रवता निष्कुलेन भ्रात्रा, कनिष्ठेनाविभक्तांशेन, पतिमत्या पुत्रवत्या च स्त्रिया, दासाहितकाभ्या, अप्राप्तातीतव्यवहाराभ्यां, अभि शस्तप्रव्रजितव्यङ्गव्यसनिभिश्चान्यत्र निसृष्टव्यवहारेभ्य । तत्रापि क्रुद्धेनार्तेन मत्तेनोन्मत्तेनाप गृहीतेन वा कृता व्यवहा रा न सिद्धयेयुः । कर्तृकारयितृश्रोतृणां पृथग्यथोक्ता दण्डाः । स्वे स्वे तु वर्गे देशे काले च स्वकरणकृतासम्पूर्णचाराश्शुद्ध देशा दृष्टरूपलक्षणप्रमाणगुणास्सर्वव्यवहारास्सिदध्येयुः । पश्चिमं त्वेषां करणमादेशाधिवर्जं श्रद्धेयु । 189 2 इति व्यवहारस्थापना । ___ 1 च मूढ चारणम. पितृमता' पाठस्सुनेय 4 परतो व्यवहारज्ञ स्वतन्त्र पितरावृते । जीवन स्वतन्त्रस्स्याज्जरयाऽपि सम- न्वितः ॥ कात्यायनी माधवीयव्यवहारकाण्डे. पित्रा' इति सुपठम् . चेषा. श्रदेयमू. ५८ प्रक] विवादपदनिवन्ध 149 ___ संवत्सरमृतुं मासं पक्षं दिवसं करणमधिकरणणं वेदकावे 189 3 दकयोः कृतसमर्थावस्थयोर्देशग्रामजातिगोत्रिनामकर्माणि चाभि लिख्य वादिप्रतिवादिप्रश्नानर्थानुपूर्व्यान्निवेशयेत् । निविष्टां. श्चावेक्षेत। निबद्धं पादमुत्सृज्यान्यं पादं सङ्कामति पूर्वोक्त पश्चिमेना- र्थेन नाभिसम्बध्यते । परवाक्यमनभिग्राह्यमभिग्राह्यावतिष्ठते । प्रतिज्ञाय देशं "निर्दिश" इत्युक्ते न्द निर्दिशति निर्दिष्टोद्देशा- दय देशमुपस्थापयति । उपस्थिते देशेऽर्थवचन्नं । नैवम्" इत्य- पव्ययने । सातिभिरवधृतं नेच्छति । असम्भाष्ये देशे साक्षिभि र्मिथस्सम्भाषते । इति परोक्तहेतव । परोक्तदण्ड पञ्चबन्ध । स्वयंवादिदण्डा दशबन्धः । पुरुप निरष्टाङ्गः । पथि भक्तमर्थविशेषतः । तदुभय नियम्यो दद्यात् । __ अभियुक्तो न प्रत्यभियुञ्जीत अन्यत्र कलहसाहससार्थसमवा- येभ्यः । न चाभियुक्तेऽभियोगोऽस्ति । अभियोक्ता चेत् प्रत्यु- क्तस्तदहरेव न प्रति ब्रूयात, परोक्तस्स्यात् । कृतकार्यविनिश्चयो ह्यभिनियोक्ता, नाभियुक्तः। तस्याप्रतिब्रुवतस्त्रिरात्रं सप्तररात्रमिति। अत ऊर्ध्व त्रिपणावरार्ध्य द्वादशपणपरं दण्ड कुर्यात् । त्रिपक्षा- दूर्ध्वम प्रतिब्रुवतः परोक्तदण्ड कृत्वा यान्यस्य द्रव्याणि स्युस्त- तोऽभियोक्तारं प्रतिपादयेदन्यत्र पत्युपकरणेभ्य । तदेव निष्प- तोऽभियुक्तस्य कुर्यात् । अभियोक्तुर्निष्पात समकालः परोक्त 1905 पूपान. नाभिसन्धत्ते. हीनदेश दश वा गिविंशति, न्य. 5भियोक्ता दूर्ध्व प्र. क्त नि, 150 धर्मीयम् ३ अधि १ अध्या 190 8 भाव । प्रेतस्य व्यसनिनो वा साक्षिवचनाः सारमभियोक्ता दण्डं दत्वा कर्म कारयेत् आधि वा सकामं प्रवेशयेत् । रक्षो. घ्नरक्षितं वा कर्मणा प्रतिपादयेत् अन्यत्र ब्राह्माणादिति । चतुर्वर्णाश्रमस्यायं लोकस्याचाररक्षणात् । नश्यतां सर्वधर्माणां राजा धर्मप्रवर्तकः ।। धर्मश्च व्यवहारश्च चरित्रं राजशासनम् । विवादार्थश्चतुष्पादः पश्चिमः पूर्वबाधकः ॥ अत्र सत्य स्थितो धर्मो व्यवहारस्तु साक्षिषु । चरित्रं सङ्गहे पुंसां राज्ञामाज्ञा तु शासनम् ॥ राज्ञः स्वधर्मस्स्वर्गाय प्रजा धर्मेण रक्षितुः । अरक्षितुर्वा क्षेप्तुर्वा मिथ्यादण्डमतोऽन्यथा ॥ दण्डो हि केवलो लोकं परं चेमं च रक्षति । राज्ञा पुत्रे च शत्रौ च यथादोषं सम धृतः ॥ अनुशासद्धि धर्मेण व्यवहारेण संस्थया। न्यायेन च चतुर्थेन चतुरन्तां महीं जयेत् ॥ संस्थाया धर्मशास्त्रेण शास्त्र वा व्यावहारिकम् । यास्मिन्नर्थे विरुध्येत धर्मेणार्थं विनिश्चयेत् ॥ 1919 शास्त्रं विप्रतिपद्यत धर्मन्यायेन केनचित् । न्यायस्तत्र प्रमाणं स्यात्तत्र पाटो हि नश्यति ॥ 1 साभियोका , साक्षिवचनमसार अभियोक्तार' इति पाठस्साधारति भाति. अधिवासकाम राजध. तत्र. सत्ये, 6 रोस्त स्थया. निर्णयेत. अर्थशास्त्रात्त बलबद्धर्मशास्त्रमिति स्थिति. 21, II याज्ञावल यस्मृति.. ५५ प्रक.] विवाहधर्म 151 1992 दृष्टदोषस्स्वयंवादः स्वपक्षपरपक्षयोः । अनुयोगार्जवं हेतुश्शपथश्चार्थसाधक' ॥ पूर्वोत्तरार्थव्याघाते साक्षिवक्तव्यकारणे । चारहस्ताञ्च निष्पाते प्रदेष्टव्यः पराजयः ॥ इति धर्मस्थीये तृतीयाधिकरणे विवादपदनिबन्ध प्रथमोऽध्याय आदितोऽष्टपश्चाशः. ५९ प्रक. विवाहसंयुक्त विवाहधर्मः स्त्रीधनकल्प आधिवेदनिकम्. विवाहपूर्वो व्यवहारः।। कन्यादानं कन्यामलङ्कृत्य ब्राह्मो विवाहः । सहधर्मचर्या प्राजापत्यः। गोमिथुनादानादार्षः । अन्तर्वेद्यामृत्विजे दानात् दैवः । मिथस्समवायात् गान्धर्वः । शुल्कदानादासुरः। प्रसह्यादानाद्राक्षसः। सुप्तादानात्पैशाचः। पितृप्रमाणाश्चत्वारः पूर्वे धर्म्याः । _Iतो. सुप्तमत्तादा. 1931 152 धर्मस्थांयम (३ आधि. २ अध्या 193 1 मातापितृप्रमाणा शेषा । तौ हि शुल्कहरो दुहितु । अन्यतराभावेऽन्यतरो वा । अद्वि तीयं शुल्कं स्त्री हरेत ! सर्वेषां प्रीत्यारोपणमप्रतिषिद्धम् । वृत्तिराबध्यं वा स्त्रीधनम् । परद्विसहस्रा' स्थाप्या वृत्तिः । आबध्यानियमः । तदात्मपु त्रस्नुषाभिर्मणि प्रावासाप्रतिविधाने च भार्याया भोक्तुमदोष । प्रतिरोधकव्याधिदुर्भिक्षमयप्रतीकारे धर्मकार्ये च पत्यु । स म्भूय वा दंपत्येर्मिथुनं प्रजातयोस्त्रिवर्षोपभुक्तं च धर्मिष्ठेषु विवा- हेषु नानुयुञ्जीत । गान्धर्वासुरोपभुक्त सवृद्धिकमुभयं दाप्येत । राक्षसपैशाचोपभुक्त स्तेयं दद्यात् ।। इति विवाहधर्मः। मृते भर्तरि धर्मकामा तदानीमेवास्थाप्याभरणं शुल्कशेषं च लभेत। लब्ध्वा वाविन्दमाना संवृद्धिकमुभयं दाप्येत । कुडु म्बकामा तृ श्वशुरपतिदत्तं निवेशकाले लभेत । निवेशकालं हि दीर्घप्रवासे व्याख्यास्यामः । श्वगुरप्रातिलोम्येन वा निविष्टा श्वशुरपतिदत्तं जीयेत । ज्ञाति- हस्तादभिमृष्टाया ज्ञातयो यथागृहीतं दधुः । न्यायोपगताया' प्रतिपत्ता स्त्रीधनं गोपायेत् । पतिदाय विन्दमाना जीयेत । धर्मकामा भुञ्जीत । 1944 पुनवती विन्दमाना स्त्रीधनं जीयेत । तत्तु स्त्रीधनं पुत्रा हरेयुः । द्वितीय, साहस्रासाप्रवि. कुट स्त्रीचनकल्प 153 1945 पुत्रभरणार्थ वा विन्दमाना पुत्रार्थक्ष् स्फातीकुर्यात् । 1945 बहुपुरुषप्रजानां पुत्राणां यथापितृदत्तं स्त्रीधनमवस्थापयेत् । कामकारणी/मपि स्त्रीधन विन्दमाना पुत्रसंस्थं कुर्यात् । अपुत्रा पल्फ़्शयनं पालयन्ती गुरुसमीपे स्त्रीधनमायुःक्षया- द्भृञ्जीत । आपदर्थं हि स्त्रीधन । ऊर्ध्वे दायादं गच्छेत् । जीवति भर्तरि मृतायाः पुत्रा दुहितरश्च स्त्रीधनं विभजेरन् । अपुत्रायाः दुहितरः । तदभावे भर्ता । शुल्कमन्वाधेयमन्यद्वा बन्धुभिर्दत्तं बान्धवा हरेयुः । इति स्त्रीधनकल्प । - वर्षाण्यष्टावप्रजायमानामपुत्रां वन्ध्यां चाकाङ्क्षेत । दश निन्दुं द्वादश कन्याप्रसविनीम् । ततः पुत्रार्थी द्वितीयां विन्देत । तस्या- तिक्रमे शुल्कं स्त्रीधनमर्थं चाधिवेदनिकं दद्यात् । चतुर्विंशति पणपरं च दण्डम् । शुल्कस्त्रीधनमशुल्कस्त्रीधनास्तत्प्रमाणमधिवेदनिकमनुरूपांच वृत्तिं दत्वा वह्नीरपि विन्देत । पुत्रार्था हि स्त्रियः । तीर्थसमवाये चासां यथाविवाहं पूर्वोढां जीवन्पुत्रां वा पूर्व 1952 गच्छेत् । तीर्थगृहनागमने षण्णवनिर्दण्डः । पुत्रवती धर्मकामां वन्ध्यां साधु नीरजस्का वा नाकामामुपेयात् । न चाकामः पुरुषः कुष्टिनीमुन्मत्तां वा गच्छेत् । स्त्री तु पुत्रार्थमेवभूतं वोपगच्छेत् । 1 नास्ति नायान्त. निन्दु ARREATRE - 151 धर्मस्थीयम् ३ आधिअव्या, 196 2 नीचत्व परदेश या प्रस्थिनो राजकिल्विषी । प्राणाभिहन्ता पतितस्त्याज्यः क्लीवोऽपि वा पति. ॥ इति धर्मस्थीये तृतीयेऽधिकरणे विवाहसयुक्त विवाहधर्म स्त्रीधनकल्प आधिवेदनिकं द्वितीयोऽध्याय आदित एकोनषष्टितमोऽध्यायः ५: प्रक. विवाहसंयुक्ते-शुश्रूषामर्भपारुष्य- द्वेषातिचारोपकारव्यवहारप्रतिषेधाश्च. द्वादशबर्षा स्त्री प्राप्तव्यवहारा भवति । षोडशवर्षः पुमान् । अत ऊर्ध्वमशुश्रूषायां द्वादशपणः स्त्रीया दण्डः पुंसो द्वि- गुण' ! भर्मण्यायामनिर्दिष्टकालायां ग्रासाच्छादनं वाऽधिकं यथा पुरुपपरिवापं सविशेषं दद्यात् । निर्दिष्टकालायां तदेव सङ्खयाय बन्धं च दद्यात् । शुल्कस्त्रीधनाधिवेदनिका ना- मनादने च। श्वशुरकुलमविष्टायां विभक्तायां वा नाभियोज्यः पतिः। इति भर्म । 1972 " नग्ने विनग्ने न्यङ्गेऽपितृकेमातृके" इत्यनिर्देशेन विनय- ग्राहणम् ॥ 1 आध्यावनिक नाध्यावहनि, ५९ प्रक. विवाहसतम् 155 वेणुदलरज्जुहस्तानामन्यतमेन वा पृष्ठे विराघातः । तस्या- 1973 तिक्रमे वाग्दण्डपारुष्यदण्डाभ्यामर्धंदण्डाः ॥ तदेव स्त्रिया भर्तरि प्रसिद्ध मदोषाया ईर्ष्याया बाह्यविहा- रेषु द्वारेष्वत्ययो यथानिर्दिष्टः ।। इति पारुष्यं ॥ भर्तार द्विषती स्त्री सप्तार्तवाऽन्यं कामयमाना' तदानीमेव स्थाप्याभरणं निधाय भर्तारं अन्यया सह शयानमनुशयीत ॥ भिक्षुक्यन्वाधि ज्ञातिकुलानामन्यतये वा भर्ता द्विषत् स्त्रिय. मेकामनुशयीत ।। दृष्टि लिङ्गे मैथुनापहारे सवर्णापसर्पोपगमे वा मिथ्यावादी द्वादशपणं दद्यात् ।। अमोक्ष्या भर्तुरकामस्य द्विषती भार्या । भार्यायाश्च भर्ता । परस्परं द्वेषान्मोक्षः ॥ स्त्रीविप्रकाराद्वा पुरुषश्चेन्मोक्षामिच्छेत् यथागृहीतमस्यै द. धात् । पुरुषविप्रकाराद्वा स्त्री चेन्मोक्षमिच्छेत् नास्यै यथागृहीतं 198 1 दयाध्यात्। अमोक्षो धर्मविवाहानामिति ॥ उषाया वान्यमण्डपमाना सिद्धा क्यवाधि. 156 धर्मस्थीयम् ३ अधि, ३ अध्या 1982 प्रतिषिद्धा स्त्री दर्पमधक्रीडायां त्रिपणं दण्डं दद्यात् ।। दिवा स्त्रीप्रेक्षाविहारगमने षट्पणो दण्डः ॥ पुरुषप्रेक्षाविहारगमने द्वादशपणः । रात्रौ द्विगुणः ।। सुप्तमत्ताप्रव्रजने भर्तुरादाने च द्वारस्य द्वादशपणः ॥ रात्रौ निष्कासने द्विगुणः ।। स्त्रीपुंसयोर्मैथुनार्थेनाङ्गीवचेष्टायां रहश्शील सम्भाषायां वा चतुर्विंशतिषणः स्त्रिया दण्ड.; पुंसो द्विगुणः ॥ केशनीवीदन्तनखावलम्बनेषु पूर्वस्साहसदण्डः; सो द्वि- गुणः ॥ शङ्कितस्थाने सम्भाषायां च पणस्थाने शिफादण्डः; स्त्रीणां ग्राममध्ये चण्डालः पक्षान्तर पञ्चशिफा दद्यात् । पणिकं वा प्रहारं मोक्षयेत् ॥ इत्यतिचाराः ॥ प्रतिषिद्धयोः स्त्रीपुंसयोरन्योन्योपकारे क्षुद्रकद्रव्याणां द्वादश- 1991 पणो दण्डः; स्थूलकद्रव्याणां चतुर्विंशतिपणः; हिरण्यसुवर्ण- योश्चतुष्पञ्चाशत्पणः स्त्रिया दण्डः। पुंसो द्विगुणः ॥ त एवागम्ययोरर्धदण्डाः ॥ तथा प्रतिषिद्धपुरुषव्यवहारेषु च ।। इति प्रतिषेधः ॥ त रहोशील. विधाहसयुक्तम् 157 1992 राजद्विष्टार्ति चाराभ्यामात्मापक्रमणेन च । स्त्रीधनानीतशुल्कानामस्वाभ्यं जायते स्त्रियः ।। इति धर्मस्थीये विवाहसंयुक्ते शुश्रूषाभर्मपारुष्यद्वेषाति- चारा उपकारव्यवहारप्रतिषेधाश्च तृतीयोऽध्यायः. आदितषष्ठितम ५१ प्रक. विवाहसंयुक्ते-निष्पननं पथ्यनुसरणं ह्रस्वप्रवासः दीर्घप्रवासश्च पतिकुलान्निष्पतितायाः स्त्रियाष्पट्रपणो दण्डोऽन्यत्र विप्र कारात् । प्रतिषिद्धायां द्वादशपण। प्रतिवेशगृहातिगतायाघ्षट्पणः। प्रातिवेशिकभिक्षुकवैदेहकानामवकाशभिक्षापण्यादाने द्वादश- पणो दण्ड'! प्रतिषिद्धानां पूर्वः साहसदण्डः। परिगृहातिग- तायां चतुर्विशतिपणः ॥ परभार्यावकाशदाने शक्यो दण्डोऽन्यत्रापद्भयः । वारणाज्ञा नयोर्निर्दोषः प्रति विप्रकारात् ।। "पतिज्ञातिसुखावस्थग्रामिकान्वाधिभिक्षुकीज्ञातिकुलानामन्य तमं पुरुषं गन्तुमदोषः" इत्याचार्याः ।। “सपुरुषं वा ज्ञातिकुलं कुतो हि साध्वीजनस्य छलं मु 200 3 खमेतदवबोद्धुम्" इति कौटिल्यः । प्रेतव्याधिव्यसनगर्भनिमित्तमप्रतिषिद्धमेव ज्ञातिकुलगमनम् ॥ 1 द्विष्टाति. शत्यो. पात. ट. 156 स्मन्यौम अधि ४ अध्या, 2003 निमित्तं वारयतो द्वादशो दण्डः। तत्रापि गूहमाना स्त्रीधन जीयेत । ज्ञातयो का छादयन्त शुल्कशेषम् ।। इति निष्पतनम् ।। पतिकलान्निष्पत्य ग्रामान्तरगमने द्वादशपणो दण्डः स्था. प्याभरणलोपश्च ॥ गम्येन वा पुंसा सहमप्रस्थाने चतुर्विंशतिषणः; सर्वधर्मलोप- श्वान्यत्र भर्मदानतीर्थगमनाभ्यां पुंस पूर्व साहसदण्डः। तुल्यश्रे यसोः पापीयसो मध्यम । बन्धुरदण्ड्य । प्रतिषेधेऽर्थदण्डः ॥ पथि व्यन्तरे गूढदेशाभिगमने मैथुनार्थेन शङ्कितप्रतिषि- द्धाभ्यां वा पथ्यनुसारेण सङ्ग्रहण विद्यात् ॥ ताळापचारचारणमत्स्यबन्धकलुब्धकगोपालकशौण्डिकानाम- न्येषां च प्रसृष्टास्त्रीकाणां पथ्यनुसरणमदोष.।। प्रतिषिद्धे वा नयतः पुंस स्त्रियो वा गच्छन्त्यास्त ए. वार्धदण्डाः ॥ इति पथ्यनुसरणम् ।। ह्रस्वप्रवासिनां शूद्वैरश्यक्षत्रियब्राह्मणानां भार्यास्मसंवत्सरो. 2201 1 त्तरं कालमाकांक्षेरन् , अपजातास्संवत्सराधिकं प्रजाताः। प्रतिवि हिता द्विगुणं कालं ; अप्रतिविहिनास्सुखावस्था विभृयु ; पर च त्वारि वर्षाण्यष्टौ वा ज्ञातय ; ततो यथादत्तमादाय प्रमुञ्चेयुः!! 1 तन्निमि. तत्रहि. ग्रहण. 4 प्रसृष्टस्त्री. ५९ प्रक.] विवाहसयुक्तम् 159 ब्राह्मणमधीयानं दशवर्षाण्यप्रजाताः', द्वादश प्रजाता। रा- 2012 जपुरुषमायुःक्षयादाकाङ्क्षेत । सवर्णतश्च प्रजाता नापवादं लभेत । कुटुम्बर्धिलोपे वा सुखावस्थैर्विमुक्ता यथेष्टं विन्देत । जीवितार्थमापद्गता वा धर्मविवाहात्कुमारी परिगृहीतारमना ख्याय प्रोषित श्रूयमाणं सप्ततीर्थान्याकाङ्क्षेत । संवत्सरं श्रूयमा- णं आख्थाय; प्रोषितमश्रूयमान पञ्चतीर्थान्याकाङ्क्षेत दश श्रूयमाणं : एकदेशदत्तशुल्क त्रीणि तीर्थान्यश्रूयमाणं ; श्रूयमाणं सप्ततीर्थान्याकाङ्क्षेत दत्तशुल्कं पञ्चतीर्थान्यश्रूयमाणं ; दश श्रूयमाणम् । अन्ततः पर धर्मस्यैर्विसृष्टा यथेष्टं विन्देत । तीर्थोपरोधो हि धर्मवध इति कौटिल्यः । दीर्घप्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्ततीर्था- न्याकाक्षेत । सवत्सरं प्रजाता । नतः पतियसोदर्यं गच्छेत् । बहुषु प्रत्यासन्न धार्मिक धर्मसमर्थ कनिष्टभार्य वा। तद भावेऽप्यसोदर्य सपिण्डं तुल्यं वा । आसन्नमेतेषां एष एव 2033 एतानुत्क्रम्य दायादान् वेदने जातकर्मणि । जारस्त्रीदातृवेत्तारम्संप्राप्तास्संङ्ग्रहात्ययम् ।। इति धर्मस्थीये विवाहसंयुक्ते निपष्तनं पथ्यनुसरणं ह्रस्वप्रवासः दीर्घप्रवासश्च चतुर्थोऽध्याय विवाहसंयुक्तं समाप्तम् आदित एकषष्ठितमः 1, 2 जातात . ट कुल्य, 160 धर्मस्यीयम् धि ५ अध्या. ६० प्रक. दायविभागे-दायक्रमः 2034 अनीश्वराः पितृमन्तस्थितपितृमातृका पुत्राः । तेषां ऊर्ध्वं पित्तो दायविभागः पितृद्रव्याणां स्वयमार्जितमविभज्यं अ न्यत्र पितृद्रव्यानुत्थितेभ्यः ॥ पितृद्रव्यादविभक्तोपगतानां पुत्राः पौत्रा वा चतुर्थादित्यं शभाजः तावदविच्छिन्न पिण्डो भवति । विच्छिन्नपिण्डा स्सर्वे समं विभजेरन् ।। अपितृद्रव्या विभक्तपितृव्या वा सहजीवन्तः पुनर्विभ- जेरन् । यतश्चोत्तिष्ठेत ल ऋद्धयंश लभेत ॥ द्रव्यमपुत्रम्य सोदर्या भ्रातरः सहजीवनो वा हरेयुः कन्याश्च रिक्थम् ॥ पुत्रवतः पुत्रा दुहितरो वा धीमष्ठेषु विवाहेषु जाताः ॥ तदभावे पिता धरमाण; पित्रभावे भ्रातरो भ्रातपुत्राश्च ॥ अपितृका बहवोऽ पि च भ्रातरो भ्रातृपुत्राश्च पितुरेक मंशं हरेयुः । सोदर्याणामनेकापितृकाणां पितृतो दायविभागः पितृभ्रातृ- 204 3 पुत्राणां पूर्वे विद्यमाने नापर मवलम्बन्ते । ज्येष्ठे च कनि- ष्ठमर्धग्राहिणम् ॥ यश नावर. मर्थ  जीवद्विभागे पिता नैकं विशेषयेत् । न चैकमकारणान्निर्वि भजेत । पितुरमत्यर्थे ज्येष्ठा कनिष्ठाननुगृह्णीयुः अन्यत्र मि- थ्यावृत्तेभ्यः ॥
 प्राप्तव्यवहाराणां विभाग । अप्राप्तव्यवहाराणां देयविशुद्धं मातृबन्धुषु ग्रामवृद्धेषु वा स्थापयेयुर्व्यवहारप्रापणात प्रोषि- तस्य वा ।।
 सन्निविष्टसममसन्निविष्टेभ्यो नैवेशनिक दधुः। कन्याभ्यश्च प्रदानिकम् ॥
 ऋणरिक्थयोस्समो विभाग'॥
 'उदपात्राण्यपि निष्किञ्चना विभजेरन्' इत्याचार्याः ।।
 'छलमेतदिति' कौटि[११२]ल्यः । सतोऽर्थस्य विभागो नासतः
'एतावानर्थः सामान्यस्तस्यैतावान् प्रत्यंशः' इत्यनुभाष्य ब्रुवन् साक्षिषु विभागं कारयेत् । दुर्विभक्तमन्योन्यापहृतमन्तार्हतमवि- ज्ञातोत्पन्नं वा पुनर्विभजेरन् ॥
 अदायादकं राजा हरेत् स्त्रीवृत्तिप्रेतकदर्यवर्जमन्यत्र श्रोत्रिय- द्रव्यात् । तत् त्रैविधेभ्यः प्रयच्छेत् ।।
 पतितः पतिताज्जाताः क्लीवश्चानंशाः । जडोन्मत्तान्धकुष्ठि- 205 6 नश्च । सति भार्यार्थे तेषामपत्यमतद्विधं भार्ग हरेत् । ग्रासा-

च्छादनमितरे पतितवर्जाः ।।

तेषां च कृतदाराणां लुप्ते प्रजनने सति ।

सृजेयुः वान्धवाः पुत्रांस्तेषामंशं प्रकल्पयेत् ॥

इति धर्मस्थीये दायविभागे दायक्रम पञ्चमोऽध्याय

आदितो द्विषष्टितम.


६० प्रक. अंशविभागः,


 एकस्त्रीपुत्राणां ज्येष्टांश॥
ब्रह्मणानामजाः; क्षत्रियाणामश्वाः, वैश्यानां गाव ; शूद्रा- णामवय.॥
 काणलिङ्गास्तेषां मध्यमांशः। भिन्नवर्णाः कनिष्ठांशः । चतुष्पदाभावे रत्नवर्जानां दशानां भागं द्रव्याणामेक ज्येष्ठो हरेत् । प्रतिमुक्तस्वधापाशो हि भवति ॥
 इत्यौशनसो विभाग ॥
 पितुः परिवापाद्यानमाभरणं च ज्येष्ट[११३] ; शयनासनं भुक्त- कांस्यं च मध्यमांशः; कृष्णं धान्यायस गृहपरिवापो गोशकटं च कनिष्ठांशः । शेष[११४]द्रव्याणा मेन[११५]व्यस्य वा समो विभागः॥ आदायादा भगिन्यः मातुः परिवापाद्भुक्तकांस्याभरणभा- गिन्यः ।
 मानुषहीनो ज्येष्ठस्तृतीयमंशं ज्येष्ठांशाल्लभेत । चतुर्थमना[११६] यवृत्तिः, निवृत्तधर्मकार्यों वा कामाचारस्सर्वं जीयेत ।।
तेन मध्यमकनिष्ठौ व्याख्यातो॥  तयोर्मानुषोपेतो ज्येष्ठांशादर्धं लभेत ॥
 नानास्त्रीपुत्राणां तु संस्कृतासंस्कृतयो. कन्याकृतक्रियाभावे चैकस्याः, पुत्रयोर्यमयोर्वा पूर्वजन्मना ज्येष्ठभावः ॥
 सूतमागधव्रात्यरथकाराणामैश्वर्यतो विभागः शेषास्तमुपजी- वेयुः। अनीश्वरास्समविभागा इति ॥
 चातुर्वर्ण्यपुत्रणां ब्राह्मणीपुत्रश्चतुरोंऽशान् हरेत् ॥
 क्षत्रियापुत्रस्त्रीनंशान् ।।
 वैश्यापुत्रो द्वावंशौ ॥
 एक शूद्रापुत्र ॥
 तेन त्रिवर्णद्विवर्णपुत्रविभाग क्षत्रियवैश्ययोव्याख्यात. ॥
 ब्राह्मणस्यानन्तरापुत्रस्तुल्यांशः; क्षत्रियवेश्ययोरर्धांशः, तु- ल्यांशो वा मानुषोपेत ॥ .
 तुल्यातुल्ययोरेकपुत्रस्सर्वं हरेत् । बन्धूंश्च विभृयात् ।।
 ब्राह्मणानां तु पारशवस्तृतीयमंशं लभेत । द्वावंशौ सपि- ण्डः कुल्यो वाऽऽसन्नः स्वधादानहेतोः। तदभावे पितुराचा- र्योऽन्तेवासी वा॥

क्षेत्रे वा जनयेदस्य नियुक्त क्षेत्रजं सुतम् ।
मातृबन्धुस्सगोत्रो वा तस्मै तत्प्रदिशेद्धनम् ।।

इति धर्मस्थीये दायविभागेऽशविभाग.

षष्ठोऽध्यायः आदितस्त्रिषष्टितम .


६० प्रक. पुत्रविभागः.


 "परपरिग्रहे वीजमुत्सृष्टं क्षेत्रिणः” इत्याचार्याः ।।
 "माता भस्त्रा यस्य रेतस्तस्यापत्यम्" इत्यपरे ॥
 "विद्यमानमुभयम्” इति कौटि[११७]ल्यः ॥
 स्वयंजात कुतक्रियायामौरस । तेन तुल्यः पुत्रिकापुत्रः । सगोत्रेणान्यगोत्रण वा नियुक्तेन क्षेत्रजातः क्षेत्रजः पुत्रः । जनः यितुरस सन्यस्मिन् पुत्रे स एव द्विपितृको द्विगोत्रो वा द्वयो- रपि स्वधारिक्थभाग्भवति । तत्सधर्मा बन्धूनां गृहे गूढजात स्तु गूडजः । बन्धुनोत्सृष्टोऽपविद्ध' संस्कर्तुः पुत्रः। कन्या गर्भः कानीनः । सगर्भोढायात्सहोढ । पुनर्भूतायाः पौनर्भवः ॥
 स्वयंजात पितबन्धूनां च दायादः। परंजात[११८]संस्कर्त रेव न बन्धूनाम् ॥
 तत्सधर्मा मातापितृभ्यामद्गिर्दतो[११९] दत्तः। स्वयं बन्धुभि र्वा- पुत्रभावोपगत उपगतः । पुत्रत्वेऽधिकृतः कृतकः। परि क्रीतः क्रीत इति ॥
 औरसे तूत्पन्ने सवर्णास्तृतीयांशहराः। असवर्णा ग्रासा- च्छादनभागिनः॥
 ब्राह्मणक्षत्रिययोरनन्तरापुत्रास्सवर्णा एकान्तरा असवर्णाः॥ ब्राह्मणस्य वैश्यायामम्बष्ठः । शूद्रायां निषादः पारशवो वा ॥ क्षत्रियस्य शूद्रायामुग्रः ॥
 शूद्र एव वैश्यस्य ।।
 सवर्णासु चैषामचरितव्रतेभ्यो जाता व्रात्याः ॥
 इत्यनुलोमाः ।।
 शूद्रादायोगक्षतचण्डाला ॥
 वैश्यान्मागधवैदेहको ॥
 क्षत्रियात्सूतः॥
 पौराणिकस्त्वन्यस्सूतो मागधश्च ब्रह्मक्षत्राद्विशेषत.[१२०] ।।
स्वधर्मातिक्रमाद्राज्ञस्सम्भवन्ति  उग्रन्नैषाद्या कुटकः[१२१] । विपर्यये पुल्कसः । वैदेहिकायामम्ब. ष्ठाद्वैण।
विपर्यये कुशीलवः । क्षत्तायामुग्राच्छुपाक' इत्यतेऽन्ये[१२२] चान्त- राळाः ॥
 कर्मणा वैण्यो रथकार । तेषां स्वयोनौ विवाह । पूर्वापर- गामित्वं वृत्तानुवृत्तं च स्वधर्मान्[१२३] स्थापयेत् । शूद्रसधर्माणो वा अन्यत्र चण्डालेभ्यः ॥
 केवलमेवं वर्तमानस्वर्गमानोति राजा नरकमन्यथा सर्वेषा- मन्तराळानां समो विभागः ।।

देशस्य जात्या मद्यस्य धर्मो ग्रामस्य वाऽपि यः।
उचितस्तस्य तेनैव दायधर्म प्रकल्पयेत् ॥

इति धर्मस्थीये दायविभागे पुत्रविभाग सप्तमोऽध्याय

दायाविभागस्समाप्त अदितश्चतुष्षष्ठितमोऽध्याय .


६१ प्रक. गृहवास्तुकम्.


 सामन्तप्रत्यया वास्तुविवादाः। गृहं क्षे[१२४]त्रमारामस्सेतुबन्ध स्तटाकमाधारो वा वास्तुः । कर्णकीलायससम्बन्धोऽनुगृहं सेतुः । यथासेतुभोगं वेश्म कारयेत् ॥
 अभूतं[१२५] वा परकीयाद[१२६] विक्रम्य ॥
 द्वावरबी त्रिपदीं वा पादे[१२७] वन्धं कारयेत् ! अवस्कर[१२८] भ्रम मुदपानं पानगृहोचितमन्यत्र मूतिकाकूपादानिर्दशाहादिति !
तस्यातिकमे पूर्वस्साहसदण्ड ॥
 तेन बन्धना[१२९] वधातनकृत कल्याणकृत्येष्वाचामोदकमार्गाश्च व्याख्याता ॥
 त्रिपदीपतिक्रान्तमत्यर्ध[१३०]मरत्नि वा प्रवेश्य गाढप्रसृतमुदक- मार्ग प्रस्रवणं प्रघातं वा कारयेत् । तस्यातिक्रमे चतुष्पञ्चा- शात्पणो दण्डः ॥
 एकपदी[१३१] प्रतिक्रान्तमरत्निं वा चक्रि[१३२]चतुष्पदस्थानमग्निष्ठं उदञजरस्थानं रोचनी कुट्टनीं वा कारयेत् । तस्मातिक्रमे चतु- र्विंशतिपणो दण्डः ॥
 सर्ववास्तुकयोः प्राक्षिप्तकयोर्वा शालयोः किष्कुरन्त. रिका त्रिपदी वा । तयोश्चतुरङ्गुलं निव्रा[१३३]न्तरं समारूढकं वा । किष्कुमात्रमाणिद्वारमन्तरिकायां खण्डफुल्लार्धमसम्पातं कार- येत् । प्रकाशार्थमल्पमूर्ध्वं वातायनं कारयेत् । [१३४]सम्भूय वा गृहस्वा- मिनो यथेष्टं कारयेयुरनिष्टं वारयेयुः ॥
 वानलट्याश्चोर्ध्वमाहार्यभागकटप्रच्छन्नमवमद्भक्तिं[१३५] वा कार येत् वर्षावाधा[१३६]भयात् । तस्यातिक्रमे पूर्वस्साहसदण्ड ॥
 प्रतिलोमद्रा[१३७]रवातायनबाधायां च अन्यत्र राजमार्गर- थ्याभ्यः ॥
 स्वातयोवान[१३८]प्रणालीनिश्रेण्यवस्कर[१३९]भागैर्बहिर्वाधायां भोग- निग्रहे च परकुड्यमुदकेनोपघ्ननो द्वादशपणो दण्ड । मूत्र- पुरीषोपघाते द्विगुण ।।
 प्रणाळीमोक्षो वर्षति । अन्यथा द्वादशपणो दण्डः ॥
प्रतिषिद्धस्य च बसतो निरस्यतश्चावक्रयणं[१४०]अन्यत्र पारु ष्यस्तेयसाहससङ्गहणमिथ्याभोगेभ्यः ।।
 स्वयमभिप्रस्थितो वर्षावक्रयशेषं दद्यात् ।।
सामान्ये वेश्मनि साहाय्यमप्रयच्छतस्सामान्यमुपरुन्धतो भोगं च गृहे[१४१] द्वादशपणो दण्डः। विनाशयतस्तद्विगुणः ॥

कोष्ठकाङ्गणवर्जानामग्निकुट्टनशालयोः ।
विवृताना च सर्वेषां सामान्ये भोग इष्यते ॥

इति धर्मस्थीये वास्तुके गृहवास्तुकं अष्टमोऽध्याय

आदित पञ्चषष्ठिरध्यायः


६१ प्रक. वास्तुविक्रयः.


 ज्ञातिसामन्तधनिका' क्रमेण भूमिपरिग्रहान् केतुमभ्याभ- वेयुः । ततोऽन्ये वाह्यास्सामन्तचत्वारिंशत्कुल्या गृहप्रतिमुखे वेश्म श्रावयेयुः । सामन्तग्रामवृद्धेषु क्षेत्रमाराम सेतुबन्धं तटा. कमाधार वा मर्यादासु यथासेतुभोगं अनेनार्धेण क. क्रेता' इति त्रिराघुषितवीतय[१४२]व्याहतं क्रेता क्रेतं लभेत ॥
 स्वर्गवायोर्वा[१४३] मूल्यवर्धने मूल्यवृद्धिः सशुल्का कोशं गच्छेत्। विक्रयमतिकोष्टा शुल्कं दद्यात् ॥
 अस्वामिप्रतिकोशे चतुर्विंशतिपणो दण्डः । सप्तरात्रादूर्ध्व- मनभिसरतः प्रतिक्रुष्टो विक्रीणीत । प्रतिकृष्टात्तिक्रम वास्तुनि द्विशतो दण्डः । अन्त्र चतुर्विंशतिपणो दण्डः ॥
इति वास्तुविक्रयः ॥
 सीमविवादं ग्रामयोरुभयोस्सामन्तापञ्चग्रामी दशग्रामी वा सेतुभिस्स्थावरैः कृश्चिमैर्वा कुर्यात् ।।
 कर्षकगोपालवृद्धकाः पूर्व भुक्तिका वा ब्रह्यास्सेतूनामनभिज्ञा बहव एको वा निर्दिश्य सीमसेतून विपरतिवेषां[१४४] सीमानं नयेयुः॥
 उद्दिष्टानां सेतूनामदर्शने सहस्त्रदण्डः । तदेव नीते सीमाप- हारिणां सेतुछिदां च कुर्यात् ॥  प्रगष्ट[१४५]सेतुभोग वा सीमानं राजा यथोपकारं विभजेत् ।
 क्षेत्रविवाद सामन्तग्रामवृद्धाः कुर्यु । तेषा द्वैधीभावे यतो वहवश्शुचयोऽनुमता वा ततो नियच्छेतुः । मध्यं वा गृह्णीयुः । तदुभयं परोक्तं वास्तु राजा हरेत् ।।
 प्रणष्टस्वामिकं च यथोपकार वा विभजेत् । प्रसह्यादाने वा- स्तुनि स्तेयदण्ड. ! कारणादाने प्रयासमाजीवं च परिसङ्ख्याय बन्धं दद्यात् । मर्यादापहरणे पूर्वस्साहसदण्ड । मर्यादाभेदे च. तुर्विशतिपण । तेन तपोवनविवीतमहापथश्मशानदेवकुलयजन- पुण्यस्थानविवादा व्याख्याताः !
 इति मर्यादास्थापनम् ।
 सर्व एव विवादास्मामन्तप्रत्ययाः।
 विवीतस्थलकेदारषण्डखलवेश्मवाहनकोष्ठानां पूर्व पूर्वमवाधं[१४६] सहेत ब्रह्मसोमारण्यदेवयजनपुण्यस्थानवर्जाः ।
 स्थलप्रदेशा आधारपरिवाहकेदारोपध्वभोगै.[१४७] परक्षेत्रकृष्ट- बीजहिंसायां यथोपघातं मूल्य[१४८] दधुः । केदारारामसेतुबन्धानां परस्परहिंसायां हिंसाद्विगुणो दण्ड ।
 पश्चान्निविष्टमधरतटाकं नोपरितटाकस्य केदारमुदकेनाप्ला- वयेत् ।
 उपरिनिविष्टं नाधरतटाकस्य पूरास्रावं बार[१४९] येत् अन्यत्र त्रिवर्षोपरतकर्मणः । तस्यातिक्रमे पूर्वस्साहसदण्ड । तटाकवामनं च।  पञ्चवर्षोपरतकर्मण सेतुबन्धस्य स्वाम्य लुप्येतान्यत्रारद्भयाः।
 तटाक सेतुबन्धानां नवप्रवर्तने पाञ्चवर्षिक परिहारः ।
 भग्नोत्सृष्टाना चातुर्वर्षिकः।
 समुपारूढानां त्रैवार्षिक।
 स्थलस्य द्वैवर्षिक: स्वात्माधाने विक्रये च ।
 वानम[१५०] वृत्तिमनन्दि[१५१] निवन्त्रायतननटाककेदारारामपण्डव पानां सम्यपर्ण[१५२] भागोत्तरिकान्येभ्यो वा यथोपकारं दद्यु. । प्रक्रयावक्रयविभाग[१५३] भोगनिसृष्टोपभोक्तारश्चैषां प्रतिकुर्युः । अ- प्रतीकारे हीनद्विगुणो दण्ड ॥}}

सेतुभ्यो मुञ्चतस्तोयमपारे षट्पणो दम ॥

पारे वा तोयमन्येषां प्रमादेनोपरुन्धतः ॥

इति धर्मस्थीये वास्तुके वास्तुविक्रय सीमाविवाद मर्यादास्थापनं वाधावाधिक नवमोऽध्याय.

आदितः षट्पष्ठितमोऽध्याय ॥


६१-६२. विवीतक्षेत्रपथहिंसा समयस्या-

नपाकर्म च.

कर्मोदकमार्गमुचितं रुन्धत कुर्वतोऽनुचितं वा पूर्वस्साहसदण्ड:॥

सेतुरूप[१५४] पुण्य स्थान चैत्यदेवायतनानि च परभूमौ निवेशयतः

पूर्वानुवृत्त धर्म सेतुमाधानं विक्रयं वा नयतो नाययतो वा

मध्यमस्साहसदण्ड श्रोतृणामुत्तम अन्यत्र भग्नोसृष्टात् ।।
 स्वाम्यभावे ग्रामा पुण्यशीला बा प्रतिकुर्यु ॥
 एथिप्रमाणं दुर्गनिवेशे व्याख्यातं ।।
 क्षुद्रपशुमनुष्यपथं रुन्धतो द्वादशपणो दण्ड । महापशुपथं चतुर्विंशतिपणः । हस्तिक्षेत्रपथं चतुञ्चाशत्पणः । सेतुवनपथं षट्छतः । शमशानग्रामपथं द्विशतः । द्रोणमुखपथ पञ्चशतः । स्थानीय राष्ट्रविवीतपथं साहस्र । अतिकर्षणे चैषां दण्डचतुर्था दण्डाः । कर्षणे पूर्वोक्ता ।।
 क्षेत्रिकस्याक्षिपत. क्षेत्रमुपवासस्य वा त्यजतो बीजकाले द्वा. दशपणो दण्ड अन्यत्र दोषोपनिपाताविषयेभ्यः ॥
 करदा करदेष्वाधानं विक्रयं वा कुर्यः । ब्रह्मदेयिका[१५५] ब्रह्मदेषिकेषु[१५६] अन्यथा पूर्वस्साहसदण्डः ।
 करदस्य वाऽकरदग्राम प्रविशत ॥
 करदं तु प्रविशत. सर्वद्रव्येषु नाकाम्यं स्यात् अन्यत्रागा- रात् । तदप्यसमै दद्यात् ।।
 अनादेयमकृषतोऽन्यः पञ्चवर्षाणयुपभुज्य प्रयासनिष्क्रयेण दद्यात् । अकरदाः परत्र वसन्तो भोगनुपजीवेयुः ॥  ग्रामार्थेन ग्रामिकं व्रजन्तं[१५७] उपवासा पर्यायेणानुगच्छेयुर- ननुग[१५८] च्छन्तु पणार्धपणिक योजनं दशुः ।।
 ग्रामिकस्य ग्रामादन्तेनपारदारं[१५९] निरस्यतश्चतुर्विंशतिपणो दण्डः । ग्रामस्योत्तमः ।।
 निरस्तस्य प्रवेशो ह्यधिगमेन व्याख्यातः ।।
 स्तम्भैस्समन्ततो ग्रामाद्धनश्शतापकृष्टयुपशालं[१६०] कारयेत् ।।
 पशुपचारार्थं विवीतभालवने[१६१] नोपजीवेयुः ॥
 विवीतं भक्षयित्वाव[१६२] सृतानामुष्टमहिपाणा पादिकं रूपं गृह्णीयुः । गवाश्वखराणा चार्धपादिक । क्षुद्रपशूनां षोडश भागिकम् ॥
 भक्षयित्वा निषण्मानामेन एव द्विगुणा दण्डाः । परिवसतां चतुर्गुणाः ॥
 ग्रामदेववृषा वा अनिर्दशाहा वा धेनरुक्षाणो गोवृषाश्चादण्डाः[१६३]
 सस्यभक्षणे सस्योपघातं निष्पत्तितः[१६४] परिसङ्ख्याय द्विगुणं दापयेत् । स्वामिनश्च [१६५]निवेद्य चारयतो द्वादशपणो दण्डः प्रमुञ्चतश्चतुर्विंशतिपणः । पालिनामर्धदण्डाः । तदेव षण्डभक्षणे कुर्यात् । वाटभेदे द्विगुणः ॥
 वेश्मखलवलयमनानां च धान्यानां भक्षणे हिंसाप्रतीकारं कुर्यात् ॥
 अभयवनमृगाः परिगृहीता' भक्षयन्तः स्वामिनो निवेद्य यथाऽवध्यास्तथा प्रतिषेद्धव्याः ॥  पशवो रश्मिप्रतोदाभ्यां वारयितव्याः। तेषामन्यथा हिं. सायां दण्डपारुष्यदण्डा' । प्रार्थयमाना इष्टापराधा वा सर्वो- पायैर्नियन्तव्याः । इति क्षेत्रपथहिंसा।
 कर्षकस्य ग्राममभ्युपेत्याकुर्वतो ग्राम एवात्ययं हरेत् ।
कर्माकरणे कर्मवेतनाद्विगुणं हिरण्यदानं[१६६] प्रत्यंशद्विगुणं भक्ष्यपे- यदाने च प्रहवणेषु[१६७] द्विगुणमश दद्यात् ।
 प्रेक्षायामनंशदः स्वस्वजनो न प्रेक्षेत । प्रच्छन्नवणेक्षणे च सर्वहिते च कर्मणि निग्रहेण द्विगुणमशं दद्यात् ।
 सर्वहितमेकस्य ब्रुवत[१६८] कुर्युराज्ञाम्। अकरणे हादशपणो दण्डः।
 तं चेन्सम्भूय वा हन्यः, पृथगेषामपराधद्विगुणो दण्ड । उपहन्तृषु विशिष्टः ब्राह्मणतश्चैषां ज्येष्ट नियम्येत ।
 प्रहव[१६९] णेषु चैषा ब्राह्मणेनाकामः[१७०] कुर्यु । अशं च लभेरन् । तेन देशजातिकुलसङ्घानां समस्यानपाकर्म व्याख्यातं ।
 गजा देशहितान् सेतून् कुर्वना पथि सङ्क्रमात् ।
 ग्रामशोभाश्च रक्षाश्च तेषा प्रियहितं चरेत् ।

इति धर्मस्थीथे वास्तुके विधीतक्षेत्रपथहिसा दशमोऽध्याय

वास्तुकं समाप्तम्

समयस्यानपाकर्म च । आदितस्सप्तषष्टितमोऽध्याय


६३. ऋणादानम्.


 सपादपणा धर्म्या मासवृद्धिः पणशतस्य ।
 पञ्चपणा व्यावहारिकी ।
 दशपणा[१७१] 'कान्तारकाणां ।
 विंशतिपणा सामुद्राणां । तत' पर कर्तुः कारयितुश्च पूर्व- स्साहसदण्डः । श्रोतृणामेकैकं प्रत्यर्धदण्डः ।
 राजन्ययोग[१७२]क्षेमवहे तु धनिकधारणिकयोश्चरित्रमपेक्षेत ।
धान्यवृद्धिस्सस्यनिष्पत्तावृपार्धावरं मूल्यकृता वर्धेन । प्रक्षेपवृ- द्धिरुदयादर्धं सन्निधानसन्ना वार्षिकी देया । चिरप्रवास स्तम्भप्रविष्टो वा मूल्यद्विगुणं दद्यात् ! अकृत्वा वृद्धिं साधयतो[१७३] वा मूल्यं का वृद्धिमारोप्य श्रावयतो बन्धचतुर्गुणो दण्ड । तुच्छचतुरश्रावणायामभृतचतुर्गुणः । तस्य त्रिभागमादाता[१७४] दद्यात् । शेषं प्रदाता।
 दीर्घसत्रव्याधिगुरुकुलोपरुद्ध वालमसारं वा नर्णम[१७५] नुवर्धेत । मुच्यमानमृणमप्रतिगृह्णतो द्वादशपणो दण्डः । कारणापदेशेन निवृत्तवृद्धिकमन्यत्र तिष्ठेत् । दशवर्षोपेक्षितमृणमप्रतिग्राह्यमन्यत्र बालवृद्धव्याधितव्यसनिप्रोषितदेशत्यागराज्यविभ्रमेभ्यः ।
 प्रेतस्य पुत्राः कुसीदं दधुः। दायादा वा रिक्थहरास्सहग्रा हिणः प्रतिभुवो वा। न प्रातिभाव्यनन्यदसारं बालपातिभाव्यम् । असङ्ख्यातदेशकाल नु पुत्रा पौत्रा दायादा वा रिक्थं हरमाणा दध्यु । जीवित विवाहभूमिप्रातिभाव्यमसङ्ख्य़ातदेश काल तु पुत्रा पौत्रा वा वहेयु ।
 नानर्णसमवाये तु नैको[१७६] द्वौ युगपदभिवदेयातां अन्यत्र प्र तिष्ठमानात् । तत्रापि गृहीतानुपूर्व्या राजश्रोत्राय[१७७] द्रव्यं वा पूर्वं प्रतिपादयेत् ।
 दपत्योः पितापुत्रयोः भ्रातृणां चाविभक्तानां परस्परकृतमृ- णमसाध्यम् ।
 अग्राह्या कर्मकालेषु कर्पका राजपुरुषाश्च । स्त्री वा प्रतिश्रा- वणी[१७८] पतिकृत ऋण अन्यत्र गोपालकार्द्धसीति[१७९] केम्यः ।।
 पतिस्तु प्रायः। स्त्रीकृतं ऋणमप्रतिविधाय प्रोषित इति सम्पतिपत्तावुत्तमः । असम्प्रतिपत्तौ तु साक्षिण. प्रमाणम् ।
 प्रात्ययिकाश्शुचयोऽनुमता वा त्रयोऽवरार्थ्याः[१८०]। पक्षानुम- तौ वा द्वौ। ऋणं प्रति न त्वेवैक।
 प्रतिषिद्धा[१८१] स्त्यालसहायावद्ध[१८२] धनिकधारणिकवैरिन्यङ्गधृतद ण्डाः । पूर्वे चाव्यवहार्याः राजश्रोत्रियग्रामभृतकुष्टिव्रणिनः पतितचण्डालकुत्सितकर्माणोऽन्धवधिरमूकाहवादिनः स्त्रीराज पुरुषाश्चान्यत्र स्ववर्गेभ्यः । पारुष्यस्तेयसङ्गहणेषु तु वैरिस्या- लसहायवर्जा । रहस्यव्यवहारेष्वेका स्त्री पुरुष उपश्रोता उप द्रष्टा वा साक्षी स्यात् राजतापसवर्जम् ।
 स्वामिनो भृत्यानामृत्विगाचार्याश्शिष्याणां मातापितरौ पु. त्राणा चानिग्रहण[१८३]साक्ष्य कुर्युः तेषामितरे वा । परस्पराभि- योगे चौपामुत्तमा । परोक्ता दशबन्ध[१८४] दधुरवीराः पञ्चबन्धम् । इति साक्ष्यधिकारः।
 ब्राह्मणोदकुम्भाग्निसकाशे साक्षिण. परिगृह्णीयात् । तत्र ब्राह्मणं ब्रूयात्--" सत्यं ब्रूहीति" राजन्य, वैश्य, वा-"मा तवेष्टापूर्तफलं कपालहस्तशत्रुबलं भित्वार्थी गच्छे" रिति । शूद्रजन्म-"मरणान्तरे यद्वःपुण्यफलं तद्राजानं गच्छेत् । राज- श्च किल्बिष युष्मान्, अन्यथावादे दण्डश्चानुबन्धः । पश्चादपि ज्ञायेत यथादृष्टश्रुतम् ।
 एकमन्त्रात्सत्यमवहरतेति" अनवहरतां सप्तरात्रादूर्ध्वं द्वाद- शपणो दण्डः। त्रिपक्षादूर्ध्वमभियोग दध्युः ।
 साक्षिभेदे यतो बहवः शुचयोऽनुमता वा ततो नियच्छेयुः । मध्यं वा गृह्णीयु । तद्वा द्रव्यं राजा हरेत् । साक्षिणश्चेदभि- योगादूनं ब्रूयुरतिरिक्तस्याभियोक्ता बन्घं दद्यात् । अतिरिक्त वा ब्रूयुस्तदिरिक्तं राजा हरेत् । वालिश्यादभियोक्तु, दुश्श्रुतं दुर्लिखितं प्रेताभिनिवेशं वा समीक्ष्य साक्षिप्रत्ययमेव स्यात् । .  "साक्षिवालिश्येष्वेव पृथगनुपयोगे देशकालकार्याणां पूर्व मध्यमोत्तमा दण्डा" इत्यौशनसाः।
 "कूटसाक्षिणो यमर्थभूतं वा नाशयेयुस्तद्दशगुणं दण्डं[१८५] दध्युरिति" मानवाः ।
 "बालिश्याद्वा विसंवादयतां चित्रो घातः" इति बार्हस्पत्याः।
 "न" इति कौटि[१८६]ल्य । ध्रुवं हि साक्षिभिश्श्रोतव्यम् । अशृ- ष्वतां चतुर्विंशतिपणो दण्डः ततोऽर्धमध्रुवाणाम्[१८७]

देशकालाविदूरस्थान साक्षिण, प्रतिपादयेत् ।
दूरस्थानप्रसारान्वा स्वामिवाक्येन साधयेत् ॥

इति धर्मस्थीये ऋणादानं एकादशोऽध्याय'

आदितोऽष्टषष्ठितम .


६४ प्रक. औपनिधिकम्.


 उपनिधिः ऋणेन व्याख्यातः । परचक्राटविकाभ्यां दुर्गरा- ष्ट्रविलोपे वा, प्रतिरोधकैर्वा ग्रामसार्थव्रजविलोपे, चक्रयुक्ते नाशे वा, ग्राममध्याग्नयुदकाबाधे वा किञ्चिदमोक्षयमाणे कुप्य- 226 2 मनिहार्यवर्जमेकदेशमुक्तद्रव्ये वा, ज्वालावेगोपरुद्धे वा, नावि निमग्नायां मुषितायां स्वयमुपरूढो नोपनिधिमभ्याभवेत् ॥ उपनिधिभोक्ता देशकालानुरूपं भोगवेतनं दद्यात् । द्वादशपणं च दण्डम् । उपभोगनिमित्तं नष्टं [१८८]वाऽभ्याभवेञ्चतुर्विंशतिपणश्च दण्डः । अन्यथा वा निष्पतने ।।
 प्रेत[१८९]व्यसनगत वा नोपनिधिमभ्याभवेत् ॥
 आधानविक्रयापव्ययनेषु चास्य चतुर्गुणपत्रबन्धो दण्डः । परिवर्तने निष्पातने वा मूल्यसमः ॥
 तेन आधिप्रणाशोपभोगविक्रयाधानापहारा व्याख्याताः ॥
 नाधिस्सोपकार. सीदेन्न चास्य मूल्यं वर्धेत । नि[१९०]रुपकार- स्सीदेन्मूल्यं चास्य वर्धेत[१९१]
 'उपस्थितस्याधिमप्रयच्छतो द्वादशपणो दण्डः ॥
 प्रयोजकासन्निधाने वा ग्रामवृद्धेषु स्थापायेत्वा निष्क्रय- माधि प्रतिपद्येत । निवृत्तवृद्धिको[१९२]वाऽऽधिस्तत्कालकृतमूल्यस्तैत्र- वावतिष्ठेत । अनाशविनाशकरणाधिष्ठितो वा धारणस[१९३]न्नि- धाने वा विनाशभयादुद्गता धर्मस्थानुज्ञातो विक्रीणीत । आधि- पालप्रत्ययो वा ।।
 स्थावरस्तु प्रयासभोग्यः फलभोग्यो वा प्रक्षेपवृद्धिमूल्य[१९४]- शुद्धमाजीव[१९५] ममूल्यक्षयेणोपनयेत् ॥
 अनिसृष्टोपभोक्ता मूल्यशुद्धमाजीवं बन्धं च दद्यात् । शेषमुपनिधिना व्याख्यातम् ॥
 एतेनादेशोऽन्वाधिश्च व्याख्यातौ ।।
 सार्थेनान्वाधिहस्तो वा ह्द्ज्दिष्टां भूमिमप्राप्तश्चोरैर्भग्नोत्सृष्टो- वा नान्वाधिमभ्याभवेत् । अन्तरे वा मृतस्य दायादोऽपि ना भ्याभवेत् । शेषमुपनिधिना व्याख्यातम् ॥
 याचितकमवक्रीतकं वा यथाविधं गृह्णीयुस्तथाविधमेव अर्पयेयुः॥
 भ्रेषोपनिपाताभ्यां देशकालोपरोधि दत्तं नष्टं विनष्टं वा- नाभ्याभवेयुः ।।
 शेषमुपनिधिना व्याख्यातम् ।।
 वैय्यावृत्यविक्रयस्तु-वैय्यावृत्यकरा यथादेशकालं विक्री- णानां[१९६] पण्यं यथाजातमूल्यमुदयं[१९७] च दधुः ॥
 शेषमुपनिधिना व्याख्यातम् ॥
 देशकालातिपातने वा परिहीणं सम्प्रदानकालिकेन अरधेपण मौल्य[१९८]मुदयं च दधुः ॥
 यथासम्भाषितं वा विक्रिणाना नोदयमधिगच्छेयुः मूल्य मेव दद्युः। अर्घपतने वा परिहीणं यथापरिहीण[१९९]मूल्यमूनं दद्युः।। १णाना २ भयं ३मूल्य ४ण  सांव्यवहरिकेषु वा प्राययिकेष्वराजवाच्येषु भ्रेषोपनिपा ताभ्यां नष्ट विनष्टं वा मूल्यमपि न दद्युः । देशकालान्तरि तानां तु पण्यानां क्षयव्ययशुद्ध[२००]मूल्य मुदयं च दद्युः । पण्यस- मवायानां च प्रत्यंशम् । शेषमुपनिपिना व्याख्यातम् ॥
 तेन[२०१] वैय्यावृत्यविक्रयो व्याख्यातः ।।
 निक्षेपश्चोपनिधिना ॥
 तमन्येन निक्षिप्तमन्यस्यार्पयतो हीयेत । निक्षेपापहारे पूर्वा- पदानं निक्षेप्तारश्च प्रमाणम् ॥
 अशुचयो हि कारव । नैषां कारणपूर्वो निक्षेपधर्म[२०२] । कार णहीनं निक्षेपमपव्ययमानं गूढभित्तिन्यस्तान् साक्षिणो निक्षे- प्ता रहस्यमणीपातेन प्रज्ञापयेत् ॥
 वनान्ते वा मध्यप्रवहणे वि[२०३]श्वासेन रहसि वृद्धो व्याधितो वैदेहकः कश्चित्कृतलक्षणं[२०४] द्रव्यमस्य हस्ते निक्षिप्यापगच्छेत् । तस्य प्रतिदेशेन पुत्रो भ्राता वाऽभिगम्य निक्षेपं याचेत । दाने शुद्धिरन्यथा निक्षेपं स्तेयदण्डं च दद्यात् ।।
 प्रव्रज्याभिमुखो वा श्रद्धेयः कश्चित्कृतलक्षणं द्रव्यमस्य हस्ते निक्षिध्य प्रतिष्ठेत । ततः कालान्तरागतो याचेत । दाने शुचिरन्यथा निक्षेपं स्तेयदण्ड च दद्यात् ।।
 कृतलक्षणेन वा द्रव्येण प्रत्यानयने तं[२०५]बालिशजातीयो वा रात्रौ राजदायिकाक्षणभीतः सारमस्य हस्ते निक्षिप्यापगच्छेत् । १शुद्धं ४ एतेन ३ करण ४ हणविश्वा ५ लक्षं ६ प्रत्यानयेदेनं स एनं बन्धनागारगतो याचेत । दाने शुचिरन्यथा निक्षेपं स्तेयदण्डं च दद्यात् ॥
 अभिज्ञानेन चास्य गृहे जनमुभयं याचेत। अन्यतरादाने यथोक्तं पुरस्तात् ।।
 द्रव्यभोगानामागमं चास्यानुयुञ्जीत । तस्य चार्थस्य व्य वहारोपलिङ्गनमभियोक्तुश्वार्थसामर्थ्यम् ।।
 एतेन मिथस्समवायो व्याख्यातः ॥

तस्मान्साक्षिमदछन्नं कुर्यात्सम्यग्विभाषितम् ।
स्वे परे वा जने कार्यं देशकालाग्रवर्णतः ।।

इति धर्मस्थीये औपन्निधिक द्वादशोध्यायः

आदित एकोनसप्तति ॥


६५ प्रक, दासकल्पः,


 उदरदासवर्जमार्यप्राणममाप्तव्यवहारं शूद्रं विक्रयाधानं नय- त[२०६]स्वजनस्य द्वादशपणो दण्डः । वैश्यं द्विगुणः । क्षत्रिय त्रिगुणः । ब्राह्मणं चतुर्गुणः। परजनस्य पूर्वमध्यमोत्तमवधा दण्डाः केतृश्रोतृणां च ।।
म्लेच्छानामदोष प्रजा विक्रेतुमाधातुं वा ॥
न त्वेवार्यस्य दासभावः ।।
१तरयत  अथ वाऽऽर्यमाधाय कुलबन्धनतूर्याणामापदि निष्क्रयं चाधिगम्य बालं साहाययदातारं वा पूर्वं निष्क्रीणीरन् ॥
 सकृदात्माधाता निष्पतितः सीदेत् । द्विरन्येनाहितकः । सकृदुभौ परविषयाभिमुखौ ॥
 वित्तापहारिणो वा दासस्यार्यभावमपहरतोऽर्धदण्डः । निष्प तितप्रेतव्यसनिनामाधाता मूल्यं भजेत ।।
 प्रेतविण्मूत्रोच्छिष्टग्राहिणा[२०७]माहितस्य नग्नस्तापनं दण्डप्रेषण मतिक्रमणं च स्त्रीणां मूल्यनाशकरम् । धात्रीपरिचारिकार्ध- सौतिकोपचारिकाणां च मोक्षकरम्। सिद्धमुपचारकस्याभिप्रजा. तस्य अपक्रमणम् ॥
 धात्रीमाहितिकां वाकामां स्वरशामधिगच्छतः पूर्वस्साहस दण्डः । परवशां मध्यमः । कन्यामाहितकां वा स्वयमन्येन वा दूषयतः मूल्यनाश शुल्कं तद्विगुणश्च दण्डः ॥
 आत्मविक्रयिणः प्रजामार्यां विद्यात् ॥
 आत्माधिगतं स्वामिकर्माविरुद्धं लभेत, पित्र्यं च दायम् ॥
 मूल्येन चार्यत्वं गच्छेत् ॥
 तेनोदरदासाहितकौ व्याख्यातौ ॥
 प्रक्षेपानुरूपश्चास्य निष्क्रयः । दण्डप्रणीतः कर्मणा दण्ड- मुपनयेत् ।। १ग्राहणमा  आर्यमाणो ध्वजाह्रत कर्मकालानुरूपेण मूल्यार्थेन वा- विमुच्येत ॥
 गृहेजातदायागतलब्धक्रीतानामन्यतमं दासमूनाष्टवर्ष वि बन्धुमकामं नीचे कमणि विदेशे दासी वा सगर्भामप्रतिविहित- गर्भभर्मण्यां विक्रयाधानं नयतः पूर्वस्साहसदण्डः क्रेतृश्रो- तृणां च ॥
 दासमनुरूपेण निष्क्रयेणार्यमकुर्वतो द्वादशपणो दण्डः । संरोधश्चाकारणात् ॥
 दासद्रव्यस्य ज्ञातयो दायादाः । तेषां अभावे स्वामी ।।
 स्वामिनस्त[२०८]स्यां दास्यां जातं समातृकं अदास विद्यात् । गृह्या चेत् कुटुम्बार्थचिन्तनी माता भ्राता भगिनी चास्याः अदासास्स्यु.॥
 दासं दासी वा निष्क्रीय पुर्नीवक्रयाधानं नयतो द्वाद- शपणो दण्डः अन्यत्र स्वयंवादिभ्यः ॥
 इति दासकल्पः ॥
 कर्मकरस्य कर्मसम्बन्धमासन्ना विद्युः । यथासम्भषितं वेतनं लभेत। कर्मकालानुरूपमसम्भाषितवेतनम्[२०९]। कर्षकस्सस्या- नां, गोपालकस्साषां वैदेहकः पण्यानामात्मना व्यवहृतानां, दशभागमसम्माषितवेतनो लभेत॥
सम्भाषितवेतनस्तु यथासम्भाषितम् ॥  कारुशिल्पिकुशीलबाचिकित्सकवाग्जीवनपरिचारकादिरा- शाकारिकवर्गस्तु यथाऽन्यस्तद्विध कुर्यात्, यथा वा कुशलाः कल्पयेयुः, तथा वेतन लभेत । साक्षिप्रत्ययमेव स्यात् । साक्षि- णामभावे यतः कर्म ततोऽनुयुञ्जीत ।।
 वेतनादाने दशबन्धो दण्डः । षट्पणो वा । अपव्ययमाने द्वादशपणो दण्ड पञ्चवन्धो वा ।।
 नदीवेगज्वालास्तेनव्याळोपरुद्ध[२१०] सर्वस्वपुत्रदारात्मदानेनार्त स्रातारमाहूय निस्तीर्णः कुशलमदिष्टं वेतनं दद्यात् ॥
 तेन सवत्रार्तदानानुशया व्याख्याता. ॥

लभेत पुंश्चली भोगं सङ्गमस्योपलिङ्गनात् ।
अतियाच्ना तु जीयेत दौर्मत्याविनयेन वा ॥

इति धर्मस्थीये दासकर्मकरकल्पे दासकल्प कर्मकर

कल्पे स्वाभ्यधिकार प्रयोदशोऽध्यायः

आदित्तस्सप्तनिरध्याय .


६६ प्रक. कर्मकरकल्पः सम्भूय समुत्थानम्.


 गृहीत्वा वेतनं कर्म अकुर्वतो भूतकस्य द्वादशपणो दण्डः । संरोधश्वाकरणात् ।।
 अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वा अनुशयं लभेत । परेण वा कारयितुम् । तस्य व्ययं क[२११]र्मणा लभेत ॥ १ रूद्ध २व्ययक  "मर्ता वा कारयन्नान्यस्त्वया कारयितव्यो मया वा 2344 नान्यस्य कर्तव्यम्" इत्यपरे[२१२]
 भर्तुरकारयतो भृतकस्याकुर्वतो वा द्वादशपणो दण्डः ।
कर्मनिष्ठापने भतुरन्यत्र गृहीतवेतनो नासकामः कुयोत् ॥
 "उपस्थितमकारयत कृतमेव विद्यात" इत्याचार्या ॥
 "न इति कौटि[२१३] ल्य' । कृतस्य वेतनं, नाकृतस्यास्ति । स चेदल्पमापि कारयित्वा न[२१४] कारयेत् । कृतमेव अस्य वि द्यात् । देशकालातिपातनेन कर्मणामन्यथा करणे वा न[२१५] सकामः कृतमनुमन्येत । सम्भाषितादधिकक्रियायां प्रयासा-[२१६] न्मोघं कुर्यात् ॥
 तेन सङ्घभृता व्याख्याताः । तेषामाधिस्सप्तरात्रमासीत । ततोऽन्यमुपस्थापयेत् । कर्मनिष्पाकं च । न चानिवेद्य भर्तुस्स- ङ्घः किञ्चित्परिहरेत् , अपनयेद्वा । तस्यातिक्रमे चतुर्विंशति- पणो दण्ड । सङ्घेन परिहृतस्यार्धदण्डः ॥
 इति भृतकाधिकारः ॥
 सङ्घभृतास्सम्भूयसमुत्थातारो वा यथासम्भाषितं वेतनं समं वा विभजेरन् ॥
 कर्षकवैदेहका वा सस्यपण्यारम्भपर्यवसानान्तरे सन्नस्य यथाकृतस्य कर्मणः प्रत्यंशं दध्युः । पुरुषोपस्थाने समग्रमंशं दध्य़ुः । संसिद्धे तु धृत[२१७] "पण्ये सन्नस्य तदानीमेव प्रत्यंशं दध्युः । सामान्या हि पथि सिद्धिश्चासिद्धिश्च ॥ १इत्यविरोधे भर्तृरकारयतो २ ट ३ नास्ति ४ नास्र ५प्रयास ६तूदधृत  प्रक्रान्ते तु कर्मणि स्वस्थस्यापक्रमतो द्वादशपणो दण्डः । न च प्राकाम्यमपक्रमणे ।।
 चोर त्वभयपूर्व[२१८] कर्मणः प्रत्यंशेन ग्राहयेद्दद्यात् प्रत्यं- शमभय च । पुनस्स्तेये प्रवासनमन्यत्र गमन च । महापराधे तु दूष्यवदाचरेत् ।
 याजकाः त्वप्रचारद्रव्यवर्जं यथासंम्भाषितं वेतनं समं वा विभजेरन् । अनिष्टोमादिषु च ऋतुषु दीक्षणार्ध्वं याजक- स्सन्नः पञ्चममंशं लभेत॥
 सोमविक्रयादूर्ध्वं चतुर्थमंशम् ॥
 मध्यमोपसद प्रवर्ग्योद्वासनादूर्ध्वं द्वितीयमंशम्[२१९]
 मयादूर्ध्वमर्धमंशम् ।
 सुत्ये प्रातस्सवनादूर्ध्वं पादोनमंशम् ।
 मध्यन्दिनात् सावनादूर्ध्वं समग्रमंशं लभेत । नीता हि द- क्षिणा भवन्ति ।
 बृहस्पतिसवनव[२२०]र्ज प्रतिसवनं हि दक्षिणा दीयते । तेना- हर्गणदक्षिणा व्याख्याताः।
 सन्नानामादशाहोरात्राच्छेषभृताः कर्म कुर्युः । अन्ये वा स्वप्रत्ययाः।
 कर्मण्यसमाते तु यजमानस्सीदेत् , ऋत्विज. कर्म समापय्य १पूर्व २ लभेत ३ ववर्ज दक्षिणां हरेयुः । असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वस्साहसदण्डः।
अनाहिताग्निश्शतगुरयज्वा च सहस्त्रगुः ।
मुरापो वृषलीभतो ब्रह्महा गुरुतल्पगः ।

असत्पतिग्रहे युक्तः स्तेनः कुत्सितयाजकः ।
अदोषस्त्यक्तुमन्योन्यं कर्मसङ्करानिश्चयात् ॥

इति धर्मस्थीये दासकर्मकरकल्पे भूतकाधिकारः

सम्भूयसमुत्थानं चतुर्दशोऽध्यायः

आदित एकसप्तति.


६७ प्रक. विक्रीतक्रीतानुशयः.


 विक्रीय[२२१] पण्यमप्रयच्छतो द्वादशपणो दण्डः अन्यत्र दोषो- पनिपाताविषयेभ्यः।
 पण्यदोषो दोषः । राजचोराग्नयुदकबाध उपनिपात. ! बहु- गुणहीनमार्तकृतं वाऽविषह्यम् ।
 वैदेहकानामेकरात्रमनुशय । कर्षकाणां त्रिरात्रम् । गोरक्ष- काणां पञ्चरात्रम् । व्यामिश्राणां उत्तमानां च वर्णानां विवृत्ति-[२२२] विक्रये सप्तरात्रम् ।
 आतिपातिकानां पण्यानामन्यत्राविक्रेयमित्यविरोधेनानुसयो देयः । तस्यातिक्रमे चतुर्विंशतिपणो दण्डः, पण्यदशभागो वा । १विक्रय २ निवृत्ति  क्रीत्वा पण्यमप्रतिगृह्णतो द्वादशपणो दण्डः, अन्यत्र दोषो पनिपाताविषह्येभ्यः ।
 समानश्चानुशयः विक्रेतुरनुशयेन । विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणिग्रहणासिद्धमुपावर्तनम् । शूद्राणां च प्रकर्म णाम् । वृत्तपाणिग्रहणयोरपि दोषमौपशायिकं दृष्ट्वा सिद्धमुपा वर्तनम् । न त्वेवाभिप्रजातयोः ।
 कन्यादोषौपशायिकमनाख्याय प्रयच्छतः कन्यां पण्णव तिर्दण्ड. शुल्कस्त्रीधनप्रतिदानं च ।
वरयितुर्वा वरदोषमनाख्याय विन्दतो द्विगुणः । शुल्कली धननाशश्च ।
 द्विपदचतुष्पदानां तु कुष्ठव्याधितानामशुचीनामुत्साहस्वा स्थ्यशुचीनामाख्याने द्वादशपणो दण्ड. ।
 आत्रिपक्षादिति चतुष्पदानामुपावर्तनम् ।
 आसंवत्सरादिति मनुष्याणाम् । तावता हि कालेन शक्यं शौचाशौचौ ज्ञातुमिति ।

दाता प्रतिगृहीता च स्यातां नोपहतौ यथा।
दाने क्रये वाऽनुशयं तथा कुर्युस्सभासदः ॥

इति धर्मस्थीये विक्रीतकीतानुशयः पञ्चदशोऽध्यायः

आदितो द्विसप्ततितमः


६८-७० प्रक. दत्तस्यानपाकर्म अस्वामिविक्रयः

स्वस्वामिसंबन्धः,


दत्तस्याप्रदानमृणादानेन व्याख्यातम् ।
दत्तमव्यवहार्यकत्रानुशये वर्तेत ।
 सर्वस्वं पुत्रदारं आत्मानं प्रदायानुशयिनः[२२३] प्रयच्छेत । धर्म- दानमसाधुषु कर्मसु चौपघातिकेषु वा अर्थदानम[२२४]नुपकारिषु अपकारिषु वा कामदानमनर्हेषु च यथा च[२२५] दाता प्रतिगृ. हीता च नोपहतौ स्याता तथानुशयं कुशलाः कल्पयेयुः ।
 दण्डभयादाक्रोशभयादर्थभ[२२६]याद्वा भयदानं प्रतिगृह्णतस्स्तेय- दण्डः प्रयच्छतश्च । दोषदानं परहिंसायां ।
 राज्ञामुपरि दर्पदानं च । तत्रोत्तमो दण्डः ।
 प्रतिभाव्यदण्डः शुल्कशेषमास्थिकं[२२७] सौरिकं कामदानं च नाकामः पुत्रो दायादो वा रिक्थहरो दद्यात् ।
 इति दत्तस्यानपाकर्म ।
 अस्वामिविक्रयस्तु-नष्टापहृतमासाद्य स्वामी धर्मस्थेन ग्राहयेत् । देशकालातिपत्तौ वा स्वयं गृहीत्वोपहरेत् । धर्म स्थश्च स्वामिनमनुयुञ्जीत--" कुतस्ते लब्धम्" इति । स चेदा चारक्रमं दर्शयेत, न विक्रेतारं तस्य द्रव्यस्यातिसर्गेण मुच्येत । विक्रेता चेदृश्यते, मूल्यं स्तेयदण्डं च । स चेदपसारमधि- गच्छेदपसरेदापसारक्षयादिति[२२८] क्षये मूल्यं स्तेयदण्ड च दद्यात् । १शायिनः २ अर्थम् ३वा ४ क्ोशादनर्थ ५ माक्षिक ६ याज्ञवल्क्य  नाष्टिकं च स्वकरण कृत्वा नष्टप्रत्याहृतं लभेत । स्वकर- णाभावे पञ्चबन्धो दण्ड तिच्च द्रव्यं राजधर्म्यं स्यात् ।
 नष्टापहृतमनिवेद्योत्कर्षतः स्वामिनः पूर्वः साहसदण्डः ।
 शुल्कस्थाने नष्टापहृतोत्पन्नस्ति[२२९]ष्ठेत् । त्रिपक्षादूर्ध्वमनभिसारं राजा हरेत्, स्वामी वा।
 [२३०]स्वकरणेन पञ्चपणिकं द्विपदरूपस्य निष्क्रयं दद्यात् । चतु- ष्पणिकमेकखुरस्यय; द्विपणिकं गोमहिषस्य , पादिकं क्षुद्रप- शूनां ; रत्नसारफल्गुकुप्यानां पञ्चकं शनं दद्यात् ।
 परचक्राटवीभृतं तु प्रत्यानीय राजा यथास्वं प्रयच्छेत् ।
 चोरहृतमविद्यमानं स्वद्रव्येभ्यः प्रयच्छेत् । । प्रत्यानेतुमशक्तो वा स्वयंग्राहेणाहृतं[२३१] प्रत्यानीय तनिष्क्रयं वा प्रयच्छेत् ।
 परविषयाद्वा विक्रमेणानीतं यथाप्रदिष्टं राज्ञा भुञ्जीतान्यत्रा र्यप्राणेभ्यो देवब्राह्मणतपस्विद्रव्येभ्यश्च ।
 इत्यस्वामिविक्रयः।
 स्वस्वामिसम्बन्धस्तु-भोगानुवृत्तिरुच्छिन्नदेशानां यथास्व-[२३२] द्रव्याणाम् ।
 यत् स्वं द्रव्यमन्यैर्भुज्यमानं दशवर्षाण्युपेक्षेत, हीयतास्य अ- न्यत्र बालवृद्धव्याधितव्यसानिमोषितदेशत्यागराज्याविभ्रमेभ्यः ।
 विशतिवर्षोपेक्षितमनु[२३३]वासितं नानुयुञ्जीत ।  ज्ञातयश्श्रोत्रिया पाषण्डा वा राज्ञामसन्निधौ परवास्तुषु वि- वसन्तो न भोगेन हरेयुः । उपनिधिमाधिं निधिं निक्षेपं स्त्रियं सीमानं राजश्रोत्रियद्रव्याणि च ।
 आश्रमिणः पाषण्डा वा महत्यवकाशे परस्परमवाधमाना वसे- युः; अल्पां बाधां संहरन्[२३४] पूर्वागतो वा वासपर्यायं दद्यात् । अप्रदाता निरस्येत ।
 वानप्रस्थयातिब्रह्मचारिणामाचार्यशिष्यधर्मभ्रातृसमानती- र्थ्या रिक्थभाजः । क्रमेण विवादपदेषु चैषां यावन्त पणाः दण्डाः तावती रात्री क्षपणाभिषेकाग्निकार्यमहाकच्छवर्धनानि राज्ञश्चरेयुः । अहिरण्यसुवर्णाः पाषण्डास्साधवस्ते यथास्थमुप वासव्रतैराराधयेयुः अन्यत्र पारुष्यस्तेयसाहससङ्ग्रहणेभ्यः । तेषु यथोक्ता दण्डाः कार्या।
प्रवज्यासु यथा[२३५]चारानाजा दण्डेन वारयेत् ।
धर्मो ह्यधर्मोपहतः शास्तारं हन्त्युपेक्षितः ।

इति धर्मस्थीये अस्वामिविक्रयः स्वस्वामिसम्बन्धः

षोडशोऽध्याय आदितत्रिसप्ततिः


७१ प्रक. साहसम्.


साहसमन्वयवत्प्रसभकर्म ।
निरन्वये स्थेयमपन्यथने[२३६] च ।
 रत्नसारफल्गुकुप्यानां साहसे मूल्यसमो दण्डः" इति मानवा।
 " मूल्यद्विगुणः" इत्यौशनसाः।
 " यथापराधः" इति कौटि[२३७]ल्य' ।
 "पुष्पफलशाकमूलकन्दपकान्नचर्मवेणुमृद्भाण्डादीनां क्षुद्र-कद्रव्याणां हादशपणावरश्चतुर्विंशतिपणपरो[२३८] दण्ड ।
 कालायसकाष्ठरज्जुद्रव्यक्षुद्रपशुवाटादीनां स्थूलकद्रव्याणां चतुर्विशतिपणावरोऽष्टचत्वारिंशत्पणपरो दण्डः ।
 ताम्रवृत्तकंसकाचदन्तभाण्डादीनां स्थूलद्रव्याणां अष्टच- त्वारिंशत्पणावर षण्णवतिपरं पूर्वस्साहसदण्डः ।
 महापशुमनुष्यक्षेत्रगृहहिरण्यसुवर्णसूक्ष्मवस्त्रादीनां स्थूलकद्र व्याणां द्विशतावरः पञ्चशतपरः मध्यमस्साहसदण्डः ।
 स्त्रियं पुरुषं वाऽभिषह्य बध्नतो बन्धयतो वन्धं वा मोक्षयतः पञ्चशतावरः सहस्रपर उत्तमः साहस दण्डः" इत्यचार्याः।
 यस्साहसं प्रतिपत्तेति कारयति स गुणं[२३९] दद्यात् । 'याव द्धिरण्यमुपयोक्ष्यते तावदास्यामि' इति स चतुर्गुणं दण्डं दद्यात् ।
 ‘य एतावद्धिरण्यं दास्यामि' इति प्रमाणमुद्दिश्य कारयति यथोक्तं हिरण्यं दण्डं च दद्यात्" इति बार्हस्पत्याः ।
 स चेत्कोपं मदं मोहं वाऽपदिशेत्, यथोक्तवद्दण्डमेनं कुर्या-

दिति कौटि[२४०]ल्यः ।

दण्डकर्मसु सर्वेषु रूपमष्टपण शतम् ।
शतात्परे तु व्याजीं च विद्यात्पञ्चपण शतम् ॥

प्रजानां दोषवाहुळयाद्राज्ञां वा भावदोषतः ।
रूपव्याज्यावधर्मिष्ठे धर्म्यानुप्रकृतिस्स्मृता ॥

इति धर्मस्थीये साहसं सप्तदशोऽध्याय.

आदितश्चतुस्सप्तति


७२ प्रक. वाक्पारुष्यम् .


 वाक्पारुष्यमुप[२४१]वादः कुत्सनमभिभर्त्सनमिति ।
 शरीरप्रकृतिश्रुतवृत्तिजनपदाना शरीरोपवादेन काणखञ्जा दिभिस्सत्ये त्रिपणो दण्डः । मिथ्योपवादे षट्पणो दण्डः ।
 शोभनाक्षिदन्त इति काणखञ्जादीनां स्तुतिनिन्दायां द्वाद शपणो दण्डः। कुष्ठोन्मादक्लैब्यादिभिः कुत्सायां च ।
 सत्यमिथ्यास्तुतिनिन्दसु द्वादशापणोत्तरा दण्डाः तुल्येषु । विशिष्टेषु द्विगुण । हीनेष्वर्धदण्डः । परस्त्रीषु द्विगुणः । प्रमादमदमोहादिभिरर्धदण्डाः ।
 कुष्ठोन्मादयोश्चिकित्सकाः सन्निकृष्टा पुमांसश्च प्रमाणम् । क्लीवभावे स्त्रियः मूत्रफेनं अप्सु विष्ठानिमज्जनं च ।  प्रकृत्यो[२४२]पवादे ब्राह्मणक्षत्रियवैश्यशूद्रान्तावसायिनामपरेण पूर्वस्य त्रिपणोत्तरा दण्डाः । पूर्वेणापरस्य द्विपणाघराः । कुब्रा ह्मणदिभिश्च कुत्सायाम् ।
 तेन श्रुतोपवाद , वाग्जीवनानां कारुकुशीलवानां वृत्त्युप वादः; मातणक[२४३] गान्धारादीनां च जनपदोपवादा व्याख्याता।
 यः पर “एवं त्वां करिष्यामि " इति करणेनाभिभत्र्सये दकरणे, यस्तस्य करणे दण्ड ततोडर्धदण्ड दद्यात ।
 अशक्त कोपं मदं मोहं वाऽपदिशेत्, द्वादशपणं द[२४४]द्यात् ।
 जातवैराशय शक्तश्चापकर्तुं यावज्जीविका[२४५]वस्थं दद्यात् ।

स्वदेशग्रामयोः पूर्व मध्यम जातिसङ्घयो ।
आक्रोशाद्देवचैत्यानां उत्तमं दण्डमर्हति ॥

इति धर्मस्थीये वाक्पारुण्य अष्टादशोऽध्यायः

आदित पञ्चसप्तति.


७३ प्रक, दण्डपारुष्यम्.


दण्डपारुष्यं स्पर्शनमवपूर्णं प्रहत्तमिति[२४६]
नाभेरध. कायं हस्तपङ्कभस्मपांसुभिरिति स्पृशतस्त्रिपणो दण्ड.।  तैरेवामेध्यैः पादष्ठीवनिकाभ्यां च षट्पणः छार्दैमूत्रपुरीषा दिभिर्द्वादशपणः । नाभेरूपरि द्विगुणाः । शिरसि चतुर्गुणाः समेषु ।
 विशिष्टेषु द्विगुणा. । हीनेषु अर्थदण्डाः । परस्त्रीषु द्विगुणाः। प्रमादमदमोहादिभिरर्धदण्डाः ।
 पादवस्त्रहस्तकेशावलम्बनेषु षट्पणोत्तरा दण्डाः[२४७] पीडनावेष्टनाञ्जनप्रकर्षणाध्यासनेषु पूर्वस्साहसदण्डः ।
 पातयित्वाऽपक्रमतोऽर्धदण्डाः।
 शूद्रो येनाङ्गेन ब्राह्मणमभिहन्यात्तदस्य छेदयेत् ।
 अवगुणों निष्क्रयः स्पर्शनार्धदण्डः ।
 तेन चण्डालाशुचयो व्याख्याताः ।
 हस्तेनावगूर्णे त्रिपणावरोद्वादशपणपरो दण्डः। पादेन द्विगुणः। मुखोत्पादनेन द्रव्येण पूर्वस्साहसदण्ड ! प्राणाबाधिकेन मध्यमः ।
 [२४८]काष्ठलोष्टपाषाणलोहदण्डरज्जुद्रव्याणामन्यतमेन दुःखमशो णितमुपादधत[२४९]श्चतुर्विंशतिपणो दण्डः। शोणितोत्पादने द्विगुणः अन्यत्र दुष्टशोणितात् ।
 [२५०]मृतकल्पमशोणित घ्नतो हस्तपादपारंचिकं वा कुर्वतः पूर्व- स्साहसदण्ड ।
 [२५१]"पाणिपाददन्तभङ्गे कर्णनासाच्छेदने प्राणविदारणेच अन्य व दुष्टव्रणेभ्यः।  सक्थिग्रीवाभञ्जने नेत्रभेदने वा वाक्यचेष्टाभोजनोपरोधषु[२५२] च मध्यमस्माहसदण्ड , समुन्थानव्ययश्च[२५३] देशकालातिपत्तौ क ण्टकशोधनाय नीयेत ।
 महाजनस्यैकं घ्नतो प्रत्येकं द्विगुणो दण्डः ।
 "पर्युषितं[२५४] कलहेऽनुप्रवेशो वा नाभियोज्यः" इसाचार्या ।
 " नास्त्यपकारिणो मोक्षः" इति कौटिल्यः[२५५]
 "कलहे पूर्वागतो जयत्यक्षममाणो हि प्रधावति" इत्या चार्या।
 'न' इति कौटिल्य । पूर्व पश्चाद्वाऽऽगतस्य[२५६] साक्षिणः प्रमाणम् । असाक्षिके घात कलहोपलिङ्गनं वा।
 घाताभियोगमप्रतिब्रुवतस्तदहरेव पश्चात्कारः ।
 कलहे द्रव्यमपहरतो दशपणो दण्डः ।
 क्षुद्रकद्रव्यहिंसायां तच्च तावच्च दण्डः ।
 स्थूलकद्रव्यहिंसायां तञ्च द्विगुणश्च दण्डः ।
 वस्त्राभरणहिरण्यसुवर्णभाण्डहिंसायां तच्च पूर्वश्च साहसदण्डः।
 [२५७]परकुडयमभिघातेन क्षोभयतस्त्रिपणो दण्डः। छेदनभेदने षट्पणः प्रतीकारश्च ।  [२५८]दुखोत्पादनं द्रव्यमस्य वेश्मनेि प्रक्षिपतो द्वादशपणो 248 8 दण्डः । प्राणाबाधिकं पूर्वस्साहसदण्डः ।
 क्षुद्रपशूनां काष्ठादिभिर्दुःखोत्पादने पणो द्निपणो वा दण्डः। शोणितोत्पादने द्विगुणः।
 महापशूनामेतेष्ववस्था[२५९] नेषु द्विगुणो दण्डः, समुत्थानव्ययश्च ।
 पुरोवन[२६०]स्पतीनां पुष्पफलच्छायावतां प्ररोहच्छेदने षट्पणः । क्षुद्रशाखाच्छेदने द्वादशपणः पीनशाखाच्छेदने चतुर्विंशति- पणः। स्कन्धवधे पूर्वस्साहसदण्डः। समुच्छित्तौ मध्यमः ।
 पुष्पफलच्छायावद्गुल्मलतास्वर्धदण्ड । पुण्यस्थानतपोवन- श्मशानद्रुमेषु च ।

सीमवृक्षेषु चैत्येषु द्रुमेष्वालक्षितेषु च ।
त एव द्विगुणा दण्डाः कार्या राजवनेषु च ।।

इति धर्मस्थीय दण्डपारुष्यं एकोनविंशोऽध्यायः

आदितषट्सप्ततिः


७४-७५ प्रक. द्यूतसमाह्वयं प्रकीर्णकानि.


 द्यूताध्यक्षो ध्यूतमेकमुखं कारयेत् अन्यत्र दीव्यतो द्वादश 2497 पणो दण्डः गूढाजीविज्ञापनार्थम्[२६१] "द्यूताभियोगे जेतुः पूर्वस्साहसदण्डः । पराजितस्य मध्य- मः। बालिशजातीयो ह्येष जेतुकाम पराजयं न क्षमते" इत्या चार्याः । 'न' इति कौटि[२६२]ल्यः-पराजितश्च[२६३] द्विगुणदण्डः क्रियेत, न कश्चन राजानमभिसरिष्यति । प्रायशो हि कितवाः कूटदेविन ; तेषामध्यक्षाः शुद्धाः काकण्यक्षांश्च स्थापयेयु ।
 काकण्यक्षाणामन्योपधाने द्वादशपणो दण्डः ।
कूटकर्मणि पूर्वस्साहसदण्डः, जितप्रत्यादानमुपधास्तेयदण्डश्च। जितद्रव्यादध्यक्ष पञ्चकं शतमाददीत, काकण्यक्षारलाश- लाकावक्रयमुदकभूमिकर्मक्रयं च । द्रव्याणामाधानं विक्रयं च कुर्यात् ।
 अक्षभूमिहस्तदोषाणां चाप्रतिषेधने द्विगुणो दण्ड[२६४]
 तेन समाह्वयो व्याख्यातः अन्यत्र विद्याशिल्पसमाह्यादिति।
 प्रकीर्णक तु याचितकावक्रीत[२६५] काहितकनिक्षेपकाणां यथादे- शकालमदाने यामच्छायासमुपवेशसंस्थितीनां वा देशकालाति- पातने गुल्यत[२६६]रदेयं ब्राह्मणं साधयतः प्रतिवेशानुप्रवेशयोरुपरि निमन्त्रणे च द्वादशपणो दण्डः ।
 [२६७]सन्दिष्टमर्थमप्रयच्छतो, भ्रातृभार्या हस्तेन लङ्घयतो, रूपा- जीवामन्योपरुद्धा गच्छत , परवक्तव्यं पण्यं क्रीणानस्य, समुद्रं गृहमुद्भिन्दत ; सामन्तचत्वारिंशत्कुल्याबाधामातर[२६८]तश्चा- ष्टचत्वारिंशत्पणो दण्डः ।  [२६९]कुलनीवीग्राहकस्यापव्ययने, विधवां छन्दवासिनी प्रस ह्याधिचरत चण्डालस्यार्यां स्पृशतः, प्रत्यासन्नमापद्यनभिधाव- तो, निष्कारणमभिधावन कुर्वतश्शाक्याजीवकादीन् वृषलप्रव्र जितान् देवपितृकार्येषु भोजयतश्शत्यो दण्डः ।
 [२७०]शापथवाक्यानुयोगमनिसृष्टं कुर्वतो, युक्तकर्मणि चायुक्त- स्य, क्षुद्रपशुवृषाणां पुंस्त्वोपघातिनो, दास्या गर्भमौषधेन पान यतश्च पूर्वस्साहसदण्डः।
 [२७१]पितापुत्रयोर्दम्पत्योर्भ्रातृभगिन्योर्मातुलभागिनेययोश्शिष्या. चार्ययोर्वा परस्परमपातेत त्यजतस्स्वार्थाभिप्रयातं ग्राममध्ये वा त्यजतः पूर्वस्साहसदण्डः । कान्तारे मध्यम । तन्निमित्तं भ्रेष- यत उत्तमः सहप्रस्थायिष्वन्येष्वर्धदण्डा ।
 [२७२]पुरुषमबन्धनीयं बन्धतो बन्धयतो बन्धं वा मोक्षयतो बाल- मप्राप्तव्यवहारं बन्धतो बन्धयतो वा सहस्रदण्डः ।
 पुरुषापराधविशेषेण दण्डविशेष. कार्य ।
 तीर्थकरस्तपस्वी व्याधित' क्षुत्पिपासाध्वक्लान्तस्तिरोजान पदो दण्डखेदी निष्किञ्चनश्चानुग्राया । देवब्राह्मणतपस्विस्त्रीवालवृद्धव्याधितानामनाथानामनभिस रतां धर्मस्थाः कार्याणि कुर्युः । न च देशकालभोगच्छलेना- तिहरेयुः ।
पूज्या विद्याबुद्धिपौरुषाभिजनकर्मातिशयतश्च पुरुषा ।

एवं कार्याणि धर्मस्था' कुर्युरच्छलदर्शिन ।
समास्सर्वेषु भावेषु विश्वास्या लोकसम्प्रिया ॥

इति धर्मस्थीये चूतसमाह्वयं प्रकीर्णकानि विशोऽध्यायः

आदितस्सप्तसप्ततिरध्यायः

एतावता कौटिल्यस्यार्थशास्त्रस्य धर्मस्थीयं

तृतीयमाधिकरणं समाप्तम्



४ अधि. कण्टकशोधनम्.

७६ प्रक, कारुकरक्षणम्,


प्रदेष्टारस्त्रयस्यो वाऽ[२७३]मात्याः कण्टकशोधनं कुर्यु. ।
अर्थ्यप्रतीकारा कारुशासितारः सन्निक्षेप्तारः स्वचित्त[२७४]का-रवः श्रेणीप्रमाणा निक्षेपं गृह्णीयुः। विपत्तौ श्रेणी निक्षेपं भजेत । निर्दिष्टदेशकालकार्यं च कर्म कुर्युः। अनिर्दिष्टदेशकालका- र्यापदेश कालातिपातने पादहीनं वेतनं तद्विगुणश्च दण्डः । अन्यत्र भ्रेषोपनिपाताभ्या नष्ट विनष्टं वाऽभ्यामवेयुः । 253 3
कार्यस्यान्यथाकरणे वेतननाशस्तद्विगुणश्च दण्डः ।
 तन्तुवाया दशैकादशिक सूत्रं वर्धयेयु । वृद्धिच्छेदे छेदद्वि-
गुणो दण्डः सूत्रमूल्यं वा न वेतन ; क्षौमकोशेयानामध्यर्धगुणं ;
पत्रोर्णाकम्बलदुकूलानां द्विगुणं ; मानहीने हीनापहीनं वेतनं
तद्विगुणश्च दण्डः । तुलाहीने हीनचतुर्गुणो दण्डः । सूत्र
परिवर्तने मूल्यद्विगुणः ।
 तेन द्विपटवान व्याख्यातम् ।
 ऊर्णातुलाया' पञ्चपलिको विहननच्छेदो रोमच्छेदश्च ।।
 रजकाः काष्ठफलक लक्ष्णशिलासु वस्त्राणि नेनिज्युः।
 अन्यत्र नेनिजन्तो वस्त्रोपघातं षट्पणं च दण्डं दधुः ।।
 मुद्गराङ्कादन्यद्वासः परिदधानास्त्रिपणं दण्ड दधुः ।
 पर[२७५] वस्त्रविक्रयावक्रयाधानेषु च द्वादशपणो दण्डः । परि-
वर्तने मूल्यद्विगुणो वस्त्रदानं च । मुकुलावदातं शिलापट्ट-
शुद्ध[२७६] धौतसूत्रवर्ण प्रमृष्टश्वेततरं चैकरात्रोत्तरं [२७७]दण्डं दद्युः । 254 8
पञ्चरात्रिकं तनुराग; षड्रात्रिकं नीलं; पुष्पलाक्षामञ्जिष्टारक्तं
गुरुपरिकर्मयत्नोपचार्यं जात्वं वासः सप्तरात्रिकं ; ततः परं
वेतनहानि प्राप्नुयुः॥ 2552 श्रद्धेया रागविवादेषु वेतन कुशलाः कल्पयेयुः ॥

 परार्थ्यानां पणो वेतनं ; मध्यमानामर्धपणः प्रत्यवराणां
पाद'; स्थूलकानां माषद्विमाषकम् | द्विगुणं रक्तकानाम् ।
प्रथमनेजने चतुर्भागः क्षयः। द्वितीये पञ्चभागः । तेनो
त्तरं व्याख्यातम् ।
 रजकैस्तन्तुवाया व्याख्याता !
 सुवर्णकाराणामशुचिहस्ताद्रूप्यं सुवर्णमानाख्याय सरूपं
क्रीणतां द्वादशपणो दण्डः । विरूपं चतुर्विंशतिपणः ।
चोरहस्तादष्टचत्वारिंशत्पणः । प्रच्छन्नविरूपं मूल्यहीनक्रयेषु
स्तेयदण्डः । कृतभाण्डोपधौ च । सुवर्णान्माषकमपहरतो
द्विशतो दण्ड । रुप्यधरणान्माषकमपहरतो द्वादशपणः ।
तेनोत्तरं व्याख्यातम् । वर्णोत्कर्षमपसाराणां योगं वा सा-
धयतः पञ्चशतो दण्डः । तयोरपचरणे रागस्यापहारं वि
द्यात् । माषको वेतनं रूप्यधरणस्य । सुवर्णस्याष्टभागः ।
शिक्षाविशेषेण द्विगुणा वेतनवृद्धिः । तेनोत्तरं व्याख्यातम् ।

2563: ताम्रवृतकंसवैकृन्तकारकूटकानां पञ्चकं शतं वेतनम् ।

ताम्रपिण्डो दशभागः क्षयः । पलहीने हीनद्विगुणो दण्डः ।
तेनोत्तरं व्याख्यातम् ।
 सीसत्रषुपिण्डो विशतिभाग. क्षयः । काकणी चास्य
पलवेतनम् । तेनोत्तरं व्याख्यातम् ।  रूपदर्शकस्य स्थिता पणयात्रामकोप्यां कोपयतः को- 256.4

प्यामकोपयतो द्वादशपणो दण्डः । तेनोत्तरं व्याख्यातम् ।
कूटरूपं कारयत प्रतिगृह्णतो निर्यापयतो वा सहस्त्रं दण्डः।
कोशे प्रक्षिपतो वधः[२७८]
 झरक[२७९] पांसुधावकाः सारत्रिभागं लभेरन् । द्वौ राजा
रत्नं च। रत्नापहार उत्तमो दण्डः ॥
 खनिरत्ननिधिनिवेदनेषु षष्टमंशं निवेत्ता लभते । द्वाद-
शमंशं भृ नकः । शतसहस्त्रादूर्ध्व राजगामी निधिः । ऊने
षष्टमंशं दद्यात् ।।
 पौर्वापो[२८०] रूषिकं निधि जानपदः शुचिस्स्वकरणेन समग्रं
लभेत । स्वकरणाभावे पञ्चशतो दण्डः । प्रच्छन्नादाने
सहस्रम् ॥
 भिषजः प्राणावाधिकमनाख्यायोपक्रममाणस्य विपत्तौ पू.
वस्साहसदण्डः । कर्मापरोधेन[२८१] विपत्तौ मध्यमः । कर्मव[२८२] धवै-
गुण्यकरणे दण्डपारुष्यं विद्यात् ॥
 कुशीलवा वर्षा रात्रमेकस्था वसेयुः । कामदानमतिमात्र- 257.6
मेकस्यातिपातं[२८३] च वर्जयेयुः । तस्यातिक्रमे द्वादशगुणो दण्डः ।
कामं देशजातिगोत्रचरणमैथुनावभासेन नर्मयेयुः ।। 253 2  कुशीलवैश्चारणादिभि[२८४] क्षुकाश्च व्याख्याता । नेपामयश्शू.

लेन यावत पणानभिदेवु[२८५] तावन्त शिफाप्रहारा दण्डाः !!
शेषाणां कर्मणां[२८६] निष्पत्तिवेतनं शिल्पिनां कल्पयेत् ।।
 एव चोरानचोराख्यान् वणिक्कारुकुशीलवान् ।
 भिक्षुकान् कुहकांश्चान्यान्वारयेद्देशपीडनात् ॥
इति कण्टकशोधने चतुर्थाधिकरणे कारुकरक्षणं प्रथमोऽध्याय

आदितोऽष्टसप्ततिरध्याय .



७७ प्रक. वैदेहकरक्षणम्.



 संस्थाध्यक्षः पण्यसंस्थायां पुराणभाण्डानां स्वकरणवि-
शुद्धानामाधानं विक्रयं वा स्थापयेत् ॥
 तुलामानभाण्डानि चावेक्षेत, पौतवापचारात् ।
 परिमाणीद्रोणयोरर्धपलहीनातिरिक्तमदोषः, पलहीनाति-
रिक्ते द्वादशपणो दण्ड । तेन पलोत्तरा दण्डवृद्धिार्ख्याता।

258 10  तुलाया' कर्षहीनातिरिक्तमदोषः। द्विकर्षहीनातिरिक्ते

षट्पणो दण्डः । तेन कर्पोत्तरा दण्डवृद्धिव्याख्याता ।  आढकस्वार्धकर्षहीनातिरिक्तमदोषः कर्षहीनातिरिक्ते त्रि- 259 2

पणो दण्ड । तेन कर्षोत्तरा दण्डवृद्धिर्व्याख्याता ।
 तुलामानविशेषाणामतोऽन्येषामनुमानं कुर्यात् ।
 तुलामानाभ्यामतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणा-
नस्य त एवं द्विगुणा दण्डा।
 गण्यपण्येष्वष्टभागं पण्यमूल्येष्वपहरतष्षण्णवतिर्दण्डः ।
 [२८७]काष्ठलोहमणिमयं रज्जुचर्ममृण्मयं सूत्रवल्करोममयं वा जा
त्यमित्यजात्यं विक्रयाधानं नयतो मूल्याष्टगुणो दण्डः ।
 [२८८]सारभाण्ड मित्यसारभाण्डं, तज्जातमित्यतज्जातं, राधायुक्त
मुपधियुक्तं समुत्परि[२८९] वर्तिमं वा विक्रयाधानं नयतो होनमूल्यं
चतुष्पञ्चाशन्पणो दण्डः । पणमूल्यं द्विगुणो द्विपणमूल्यं द्विश-
तः। तेनार्धवृद्धौ दण्डवृद्धिर्व्याख्याता ।
 [२९०]कारुशिल्पिनां कर्मगुणापकर्षमाजीवं विक्रयं क्रयोपघातं वा 269 10
सम्भूय समुत्थापयतां सहस्रं दण्ड ।
 वैदेहकानां वा सम्भूय पण्यमवरुन्धतामनर्धेण विक्रीणतां
क्रीणतां वा सहस्रं दण्डः।
 तुलामानान्तरमर्धवर्णान्तरं वा धरकस्य माप[२९१] कस्य वा पण260 1 मूल्यादष्टभागं हस्तदोषेणाचरतो द्विशतो दण्डः । तेन द्विशतो-

त्तरा दण्डदृद्धिर्व्याख्याता ।
 [२९२]धान्यस्नेहक्षारलवणगन्धभैषज्यद्रव्याणां समवर्णोपधाने
द्वादशपणो दण्डः।
 यान्निसृष्टमुपजीवेयुः, तदेषां दिवसञ्जातं सङ्ख्याय वणिक्
स्थापयेत् । क्रेतृविक्रेत्रोरन्तरपतिनमादायादन्यं[२९३] भवति । तेन
धान्यपण्यनिचयांश्चानुज्ञाताः कुर्यु , अन्यथा निचितमेषां
पण्याध्यक्षो गृह्णीयात् । तेन धान्यपण्यविक्रये व्यवहरेतानुग्रहेण
प्रजानाम् ॥
 [२९४]अनुज्ञातक्रयादुपारी चैषां स्वदेशीयानां पण्यानां पञ्चकं
शतमाजीवं स्थापयेत् । परदेशीयानां दशकम् । ततः परमर्धू
वर्धयतां क्रये विक्रये वा भावयता पणशते पञ्चपणाविशतो
दण्डः । तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता
 सम्भूयक्रये चैषां अविक्रीतेनान्यं सभूयक्रयं दद्यात्। पण्यो.
पघाते चैषामनुग्रहं कुर्यात् ।
 पण्यवाहुळ्यात्पण्याध्यक्षः सर्वपण्यान्येकमुखानि विक्रीणीत।
 तेष्वविक्रीतेषु नान्ये विक्रीणरिन् । तानि दिवसवेतनेन
विक्रीणीरन् अनुग्रहेण प्रजानां ।  देशकालान्तरितानां तु पण्याना-::: 2614
 प्रक्षेपं पण्यनिष्पत्तिं शुल्क वृद्धिमवक्रयम् ।
 व्ययानन्यांश्च सङ्ख्याय स्थापयेदर्धमर्धवित् ॥

इति कण्टकशोधने वैदेहकरक्षणं द्वितीयोध्याय
आदित एकोनाशीतिः



७८ प्रक. उपनिपातप्रतीकारः.



 देवान्यष्टौ महाभयानि -अग्निरुदकं व्याधिर्दुर्भिक्षं मूषि-
का व्यालास्सो रक्षांसीति ! तेभ्यो जनपदं रक्षेत् ।
 ग्रीष्मे बहिरधिश्रयणं ग्रामाः कुर्युः। दशमूलीसङ्ग्रहेणाधिष्ठिता
वा। नागरिकप्रणिधावाग्निप्रतिषेधो व्याख्यातः । निशान्तप्रणिधौ
राजपरिग्रहे च।
 बलिहोमस्वस्तिवाचनैः पर्वसु चामिपूजा. कारयेत् ।
 वर्षारात्रमनूप[२९५] ग्रामा पूरवेलामुत्सृज्य वसेयुः । काष्ठवेणुना-
वश्वापगृह्णियुः ।
 ऊह्यमानमलाबुदृतिप्लवगण्डिकावेणिकाभिस्तारयेयुः। अनभि- 262 3
सरतां द्वादशपणो दण्डः अन्यत्र प्लवहीनेभ्यः ।

 पर्वसु च नदीपूजा कारयेत्
 मायायोगविदो वेदविदो[२९६] वर्षमभिचरेयु ।

2624  वर्षावग्रहे शचीनाथगङ्गापर्वतमाहाकच्छपूजा. कारयेत् ।

 व्याधिभयमोपनिषदिकै. प्रती[२९७] कार पतिकुर्युः। औषधैश्चि-
कित्सकाः, शान्तिप्रायश्चित्तैर्वा सिद्धतापसाः ।
 तेन मरको व्याख्यातः।
 तीर्थाभिषेचन महाकच्छवर्धनं गवां श्मशानावदोहनं कबन्ध
दहनं देवरात्रि च कारयेत् ।
 पशुव्याधिमरके स्थानान्यर्धनीराजनं स्वदैवतपूजनं च कार
येत् ।
 दुर्भिक्षे राजा बीजभक्तोपग्रहं[२९८] कृत्वानुग्रहं कुर्यात् ।दुर्गतकर्म[२९९]
वा भक्तानुग्रहेण भक्तसंविभागं वा देशनिक्षेपं वा।
 मित्राणि वा[३००] व्यापाश्रयेत ।
 कर्शनं बमनं वा कुर्यात् ।
 निष्पन्नसस्यमन्यविषयं वा मजनपदो यायात् ।
 समुद्रसरस्तटाकानि वा सश्रयेत ।
 धान्यशाकमूलफलावापान् सेतुषु कुर्वीत ।

263 4  मृगपशुपक्षिव्याळमत्स्यारम्भान् वा ।

 धूषिकभये मार्जारनकुलोत्सर्जः[३०१] ! 2634
 तेषां ग्रहणहिंसायां द्वादशपणो दण्ड । शुनामनिग्रहे च
अन्यत्रारण्यचरेभ्य ।
 स्नुहिक्षीरलिप्तनि धान्यानि विसृजत्, उपनिषद्योगयुक्तानि
वा मूषिककरं वा प्रयुञ्जीत ।
 शान्तिं वा सिद्धतापसाः कुर्यु ।
 पर्वसु च मूषिकपूजा कारयेत्
 तेन शलभपक्षिक्रिमिभयप्रतीकारा व्याख्याताः ।
 व्याळभये मदनरसयुक्तानि पशुशवानि प्र[३०२] सृजेत्। मदनको- 264 1
द्रवपूर्णान्यौदर्याणि वा।
 लुब्धका श्वगणिनो वा कूटपञ्जरावपातैश्चरेयुः ।
 आवरणिनः शस्त्रपाणयो व्याळानभिहन्यु. । अनभिसर्तुर्द्वा-
दशपणो दण्डः । स एव लाभो व्याळघातिनः ।
 पर्वसुश्च पर्वतपूजाः कारयेत् ।
 तेन मृगपक्षिसङ्घग्राहप्रतीकारा व्याख्याताः ।
 [३०३]सर्पभये मन्त्रैरोषधिभिश्च जाङ्गलीविदश्चरेयुः। सम्भूय 263 8 264 6 वोपसर्पान् हन्युः । अथर्ववेदविदो वाभिचरेयुः । पर्वसु नाग
 पूजाः कारयेत् । तेनोदकपाणिभयप्रतीकारा व्याख्याताः ।
 रक्षोभये रक्षोघ्नान्यथर्ववेदविदो मायायोगविदो वा कर्माणि
 कुर्युः । पर्वसु च विर्त्तीदछत्रोल्लोषिकाहस्तपताकाच्छागोपहारै
 चैत्यपूजा कारयेत् ।
 [३०४]वश्वराम" इत्येवं सर्वे[३०५] भयेष्वहोरात्रं चरेयुः ।
 सर्वत्र चोपहतान् पितेवानुगृह्णीयात् ।
 मायायोगविदस्तस्माद्विषये सिद्धतापसाः ।
 वसेयुः पूजिता राज्ञा[३०६] दैवापत्प्रतिकारिण' ।

इति कण्टकशोधने उपनिपातप्रतीकार तृतीयोध्याय
आदितोऽशीतितम



'७९ प्रक. गूढाजीविनां रक्षा.



 समाहर्तृप्रणिधौ जनपदरक्षणमुक्तम् । तस्य कण्टकशोधनं
 वक्ष्याम:----
 समाहर्ता जनपदे सिद्धतापसप्रव्रजितचक्रचरचारणकुहक
 प्रच्छन्दककाान्तिकनैमित्तिकमौहूर्तिकचिकित्सकोन्मत्तमूकब-

265 3 : घिरजडान्धवैदेहककारूशील्पकुशीलववेशशौण्डिकापूपिकपाक

 मासिकौदनिकव्यञ्जनान् प्रणिदध्यात् । ते ग्रामाणामध्यक्षाणां च शौचाशौचं विधु ---यं चात्र गूढजीविनं शङ्केत,[३०७] तं सात्रि 2655

सवर्णेना[३०८] पसंर्पयेत् । धर्मस्थं प्रदेष्टारं वा विश्वासोपगतं सत्री
ब्रूयात्-" असौ मे बन्धुरभियुक्तः; तस्यायमनर्थः प्रतिक्रियतां
अयं चार्थः प्रतिगृह्यताम्" इति । स चेत्तथा कुर्यात् , “ उप-
दाग्राहकः” इति प्रवास्येत ।
 तेन प्रदेष्टारो व्याख्याताः !
 ग्रामकूटमध्यक्ष वा सत्री ब्रूयात् “असौ जाल्मः प्रभूत-
द्रव्यस्तस्यायमनर्थः तेनैनमाहारयत्व" इति । स चेत्तथा
कुर्यात् “उत्कोचकः” इति प्रवास्येत ।
 कृतकाभियुक्तो वा कूटसाक्षिणोऽभिज्ञाताऽनर्थ वैपुल्येन आ
रभेत । ते चेत्तथा कुर्युः, “कूटसाक्षिणः" इति प्रवा.
स्थेरन् ।
 तेन कूटपण[३०९] कारका व्याख्याताः।
 यं वा मन्त्रयोगमूलकर्मभिश्श्माशानिकैर्वा संवनन[३१०] कारकं
मन्येत, तं सत्री ब्रूयात् "अमुष्य भायाँ स्नुषां दुहितरं वा
कामये । सा मां प्रतिकामयतां अयं चार्थः प्रतिगृह्यताम् "
इति । स चेत्तथा कुर्यात् “संवनन[३११] कारकः" इति
प्रवास्येत ।
 तेन कृत्याभिचारशीलौ व्याख्यातौ। 2664
 यं वा रसस्य वक्तारं क्रेतारं विक्रेतारं भैषज्याहारव्यव266 5 हारिण वा रसदं मन्येत तं मत्री ब्रूयात्--" असौ मे

शत्रुस्तस्योपघात' क्रियतामय चार्थ. प्रतिगृह्यताम्" इति ।
स चेत्तथा कुर्यात् , “ रसदः” इति प्रवास्येत ।
 तेन मदनयोगव्यवहारी व्याख्यातः !
 यं वा नानालोहक्षाराणां अङ्गारभस्त्रासंदंशमूषिका[३१२] धिकर
णीविटङ्क[३१३] मूषाणामभीक्ष्णं क्रे[३१४] तारं मूषीभ[३१५]स्मधूमदिग्धहस्तव-
स्त्रलिङ्गं कर्मारोपकरणसंवर्गं कूटरूपकारकम् मन्येत, तं सत्री
शिष्यत्वेन संव्यवहारेण चानुप्रविश्य प्रज्ञापयेत् । प्रज्ञातः
"कुटरूपकारकः” इति प्रवास्येत ।
 तेन रागस्यापहर्ता कूटमुवर्णव्यवाहारी च व्याख्यातः ।।
 आरब्धारस्तु हिंसायां गूढाजीवास्त्रयोदश ।
 प्रवास्या निष्क्रयाथै वा दधुर्दोषविशेषतः ।।

इति कण्टकशोधने गूढाजीविनां रक्षा चतुर्थोऽध्यायः
आदित एकाशीतिः.



८० प्रक. सिद्धव्यञ्जनैर्माणवप्रकाशनम्.



267'3 सत्रिप्रयोगाचं सिद्धव्यञ्जना माणवा माणवविद्याभिः

प्रलोभयेयुः प्रस्थाप[३१६] नान्तर्धानद्वारापोहमन्त्रेण प्रतिरोधकान्,
संवननमन्त्रेण पारताल्पकान् ।  तेषां कृतोत्साहानां महान्तं सङ्घमादाय रात्रावन्यं ग्राम- 267 4.

मुद्दिश्यान्यं ग्रामं कृतकाः स्त्रीपुरुषं गत्वा ब्रूयुः-" इहैव
विधाप्रभावो दृश्यताम् । कृच्छ्रः परग्रामो गन्तुम्" इति ।
ततो द्वारापोहमन्त्रेण द्वाराण्यपोह्य “प्रविश्यताम्" इति ।
ब्रूयुः । अन्तर्धानमन्त्रेण जाग्रतामारक्षिणां मध्येन माणवा-
नतिकमायेयुः, प्रस्थापनमन्त्रेण प्रस्थापयित्वा रक्षिणश्शय्या
भिर्माणवैस्सञ्चारयेयुः । संवनन[३१७] मन्त्रेण भार्याव्यञ्जनाः परेषां
माणवैस्संमोदयेयुः।
 उपलब्धविद्याप्रभावाणां पुरश्चरणाद्यादिशेयुरभिज्ञानार्थम् ।
 कृतलक्षणद्रव्येषु वा वेश्मसु कर्म कारयेयु. अनुपविष्टा-
न्वैकत्र ग्राहयेयुः।
 कृतलक्षणद्रव्यक्रयविक्रयाधानेषु योगसुरामत्तान्या ग्राहयेयुः।
गृहीतान् पूर्वापदानसहायाननुयुञ्जीत ।
 पुराणचौरव्यञ्जना वा चोराननुप्रविष्टास्तथैव कर्म
कारयेयुः ग्राहयेयुश्च। गृहीतान् समाहर्ता पौरजानपदानां दर्श
येत्---" चोरग्रहणीं विद्यामधीते राजा तस्योपदेशादिमे
चोरा गृहीताः; भूयश्च ग्रहीष्यामि ; वारयितव्यो वस्त्वजनः
पापाचारः" इति ।
 यं चात्रापसर्पोपदेशेनमशम्याप्रतोदादीनामपहर्तारं जा. 268 6
नीयात्, तमेषां प्रत्यादिशेत, “एष राज्ञः प्रभाव" इति । 268 6  पुराणचाोरगोपालकव्याधश्वगणिनश्व वनचोराटविकाननुप्र-

विष्टाः प्रभूतकूटहिरण्यकुष्यमाण्डषु सार्थवजग्रामेष्वेनान-
भियोजयेयुः, अभियोगे गूढबलघातयेयु, मदनरसयुक्तेन वा
पथ्यादानेन[३१८] अनुगृहीतलोप्तृभारानायतगतपरिश्रान्तान्प्रस्वपतः
प्रहवणेषु योगसुरामत्तान्वा ग्राहयेयुः !!
 पूर्ववच्च गृहीत्वैनान् समाहर्ता प्ररूपयेत् ।
 सर्वज्ञख्यापनं राज्ञः कारयन् राष्ट्रवासिषु ।

इति कण्टकशोधने सिद्धव्यञ्जनैर्माणवप्रकाशन
पञ्चमोऽध्याय आदितो द्वयशीति.



८१ प्रक. शङ्कारूपकर्माभिग्रहः



 सिद्धप्रयोगादूर्ध्वं शङ्कारूपकर्माभिग्रहः क्षीणदायकुटुम्बमल्प-

269 4 निर्वेशं विपरीतदेशजातिगोत्रनामकर्मापदेशं प्रच्छन्नतिकर्माण

मांससुराभक्ष्यभोजनगन्धमाल्यवस्त्रविभूषणेषु प्रसक्तमतिव्ययक
र्तारं पुंश्चलीधृत्तशौण्डिकेषु प्रसक्तमभीक्ष्णप्रवासिनमविज्ञातस्था-
नगमनपण्यमेकान्तारण्य निष्कुटविकालचारिणं प्रच्छन्ने सामिषे
वा देशे बहुमन्त्रसन्निपातं सद्य क्षतव्रणानां गूढप्रतीकार-
यितारं अन्तर्गृहं नि[३१९]त्यमभ्यधिगन्तारं कान्तापर परपरिग्रहाणां
परस्त्रीद्रव्यवेश्मनामभीक्ष्णप्रष्टारं कुत्सितकर्मशास्त्रोपकरणसंसर्ग
विरात्रे छन्नकुड्यच्छायासञ्चारिणं विरूपद्रव्याणामेदशकाल विक्रेतार जातवैराग्यं हीनकर्मजातिं विगूहमानरूपं लिङ्गेन

आलिङ्गिनं लिङ्गिनं वा भिन्नाचारपूर्वकृतापदानं स्वकर्मभिरपदिष्टं
नागरिकं महामात्रदर्शने गूहमानमपसरन्तमनुच्छासोपवेशिनमा
विग्नं शुष्कभिन्न स्वरमुखवर्ण शस्त्रहस्त[३२०] मनुष्यसम्पातं त्रासिनं[३२१]
हिंसस्तेनानीधीनेक्षपापहारप्रयागगूढाजीविनामन्यतमं शङ्केतेति
शङ्काभिग्रहः ।।
 रूपाभिग्रहस्तु-नष्टापहृतमविद्यमान तज्जातव्यवहारिषु निवे 270 3
दयेत् । तच्चेन्निवेदितमासाद्य प्रच्छादयेयुः, साचिव्यकरदोष-
माप्नुयुः। अजानन्तोऽस्य द्रव्यस्यातिसर्गेण मुच्येरन् । न
चानिवेद्य संस्थाध्यक्षस्य पुराणभाण्डानामाधानं विक्रय वा
कुर्युः । तञ्चोन्निवेदितमासाद्येत, रूपाभिगृहीतमागमं पृच्छेत्
"कुतस्ते लब्धम्" इति । स चेत् ब्रूयात् दायाद्यादवा
प्तममुष्माल्लब्ध, क्रीतं करितमाधिपच्छन्नं अयमस्य देशः
कालश्चोपसम्प्राप्तः । अयमस्यार्घः प्रमाण क्षण[३२२] मूल्यं च इति,
तस्यागमसमाधौ मुच्येत ॥
 नाष्टिकश्चेत्तदेव प्रतिसन्दध्यात् । यस्य[३२३] पूर्वो दीर्धश्च 2712
परिभोगश्शुचिर्वा देशस्तस्य द्रव्यामिति विद्यात् । “चतुष्पदा-
नामपि[३२४] हि रूपलिङ्गसामान्यं भवति, किमङ्ग पुनरेकयोनि-
द्रव्यकर्तृप्रसूतानां कुप्याभरणभाण्डानाम् ॥ इति । स चेद्बू-
यात्-“याचितकमवक्रीतकमाहितकं निक्षेपमुपनिधिं वैय्या2714 वृत्यकर्म वामुष्य" इति । तस्यावसरमतिसन्धानेन मुच्येत ।

“ नैवम् " इत्यपसारो वा बूयात् ।
 रूपाभिगृहीतः परस्य दानकारणमात्मनः प्रतिग्रहकारण-
मुपलिड्नं वा दायकदापकनिबन्धकप्रतिग्राहकोपदेष्टुभिरुपश्रो-
तृभिर्वा प्रतिसमानयेत् ॥
 उज्झितप्रणष्टनिष्पतितापलब्धस्य देशकाललाभोपलिङ्गनेन
शुद्धिः । अशुद्धस्तच्च तावच दण्डं दद्यात् । अन्यथा स्तेय-
दण्डं भजत ॥
 इति रूपाभिग्रहः !!
 कर्माभिग्रहस्तु-मुषितवेश्मनः प्रवेशनिष्कसनमद्वारेण द्वार-
स्य सन्धिना बीजेन वा वेधमुत्तमागारस्य जालवातायन
नीव्रर[३२५] वेधमारोहणावतरणे च कुड्यस्य वेधमुपखननं वा गूढ-
द्रव्यनिक्षेप[३२६] ग्रहणोपायमुपदेशोपलभ्यमभ्यन्तरच्छेदोत्करपरिम-
र्दोपकरणमभ्यन्तरकृतं विद्या विपर्यये बाह्यकृतं उभयत उभ-
यकृतम् ।।

2724  अभ्यन्तरकृते पुरुषमासन्नं व्यसनिनं क्रूरसहायं तस्करो-

पकरणसंसर्ग स्त्रिय वा दरिद्रकुलामन्यप्रसक्तां वा परिचारकजनं
वा तद्विधाचारमतिस्वप्नं निद्राक्लान्तमाविक्लान्तमाविग्नं[३२७] शुष्कभि-
न्नस्वरमुखवर्णमौपस्थित[३२८] मतिपलापिनमुञ्चारोहणसंरब्धगात्रं विलूननिवृष्टभिन्नपाटितशरीरवस्त्रं जातकिण[३२९]संरब्धहस्तपादं पांसु 2724

पूर्णकेशनख विलूनभुग्नकेशनख[३३०]वा सम्यक् स्नातानुलिप्तं तैलप्रमृ- ष्टगात्र सद्योधौतहस्तपादं वा पांसुपिच्छिलेषु तुल्यपादपदनि- क्षेपं प्रवेशनिष्कासन[३३१]योर्वा तुल्यमाल्यमद्यगन्धवस्त्रच्छेदविलेपन स्वेदं परीक्षेत ॥

 पौरं[३३२] पारदारिकं वा विद्यात् ॥

सगोपस्थानिको बाह्यं प्रदेष्टा चोरमार्गणम् |
कुर्यान्नागरिकश्चान्तर्दुर्गे निर्दिष्ट हेतुभिः ॥

इति कण्टकशोधने शङ्कारूपकर्माभिग्रह. षष्ठोऽध्यायः आदितस्त्रयशीतिः


८२ प्रक. आशुमृतकपराक्षा.


 तैलाभ्यक्तमाशुमृतकं परिक्षेत--
 निष्कीर्णमूत्रपुरीषं वातपूर्णकोष्ठत्वक्कं शूनपादपाणिमुन्मीलि- ताक्षं सव्यञ्जनकण्ठं पीडेननिरुद्धोच्छासहतं विद्यात् ॥  तयेव सङ्कुचितबाहुसक्थिमुद्बन्धहतं विद्यात् ॥
 शूनपाणिपादोदरमपगताक्षमुद्वृत्तनाभिमवरोपित्तं विद्यात् ।।
 निस्तब्धगुदाक्षं सन्दष्टजिह्वमाध्मातोदरमुदकहतं विद्यात् ।।
 शोणितानुसिक्तं भन्नभिन्नगात्रं काष्ठै रश्मिभिर्वा हतं 274 1 विद्यात् ॥ 274.2  सम्भग्नस्फुटितगात्रं वि[३३३]क्षिप्त विद्यात् ।।

 श्यावपाणिपाददन्तनख शिथिलमांसरोमचर्माणं फेनोप
दिग्धमुखं विषहतं विद्यात् ॥
 तमेव सशोणितदंशं सर्पकीटहत विद्यात् ।।
 विक्षिप्तवस्त्रगात्रमनिवांतविरिक्त मदनयोगहतं विद्यात् ।।
 अतोऽन्यतमेन कारणेन हतं हत्वा वा दण्डभयादुद्वन्ध-
निकृत्तकण्ठं विद्यात् ॥
 विषहतस्य भोजनशेष पयोभिः[३३४] परीक्षेत । हृदयादुद्धृ
त्याग्नौ प्रक्षिप्तं चिटचिटायदिन्द्रधनुर्वर्ण वा विषयुक्तं
विद्यात् ॥
 दग्धस्य हृदयमदग्धं दृष्ट्वा वा तस्य परिचारकजनं वा
दण्डपारुष्यादतिमा[३३५]र्गेत !
 दुःखोपहतमन्यप्रसक्तं वा स्त्रीजनं दायनिवृत्तिस्त्रीजनाभि-
मन्तार वा बन्धुम् । तदेव हतोद्वन्धस्य परीक्षेत ॥
 स्वयमुगन्धस्य वा विप्रकारमयुक्त मार्गेत ॥

2752  सर्वेषां वा स्त्रीदायाद्यदोष', कर्मस्पर्श प्रतिपक्षद्वेषः पण्यसंस्था[३३६]-

समवायो वा विवादपदानामन्यतमद्वा रोषस्थानं , रोषनि-
मित्तो घातः[३३७] स्वयमादिष्टपुरुषैर्य चोरैरर्थनिमित्त सादृश्यादन्यवैरिभिर्वा 275 3

इतस्य धातमासन्नेभ्यः परीक्षेत । येनाहूतस्सहस्थितः प्रस्थितो
हतभूमिमानीतो वा, तमनुयुञ्जीत । ये चास्य हतभूमावास-
न्नचरास्तानेकैकशः पृच्छत् 'केनायमिहानीतो वा[३३८] कस्सश-
स्त्रः सङ्गूहमानः उद्विग्नो वा युष्माभिर्दृष्टः" इति । ते यथा
बूयुस्तथाऽनुयुञ्जीत ॥

 अनाथस्य शरीरस्थमुपभोगं परिच्छदम् ।
 वस्त्रं वेषं विभूषां वा दृष्ट्वा तद्व्यवहारिणः ॥
 अनुयुञ्जीत संयोगं निवासं वासकारणम् ।
 कर्म च व्यवहारं च ततो मार्गणमाचरेत् ॥
 रज्जुशस्त्रविषर्वाऽपि कामक्रोधवशेन यः।
 घातयेत्स्वयमात्मानं स्त्री वा पापेन मोहिता ॥
 रञ्जना[३३९] राजमार्गे तां चण्डालेनापकर्षयेत् ।
 न श्मशानविधिस्तेषां न संबन्धिक्रियास्तथा ।
 बन्धुस्तेषां तु यः कुर्यात्प्रेतकार्यक्रियाविधिम् ।
 तद्गतिं स चरेत्पश्चात्स्वजनाद्वा प्रमुच्यते ॥
 संवत्सरेण पतति पतितेन समाचरन् ।2761
 याजनाध्यापनाद्यौनात्तैश्चान्योऽपि समाचरन् ।।

इति कण्टकशोधने आशुमृतकपरीक्षा
सप्तमोध्यायः आदितश्चतुरशीतिः.


'८३ प्रक. वाक्यकर्मानुयोगः,'


276.3  [३४०]मुषिनसन्निधौ बाहानामभ्यन्तराणां च साक्षिण[३४१]माभशस्तस्य

देशजातिगोत्रनामकर्मसारसहायनिवासाननुयुञ्जीता तश्विापदेशै
प्रतिसमानयेत् । ततः पूर्वस्याह्नः प्रचारं रात्री निवासं च
" आग्रहणादिति" अनुयुञ्जीत । तस्यावसारप्रतिसन्धाने
शुद्धस्स्यात् । अन्यथा कर्मप्राप्तः ।[३४२]
 त्रिरात्रादूर्ध्वमग्राह्यः शङ्कितकः, पृच्छभावादन्यत्रोपकरण-
दर्शनात् ॥
 "अचोरश्चोर[३४३]" इत्यभिव्याहरतश्वोरसमो दण्डः ; चोर
प्रच्छादयतश्च ।।
 चोरेणाभिशस्तो वैरद्वेषाभ्यामपदिष्टकः शुद्धस्स्यात् । शुद्धं
परिवासयतः पूर्वस्साहसदण्डः ॥
 शङ्कानिष्पन्नमुपकरणमन्त्रिसहायरूपवैय्यावृत्यकरानिष्पाद-
येत् । कर्मणश्च प्रदेशद्रव्यादा[३४४]नांशविभागः प्रतिसमानयेत् ।
एतेषां कारणानां अनभिसन्धाने विप्रलपन्तमचोरं विद्यात ।
दृश्यते ह्यचोरोऽपि चोरमार्गे यदृच्छया; सन्निपाते चोरवे-
षशस्त्रभाण्डसामान्येन गृह्यमाणो दृष्टः चोरभाण्डस्योपवासेन

217 8 वा यथा हि माण्डव्यः कर्मक्लेशमयादचोरः “चोरोऽस्मि"

इति ब्रुवाणः । तस्मात्समाप्तकरणं नियमेयत् ।।  मन्दावधानं[३४५] बालं वृद्धं व्याधित मत्तमुन्मत्तं क्षुत्पिपासा 277 4

ध्वक्लान्तमयाशितमात्मकाशितं दुर्बलं वा न कर्म कारयेत् ॥
 तुल्यशीलपुंश्चलीप्रापाविक[३४६] कथावकाशभोजनदातृभिरपस
र्पयेत् । एवमतिसन्दध्यात् । यथा वा निक्षेपापहारे व्याख्यातम् ।।
 आप्तदोषं कर्म कारयेत् ।।
 न त्वेव स्त्रियं गर्भिणी सूतिका वा मासावरप्रजाताम् ।
 स्त्रियास्त्वर्धकर्म वाक्यानुयोगो वा ॥
 ब्राह्मणस्य सविपरिग्रहः श्रुतवतस्तपस्विनश्च । तस्यातिक्रम
उत्तमो दण्डः कर्तु. कारयितुश्च कर्मणा व्यापादनेन च ॥
 व्यावहारिकं कर्मचतुष्कं-षड्दण्डाः सप्त कशाः, द्वावुपरि-
निबन्धौ, उदकनाळीका[३४७] च ॥
 परं पापकर्मणां नवनेत्रलताः, द्वादशकं द्वारौ, वेष्टौ
विंशतिर्नक्तमाललताः द्वात्रिंशत्तला, द्वौ वृश्चिकबन्धौ, उल्लम्बने
चले सूचीहस्तस्य, यवागूपीतस्य एकपर्वदहनमङ्गुल्या. स्नेह-
पीतस्य प्रतापनमेकमह , शिशिररात्रौ बल्खजापग्रशय्याचेत्यष्टा-
दशकं कर्म। तस्योपकरणं प्रमाणं प्रहरणं प्रधारणमवधा-
रणं च खरपट्टादाहमयेत्[३४८]
 दिवसान्तरमेकैकं च कर्म कारयेत् ॥
पूर्वकृतापदानं प्रतिज्ञाया अपहरन्तमेकदेशमदृष्टद्रव्यं कर्मणा 278 9 278 9  रूपेण वा गृहीतं राजकोशमप[३४९] स्तृणन्तं कर्मवध्य वा राजवच.

 नात्समस्तं व्यस्तमभ्यस्तं वा कर्म कारयेत् ।।
 सर्वापराधेष्वपीडनीयो ब्राह्मण । [३५०]तस्याभिशस्ताङ्को
 ललाटे स्याद्वयवहारपतनाय ॥
 स्तेये श्वा।
 मनुष्यवधे कबन्धः ।
 गुरुतल्पे भगम् ।
 सुरापाने मधध्वजः ।
 ब्राह्मणं पापकर्माणमुक्षुष्याङ्ककृतव्रणम् ।
 कुर्यान्निविषयं राजा वासयेदाकरेषु वा ।।

इति कण्टकशोधने वाक्यकर्मानुयोगः अष्टमोऽध्यायः
आदितः पञ्चाशीनि



८४ प्रक. सर्वाधिकरणरक्षणम्



 समाहर्तृ प्रदेष्टारः पूर्वमध्यक्षाणामध्यक्षपुरुषाणां च नियमनं
 कुर्युः ॥
 खनिसारकर्मान्तेभ्यस्सारं रत्नं वापहरतशुद्धबधः ॥

279 6  फल्गुद्रव्यकर्मान्तेभ्यः फल्गुद्रव्यमुपस्करं वा पूर्वस्साहसदण्डः ।।  पण्यभूमिभ्यो वा राजपण्यं पाषमूल्यादूर्ध्वमापादमूल्यादि 279 6
त्यपहरतो द्वादशपणो दण्ड । आद्विपादमूल्यादिति चतु.
र्विशतिपणः । आत्रिपादमूल्यादिति षट्त्रिंशत्पणः । आप-
णमूल्यादित्यष्टचत्वारिंशत्पण । आद्विपणमूल्यादिति पूर्व
स्साहसदण्डः । आचतुष्पणमूल्यादिति मध्यमः। आष्टपण.
मूल्यादित्युत्तमः । आदशपणमूल्यादिति वधः ॥
 कोष्टपण्यकुल्या[३५१]युधागारेभ्य. कुष्यभाण्डोपस्करापहारेष्वर्ध-
मूल्येष्वेत एव दण्डाः ॥
 कोशभाण्डागाराक्षशाला[३५२]भ्यश्चतुर्भागमूल्येष्वेत एव द्विगुणा
 चोराणामभिप्रघर्षणे चित्रो घात इति राजपरिगृहेषु[३५३] व्या-
ख्यातम् ।।
 बाह्येषु तु प्रच्छन्नमहनि क्षेत्रखलवेश्मापणेभ्यः कुप्यभाण्ड-
मुपस्करं वा माषमूल्यादूर्ध्वमापादमूल्यादित्यपहरतस्त्रिपणो द-
ण्डः ; गोमयप्रदेहेन वा प्रलिप्यावघोषणं[३५४] शराब मेखलया
वा। आपणमूल्यादिति द्वादशपणः; मुण्डनं प्रव्राजनं वा ।
आद्विपणमूल्यत्रिपादमूल्यादिति नवपणा; गोमयं भस्म वा
प्रलिप्यावघोषणं शरावमेखलया वा। अपणमूल्यादिति द्वादशप- 280 4
[३५५]मुण्डनं प्रव्राजनं वा आद्विपणमूल्यादिति चतुर्विंशतिपणः, 280 4 मुण्डनमिष्टकाशकलेन प्रव्राजन वा । [३५६]आचतुष्पणमूल्यादिति

पत्रिंशत्पण ! आपञ्चपणमूल्यादिति अष्टचत्वारिंशत्पणः ।
आदशपणमूल्यादिति पूर्वस्साहसदण्ड ! आविंशतिपणमूल्या.
दिति द्विशतः । आत्रिंशत्पणमूल्यादिति पञ्चशतः । आचत्वा
रिंशत्पणमूल्यादिति साहस्रः । आपञ्चाशत्पणमूल्यादिति वधः ।
 प्रसह्य दिवा रात्रौ चाऽन्तर्याममेव हरतो[३५७]ऽर्धमूल्येष्वेत
एव द्विगुणा दण्डाः प्रसह्य दिवा रात्रौ वा सशस्त्रस्या-
पहरतश्चतुर्भागमूल्येष्वेत एव दण्डाः ॥
 कुटुम्बाध्यक्षमुख्यस्वामिनां कूटशासनमुद्राकर्मसु पूर्वमध्यमो-
तमवधा दण्डाः ; यथाऽपराधं वा।
 धर्मस्थश्चेद्विवदमान पुरुषं तर्जयति, भत्संयत्यपसारयति,
अभिग्रसते वा, पूर्वमस्मै साहसदण्डं कुर्यात् । वाक्पारुष्ये
द्विगुणम् ।।
 पृच्छयं न पृच्छत्यपृच्छयं पृच्छति, पृष्ट्वा वा विसृजति.
शिक्षयति, स्मारयति, पूर्वं ददाति वेति, मध्यममस्मै साहसदण्डं
कुर्यात् । देयं देश न पृच्छति, अदेयं देशं पृच्छति कार्यमदेशे-
नातिवाहयति, छलेनातिहरति, कालहरणेन श्रान्तमपवाहयति,

281 6 :मार्गापणं[३५८] वाक्यमुत्क्रमयति; मत्तिसाहाय्यं[३५९] साक्षिभ्यो ददाति,

तारि[३६०] तानुशिष्ट कार्य पुनरपि गृह्णाति , उत्तममस्मै साहसदण्डं
कुर्यात् ॥ ८४ प्रक.]

सर्वाधिकरणरक्षणम् 225 पुनरपराधे द्विगुणं , स्थानाव्यपरोहणं च ।। लेखकश्चेदुक्तं न लिखत्यनुक्तं लिखति दुरुक्तमुपलिखति, 9816 सुक्तमुल्लिखत्यर्थाद्वा विकल्पयतीति, पूर्वमस्मै साहसदण्डं कु- र्यात् याथाऽपराधं वा ॥ धर्मस्थः प्रदेष्टा वा हैरण्यमदण्ड्य क्षिपति क्षेपद्विगुणमस्मै दण्डं कुर्यात् । हीनातिरिक्ताष्टगुणं वा शरीरदण्र्ड क्षि- पति, शरीरमेव दण्डं भजेत । निष्क्रयद्विगुणं वा। यं वा भूतमर्थं नाशयत्यभूतमर्थं करोति तदष्टगुणं दण्डं दद्यात् ।। धर्मस्थीयाच्चारकान्निसारयतो बन्धनागाराच्छय्यासनभो- 2825 जनोच्चारसञ्चारं रोधबन्धनेषु त्रिपणोत्तरा दण्डाः कर्तुः का- रयितुश्च ॥ चारकादभयुक्त मुञ्चतो निष्पातयतो वा मध्यमः साह- सदण्ड. अभियोगदानं च । बन्धनागारात्सर्वस्वं वधश्च । वन्धनागाराध्यक्षस्य संक्रुद्धक मनाख्याय चारयतश्चतुर्विंशतिप- णो दण्ड । कर्म कारयतो द्विगुणः । स्थानान्यत्वं गमय- तोऽन्नपानं वा रुन्धतष्षण्णवतिर्दण्डः परिक्लेशयत उत्को ट्यतो वा मध्यमस्साहसदण्डः । घ्नतस्साहस्रः ॥ परिगृहीतां दासीमाहितिकां वा संरूद्धिकामाधिचरतः पू- वस्साहसदण्डः। चोरडामरिकाभार्या मध्यमः । संरूद्धि कामार्यामुत्तमः । संरुद्धस्य वा तत्रैव घातः। तदेवाक्षण- 283 2 1 नाद्यवरोपण 2 मुल्लिग्वत्यर्थोत्पत्ति वा. ३रण्यदण्ड, । ४सम्भार५ निष्पा- तयितुर्वा.६ सरुद्धक a 283 3  गृहीतायामार्यायां विद्यात् । दास्यां पूर्वस्साहसदण्डः ॥

 चारकमभित्वा, निष्पातयतो मध्यमः; भित्वा वधः, क.
न्धनागारात्सर्वस्वं वधश्च ॥
 एवमर्थचरान् पूर्व राजा दण्डेन शोधयेत् ।
 शोधयेयुश्च शुद्धास्ते पौरजानपदान् दमैः[३६१]

इति कण्टकशोधने सर्वाधिकरणरक्षणं नवमोऽध्याय .
आदितष्षडशीतिः.



८५ प्रक. एकाङ्गवधनिष्क्रयः,



 तीर्थ[३६२] घातग्रन्थिभेदेऽर्थचराणां[३६३] प्रथमेऽपराधे संदशच्छेदन
चतुष्पञ्चाशत्पणो वा दण्डः। द्वितीये-छेदनं पणस्य श-
त्यो वा दण्ड । तृतीये-दक्षिणहस्तवधश्चतुश्शतो वा दण्डः।
चतुर्थे-~-यथाकामी वधः ।।
 पञ्चविंशतिपणावरेषु कुक्कुटनकुलमार्जारश्वसूकरस्तेयेषु हिं.
सायां वा चतुष्पञ्चाशत्पणो दण्डः । नासाग्रच्छेदनं वा । च
ण्डालारण्यचराणामर्धदण्डाः ॥

284°3  पाशजालकूटापपात्रेषु[३६४] बन्धानां[३६५] मृगपशुपक्षिव्याळमत्स्या-

नामादाने तच्च तावञ्च दण्डः ॥  मृगद्रव्यवनान्मृगद्रव्यापहारे शत्यो दण्डः । विम्वविहार 284 4

मृगपक्षिस्तेये हिंसायां वा द्विगुणो दण्ड. ॥
 कारुशिल्पिकुशीलवतपस्विनां क्षुद्रकद्रव्यापहारे शत्यो दण्ड ।
स्थूलकद्रव्यापहारे द्विशतः। कृषिद्रव्यापहारे च ॥
 दुर्गमकृतप्रवेशस्य प्रविशत. प्राकारच्छिद्राद्वा निक्षेपं गृही-
त्वाऽपसरतः कन्धरावधो[३६६] द्विशतो वा दण्डः ।।
 चक्रयुक्तं नावं क्षुद्रपशुं वाऽपहरत एकपादवधः त्रिशतो
वा दण्डः ॥
 कूटकाकण्यक्षाराळाशलाकाहस्तविषमकारिण एकहस्तवध.
श्चतुश्शतो वा दण्डः ॥
 स्तेनपरिदारिकयोस्साचिव्यकर्मणि स्त्रियास्सङ्गृहीतायाश्च
कर्णनासाच्छेदनं पञ्चशतो वा दण्डः पुंसो द्विगुणः ।।
 महापशुमेकं दासं दासीं वाऽपहरतः प्रेतमाण्डं वा
विक्रीणानस्य द्विपादवधः षट्छतो वा दण्डः ।।
 [३६७]वर्णोत्तमानां गुरूणां च हस्तपादलङ्घने [३६८]राजयानवाह.
 नाद्यारोहणे चैकहस्तपादवधः सप्तशतो वा दण्डः ॥
 शूद्रस्य[३६९] ब्राह्मणवादिनो देवद्रव्यमवस्तृणतो [३७०]राजद्विष्टमा 285 4
दिशतो [३७१]द्विनेत्रभेदिनश्च योगासनेनान्धत्वमष्टशतो वा दण्डः || 285.5  [३७२]चोरं पारदारिकं वा मोक्षेयता [३७३]राजशासनमूनमतिरिक्तं

वा लिखतः कन्यां दासीं वा साहिरण्यमपहरतः [३७४]कूटव्यव
हारिणो [३७५]विमांसविक्रायिणश्च वामहस्तद्विपादवधो नवशतो वा
दण्डः। मानुषमांसविक्रये वध । देवपशुपतिमामनुष्यक्षेत्रगृहहिर-
ण्यसुवर्णरत्नसस्यापहारिण उत्तमो दण्डः शुद्धबधो वा !!
 पुरुषं चापराधं च कारणं गुरुलाधवम् ।
 अनुबन्धं नदात्वं च देशकालो समीक्ष्य च ।।
 उत्तमावरमध्यत्वं प्रदेष्टा दण्डकर्मणि।
 राज्ञश्च प्रकृतीनां च कल्पयेदन्तरान्वितः[३७६]

इति कण्टकशोधने एकावधनिष्क्रयो दशमोऽध्याय
आदितः सप्ताशीतिः



C६ प्रक, शुद्धश्चित्रश्च दण्डकल्प:.



 कलहे घ्नतः पुरुषं चित्रो धातः । सप्तरात्रस्यान्तः मृते
शुद्धवधः । पक्षस्थान्तरुत्तमः । मासस्यान्तः पञ्चशतः समु.
त्थानव्ययश्च ।।

986 4  शस्त्रेण प्रहरत उत्तमो दण्डः । मदेन हस्तवधः । [३७७]वधः ।।  प्रहारेण मर्भ पातयत उत्तमो दण्डः। भैषज्येन म- 2865
ध्यमः ! परिक्लेशेन पूर्वस्साहसदण्डः ॥
 प्रसमस्त्रीपुरुषघातकाधीसारकानिग्राहकायघोषकावस्वन्दको
पवेधकान् पथि वेश्मप्ररोधकान् राजहस्त्यश्वरथानां हिंसकान्
स्तेनान्वा शूलानारोह[३७८]येयु.॥
 यश्चैनान् दहेदपनयेद्वा स तमेव दण्डं लभेत साहसमुत्तमंवा ॥
 [३७९]हिंस्रस्तेनानां भक्तवासोपकरणाग्निमन्त्रदानवैयावृत्यकर्मसू-
तमोदण्डः । परिभाषणमविज्ञाने ।। हिंस्रस्तेनानां पुत्रदारम-
समन्त्रं विसृजेत् समन्त्रमाददीत ॥
 राज्यकामुकमन्त पुरप्रधर्षकमटव्यमित्रोत्साहकं दुर्गराष्ट्रदण्ड
कोपर्क वा शिरोहस्तप्रादीपिकं घातयेत् ॥
 ब्राह्मणं तमपः[३८०] प्रवेशयेत ।।
 मातृपितृपुत्रभ्रात्राचार्यतपस्विघातकं वा त्वक्छिर:प्रादीपिकं
घातयेत् । तेषामाक्रोशे जिह्वाच्छेदः, अङ्गाभिरदने तदङ्गा-
न्मोच्य ॥
 यदृच्छाघाते पुंसः, पशुयूथस्तेये[३८१] च शुद्धवधः ॥
 दशावरं च यूथं विद्यात् ॥
 उदकधारणं सेतुं भिन्दतस्तत्रैवाप्सु निमज्जनम् । अनुदकमु- 287 10
त्तमः साहसदण्डः। भग्नोत्सृष्टकं मध्यमः ।। 267 11  विषदायकं पुरुषं स्त्रियं च पुरुषघ्नीमप प्रवेशयेत् ।।

 अगर्भिणी गर्भिणी मासावरप्रजातां पतिगुरुप्रजाघातिकां
अग्निविषदा सन्धिच्छेदिकां वा गोभिः पाटयेत् ॥
 विवीतक्षेत्रखलवेश्मद्रव्यहस्तिवनादीपिकमाग्निना दाहयेत् ॥
 राजाक्रोशकमन्त्रभेदकयोरानिष्टप्रवृत्तिकस्य ब्राह्मणमहानसाव-
लेहिनश्च जिहामुत्पाटयेत ।।
 प्रहरणावरणस्तेनमनायुधीयमिषुभिर्धातयेत् । आयुधीयस्यो

त्तमः

 मेढ्रफलोपघातिनस्तदेव छेदयेत् ।।
 जिह्वानासोपघाते[३८२] संदंशवधः ॥
 एते शास्त्रेष्वनुगताः क्लेशदण्डा महात्मनां ।
 अक्लिष्टानां तु पापानां धर्म्यश्शुद्धवधस्मृतः ॥

इति कण्टकशोधने शुद्धश्चित्रश्च दण्डकल्प एका.
शोऽध्यायः आदितोऽष्टाशीति



९७ प्रक. कन्याप्रकर्म.



9889  सवर्णीमप्राप्तफलां कन्यां प्रकुर्वतो हस्तवधश्चतुश्शतो वा

दण्डः। मृतायां वधः ॥  प्राप्तफलां प्रकुर्वतो मध्यममदेशिनीवधो द्विशतो वा दण्डः, 2892

पितुश्चापहीन दद्यात् ।।
 न च प्राकाम्यमकामायां लभेत ॥
 सकामायां चतुष्पञ्चाशत्पणो दण्डः ; स्त्रियास्त्वर्धदण्डः ॥
 परशुल्कोपधायां[३८३] हस्तवधश्चतुश्शतो वा दण्डः शुल्कदानंच।।
 सप्तार्तवप्रजाता पराणामूर्ध्वमलभमानां प्रकृत्य प्राकामी स्यात्
न च पितुरपहीनं दद्यात् । ऋतुप्रतिरोधिभिः स्वाम्या
दपक्रामति ॥
- त्रिवर्षप्रजातार्तवायास्तुल्यो गन्तुमदोषः । तत परमतु-
ल्योऽप्यनलङ्कृतायाः[३८४] । पितृद्रव्यादाने स्तेयं भजेत ॥
 परमुद्दिश्यान्यस्य विन्दतो द्विशतो दण्डः ॥
 न च प्राकाम्यमकामायां लभेत ।।
 कन्यामन्यां दर्शयित्वाऽन्यां प्रयच्छतश्शत्यो दण्डस्तुल्यायां;
हीनायां द्विगुणः॥
 प्रकर्मण्यकु[३८५]मार्याश्चतुष्पञ्चाशत्पणो दण्डः, शुल्कव्ययकर्मणि[३८६]
च प्रतिदद्यात् । अवस्थाय तज्जातं पश्चात्कृता द्विगुणं द- 2903
धात् । अन्यशोणितोपधाने द्विशतो दण्डः । मिथ्यभिशं
सिनश्च । पुंसः शुल्कव्ययकर्मणि[३८७] च जीयेत ॥ 290 4  न च प्राकाम्यमकामायां लभेत ।।

 स्त्री प्रकृता सकामा समाना द्वादशपर्ं दद्यात्, प्रक
त्री द्विगुणं । अकामायाश्शत्यो दण्डः आत्मरागार्थं[३८८] शु.
ल्कदानं च। स्वयं प्रकृता राजदास्यं गच्छेत् ।।
 बहिार्ग्रामस्य प्रकृतायां मिथ्याभिशंसिने च द्विगुणो दण्डः ।।
प्रसह्य कन्यामपहरतो द्विशतः; ससुवर्णामुत्तमः ॥
 बहूनां कन्यापहारिणां पृथग्यथोक्ता दण्डाः ।।
 गणिकादुहितरं प्रकुर्वतश्चतुष्पञ्चाशत्पणो दण्डः; शुल्क[३८९] -
मातुर्भोगष्षोडशगुण ॥
 दासस्य दास्या वा दुहितरमदासीं प्रकुर्वतश्चतुर्विंशतिप
णो दण्डः शुल्काबध्यदानं च । निष्क्रया[३९०]नुरूपां दासी प्र
कुवतो द्वादशपणो दण्डः वस्वावध्यदानं च ॥
 साचिव्यावकाशदाने कर्तृसमो दण्ड ।
 प्रोषितपतिकाम[३९१]पचरन्ती पतिबन्धुस्तत्पुरुषो वा सङ्ग्रही-
यात् । सङ्ग्रहीता पतिमाकांक्षेत । पतिश्चेत् क्षमेत, विसृ-
ज्येतोभयं । अक्षमायां स्त्रियः कर्णनासाच्छेदनं वधं जारश्च
प्राप्नुयात् ।।

2918  [३९२]जारं चोर इत्यभिहरतः पञ्चशतो दण्डः ! हिरण्येन मु-

ञ्चतस्तदष्टगुणः  [३९३]केशाकेशिकं सङ्गहणं उपलिङ्गनाद्वा शरीरोपभोगानां त- 291 7

ज्जातेभ्यः स्त्रीवचनाद्वा!
 परचक्राटवीहृतामोघमव्यूढामरण्येषु दुर्भिक्षे वा त्यक्तां
प्रेतभावोत्सृष्टां वा परस्त्रियं निस्तारयित्वा यथासंभाषितं
समुपभुञ्जीत। जातिविशिष्टा[३९४]मकामामपत्यवतीं निष्क्रयेण दद्यात्।।

 चोरहस्तान्नदीवेगाद्दुर्भिक्षादेशविभ्रमात् ।
 निस्तारयित्वा कान्तार[३९५] नष्टां त्यक्तां मृतेति वा ॥
 भुञ्जीत स्त्रियमन्येषां यथासंभाषितं नरः ।
 न तु राजप्रतापेन प्रमुक्तां स्वजनेन वा ॥
 न चोत्तमा न चाकामां पूर्वापत्यवतीं न च ।
 ईदृशीं च न रूपेण[३९६] निष्क्रयेणोप[३९७] वाहयेत् ॥

इति कण्टकशोधने चतुर्थेऽधिकरणे कन्याप्रकर्म द्वादशोऽध्यायः
आदित एकोननवति .



८८ प्रक. अतिचारदण्डः,



 ब्राह्मणमपेयमभक्ष्यं वा सङ्ग्रासयत उत्तमो दण्डः । क्षत्रियं, 292 4
मध्यमः । वैश्य पूर्वस्साहसदण्डः । शूद्र, चतुष्पञ्चाशपणो
दण्डः । 292।5  स्वयं ग्रसितारो निर्विषया. कार्या ।

 परगृहाभिगमने दिवा पूर्वस्साहसदण्ड ! रात्रौ मध्यमः ।
 दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः ।
 भिक्षुकवैदेहकौ मत्तोन्मत्तौ बलादापदि चातिसन्निकृष्टाः प्र.
वृत्तप्रवेशाश्चादड्याः , अन्यत्र प्रतिषेधात् ।
 स्ववेश्मनोऽपि रात्रा[३९८]दूर्ध्वं परिवार्यमारोहतः पूर्वस्साहस-
दण्ड । परवेश्मनो मध्यमः । ग्रामारामवाटभेदिनश्च ।
 [३९९]ग्रामेऽन्यत सार्थिका ज्ञातसारा वसेयुः । मुषितं प्रवासित
चैषामनिर्गत रात्री ग्रामस्वामी दद्यात् । ग्रामान्तरेषु वा मुषितं
प्रवासितं विवीताध्यक्षो दद्यात् । विवीतानां चोररज्जुकः ।
तथाऽप्यगुप्तानां सीमावरोधेन विचय दध्यु, । असीमावरोधे
पञ्चग्रामी दशग्रामी वा।
 दुबल बेश्म, शकटमनुत्तब्धमूर्ध्वस्तम्भशस्त्रमनपाश्रयमप्रतिच्छ
न्नं श्वभ्रं कूपं कूटावपातं वा कृत्वा हिंसायां दण्डपारुष्य
विद्यात् ।
 वृक्षच्छेदने दभ्यरश्मिहरणे चतुष्पदानामदान्तसेवने वा

993 7  [४००]काष्ठलोष्टपाषाणदण्डवाणवाहुविक्षेपणेषु याने हस्तिने[४०१] च ।

सङ्घट्टने च "अपेहि" इति प्रक्रोशन्नदण्ड्य ।
 हस्तिना रोषितेन हतो द्रोणोनभद्यकुम्भं[४०२] माल्यानुलेपन
दन्तप्रमार्जनं च पटं दद्यात् । अश्वमेधावभृथस्नानेन तुल्यो हस्तिना वध इति पादप्रक्षाळनम् । उदासीनवधे यातुरुत्त

294 1
मो दण्डः ।।  शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानयमोक्षयतस्स्वामिनः पूर्वस्सा-
ढसदण्डः । प्रतिष्टस्य द्विगुणः ॥
 [४०३]शृङ्गिदंष्ट्रिभ्यामन्योन्यं घातयत्तस्तच्च तावच्च दण्डः । देव-
पशुमृषभमुक्षाणं गोकुमारीं वा वाहयतः पञ्चशतो दण्डः।
प्रवासयत उत्तमः ॥
 लोमदोहवाहनव्रजनोपकारिणां[४०४] क्षुद्रपशूनामादाने तच्च ता.
वञ्च दण्डः; प्रवासने च अन्यत्र देवपितृकार्येभ्यः ॥
 [४०५]छिन्ननस्यमभग्नयुगं तिर्यक्प्रतिमुखागतं प्रसासरद्वा च-
क्रयुक्तं यातपशुमनुष्यसम्बाधे वा हिंसायामदण्ड्यः, अन्य-
था यथोक्तं मानुषप्राणिहिंसायां दण्डमभ्याभवेत् । अमा
नुषप्राणिवधे प्राणिदानं च !
 बाले यातरि, यानस्थः स्वामी दण्ड्यः अस्वामिनि या-
नस्थः प्राप्तव्यवहारो वा याता । बालाधिष्ठितमपुरुषं वा
यानं राजा हरेत् ।।
 कृत्याभिचाराभ्यां यत्परमापादयेत्, तदापादयितव्यः। कामं 295 2
भार्यायामनिच्छन्त्यां कन्यायां वा दारार्थिना[४०६] भर्तरि भार्या-
या वा संवननकरणं ; अन्यथा हिंसायां मध्यमस्साहसदण्डः 293।8  मातापित्रोर्भगिनीं मातुलानीमाचार्याणी[४०७] स्नुषां दुहितरं

भगिनीं वाऽभिचरत[४०८] लिङ्गच्छेदनं वधश्च । सकामा त.
देव लभेत । दासपरिचारकाहितकभुक्ता च । ब्राह्मण्याम-
गुप्तायां, क्षत्रियस्थोत्तम'. सर्वस्वं वैश्यस्य; शूद्रः कटाग्निना
दह्येत । सर्वत्र राजमार्यागमने कुम्भीपातः[४०९]
 श्वपाकीगमने कृतकवन्धाङ्क. परविषयं गच्छेत्, श्वपाकत्वं
वा। शूद्रस्वपाकस्य भार्यागमने वध' स्त्रियाः कर्णनासा-
च्छेदनम् ।।
 प्रव्रजितागमने चतुर्विंशतिपणो दण्डः । सकामा तदेव
लभेत ॥
 [४१०]रूपाजीवायाः प्रसह्योपभोगे द्वादशपणो दण्डः ॥
 [४११]बहूनामेकामधिचरतां पृथक्चतुर्विंशतिपणो दण्डः ॥
 [४१२]स्त्रियमयोनौ गच्छत. पूर्वस्साहसदण्ड ; पुरुषमाधिमेहतश्च॥
 मैथुने द्वादशपणः तिर्यग्योनिष्वनात्मनः ।
 दैवतप्रतिमानां च गमने द्विगुणस्स्मृतः ॥

2968  [४१३]अदण्ड्यदण्डने राज्ञो दण्डस्त्रिंशद्गुणोऽम्भसि ।

 वरुणाय प्रदातव्यो ब्राह्मणेभ्यस्ततः परम् ॥
 तेन तत्पूयते पापं राज्ञो दण्डापचारजम् ।296.9
 शास्ता हि वरुणो राजा मिथ्या व्याचरतां नृषु ॥

इति कण्टकशोधने अतिचारदण्ड त्रयोदशोऽध्याय .
आदितः नवतिः,
एतावता कौटिल्यस्यार्थशास्त्रस्य कण्टकशोधनं
चतुर्थमधिकरणं समाप्तम्




५ अधि. योगवृत्तम्.


८९ प्रक. दाण्डकर्मिकम्.



 दुर्गराष्ट्रयोः कण्टकशोधनमुक्तम् ।।
 राजराज्ययोर्वक्ष्यामः--

 राजानमवगृह्योप[४१४]जीविनः शत्रुसाधारणा वा ये मुख्या-
स्तेषु गूढपुरुषप्रणिधिः कृत्यपक्षोपग्रहो वा सिद्धिः यथोक्तं पुर-
स्तादपजापोपसर्पो वा यथा च पारग्रामिके वक्ष्यामः ।।
 राज्योपघातिनस्तु वल्लभास्संहत्या[४१५] वा ये मुख्याः प्रका
शमशक्या प्रतिषेद्धुं दूष्याः , तेषु धर्मरुचिरुपांशुदण्डं प्रयु-
ञ्जीत । दृष्यं महामात्रभ्रातरं सत्कृतं[४१६] सत्री प्रोत्सह्य रा. 297 4
जानं दर्शयेत् । तं राजा दूष्यद्रव्योपभोगातिसर्गेण दूष्ये. 297.4 विक्रमयेत् । शस्त्रेण रसेन वा विक्रान्तं तत्रैव घातयेत,

"भ्रातृघातकोऽयम्" इति ॥
 तेन पारशव परिचारिकापुत्रश्च व्याख्यातौ । दूष्यम[४१७]
हामात्रं वा सत्रिप्रोत्साहितो भ्राता दायं याचेत । तं दृष्य-
गृहप्रतिद्वारि रात्रावुपशयानमन्यत्र वा वसन्तं तं[४१८] तीक्ष्णो
हत्वा ब्रूयात्---"इतोऽयं दायकामुकः” इति । ततो हत.
पक्षं परिगृह्यतरं निगृह्णीयात् ॥
 दूष्यसमीपस्था वा सत्रिणो भ्रातरं दायं याचमानं घा.
तेन परिभत्र्सयेयुः । तं रात्राविति--समानम् ॥
 दूष्यमहामात्रयोर्वा यः पुत्रः[४१९] पिता वा पुत्रस्य दारानधि-
चरति भ्राता वा भ्रातुस्तयोः कापटिकमुखः कलहः पूर्वेण
व्याख्यातः॥
 दूष्यमहामात्रमपुत्रमात्मसम्भावितं वा सत्री-"राजपुत्रस्त्वं
शत्रुभयादिह न्यस्तोऽसि" इत्युपजपेत्[४२०] । प्रतिपन्नं राजा रह-
सि पूजयेत्- “प्राप्तयौवराज्यकालं त्वां महामात्रभयान्नाभिषि-
ञ्चामि" इति । तं सत्री महामात्रवधे योजयेत् । विक्रान्तं त-
त्रैव घातयेत्---"पितृघातकोऽयं" इति ॥

998.8  भिक्षुकी वा दूष्यभार्या सांवनन कीभिरौषधीभिस्संवास्य[४२१]

रसेनातिसन्दध्यात् । इत्याप्यप्रयोगं[४२२] दूप्यमहामात्रमटवीं परग्रामं वा हन्तुं, कान्तारव्यपहिते[४२३] वा देशे राष्ट्रपालमन्तपालं 298 7

वा स्थापयितुं, नागरस्थानं वा कुपितमप[४२४]गृहीतुं, सार्थातिवाह्य
प्रत्यन्ते वा सप्रत्यादेयमादातु फल्गुबल[४२५] तीक्ष्णयुक्तं[४२६] प्रेपयेत् ।
रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णा प्रतिरोधकव्यञ्जना वा
हत्युः “ अभियोगे हतः" इति ।
 यात्राविहारगतो वा दूष्यमहामात्रान् दर्शनायाह्वयेत् । ते
गूढशस्त्रैस्तीक्ष्णैस्सह प्रदिष्टा मध्यमकक्ष्यायामात्मविचयमन्त.अ.
वेशनार्थं दध्यु । ततो दौवारिकाभिगृहीतास्तीक्ष्णा " दूष्यप्र
युक्ता. स्मः" इति ब्रूयु । ते तदभि[४२७] विख्याय्य दूष्यान् हन्युः।
तीक्ष्णस्थाने चान्ये बध्याः ।।
 बहिर्विहारगतो वा दूष्यान् आसन्नावासान् पूजयेत् ।
तेषां देवीव्यञ्जना वा दुस्स्त्री रात्रावावासेषु गृह्यतेनि-स
मानं पूर्वेण !!
 दूष्यमहामात्र वा सूदो भक्षकारो वा "ते शोभनः"
इति स्तवेन भक्षभोज्यं याचेत । बहिर्वा क्वचिदध्वगतं[४२८] पा-
नीयं तदुभयं रसेन योजयित्वा प्रतिस्वादने तावेवोपयोजयेत् ।
तदार्थविख्याप्य “रसादाविति" घातयेत् ।।
 अभिचारशीलं वा सिद्धव्यञ्जनो गोधाकूर्मकर्कटकुटानां[४२९] 299 5
लक्षण्यानामन्यतमप्रकाशनेन मनोरथानवाप्स्तीति ग्राहयेत् । 299 5 प्रतिपन्नं कर्मणि रसेन लोहमुसलैर्वा घातयत्-कर्मल्यापदा

हतः” इति ॥
 चिकित्सकव्यञ्जनो वा दौरामिक[४३०] मसाध्यं वा व्याधि दू-
ष्यस्य स्थापयित्वा भैषज्याहारयोगेषु रसेनातिसन्दध्यात् ।।
 सूदाराळिकव्यञ्जना वा प्रणिहिता दूष्य रसेनातिसन्दध्युः
इत्युपनिषत्प्रतिषेधः॥
 उभयदूष्यप्रतिषेधस्तु-यत्र दूष्यः प्रतिषेद्धव्यस्तत्र दूष्यमेव
फल्गुबलतीक्ष्णयुक्तं प्रेषयेत्--" गच्छामुष्मिन् दुर्गे राष्ट्र वा
सैन्यमुत्थापय ; हिरण्यं वा । वल्लभाद्हा हिरण्यमाहारयः बल्ल
भकन्यां वा प्रसह्यानय ; दुर्गसेतुबाणक्पथशून्यनिवेशखनिद्रव्य
हस्तिवनकर्मणामन्यतमद्वा कारय; राष्ट्रपाल्यमन्तपाल्यं वा;
यश्च त्वा प्रतिषेधयेन्न वा ते साहाय्यं दद्यात्, स बन्धव्य
स्स्यात्" इति । तथैव इतरेषां प्रेषयेत् “अमुष्याविनयः प्रति
षेद्धव्यः" इति । तमेतेषु कलहस्थानेषु कर्मप्रतिधातेषु वा
विवदमानं तीक्ष्णाश्शस्त्रं पातयित्वा प्रच्छन्न इन्युः । तेन दोषे.
णेतरे नियन्तव्या.।

300.6  पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमाक्षेत्रफ[४३१] लवे.

श्ममर्यादामु द्रव्योपकरणसस्यवाहनहिंसासु प्रेक्षाकृत्योत्सवेषु
वा समुत्पन्ने कलहे तीक्ष्णैरुत्पादिते वा तीक्ष्णाश्शस्त्रं पात यित्वा ब्रूयुः “एवं क्रियन्ते येऽमुना कलाहायन्ते " इति । तेन 3006

दोषेणेतरे नियन्तव्याः।

 येषां वा दूष्याणां जातमूलाः कलहाः तेषां क्षेत्रखलवे- श्मान्यादीपयित्वा बन्धुसम्बन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्र पातयित्वा तथैव ब्रूयुः "अमुना[४३२] प्रयुक्ताः स्मः" इति । तेन दोषेणेतरे नियन्तव्याः ।

 दुर्गराष्ट्रदूष्यान् वा सत्रिणः परस्परस्यावेशनिकान्[४३३] कारये युस्तत्र रसदा रसं दधुस्तेन दोषेणेतरे नियन्तव्याः ।

 भिक्षुकी का दृष्यराष्ट्रमुख्यं दूष्यराष्ट्रमुख्यस्य भार्या स्नुषा दुहिता वा कामयत इत्युपजपेत्[४३४] । प्रतिपन्नस्याभरणमादा- य स्वामिने दर्शयेत्-" असौ ते मुख्यो यौवनोत्सिक्तो भार्या स्नुषां दुहितर वाऽभिमन्यते” इति । तयोः कलहो रात्राविति समानम् ।

 दूष्यदण्डोपनतेषु तु युवराजः सेनापतिर्वा किञ्चिदुपकृत्या- पकान्तो विक्रमेत । ततो राज[४३५] दूष्यदण्डोपनतानेव प्रेषयेत फल्गुवलतीक्ष्णयुक्तनिति समानास्सर्व एव योगाः।

 तेषां च पुढेष्वनुक्षिपत्सु यो निर्विकारः स पितुदाय लभेत! 301 4

एवमस्य पुत्रपौत्राननुवर्तते [४३६] राज्यमपास्तपुरुषदोषमिति । 3015

स्वपक्षे परपक्षे वा तूष्णीं दण्डं प्रयोजयेत् ।

आपन्त्यां[४३७] च तदात्वे च क्षमाधानविशङ्कित ॥

इति योगवृत्ते पञ्चमाधिकरणे दाण्डकार्मिक[४३८] प्रथमोध्याय

आदित एकनवतिः


९० प्रक. कोशाभिसंहरणम्.

 कोशमकोशः प्रत्युत्पन्नार्थकछु[४३९] सङ्ग्रहीयात् । जनपदं महान्त मल्पप्रमाणं वा देवमातृक प्रभूतधान्यं धान्यस्याशं तृतीयं चतुर्थं वा याचेत यथासारं मध्यमवरं वा दुर्गसेतुकर्मवणिक्पथ शून्यनिवेशखनिद्रव्यहस्तिवनकर्मोपकारिणं प्रत्यन्त[४४०] मल्पप्राणं वा न याचेत । धान्यपशुहिरण्यादि निविशमानाय दद्यात् । चतु- र्थमंशं धान्यानां बीजभक्तशुद्धं च हिरण्येन क्रीणीयात् । अर ण्यजातं श्रोत्रियस्वं च परिहरेत् । तदप्यनुग्रहेण क्रीणीयात् । तस्याकरणे वा समाहर्तृपुरुषा ग्रीष्मे कर्षकाणामुदापं कार- येयुः । प्रमदापन्न[४४१] सीत्यात्य द्विगुणमुदाहरन्तो वीजकाले वीज- लेख्यं कुर्यु ! निष्पन्ने हरितपक्वादानं वरयेयुः[४४२] अन्यत्र शाक- कटभङ्गमुष्टिभ्याम्। देवपितृपूजादानार्थ गवार्थं वा भिक्षुकग्राम भृतकार्थ च राशिमूलं परिहरयुः ।

3022  स्वसीत्यापहारिण. प्रतिपात्रो[४४३]डष्टगुणः । परसीत्यापहारिणः पश्चाशद्द्गुण' सीतात्ययः । स्ववर्गस्य बाह्यस्य तु वधः ।  चतुर्थमंशं धान्यानां षष्टं वन्यानां तूललामाक्षौमवल्ककार्पा 3023 सरौमकौशेयकौषय[४४४] गन्धपुष्पफलशाकपण्यानां काष्टवेणुमांसवल्लू राणां च गृह्णीयु.। दन्ताजिनस्यार्घम् । अनिसृष्टं[४४५] विक्रीणानस्य पूर्वस्साहसदण्ड ।

 इति कर्षकेषु प्रणयः॥

 सुवर्णरजतवज्रमणिमुक्ताप्रवाळाश्वहस्तिपण्या पञ्चाशत्कारा! सूत्रवस्त्रताम्रवृत्तकंसगन्धभैषज्यसीधु [४४६]पण्याश्चत्वारिंशत्कराः । धा न्यरसलोहपण्याः शकटव्यवहारिणश्च त्रिंशत्करा काचव्यव- हारिणो महाकारवश्व विंशतिकराः। क्षुद्रकारको वर्धकिपोषका- श्च दशकराः। काष्ठवेणुपाषाणमृद्भाण्डपक्वान्नहरितपण्या: प- ञ्चकराः ! कुशीलवा रूपाजीवाश्च वेतनार्धं दध्यु । हिरण्य- करकर्मण्यानाहारयेयुः । न चैषां कञ्चिदपराधं परिहरेयुः । ते ह्यपारगृहीतमभिनीय विक्रिणीरन् ।

 इति व्यवहारिषु प्रणयः ॥

 कुकुटसूकरमर्धं दद्यात् । क्षुद्रपशवष्षड्भागम् । गोमहिषा- श्वतरखरोष्ट्राश्च दशभागम् । बन्धकिपोषका राजप्रेष्याभिः परमरूपयौवनाभिः कोशं संहरेयु' ||

 इति योनिपोषकेषु प्रणय ॥

 सकृदेव न द्विः प्रयोज्यः । तस्याकरणे वा समाहर्ता का- 3034 3034 र्यमपदिश्य पौरजानपदान् भिक्षेता योगपुरुषाश्चात्र पूर्वमतिमात्रं दद्युः । एतेन प्रदेशेन राजा पोरजानपदान भिक्षेत । कापटिकाश्चैनानल्पं प्रयच्छतः कुत्सयेयुः। सारतो वा हिरण्य- माढ्यान्याचेत । यथोपकारं वा स्ववशा वा यदुपहरेयु- स्थानछत्रवेष्टनाविभूषाश्चैषां हिरण्येन प्रयच्छेत् । पाषण्डस' ह्रद्रव्यमश्रोत्रियभोग्यं देवद्रव्यं वा कृषकराः प्रेतस्य दग्ध- गृहस्य वा हस्ते न्यस्तमित्युपहरेयुः ॥

3033  देवताध्यक्षो दुर्गराष्ट्रदेवतानां[४४७] यथास्वमेकस्थं कोशं कुर्यात् ।तथैव चाहरेत् । दैवतचैत्यं सिद्धपुण्यस्थानमौपपादिकं[४४८] वा रात्रावुत्थाप्य यात्रासमाजाभ्यामाजीवेत् ! चैत्योपवनवृक्षेण या देवताभिगमनमनार्तवपुष्पफलयुक्तेन ख्याापयेत् । मनुष्यकरं वा वृक्षे रक्षोभयं रूपयित्वा सिद्धव्यञ्जनाः पौरजानपदानां हि. रण्येन प्रतिकुर्यु. । सुरङ्गायुक्ते वा कूपे नागमनियतशिरस्कं हिरण्योपहरणे[४४९] दर्शयेत् । नागमतिमायामन्तश्छिद्रायां चैत्र- च्छिद्रे वल्मीकाछिद्रे वा सर्पदर्शनमाहारेण प्रतिबन्धसंज्ञं कृत्वा श्रद्धधानाना[४५०] दर्शयेत् । अश्चद्दधानानामाचमनप्रोक्षणेषु रसमुप- चाय्य[४५१] देवताभिशापं ब्रूयात् । अभित्यक्तं वा दंशयित्वा योगदर्शनप्रतीकारेण वा कोषाभिसंहरण कुर्यात् ।।

8051  वैदेहकव्यञ्जनो वा प्रभूतपण्यान्तेवासी व्यवहरेत। स यदा पण्यमूल्ये निक्षपश्योगैरुपचितस्स्यात्तदैनं रात्रौ मोपयेत् ।।  एतेन रूपदर्शकः सुवर्णकारश्च व्याख्यातौ ॥

 वैदेहकव्यञ्जनो वा प्रख्यातव्यवहारः प्रवहणनिमित्तं या- चितकमवक्रीतक वा रूप्यसुवर्णभाण्डमनेकं गृह्णीयात् । समाजे वा सर्वपण्यसन्दोहेन प्रभूतं हिरण्यसुवर्णभृणं गृह्णीयात् । प्रतिभाण्डमूल्यं च । तदुभयं रात्री मोषयेत् !

 साध्वीव्यञ्जनाभिः स्त्रीभिर्दूष्यानुन्मादयित्वा तासामेव वे श्मस्वभिगृह्य सर्वस्वान्याहरेयुः ॥

 दूष्यकुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः । तेन दोषेणेतरे पर्यादातव्या ।।

 दूष्यमभित्यक्तोप[४५२] श्रद्धेयापदेशं पण्यं हिरण्यनिक्षेपमृणाप्र योगं दायं वा याचेत । दासशब्देन वा दूष्यमालम्बेत । भार्यामस्य स्नुषां दुहितरं वा दासीशब्देन भार्याशब्देन वा । तं दूष्यगृहप्रतिद्वारि रात्रावुपशयानमन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात् -" हतोऽयमित्थं कामुकः” इति । तेन दोषे-णेतरे पर्यादातव्या.॥

 सिद्धव्यञ्जनो वा दूष्यं जम्भकविद्याभिः प्रलोभयित्वा ब्रूयात् “अक्षयं हिरण्यं राजद्रारिक स्त्रीहृदयमारव्याधिकरमा- युष्यं पुत्रीय वा कर्म जानामि " इति । प्रतिपन्नं चैत्यस्थाने रात्रौ प्रभूतसुरामांसगन्धमुपहारं कारयेत् । एकरूयं चात्र 9061 हिरण्यं पूर्व निखात प्रेताङ्ग प्रेतशिशुर्वा यत्र निहितस्यात् तनो हिरण्यमस्य दर्शयेदत्यल्पमिति च ब्रूयात् । “प्रभूत- हिरण्यहेतो पुनरुपहार' कर्तव्यः इति, स्वयमेवैतेन हिरण्येन श्वोभूते प्रभूतमौपचारिक[४५३] क्रीणीहीति" । तेन[४५४] हिरण्येनौप- हारिकक्रये गृह्येत ।।

 मातृव्यञ्जनाया वा पुत्रो मे त्वया हत इत्यवरूपिता स्यात् ससिद्धमेवास्य रात्रियोगे वनयागे वनक्रीडायां वा प्रवृत्ता- यास्तीक्ष्णा[४५५] विशस्याभित्यक्त[४५६] मतिनयेयुः ।

 दूष्यस्य वा मृतकव्यअनो वेतनहिरण्ये कूटरूपं प्रक्षिप्य प्ररूपयेत् ।

 कर्मकारव्यञ्जनो वा गृहे कर्म कुर्वाणस्तेन कूटरूपकारको पकरणमपनिदध्यात् ।

 चिकित्सकव्यञ्जनो वा गदगदापदेशेन प्रत्यासन्नो वा दू. ष्यस्य सत्री प्रणिहितमभिषेकभाण्डमीमत्रशासनं च कापटिक- मुखेन आचक्षीत. कारणं च ब्रूयात् । एवं दूष्येष्वधार्मिकेषु च वर्तेत । नेतरेषु ।त्

3073

पक्व पक्वमिवारामाद फलं राज्यादवाप्नुयात् ।

आमच्छेदभयादामं वर्जयेत्कोपकारकम् ॥

इति योगवृत्ते पञ्चमेऽधिकरणे कोशाभिसहरणं द्वितीयोऽध्यायः

आदितो द्विनवतिः


९१ प्रक. मृत्यभरणीयम्.


 दुर्गजनपदशक्त्या भूत्यकर्म समुदायवादेन[४५७] स्थापयेत् । कार्यसाधनसहेन वा भृत्यलाभेन शरीरमवेक्षेत । न धर्मार्थों पी- डयेत् ।

 ऋत्विगाचार्यमन्त्रिपुरोहितसेनापतियुवराजराजमातृराजम- हिष्योऽष्टचत्वारिंशत्साहस्राः । एतावता भरणेनानास्व[४५८] धत्वम्- कोपकं चैषां भवति ।

 दौवारिकान्तर्वशिकप्रशास्तृसमाहर्तृसन्निधातारश्चतुर्विशति- साहस्राः । एतावता कर्मण्या भवन्ति ।

 कुमारकुमारमातृनायका पारव्यावहारिककाार्मान्तिकमन्त्रिप- रिषद्राष्ट्रान्तपालाश्च द्वादशसाहस्रा। स्वामिपरिबन्धबलसहाया ह्येतावता भवन्ति ।

 श्रेणीमुख्या हस्त्यश्वरथमुख्याः प्रदेष्टारश्च अष्टसाहस्रा । स्ववर्गानुकर्षिणो ह्येतावता भवन्ति ।

 पत्त्यश्वरथहस्त्यध्यक्षा. द्रव्यहस्तिवनपाला. चतुस्साहस्राः । रथिकानीकचिकित्सकाश्वदमकवर्धकयो योनिपोषकाश्च द्वि- साहस्राः।

 कार्तान्तिकनैमित्तिकमौहूर्तिकपौराणिकसूतमागधाः पुरोहितपुरुषास्सर्वाध्यक्षाश्च साहस्रा. । 3086 शिल्पवन्तः पादाताः सङ्खचायकलेखकादिवर्गः पञ्चशताः ।कुशीलवास्त्वर्धतृतीयशताः । द्विगुणवेतनाचैषां तुर्यकराः । कारुशिल्पिनो विंशतिशतिकाः ।

 चतुष्पदद्विपदपरिचारकपारिकर्मिकोपस्थायिकपालकावष्टि- बन्धकाष्षष्ठिवेतनाः ।

 आर्य[४५९] युक्तारोहकमाणवकशैलखनकास्सर्वोपस्थायिन आचा- र्या विद्यावन्तश्च पूजावेतनानि यथार्ह लमेरन्-पञ्चशतावरं सह- स्त्रपरम् ।

 दशपणिको योजने दूतः मध्यमः; दशोत्तरे द्वि[४६०] गुणवेतन- आयोजनशतादिति ।

 समानविद्येभ्यस्त्रिगुणवेतनो राजा राजसूयादिषु क्रतुषु राज्ञस्सारथिः साहस्रः ।

 कापटिकोदास्थितगृहपतिकवैदेहकतापसव्यञ्जनास्साहस्साः ।

 ग्रामभृतकसत्रितीक्ष्णरसदभिक्षुक्यः पञ्चशताः ।
 चारसञ्चारिणः तृती[४६१] यशता प्रयासवृद्धवेतना वा ।

 शतवर्गसहस्रवर्गाणामध्यक्षा भक्तवेतनलाभमादेशं विक्षेपं च कुर्युः । अविक्षेपो राजपरिग्रहदुर्गराष्ट्ररक्षावेक्षणेषु च नित्यमु- ख्यास्स्युरनेकमुख्याश्च ।

3097  कर्मसु मृतानां पुत्रदारा भक्तवेतनं लभेरन् । बालवृद्धव्या- धिताश्चैषामनुग्राह्याः । प्रेतव्याधितसूतिकाकृत्येषु चैषामर्थमान- कर्म कुर्यात् । अल्पकोशः कुप्पपशुक्षेत्राणि दद्यात ; अल्पं च हिरण्यम् । शून्यं वा निवेशयितुमभ्युत्थितो हिरण्यमेव दद्यात् । न ग्रामं ग्रामसजातव्यवहारस्थापनार्थम्। एतेन भृतानां च[४६२] विद्याकर्मभ्यां भक्तवेतनविशेषं च कुर्यात् । षष्ठिवेतनस्याढकं कृत्वा हिरण्या- नुरूपं भक्तं कुर्यात् ।

 पत्त्यश्वरथद्विपाः सूर्योदये हिस्सन्धिदिवसवर्ज शिल्पयोग्याः कुर्युः । तेषु राजा नित्ययुक्तस्स्यादभीक्ष्णं चैषां शिल्पदर्शनं कुर्यात् । कृतनरेन्द्राङ्कं शस्त्रावरणमायुधागारं प्रवेशयेत् । अश- स्त्राश्चरेयुरन्यत्र मुद्रानुज्ञातात् । नष्टं विनष्ट वा द्विगुण दद्यात् । विध्वस्तगणनां च कुर्यात्। सार्थिकाना शस्त्रावरणमन्तपाला गृ- ह्णीयुः समुद्रमवचारयेयुर्वा । यात्रामभ्युत्थितो वा सेनामुद्योज येत् । ततो वैदेहकव्यञ्जनास्सर्वपण्यान्यायुधीयेभ्यो यात्राकाले द्विगुणप्रत्यादेयानि दध्युः । एवं राजपण्यविक्रयो[४६३] वेतनमत्या- दानं च भवति ।

 एवमवेक्षितायव्यय. कोशदण्डव्यसनं नावाप्नोति ।
 इति भक्तवेतनविकल्पः।

सत्रिणश्चायुधीयानां वेश्याः कारुकुशीलवाः ॥

दण्डवृद्धाश्च जानीयुश्शौचाशौचमतन्द्रिताः ॥

इति योगवृत्ते पञ्चमेऽधिकरणे भृत्यभरणीय तृतीयाध्याय

आदितस्त्रिणवति


९२ प्रक. अनुजीविवृत्तम.


 लोकयात्रावित् राजानमात्मद्रव्यप्रकृतिसम्पन्नं प्रियहितद्वारेणाश्रयेत[४६४] । यं वा मन्येत यथा-- अहमाश्रयेप्सुरेवमसौ विनयेप्सुराभिगामिकगुणयुक्तः" इति ॥

 द्रव्यप्रकृतिहीनमप्येनमाश्रयेत । न त्वेवानात्मसम्पन्नम् । अनात्मवान् हि नीतिशास्त्रद्वेषादानीसंयोगाद्वा प्राप्यापि म. हदैश्वर्यं न भवति । आत्मवति लब्धावकाशः शास्त्रानुयोगं दद्यात् । आविसंवादाद्धि स्थानस्थैर्यमवाप्नोति । मतिकर्मसु पृष्टः तदात्वे च आयत्यां च धमार्थसयुक्तं समर्थं प्रवीण वदपरिषद्भीरुः कथयेत् । ईप्सितः पणेत-~-धर्मार्थानुयोगं "अविशिष्टेषु बलवत्संयुक्तेषु दण्डदारणं, बलवत्संयोगे तदा- त्वे च दण्डधारणमिति, न कुर्या; पक्षं वृत्तिं गुह्यं च मे नोपहन्याः, संज्ञया च त्वां कामक्रोधदण्डनेषु वारयेयम्" इति। आदिष्टः प्रदिष्टायां भूमायनुज्ञातः प्रविशेत् । उपविशेच्च पार्श्वतस्सन्निकृष्टः विप्रकृष्टः परासनं, विगृह्य कथनमसभ्यप[४६५] त्य क्षमश्रद्धेयमनृतं च वाक्यमुञ्चैरनर्मणि हासं वातष्ठीवने च शब्द वती न कुर्यात् । मिथः कथनमन्येन, जनवादे द्वन्द्वकथनं, राज्ञो वेषमुद्धतकुहकानां च, रत्नातिशयप्रकाशाभ्यर्थनं एका- क्ष्योष्ठनिर्भोग भृकुटीकर्म, वाक्यापक्षेपणं च ब्रुवति; बलवत्स्तं- युक्तावरोधं स्त्रीभिः स्त्रीदर्शिभिस्सामन्तदूतैर्द्वेष्य पक्षावक्षिप्तान- र्थ्यैश्च प्रतिसंसर्गमेकार्थचर्यां सङ्घातं च वर्जयेत् ॥  अहीनकालं राजार्थ स्वार्थ प्रियहितैस्सह ।
 परार्थदेशकाले च ब्रूयाद्धार्मार्थसंहितम् ।।

 पृष्टः प्रियहितं ब्रूयान्न ब्रूयादहितं प्रियम् ।
 अप्रियं वा हितं ब्रूयाछृण्वतोऽनुमतो मिथः ॥

 तूष्णीं वा प्रतिवाक्ये स्यात् द्वेष्यादींश्च न वर्णयेत् ।
 अप्रिया अपि दक्षारस्युः तद्भावाद्ये[४६६] बहिष्कृताः ।।

 अनर्थ्याश्च प्रिया दृष्ट्वा[४६७] चित्ताज्ञानानुवर्तिनः ।
 अलिहारस्य ष्वभिहष्वभिहारसोरहासांश्च वर्जयेत्[४६८]

 परात्सङ्कामयेद्धोरं न च घोरं परे वदेत् ।
 तितिक्षेतात्मनश्चैव क्षमावान् पृथिवीसमः ।।

 आत्मारक्षा हि सततं पूर्व कार्या विजानता ।
 अग्नाविव हि संप्रोक्ता वृत्ती राजोपजीविनां ॥

 ऐकदेशं दहेदग्निः शरीरं वा परं गतः ।
 सपुत्रदारं राजा तु घातयेद्वैधयेत वा ॥

इति यागवृत्ते अनुजीविवृत्तं चतुर्थोऽध्यायः

आदितश्चतुर्णवति .


९३ प्रक. समयाचारिकम्.


3131 नियुक्त कर्मसु व्ययविशुद्धमुदयं दर्शयेत् ॥ आभ्यन्तरं बाह्य गुह्य प्रकाश्यमात्ययिकमुपेक्षितव्यं वा कार्य "इदमेवम्” इति शेषयेच्च[४६९]

 मृगवाध्युतमद्यस्त्रीषु प्रसक्तं चानुवर्तेत । प्रशसाभिरासन्न श्चास्य व्यसनोपघाते प्रयतेत । परोपजापातिसन्धानोपाधिभ्यश्च रक्षेत् । इङ्गिताकारौ चास्य लक्षयेत् ।

 “कामद्वेषहर्षदैन्यव्यवसायभयद्वन्द्वविपर्यासमिङ्गिताकाराभ्यां हि मन्त्रसंवरणार्थमाचरति.

 प्रज्ञादर्शने प्रसीदति । वाक्यं प्रतिगृह्णाति । आसनं ददति । विविक्तो दर्शयते । शङ्कास्थाने नातिशङ्कते । कथायां रमते । परिज्ञाप्येष्यवेक्षते । पथ्यमुक्तं सहते । स्म- यमानो नियुङ्क्ते । हस्तेन स्पृशति । श्लाध्ये नोपहसति । परोक्षं गुणं ब्रवीति । भक्ष्येषु स्मरति । सह विहारं याति । व्यसनेऽभ्यवपद्यते । तद्भक्तीन् पूजयति । गुह्यमाचष्टे । मानं वर्धयति । अर्थ करोति । अनर्थ प्रतिहन्ति इति तुष्टज्ञानम् ।। एतदेव विपरीतमतुष्टस्य ॥

3134  भूयश्च वक्ष्यामः-सन्दर्शने कोपः, वाक्यस्याश्रवणप्रतिषेधौ, आसनचक्षुषोरदानं, वर्णस्वरभेदः, एकाक्षिभृकुट्यो ष्टनिर्भेदः स्वेदश्वासस्मितानामस्थानोत्पत्तिः परिमन्त्रणं, अकस्माजन[४७०], वर्धनं अन्यत्य, भूमिगात्रविलेपन[४७१], अन्यस्योपतोदन, विद्यावर्णदेशकुत्सा, समदोषनिन्दा, प्रतिदोषनिन्दा, प्रतिलोमस्तवः, सुकृतानपेक्षणं[४७२] , दुष्कृतानुकीर्तन, प्रविष्टा[४७३] वधा- न. अतित्याग , मिथ्याभिभाषणं, राजदर्शिनां च तद्वृत्तान्यत्व, वृत्तिविकारं चावेक्षताप्यमानुषाणाम् ॥

 "अयमुच्चैः सिञ्चतीति" कात्यायनः ।।
 "प्रवव्राज कौञ्चोऽपसव्यम्" इति कणिङ्को भारद्वाजः ॥ "तृणमिति” दीर्घश्वारायणः ॥
 "शीता शाटीति" घोटमुख. ॥
 "हस्ती प्रत्यौक्षीदिति" किञ्जल्कः ॥
 "रथाश्वं प्राशंसीत्[४७४]” इति पिशुनः ।।
 "प्रतिवरणे शूनम्[४७५]' इति पिशुनपुत्रः ।।
 अर्थमानाप[४७६]क्षेपे च परित्यागः । स्वामिशीलमात्मनश्च किल्बिषमुपलभ्य वा प्रतिकुर्वीत मित्रमुपकृष्टं वाऽस्य गच्छेत् ।।

 तत्रस्थो दोषनिर्घातं मित्रैर्भर्तरि चाचरेत् ।
 ततो भर्तरि जीवे वा मृते वा पुनराव्रजेत् ॥

इति योगवृत्ते समयावारिकं पञ्चमोऽध्यायः

आदित. पञ्चनवत्तिः


९४, ९५ प्रक. राज्यप्रतिसन्धानमेकैश्वर्यं च.


3151  राजव्यसनमेवममात्य प्रतिकुर्वीत । प्रागेव मरणाबाघभयाद्राज्ञः प्रियहितोपग्रहेण मासाद्विमासान्तरं दर्शनं स्थापयेत् ।"देशपीडापहममित्रापहमायुष्यं पुत्रीयं वा कर्म राजा साधयति" इत्यपदेशेन राजव्यञ्जनमनुरूपवेलायां प्रकृतीनां दर्शयेत् , मित्रामित्रतानां च । तैश्च यथोचितां सम्भाषां अमात्यमुखो गच्छेत्[४७७] । दौवारिकान्तर्वशिकमुखश्च यथोक्तं राजप्रणिधिमनुवर्तयेत् । अपकारिषु च हेडं प्रसादं वा प्रतिकान्त[४७८] दर्शयेत् । प्रसादमेवोपकारिषु । आप्तपुरुषाधि- ष्ठितौ दुर्गप्रत्यन्तस्थौ वा कोशदण्डावेकस्थौ कारयेत् । तुल्य[४७९] कुमारमुख्यांश्चान्यापदेशेन ।।

 यश्च मुख्यः पक्षवान् दुर्गाटवीस्थो वा वैगुण्यं भजेत तमुपग्राहयेत् । बाह्याबाधां[४८०] वा यात्रां प्रेषयेत् मित्रकुलं वा ॥

 यस्माज्च सामन्तादावाधां[४८१] पश्येत्तमुत्सवविवाहहस्तिबन्ध नाश्वपण्यभूमिप्रदानापदेशेन अवग्राहयेत् ॥

 स्वमित्रेण वा ततः सन्धिमदूष्यं कारयेत् ।
 आटविकामित्रैर्वा वैरं ग्राहयेत् ।।
 तत्कुलीनमवरुद्धं या भूम्येकदेशेनोपग्राहयेत् ॥

3162  कुल्यकुमारमुख्योपग्रहं कृत्वा वा कुमारमाभषिक्तमेव दर्श येत् । दाण्डधर्मिकबद्धा राज्यकण्टकानुद्धृत्य राज्यं कारयेत् ।।  यदि वा कश्चिन्मुख्य सामन्तादीनामन्यतम कोपं भजेत, तं "एहि राजानं त्वा करिष्यामि" इत्यावाहयित्वा घातयेत् । आपत्प्रतीकारेण वा साधयेत् ।

 युवराजे वा क्रमेण राज्यभारमारोप्य राजव्यसनं ख्यापयेत्।।

 परभूमौ राजव्यसने मित्रेणामित्रव्यञ्जनेन शत्रोस्सन्धिमव- स्थाप्यापगच्छेत् । सामन्तादीनामन्यतमं वाऽस्य दुर्गे स्था पयित्वाऽपगच्छेत् । कुमारमभिषिच्य वा प्रतिव्यूहेत । परेणा- भियुक्तो वा यथोक्तमापत्प्रतीकारं कुर्यात् ॥

 एवमेकैश्वर्यममास.[४८२] कारयेदिति-कोटि[४८३] ल्यः॥

 "नैवम्” इति भारद्वाज.---" प्रम्रियमाणे वा राजन्यमात्यः कुल्यकुमारमुख्यान् परस्पर मुख्येपु वा विक्रामयेत्[४८४] । विक्रान्तं प्रकृतिकोपेन घातयेत् । कुल्यकुमार[४८५] मुख्यानुपांशु दण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् । राज्यका- रणादि पिता पुत्रान् पुत्राश्च पितरमभिद्रुह्यन्ति, किमङ्ग पुनरमात्यप्रकृतिर्ह्येकप्रग्रहो राज्यस्य । तत्स्वयमुपस्थितं ना- वमन्येत । स्वयमारूढा हि स्त्री त्यज्यमानाऽभिशपतीति लो- कपवादः ॥

कालश्च सकृदभ्येति य नरं कालकाङ्क्षिणम् ।

दुर्लभस्स पुनस्तस्य कालः कर्म चिकीर्षतः ।।

3173  "प्रकृतिकोपकर्माधर्मिनुमनैकान्तिकं चैतत्' इति कौटि[४८६].ल्यः--राजपुत्रमात्मसम्पन्नं राज्ये स्थापयेत् । संपन्नाभावे व्यसनिनं कुमारं राजकन्यां गर्भिणी देवी वा पुरस्कृत्य महामात्रान् सन्निपात्य ब्रूयात्-" अय वो निक्षेपः, पितरमस्थावेक्षध्वं सत्वाभिजनमात्मनश्च ; ध्वजमानोऽयं, भवन्त एव. स्वामिन'; कथ वा क्रियाम्[४८७] ” इति । तथा ब्रुवाणं यो.

गपुरुषा ब्रूयु:--"कोऽन्यो भवत्पुरोगादस्माद्राज्ञश्चातुर्वण्यमर्हति पालयितुम्" इति । तथोत्यमात्य. कुमार राजकन्यां ग- भिणी देवी वाऽधिकुर्वीत । बन्धुसम्बन्धिनां मित्रामित्रदूता- नां च दर्शयेत् । भक्तवेतनविशेषममात्यानामायुधीयानां च कारयेत् । “भूयश्चाऽयं वृद्धः करिष्यत्ति" इति ब्रूयात् । एवं दुर्गराष्ट्रमुख्यानाभाषेत । यथा च मित्रामित्रपक्षम् । विनयकर्मणि च कुमारस्य प्रयतेत । कन्यायां समानजा- तीयादपत्यमुत्पाद्य वाऽभिषिञ्चेत् । मातुश्चित्तक्षोभभयाकुल्य- मल्पसत्वं छात्र च लक्षण्यमुपनिदध्यात् । ऋतेन[४८८] चैनां रक्षेत् । न चात्मार्थ कश्चिदुत्कृष्टमुपभोग कारयेत् । राजार्थ तु यानवाहनाभरणवस्त्रस्त्रीवेश्मपरिवापान् कारयेत्---

 यौव्वनं (स? ) च याचेत विश्रमं चित्तकारणात् ।
 परित्यजेदतुष्यन्त तुष्यन्तं चानुपालयेत् ॥
 निवेद्य पुत्ररक्षार्थ गूढासार[४८९] परिग्रहान् ।
 अरण्यं दीर्घसनं वा सेवेतारुच्यतां गतः ॥

    1. 6start## सने[४९०] दण्डनायुपकारापकारयोदृष्टप्रतीकारी ह्रीमानापत्प्रकृत्योर्विनियोक्ता दीर्घदूरदर्शी देशकालपुरुषकारकार्यप्रधानस्सन्धिविक्रमत्यागसंयमपणपरच्छिद्रविभागी संवृतादीनाभिहास्यजिह्नभ्रूकुटीक्षणः कामक्रोधलोभस्तम्भचापलोपतापपैशुन्यहीन' श.

क्यस्मितोद्ग्राभिभाषी वृद्धोपदेशाचार इत्यात्मसम्पत् ॥ ४

3203  अमात्यसम्पद्वक्ता पुरस्तान्मध्ये चान्ते च ॥

 स्थ. या मधोम धारणश्चापदि स्वारक्षस्स्वाजीवः शत्रुद्वेषी शक्यसामन्तः पराणोपरविषमकण्टकश्रेणी व्याळमृगाटवीहीनः कान्तरसीताखनिद्रव्यहस्तिवनवान् गव्यः पौरुषेयो गुप्तगोचरः पशुमान् अदेवमातृको वारिस्थलपथा- भ्यामुपेतः सारचित्रबहुपण्यो दण्डकरसहः कर्मशीलकर्षको लिशस्वाम्यवरवर्णप्रायो भक्तशुचिमनुष्य इति जनपदसाम् ।

 दुर्गसम्पदुक्ता पुरस्तात् ॥  जा-
 धर्माधिगतः पूर्वैः स्वयं वा हेमरूप्यमायश्चित्रस्थूलरल्य- ण्यो दीर्घामप्यापदमनायति सहेतेति कोशसम्पत् ॥ चैनां
 पितृपैतामहो नित्यो वश्यस्तुष्टभृतपुत्रदारः प्रवासेष्व तु वादित सर्वत्रापतिहतो दुःखसहो बहुयुद्धस्सर्वयुद्धमा विद्याविशारदः सहवृद्धिक्षयिकत्वादद्वैध्यः क्षत्रप्राय ६ दण्डसम्पत् ॥

3212  पितृपैतामहं नित्यं वश्यमद्वैध्यं महल्लधुसमुत्थमिति मित्रसम्पत्॥  अराजवीज[४९१] लुब्धः क्षुद्रपरिषत्को विरक्तप्रकृतिरन्यायवृत्तिरयुक्तो व्यसनी निरुत्साहो दैवप्रमाणो यस्किञ्चनकार्यगतिरनुबन्धः क्लीबो नित्यापकारी चेत्यमित्रसम्पत् । एवंभूतो हि शत्रुस्सुखः समुच्छेत्तुं भवति ।

 अरिवर्जा प्रकृतयः सप्तैतारस्वगुणोदया।
 ऊक्ताः प्रत्यङ्गभूतास्ताः प्रकृता राजसम्पदः॥

 सम्पादयत्यसम्पन्नाः प्रकृतीरात्मवान्नृपः ।
 विवृद्धाश्चानुरक्ताश्च प्रकृतीर्हन्त्यनात्मवान् ॥

 ततस्स दुष्टप्रकृतिश्चातुरन्तोऽप्यनात्मवान् ।
 हन्यते वा प्रकृतिभिर्याति वा द्विषतां वशम् ।।

 श्रात्मवांस्त्वल्पदेशोऽपि युक्तः प्रकृतिसम्पदा ।
 नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते ॥

इति मण्डलयोनौ षष्ठेऽधिकरणे प्रकृतिसम्पद

प्रथमोऽध्यायः आदितस्सप्तनवतिः


१७ प्रक. शमव्यायामिकम्.


 शमव्यायामौ योगक्षेमयोर्योनिः ।।
 कर्मारम्भाणां योगाराधनो व्यायामः । कर्मफलोपभोगानां क्षेमाराधनश्शमः ।।

 शमध्यायामयोर्योनिष्षाड्गुण्यम् ।। 3224 8225  क्षयस्स्थानं वृद्धिरित्युदयाः । तस्य मानुषं नयापनयोौ ॥

{{gap}दैवमानुषं हि कर्म लोकं पावति[४९२]। अदृष्टकारितं दैवं, तस्मिन्नष्टेन फलेन योगोऽयः[४९३]

 दृष्टकारितं मानुष, तस्मिन् योगक्षेमनिष्पत्तिर्नयः । विपत्तिरफ्नयः । तच्चिन्त्यम् । अचिन्त्यं दैवमिति ।

 राजा आत्मद्रव्यप्रकृतिसम्पन्नो नयस्याधिष्टानं विजिगीषुः । तख्य समन्ततो मण्डलीभूता भूम्यन्तरा[४९४] अरिप्रकृतिः । तथैव भूम्येकान्तरा मित्रप्रकृतिः।

 अरिसम्पद्युक्तः सामन्तः शत्रुः ।

 व्यसनी यातव्य अनपाश्रयो दुर्बलाश्रयो वोच्छेदनीयः । विपर्यये पीडनीयः कर्शनीयो वा ।

3231  इत्याविशेषाः ।

 तस्मान्मित्रमरिमित्रं मित्रमित्रं अरिमित्रमित्रं चानन्तर्येण भूमीनां प्रसज्यते पुरस्तात् ।

 पश्चात्पार्ष्णिग्राह आक्रन्दः पार्ष्णिग्राहासार आक्रन्दासार इति ॥

 भूम्यनन्तरं प्रकृत्यमित्रः तुल्याभिजनस्सहजः । विरुद्धो चिरोधयिता वा कृत्रिमः।

 भूम्येकान्तरं प्रकृतिमित्रं मातापितृसम्बन्धं[४९५] सहज, धन- जीवितहेतोराश्रितं कृत्रिममिति ।  अरिविजिगीष्वोर्भूम्यन्तरः[४९६] संहतासंहतयोरनुग्रहसमर्थो निग्रहे चासंहतयोर्मध्यमः ।

 अरिविजिगीषुमध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहतासंहतानामरिविजिगीषुमध्यमानामनुग्रहे समर्थों निग्रहे चासंह- तानामुदासीनः ।

 इति प्रकृतयः।
 विजिगीषुमित्रं मित्रमित्रं वाऽस्य प्रकृतयस्तिस्रः ताः पञ्चभिरमात्यजनपददुर्गकोशदण्डपतिभिरेकैकशः संयुक्ता म- ण्डलमष्टादशकं भवति ।

 अनेन मण्डलपृथक्तुं व्याख्यातं अरिमध्यमोदासीनानाम् । एवं चतुर्मण्डलसङ्क्षेपः; द्वादश राजप्रकृतयः षष्टिर्द्रव्यप्रकृ. तयः; सङ्क्षेपेण द्विसप्ततिः ।

 तासां यथास्वं सम्पदः शक्तिः सिद्धिश्च ।

 बलं शक्ति सुखं सिद्धि ।

 शक्तिस्त्रिविधा-ज्ञानबलं मन्त्रशक्तिः, कोशदण्डबलं प्रभुशक्तिः, विक्रमबलमुत्साहशक्तिः ।

 एवं सिद्धिस्त्रिविधैव मन्त्रशक्तिसाध्या मन्त्रसिद्धिः प्रभु- शक्तिसाध्या प्रभुसिद्धि. ; उत्साहशक्तिसाध्या उत्साहसिद्धि- रिति ।

 ताभिरभ्युच्छ्रितो[४९७] ज्यायान् भवति । अपचितो हीनः। तुल्यशक्तिस्समः । तस्माच्छक्ति सिद्धिं च घटेतात्मन्यावेश3246 यितुम् । साधारणो वा द्रव्यप्रकृतिष्वानन्तर्येण शौचवशेन वा दूष्यामित्राभ्यां वाऽपक्रष्टुं यतेत ।

 यदि वा पश्येत्- “अमित्रो मे शक्तियुक्तो वाग्दण्डपारुष्यार्थदूषणैः प्रकृतीरुपहनिष्यति । सिद्धियुक्तो वा मृगयाध्युत मद्यस्त्रीभिः प्रमादं गमिष्यति स विरक्तप्रकृतिरुपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति , विग्रहाभियुक्तो वा सर्वसन्दोहेनैकस्थो दुर्गस्थो वा स्थास्यति स संहितसैन्यो मित्रदुर्गनियुक्तस्साध्यो मे भविष्यति । 'बलवान्वा राजा परतः शत्रुमुच्छेत्तुकामस्तमुच्छिन्द्यामानमुच्छिन्द्यादिति[४९८]' बलवता प्रार्थिनस्य मे विपन्नकर्मारम्भस्य वा साहाय्यं दास्यति । मध्यमलिप्सायां चेति"। एवमादिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं चेच्छेत् ।

 नेयिमेकान्तराद्वाज्ञः कृत्वा चानन्तरानरान् ।
 नाभिमात्मानमायच्छेत नेता प्रकृतिमण्डले ॥

 मध्येऽभ्युपहितः शत्रुः[४९९] नेतुं[५००] मित्रस्य चोभयोः ।
 उच्छेद्यः पीडनीयो वा बलवानिव[५०१] जायते ।।

इति मण्डलयोनौ षष्ठेऽधिकरणे शमव्यायामिक

द्वितीयोऽध्याय आदितोऽष्टनवतिः ।

एतावता कौटिलीयस्थार्थशास्त्रस्य मण्डलयोनिः

षष्ठमधिकरण समाप्तम् .


    1. 7start##

७ अधि. षाड्गुण्यम्.

९८-९९ प्रक. षाड्गुण्यसमुद्देशः,

क्षयस्थानवृद्धिनिश्चयश्च.


 षाड्गुण्यस्य प्रकृतिमण्डलं योनिः ॥ 3271

 "सन्धिविग्रहासनयानसंश्रयद्वैधीभावाष्षाड्गुण्यम्" इत्या- चार्याः ।।

 "द्वैगुण्यम्" इति वातव्याधिः, “सन्धिविग्रहाभ्यां हि षाइगुण्यं सम्पद्यते” इति ॥

 "षाडगुण्यमेवैतदवस्थाभेदात् " इति कौटि[५०२] ल्यः ।।

 तत्र -पणबन्ध सन्धिः; अपकारो विग्रहः; उपेक्षणमासनं ; अभ्युच्चयो यानं; परार्पणं संश्रयः; सन्धिविग्रहोपादानं द्वैधीभावः इति षड्गुणाः ।।

 परस्माद्धीयमानः संदधीत ॥
 अभ्युच्चीयमानो विगृह्णीयात् ॥
 "न मां परो नाहं परमपहन्तुं शक्तः" इत्यासीत ॥
 गुणातिशययुक्तो यायात् ॥
 शक्तिहीनस्संश्रयेत ॥
 सहायसाध्य[५०३] कार्यें द्वैधीभावं गच्छेत् ।।
 इति गुणावस्थापनम् ॥
3283 तेषां-यस्मिन् वा गुणे स्थितः पश्येत् "इहस्थः शक्ष्यामि दुर्गसेतुकर्मवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्माण्यात्मनः प्रवर्तयितुं परस्य चैतानि कर्माण्युपहन्तुम्" इति तमातिष्ठेत् सा वृद्धिः ॥

 "आशुतरा; मे वृद्धिर्भूयस्तरा वृद्धयुदयतरा वा भवि- ध्यति विपरीता परस्य" इति ज्ञात्वा परवृद्धिमुपेक्षेत ।।

 तुल्यकालफलोदयायां वृद्धौ[५०४] सन्धिमुपेयात् ॥

 यस्मिन् वा गुणे स्थितः स्वकर्मणामुपघातं पश्येन्नेतरस्य तस्मिन्न तिष्ठेत् । एष क्षयः ॥

 "चिरतरेणाल्पतरं वृद्धयुदयतरं वा क्षेष्ये ; विपरीतं परः" इति ज्ञात्वा क्षयमुपेक्षेत ।।

 तुल्यकालफलोदये वा क्षये सन्धिमुपेयात् ॥

 यस्मिन् वा गुणे स्थितस्स्वकर्मवृद्धिं क्षय वा नाभिपश्ये- देतत् स्थानम् ॥

 " हृस्वतरं वृद्धयुदयतरं वा स्थास्यामि विपरीतं परः" इति ज्ञात्वा स्थानमुपेक्षेत ॥

 " तुल्यकालफलोदये वा स्थाने सन्धिमुपेयात् " इत्या- चार्याः ॥

922811  " नैतद्विभाषितम् " इति कौटि[५०५] ल्यः ।।  यदि वा पश्येत् ---" सन्धौ स्थितो महाफलै स्वकर्माभिः परकर्माण्युपहनिष्यामि ; महाफलानि वा स्वकर्माण्युपभोक्ष्ये परकर्माणि वा सन्धिविश्वासेन वा योगोपनिषत्प्रणिधिभिः परकर्माण्युपहनिष्यामि ; सुखं वा सानुग्रहपरिहारसौकर्यं फललामभूयस्त्वेन स्वकर्मणा परकर्मयोगावहजनमास्त्रावयिष्यामि। बलिनाऽतिमात्रेण वा संहितः पर स्वकर्मोपघातं प्राप्स्यति । येन वा विगृहीतो मया सन्धत्ते, तेन अस्य विग्रहं दीर्घ करिष्यामि ; मया वा संहितस्य मद्वेषिणो जनपदं पीडयिष्यति ; परोपहतो वाऽस्य जनपदो मामागमिष्यति । ततः कर्मसु वृद्धिं प्राप्स्यामि ; विपन्नकर्मारम्भो वा विषमस्थः पर. कर्मसु न मे विक्रमेत; परतः प्रत्तकर्मारम्भो वा ताभ्यां संहितः कर्मसु वृद्धिं प्राप्स्यामि, शत्रुप्रतिवद्धं वा शत्रुणा सन्धिं कृत्वा मण्डलं भेत्स्यामि ; भिन्नमवाप्यामि दण्डानुग्रहेण वा शत्रुमुपगृह्य मण्डललिप्सायां विद्वेषं प्राह- यिष्यामि ; विद्विष्टं तेनैव घातयिष्यामि” इति सन्धिना वृद्धिमातिष्ठेत् ।।

 यदि वा पश्येत्---" आयुधीयप्रायश्श्रेणीप्रायो वा मे जनपदश्शैलवननदीदुर्गैकद्वारारक्षो वा शक्ष्यत्ति पराभियोग प्र. तिहन्तुमिति; विषयान्ते दुर्गमविषह्यमपाकृतो[५०६] वा शक्ष्यामि परकर्माण्युपहन्तुमिति ; व्यसनपीडोपहतोत्साहो वा परस्सं3292 प्राप्तकर्मोपघातकाले इति; विगृहीतस्यान्यतो वा शक्ष्यामि जनपदमपवाहयितुम् " इति विग्रहे स्थितो वृद्धिमानिष्ठेत् ॥

 यदि वा मन्येत- "न में शक्तः परः कर्माण्युपहन्तुं; नाह तस्य कर्मोपघाती वा; व्यसनमस्य श्ववराहयोरिव कलहे वा; स्वर्कमानुष्ठानपरो वा वर्धिष्ये' इत्यासनेन वृ- द्धिमातिष्ठेत् ॥

330'5  यदि वा मन्येत---" यानसाध्यः कर्मोपघातः शत्रोः प्रतिविहितस्वकर्मारक्षश्चास्मि" इति यानेन वृद्धिमातिष्ठेत् ॥

 यदि वा मन्येत -- " नास्मि शक्तः परकर्माण्युपहन्तुं, स्वकर्मोपघात वा त्रातुम्" इति बलवत्तमाश्रितः[५०७] स्वकर्मानुष्ठा- नेन क्षयात् स्थानं स्थानावृद्धिं चाकाङ्क्षेत ।।

 यदि वा मन्येत्त ---" सन्धिनैकतः स्वकर्माणि प्रवर्तयिष्यामि विग्रहेणैकतः परकर्माण्युपहनिष्यामि" इति द्वैधीभावेन वृद्धिमातिष्ठेत् ।।

 एवं षइभिर्गुणैरेते. स्थितः प्रकृतिमण्डले ।
 पर्येषेत[५०८] क्षयात् स्थानं स्थानाद्वृद्धिं च कर्मसु ॥

इति षाड्गुण्ये सप्तमेऽधिकरणे षाइगुण्यसमुद्देशः

क्षयस्थानवृद्धिनिश्चयश्च प्रथमोऽध्यायः

आदितो नवनवति.


१०० प्रक, संश्रयवृत्तिः.


 सन्धिविग्रहयोस्तुल्यायां वृद्धौ सन्धिमुप्यात् । विग्रहे हि क्षयव्ययप्रवासप्रत्वाया भवन्ति ।

 तेनासनयानयो रासनं व्याख्यातम् ।  द्वैधीभावसश्रययोर्द्वैधीभावं गच्छेत् । द्वैधीभूतो हि स्वकर्म- प्रधान आत्मन एवोपकरोति । संश्रितस्तु परस्योपकरोति, नात्मनः।

 यद्बलस्सामन्तः तद्विशिष्टबलमाश्रयेत तद्विशिष्टबलाभावे तमेवाश्रितः कोशदण्डभूमीनामन्यतमेनास्योपकर्तुमदृष्टः प्रयतेत ॥ महादोषो हि विशिष्टबलसमागमो राज्ञामन्यत्रारिगृहीतात्[५०९]

 अशक्यो दण्डोपनतवद्र्वतेत ।

 यदा चास्य प्राणहरं व्याधिमन्तःकोपं शत्रुवृद्धिं मित्रव्यसनमुपस्थितं वा तन्निमित्तमात्मनश्च वृद्धिं पश्येत्, तदा सम्भाव्य व्याधिधर्मकार्यापदेशेनापयायात्। स्वविषयस्थो वा नोपगच्छेत्।

 आसन्नो वाऽस्य छिद्रेषु प्रहरेत् ।

 बलीयसोर्वा मध्यगतस्त्राणममर्थमाश्रयेत् । यस्य वाऽन्तर्द्धिस्स्यात् उभौ वा कपालसंश्रयस्तिष्ठेत्। मूलहरामितरस्येतरमपदिशेत् । भेदमुभयोर्वा; परस्परापदेशं प्रयुञ्जीत । भिन्नयोरुपांशु दण्डम् । पार्श्वस्थो वा बलस्थयोरासन्नभयात् प्रतिकुर्वीत दुर्ग3321 पालाश्रयो[५१०] वा द्वैधीभूतास्तिष्ठत् । सन्धिविग्रहक्रमेहेतुभिर्वा चे ष्टेत । दूष्यामित्राटविकानुभयोरुपगृह्णीयात् । एतयोरन्यतरं ग- च्छस्तैरेवान्यतरस्य व्यसने प्रहरते। द्वाभ्यासुपहितो वा मण्ड- लापाश्रयस्तिष्टेत् मध्यममुदासीनं वा संश्रयेत । तेन सहैक- मुपगृह्यतरमुच्छिन्द्यादुभौ वा । द्वाभ्यमुच्छिन्नो वा मध्यमोदा सीनयोस्तत्पक्षीयाणां वा राज्ञां न्यायवृद्धि[५११]माश्रयेत ; तुल्यानां वा यस्य प्रकृतयः सुख्येयुरेनं यत्रस्थो वा शक्नुयादात्मान- मुद्धर्तुं यत्र का पूर्वपुरुषोचिता गतिः आसन्नःस्सम्बन्धो वा मित्राण भूयांसीति शक्तिमान्त वा भवेयुः।

प्रियो यस्य भवेद्यो वा प्रियेऽस्य कतरस्तयोः ।

प्रियो यस्य स तं गच्छेदित्याश्रयगतिः परा ॥

इति षाड्गुण्ये सप्तमेऽधिकरणे संश्रयवृत्तिः द्वितीयोऽध्याय

आदितः शततमः


१०१-२ प्रक समहीनज्यायसां गुणाभिनिवेशः

हीनसन्धयश्च.


3334  विजिगीषुः शक्त्यपेक्षः षाड्गुण्यमुपयुञ्जीता समज्यायोभ्यां सन्धीयेत । हीनेन विगृह्णीयात्। विगृहीतो हि ज्यायसा हस्तिना पादयुद्धामिवाभ्युपैति । समेन चामं पात्रमामेनाहतमिवोभयत्तः क्षयं करोति कुम्भेनेवाश्मा हानेनैकान्त सिद्धि[५१२] मवाप्नोति ।

 ज्यायांश्चन्न सन्धिविच्छेत्, दण्डोपनतवृत्तमाबलीयसं वा योममातिष्ठत् ।

 समश्चेन्न सन्धिविच्छेत्, यावन्मात्रमपकुर्यात्तावन्मात्रमस्य प्रत्यपकुर्यात् । तेजो हि सन्धानकारणं, नातप्तं लोहं लोहेन सन्धत इति ।

 हनिश्चेत्सर्वत्रानुप्रणतास्तष्ठेत्, सन्धिमुपेयात् । आरण्योऽग्नि रिव हि दुखामर्षजं तेजो विक्रमयति मण्डलस्य चानुग्राह्यो भवति ।

 संहितश्चेत् “परप्रकृतयो लुब्धक्षीणापचारिताः प्रत्यादानभयाद्वा नोपगच्छन्ति" इति पश्येद्धीनोऽपि विगृह्णीयात् ।

 विगृहीतश्चेत् “परप्रकृतयो लुब्धक्षीणापचारिता विग्रहोद्विग्ना वा मा नोपगछन्ति " इति पश्येत्, ज्यायानपि सन्धीयेत; विग्रहोद्वेग वा शमयेत् ।

 व्यसनयौगपद्ये[५१३]--" गुरुव्यसनोऽस्मि, लघुव्यसनः परः, सुखेन प्रकृत्यव्यसनमात्मनोऽभियुञ्जति" इति पश्येत्, ज्याया- नपि सन्धियेत ॥

 सन्धिविग्रहयोश्चेत् परकर्शनमात्मोपचयं वा नाभिपश्येत्, ज्यायानप्यासीत । 3843 मरव्यसनमप्रतिकार्य चेत् पश्येत्, हीवऽप्यभियायात् ।।
 अप्रतिकार्यासन्नव्यसनो वा ज्यायानपि संश्रयेत ।।

 सन्धिनैकतो विग्रहेणैकतश्चेत् कार्यसिद्धिं पश्येत्, ज्या- यानपि द्वैधीभूतस्तिष्ठेदिति । एवं समस्य षाइगुण्योपयोगः । तत्र तु प्रतिविशेष.---

 प्रवृत्तचक्रेणाक्रान्तो राज्ञा बलबताऽबल' ।
 सन्धिनोपनमेत्तूर्णं कोशदण्डात्मभूमिभिः ॥

 स्वयं सङ्ख्यातदण्डेन दण्डस्य विभवेन वा ।
 उपस्थातव्यमित्येष सन्धिरात्मामिषो[५१४] मतः ॥

 सेनापतिकुमाराभ्यां उपस्थातव्यमित्ययम् ।
 पुरुषान्तरसन्धिस्स्यान्मात्मनेत्यात्मरक्षणः ॥

 एकेनान्यत्र यातव्यं स्वयं दण्डेन वेत्ययम् ।
 अदृष्टपुरुषस्सन्धिदण्डमुख्यात्मरक्षणः ।।

 मुख्यस्त्रीवन्धनं कुर्यात्पूर्वयो. पश्चिमे त्वरिम् ।
 साधयेद्गूढमित्येते दण्डोपनतसन्धयः ।।

 कोशदानेन शेषाणां प्रकृतीनां विमोक्षणम् ।।
 परिक्रयो भवेत्सन्धिस्स एव च यथासुखम् ।।

 स्कन्धोपनेयो बहुधा ज्ञेयस्सन्धिरुपग्रहः ।  निरुद्धो देशकालाभ्यां अत्ययस्यादुपग्रहः ।।

 विषह्य दानादायत्वां क्षम. स्त्रीबधनादपि।
 सुवर्णसन्धिर्विश्वासादकी भावगतो भवेत् ॥

 विपरीतः कपालख्यादयादानाभिभापितः ।
 पूर्वयोः प्रणयेत्कुप्यं हस्त्यश्व वागुरान्वितम् ।।

 तृतीये प्रणयेदर्थं कथयन् कर्मणां क्षयम् ।
 तिष्ठेच्चतुर्थ इत्येते कोशोपनतसन्धयः ॥

 भूम्येकदेशत्यागेन देश[५१५] प्रकृतिरक्षणम् ।
 आदिष्टसन्धिस्तत्रेष्टो गूढस्तेनोपघातिनः ।।

 भूमीनामात्तसारागां मूलवर्जं प्रणामनम् ।
 उच्छिन्नसन्धिस्तत्रैष[५१६] परव्यसनकाक्षिणः ॥

 फलदानेनभुक्तो भूमीनां मोक्षणं स्यादपक्रयः ।
 फलातिभुक्तो भूमिभ्यः सन्धिस्स परिभूषणः ।।

 कुर्यादपेक्षणं पूर्व[५१७] पश्चिमौ त्वाबलीयसम् ।
 आदाय फलमियेते देशोपनतसन्धयः ॥

 स्वकार्याणां वशेनैते देशे काले च भाषिताः ।
 आबलीयसिकाः कार्यात्रिविधा हीनसन्धयः ।।

इति पाडूगुण्ये समहीनज्यायसां गुणाभिनिवेशो

हीनसन्धय तृतीयोऽध्याय

आदित एकशतः

१०३-.७ प्रक, विगृह्यासनं, सन्धायासनं,

विगृह्ययान, सन्धाययानं, सम्भूय-

प्रयाणं च.

 सन्धिविग्रहयोरासनं यानं च व्याख्यातम् । स्थानमा- सनमुपेक्षणं चेत्यामनपर्याया । विशेषस्तु--गुणैकदेशे स्थानं, स्ववृद्धिपाप्त्यर्थं आसनमासन ; अपायानमप्रयोग[५१८] उपेक्षणमिति । सन्धानकामयोरपि[५१९] विजिगीष्वोरुपहन्तुमशक्तयोर्विगृह्यासनं सन्धाय वा।

 यदा वा पश्येत्-"स्वदण्डैमित्राटवीदण्डैर्वा समं ज्या- यांसं वा कर्शयितुमुत्सहे" इति, तदा कृतवाह्याभ्यन्तरकृत्यो विगृह्यासीत ।।

 यदा वा पश्येत्--" उत्साहयुक्ता में प्रकृतयस्संहता वित्र द्धाम्स्वकर्मण्यव्याहताश्चरिष्यन्ति, परस्य वा कर्माण्युपहनिष्य. न्ति" इति तदा विगृह्यासीत ॥

 यदा वा पश्येत्-" परस्यापचारिताः क्षीणा लुब्धाः स्वचक्रस्तेनाटवाव्यथिता वा प्रकृतयस्स्वयमुपजापेन वा मामेष्यन्तीति सम्पन्ना मे वार्ता, विपन्ना परस्य, तस्य प्रकृतयो दुर्भक्षोपहता मामेष्यन्ति, विपन्ना[५२०] मे वार्ता, सम्पन्ना[५२१] परस्य, तं मे प्रकृतयो न गमिष्यान्ति , विगृह्य चास्य धान्यपशुहिरण्यान्याहरिष्यामि स्वपण्योपधातीनि वा परपण्यानि निवर्तयिष्यामि, परवणिक्पथाद्वा सारवन्ति मामेष्यन्ति; विगृहीतेनेतरं दूष्यामित्राटवीनिग्रहं वा विगृहीतो न करिष्यति। . .तैरेव वा विग्रहं प्राप्स्यति ; मित्रं मे मित्रभाव्यप्र[५२२] यातो बह्व- ल्पकालं तनुक्षयव्ययमर्थं प्राप्त्यति ; गुणवर्तीमादेयां वा भूमिं सर्वसन्दोहेन वा मामनादृत्य प्रयातुकामः कथं न यायात्" इति परवृद्धिमतिघातार्थं प्रतापार्थं च विगृह्यासीत ॥

 " तमेव हि प्रत्यावृत्तो ग्रसते" इत्याचार्याः ।

 "न" इति कौटिल्य[५२३] कर्शनमात्रमस्य कुर्यादव्यसनिनः। परिवृद्धया तु वृद्ध[५२४] समुच्छेदनम् ।

 एवं परस्य यातव्योऽस्मै साहाय्यमाविनष्टःप्रयच्छेत्। तस्मात्सर्वसन्दोहप्रकृतो[५२५] विगृह्यासीत। विगृह्यासने तु प्राति[५२६]प्रातिलोम्ये सन्धायासति विगृह्यासनहेतुभिरभ्युच्चित. सर्वसन्दोहवर्जं विगृह्य यायात् ।

 यदा वा पश्येत् ----" व्यसनी पर प्रकृतिव्यसनं वाऽस्य शेषप्रकृतिभिरप्रतिकार्य स्वचक्रपीडिता विरक्ता वाऽस्य प्रकृतयः कर्शिता निरुत्साहाः परस्परात् भिन्नाः शक्या लोभायितुमग्नयुदकव्याधिमरकदुर्भिक्षनिमग्नः[५२७] क्षीणयुग्यपुरुषनिचयरक्षाविधान परः" इति, तदा विगृह्य यायात् ।

 यदा वा पश्येत्-"मित्रमाक्रन्दश्च मे शूरवृद्धानुरक्तप्रकृति- विपरीतप्रकृतिः पर. ; पार्ष्णिग्रहश्चासारश्च ; शक्ष्यामि मित्रेणा मारमाक्रन्देन पार्ष्णिग्राहं वा विगृह्य यातुम्" इति, तदा विगृह्य यायात् ।

 यदा वा फलमेकहार्यमल्पकालं पश्येत्तदा पार्ष्णिग्रहासारा- भ्यां विगृह्य यायात् । विपर्यये सन्धाय यायात् ।

 यदा वा पश्येत्-" न शक्यमेकेन यातुमवश्य च यातव्यम्" इति, तदा समहीनज्यायोभिस्सामवायिकैस्सम्भूय यायात एकत्र निदिष्टेनांशेनानेकत्रानिर्दिष्टेनांशेन । तेषामसमवाये दण्डमन्यतस्मिन्नि[५२८] विष्टांशेन याचेत। सम्भूयभिगमेनन वा निार्दिश्येत[५२९] । ध्रुवे लाभे निर्दिष्टेनांशेनाध्रुवे[५३०] लाभांशेन ।

 अंशो दण्डप्तमः पूर्वः प्रयाससम उत्तम |
 विलोपो वा यथालाभं प्रक्षेपसम एव वा ॥

इति षाड्गुण्ये विगृह्यासनं सन्धायासनं विगृह्य यानं

सन्धाय यानं संभूय प्रयाण चतुर्थोऽध्याय .

आदितो द्विशत.


१०८-१० प्रक, यातव्यामित्रयोरभिग्रहचिन्ता,

क्षयलोभविरागहेतवः, प्रकृतीनां

सामवायिकविपरिमर्शश्च.


339 5  तुल्यसामन्तव्यसने यातव्यममित्रं वा? इत्यामित्रमाभियायात्। तत्सिद्धो यातव्यम्। अमित्रसिद्धौ स[५३१] यातव्यस्साहाय्यं दद्यान्नामित्रो यातव्यसिद्धौ।

 गुरुव्यसनं यातव्यं, लघुव्यसनममित्रं वेति ?

 "गुरुव्यसनं सौकर्यतो यायात्" इत्याचार्याः ।

 "न" इति कौटि[५३२] ल्य:-लघुव्यसनममित्रं यायात्। लध्वपि[५३३] व्यसनमाभियुक्तस्य कृछूं[५३४] भवति । सत्यं गुर्वपि गुरुतरं भवति । अनभियुक्तस्तु लघुव्यसनः सुखेन व्यसनं प्रतिकृत्यामित्रो यातव्यमभिसरेत् । पार्ष्णिं गृह्णीयात् ।।

 यातव्ययौगपद्ये गुरुव्यसनं न्याय्य[५३५] वृत्ति लघुव्यसनमन्याय्य[५३६] वृत्तिं विरक्तप्रकृतिं वेति?

 विरक्तप्रकृति यायात् । गुरुव्यसनं न्यायवृत्तिमभियुक्तं प्रकृ- तयोऽनुगृह्णान्ति । लघुव्यसनमन्यायवृत्तिमुपेक्षन्ते। विरक्ता बल वन्तमप्युच्छिन्दन्ति । तस्माद्विरक्तिप्रकृतिमेव यायात् ।

 क्षीणलुब्धप्रकृतिमपचरितप्रकृति वेति:--"क्षीणलुब्धप्रकृ- तिं यायात् । क्षीणलुब्धा हि प्रकृतयस्सुखेनोपजापं पीडां वोप गच्छन्ति। नापचरिताः प्रधाना अवग्रहसाध्याः" इत्याचार्याः ।

 "न" इति कौटिल्य[५३७]:-क्षीणलुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृहिते तिष्ठन्ति । उपजापं वा विसंवादयन्ति, अनुरागे सार्वगुण्यमिति । तस्मादपचरितप्रकृतिमेव यायात् ।  बलवन्तभन्यायवृत्तिं दुर्बलं वा न्यायवृत्तिमिति ?----बलवन्तमन्यायवृतिं यायात् । बलवन्तमन्यायवृत्तिं अभियुक्तं प्रकृतयो नानुगृह्णन्ति निष्पातयन्यमित्रं वाऽस्य भजन्ते । दुर्बलं तु न्यायवृत्तिमभियुक्तं प्रकृतयः परिगृह्णन्ति, अनुनिष्पतन्ति वा।

 अप[५३८]क्षेपेण हि सतामसतां प्रग्रहेण च ।
 अभूतानां च हिंसानां अधर्म्णां प्रवर्तनैः ॥

 उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः ।
 अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च ॥

 अकार्याणां च करणैः कार्याणां च प्रणाशनैः ।
 अप्रदानैश्च देयानां अदेयानां च साधनैः ॥

 अदण्डनैश्च दण्डयानां दण्डयानां चण्डदण्डनैः[५३९]
 अग्राह्याणामुपग्राहैर्ग्राह्याणां चानभिग्रहैः ॥

 अनर्थ्यांनां च करणैरर्थ्यानां च विघातनैः ।
 अरक्षणैश्च चोरेभ्यः स्वानां[५४०] च परिमोषणैः ॥

 पातैः पुरुषकाराणां कर्मणां गुणदूषणैः ॥
 उपधातैः प्रधानानां मान्यानां चावमाननैः ।।

 विरोधनैश्च वृद्धानां वैषम्येणानृतेन च ।
 कृतस्याप्रतिकारेण स्थितस्याकरणेन च ॥

 राज्ञः प्रमादालस्याभ्यां योगक्षेमविधावपि ।
 प्रकृतीनां क्षयो लामो वैराग्यं चोपजायते ॥  क्षीणाः प्रकृतयो लोभ लुब्धा यान्ति विरागताम्। 341 12
 विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयम् ।।

 तस्मातप्रकृतिनां क्षयलोभविरागकाराणानि नोत्पादयेत् । उत्पन्नानि वा सद्यः प्रतिकुर्वीत ।।

 क्षीणा लुब्धा विरक्ता वा प्रकृतय इति ?--क्षीणाः पीडनोच्छेदनभयात् सद्यस्सिद्धिं[५४१] युद्धं निष्पतनं वा रोचयन्ते । लुब्धा लोभनासन्तुष्टाः परोपजापं लिप्सन्ते । विर- क्ताः पराभियोगमभ्युत्तिष्ठन्ते । तासां हिरण्यधान्यक्षय : सर्वोपघाती कृच्छ्रप्रतीकारश्च ; युग्यपुरुषक्षयो हिरण्यधान्यसाध्यः ; लोम ऐकदेशिको मुख्यायुत्तः[५४२] परार्थेषु शक्यः, प्रतिह. न्तुमादातुं वा विरागः प्रधानावग्रहसाध्यः ; निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्यनुपजाप्याश्वान्येषामनापत्सहास्तु प्रकृति- मुख्यप्रग्रहैस्तु बहुधा भिन्ना गुप्ता भवन्त्यापत्सहाश्च ॥

 सामवायिकानामपि सन्धिविग्रहकारणान्यवेक्ष्य शक्तिशौचयुक्तौ सम्भूय यायात् । शक्तिमान् हि पार्ष्णिग्रहणे[५४३] यात्रासाहाय्यदाने वा शक्तः ; शुचिस्सिद्धौ चासिद्धौ च यथा. स्थितकारीति ॥

 तेषां ज्यायसैकन द्वाभ्यां समाभ्यां वा सम्भूय यातव्य- मिति?-द्वाभ्यां समाभ्यां श्रेयः; ज्यायसा ह्यवगृहीतश्चरति समाभ्यामतिसन्धानाधिक्ये वा । तौ हि सुखौ भेदायितुम् ।  दुष्टश्चैको द्वाभ्यां नियन्तुं भेदोपग्रहं च गन्तुभिति ॥

348 3  समेनैकेन द्वाभ्यां हानाभ्यां वेति?-द्वाभ्यां हीनाभ्यां श्रेयः तौ द्विद्वि[५४४]कार्यसाधको वश्यौ च भवतः । कार्यसिद्धौ तु कृथार्था ज्यायसो गूढस्सापदेशमपसृजेत्[५४५] ।।

 अशुचेश्शुवृतात्तु प्रतीक्षेताविसर्जनात् ।
 सत्रादव[५४६] सरेऽभ्यत्तः[५४७] कळत्रमपनीय वा ।।

 समादपि हि लब्धार्थाद्विश्वस्तस्य भयं भवेत्[५४८]
 ज्यायस्त्वे चापि लब्धार्थः समो विपरिकल्प्यते ।।

 अभ्युच्चितश्चाविश्वास्यो वृद्धिश्चित्तविकारिणी।
 विशिष्टादयमप्यशं लब्ध्वा तुष्टमुखो व्रजेत् ।।

 अनंशो वा ततोऽस्याङ्के प्रगृह्य द्विगुणं हरेत् ।
 कृतार्थस्तु स्वयं नेता विसृजेत्सामवायिकान् ॥

 अपि जीयेत न जयेन्मण्डलेष्टस्तथा भवेत् ।

इति पाड्गुण्ये यातव्या मित्रयोराभिग्रहाचिन्ता क्षय

लोभविरागहेतवः प्रकृतीनां सामवायिक

विपरिमर्श पञ्चमोऽध्यायः.

आदितास्त्रिशतः

१११-१२ प्रक, संहितप्रयाणिकम्, परिपणि-

तापरिपणितापसृतसन्धयश्च.


 विजिगीषुर्द्वितीयां प्रकृतिमेवमातसन्दध्यात् । सामन्तं संहितप्रयाणे योजयेत्-~~-" त्वमितो याहि, अहमितो यास्यामि, समानो लाभ इति" ॥

 लाभसाम्ये सन्धिः । वैषम्ये विक्रमः ॥

 सन्धिः परिपणितश्चापरिपणितश्च ।।

 " स्वमेत देशं याह्यहामिम देशं यास्यामीति" परिपणितदेशः ॥ त्वमेतावन्तं कालं चेष्टस्व, अहमेतावन्तं काल चेष्टिष्य इति परिपणितकालः ॥

 त्वमेतावत्कार्य साधय, अहमेतावत्कार्य[५४९] साधयिष्यामी- ति" परिपणितार्थः ॥

 यदि वा मन्येत----" शैलवननदीदुर्गमटवीव्यवहितं छिन्नंधान्यपुरुषवीवधासारमयवसेन्धनोदकमविज्ञातं प्रकृष्टमन्यभावदे- शीयं वा सैन्यव्यायामानामलब्धभौमं वा देशं परो यास्यति, विपरीतमहं" इत्येतस्मिन् विशषे परिपाणितदेशं सन्धिमुपेयात् ।।

 यदि वा मन्येत “प्रहर्षोष्ण[५५०]शीतमतिव्याधिप्रायमुपक्षीणा हारोपभोग सैन्यव्यायामानां चौपरोधिक कार्यसाधनाना- मूनमतिरिक्तं वा कालं परश्चेष्टिष्यते, विपरतिमहम्" इत्ये345 2  तस्मिन् विशेषे परिपणितकालं सन्धिमुपेयात् ॥

 यदि वा मन्येत-"प्रत्यादेयं प्रकृतिकोपं दीर्घकालं म. हाक्षयव्ययमल्पमनर्थानुबन्धमकल्यमधर्म्यमध्य[५५१] मोदासीनविरुद्धं मित्रोपघातकं वा कार्यं परस्साधायिष्यति, विपरीतमहम्" इत्येतस्मिन् विशेषे परिपणितार्थ सन्धिमुपेयात् ॥

 एवं देशकालयोः कालकार्ययोर्देशकार्ययोर्देशकालकार्याणां चावस्थापनात् सप्तविधः परिपणितः । तस्मिन् प्रागेवारभ्य प्रतिष्ठाप्य च स्वकर्माणि, परकर्मसु विक्रमेत ॥ व्यसनत्वरावमानालस्ययुक्तमज्ञं वा शत्रुमतिसन्धातुकामो देशकालकार्याणामनवस्थापनात् “ संहितौ स्वः" इति सन्धिविश्वासेन परच्छिद्रमासाद्य प्रहरेदित्यपरिपणितः ।।

 तत्रैतद्भवति-

 सामन्तेनैव सामन्तं विद्वानायोज्य विग्रहे ।
 ततोऽन्यस्य हरेद्भूमि जित्वा[५५२] पक्ष[५५३] समन्ततः ।।
सन्धेरकृतचिकीर्षा, कृत श्लेषणं कृतविदूषणमवशीर्णक्रियाच

 विक्रमस्य प्रकाशयुद्धं कूटयुद्धं, तूष्णीयुद्धमिति, सन्धिविक्रमौ ॥

346 4  अपूर्वस्य सन्धेस्सानुबन्धैस्सामादिभिः पर्येषणं समहीनज्यायसां च यथावलमवस्थापनमकृतचिकीर्षा ॥

 कृतस्य प्रियहिताभ्यामुभयतः परिपालनं यथासम्भाषित स्य च निबन्धनस्यावर्तनं[५५४] रक्षणं च “कथं परस्मान्न भिद्येत 346 5
इति" कृतश्लेषणम् ॥

 परस्य अव [५५५] सन्धेयतां दूष्यातिसन्धानेन स्थापयित्वा व्यति-
क्रमः कृतविदूषणम् ॥

 भृत्येन मित्रेण वा दोषापसृतेन प्रतिसन्धानमवशीर्णक्रिया॥
 तस्यां गतागतश्चतुर्विधः-कारणात् गतागतः, विपरीतः,
कारणात् गतोऽकारणादागतः, विपरीतश्चेति ॥

 स्वामिनो दोषेण गतो गुणेनागतः परस्य गुणेन गतो
दोषेणागत इति कारणात् गतागतस्सन्धेयः ॥

 स्वदोषेण गतागतो गुणमुभयोः परित्यज्य अकारणात्
गतागतश्चलबुद्धिरसन्धेयः ॥

स्वामिनो दोषेण गतः, परस्मात् स्वदोषेणागत इति का-
रणात् गतोऽकारणादागतस्तर्कयितव्यः ।।

 “परप्रयुक्तः स्वेन वा दोषणापकर्तुकामः परस्योच्छेत्तार-
ममित्रं मे ज्ञात्वा प्रतिधातभयादागतः, परं वा मामुच्छेत्तुकामं
परित्यज्यानृशस्यादागतः" इति ज्ञात्वा कल्याणबुद्धिं पूज-
येदन्यथाबुद्धिमपकृष्टं वासयेत् ॥

 स्वदोषेण गतः परदोषेणागत इत्यकारणात् गतः कार- 347 4
णादागतस्तर्कयितव्यः-"छिद्रं मे पूरयिष्यत्युचितोऽयमस्य वासः
परत्रास्य जनो न रमते ; मित्र में संहितः शत्रुभिर्विग्रहीतो लु.
ब्धक्रूरादाविग्नं[५५६] शत्रुसंहिताद्वा परस्मात् " इति ज्ञात्वा यथावु
347 द्ध्यवस्थापयितव्यः॥

 कृतप्रणाशः शक्तिहानिर्विद्यापण्यत्वमाशानिर्वेदो देशलौल्य-
मविश्वासो बलवद्विग्रहो वा परियागस्थानमित्याचार्याः ॥

 भयमवृत्तिरमर्ष इति कौटिल्यः[५५७] । इहापकारी त्याज्यः परा-
पकारी सन्धेयः । उभयापकारी तर्कयितव्यः इति समानम्।।

 असन्धेयत्वेन त्ववश्यं सन्धातव्ये यतः प्रभावः ततः
प्रतिविदध्यात् ।।

 सोपकारं व्यवहितं गुप्तमायुःक्षयादिति ।
 बासयेदरिपक्षीयमवशीर्णक्रियाविधौ ॥
 विक्रामयेद्भर्तरि वा सिद्धं वा दण्डचारिणम् ।
 कुर्यादमित्राटवीषु प्रत्यन्ते वाऽन्यतः क्षिपेत् ॥
 पण्यं कुर्यादसिद्धं वा सिद्धं वा तेन संवृतम् ।
 तस्यैव दोषेणादूष्यं[५५८] परसन्धेयकारणात् ॥
 अथ वा शमयेदेनमायत्यर्थमुपांशुना ।
 आयत्यां च वधप्रेप्सुर्दृष्ट्वा हन्यागतागतम् ॥
 अरितो[५५९]ऽभ्यागतो दोषः शत्रुसंवासकारितः ।
 सर्पसंवासधर्मित्वान्नित्योद्वेगेन दूषितः ।।
 जायते प्लक्षबीजाशात् कपोतादिव शाल्मलेः ।
 उद्वेगजननो नित्यं पश्चादापि भयावहः ॥

 प्रकाशयुद्धं निर्दिष्टो [५६०] देशे काले च विभ्रमः[५६१] । 3489
 विभीषणमवस्कन्दः प्रमादव्यसनार्दनम् ।।
 एकत्र त्यागघातौ च कूटयुद्धस्य मातृका ।
 योगभूमौष[५६२] जापार्थं तूष्णींयुद्धस्य लक्षणम् ।।

इति पाडूगुग्ये सप्तमेऽधिकरणे संहितप्रयाणिकं परिपाणितापरिपणितापमृताश्च षष्ठोध्यायः. आदितश्चतुश्शत.


११३ प्रक. द्वैधीभाविकास्सन्धिविक्रमाः.


 विजिगीषुर्द्वितीयां प्रकृतिमेवमुपगृह्णीयात्--सामन्तं सामन्तेन
सम्भूय यायात् ॥

 यदि वा मन्येत-"पार्ष्णि येन ग्रहिष्यति, यातव्यं[५६३]
नाभिसरिष्यति; बलवद्वैगुण्यं मे भविष्यत्ति, वीवधासारौ
मे प्रवर्तयिष्यति,[५६४] बह्वाभाधे मेवनि[५६५] कण्टकान् मदीयष्यति
दुर्गाटव्यपसारेषु दण्डेन चरिष्यति; यातव्यमविषह्ये[५६६] दोषे
सन्धौ वा स्थापयिष्यति; लब्धलाभांशो वा शत्रूनन्यान्मे
विश्वासयिष्यतीति"
 द्वैधीभूतो वा कोशेन दण्ड दण्डेन कोशं सामन्तानाम-
न्यतमाल्लिप्सेत । तेषां ज्यायसोधिकेनांशेन समात्समेन
हीनाद्धनिनिति समसन्धिः । विपर्यये विषमसन्धिः ! तयो- 849 3
विशेषलाभादतिसन्धिः॥


3494  व्यसनिनमपायस्थाने सक्तमनर्थिनं वा ज्यायांसं हीनो

बलसमेन लाभेन पणेत । पणितस्तस्यापकारसमर्थो विक्र-
मेत । अन्यथा संदध्यात् । एवंभूतो हीनशक्तिप्रतापपूर-
णार्ंथ सम्भाव्याभिसारी मूलपार्ष्णित्राणार्थं वा ज्यायांसं
हीनो बलसमाद्विशिष्टेन लाभेन पणेत । पणितः कल्याण-
बुद्धिमनुगृह्णीयादन्यथा विक्रमेत ॥

 जातव्यसनप्रकृतिरन्ध्रमुपस्थितानर्थं वा ज्यायांसं हीनो
दुर्गमित्रप्रतिस्तब्धो वा हृस्वमध्वानं यातुकामः शत्रुमयुद्धमे-
कान्तसिद्धिं[५६७] लाभमादातुकामो बलसमाद्धिनेन लाभेन पणेत
पणितस्तस्य अपकारसमर्थो विक्रमेत; अन्यथा संदध्यात् ॥

 अरन्ध्रव्यसनो वा ज्यायान्[५६८] दुरारब्धकर्माणं भूयः क्षय-
व्ययाभ्यां योक्तुकामो दूष्यदण्डं प्रवासयितुकामो दूष्यदण्ड-
मावाहयितुकामो वा पीडनीयमुच्छेदनीयं वा हीनेन व्यथ-
यितुकामः सन्धिप्रधानो वा कल्याणबुद्धिः हीनं[५६९] लाभ
प्रतिगृह्णीयात् । कल्याणबुद्धिना सम्भूयार्थ लिप्सत; अन्यथा
विक्रमेत ॥
8504  एवं समस्सममातिस्संदध्यात् ; अनुगृह्णीयाद्वा ॥

 परानीकस्य प्रत्यनीकं मित्राटवीनां वा शत्रोर्विभूमीनां
देशिकमूलपाणित्राणार्थं वा समस्समवलेन लाभेन पणेत ।
पाणितः कल्याणबुद्धिमनुगृह्णीयात् ; अन्यथा विक्रमेत ॥


 जातव्यसनप्रकृतिरन्ध्रमेनकावरुद्धमन्यतोलभमानो वा सम. 3511

स्समवलाद्धिनेन लाभेन पणेत । पणितस्तस्यापकारसमर्थों
विक्रमेत; अन्यथा संदस्यात् ।।

 एवंभूतो वा समस्सामन्तायत्तकार्यः कर्तव्यबलो वा वलस-
माद्विशिष्टेन लाभेन पणेत । पणितः कल्याणबुद्धिमनुगृह्णीयात्
अन्यथा विक्रमेत ॥

 जातव्यसनप्रकृतिरन्ध्रमभिहन्तुकामः स्वारब्धमेकान्तसिद्घिं
वाऽस्य कर्मोपहन्तुकामो मूले यात्रायां वा प्रहर्तुकामो यात-
व्यात् भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो
याचेत । भूयो वा याचितः स्वबलरक्षार्थ दुर्वर्षमन्यदुर्ग-
मासारमटवीं वा परदण्डेन मर्दितुकामः प्रकृष्टेऽध्वनि काले
वा परदण्डं क्षयव्ययाभ्यां योक्तुकामः परदण्डेन वा विवृ-
द्धस्तमवोच्छेत्तुकामः परदण्डमादातुकामो वा भूयो दद्यात् ।।

 ज्यायांसं वा हीनं वा यातव्यापदेशेन हस्ते कर्तुकामः
परमुच्छिद्य वा तमेवोच्छेत्तुकामः त्यागं वा कृत्वा प्रत्यादातु-
कामो बलसमाद्विशिष्टेन लाभेन पणेत । पणितस्तस्या-
पकारसमर्थो विक्रमेत; अन्यथा संदध्यात् । यातव्यसंहितो
वा तिष्ठेत् । दूष्यामित्राटवीदण्डं वाऽस्यै दद्यात् ॥
जातव्यसनप्रकृतिरन्ध्रो वा ज्यायान् हीनं बलसमेन ला- 3523
भेन पणेत। पणितस्तस्यापकारसमर्थो विक्रमेत; अन्यथा
संदध्यात् ।।
3524  एवंभूतं वा हीनं ज्यायान् बलसमाद्धिनेन लाभन पणेत ।
पणितस्तस्यापकारसमर्थो विक्रमेत; अन्यथा संदध्यात् ।

 आदौ बुद्धयेत पणितः पणमानश्च कारणम् ।
 ततो वितर्क्योभयतो यतः श्रेयस्ततो व्रजेत् ॥

इति षाड्गुण्ये संहितप्रयाणिक द्वैधीभाविका

सन्धिविक्रमाः सप्तमोध्यायः

आदित पञ्चशत


११४-११५ प्रक. यातव्यवृत्तिः;

अनुग्राह्यमित्रावशेषाश्च.


 यातव्यो हि यास्यमानः[५७०] सन्धिकारणमादातुकामो विह-
न्तुकामो वा सामवायिकानामन्यतमं लाभद्वैगुण्येन पणेत । प्रप-
णितः क्षयव्ययप्रवासप्रत्यवायपरोपकारशरीराबाधांश्चास्य वर्ण-
येत्। प्रतिपन्नमर्थेन योजयेत्। वैरं वा परैर्ग्राहयित्वा विसंवादयेत्

 दुरारब्धकर्माणं भूयः क्षयव्ययाभ्यां योक्तुकामस्स्वारब्ध वा
यात्रासिद्धं[५७१] विघातयितुकामो मूले यात्रायां वा प्रतिहर्तु[५७२] कामो
यातव्यसंहितः पुनर्याचितुकामः प्रत्युत्पन्नार्थकृच्छ्रस्तस्मिन् अ.
विश्वस्तो वा तदात्वे लाभमल्पमिच्छेत् ।।
3533 आयत्यां प्रभूतं मित्रोपकारममित्रोपघातं अर्थानुबन्धमवेक्ष-


माणः पूर्वोपकारकं कारयितुकामो भूयस्तदात्वे महान्तं ला. 353 3
भमुत्सृज्यायत्यामल्पमिच्छेत् ॥

 दूष्यामित्राभ्यां मूलहरेण वा ज्यायसा विगृहीतं त्रातु-
कामस्तथाविधमुपकारं कारयितुकामः सम्बन्धविक्षी[५७३]' वा तदात्वे
च आयत्यां च लाभं न प्रतिगृह्णीयात् ॥

 कृतसन्धिरतिक्रमितुकामः परस्य प्रकृतिकर्शनं मित्रामित्रसन्धि-
विश्लेषणं वा कर्तुकामः पराभियोगाच्छङ्कमानो लाभमप्राप्तम-
धिकं वा याचेत । तमितरस्तदात्वे च आयत्यां च क्रममपे.
क्षेत । तेन पूर्वे व्याख्याताः ।

 अरिविजिगीष्वोस्तु स्वंस्वं मित्रमनुगृह्णतोः शक्यकल्यभ
व्यारम्भिस्थिरकर्मानुरक्तप्रकृतिभ्यो विशेषः। शक्यारम्भी विष-
ह्यं कर्मारभेत ; कल्यारम्भी निर्दोष ; भव्यारम्भी कल्याणोदयं
स्थिरकर्र्मा नासमाप्य कर्मोपरमते । अनुरक्तप्रकृतिः ससहाय-
त्वादल्पेनाप्यनुग्रहेण कार्यं साधयति । त एते कृतार्थाः सुखेन
प्रभूतं चोपकुर्वन्ति । अतः प्रतिलोमे नानुग्राह्यः[५७४]

 तयोरेकपुरुषानुग्रहे यो मित्रं मित्रतरं वाऽनुगृह्णाति सोऽ-
 तिसन्धत्ते। मित्रादात्मवृद्धिं हि प्रामोति। क्षयव्ययप्रवासपरो-
पकारान् इतरः ; कृतार्थश्च शत्रुर्वैगुण्यमेति ॥

मध्यमं चानु[५७५]गृह्णतोर्यो मध्यमं मित्रं मित्रतरं वाऽनुगृह्णाति सोs 354 4
तिसन्धत्ते । मित्रादात्मवृद्धिं हि प्राप्नोति, क्षयव्ययप्रवासपरोप-
354 4  कारानितरः मध्यमश्चेदनुगृहीतो विगुणः स्यादमित्रोऽतिसं.
धत्ते । कृतप्रयासं हि मध्यमामित्रमपसृतमेकार्थोपगतं प्राप्नोति
तेनोदासीनानुग्रहो व्याख्यातः ।।

 मध्यमोदासीनयोर्बलांशदाने यश्शूरं कृतास्त्रं दुःखसहमनुरक्तं
वा दण्डं ददाति, सोऽतिसन्धीयते । विपरीतोऽतिसन्धत्ते ।

 यत्र तु दण्ड. प्रतिइतस्तं वा चार्थमन्यांश्च साधयति, तत्र
मौलभृतश्रेणीमित्राटवीबलानामन्यतममलब्ध देशकालं दण्डं
दद्यात्। अमित्राटवीबलं वा व्यवहितदेशकालम्। यं तु मन्येत--
"कृतार्थों मे दण्डं गृह्णीयात् अमित्राटव्यभूभ्यनृतुषु वा वास
येदफलं वा कुर्यादिति," दण्डव्यासङ्गापदेशेननमनुगृह्णीयात्
एवमवश्यं त्वनुगृहीतव्ये तत्कालसहमस्मै दण्डं दद्यात् । आ
समाप्तेश्चैनं वासयेद्योधयेच्च बलव्यसनेभ्यश्च रक्षेत् । कृतार्था-
च्च सापदेशमपस्त्रापयेत् । दूष्यामित्राटवीदण्डं वाऽस्मै दद्यात् ।
यातव्येन वा सन्धायैनमतिसंदध्यात् ॥

समे हि लाभे सन्धिस्साद्विषमे विक्रमो मतः ।
समहीनविशिष्टानामित्युक्तस्सन्धिविक्रमः ॥

इति षाड्गुण्ये यातव्यवृत्तिरनुग्राह्यमित्रविशेषा

अष्टमोऽध्यायः

आदित षट्छतः


११६ प्रक. मित्रसन्धिः, हिरण्यसन्धिश्च.

 संहितप्रयाणे मित्रहिरण्यभूमिलाभानायुत्तरोत्तरो लाभः श्रे- 361 1
यान् । मित्रहिरण्ये हि मूमिलामाद्भवतः मित्रीहरण्यलामात
यो वा लाभः सिद्धः शेषयोरन्यतरं साधयति ॥

 "त्वं चाहं च मित्रं लभावहे" इत्येवमादिः समसन्धिः ।
'त्वं मित्रं' इत्येवमादिविषमसन्धिः तयोर्विशेषलाभादतिसन्धिः।

 समसन्धौ तु यस्सम्पन्न मित्रं मित्रकृच्छ्रे वा मित्रमवाप्नोति
सोऽतिसंधत्ते आपद्धि सौहृदस्थैर्यमुत्पादयति ।
 मित्रकृच्छ्रेऽपि नित्यमवश्यमनित्यं वश्यं वेति? "नित्यमवश्यं
श्रेयः , तद्धयनुपकुर्वदपि नापकरोति " इत्याचार्याः ।
 नेति कौटिल्यः-वश्यमनित्यं श्रेयः यावदुपकरोति ता-
वन्मित्रं भवत्युपकारलक्षणं मित्रमिति ।
 वश्ययोरपि महाभोगमनित्यमल्पभोगं वा नित्यमिति ?
"महाभोगमनित्यं श्रेयः; महाभोगमनियमल्पकालेन महदुपकु-
र्वत् महान्ति व्ययस्थानानि प्रतिकरोति" इत्याचार्या ।
 नेति कौटिल्यः --नित्यमल्पभेागं श्रेयः; महाभोगमनि 3571
त्यमुपकारभयादपक्रामति, उपकृत्य वा प्रत्यादातुपीहते ।
नित्यमल्पभोग सातत्यादल्पमुपकुर्वत् महता कालेन महदुप-
करोति।


3579  गुरुसमुत्थं महन्मित्रं लघुसमुत्थमल्पं वेति ?.-.-"गुरुसमुत्थं

महन्मित्रं प्रनापकरं भवति । यदा चोत्तिष्ठते, तदा कार्य
साधयति" इत्याचार्याः ।

 नेति कौटि[५७६]ल्यः-लघुसमुत्थमल्पं श्रेयः; लधुसमुत्थाल्पं
मित्र ंकार्यकालं नातिपातयति दौर्बल्याच्च यथेष्टभोग्यं भ.
वति नेतरत्प्रकृष्टभौमम् ।

 विक्षिप्तसैन्यमवश्यसैन्यं वेति ? “विक्षिप्तं सैन्यं शक्यं प्र-
तिसंहर्तुं वश्यत्वात् " इत्याचार्या ।
नेति कौटि[५७७]‌ल्यः-अवश्यसैन्यं श्रेयः अवश्यं हि शक्यं
सामादिभिर्वश्यं कर्तुं ; नेतरत्कार्यव्यासक्तं प्रतिसंहर्तुम् ।
 पुरुषभोग हिरण्यभोगं वा मित्रमिति? "पुरुषभोग[५७८] मित्रं
श्रेयः पुरुषभागं मित्रं प्रतापकरं भवति । यदा चोति-
ष्ठते तदा कार्य साधयति" इत्याचार्याः ।

 नेति कौटि[५७९] ल्यः--हिरण्यभोगं मित्रं श्रेयः ; नित्यो[५८०] हिर-
ण्येन योगः कदाचिद्दण्डेन दण्डश्च हिरण्येनान्ये[५८१] च कामाः
प्राप्यन्त इति ।

 हिरण्यभोगं भूमिभोगं वा मित्रमिति ?---" हिरण्यभोगं
मतिमत्त्वात् सर्वव्ययप्रतीकारकरम्" इत्याचार्याः ।
358 2  नेति कौटि[५८२]ल्यः-"मित्रहिरण्ये हि भूमिलाभाद्भवतः"
इत्युक्तं पुरस्तात् तस्माभूमिभोगं मित्रं श्रेय इति ।


 तुल्ये पुरुषभोगे विक्रमः क्लेशसहत्वमनुरागः सर्वबललामो वा 868 8

मित्रकुलाद्विशेषः।
 तुल्ये हिरण्यभोगे पार्थितार्थता प्राभूत्यमल्पभयासता सा.
तत्याच्च विशेषः ।
 तत्रेतद्भवति--

 नित्यं वश्यं लघूत्थानं पितृपितामहं महत् ।
 अद्वैध्यं चेति सम्पन्नं मित्रं पाइगुण्य[५८३]'मुच्यने ।।
 ऋते यदर्थं प्रणयाद्रक्ष्यते यश्च[५८४] रक्षति ।
 पूर्वोपचितसम्बन्धं तन्मित्रं नित्यमुच्यते ।।
 सर्वचित्रमहाभोगं त्रिविध वश्यमुच्यते ।
 एकतोभोग्युभयतः सर्वतोभोगि चापरम् ।।
 आदातृ वा दात्रपि वा जीवत्यरिषु हिंसया ।
 मित्रं नित्यमवश्यं तद्दुर्गाटव्यपसारि[५८५] च ।।
 अन्यतो विगृहीतं वा लघुव्यसनमेव वा।
 संधत्ते चोपकाराय तत् मित्रं वश्यमध्रुवम् ॥
 एकार्थेनार्थसम्बन्धमुमकार्यविकारि[५८६] च ।
 मित्रभाधि[५८७] भवत्येतान्मित्रमद्वैध्मापदि ॥
 मित्रभावाद्ध्रुवं मित्रं शत्रुसाधारणाच्चलम्[५८८]
 न कस्यचिदुदासीनं द्वयोरुभयभावि तत् ॥

 विजिगीषोरमित्रं यन्मित्रमन्तार्धतां गतम् ।
 उपकारे निविष्टं वा शक्तं वाऽनुपकारि तत् ॥
 पियं परस्य वा रक्ष्यं पूज्यं सम्बन्धमेव वा ।
 अनुगृह्णाति यन्मित्रं शत्रुसाधारणं हि तत् ॥
 प्रकृष्टभौमं संतुष्टं बलवच्चालसं च यत् ।
 उदासीनं भवत्येतद्वयसनादवमानितम् ॥
 अरेर्नेतुश्च यदृद्धिं दौर्बल्यादनुवर्तते ।
 उभयस्याप्यविद्विष्टं विद्यादुभयभावि तत् ॥
 कारणाकरणध्वस्त कारणाकरणागतम् ।
 यो मित्रं समुपेक्षेत स मृत्युमुपगृहति ।।

 क्षिप्रमल्पो लामाश्चिरान्महानिति वा--"क्षिप्रमल्पो लाभः
कार्यदेशकालसम्पादकः श्रेयान्" इत्याचार्याः ।

 नेति कौटिल्य:-चिरादविनिपाती बीजसधर्भा महान् लाभः
श्रेयान्विपर्यये पूर्वः।

 एव दृष्ट्वा ध्रुवे लाभे लाभांशे च गुणोदयम् ।
 स्वार्थसिद्धिपरो यायात्संहितस्सामवायिकैः ॥

359 11

इति षाड्गुण्ये मित्राहरण्यभूमिकर्मसन्धौ मित्रसन्धिः

हिरण्यसन्धि नवमोध्याय,,

आदितः सप्तशत



११३ प्रक भूमिसन्धिः


 "त्वं चाहं च भूमि लभावहे " इति भूमिसन्धिः।
 तयोर्यः प्रत्युपस्थितार्थ[५८९] सम्पन्नां भूमिमवाप्नोति सोऽतिसं.
धत्ते । तुल्ये सम्पन्नालाभे यो बलवन्तमाक्रम्य भूमिमवाप्नोति
सोऽतिमसंधत्ते भूमिलाभं शत्रुकर्शन प्रतापं च हि प्राप्नोति ।
दुर्वलाभूमिलाभे सत्यं मौन्दर्य[५९०] भवति। दुर्बल एव च भूमिलाभः
तत्सामन्तश्च मित्रममित्रभाव गच्छति ।

 तुल्ये बलीयस्त्वे यस्स्थितशत्रुमुत्पाट्य भूमिमवाप्नोति सोति-
संधत्ते ; दुर्गावाप्तिर्हि स्वभूमिरक्षणं मित्राटवीप्रतिषेधं च करोति ।

 चलाामित्रात् भूमिलाभे शक्यसामन्ततो विशेषः; दुर्बलसा-
मन्ता हि क्षिप्राप्यायनयोगक्षेमा भवन्ति। विपरीता बलवत्सा-
मन्ता कोशदण्डावच्छेदेन नीच[५९१] भूमिर्भवति ।।

 सम्पन्ना नित्यामित्रा मन्दगुणा वा भूमिरानित्यामित्रेति -
"सम्पन्ना नित्यामित्रा श्रेयसी भूमिः, सम्पन्ना हि कोश
दण्डौ सम्पादयति । तौ चामित्रप्रतिघातकौ" इत्याचार्याः ।

 नेति कौटिल्यः[५९२]-नित्यामित्रालाभेभूयांश्छत्रुलाभो भवति। नि-
त्यश्च शत्रुरुपकृते चापकृते च शत्रुरेव भवति अनित्यस्तु शत्रुरुपका.
रादनपकारद्वा शाम्यति। यत्या हि भूमेर्बहुदुर्गाश्चोरगणैर्म्लेंच्छा- 361 1
टवीभिर्वा नित्याविरहिताः प्रत्यन्तास्सा नित्यामित्रा विपर्यये
त्वनित्यामित्रेति ।


 अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिरिति ?----

अल्पा प्रत्यासन्ना श्रेयसी सुखा हि प्राप्तं पालयितुमभिसा-
रयितुं च भवति विपरीता व्यवहिता।

 व्यवहिताव्यवहितयोरपि दण्डधारणाऽऽत्मधारणा वा भूमि-
रिति ?-आत्मधारणा श्रेयसी; सा हि स्वसमुत्थाभ्यां
कोशदण्डाभ्यां धार्यते। विपरीता दण्डधारणा दण्डस्थानामीति।

 बालिशात्प्राज्ञाद्वा भूमिलाभ इति-बालिशाद्भूमिलाभः
श्रेयान् । सुप्राप्यानुपाल्या हि भवत्यपत्यादेया च । विपरीता
प्राज्ञादनुरक्तेति ।

 पीडनीयोच्छेदनीययोरुच्छेदनीयाद्भूमिलाभः श्रेयान् । उ.
च्छेदनीयो ह्यनपाश्रयो दुर्बलापाश्रयो वाऽभियुक्तः कोशदण्डा-
वादायापसर्तुकामः प्रकृतिभिस्त्यज्यते । न पीडनीयो दुर्गमित्र
प्रतिस्तब्ध इति ।

 दुर्गप्रतिस्तब्धयारेपि स्थलनदीदुर्गीयाभ्यां स्थलदुर्गीयात् भू-
मिलाभः श्रेयान् । स्थलीयं[५९३] हि सुरोधावमर्दा स्कन्दमनिस्रावी
शत्रु च नदीदुर्गं तु द्विगुणक्लेशकरमुदकं च पातव्यं वृत्तिकरं
चामित्रस्य ।

 नदीपर्वतदुर्गीयाभ्यां नदीदुर्गीयाद्भूमिलाभः श्रेयान्। नदी-
दुर्ग हि हस्तिस्तम्भसङ्क्रमसेतुबन्धनौभिस्साध्यमनित्यगाम्भीर्य-
मपस्राव्युदकं च; पार्वतं तु- स्वारक्षं दुरवरोधि कृच्छा-


रोहणं भग्ने चैकस्मिन् न सर्ववधः; शिलापक्षप्रमोक्षश्च महा- 362 1

पकारिणाम् ।

निम्नस्थलयोधिभ्यो निन्मयोधिभ्यो भूलाभः' श्रेयान् । नि-
म्नयोधिनो ह्युपरुद्धदेशकालाः; स्थलयोधिनस्तु सर्वदेशकाल-
योधिनः ।

खनकाकाशयोधिभ्यः खनकेभ्यो भूमिलामः[५९४] श्रेयान् ! ख.
नका हि खातेन शस्त्रेण चोभयथा युध्यन्ते । शस्त्रेणैवाकाश-
योधिनः।

एवंविधभ्यः पृथिवीं लभमानोऽर्थशास्त्रवित् ।
संहितेभ्यः परेभ्यश्च विशेषमधिगच्छति ॥

इति षाड्गुण्ये मित्राहरण्यभूमिकर्मसन्धौ

भूमिसन्धिः दशमोध्यायः

आदितोऽष्टशत


११६ प्रक, अनवसितसन्धिः,


 'त्वं चाहं च शून्यं निवेशयावहे' इत्यनवासितसान्धः । त.
योर्यः प्रत्युपस्थितार्थों यथोक्तगुणां भूमि निवेशयति सोऽ-
तिसंधत्ते ।
 तत्रापि स्थलमौदकं वेति ?. ..महतः स्थलादल्पमौदक श्रे- 363 1
यस्सातत्यादवस्थितत्वाञ्च फलानाम् । स्थलयोरपि प्रभूतपूर्वा-


परसस्यमल्पवर्षपाकमसक्तारम्भं श्रेयः । औदकयोरपि धान्य.
वापमधान्यवापाच्छ्रेयः । तयोरल्पबहुत्वे धान्यकान्तादल्पान्म-
हृदधान्यकान्तं श्रेयः । महत्यवकाशे हि स्थाल्याश्वानूप्याश्चौ-
षधयो भवन्ति । दुर्गादीनि च कर्माणि प्राभूत्येन क्रियन्ते ।
कृत्रिमा हि भूमिगुणाः ।

 खनिधान्य भोगयोः खनिभोगः कोशकरः ; धान्यभोगः को-
शकोष्ठागारकरः, धान्यमूल्या[५९५]' हि दुर्गादीनां कर्मणामारम्भः ;
महाविषयविक्रयो वा खानभोगः श्रेयान् ॥

 "द्रव्यहस्तिवनभोगयोर्द्रव्यवनभोगः सर्वकर्मणां योनिः म.
भूतनिधानक्षमश्च । विपरीतो हस्तिवनभोग इत्याचार्याः ॥

 नेति कौटि[५९६]ल्यः-शक्यं द्रव्यवनमनेकमनेकस्यां भूमौ वा-
पयितुं न हस्तिवनं ; हस्तिप्रधानो हि परानीकवध इति ॥

 वारिस्थलपथभागयोरनित्यो वारिपथभोगो नित्यस्स्थल-
पथभोग इति ॥

 भिन्नमनुष्या श्रेणीमनुष्या वा भूमिरिति ?--भिन्नमनुष्या
श्रेयसी ! भिन्नमनुष्या भोग्या भवत्यनुपजाप्या चान्येषाम् ।
अनापत्सहा तु विपरीता श्रेणीमनुष्या कोपे महादोषः ॥

 तस्यां चातर्वण्याभिनिवेशंप्राश्रे
यसी बाहुल्यात् ध्रुवत्वाच्च । कृष्याः कर्षणवतीः कुष्या


चान्येषां चारम्भाणां प्रयोजकत्वात् । गोरक्षवती पण्य 3643

निचयर्णानुग्रहादाढयवणिग्वती भूमिगुणानामपाश्रयः श्रेयान्।।
 दुर्गापाश्रया पुरुषापाश्रया वा भूमिरिति ?-पुरुषापाश्रया
श्रेयसी । पुरुषवद्धि राज्यम् । अपुरुगा गौर्वन्ध्येव किं
दुहीत ।।

 महाक्षयव्ययनिवेशात्तु भूमिमवाप्तुकामः पूर्वमेव क्रेतारं
पणेत । दुर्बलमराजवीजिनं निरुत्साहमपक्षमन्यायवृत्तिं व्यस-
निन दैवप्रमाणं यत्किंञ्चनकारिणं वा ।।

 महाक्षयव्ययानिवेशायां हि भूमौ दुर्वलोऽराजबीजी निविष्टस्स-
गन्धाभिः[५९७] प्रकृतिभिस्सह क्षयव्ययेनावसीदति । बलवानराजबी-
जी क्षयभयादसगन्धाभिः प्रकृतिभिस्त्यज्यते ।
 निरुत्साहस्तु दण्डवानपि दण्डस्याप्रणेता सदण्डः क्षयव्ययेना-
वभज्यते ।  कोशवानप्यपक्षः क्षयव्ययानुग्रहहीनत्वान्न कुतश्चित्प्राप्नोति।
 अन्यायत्ति निविष्टमप्युत्थापयेत् स कथमनिविष्टं निवेशयेत् ।
तेन व्यसनी व्याख्यातः।
 दैवप्रमाणो मानुषहीनो निरारम्भो विपन्नकमारम्भो वाऽव-
सीदति ।
 यत्किञ्चनकारी न किञ्चिदासादयति। स चैषां पापिष्ठतमो 365 1
भवति ।


 यत्किञ्चिदारभमाणो हि विजिगीषो कदाचिच्छिद्रमासा-

दयेत्" इत्याचार्याः ।  " यथा छिद्र तथा विनाशमप्यासादयेत्” इति कौटिल्यः । तेषामलाभे यथा पार्ष्णिग्राहोपग्रहे वक्ष्यामस्तथा भूमिमव-
स्थापयेदित्यभिहितसन्धिः ।

 गुणवतीमादेयां वा भूमिं वलवता क्रयेण याचितस्सन्धिमव
स्थाप्य दद्यादित्यनिभृतसन्धिः ।।

 समेन वा याचितः कारणमवेक्ष्य दद्यात-"प्रत्यादेयो मे
भूमिर्वश्या वाऽनया प्रतिबद्धः परो मे वश्यो भविष्यति भूमिवि
क्रयाद्वा मित्राहिरण्यलाभः कार्यसामर्थ्यकरो मे भविष्यति इति।
तेन हीनः क्रेता व्याख्यातः।

एवं मित्रं हिरण्यं च सजनामजनां च गाम् ।
लभमानोऽतिसंधत्ते शास्त्रावित्सामवायिकान् ॥

इति षाड्गुण्ये मित्रहिरण्यभूमिकर्मसन्धौ अनवसितसन्धिः

एकादशोऽध्यायः

आदितो नवशतः


१९६-प्रक, कर्मसन्धिः ,


 "त्वं चाहं च दुर्ग कारयावहे ' इति कर्मसन्धिः ।
तयोर्यो दैवकृतमविषह्यमल्पव्ययारम्भं दुर्ग कारयति सोऽति
संधत्ते।


 तत्रापि स्थलनदीपर्वतदुर्गाणामुत्तरोत्तरं श्रेयः। 366 4

 सेतुबन्धयोरप्याहार्योदकात्सहोदकश्श्रेयान्। सहोदकयोरपि
 प्रभूतवापस्थानः श्रेयान् ।

 द्रव्यवनयोरपि यो महत्सारवद्रव्याटवीकं विषयान्ते नदीमा-
तृकं द्रव्यवनं छेदयति, सोतिमंधत्ते । नदीमातृकं हि स्वाजी.
वमपाश्रयश्च आपदि भवति ।

 हस्तिमृगवनयोरपि यो बहुशूरमृगं दुर्बलप्रतिवेशमनन्तावक्लेशि
विषयान्ते हस्तिवनं बध्नाति, सोतिसंधत्ते ।

 तत्रापि---" बहुकुण्ठाल्पशूरयोरल्पशूरं श्रेयः । शूरेषु हि
युद्धम् । अल्पाश्शूरा बहून् अशूरान् भञ्जन्ति ते भग्नास्वसैन्याव-
घातिनो भवन्ति" इत्याचार्याः।

 नेति कौटि[५९८]ल्यः-कुण्ठा बहवः, श्रेयांसः स्कन्ध[५९९]विनियोगाद-
नेकं कर्म कुर्वाणाः स्वेषामपाश्रया युद्ध परेषां दुर्धर्षा विभीष-
णाश्च । बहुषु हि कुण्ठेषु विनयकर्मणा शक्यं शौर्यमाधातुं न
त्वेवाल्पेषु शूरेषु बहुत्वमिति ।

 खन्योरपि यः प्रभूतसारामदुर्गमार्गामल्पव्ययारम्मा खनिं
खानयति, सोतिसंधत्ते।

 तत्रापि-महासारमल्पमल्पसारं वा प्रभूतामिति ? महासा- 367 3
रमल्पं श्रेयः वज्रमणिमुक्तापवाळहेमरूप्यधातुर्हि प्रभूतमल्पसार-
मत्यर्धेण ग्रसते " इत्याचार्याः ।


 नेति कौटिल्य -चिरादल्पो महासारस्य क्रेता विद्यते ।

प्रभूतस्सातत्यादल्पसारस्य ।

 एतेन वणिक्पथो व्याख्यातः ।

 तत्रापि---“वारिस्थलपथयोर्वारिपथः श्रेयान् , अल्पव्यय-
व्यायामः प्रभूतपण्योदयश्च" इत्याचार्याः ।

 नेति कौटिल्यः-संरुद्धगतिरसार्वकालिकः प्रकृष्टमययोनि-
र्निष्प्रतिकारश्च वारिपथ । विपरीतः स्थलपथः ।

 वारिपथे तु कूलसंयानपथयोः कूलपथः पण्यपट्टणबाहुळ्या
च्छे्यान्नदीपथो वा सातत्याद्विषह्याबाधत्वाच्च ।।
स्थलपथेऽपि-"हैमवतो दक्षिणापथाच्छ्रेयान् हस्त्यश्वगन्धद-
न्ताजिनरूप्यसुवर्णपण्यास्सारवत्तरा" इत्याचार्या ।

 नेति कौटि[६००]ल्य'-कम्बळाजिनाश्वपण्यवर्जाः शङ्खवज्रमणि-
मुक्तास्सुवर्णपण्याश्च प्रभूततरा दाक्षिणापथे ।

 दक्षिणापथेऽपि बहुखनिस्तारपण्य. प्रसिद्धगतिरल्पव्यायामो

 वा वणिक्पथः श्रेयान् । प्रभूतविषयो वा फल्गुपण्यः।

 तेन पूर्वः पश्चिमश्च वणिक्पथो व्याख्यातः ।

 तत्रापि चक्रपादपथयोश्चक्रपथो विपुलारम्भत्वाच्छ्रेयान् देश
कालसम्भावनो वा खरोष्ट्रपथः ।
 आभ्यामंसपथो व्याख्यातः।


 परकर्मोदयो नेतु क्षयो वृद्धिविपर्यये ।

 तुल्ये कर्मपथे स्थानं ज्ञेयं स्वं विजिगीषुणा ।।

 अल्पागमातिव्ययता क्षयो वृद्धिर्विपर्यये ।
 समायव्ययता स्थानं कर्मसु ज्ञेयमात्मन' ॥

 तस्मादल्पव्ययारम्भं दुर्गादिषु महोदयम् ।
 कर्म लब्ध्वा विशिष्ट स्यादित्युक्ताः कर्मसन्धयः ।।

 इति षाड्गुण्ये मित्रहिरण्यभूमिकर्मसन्धौ कर्मसन्धि-

द्वादशोऽध्यायः

आदितो दशशत


११७ प्रक. पार्ष्णिग्राहचिन्ता.


 संहत्यारिविजिगीष्वोरमित्रयोः पराभियोगिनोः पार्ष्णि
गृह्णतोर्यश्शक्तिसम्मन्नत्य पार्ष्णि गृह्णाति, सोऽतिसंधत्ते श-
क्तिसम्पन्नो ह्यमित्रमुच्छिद्य पार्ष्णिग्राहमुच्छिन्द्यात् --न हीन-
शक्तिर्लब्धलाभ[६०१] इति ।

 शक्तिसाम्ये यो विपुलारम्भस्य पार्ष्णि गृह्णाति, सोड.
तिसंधत्ते विपुलारम्भो ह्यमित्रमुच्छिद्य पाणिग्राहमुच्छिन्द्या-
न्नाल्पारम्भः सक्तचक्र इति ।
 आरम्भसाम्ये यः सर्वसंदोहेन प्रयातस्य पार्ष्णि गृह्णा- 369 3


ति, सोऽतिसंधत्ते शून्यमूलो ह्यस्य सुकरो भवति, नैकदे-

शबलप्रयातः कृतपाणिप्रनिविधान इति ।

 बलोपादानसाम्ये यश्चलामित्रं प्रयातस्य पार्ष्णि गृह्णाति,
सोतिसंधत्ते चलामित्रं प्रयातो हि सुखेनावाप्तासिद्धिः पा.
र्ष्णिग्राहमुच्छिन्द्यान्न स्थितामित्रं प्रयातोऽसौ हि दुर्गप्रतिहतः
पार्ष्णिग्राहे च प्रतिनिवृत्तस्थितेनामित्रेणावगृह्यते ।

 तेन पूर्वे व्याख्याताः ।

 शत्रुसाम्ये यो धार्मिकाभियोगिनो पार्ष्णिं गृह्णाति सो-
तिसंधत्ते । धार्मिकाभियोगी हि स्वेषां च द्वेष्यो भवति ।
अधार्मिकाभियोगी सम्प्रियः ।

 तेन मूलहरतादात्विककदर्याभियोगिनां पाणिग्रहणं व्या-
ख्यातम् ।

 मित्राभियोगिनोः पार्ष्णिग्रहणे त एव हेतवः ।

 मित्रमामित्रं चाभियुञ्जानयोर्यों मित्रभियागिनः पार्ष्णि गृह्णा-
ति सोऽतिसंधत्ते । मित्राभियोगी हि सुख्नेनावाप्तसन्धिः
पार्ष्णिग्राहमुच्छिन्द्यात् । सुकरो हि मित्रेण सन्धिर्नामित्रेणेति ।


 मित्रममित्रं चोद्धरतोर्यो मित्रोद्धारिणः पार्ष्णि गृह्णाति,
सोऽतिसंधत्ते। वृद्धामित्रो ह्यमित्रोद्धारी पार्ष्णिग्राहमुच्छिन्द्या-
न्नेतरः स्वपक्षोपघाती।

 तयोरलब्धलाभावगमने यस्यामित्रो महतो लाभात् वियु-
 क्तः क्षयव्ययाधिको वा, म पार्ष्णिग्राहोतिसंधत्ते ! लब्ध- 370*5
लाभावगमने यस्यामित्रो लाभेन शक्तया हीनः, स पा.
र्ष्णिग्राहोऽतिसधत्ते ।

 यस्य वा यातव्यः शत्रोविग्रहापकारस्समर्थस्स्यात्पार्ष्णिग्रा-
हयोरपि यश्शङ्कयारम्भवलोपादानाधिकस्स्थितशत्रुःपार्श्वस्थायी
वा सोतिसवत्ते । पार्श्वस्थायी हि यातव्याभिसारो मूलाबा-
धकश्च भवति । मूलाबाधक एव पश्चात्स्थायी ।

 

पार्ष्णिग्राहास्त्रयो ज्ञेयाश्शत्रोश्चेष्टानिरोधकाः ।
सामन्तात्पृष्ठतो वर्ग' प्रतिवेशौ च पार्श्वयोः ।।

 

अरेर्नेतुश्च मध्यस्थो दुर्बलोऽन्तार्धरुच्यते ।
प्रतिघातो बलवतो दुर्गाटव्यवसारवान् ॥

 मध्यमं त्वरिविजिगीष्वोर्लिप्समानयोर्मध्यमस्य पार्ष्णि गृह्णतो
लब्धलाभावगमने यो मध्यमं मित्राद्वियोजयति, अमित्रं च
मित्रमाप्नोति, सोतिसंधत्ते । सन्धेयश्च शत्रुरुपकुर्वाणो न मित्रं
मित्राभावादुत्क्रान्तम् ।

 तेनोदासीनलिप्सा व्याख्याता ।

 पार्ष्णिग्रहणाभियानयोस्तु मन्त्रयुद्धादभ्युञ्चयः ।

 "व्यायामयुद्धे हि क्षयव्ययाभ्यां उभयोरवृद्धिः। जित्वाऽपि
हि क्षीणदण्डकोशः पराजितो भवति" इत्याचार्याः ।


 नेति कौटिल्य - सुमहताऽपि क्षयव्ययेन शत्रुविनाशोऽभ्यु-

पगन्तव्यः।

 तुल्ये क्षयव्यये यः पुरस्तादृूप्यबलं घातयित्वा निश्शल्यः पश्चाद्वश्यबलो युध्येत, सोतिसंधत्ते । द्वयोरपि पुरस्ताद्दूष्य- बलधातिनोर्यो बहुलतरं शक्तिमत्तरमत्यन्तदूष्यं च घातयेत्,' सोऽतिसंधत्ते ।

 तेनामित्राटवीवलघातो व्याख्यातः।

 

पाणिग्राहोऽभियोक्क्ता वा यातव्यो वा यदा भवेत् ।
विजिगीषुस्तदा तत्र नेत्रमेतत्समाचरेत् ॥

 

पार्ष्णिग्राहो भवेन्नेता शत्रोर्मित्राभियोगिनः ।
विग्राह्य पूर्वमाक्रन्द पार्ष्णिग्राहाभिसारिणा ॥

 

आक्रन्देनाभिञ्जानः पार्ष्णिग्राहं निवारयेत् ।
तथाऽऽक्रन्दाभिसारेण पार्ष्णिग्राहाभिसारिणम् ॥

 

अरिमित्रेण मित्रं च पुरस्तादवघट्टयत् ।
मित्रमित्रमरेश्चापि मित्रमित्रेण वारयेत् ।

 

मित्रेण ग्राहयेत्पार्ष्णिभियुक्तोऽभियोगिनः ।
मित्रमित्रेण चाक्रन्दं पार्ष्णिग्राहान्निवारयेत् ॥

 

एवं मण्डलमात्मार्थ विजिगीषुनिवेशयेत् ।
पृष्ठतश्च पुरस्ताच्च मित्रप्रकृतिसम्पदा ॥


कृत्स्ने च मण्डले नित्यं दूतान् गूढांश्च वासयेत् ।
मित्रभूतस्सपत्नानां हत्वा हन्या च संवृतः ॥

असंवृतस्य कार्याणि प्राप्तान्यपि विषेशतः ।
निस्संशय विपद्यन्ते भिन्नप्लव इवोदधौ ॥

इति षाड्गुण्ये पाणिग्राहचिन्ता त्रयोदशोऽध्यायः

आदित एकादशशत


१३ प्रक. हीनशक्तिपूरणम्.


 सायवायिकैरेवमभियुक्तो विजिगीषुर्यस्तेषां प्रधानस्तं ब्रू-
यात्--"त्वया मे सन्धि ; इदं हिरण्य ; अह च मित्रं , द्विगुणा
ते वृद्धिः, नार्हस्यात्मक्षयेण मित्रमुखानमित्रान् वर्धयितुम् ।
एते हि वृद्धास्त्वामेव परिभविष्यन्ति" इति ॥

 भेदं वा ब्रूयात्----"अनपकारो यथाऽहोतैस्सम्भूयाभियुक्तः
तथा वामप्येते सहितबलास्स्वस्था व्यसने वाऽभियोक्ष्यन्ते; बलं
हि चित्तं विकरोति; तदेषां विघाताय" इति ।

 भिन्नेषु प्रधानमुपगृह्य हीनेषु विक्रमयेत् । हीनाननुग्राह्य
वा प्रधाने । यथा वा श्रेयोभिमन्येत, तथा वैरं वा
परैर्ग्राहयित्वा विसंवादयेत् । फलभूयस्त्वेन वा प्रधानमुपजाप्य
सन्धिं कारयेत् ॥

अथोभयवेतनाः फलभूयस्त्वं दर्शयन्तस्सामायिकान् “अ- 873 3
तिसंहितास्स्थं" इत्युदृूषयेयुः ॥
 दुष्टेषु सन्धि दूषयेत् । अथोभयवेतना भूयो भेदमेषां कुर्युः
"एवं तद्यदस्माभिर्दर्शितम्" इति ॥

 भिन्नष्वन्यतमोपग्रहेण वा चेष्टेत !

 प्रधानभावे सामवायिकानामुत्साहायितारं स्थिरकर्माणमनु-
रक्तप्रकृति लोभाद्भयाद्वा सातमुपागतं विजगीषोर्भीतं रा.
ज्यप्रतिसम्बन्ध मित्र चलामित्रं वा पूर्वीन्यतराभावे साधयेत् ।।

 उत्साहायतारमात्मनिसर्गेण स्थिरकर्माणं सान्त्वप्रणिपातेन
अनुरक्तप्रकृतिं कन्यादानयौवनाभ्यां लुब्धमंशद्वैगुण्येन भीतमेभ्यः
कोशदण्डानुग्रहेण स्वतोभीतं विश्वासयेत् (प्रतिभूप्रदानेन राज्य-
प्रतिसम्बन्धमेकीभावोपगमनेन मित्रमुभयतः प्रियहिताभ्यामुप-
कारत्यागेन वा चलामित्रमवधृतमनपकारोपकाराभ्याम्) !!

 यो वा यथायोगं भजेत, तं तथा साधयेत् ॥

 सामदानभेददण्डैर्वा यथाऽऽपत्सु व्याख्यास्यामः ॥

 व्यसनोपघातत्वारतो वा कोशदण्डाभ्यां देशे काले कार्ये
वाऽवधृत सन्धिमुपेयात् । कृतसन्धिहीनमात्मानं प्रतिकुर्वीत ।
पक्षे हीनो बन्धु मित्रपक्षं कुर्वीत । दुर्गमविषह्यं वा दुर्ग-
मित्रप्रतिस्तब्धो हि स्वेषां परेषां च पूज्यो भवति ।।
 मन्त्रशक्तिहीनः प्राज्ञपुरुषोपचयं विद्यावृद्धसंयोगं वा कुर्वीत
तथा हि सच्छे्यः प्राप्नोति ॥


 प्रभवहीनः प्रकृतियोगक्षेमसिद्धौ यतेत ॥

 जनपदस्सर्वकर्मणां योनि ; ततः प्रभवः तस्य स्थान-
मात्मनश्च आपदि दुर्गम् ॥

 सेतुबन्धस्सस्यानां योनिः , निसानुषक्तो हि वर्षगुणलाभः
सेतुवापेषु ॥
 वणिक्पथः परातिसन्धानस्य योनिः । वणिक्पथेन हि
दण्डगूढपुरुषातिनयनं शस्त्रावरणयानवाहनक्रयश्च क्रियेत । प्र.
वेशो निर्णयनं च ॥

 खनिस्सङ्गामोपकरणानां योनिः ॥
 द्रव्यवनं दुर्गकर्मणां ; यानरथयोश्च ।।
 हस्तिवनं हस्तिनाम् ।।
 गवाश्वरथोष्ट्राणां च व्रजः ॥
 तेषामलामे बन्धुमित्रकुलेभ्यः समार्जनं उत्साहहीनश्रेणी-
प्रवीरपुरुषाणां चोरगणाटविकम्लेच्छजातानां परापकारिणां
गूढपुरुषाणां च यथालाभमुपचयं कुर्वीत ॥

 परमित्रा(श्रा)प्रतीकारमाबलीयसं वा परेषु प्रयुञ्जीत ॥
एवं पक्षेण मन्त्रेण द्रव्येण च बलेन च ।
सम्पन्नः प्रतिनिगच्छेत् परावग्रहमात्मनः ।।

इति षाड्गुण्ये हीनशक्तिपूरणं चतुर्दशोऽध्यायः

आदितो द्वादशशतः


११९ १२० प्रक. बलवता विगृह्योपरोधहेतवः,

दण्डोपनतवृत्तं च, .


 दुर्बलो राजा बलवताऽभियुक्त. तद्विशिष्टवलमाश्रयेत, यमि
तरो मन्त्रशक्तया नातिमंदध्यात् । तुल्यमन्त्रशक्तीनां आ-
यत्तसम्पदो वृद्धसंयोगाद्वा विशेष ॥

 विशिष्टबलाभावे समबलैस्तुल्यबलसङ्ख्यैर्वा वलवतस्सम्भूय
तिष्टेत्, यावन्न मन्त्रप्रभावशक्तिभ्यामतिसंदध्यात् । तुल्यमन्त्र
प्रभावशक्तीनां विपुलारम्भतो विशेष ॥

 समबलाभावे हीनबलैक्शुचिभिरुत्साहिभिः प्रत्यनीकभूतैर्बल-
वतस्सम्भूय तिष्टेत्, यावन्न मन्त्रप्रभावोत्साह शक्तिभिरनिसंद-
ध्यात् । तुल्योत्साहशक्तीनां स्वयुद्धभूमिलाभाद्विशेषः । तुल्य-
भूमीनां स्वयुद्धकाललाभाद्विशेषः । तुल्यदेशकालानां युग्यश
स्त्रावरणतो विशेषः।

 सहायाभावे दुर्गमाश्रयेत, यत्रामित्रः प्रभूतसैन्योपि भक्त.
यवसेन्धनोदकोपरोधं न कुर्यात् । क्षय'व्ययाभ्यां युज्येत ।
तुल्यदुर्गाणां निचयापसारतो विशेषः । निचयापसारस-
म्पन्नं हि मनुष्यदुर्गमिच्छेदिति कौटिल्यः । तदभिः कारणैरा
श्रयेत।


 

"पार्ष्णिग्राहासारं मध्यममुदासीनं वा प्रतिपादयिष्यामि । 376 4
सामन्ताटविकतत्कुलीनावरुद्धानामन्यतमेनास्य राज्यं हारयि-
ष्यामि पातयिष्यामि वा ! कृत्यपक्षोपग्रहेण वाऽस्य दुर्गे राष्ट्रे
स्कन्धावारे वा कोप समुत्थापयिष्यामि। शस्त्राग्निरसप्रणि-
धानरौपनिषदिकैर्वा यथेष्टमासन्नं हनिष्यामि। स्वयमधिष्ठितेन वा
योगप्रणिधानेन क्षयव्ययमेनमुपनेष्यामि । क्षयव्ययप्रवासोप
नप्ते वाऽस्य मित्रवर्गे सैन्ये वा क्रमेणोपजापं प्राप्स्यामि ।
वीवधासारपसारवधेन वाऽस्य स्कन्धावारावग्रहं करिष्यामि ।
दण्डोफ्नयेन वाऽस्य रन्ध्रमुत्थाप्य सर्वसन्दोहेन प्रहरिष्यामि ।
प्रतिहतोत्साहेन वा यथेष्टं सन्धिमवापश्यामि मयि प्रतिबन्धस्य
वा सर्वतः कोपाः समुत्थात्यन्ति । निरासारं वाऽस्य मूलामि--
त्राटवीदण्डैरुद्धातायिष्यामि । महतो वा देशस्य योगक्षेममिह-
स्थः पालयिष्यामि । स्वविक्षिप्तं मित्रविक्षिप्तं वा मे सैन्य-
मिहस्थस्यैकस्थमविषह्यं भविष्यति । निम्नखातरात्रियुद्धविशा-
रदं वा मे सैन्यं पथ्यावाधमुक्तमासन्ने कर्मणि करिष्यति । वि.
रुद्धदेशकालमिहागतो वा स्वयमेव क्षयव्ययाभ्यां न भविष्य
ति। महाक्षयव्ययाभिगम्योऽयं देशो दुर्गाटव्यपसारबाहुळ्यात्।
परेषां व्याधिप्रायस्सैन्यव्यायामानां अलब्धभौमश्च तमापतद्गतः
प्रवेक्ष्यति । प्रविष्टो वा न निर्गमिष्यति" इति ।।

 कारणाभाचे बलसमुच्छ्रये वा परस्य दुर्गमुन्मुच्यापगच्छेत् । 3772
 आग्निपतङ्गवदमित्रे वा प्रविशेत् ।


 3773 "अन्यतरसिद्धिर्हि त्यक्तात्मनो भवति" इत्याचार्याः।  

नेति कौटिल्या-“सन्धेयतामात्मनः परस्य चोपलभ्य संद-
धीत । विपर्यये विक्रयेण सन्धिमयसार वा लिप्सेत । सन्धे-
यस्य वा दूतं प्रेषयेत् । तेन वा प्रेषितमर्थमानाभ्यां सत्कृत्य
बूयात् । इदं राज्ञः पण्यागारामिदं देवीकुमाराणां, देवीकुमार-
चचनादिदं राज्यमहं च दर्पणः” इति ।

 

लब्धसंश्रयः समयाचारित वद्भर्तरि वर्तेत । दुर्गादीनि च
कर्माण्यावाहविवाहपुत्राभिषेकाश्च पण्यहस्तिग्रहणसत्रयात्राविहा
रगमनानि चानुज्ञातः कुर्वीत । स्वभूम्यवस्थितप्रकृतिसन्धिमुप-
घातमपसृतेषु वा सर्वमनुज्ञात' कुर्वीत । दुष्टपौरजानपदो वा
न्यायवृत्तिमन्यां भूमिं याचेत । दूष्यवदुपांशुदण्डने वा प्रति-
कुर्वीत । उचितां वा मित्रााद्भूमिं दीयमानां न प्रतिगृह्णीयात् ।
मन्त्रिपुरोहितसेनापतियुवराजानामन्यतममदृश्यमाने भर्तरि ए.
श्येत् । यथाशक्ति चोपकुर्यात् । दैवतस्वस्तिवाचनेषु तत्परा
आशिषो वाचयेत् । सर्वत्रात्मनिसर्गं गुणं ब्रूयात् ।

 

संयुक्तबलवत्सेवी विरुद्धश्शङ्किताादीभिः ।
वर्तेत दण्डोपनतो भर्तर्येवमवस्थित ।।

इति षाड्गुण्ये बलवता विगृह्योपरोधहंतवः

दण्डोपनतवृत्तं पञ्चदशोऽध्यायः

आदितस्त्रयोदशशतः




३२१ प्रक. दण्डोपनायिवृत्तम्,


 अनुज्ञातस्तद्धिरण्योद्वेगकर बलवान् विजिगीषमाणो यतस्सु- 378 4
भूमिस्स्वर्तुवृत्तिश्च स्वसैन्यानां अदुर्गापसारः शत्रुरपार्ष्णिरन-
पसारश्च, ततो यायात् । विपर्यये कृतप्रतीकारो यायात् ।


 सामदानाभ्यां दुर्बलानुपनमयेत् । भेददण्डाभ्यां बलवतः ।
 नियोगविकल्पसमुच्चयैश्चौपायानामनन्तरैकान्तराः प्रकृती-
स्साधयेत् ।
 ग्रामारण्योपजीविव्रजवणिक्पथानुपालनमुझ्झितापमृतापकारि-
णां चार्पणमिति सान्त्वमाचरेत् ।

 भूमिद्रव्यकन्यादनमभयस्य चेति दानमाचरेत् ।
 सामन्ताविकतत्कुलीनावरुद्धानामन्यतमोपग्रहेण कोशदण्ड-
भूमिदाययाचनामीति भेदमाचरेत् ।
प्रकाशकूटतूष्णींयुद्धदुर्गलम्भोपायैरमित्रप्रग्रहणामति दण्डमा-
चरेत् ।।

एवमुत्साहवतो दण्डोपकारिणः स्थापयेत् ।
स्वप्रभाववतः कोशोपकारिणः प्रज्ञावतो भूम्युपकारिणः। 9797

तेषां पण्यपत्तनग्रामखनिसञ्जातेन रत्नसारकूप्येन द्रव्यहस्तिवन
बजसमुत्थेन यानवाहनेन वा यद्वहुश उपकरोति तच्चित्र
भोगं; यद्दण्डेन कोशेन वा महदुपकरोति तन्महाभोगं ; य-
द्दण्डकोशभूमीरुपकरोति तत्सर्वभोगं; यदमित्रमेकतः प्रतिक-

रोति तदेकतोभोगि ; यदामित्रमासारं चोपकरोति तदुभयतो-
भोगि । यदामित्रासारप्रतिवेशाटाविकान् सर्वत. प्रतिकरोति त.
त्सर्वतोभोगि।

 

पार्ष्णिग्राहश्चाटविकश्शत्रुर्मुख्यश्शत्रुर्धा भूमिदानसाध्यः क-
श्चिदासाधेत निर्गुणया भूम्यैनमुपग्राहयेत्; अप्रतिसम्व-
द्वया दुर्गस्थ ; निरुपजीव्ययाऽऽटविक ; प्रत्यादेयया तत्कुलीन
मशत्रोः उपाच्छिन्नया शत्रोरूपरुद्ध; नित्यामित्रया श्रेणीवलं;
बलवत्सामन्तया संहतबलं ; उभाभ्यां युद्धे प्रतिलोमं ; अलब्ध-
व्यायामयोत्साहिनं ; शून्ययारिपक्षीयं ; कर्शितयाऽपवाहितं ;
महाक्षयव्ययनिवेशया' गत्तप्रत्यागतं; अनुपाश्रयया प्रत्यपमृत
परेणानधिवास्यया स्वयमेव भर्तारमुपग्राहयेत् ।

 

तेषा महोपकारं निर्विकारं चानुवर्तयेत् । प्रतिलोममुपां-
शुना साधयेत् । उपकारिणमुपकारशक्तया तोषयेत् । म
यासतश्चार्थमाने कुर्यात् । व्यसनेषु चानुग्रहं स्वयमागतानां
यथेष्टदर्शन प्रतिविधानं च कुर्यात् । परिभवापघातकुत्साति-
वादांश्चैषु न प्रयुञ्जीत । दत्वा चाभयं पितवानुगृह्णीयात् ।
यस्याश्चापकुर्यात्तदोषमभिविख्याप्य प्रकाशमेनं घातयेत् ।
381.1 परोद्वेगकारणाद्वा दाण्डकार्मिकवच्चेष्टेत ।

 न च हतस्य भूमिद्रव्यपुत्रदारानभिमन्येत ।

 कुल्यानप्यस्य स्वेषु पात्रेषु स्थापयेत् ।

 कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत्। एवमस्य दण्डोपनताः
पुत्रपौत्राननुवर्तन्ते ।

 यस्तूपनतान् हत्वा बध्वा वा भूमिद्रव्यपुत्रदारानभिमन्येत,
नत्योद्विग्नं मण्डलं अभावायोत्तिष्ठते। ये चास्यामात्यास्त्वभूमिष्वा-
युक्तास्ते चास्योद्विमा मण्डलमाश्रयन्ते । स्वयं राज्यं प्राणान्
वाऽस्याभिमन्यन्ते ।

स्वभूमिषु च राजानः तस्मात्साम्नाऽनुपालताः ।
भवन्यनुगुणा राज्ञः पुत्रपौत्रानुवर्तिनः ॥

इति षाड्गुण्ये दण्डोपनायिवृत्तं षोडशोध्याय

आदितश्चतुर्दशशतः


१२२-१२३ प्रक. सन्धिकर्म, सन्धिमोक्षश्च


 शमस्सन्धिस्समाधिरित्यकोर्थः । राज्ञां विश्वासोपगमः
शमस्सन्धिस्समाधिरिति।
 सत्यं शपथो वा चालसन्धिः । प्रतिभूः प्रतिग्रहो वा
स्थावर ' इत्याचार्याः ।
 नेति कौटिल्यः-सत्यं वा शपथो वा परत्रेह च स्थावर- 8817
स्सन्धि ; इहार्थ एवं प्रतिभूः प्रतिग्रहो वा बलापेक्षः |


 

3318 संहितास्मः" इति सत्यसन्धाः पूर्व राजानः सत्येन
संदधिरे । " तस्यातिक्रमे शपथेन अग्नयुदकसीताप्राकारलोष्टह-
स्तिरकन्धाश्वपृष्ठरथोपस्थशस्त्ररत्नबीजगन्धरससुवर्णहिरण्यान्या
लेभिरे। हन्युरेतानि त्यजेयुश्चेनं यश्शपथमतिक्रामेत् " इति ।

 

शपथातिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभा
व्यबन्धः प्रतिभूः । तस्मिन्यः परावग्रहसमर्थान्प्रतिभुवो गृह्णाति,
सोऽतिसंधत्ते । विपरीतोऽतिसंधीयते ।

 

बन्धुमुख्यप्रग्रहः प्रतिग्रह' ; तस्मिन्यो दूष्यापत्यं वा ददा-
ति सोतिसंधत्ते । विपरीतोऽतिसंधीयते । प्रतिग्रहग्रहणवि.
श्वस्तस्य हि परः छिद्रेषु निरपेक्षः प्रहरति ।

 

अपत्यसमाधौ तु कन्यापुत्रदाने ददत्तु कन्यामितिसंधत्ते ।
कन्या ह्यादाय परेषामेवानर्थाय क्लेशाय च विपरीतः पुत्रः ।

 

पुत्रयोरपि जायं शूरं प्राज्ञं कृतास्त्रमेकपुत्रं वा ददाति.
सोतिसंधत्ते । विपरीतोतिसंधीयते । जायादजात्यो हि
लुप्त दायादसतानत्वादाधातुं श्रेयान् । प्राज्ञादप्राज्ञो मन्त्र-
शक्तिलोपात् । शूरादशूर उत्साहशक्तिलोपात् । कृतास्वादकृ.
तास्त्रः प्रहर्तव्यसम्पल्लोपात् । एकपुत्रादनेकपुत्रो निरपेक्षत्वात्।

 

जात्यप्राज्ञयोरजात्यमप्राज्ञमैश्वर्यप्रकृतिरनुवर्तते । प्राज्ञमजात्यं
मन्त्राधिकारः । मन्त्राधिकारेऽपि वृद्धसंयोगाज्जात्यकः प्राज्ञ-
मतिसंधत्ते ।


 प्राज्ञशूरयोः प्राज्ञमशूरं मतिकर्मणां योगोनुवर्तते । शूर- 3826

मप्राज्ञं विक्रमाधिकारः।
 विक्रमाधिकारेऽपि हस्तिनामिव लुब्धकः प्राज्ञश्शूरमतिसंधत्ते।
शूरकुतास्त्रयोश्शूरमकृतास्त्रं विक्रमव्यवसायोऽनुवर्तते ।
 कृतास्त्रमशूरं लक्षलम्भाधिकारः।
 लालम्भाधिकारेऽपि स्थैर्यप्रतिपत्त्यसंमोषैः शूरः कृतास्त्रम-
तिसंधत्ते।
 वह्नेकपुत्रयोर्बहुपुत्र एकं दत्वा शेषप्रवृत्तिस्तब्धः संधिमति-
क्रामति नेतरः।
 पुत्रसर्वस्वदाने संधिश्चेत् पुत्रफलतो विशेषः। सफलश्योश्श-
सप्रजननतो विषेशः। शक्तप्रजननयोरप्युपस्थिप्रजननतो विशेषः।
 शक्तिमत्येकपुत्रे तु लुप्तपुत्रोत्पत्तिरात्मानमादध्यात्, न चैक-
पुत्रमिति ।

 अभ्युच्चीयमानः समाधिमोक्षं कारयेत् । कुमारासन्नास्स- 383 6
त्रिणः कारुशिल्पिव्यञ्जनाः कर्माणि कुर्वाणाः सुरङ्गया रा-
त्रावुपखानयित्वा कुमारमपहरेयुः । नटनर्तकमायकवादकवा-
ग्जीवनकुशीलवप्लवकसौहिका वा पूर्वप्रणिहिताः परमुप-
तिष्टरन् । ते कुमारं परम्परयोपतिष्ठेरन् । तेषामनियतकालप्र-
वेशस्थाननिर्गमनानि स्थापयेत् । ततस्तद्वयञ्जनो वा रात्रौ
प्रतिष्ठेत ॥


 तेन रूपाजीवा भार्याव्यञ्जनाश्च व्याख्याताः। तेषां वा

तूर्य भाण्डफेलां गृहीत्वा निर्गच्छेत् ॥
 सूदाराळिकस्नापकसंवाहकास्तरककल्पकप्रसाधकोदकपरि-
चारकैर्वा द्रव्यवस्त्रभाण्डफेला शयनासनसम्भोगौर्निर्ह्णीयेत। प
रिवारकात्मना वा किश्चिदरूपवेलायामादाय निर्गच्छेत् ।।
 सुरङ्गामुखेन वा निशोपहारेण तोयाशये वा वारुण योगमा
तिष्ठेत् । वैदेहकव्यञ्जना वा पक्वान्नफलव्यवहारेणारक्षिषु
समवचारयेयु.

 दैवतोपहार श्राद्धप्रवहणनिमित्तमारक्षिषु मदनयोगयुक्तमन्न-
पानरसं' वा प्रयुज्यापगच्छेत् । आरक्षकप्रोत्साहनेन वा ना
गरककुलवचिकित्सकापूपिकव्यञ्जना वा रात्री समृद्धगृहा
ण्यादीपयेयुः । आरक्षिणां वैदेहकव्यञ्जना वा पण्यसंस्थामा-
दीपयेयुः । अन्यद्वा शरीरं निक्षिप्य स्वगृहमादीपयेदनुपातभ-
यात् तत सन्धिच्छेदवात'सुरङ्गाभिरपगच्छेत् ।।

 काचकुम्भमाण्डभारव्यञ्जनो वा रात्रौ प्रतिष्ठेत । मुण्ड
जटिलानां प्रवासनान्यनुपविष्टो वा रात्रौ तद्वयञ्जनः प्रतिष्ठेत ।
विरूपव्याधिकरणारण्यचरच्छद्मनामन्यतमेन वा प्रेतव्यञ्जनो वा
गूढैर्ह्णीयेत ॥
 प्रेतं वा स्त्रीवेषणानुगच्छेत् ।।
वनचरव्यञ्जनाश्चैनमन्यतोऽपदिशेयुः ! ततोन्यतो गच्छेत् ॥


 चक्रचराणां वा शकटवाटैरपगच्छेत् । आसन्ने चानुपाते 384 4

सत्रं वा गृह्णीयात् । सत्राभावे हिरण्यं रसाविद्धं वा भ-
क्षजातमुभयतः पन्थानमुत्सृजेत् । ततोऽन्यतोऽपगच्छेत ।।
 गृहीतो वा सामादिभिरनुपातमतिसंदध्यात् । रसविद्धेन
वा पथ्यदानेन वारुणयोगाग्निदाहेषु वा शरीरमन्यदाधाय
शत्रुमभियुञ्जीत--"पुत्रो मे त्वया हतः" इति ।

उपात्तच्छन्नशस्त्रो वा रात्रौ विक्रम्य रक्षिषु ।
शीध्रपातरैपसरेत् गूढप्रणिहितैस्सह ।।

इति षाड्गुण्ये सप्तमेधिऽकरणे सन्धिकर्मसन्धिमोक्ष ।

सप्तदशोऽध्यायः

आदितः पञ्चदशशतः


१२४--१२६ प्रक, मध्यमोदासीन-

मण्डलचरितानि.


 मध्यमस्यात्मतृतयी पञ्चमी च प्रकृती प्रकृतयः। द्वि-
तीया च चतुर्थी षष्ठी च विकृतयः। तच्चेदुभयं मध्यमोऽ-
नुगृह्णीयात्, विजिगीषुर्मध्यमानुलोमस्स्यात् । न चेदनुगृह्णीयात्
प्रकृत्यनुलोपस्यात् ॥
 मध्यमश्चद्विजिगीषोः मित्रं मित्रभावि लिप्सेत, मित्रस्या- 3855
त्मनश्च मित्राण्यत्थाप्य मध्यमाच्च मित्राणि भेदयित्वा मित्रस्त्रा-
येत । मण्डलं वा प्रोत्साहयेत--अतिप्रवृद्धोऽयं मध्यम-


स्सर्वेषां नो विनाशाय अभ्युत्थितः सम्भूयास्य यात्रां वि-

हनाम" इति। तच्चेन्मण्डलमनुगृह्णीयान्मध्यमावग्रहेणात्मानमु-
पबृंहयेत् । न चेदनुगृह्णीयात्, कोशदण्डाभ्यां पित्रमनुगृह्य,
ये मध्यमद्वेषिणो राजानः परस्परानुगृहीता वा बहवस्तिष्ठेयुः
एकसिद्धौ वा बहवस्सिद्धयेयुः परस्पराद्वा शङ्किता नोत्तिष्ठेरन्
तेषां प्रधानमेकमासन्नं वा सामदानाभ्यां लभेत। द्विगुणो द्वि-
तीयं त्रिगुणस्तृतीयम् । एवमभ्युच्चितो मध्यममपगृह्णीयात् ॥
 देशकालातिपत्तौ वा सन्धाय मध्यमेतरमित्रस्य साचिव्यं
कुर्यात् ।दूष्येषु वा करसन्धि कर्शनीयं वाऽस्य मित्रं मध्य'
मो लिप्सेत, प्रतिस्तम्भयेदेनं “अहं त्वा त्रायेय-
इत्याकर्शनात् । कर्शितमेतं त्रायेत “उच्छेदनीयं चाऽस्य मित्रं
मध्यमो लिप्सेत । कर्शितमेतं त्रायेत मध्यमवृद्धिभयात् उच्छिन्नं
वा भूम्यनुग्रहेण हस्ते कुर्यादन्यत्रापसारभयात् ।।
कर्शनीयोच्छेदनीययोश्चेन्मित्राणि मध्यमस्य साचिव्यकराणि
स्युः पुरुषान्तरेण संधीयेत । विजिगीष्वोस्तयोर्मित्राण्यवग्र-
हसमर्थानि स्युः, संधिमुपेयात् । एवं स्वार्थश्च कृतो भवति
मध्यमस्य प्रियं च।
 मध्यमश्चेत्स्वमित्रं मित्रभावि लिप्सेत, पुरुषान्तरेण संद-
ध्यात् “सापेक्षं वा नार्हसि मित्रमुच्छेत्तुम्" इति वारयेदुपेक्षेत वा
"मण्डलमस्य कुप्यतु स्वपक्षवधात्" इति । अमित्रमात्मनो वा
मध्यमो लिप्सेत। कोशदण्डाभ्यामेनमदृश्यमानोऽनुगृह्णीयात्!


 उदासीनं वा मध्यमो लिप्सेत-"उदासीनाद्भिद्यताम्" _3872

इति ॥
 मध्यमोदासीनयोर्यों मण्डलस्याभिप्रेतस्तमाश्रयेत । मध्यमच-
रितेनोदासीनचरितं व्याख्यातम् ॥
 उदासीनश्चेत् मध्यमं लिप्सेत, यतश्शत्रुमतिसंदध्यात् मित्र-
स्योपकार कुर्यादुदासीनं वा दण्डोपकारिणं लभेत, ततः
परिणमेत । एवमुपगृह्यात्मान'मरिप्रकृतिं कर्शयेत् मित्रप्रकृतिं
चोपगृह्णीयात्सत्यप्यमित्र भावे ।।
 तस्यानात्मवान्नित्यापकारी शत्रु शत्रुसहितः पार्ष्णिग्राहो
वा व्यसनो यातव्यो व्यसने वा नेतुरभि योक्तेत्यरिभाविनः ।
 एकार्थाभिप्रयातः पृथगर्थाभिप्रयातः संभूययात्रिकः संहि.
तप्रयाणिकः स्वार्थाभिप्रयात- सायुस्थायिकः कोशदण्डयोरन्य-
तरस्य क्रेता विक्रेता द्वैधीभाविक इति मित्रभाविनः ॥
 सामन्तो बलवतः प्रतिघातोन्तार्धाप्रतिवेशो वा बलवतः
पार्ष्णिग्राहो वा स्वयमुपनतः प्रतायोपनतो वा दण्डोपनत इति
भृत्यभाविनस्मामन्ताः ! तैर्भूम्येकान्तरा व्याख्याताः ।।

तेषां शत्रुविरोधे यन्मित्रमेकार्थतां व्रजेत् ।
शक्त्या तदनुगृह्णीयाद्विषहेत तया वरम् ॥
प्रसाध्य शत्रु यन्मित्रं वृद्धं गच्छेदवश्यताम् ।
सामन्तैकान्तराभ्यां तत्प्रकृतिभ्यां विरोधयेत् ।।


 तत्कुलीनावरुद्धाभ्यां भूमि वा तस्य हारयेत् ।
 यथा वाऽनुग्रहापेक्षं वश्यं तिष्ठेत्तथा चरेत् ॥
 नोपकुर्यादमित्रं वा गच्छेद्यदतिकर्शितम् ।
 तदहीनमवृद्धं च स्थापयन्मित्रमर्थावित् ॥
 अर्थयुक्त्या चलं मित्रं सन्धि यदुपगच्छति ।
 तस्यापगमने हेतुं विहन्यान्न चलेद्यथा ॥
 अरिसाधारणं यद्वा तिष्ठेत्तदरितश्शठम् ।
 भेदयेद्भिन्नमुच्छिन्द्यात्ततश्शत्रुमनन्तरम् ।।
 उदासीनं च यत्तिष्ठेत्सामन्तस्तद्विरोधयेत् ।
 ततो विग्रहसंतप्तमुपकारे निवेशयत् ।।
 अमित्रं विजिगीषुं च यत्संचरति दुर्बलम् ।
 तद्बलेनानुगृह्णीयाद्यथा स्यान्न पराङ्मुखम् ।।
 अपनीय ततोऽन्यस्यां भूमौ वा संनिवेशयेत् ।
 निवेश्य पूर्वं तत्रान्यद्दण्डानुग्रहहेतुना ॥
 अपकुर्यात्समर्थं वा नोपकुर्याद्यदापदि ।
 उच्छिन्द्यादेव तन्मित्रं विश्वस्याङ्कमुपस्थितम् ।।
 अमित्रव्यसनो वाऽरित्तिष्ठेद्योऽनवग्रहः ।
 मित्रेणैव भवेत्साध्य. छादितव्यसनेन सः ॥
 अमित्रव्यसनान्मित्रमुत्थितं सद्विरज्यति ।
 अरिव्यसनसिद्धया तच्छत्रुणैव प्रसिद्धयति ॥
 पश्यस्ति. शोधयेत्. मित्रव्यसनतो वाऽरि यद्वि.


वृद्धि क्षयं च स्थानं च कर्शनोच्छेदनं तथा ।
सर्वोपायान् समादध्यादेतान्यश्चार्थशास्त्रवित् ।।

एवमन्योन्यसञ्चारं षाड्गुण्यं योऽनुपश्यति ।
स बुद्धिनिगळैर्वद्धैरिष्टं क्रीडति पार्थिवैः ।।

इति षाड्गुण्ये मध्यमचरितमुदासीनचरितं

मण्डलचरितमष्टादशोऽध्याय .

आदित. पोडशशतः.

एतावता कौटिल्यस्यार्थशास्त्रस्य षाडड्गुण्यं

सप्तमाधिकरणं समाप्तम्


८ अधि, व्यसनाधिकारिकम्.


१२७ प्रक. प्रकृतिव्यसनवर्गः.


 व्यसनयौगपद्ये सौकर्यतः “यातव्यं रक्षितव्यं च" इति व्यसनाचिन्ता ।।

 दैवं मानुषं वा प्रकृतिव्यसनमनयापनयाभ्यां संभवति । 891 1 गुणप्रातिलोम्यमभावः प्रदोषः प्रसङ्ग पीडा वा व्यसनं "व्य- स्यत्येनं श्रेयसः" इति व्यसनम् !!


1 प्रसङ्गः


9919  स्वाम्यमात्यजनपददुर्गकोशदण्डामित्रव्यसनानां पूर्वंपूर्वं ग- रीय इत्याचार्याः ।।

 नेति भारद्वाज ---" स्वाम्यमात्यव्यसनयोरमात्यव्यसनं गरीयः इति । मन्त्रो मन्त्रफलावाप्तिः कर्मानुष्ठानमायव्ययकर्म दण्डा- प्रणयनममित्राटवीप्रतिषेधः राज्यरक्षणं व्यसनप्रतीकारः कुमा ररक्षणमभिषेकश्च कुमाराणामायत्तममात्येषु। तेषां अभावे तदभा. वश्छिन्नपक्षस्येव राज्ञश्चेष्टानाशो व्यसनेषु चासन्नाः परोपजा पा । वैगुण्ये च प्राणबाधः प्राणान्तिकचरत्वाद्राज्ञ इति ॥

 "न" इति कौटिल्य:--मन्त्रिपुरोहितादिभृत्यवर्गमध्यक्षप्र- चारं पुरुषद्रव्यप्रकृतिव्यसनपतीकारमेधनं च राजैव करोति । व्यसनिषु वाऽमात्येष्वन्यानव्यसनिनः करोति । पूज्यपुजने दूष्यावग्रहे च नित्ययुक्तस्तिष्ठति। स्वामी च सम्पन्न स्व सम्पद्भिः प्रकृतीस्संपादयति। स्वयं यच्छीलस्तच्छीला: प्र. कृतयो भवन्ति ; उत्थाने प्रमादे च तदायत्तत्वात् । तत्कू टस्थानीयो हि स्वामीति ।

 "अमात्यजनपदव्यसनयोर्जनपदव्यसनं गरीयः" इति वि. शालाक्षः । कोश"दण्डः कुप्यं विष्टिवाहनं निचयाश्च जन पदादुत्तिष्ठन्ते । तेषामभावो जनपदाभाव स्वाम्यमात्ययोश्चान न्तर इति ॥

392 4 नैति कौटिल्यः---अमात्यमूलास्सर्वारम्भाः । जनपदस्य


1, ट. कोशो,


कर्मसिद्धयः स्वतः परतश्च योगक्षेमसाधनं व्यसनप्रतीकारः 392 4 शून्यनिवेशोपचयौ दण्डकरानुग्रहश्चेति ॥

 “जनपददुर्गव्यसनयोर्दुर्गव्यसनम् " इति पाराशराः । “दुर्गे हि कोशदण्डोत्पत्तिरापदि स्थानं च जनपदस्य, शक्तिमत्त- राश्च पौरजानपदेभ्यो नित्याश्चापदि सहाया राज्ञो जानप- दास्त्वमित्रसाधारणा ” इति ।।

 नेति कौटिल्यः---जनपदमूला दुर्गकोशदण्डाः सेतु वार्ता रम्भाः शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च; जानपदेषु पर्वता. न्तर्द्विपाश्च दुर्गा नाध्युष्यन्ते जनपदाभावात् । कर्षकप्राये तु दुर्गव्यसनमायुधीयप्राये तु जनपदे जनपदव्यसनामिति ॥

 "दुर्गकोशव्यसनयोः कोशव्यसनम्" इति पिशुनः- "कोश- मूलो हि दुर्गसंस्कारो दुर्गरक्षणंच; दुर्गः कोशादुपजाप्यः परेषां; जनपदमित्रामित्रनिग्रहो देशान्तरितानामुत्साहनं दण्डबलव्यव- हारः । कोश मादाय च व्यसने शक्यमपयातु न दुर्गम्" इति ।।

 नेति कौटिल्य:---दुर्गार्पण कोशो दण्डस्तूष्णीयुद्धं स्व- पक्षनिग्रहो दण्डबलव्यवहार. आसारप्रतिग्रहः परचक्राटवीमति. षेधश्च ; दुर्गाभावे च कोशः परेषां दृश्यते हि दुर्गवतामनु- च्छित्तिरिति ।।

 "कोशदण्डव्यसनयोर्दण्डव्यसनम्" इति कौणपदन्तः “द- 393 4 ण्डमूलो हि मित्रामित्रनिग्रहः परदण्डोत्साहनं स्वदण्डप्रतिग्र-


1,ट. दण्डसेतु. आजारप्रतिग्रहः । परचक्राटवी प्रतिषेधश्च । कोश.


हश्च । दण्डाभावे च ध्रुवं कोशविनाशः । कोशाभावे च शक्य: 893 5 कुप्येन भूम्या परभूमिस्वयग्रहेण वा दण्डः परं गच्छति । स्वामिन वा हन्ति । सर्वाभियोगकरश्च । कोशो धर्मकाम हेतुः। देशकाल कार्यवशेन तु कोशदण्डयारन्यतरः प्रमाणीभव- ति। लम्भ पालनो हि दण्डः कोशस्य । कोशः कोशदण्डस्य च भवति सर्वद्रव्यप्रयोजकत्वात् कोशव्यसनं गरीयः" इति ॥

  "दण्डमित्रव्यसनयामित्रव्यसनम्" इति वातव्याधिः-"मि- त्रमभृतं व्यवहितं च कर्म करोति ; पार्ष्णिग्राहमासारममित्र- माटविकं च प्रतिकरोति; कोशदण्डभूमिश्चोपकरोति व्यस- नावस्थायोगमिति ॥

  नेति कौटिल्यः- दण्डवतो मित्रं मित्रभावे, तिष्ठत्यमित्रो वा मित्रभावे, दण्डभित्रयोस्तु साधारणे कार्ये सारतः स्वयुद्धदे- शकाललाभाद्विशेषः । शीघ्राभियाने त्वमित्राटविकाभ्यन्तरको पे च न मित्रं विद्यते । व्यसनयौंगपद्धे परवृद्धौ च मित्र- मर्थयुक्तौ तिष्ठति । प्रकृतिव्यसनसंप्रधारणमुक्तमिति ।

प्रकृत्यवयवानां तु व्यसनस्य विशेषतः।
बहुभावोऽनुरागो वा सारो वा कार्यसाधकः ॥
3945 द्वयोस्तु व्यसने तुल्ये विशेषो गुणतः क्षयात् ।
शेषप्रकृतिसाद्गुण्यं यदि स्यान्नाभिधेयकम् ॥


1 ध्रुवः, परभूमि स्वयग्रहेण वा दण्ड पिण्डयितु, दण्डवता च कोश , स्वामि- नश्चासन्नवृत्तित्वादमास्यसधर्मा दण्डः इति । नेति कौटिल्य,कोशमूलो हिंदण्ड कोशाभा-

वे दण्डः पर गच्छति. लब्ध, कोशस्य दण्डस्व. द. 'यिकम,


शेषप्रकृतिनाशस्तु यत्रैकव्यसनाद्भवेत् । 3946
व्यसनं तद्गरीयस्स्यात् प्रधानस्येतरस्य वा ॥

इति व्यसनाधिकारिकेऽष्टमेऽधिकरणे प्रकृतिव्यसनवर्ग:

प्रथमोऽध्याय .

आदितस्सप्तदशशत


१२८ प्रक. राजराज्ययोर्व्यसनचिन्ता.


 राजा राज्यामिति प्रकृतिसंक्षेपः ॥

  राज्ञोऽभ्यन्तरो बाह्यो वा कोप इति । अहिभयादभ्य- न्तरः कोपो बाह्यकोपात्पापीयान् । अन्तरमात्यकोपश्चान्त:- कोपात् । तस्यात्कोशदण्डशक्तिमात्मसंस्थां कुर्वीत ॥

 द्वैराज्यवैराज्ययोः द्वैराज्यमन्योन्यपक्षद्वेषानुरागाभ्यां परस्प- रसङ्घर्षेण वा विनश्यति । वैराज्यं तु जीवतः' परस्या- च्छिद्य "नैतन्मम" इति मन्यमानः कर्शयत्यपवाहयति ; पण्यं वा करोति; विरक्तं वा परित्यज्य अपगच्छतीति ॥

 अन्धश्चलितशास्त्रो वा राजेति?--" अशास्त्रचक्षुरन्धो य- 3958 त्किञ्चनकारी दृढाभिनिवेशी परप्रणेयो वा राज्यमन्याय्येनो-2 पहन्ति ; चलितशास्त्रस्तु यत्र शास्त्राच्चलितमतिर्भवति, शक्या- नुनयो भवतीत्याचार्याः॥

 नेति कौटिल्य ---अन्धो राजा शक्यते सहायसम्पदा यत्र


1 वैराज्यं तु प्रकृतिचित्तग्रहणापोक्षि यथास्थितमन्यैर्भुज्यते इत्याचार्या. नेति कौटि- ल्यः--पितापुत्रयोर्भ्रात्रोर्वा द्वैराज्य तुल्ययोगक्षेममत्यावग्रह वर्तयतेति । वैराज्य तु जीवत ,

  • मन्यायेनो. ट.

तत्र वा पर्यवस्थापयितामिति । चलितशास्त्रस्तु शास्त्रादन्य थाभिनिविष्टबुद्धिरन्यायेन राज्यमात्मानं चोपहन्तीति ।। 396 2  व्याधितो नवो वा राजेति .." ब्याधितो राजा राज्यो- पघातममात्य मूलं प्राणाबाधं वा राज्यमूलमवाप्नोति । नवस्तु राजा स्वधर्मानुग्रहपरिहारदानमानकर्मभिः प्रकृतिरञ्जनोपकारै श्वरतीत्याचार्याः ।।

  नेति कौटिल्यः--व्याधितो राजा यथाप्रवृत्तं राजप्रणिधि- मनुवर्तयति । नवस्तु राजा बलावर्जितं “ममेदं राज्यम्" इति यथेष्टमनवग्रहश्चरति । सामुत्थायकैरवगृहीतो वा रा । ज्योपघातं मर्षयति । प्रकृतिष्वगूढः सुखमुच्छेत्तुं भवति । व्याधिते विशेषः-पापरोग्यपरोगी च; नवेऽप्यभिजातोऽन भिजात इति ॥

  दुर्बलोऽभिजातो बलवाननभिजातो राजेति?---"दुर्बलस्य- भिजातस्योपजापं दौर्बल्यापेक्षाः प्रकृतयः कृच्छ्रेणोपगच्छन्ति । बलवतश्चानभिजातस्य वलापेक्षास्सुखेन" इत्याचार्याः ॥

  नेति कौटिल्यः--दुर्बलमभिजातं प्रकृतयस्स्वयमुपनमन्ति । जात्यमैश्वर्यप्रकृतिरनुवर्तत" इति। बलवतश्चानभिजातत्योपजापं विसंवादयन्ति...." अनुयोगे साद्गुण्यम्" इति ॥

3968 प्रयासवधात्स'स्यवधो मुष्टिवधात्पापीयान्निराजीवत्वादवृ- ष्टिरतिवृष्टित इति॥


1 मूल', 2,52. ध्वरूढ भवतीति वर्तेत. संबाधात्स.


द्वयोर्द्वयोर्व्यसनयोः प्रकृतीनां बलाबलम् ।
पारम्पर्यक्रमणोक्तं याने स्थाने च कारणम् ॥

इति व्यसनाधिकारिके

राजराज्ययोर्व्यसनचिन्ता द्वितीयोऽध्याय .

आदितोऽष्टादशशत


१२९ प्रक. पुरुषव्यसनवर्गः


 अविद्याविनयः पुरुषव्यसनहेतुः । अविनीतो हि व्यस- नदोषान् न पश्यति ॥

 तानुपदेक्ष्यामः--"कोपजस्त्रिवर्गः; कामजश्वतुर्वर्गः तयोः कोपो गरीयान्; सर्वत्र हि कोपश्चरति ; प्रायशश्च कोप- वशा राजानः प्रकृतिकोपैर्हताः श्रूयन्ते । कामवशाः क्षयव्य सननिमित्तमति व्याधिभिः" इति ॥

 नेति भारद्वाजः--" सत्पुरुषाचारः कोपो वैरायतनमव- ज्ञातवधो भीतमनुष्यता च; नित्यश्च कोपसम्बन्धः पापप्र. तिषेधार्थः कामास्माद्धिलाभः सान्त्वं त्यागशीलता सम्प्रिय- भावश्च; नित्यश्च कामेन सम्बन्धः कृतकर्मणः फलोपभो. गार्थ इति ॥

 नेति कौटिल्य --द्वेष्यता शत्रुवेदनं दुःखसङ्गतश्च कोपः, परिभवो द्रव्यनाश पाटचरध्युतकारलुब्धकगायकवादकैश्वानथ्यै-


मार. कापेन, ट 4 वेतन अनर्थस्य संयोग दुःखासङ्गश्च कोप ,


स्संयोगः काम। तयो' परिभवात् द्वेष्यता गरीयसी परिभूतस्सैः परैश्चापगृह्यते । द्वेष्यस्समुच्छिद्यत इति । द्रव्यनाशाच्छत्रुवेदनं गरीय ; द्रव्यनाशः कोशावाधकः, शत्रुवेदनं प्राणबाधकमिति। अनर्थ्य संयोगाद्दुःखसंयोगो गरीयान् । अनर्थ्य संयोगो मुहूर्त प्रतीकारो दीर्घक्लेशकरो दुःखानामासङ्ग इति। तस्मात्कोपो गरीयान् ।।

 वाक्पारुष्यमर्थदूषणं दण्डपारुष्यामति । “वाक्पारुष्यार्थ- दूषणयोर्वाक्पारुष्यं गरीयः" इति विशालाक्ष:--" परुषयुक्तो हि तेजस्वी तेजसा प्रत्यारोहति । दुरुक्तशल्यं हृदि निखातं तेजस्संदीपनमिन्द्रियोपतापि च " इति ।।

 नेति कौटिल्यः---अर्थपूजा वाक्छल्यमपहन्ति ; वृत्तिवि लोपस्त्वर्थदूषणं दानमादान विनाशः परित्यागो वा अर्थस्थे- त्यर्थदूषणम् ॥

  " अर्थदूषणदण्डपारुष्ययोरर्थदूषणं गरीयः" इति पाराश रा:--" अर्थमूलौ धर्मकामौ । अर्थप्रतिबन्धश्च लोको वर्तते ॥ तस्योपघातो गरीयान्” इति ॥

 नेति कौटिल्यः --सुमहताऽप्यर्थेन न कश्चन शरीरविना- शमिच्छेत् । दण्डपारुष्याच्च तमेव दोषमन्येभ्यः प्राप्नोति ॥  इति कोपजस्त्रिवर्गः ।।

 कामजस्तु----मृगया ध्युतं स्त्रिय पानमिति चतुर्वर्गः ॥


1 तस्तै अनर्थ 3,52. अदानमादान


"नस्य मृगयाध्युतयोः मृगया गरीयसी" इति पिशुनः-- 8989 "स्तेनामित्रव्याळदावप्रस्खलनभयादिडमोहाः क्षुत्पिपासे चप्राणा- बाधस्तस्याम् । द्यूते तु जितमेवाक्षविदुषा यथा जयत्सेनदुर्यो- धनाभ्याम्" इति ॥

 नेति कौटिल्यः-तयोरप्यन्यतरपराजयोऽस्तीति नल युधि- ष्ठिराभ्यां व्याख्यातम् । तदेव विजितद्रव्यमामिषं वैरब न्धश्च । मनोऽर्थस्य विप्रतिपत्तिरसतश्चार्जनमप्रतिभुक्तनाशो मूत्र- पुरीषधारणबुभुक्षादिभिश्च व्याधिलाभ इति द्यूतदोषाः मृग- यायां तु व्यायामः श्लेष्मपित्तमेदस्वेदनाशश्चले स्थिरे' च काये लक्षपरिचयः कोपस्थाने' हि तेषु च मृगाणां चित्त- ज्ञानमनित्ययानं चेति ॥

 "धूतस्त्रीव्यसनयोः कैतवव्यसनम् ” इति कौणपदन्त-- "सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्य. त्येव कितवः ; कृच्छ्रे च प्रतिपृष्टः कुप्यति ; स्त्रीव्यसनेषु तु स्नानप्रतिकर्मभोजनभूमिषु भवत्येव धर्मार्थपरिप्रश्नः शक्या च स्त्री राजहिते नियोक्तुमुपांशुदण्डेन ; व्याधिना वा व्याव र्तयितुमवस्रावयितुं वा” इति !!

 नेति कौटिल्यः-~-सप्रत्यादेयं द्यूतं निष्पयादेयं स्त्रीव्य- 999 4 सनमदर्शनं कार्यातिपातना दनर्थधर्मलोपश्च तन्त्रदौर्बल्यं पा. नानुबन्धश्चति ॥


1, 8 2, 2 दोषा. स्थिते. 1 कोपभयस्थाने 5 शाकुन्तळाद्वितीयाङ्के 25- तमश्लोकेऽयमेवार्थो वर्णित र मदर्शन कार्यानिवेदै कालातिपातना. वासानुबन्धश्चेति.

42


3995 "स्त्रीपानव्यसनयोः स्त्रीव्यसनम्" इति वातव्याधिः-- "स्त्रीषु हि वालिश्यमनेकविधं निशान्तप्रणिधौ व्याख्यातम् । पाने तु शब्दादीनामिान्द्रयार्थानामुपभोगः प्रीतिदानं परि- जनपूजनं कर्मश्रमवधश्च" इति ॥

 नति कौटिल्य:--स्त्रीव्यसने भवत्यपत्योत्पत्तिरात्मरक्षणं चान्तर्दारेषु विपर्ययो वा वाह्येषु अगम्येषु सर्वोच्छित्तिः तदुभयं पानव्यसने, पानसम्पत्-संज्ञानाशः अनुन्मत्तस्यो. न्मत्तत्वमप्रेतत्य प्रेतत्वं कौपनिदर्शनं श्रुतप्रज्ञाप्राणवित्तमित्र- हानिस्सद्भिर्वियोगोऽनर्थ्यसंयोगस्तंत्रीगीतनैपुण्येषु चार्थनेषु प्र सङ्ग इति ।-

 धूतमद्ययोः द्यूतमेकेषां पणनिमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्षद्वैधेन प्रकृतिकोपं करोति ; विशेषतश्च सद्धानां सवधर्मिणां च राजकुलानां द्यूतनिमित्तो भेदः, तन्निमित्तो विनाश इत्यसत्प्रग्रहः पापिष्ठतमो व्यस- नानां तन्त्रदौर्बल्यादिति ॥

असतां प्रग्रहः कामः कोषश्चावग्रहस्सताम् ।
व्यसनं दोषबाहुल्यादयन्तयुभयं मतम् ॥
तस्मात्कोपं च कामं च व्यसनारम्भमात्मवान् ।
परित्यजेन्मूलहरं वृद्धसेवी जितेन्द्रियः ।।

 इति व्यसनाधिकारिके पुरुषव्यसनवर्गस्तृतीयोऽध्यायः आदित एकोनविंशशतोऽध्यायः




१३०-१३२ प्रक. पडिनवर्गः, स्तम्भवर्गः,

कोशसङ्गवर्गश्च.


दैवपीडनमग्निरुदकं व्याधिभिक्षं मरक इति ।
अग्न्युदकयोराग्निपीडनमप्रतिकार्यं; सर्वं हि च शक्यो- 401 1

पशमनं तार्याबाधकमुक्तं उदकपीडनमित्याचार्याः ।।

 नेति कौटिल्यः-अग्नािममर्धग्रामं वा दहति ; उदकवे- गस्तु ग्रामशतप्रवाहीति। व्याधिदुर्भिक्षयोर्व्याधिः प्रेतव्याधितापसृष्टपरिचारकच्याया- मोपरोधेन कर्माण्युपहन्ति ।

 "दुर्भिक्षं पुनरकर्मोपघाति हिरण्यपशुकरदायि च" इत्याचार्याः।

 नेति कौटिल्यः-- एकदेशपीडनो व्याधि शक्यमतीकारश्च ; सर्वदेशपीडनं दुर्भिक्षं प्राणिनामजीवनायेति ।

 तेन मरको व्याख्यातः ।

 "क्षुद्रकमुख्यक्षययोः क्षुद्रकक्षयः कर्मानुष्ठानोपरोधधर्मा" इत्याचार्याः ।

 नेति कौटिल्यः--शक्यः क्षुद्रक्षयः प्रतिसन्धातुं बाहुल्यात् क्षुद्रकारणान्न मुख्यक्षय । सहस्त्रेषु हि मुख्यो भवत्येको न वा सत्त्वमज्ञाधिक्यादाश्रयत्वात् क्षुद्रकाणामिति ।।

 *स्वचक्रपरचक्रयोस्स्वचक्रमतिमात्राभ्यां अपकाराभ्यां पी. 4019 डयत्यशक्यं च वारयितुं परचक्रं तु शक्यं प्रतियोद्धमपसारेण सन्धिना वा मोक्षयितुम्" इत्याचार्याः ।


____ 1 सर्वदाहि ब. 930ट 4 कर्मणामयोगक्षेम करोति । मुख्यक्षय कर्मानु---

धिक्यात्तदाश्र, 7 दण्डकराभ्या,


401 10  नेतिकौटिल्यः-स्वचक्रपीडनं प्रकृतिपुरुषमुख्योपग्रहाविधा- ताभ्यां शक्यते वारयितुमेकदेशं वा पीडयति ; सर्वदेशपीडनं तु परचक्रं विलोपघातदाहविध्वंसनोपवाहनैः पीडयतीति ।

 प्रकृतिराजविवादयोः प्रकृतिविवादः प्रकृतीनां भेदकः परा- भियोगानावहति । राजविवादस्तु प्रकृतीनां द्विगुणभक्तवेतनप- रिहारकरो भवतीत्याचार्याः !

 नेति कौटिल्यः-शक्यः प्रकृतिविवादः प्रकृतिमुख्योपग्रहेण कलहस्थानापनयनेन वा वारयितुं विवदमानास्तु प्रकृतयः परस्परसङ्घर्षणोषकुर्वन्ति । राजविवादस्तु पीडनोच्छेदनाय प्रकृतीनां द्विगुणव्यायामसाध्य इति ॥

 "देशराजाविहारयोः देशाविहारस्त्रैकाल्येन कर्मफलोपघातं करोति ; राजाविहारस्तु कारुशिल्पिकुशीलववाग्जीवनवैदेहको- पकारं करोति" इत्याचार्या ।

 नेति कौटिल्यः- देशविहारः कर्मश्रमवधार्थमल्पं भक्षयति ; भक्षयित्वा च भूयः कर्मसु योगं गच्छति; राजविहारस्तु स्वयं- वल्लभैश्च स्वयंग्राहप्रणयपण्यागारकार्योपग्रहैः पडियतीति।

4026  "सुभगाकुमारयोः कुमारस्स्वयं वल्लभैश्च स्वयंग्राह प्रणयप- ण्यागारकार्योपग्रहैः पीडयति । सुभगा विलासोपभोगेन " इत्याचार्याः ।


1,2,37.


 नेति कौटिल्यः-शक्यः कुमारो मन्त्रिपुरोहिताभ्यां वारयितुं 402 7 न सुभगा, बालिश्यादनर्थ्यजनसंयोगाच्चेति ।

 "श्रेणीमुख्ययोः श्रेणी बाहुल्यादनवग्रहास्तेयसाहसाभ्यां पीडयति ; मुख्य कार्यावग्रह विधाताभ्याम् " इत्याचार्याः ।

 नेति कौटिल्यः-सुव्यावर्त्या श्रेणी समानशीलव्यसनत्वात्। श्रेणीमुख्यैकदेशोपग्रहेण वा । स्तम्भयुक्तो मुख्यः परप्राणद्र- व्योपघाताभ्यां पीडयतीति ।

 "सान्निधातृसमाहर्त्रोस्सानिधाता कृतविदूषणात्ययाभ्यां पी डयति । समाहर्ता करणाधिष्ठितः प्रदिष्टफलोपभोगी भवति" इत्याचार्याः ।

 नेति कौटिल्यः-सन्निधाता कृतावस्थमन्यैः कोशप्रवश्यं प्रतिगृह्णाति। समाहर्ता पूर्वमर्थमात्मनः कन्या पश्चाद्राजार्थं करो. ति, प्रणाशयति वा परस्वादाने च स्वप्रत्ययश्चरतीति ।

  “अन्तपालवैदेहकयोरन्तपालश्चोरनसर्गदेयात्यादानाभ्यां वणिक्पथं पीडयति वैदेहकस्तु° पण्यप्रतिपण्यानुग्रहै प्रसाधयति" इत्याचार्या ।

 नेति कौटिल्य'---अन्तपाल पण्यसम्पातानुग्रहेण वर्तयति। 409 6 वैदेहकास्तु सम्भूय पण्यानामुत्कर्षापकर्ष कुर्वाणा. "पणे पणशतं, कुम्मे कुम्भशतम्" इत्याजीवन्ति ।


___1,8,5,8. 2 कार्यानुमह " सख्यावा. : कास्तु र यन्ति,


4037 अभिजातोपरुद्धा भूमि' पशुव्रजो'परुद्धा वेति- आभिजातोपरुद्धा भूमिः महाफलाऽप्यायुधीयोपकारिणी न क्षमा मोक्षयितुं व्यसनाबाधभयात् । पशुव्रजोपरुद्धा तु कृषि- योग्या क्षमा मोक्षयेितुं ; विवीतं हि क्षेत्रेणबाध्यते" इत्याचार्या

 नेति कौटिल्य:-अभिजातोपरुद्धा भूमिरत्यन्तमहोपकाराऽपि क्षमा मोक्षयितुं ; व्यसनावाधभयात् । पशुव्रजो परुद्धा तु कोश- वाहनोपकारिणी न क्षमा मोक्षयितुमन्यत्र सस्यवापोपरोधादिति

 "प्रतिरोधचाटविकयो' प्रतिरोधकाः रात्रिस्त्रीपरा शरीरा- क्रमिणो नित्याश्शतसहस्रापहारिण' । प्रधानकोपकाव्य वहि ता. प्रत्यन्तारण्यचराश्चाटविका प्रकाशादृश्याश्चरन्त्येकदेशघात काश्च" इत्याचार्याः।

 नेति कौटिल्यः --प्रतिरोधकाः प्रमत्तस्यापहरन्ति ; कल्पाः कुण्ठाः सुखात् ज्ञातुं गृहीतुं च ; स्वदेशस्थाः प्रभूता विक्रा- न्ताश्चाटविकाः प्रकाशयोधिनोऽपहर्तारो हन्तारश्च देशानां राजसधर्माण इति ।

 मृगहस्तिवनयोः मृगाः प्रभूताः प्रभूतमांसचोपकारिणो मन्दग्रासावक्लेशिनस्सीनयम्याश्च । विपरीता हस्तिनो गृह्यमाणाः दृष्टाश्च देशविनाशायति ।

4045 स्वपरस्थानीयोपकारयो स्वस्थानीयोपकारोधान्यपशुहिरण्य- कुप्योपकारो जानपदानामापाद्यात्मधारणः । विपरीतः परस्था- नीयोपकार इति पीडनानि ।


118.4 शुप्रजो 7 ट. गाविसकारा, कोपकाच व्य. अल्पा:.


आभ्यन्तरो मुख्यस्तम्भो बाह्यो मित्राटवीस्तम्भ इति स्तम्भ 4047 वर्गः। ताभ्यां पीडनैर्यथोक्तश्च पीडितस्सक्तो मुख्येषु परिहारो पहतः प्रकीर्णो मिथ्यासम्भृत. सामन्ताटवीभृत इति कोशसङ्गाः।

पीडनानामनुत्पत्तौ उत्पन्नानां च वारणे ।
यतेत देशवृद्धयर्थ नाशे च स्तम्भसङ्गयो ॥

इति व्यसनाधिकारिक पीडनवर्ग. स्तम्भवर्गः कोशसङ्गवर्गः

चतुर्थोऽध्याय

आदितो विंशतिशताध्यायः


१३३-१३४ प्रक. बलव्यसनवर्गः मित्रव्यसनवर्गश्च


 बलव्यसनानि अमानितं विमानितं अभृतं व्याधितं नवागतं 405 3 दुरयातं परिश्रान्तं परिक्षीणं प्रतिहतं हताग्रवेगं अनृतुप्राप्तं अभूमिप्राप्तं आशानिर्वेदि परिसृप्तं कळत्रगर्हि अन्तश्शल्यं कुपितमूलं भिन्नगर्भ अपसृतं अतिक्षिप्तं उपनिविष्टं समाप्तं उपरुद्धं उपक्षिप्तं छिन्नधान्यपुरुषवीवधं स्वविक्षिप्तं मित्रविक्षिप्तं दूष्ययुक्तं दुष्टपार्ष्णिग्राहं शून्यमूलं अस्वामिसंहतं भिन्नकूटं अन्धमिति ।

 तेषाममानितविम नितयोरमानितं कृतार्थमानं युभ्येत न . विमानितमन्तःकोपस् ।

 अभृतव्याधितयोरभृतं तदात्वकृतवेतनं युध्येत, न व्याधित- 406'2

मकर्मण्यम् ।


4063 नवागतदूरयातयोनवागतमन्यत उपलब्धदेशमनवामिश्रं युध्येत न दूरयातमायतगतपरिक्लेशम् ।

 परिश्रान्तपरिक्षीणयोः परिश्रान्तं स्त्रानभोजनस्वप्नलब्धविश्र- मं युध्येत न परिक्षीणयुग्य'पुरुषम् ।

 प्रतिहतहताप्रवेगयोः प्रतिहतमग्रपातभग्नं प्रवीरपुरुषसंहतं युध्येत, न हताग्रवेगमग्रपातहतप्रवीरम् ।

  अनृत्वभूमिप्राप्तयोरनृतुप्राप्तं यथर्तुयोग्यशस्त्रावरणं युध्येत, नाभूमिप्राप्तमवरुद्धप्रसारव्यायामम् ॥

 आशानिर्वेदिपरिसृप्तयोराशानिर्वेदि लब्धाभिप्रायं युध्येत, न परिसृप्तमपसृतम् ।

 कळत्रगर्ह्यन्तश्शल्ययोः कळत्रगह्र्युन्मुच्य कळत्रं युध्येत, ना- न्तश्शल्यमन्तरमित्रम् ।

 कुपितमूलभिन्नगर्भयोः कुपितमूलं प्रशमितकोपं सामादिभिर्यु- ध्येत न भिन्नगर्भमन्योन्यस्माद्भिन्नम् ।

 अपसृतातिक्षिप्तयोरपसृतमेकराज्यातिक्रान्तममन्त्र व्यायामा- भ्यां सत्रिमित्रापाश्रयं युध्येत, नातिक्षिप्तमनेकराज्यातिक्रान्तं बहाबाधत्वात् ।

4072 उपनिविष्टसमाप्तयोरुपनिविष्टं पृथक्ज्ञानस्थानमतिस्कन्धावार युध्येत, न समाप्तं परिणतैकस्थान यानम् ।


1 परिक्षिणमन्यत्राहवे क्षाणयुग्य क्रान्त मन्त्र. पृथग्यानर्मातसन्धाकार 4 आरणकस्थान.


उपरुद्धपरिक्षिप्तयोरुपरुद्धमन्यतो निष्कम्योपरोद्धारं प्रतियु- 407 3 ध्येत, न परिक्षिप्त सर्वतः प्रतिरुद्धम् ।

 छिन्नधान्यपुरुषवीवधयोः छिन्नधान्यमन्यतो धान्यमानीय जङ्गमस्थावराहारं वा युध्येत, न छिन्न पुरुषवीवधमनभिसारम् ।

 स्वविक्षिप्तीमत्रविक्षिप्तयोः स्वविक्षिप्तं स्वभूमौ विक्षिप्तं सैन्यमा- पदि शक्यमपस्रावयितुं, न मित्रीवक्षिप्तं विप्रकृष्टदेशकालत्वात् ।

 दूष्ययुक्तदुष्टपार्ष्णिग्राहयोर्दूष्ययुक्तमालपुरुषाधिष्ठितमसंहतं युध्येत, न दुष्टपार्ष्णिग्राहं पृष्ठाभिघातत्रस्तम् ।

 शून्यमूलास्वामिसहतयोः शून्यमूलं कृतपौरजानपदारक्षं सर्व-  सन्दोहेन युध्येत, नास्वामिसंहतं राजसेनापतिहीनम् ।  भिन्नकूटान्धयोर्भिन्नकूटमन्याधिष्ठितं युध्येत, नान्धमदेशिक- मिति ॥

दोपशुद्धिर्वलावापः सत्रस्थानातिसन्धानम् ।
सन्धिश्चोत्तरपक्षस्य बलव्यसनसाधनम् ॥
रक्षेत्स्वदण्डं व्यसने शत्रुभ्यो नित्यमुत्थितः ।
पहरेद्दण्डरन्ध्रेषु शत्रूणां निसमुत्थितः ॥
यतोनिमित्तं व्यसनं प्रकृतीनामवाप्नुयात्
प्रागेव प्रतिकुर्वीत तन्निमित्तपतन्द्रितः॥
आभियातं स्वयं मित्रं सम्भूयान्यवशेन वा।
परिसक्तमशक्त्या वा लोभेन प्रणयेन वा ॥
विक्रीतमभियुञ्जाने सङ्ग्रामे वाऽपवर्तिना ।

4085

43


4086

द्वैधीभावेन वा मित्र यात्वता वाऽन्यमन्यत । पृथग्वा सहयाने वा विश्वासेनातिसंहितम् । भयावमानलास्यैर्वा व्यसनान्न प्रमोक्षितम् ।। अवरुद्धं स्वभूमिभ्यः समीपाद्वा भयाद्गतम् । आच्छेदनाददानाद्वा दत्वा वाऽप्यवमानितम् ॥ अत्याहारितसमर्थ वा स्वयं परमुखेन वा । अतिभारे हि युक्तं वा भक्ता परमवस्थितम् ॥ उपेक्षितमशक्तचा वा प्रार्थयित्वा विरोधितम् । कृच्छ्रेण साध्यते मित्रं सिद्धं चाशु विरज्यति ॥ कृतप्रयासं मान्यं वा मोहान्मित्रममानितम् । मानित वा न सदृशं शक्तितो वा निवारितम् ।। मित्रोपघातत्रस्तं वा शङ्कितं वाडरिसंहितात् । दूष्यैर्वा भेदितं मित्रं साध्य सिद्ध च तिष्ठति ॥ तस्मान्नोत्पादयेदनान् दोषान् मित्रोपघातकान् । उत्पन्नान्या प्रशमयेत् गुणैर्दोषोपधातिभिः ॥

इति व्यसनाधिकारिके अष्टमाधिकरणे बलव्यसनवर्गः,

मित्रव्यसनवर्ग पञ्चमोऽध्याय आदित एकविंशतिशतोऽध्यायः

एतावता कौटिलीयस्यार्थशास्त्रस्य व्यसनाधिकारिक

अष्टममधिकरणं समाप्तम्.



1 नियुक्त. 2 भड्कृत्वाभक्त्या,


९. अधि. आभियास्यत्कर्म.


१३५.१३६ प्रक शक्तिदेशकालबलाबलज्ञा

नं, यात्राकालाश्च.


 विजिगीषुरात्मनः परस्य च बलाबलं शक्तिदेशकालया- 4111 त्राकालबलसमुत्थानकालपश्चात्कोपक्षयव्ययलाभापदां ज्ञात्वा विशिष्टबलो यायात् । अन्यथाऽऽसीत ।।

 उत्साहप्रभावयोरुत्साहः श्रेयान् । स्वयं हि राजा शूरो बलवानरोगः कृतास्त्रो दण्डद्वितीयोऽपि शक्तः प्रभाववन्तं राजानं जेतुम्। अल्पोऽपि चास्य दण्डस्तेजसा कृत्यकरो भवति।।

 "निरुत्साहस्तु प्रभाववान् राजा विक्रमाभिपन्नो नश्यति" इत्याचार्याः ॥

 नेति कौटिल्यः-प्रभाववानुत्साहवन्तं राजानं प्रभावना- तिसंधत्ते । ताद्विशिष्टमन्यं राजानं आबाह्य हृत्वा क्रीत्वा प्रवीरपुरुषान्- प्रभूतप्रभावहयहस्तिरथोपकरणसम्पन्नश्चात्य दण्ड स्सर्वत्रामतिहतश्चरति । उत्साहवन्तश्च प्रभाववन्तो जित्वा क्रीत्वा च "स्त्रियो बालाः पङ्गवोन्धाश्च पृथिवीं जिग्युः" इति ।।

 "प्रभावमन्त्रयोः प्रभावः श्रेयान् । मन्त्रशक्तिसम्पन्नो हि 4114 बन्ध्यबुद्धिरप्रमावो भवति । मन्त्रकर्म चास्य निश्चितमप्रभावो गर्भधान्यमवृष्टिरिवोद्वमति" इत्याचार्याः ॥


1. रिवोपहन्ति.


4192 नेति कौटिल्यः-मन्त्रशक्तिश्रेयसी ; प्रज्ञाशास्त्रचक्षुर्हि राजा अल्पेनापि प्रयत्नेन मन्त्रमाधातुं शक्तः, परानुत्साहप्रभावत श्व सामादिभिर्योगोपनिषद्भ्यां चातिसन्धातुं; एवमुत्साहप्रभा- वमन्त्रशक्तीनायुत्तरोत्तराधिकोऽतिसंधत्ते ॥

 देशः पृथिवी; तस्यां हिमवत्समुद्रान्तरमुदीचीनं योजन- सहस्रपरिमाणमतियक्चक्रवर्तिक्षेत्रं तत्रारण्यो ग्राम्यः पात औ- दको भौमस्समो विषम इति विशेषाः। तेषु यथास्वबलवृद्धि- करं कर्म प्रयुञ्जीत । यत्रात्मनस्सैन्यव्यायामानां भूमिः अभूमिः परस्य, स उत्तमो देशः विपरीतोऽधम साधारणं मध्यमः ॥

 कालः शीतोष्णवर्षात्मा; तस्य रात्रिरहः पक्षो मास ऋतुरयनं संवत्सरो युगमिति विशेषाः । तेषु यथास्वबलवृद्धि करं कर्म प्रयुञ्जीत । यत्रात्मनस्सैन्यव्यायामानामृतुः अनृतुः परस्य ; स उत्तमः कालः विपरीतोऽधमः । साधारणो मध्यमः !

 " शक्तिदेशकालानां तु शक्तिः श्रेयसी" इत्याचार्याः- शक्तिमान् हि निम्नस्थलवतो देशस्य शीतोष्णवर्पवतश्च काल- स्य शक्तः प्रतीकारे भवति ।। 4131 "देशः श्रेयान्" इत्येके--स्थलगतो हि श्वा नकं विकर्षति विम्नगतो नक्रश्श्वानमिति ।।


12. पार्वत.


 "कालश्श्रेयान्" इत्येके- “दिवा काकः कौशिकं हन्ति । 413 2 रात्रौ कौशिकः काकम्” इति ॥

 नेति कौटिल्यः-परस्परसाधका हि शक्तिदेशकाला!; तैर- भ्युच्छ्रित : तृतीयं चतुर्थं वा दण्डस्यांशमूले पार्ष्ण्यां प्रत्यन्ताटवीषु च रक्षा विधाय कार्यसाधनसहं कोशदण्डं चादाय दक्षिणपु- राणभक्तमगृहीतनवभक्तमसंस्कृतदुर्गमामित्रं, वार्षिकं चास्य सख्यं, हैमनं च मुष्टिमुपहन्तुं मार्गशीर्षों यात्रां यायात् । हैमनं चास्य सस्यं वासन्तिकं च मुष्टिमुपहन्तं चैत्रीं यात्रां यायात् । क्षीण- तृणकाष्ठोदकमसंस्कृतदुर्गममित्रं, वासन्तिकं च अस्य सस्य वार्षिकी वा मुष्टिमुपहन्तुं ज्येष्ठामूलीयां यात्रां यायात् । अत्युष्ण- मल्पयवसेन्धनोदकं वा देश हेमन्ते यायात् ।।

 तुषारदुर्दिनमगाधनिम्नप्रायं गहनतृणवृक्षं वा देश ग्रीष्मे यायात् ॥

 स्वसैन्यव्यायामयोग्यं परस्यायोग्यं वर्षति यायात् ।  मार्गशीर्षी तैषीं चान्तरेण दीर्घकाला यात्रां यायात् । चै.

वी वैशाखी चान्तरेण मध्यमकालां ज्येष्ठामूलीयामाषाढीं चान्तरेण ह्रस्वकालामुपोषिष्यन् व्यसने चतुर्थी !!

 व्यसनाभियानं विगृह्ययाने व्याख्यातम् ।।  "प्रायशश्च" इत्याचार्या:--" परव्यसने यातव्यम्" इत्युप 414 1 दिशन्ति ॥


12, भ्युचितः.


414 2 "शक्त्युदये यातव्यमनैकान्तिकत्वात् व्यसनानाम्" इति कौटिल्यः ।।

 यदा वा प्रयातः कर्शयितुमुच्छेत्तुं वा शक्नुयादामित्रं, तदा यायात् ॥

 अत्युष्णोपक्षीणे काले हस्तिबलप्रायो यायात् हस्तिनो ह्यन्तस्स्वेदाः कुष्टिनो भवन्ति ;-अनवगाहमानास्तोयमपिब न्तश्चान्तरपक्षाराः चण्डीभवन्ति । तस्मात् प्रभूतोदके देशे, वर्षति च हस्तिवलपायो यायात् । विपर्यये खरोष्ट्राश्वबल- प्रायः देशमल्पवर्षपङ्कम् । वर्षति मरुपायं चतुरङ्गवलो यायात्। समविषमनिम्नस्थलह्रस्वदीर्घवशेन बाऽध्वनो यात्रां विभजेत् ।

सर्वा वा ह्रस्वकालास्स्युर्यातव्याः कार्यलाघवात् ।
दीर्घाः कार्यगुरुत्वाद्वा वर्षावासः परत्र च ।।

इत्याभियास्यत्कर्मणि नवमेऽधिकरणे शक्तिदेशकाल- बलाबलज्ञानं यात्राकालाः प्रथमोध्यायः आदितो द्वाविंशशतोऽध्यायः


१३७.१३९ प्रक. बलोपदानकालाः, सन्ना- हगुणाः, प्रतिबलकर्म च.


मौलभृतकश्रेणीमित्रामित्राटवीबलानां समुद्दानकालाः । मूलरक्षणादतिरिक्ंत मौलबलम् “अत्यावापयुक्ता वा मौ- ला मूले विकुर्वीरन्" इति “बहुलानुरक्तमौलबलः सारबलो


12. रवक्षाराचण्डीभवन्ति, रवक्षाराचान्धीभवान्त.


वा मतियोद्धा व्यायामेन योद्धव्यम्" इति, "प्रकृष्टेऽध्वनि काले 4152 वा क्षयव्ययसहत्वान्मौलानाम्" इति "बहुलानुरक्तसम्पादिते च यातव्यस्योपजापभयादन्यसैन्यानां भृतादीनामावश्वासे, बल क्षये वा सर्वसैन्यानाम्" इति मौलबलकालः ॥

 “प्रभूतं मे भृतबलमल्पं च मौलवलम्" इति; "परस्याल्प विरक्त वा मौलबलं, फल्गुप्रायमसारं वा भृतसैन्यम्" इति: "मन्त्रेण योद्धव्यमल्पव्यायामेन इति "ह्रस्वो देशः कालो वा तनुक्षयव्ययः" इति " अल्पस्वाषं शान्तोपजापमविश्वस्तं' वा मे सैन्यम्" इति "परस्याल्पः प्रसारो हन्तव्यः" इति मृतबलकालः ॥

 "प्रभूतं मे श्रेणीवलं शक्यं मूले यात्रायां चाधातुम्" इति, "हृस्वः प्रवासः श्रेणीबलप्राय प्रतियोद्धा मन्त्रव्यायामा- म्यां प्रतियोद्धुकामो दण्डबलव्यवहारः" इति श्रेणीबलकालः ॥

 "प्रभूतं मे मित्रबलं शक्यं मूले यात्रायां चाधातुमल्पः प्रवासो मन्त्रयुद्धाच्च भूयो व्यायामयुद्धम्” इति ; "मित्रबलेन वा पूर्वमटवीनगरीस्थानमासारं वा योधयित्वा पश्चात् स्वबलेन योधयिष्यामि, मित्रसाधारणं वा मे कार्यं, मित्रायत्ता वा मे कार्यसिद्धिः, आसन्नमनुग्राह्यं वा मे मित्रमत्यावापं वाऽस्य साधयिष्यामि " इति मित्रवलकालः ॥

 “प्रभूतं मे शत्रुवलं शत्रुबलेन योधयिष्यामि, नगरस्थान- 4162


1 जाप विश्वस्त, 2 सादयिष्यामि.


416 2 मटवीं वा; तत्र मे श्ववराहयोः कलहे चण्डालस्येवान्यतरसिद्धिः भविष्यति, आसाराणामटवीनां वा कण्टकमर्दनमेतत् करिष्यामि, अत्युपचितं वा कोपभयान्नित्यमासन्नमरिबलं वासयेदन्यत्राभ्य- न्तरकोपशङ्कायाश्शत्रुयुद्धावरयुद्धकालश्च" इत्यमित्रवलकालः ॥

 तेनाटवीबलकालो व्याख्यातः ।।

 "मार्गदेशिकं परभूमियोग्यमरियुद्धप्रतिलोममटवीबलमायश्श- त्रुर्वा बिल्वं बिल्वेन हन्यतामल्पः प्रसारो हन्तव्यः" इत्यटवी- बलकालः ॥

 सैन्यमनेकमनेकजातीयस्थमुक्तमनुक्तं वा विलोपार्थं यदुत्तिष्ठति, तदौत्साहिकमभक्तवेतनं विलोमवृष्टिप्रतापकरं भेद्य परेषामभेद्यं

 तुल्यदेशजातिशिल्पप्रायं सहतं महदिति वलोपादानकालाः  तेषां कुप्यभृतममित्राटवीबलं विलोपभृतं वा कुर्यात् । अ. मित्रस्य वा बलकाले प्रत्युत्पन्ने शत्रुमपगृह्णीयात् । अन्यत्र वा प्रेषयेत् । अफलं वा कुर्यात् । विक्षिप्तं वासयेत् । काले वाऽतिक्रान्ते विसृजेत् । परस्य चैतत् बलसमुद्दानं विधातयेत् । आत्मनस्संपादयेत् ॥

 पूर्वंपूर्वं चैषां श्रेयस्सन्नाहयितुम् । तद्भावभावित्वान्नि- त्यसंस्कारानुगमाच्च मौलबलं भृतबलाच्छ्रेयः। 4176 नित्यानन्तरं क्षिप्रोत्थायि वश्यं च भृतवलं श्रेणीबला च्छ्रेयः।


१३७-२३९ प्रक.] बलोपदानकाला , सन्नाहगुणाः, प्रतिघलकर्म च

345 जानपदमेकार्थोपगतंतुल्यसङ्घर्षामर्षसिद्धिलाभंच श्रेणीबलंमि- 4177 त्रबलाच्छ्रेयः, अपरिमितदेशकालमेकार्थोपगमाच्च मित्रबलाच्छ्रेयः । आर्याधिष्ठितममित्रबलमटवीबलाच्छ्रेयः। तदुभयं विलोपा. र्थम्। अविलोपे व्यसने च ताभ्यामहिमयं स्यात् ।। __ "ब्राह्मणक्षत्रियवैश्यशूद्रसैन्यानां तेजःप्राधान्यात् पूर्वंपूर्वं श्रेयस्संनाहयितुम्" इत्याचार्याः ॥ नेति कौटिल्य:-प्राणिपातेन ब्राह्मवलं परोऽभिहारयेता प्रहरण- विद्याविनीतं तु क्षत्रियबलं श्रेयः ; बहुलसारं वा वैश्यशूद्रबलमिति।। तस्मादेवंबलः परः "तस्यैतत्प्रतिबलम्" इति बलसमुद्दानं कुर्यात्-हस्तियन्त्रशकटगर्भकुन्तप्रासखर्वटकवेणुशल्यवद्धस्तिब- लस्य प्रतिबलम् ॥ तदेव पाषाणलगुडावरणाङ्कुशकचग्रहणीप्रायं रथबलस्य प्रति- 4187 बलम्।। तदेवाश्वानां प्रतिवलं, वर्मिणो वा हस्तिनोऽश्वा वा वर्मिणः।। कवचिनो रथा आवरणिनः पत्तयश्चतुरङ्गबलस्य प्रतिबलम् ॥ एवं बलसमुद्दानं परसैन्यनिवारणम् । विभवेन स्वसैन्यानां कुर्यादङ्गविकल्पशः ।। इत्यभियास्यत्कर्मणि नवमेऽधिकरणे बलापदान- कालास्सन्नाहगुणाः प्रतिबलकर्म द्वितीयोऽध्याय. आदितस्त्रयोविंशशतोध्यायः. 1 मित्रबलममित्रबलाच्छ्य । ट. 316 अभियास्यत्कर्म ९ि अधि.३ अध्या, ११०-१४१ प्रक. पश्चात्कोपचिन्ता, बाह्या- भ्यन्तरप्रकृतिकोपप्रतीकारश्च. 4189 "अल्प: पश्चात्कोपो महान् पुरस्ताल्लाभः" इति, अ. ल्पः पश्चात्कोपो गरीयान् । अल्पं पश्चात्कोपं प्रयातस्य दूष्यामित्राटविका हि सर्वतः समेधयन्ति । प्रकृतिकोपो वा लब्धमपि च महान्तं पुरस्ताल्लाभम् ।। __एवंभूते भृते भृत्यमित्रक्षयव्ययान् प्रयुञ्जीत' पुरस्ताल्लाभे सेनापतिं कुमार का दण्डचारिणं कुर्वीत ॥ बलवान्वा राजा पश्चात्कोपावग्रहसमर्थः पुरस्ताल्लाभमा- दातुं यायात् । आभ्यन्तरकोपशङ्कायां शङ्कितानादाय यायात् बाह्यकोपशङ्कायां वा पुत्रदारभेषामभ्यन्तरावग्रहं कृत्वा शून्यपालमनेकबलवर्गमनेकमुख्यं च स्थापयित्वायायात् न याया- द्वा। “अभ्यन्तरकोपो बाह्यकोपात् पापीयान्" इत्युक्तं पुरस्तात् ।। मन्त्रिपुरोहितसेनापतियुवराजानामन्यतरकोपोऽभ्यन्तरकोप सितमात्मदोषत्यागेन परशक्तयपराधवशेन वा साधयेत्। महाप राधेऽपि पुरोहिते संरोधनमपस्रावणं वा सिद्धिः; युवराजे संरोधनं निग्रहो वा गुणवत्यन्यस्मिन्सति पुत्रे ॥ ताभ्यां मन्त्रिसेनापती व्याख्यातौ । 4193 पुत्रं भ्रातरमन्यं वा कुल्यं राज्यग्राहिणमुत्साहेन साध- प्रयुकीत । तस्मात्सहसैकीय पुरस्तालाभस्यायोगशतकीयो बा पश्चात्कोप इति न यायात् । सूचीमखा हनी इति लोकप्रवादः । पश्चात्कोप सामदानभेदद्रण्डान्प्रबुजात, मव. १४०-१४१ प्रक.] पश्चात्कोपचिन्ता, बाह्याभ्यन्तरप्रकृतिकोपप्रतीकारश्च 347 येत् । उत्साहाभावे गृहीतानुवर्तनसन्धिकर्मभ्यामरिसन्धानभ- 420*1 यादन्येभ्यस्तद्विवेभ्यो वा भूमिदानैर्विश्वासयेदेनं ; तद्विशिष्टं स्वयंग्राहं दण्डं वा प्रेषयेत् । सामन्ताटविकान्वा तैविगृहीत- मतिसंदध्यात् । अवरुद्धादानं पारग्रामिकं वा योगमाति ष्ठेत्।- एतेन मन्त्रिसेनापती व्याख्यातौ ।। मन्त्रयादिवर्जानामन्तरमात्यानामन्यतरकोपोऽन्तरमासकोपः तत्रापि यथार्हमुपायान् प्रयुञ्जीत ॥ राष्ट्रमुख्यान्तपालाटविकदण्डोपनतानामन्यतमकोपो बाह्यको- पः तमन्योन्येनावग्राहयेत् । अतिदुर्गप्रतिस्तब्धं वा सामन्ता. टविकतत्कुलीनावरुद्धानामन्यतमेनावग्राहयेत्। मित्रेणापग्राहयेद्वा। यथा नामित्रं गच्छत् ॥ ___ अमित्रात्सत्री भेदयेदेनं " अयं त्वां योगपुरुष मन्यमानो भर्तर्येव विक्रमयिष्यति; अवाप्तार्थो दण्डचारिणममित्राटविकेषु 420 3 कृच्छ्रे वा प्रवासे योक्ष्यति ; विपुत्रदारमन्ते वा वासयिष्यति । प्रतिहतविक्रमं त्वां भर्तरि पण्यं करिष्यति । त्वया वा सन्धिं कृत्वा भर्तारमेव प्रसादयिष्यति; मित्रमुपकृष्टं वाऽस्य . गच्छेत्” इति प्रतिपन्नमिष्टाभिप्रायैः पूजयेत्। अप्रतिपन्नस्य संश्रयं "भेदोऽसौ ते योगपुरुषप्रणिहितः” इति । सत्री चैनं अभिव्यक्तशासनैर्घातयेत् ; गूढपुरुषैर्वा सहप्रस्थायिनो वाऽस्य प्रवीरपुरुषान्यथाभिप्रायकरणेन वाहयेत्। तेन प्रणिहितान् मत्री 1 गच्छ सश्रय भेदयेत् “असौ ते योग पुरुष प्रणिहित.." 348 आभयास्यत्कर्म ९ अधि. अध्या. 4211 ब्रूयादिति सिद्धिः । परस्य चैनान् कोपानुत्थापयेत् । आत्मन- श्च शमयेत् ॥ ___ यः कोपं कर्तुं शमयितुं वा शक्तः, तत्रोपजापः कार्यः; यस्सत्यसन्धः शक्तः, कर्मणि फलावाप्तौ चानुगृहीतुं विनि- पाते च त्रातुं तत्र प्रतिजापः कार्यः, तर्कयितव्यश्च- "कल्याणबुद्धिरुताहो शठः" इति ॥ ___ शठो हि बाह्योऽभ्यन्तरमेवमुपजपति-“भर्तारं चेद्धत्वा मां प्रतिपादयिष्यति, शत्रुवधो भूमिलाभश्च मे द्विविधो लाभो भविष्यति । अथ वा शत्रुरेनमाहनिष्यतीति । हतब. न्धुपक्षस्तुल्यदोषदण्डेन वा उद्विग्नश्च मे भूयात् । न कृत्य- पक्षो भविष्यति तद्विधे वाऽन्यस्मिन् आवशङ्कितो भविष्यति अन्यमन्यं चास्य मुख्यमाभिव्यक्तशासनेन घातायष्यामि" इति अभ्यन्तरो वा शठो वाह्यमेवमुपजपति---"कोशमस्य हरिष्यामि ; दण्डं वाऽस्य हनिष्यामि दुष्टं वा भर्तारमनेन घातायष्यामि ; प्रतिपन्नं बाह्यममित्राटाविकेषु विक्रमयिष्यामि चक्रमस्य सज्यतां वैरमस्य प्रसज्यतां , ततस्स्वाधीनो मे भवि- 491*5 ष्यति; ततो भर्तारमेव प्रसादयिष्यामि ; स्वयं वा राज्यं ग्रहीष्यामि ; बध्वा वा बाह्यभूमिं भर्तृभूमिं चोभयमवाप्स्यामि ; विरुद्धं वा वाहयित्वा वाह्यं विश्वस्तं घातयिष्यामि , शून्यं वाऽस्य मूलं हरिष्यामि" इति ॥ अपि शक्षितो. १४२ प्रक.] क्षयव्ययलाभविपरिमर्शः 349 कल्याणबुद्धिस्तु सहजीव्यर्थमुपजपति । कल्याणबुद्धिना 423 1 संदधीत । शठं " तथा" इति प्रतिगृह्यातिसंदध्यात् ।। इत्येवमुपलभ्यम् ॥ परे परेभ्यस्स्वे स्वेभ्यः स्वे परेभ्यस्स्वतः परे । रक्ष्यास्स्वेभ्यः परेभ्यश्च नित्यमात्मा विपश्चिता ॥ इत्यभियास्यत्कर्मणि पश्चात्कोपचिन्ता, बाह्याभ्यन्तर. प्रकृतिकोपप्रतीकारश्च तृतीयोऽध्यायः आदितश्चतुर्विशशतोऽध्यायः १४२ प्रक क्षयव्ययलाभविपरिमर्श युग्यपुरुषापचयः क्षयः॥ हिरण्यधान्यापचयो व्ययः ॥ ताभ्यां बहुगुणविशिष्टे लाभे यायात्।। आदेयः, प्रसादेयः, प्रसादका, कोपक, ह्रस्वकालः, तनु- क्षयः, अल्पव्ययः, महान्वृद्धयुदयः, कल्यः, धर्म्यः, पुरोगश्चेति लाभसम्पत् ॥ सुपायानुपाल्यः परेषामप्रत्यादेय इति आदेयः, विपर्य- ये प्रत्यादयः, तमाददानस्तत्रस्थो वा विनाशं प्राप्नोति ॥ यदि वा पश्येत्- "प्रत्यादेयमादाय कोशदण्डनिचयरक्षा- 4229 विधानान्यवस्रावयिष्यामि, खनिद्रव्यहस्तिवनसेतुबन्धवाणक्प- 1 प्रकोपका. 350 आभियास्यत्कर्म ९ अघि. ४ अध्या. 4:28 1 थानुसृतसारान् करिष्यामि ; प्रकृतीरस्य कर्शयिष्यामि; अपवाहयिष्याम्यायोगे नाराधायिष्यामि वा। ताः परः प्रयोगेण कोपयिष्यति, प्रतिपक्षे वाऽस्य पण्यमेनं करिष्यामि ; तदमित्रं विरक्तं तत्कुलीनं प्रतिपत्स्यते सत्कृत्य वाऽस्मै भूमिं दास्यामीति संहितसमुत्थितं मित्रं मे चिराय भविष्यति" इति प्रत्यादेयमपि लाभमाददीत ॥ इत्यादेयप्रत्यादेयो व्याख्यातौ॥ अधार्मिकाद्धार्मिकम्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति । विपरीतः प्रकोप इति ॥ मन्त्रिणामुपदेशाल्लाभो लभ्यमानः कोपको भवति, “अय- मस्माभिः क्षयव्ययो ग्राहितः” इति । दूष्यमन्त्रिणामना दराल्लाभो लभ्यमानः कोपको भवति, "सिद्धार्थोऽयमस्मान् विनाशयिष्यति" इति विपरितः प्रसादकः ॥ इति प्रसादकोपको व्याख्यातौ ॥ गमनमात्रसाध्यत्वादस्वकालः ॥ मन्त्रसाध्यत्वात्तनुक्षयः ॥ भक्तमात्रव्ययत्वादल्पव्ययः॥ तदात्ववैपुल्यान्महान् ॥ अर्थानुबन्धकत्वादृृद्धयुदयः॥ 4238 निराबाधकत्वात्कल्य' । 1.योगे पर मित्रमवरुद्ध वाऽस्य प्रतिसादायष्यामि । मित्रस्य स्वस्थ देशश्य पीडामत्रस्थस्तस्करभ्य परेभ्यश्च प्रतिकरिष्यामि । मित्रमाश्रय वाऽस्य वैगुण्य प्राहयिष्यामि । तदामंत्र. 4 प्रकोपक. १४२ प्रक.] क्षय व्ययलामाविपरिमर्शः 351 4239 प्रशस्तोपादानाद्धर्म्यः ॥ सामवायिकानामनिर्बन्धगामित्वात् पुरोग इति । तुल्ये लाभे, देशकालौ शक्क्त्युपायौ प्रियाप्रियौ जपाजपौ सामीप्यविप्रकर्षों तदात्वानुवन्धौ सारत्वसारत्वासातत्ये बाहु- ल्यबाहुगुण्ये च विमृश्य बहुगुणयुक्तं लाभमाददीत ।। लाभविघ्नः कामः कोपः साध्वसं कारुण्यं ह्रीः अना- र्यभावः मानः सानुक्रोशता परलोकापेक्षा धार्मिकत्वं अत्या- हितत्वं दैन्यं असूया हस्तगतावमानोदारात्मिकमविश्वासे भयमन्नितिकारश्शीतोष्णवर्षाणामाक्षम्यं मङ्गळतिथिनक्षत्रेष्टि. त्वमिति ॥ नक्षत्रमातपृच्छन्तं वालमर्थोतिवर्तते । अर्थो ह्यर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः ॥ साधनाः प्राप्नुवन्त्यर्थान् नरा यत्नशतैरपि । अर्थैरर्थाः प्रबध्यन्ते गजाः प्रतिगजौरिव ॥ इत्याभियास्यत्कर्मणि नवमेऽधिकरणे क्षयव्यय- लाभविपरिमर्शः चतुर्थोऽध्यायः आदित. पञ्चविंशशत 4244 1 जवाजवी. अत्यागित्व. त्मकमविश्वासो, " कामोक्षमा दक्षिणताऽ. नुकम्पा होस्साध्वस क्रौर्यमनार्यता छ । दम्भोऽ-भिमानाप्यतिधा मिकत्व दैन्यं स्वयूधरय विमाननं च ॥ द्रोहो भय शश्वदक्षण च शीतोष्णवांप्रसाहिष्णुता च एतानि काले समुपा- हितानि कुर्वन्त्ववश्यं खलु सिद्धिविनम् ॥ इति पञ्चदशसमें नीतिसारे कामन्दक,, 352 अभियास्यत्कर्म ९ आधि. ५ अध्या. १४३ प्रक. बाह्याभ्यन्तराश्वापदः. 4248 सन्ध्यानामयतोद्देशावस्थापनमपनयः ॥ तस्मादापदस्संभवन्ति ॥ बाह्योत्पत्तिराभ्यन्तरप्रतिजापा, आभ्यन्तरोत्पत्तिर्बाह्यप्रति- जापा, बाह्योत्पत्तिर्बाह्यप्रतिजापा अभ्यन्तरोत्पत्तिरभ्यन्तरप्र- तिजापा इत्यापदः॥ यत्र बाह्या अभ्यन्तरानुपजपन्ति, अभ्यन्तरा वा बाह्यान् तत्रोभययोग प्रतिजपतः सिद्धिर्विशेषवती। सुव्याजा हि प्रति- जपितारो भवन्ति । नोपजपितारः । तेषु प्रशान्तेषु नान्यांच्छ- क्नुयुरुपजपितुमुपजपितार । कृच्छ्रोपजापा हि बाह्यानामभ्यन्त- रास्तेषामितरे वा महतश्च प्रयत्नस्य वधः परेषां अर्थानुबन्ध- श्वात्मन इति। ___ अभ्यन्तरेषु प्रतिजपत्सु सामदाने प्रयुञ्जीत । स्थानमा- नकर्म सान्त्वम् । अनुग्रहपरिहारौ कर्मस्वायोगो वा दानम् ॥ बाह्येषु प्रतिजपत्सु भेददण्डौ प्रयुञ्जीत ।सत्रिणो मित्रव्य- ञ्जना बाह्यानां चारमेषां ब्रूयू: “अयं वो राज दूष्यव्यञ्जनैर- तिसंघातुकामो बुध्यध्वम्” हति । दूष्येषु वा दूष्यव्यञ्जनाः प्रणिहिता दूष्यान् बाह्यैर्भेदयेयुः बाह्यान्वा दूष्यैः । दूष्यान- नुप्रविष्टा वा तीक्ष्णाश्शस्त्ररसाभ्यां हन्युः । आहूय वा बाह्यान् घातयेयुरिति ।। 495 5 यत्र बाह्या बाह्यानुपजपन्ति, अभ्यन्तरान् अभ्यन्तरा वा, I योगे. राजा. १४३ प्रक] बाह्याभ्यन्तराश्चापद 353 तत्रैकान्तयोगमुपजपितुः सिद्धिर्विशेषवती। दोषशुद्धौ हि दूष्या 425 5 न विद्यन्ते । दूष्यशुद्धौ हि ढोप पुनरन्यान् दूषयति । तस्माद्वाह्येषूपजपत्सु भेददण्डौ प्रयुञ्जीत । सत्रिणो मित्र- व्यञ्जना वा ब्रूयुः "अयं वो राजा स्वयमादातुकामो विगृ. हीता स्थानेन राज्ञा बुध्यध्वम्” इति । प्रनिजपितुर्वा ततो दूतदण्डाननुपविष्टास्तीक्ष्णाः शस्त्ररसादिभिरेषां छिद्रेषु प्रहरेयुः ॥ ततः सत्रिणः प्रतिजापतारमभिशंसेयुः ॥ अभ्यन्तरानभ्यन्तरेषूपजपत्सु यथार्हमुपायं प्रयुञ्जीत। तुष्ट- लिङ्गमतुष्टं विपरीतं वा साम प्रयुञ्जीत ॥ शौचसामर्थ्यापदेशेन व्यसनाभ्युदयावेक्षणेन वा प्रतिपूज नामिति दानम् । मित्रव्यञ्जनो वा ब्रूयादेतान्-"चित्तज्ञानार्थ- मुपधास्यति वो राजा; तदस्याख्यातव्यम्" इति । परस्पराद्वा भेदयदेनान्-“असौ च वो राजन्येवमुपजपति भेदो दाण्ड- कार्मिकवच्च दण्डः ॥ एतासां चतसृणामापदामभ्यन्तरामेव पूर्व साधयेत् । “ अहि- भयादभ्यन्तरकोपो बाह्यकोपात् पापीयान्" इत्युक्तं पुरस्तात् ।। पूर्वं पूर्वं विजानीयाल्लध्वीमापदमापदाम् । 426 3 उत्थितां बलवद्भयो वा शुद्धिं लध्वीं विपर्यये ॥ इत्यभियास्यत्कर्मणि बाह्याभ्यन्तराश्च आपद पञ्चमोध्याय आदितः षड्विंशशत 1 गुवी. -15 354 अभियास्यत्कर्म [९ अधि. ६ अध्या. १४४ प्रक. दूष्यशत्रुसंयुक्ताः 4265 दूष्येभ्यः शत्रुभ्यश्च द्विविधाः शुद्धाः ॥ दूष्यशुद्धायां पौरेषु जानपदेषु वा दण्डवर्जानुपायान्प्रयु. जीत। दण्डो हि महाजने क्षेप्तुमशक्यः; क्षिप्तो वा तं चार्थं न कुर्यात् ! अन्य चानर्थमुत्पादयेत् । मुख्येषु त्वेषां दाण्डकार्मिकवच्चेष्टेतति । शत्रुशुद्धायां यतः शत्रुप्रधानः कार्यों वा, ततस्सामादि भिः सिद्धिं लिप्सेत ।। स्वामिन्यायत्ता प्रधानसिद्धि ; मन्त्रिष्वायत्ता यत्नसिद्धि'; उभयायत्ता प्रधानायत्ता सिाह. ॥ दूष्यादूष्याणामामिश्रितत्वादामिश्रा । आमिश्रायामदूष्य तस्सिद्धिः। आलम्बनाभावे ह्यालम्बिता न विद्यते। मित्रामित्रा- णामेकाभावात् परमिश्रा परमिश्रायां मित्रतस्सिद्धिः।सुक- रो हि मित्रेण सिद्धिनामित्रेणेति ।। 4275 मित्र चेन्न सन्धिमिच्छेत् अभीक्ष्णमुपजपेत् ततस्सत्रिभि- रमित्रात् भेदयित्वा मित्रं लभेत । मित्रसङ्घस्य वा योऽ न्तस्स्थायी तं लभेत । अन्तस्स्थायिनि लब्धे मध्यस्थायि- नो भिध्यन्ते । मध्यस्थायिनं वा लमेत । मध्यस्थायीने वा लब्धे नान्तस्स्थायिनः संहन्यन्ते । यथा चैषामाश्रयभेदः ता. नुपायान् प्रयुञ्जीत ।। 1 शत्रु 2 प्रधानायत्तासिद्धि . १४४ प्रक दूष्य शत्रु युक्ता 366 धार्मिकं जातिकुलश्रुतवृत्त स्तवेन सम्बन्धेन पूर्वेषां त्रैका. 423 1 ल्योपकारानपकाराभ्यां वा सान्त्वयेत् ।। निवृत्तोत्साहं विग्रहश्रान्त प्रतिहतोपायं क्षयव्ययाभ्यां प्रचा- सेन चोपतप्तं शौचेनान्यं लिप्समानमन्यस्माद्वा शङ्कमानं मैत्रीप्रधानं वा कल्याणबुद्धिं साम्ना साधयेत् ॥ लुब्धं क्षीणं वा तपस्विमुख्यावस्थापनापूर्वं दानेन साधयेत् ॥ तत्पञ्चविधं देयविसर्ग , गृहीतानुवर्तनं, आत्तप्रतिदानं, स्वद्रव्यदानं, अपूर्व परस्वेषु स्वयंग्राहदानं चेति दानकर्म ।। परस्परद्वेषवैरभूमिहरणशङ्कितं अतोऽन्यतमेन भेदयेत् । भीरुं वा प्रतिघातेन-" कृतसन्धिरेष त्वयि कर्म करिष्यति मित्रमस्य निसृष्टं सन्धौ वा नाभ्यन्तरः” इति ।। यस्य वा स्वदेशादन्यदेशाद्वा पण्यानि पण्यागारतया गच्छेयुः 4288 तान्यस्य "यातव्यालब्धानि " इति सत्रिणश्वारयेयुः बहुळीभूते शासनमाभिव्यक्तेन प्रेषयेत्-"एतत्ते पण्यं पण्यागार वा मया ते प्रेषितं; सामवायिकेषु विक्रमस्व, अपगच्छ वा ततः पणशेषमवाप्स्यसि” इति । ततस्सत्रिणः परेषु ग्राहयेयु:-"एत- दरिप्रदत्तम्" इति शत्रुप्रख्यातं वा पण्यमविज्ञातं विजिगीषु गच्छेत् । तदस्य 1 जातिकुलवृत्त, विप्रान्त । स्वद्रव्यदानपूर्व. * यातव्यालब्धानि, 356 अमियास्थत्कर्म ९ि आधि.: अध्या 429 1 वैदेहकव्यञ्जनाश्शत्रुमुख्येषु विक्रीणीरन् ततस्सत्रिणः परेषु ग्राहयेयुः-" एतत्पण्यमरिप्रदत्तम् " इति ॥ ___ महापराधानर्थमानाभ्यामुपगृह्य वा शस्त्ररसाग्निभिरमित्रेण प्रणिदध्यात। अथैकममात्यं निष्पातयेत् । तस्य पुत्रदारमुपगृह्य रात्रौ हतमिति ख्यापयेत् । अथामात्यः शत्रोस्तानेकैकशः प्ररूपयेत् । ते चेद्यथोक्तं कुर्युः न चैनान् ग्राहयेत् । अशक्ति- मतो वा ग्राहयेत् । आप्तभावोपगतो मुख्यादस्यात्मानं रक्ष- णीयं कथयेत्। अथामित्रशासनममुख्यायोपघाताय प्रेषित- मुभयवेतनो ग्राहयेत् ॥ उत्साहशक्तिमतो वा प्रेषयेत्-“ अमुष्य राज्यं गृहाण यथास्थितो नस्सन्धिः" इति । ततस्सत्रिणः परेषु ग्राहयेयुः एकस्य स्कन्धावारं विविधमासारं वा घातयेयुः । इतरेषु मैत्रीं ब्रुवाणा: "त्वमेतेषां पातयितव्यः” इत्युपजपेयुः ।। यस्य वा प्रवीरपुरुषो हस्ती हयो वा म्रियेत, गूढपुरुषैहन्येत ह्रीयेत वा, तं सत्रिणः परस्परोपहतं ब्रूयुः । ततः शासनमभि शस्तस्य प्रेषयेत् ---" भूयः कुरु तैः पणशेषमवाप्स्यसि" इति । तदुभयवेतना ग्राहयेयु. । भिन्नेष्वन्यतमं लभेत । 4301 तेन सेनापतिकुमारदण्डचारिणो व्याख्याताः ॥ साङ्घिकं च भेदं प्रयुञ्जीतेति भेदकर्म ।। तीक्ष्णं मूक्ता हीन' व्यसनिनं स्थित शत्रु वा गूढपुरुषाः शस्त्रा- ग्निरसादिभिस्साधयेयुः सौकर्यतो वा तेषामन्यतमः । तीक्ष्णो 1 तीक्ष्णमुत्साहिन. मन्यतमं. १४४ प्रक दूष्यशत्रुसयुक्ता 357 ह्येकः शस्त्ररसाग्निभिस्साधयेत् । अयं सर्वमंदोहकर्मविशिष्टं वा 480 3 करोतीत्युपायचतुर्वर्ग । पूर्वः पूर्वश्चास्य लघिष्ठ । “सान्त्वमेकगुणम् । दानं द्विगु- णं सान्त्वपूर्वम्। भेदस्त्रिगुण सान्त्वदानपूर्व । सान्त्वदण्डश्चतु- र्गुण' सान्त्वदानभेदपूर्व " इत्यभियुञ्जानेषूक्तम् । स्वभूमिष्ठेषु तु त एवोपाया । विशेषस्तु-स्वभूमिष्टानामन्यतम स्य पण्यागारैरभिज्ञातान् दूतमुख्यानभीक्ष्णं प्रेषयेत्, त एन सन्धौ परहिंसायां वा योजयेयुः । अप्रतिपाद्यमानं "कृतो नास्सिद्धिः" इत्यावेदयेयुः । तमितरेषामुभयवेतनास्संक्रामयेयु ---" अयं वो राजा दूष्ट " इति । यस्य वा यस्माद्भयं वैर द्वेषो वा, त तस्मा- द्भेदयेयु " अयं ते शत्रुणा संधत्ते; पुरा त्वामतिसंधत्ते क्षि- प्रतरं सन्धीयस्व , निग्रहे चात्य प्रयतस्व" इति । आवाह- विवाहाभ्यां वा कृत्वा संयोगमसंयुक्तान भेदयेत् । सामन्ताट- विकतत्कुलीनावरुद्धै श्चैषा राज्यान्निघातयेत् । सार्थप्रजाटवी- भिर्वा दण्ड वाऽभिसृतं परस्परापाश्रयाश्चैषां जातिसङ्घच्छिद्रेषु प्रहरेयुः । गूढाश्चाग्निरसशस्त्रेण ।। पीतं सगळवच्चारीन्योगैराचरितैश्शठम् । घातयेत्परमिश्रायां विश्वासेनामिषेण च ।। इत्यभियास्यत्कर्मणि दूष्यशत्रुसंयुक्ताष्षष्ठोऽध्यायः आदित सप्तविंशशत 4812 _1 नस्सन्धि , वैरं, जातिसङ्घाच्छिद्रेषु 858 आभियास्यत्कर्म ९ आधि. ७ अध्या. १४५-१४६ प्रक, अर्थानर्थसंशययुक्ताः तासामुपायविकल्पजास्सिद्धयश्च. 4314_कामादिरुत्मेकः स्वाः प्रकृती कोपयति । अपनयो बाह्याः तदुभयमासुरी वृत्तिः । स्वजनविकार कोप । परवृद्धिहे. तुषु-आपदर्थोऽनर्थस्संशय इति । योऽर्थ शत्वृरुद्धिमवाप्त प्राप्तः प्रत्यादेयः परेषां भ. पति प्राप्यमाणो वाक्षयव्ययोदयो भवति, स भवयापदर्थः । यथा-सामन्तानामामिषभूतः सामन्तव्यसनजो लाभः, शत्रुप्रा- र्थ्यो का स्वभावाधिगम्यो वा लाभ', पश्चात्कोपेन पार्ष्णिग्राहे- ण वा विगृहीत पुरस्ताल्लाभः, मित्रोच्छेदेन सन्धिव्यतिक्रमेण वा मण्डलविरुद्धो लाभ इत्यापदर्थः । स्वतः परतो वा भयोत्पत्तिरित्यनर्थः। तयोः “अनर्थों न वा" ? इनि, “अर्थोऽनर्थः" १ इति, "अनर्थः अर्थः"? इति संशयः । शत्रुं मित्र मुत्साहायितुमर्थो न वेति संशयः ।। शत्रुबलमर्थमानाभ्यामावाहयितुमनर्थो न वेति संशयः । तेषामर्थसंशयमुपगच्छेत् । अर्थोऽर्थानुबन्धः, अर्थों निरनुपन्धः, अर्थोऽनानुबन्धः, अनर्थोऽर्थानुबन्धः, अनर्थो निरनुबन्ध ; अनर्थोऽनर्थानुबन्ध इत्य- 4325 नर्थषड्वर्गः शत्रुमुत्पाटय पार्ष्णिग्राहादानमर्थोऽर्थानुबन्धः ।। 1 मप्राप्तः. पुरस्ताल्लाभामित्रोच्छेदेन, रित्यापदर्थ , शत्रुमित्र व १४५-१४६ प्रक] अथानर्थसंशब्युक्तः , तामामुमायविकल्प जास्सद्धयश्च 359 Hanuman 4326 उदासीनस्य दण्डानुग्रह फलेन अर्थो निरनुबन्ध । परस्यान्तरुच्छेदनमर्थोऽनर्थानुबन्ध । शत्रुप्रतिवेशस्यानुग्रहः कोशदण्डाभ्यामनर्थोऽर्थानुवन्धः हीनशक्तिमुत्साह्य निवृत्तिरनर्थो निग्नुबन्ध । ज्यायांसमुत्थाप्य निवृत्तिरनर्थोऽनर्थानुबन्धः । तेषा पूर्व पूर्व श्रेयानुपसंप्राप्तुम् । इति कार्यावस्थापनम् । समन्ततो यु पदर्थोत्पत्तिस्समन्ततोऽर्थाद्भवति । सैव पार्ष्णिग्राहविगृहीता समन्ततोऽर्थसंशयापद्भवति । तयोर्मित्राक्रन्दोपग्रहात्सिद्धिः। समन्तत शत्रुभ्यो भयोत्पत्तिम्समन्ततोऽनर्थापद्भवति । सैव मित्रगृहीता समन्ततोऽनर्थसंशयापद्भवति । तयोश्चलामित्राक्रन्दोपग्रहात्सिद्धि । परमिश्राप्रतिकारो वा इतो लाभ इतरतो लाभ इत्युभयतो:- र्थापद्भवति । तस्यां समन्ततोऽर्थायां च लाभगुणयुक्तमर्थमादातुं यायात्। तुल्ये लाभगुणे प्रधानमासन्नमनातिपातन मूनोपायेन भवेत्, तमा- दातुं यायात् । इतोऽनर्थ इतरतोऽनर्थ इत्युभयतोऽनर्थापत् । तस्यां समन्ततोऽनर्थायां च मित्रेभ्यस्सिद्धिं लिप्सेत। मित्रा 433.5 भावे प्रकृतीनां लघीयस्यैकतोऽनर्थान् साधयेत् । उभयतोनर्थान् ___ दण्डानुग्रह भित्रविगृहीता, पातिन 360 अभियास्यत्कर्म [१ अधि ७ अध्या 488 5 ज्यायस्या, समन्ततोऽनर्थान् मूलेन प्रतिकुर्यात् । अशक्ये समुत्सृज्यावगच्छेत् । दृष्टा हि जीवतः पुनरावृतिः यथा सुया त्रोदयनाभ्याम् । इतो लाभ इतरतो राज्याभिमर्श इत्युभयतोऽर्थानर्थापद्भवति तस्यामनर्थसाधको योऽर्थ, तमादातु यायात् अन्यथा हि राज्याभिमर्शं वारयेत् । एतया समन्ततः अर्थानर्थापद्व्याख्याता । इतोऽनर्थ इतरतोऽर्थसंशय इत्यु भयतोऽनर्थानार्थसंशयः। तस्यां पूर्वमनर्थं साधयेत् । तत्सिद्धावर्थसशयम् । एतया समन्ततोऽनर्थार्थसंशयो ब्याख्यात । इतोर्थ इतरतोऽनर्थसंशय इत्युभयतोनर्थार्थसंशयो भवति। एतया समन्ततोऽर्थानर्थसंशया व्याख्याताः । तस्यां पूर्वांपूर्वां प्रकृतीनामनर्थसंशयान्मोक्षयितुं यतेत । श्रेयो हि मित्रमनर्थसंशये तिष्ठन्न दण्डः दण्डो वा न कोश इति ।। समग्रमोक्षणाभावे प्रकृतीनामवयवान्मोक्षयितुं यतेत । तत्र पुरुषप्रकृतीनां च बहुलमनुरक्त वा तीक्ष्णलुब्धवर्जं द्रव्यप्रकृतीनां सारं महोपकारं वा सन्धिनाऽऽसनेन द्वैधाभावेन वा लघूनि, विपर्ययैः गुरुणि। 4345 क्षयस्थानवृद्धीनां चोत्तरोत्तरं लिप्सेत । प्रातिलोम्येन वा क्षयादीनामायत्यां विशषं पश्येत् ।  इति देशावस्थापनम् ।  4343  एतेन यात्रामध्यान्तेष्वर्थानर्थसंशयानामुपसंप्राप्तिाख्याता।  निरन्तरयोगित्वाच्चार्थानर्थसंशयानां यात्रादावर्थः श्रेयानुपसं प्राप्तुं पार्ष्णिग्राहासारभतिघातक्षयव्ययप्रवासप्रसादेय[६०२] मूलरक्षणे. षु च भवति तथाऽनर्थसंशयो वा स्वभूमिषु ह्याविषह्यो[६०३] भवति।  एतेन यात्रामध्येऽनर्थसंशयाना[६०४]मुपसप्राप्तिर्व्याख्याता ।  यातृयात्रान्ते तु[६०५] कर्शनीयमुच्छेदनीयं वा कर्शयित्वोच्छिद्य वाऽर्थः श्रेयानुपसंप्राप्तुं नानर्थस्संशयो वा, पराबाधभयात् ।  सामवाायिकानामपुरोगस्य तु यात्रामध्यान्तगोऽनर्थस्संशयो वा श्रेयानुपसंप्राप्तुमनिबन्ध[६०६] गामित्वात् ।

अर्थो धर्मः काम इत्यर्थत्रिवर्गः ।
तस्य पूर्वः पूर्वश्श्रेयानुपसंप्राप्तुम् ।
अनर्थोऽधर्मश्शोक इत्यनर्तत्रिवर्गः ।
तस्य पूर्वः पूर्वः श्रेयान् प्रतिकर्तुम् ।

अर्थोऽनर्थ इति, धर्मोऽधर्म इति, कामः शोक इति संशय- त्रिवर्गः।  तस्योत्तरपक्षसिद्धौ पूर्वपक्षश्रेयानुपसंप्रातुम् ।  इति कालावस्थापनम् । इत्यापदः। 4354


485*5 तासां सिद्धिः- पुत्रभ्रातृबन्धुषु सामदानाभ्यां सिद्धिरनु-

रूपा, पौरजानपददण्डमुख्येषु दानभेदाभ्यां, सामन्ताटविकेषु भेददण्डाभ्याम् ।

एषाऽनुलोमा विपर्यये प्रतिलोमा ।
मित्रामित्रेषु व्यामिश्रा सिद्धिः परस्परसाधका ह्युपायाः
शत्रो शङ्कितामात्येषु सान्त्वं प्रयुक्तं शेषप्रयोग निवर्तयति

दूष्यामात्येषु दान; सङ्घातेषु भेद'; शक्तिमत्सु दण्ड इति । गुरुलाघवयोगाच्चापदां नियोगविकल्पसमुच्चया भवन्ति ।

"अनेनैवोपायेन नान्येन" इति नियोगः ।
"अनेन वाऽन्येन वा" इति विकल्पः ।
"अनेनान्येन च” इति समुच्चयः ।

 तेषामेकयोगाश्चत्वारास्त्रियोगाश्च , द्वियोगाषट् एकश्चतुर्योग इति पञ्चदशोपायाः। तावन्तः प्रतिलोमाः।  तेषामेकेनोपायेन सिद्धिरेकसिद्धिः द्वाभ्या द्विसिद्धिः त्रिभि-  स्त्रिसिद्धिः । चतुर्भिश्चतुस्सिद्धिरिति ।।  धर्ममूलत्वात् कामफलत्वाच्चार्थस्य धर्मार्थकामानुबन्धायार्थ- स्य सिद्धिस्सा सर्वार्थसिद्धिः। इति सिद्धयः । 4368  दैवादग्निरुदकं व्याधि प्रभारो[६०७] विद्रवो दुर्भिक्षमासुरी सृष्टिः इत्यापदः


तासां दैवतब्राह्मणप्रणिपाततः सिद्धिः । 4369
असृष्टिरतिसृष्टिर्वा सृष्टिर्वा याऽऽसुरी भवेत् ।
तस्यामाथर्वणं कर्म सिद्धारम्भाश्च सिद्धयः ।।

इत्याभियास्यत्कर्मणि अर्थानर्थसंशययुक्तास्तासामुपायविकल्प- जास्सिद्धयश्च सप्तमोध्यायः। आदितोऽष्टाविंशशतः। एतावता कौटिलीयस्यार्थशास्त्रस्य अभियास्यत्कर्म नवममधिकरणं समाप्तम्



१० अधि, सांग्रामिकम्.


१४७प्रक, स्कन्धावारानिवेशः, वास्तुकप्रशस्तवास्तुनि नायकवर्धकिमौहूर्तिकाः स्कन्धावारं 4371 वृत्तं दीर्धं चतुरश्रं वा, भूमिवशेन वा चतुर्दारं षट्पथं नवसंस्थान मापयेयुः । खातवप्रसालद्वाराट्टालकसंपन्नं भये स्थाने[६०८] च मध्यमस्योत्तरे नवभागे राजवास्तुकं धनुश्शतायाममर्धविस्तार, पश्चिमार्घे त- स्यान्तःपुरमन्तर्वंशिकसैन्यं चान्ते निविशेत । पुरस्तादुपस्थानं, दक्षिणत' कोशशासनकार्यकरणानि, वामतो राजापवाह्यानां हस्त्यश्वरथानां स्थानं, अतो धनुश्शतान्तराश्चत्वारश्शकटमेधीम- ततीस्तम्भसालपरिक्षेपाः । प्रथमे पुरस्तान्मन्त्रिपुरोहितौ, दक्षि- णतः कोष्ठागारं महानसं च, वामतः कुप्यायुधागारं द्वितीये मूल[६०९] भृतानां स्थानं अश्वस्थानां [६१०], बाह्यतः लुब्धकश्वगणिनः सतू-


438 1 र्याग्नयः गूढाश्चारक्षाश्शत्रूणामापाने कूपकूटावपातकण्टकिनीश्च स्थापयेत् । अष्टादशवर्गाणामात्मरक्षविपर्यास[६११] कारयेत् । दि- वायासच कारयेदपसर्पज्ञानार्थम् ।।  विवादसौरिकसमाजातवारणं च कारयेत् । मुद्रारक्षणं च । सेनानीवृत्तमायुधीयमशासनमन्तपालोऽनुबध्नीयात् ।।

पुरस्तादध्वनस्सम्यक्प्रशास्ता ग्रहणानि च ।
यायाद्वर्धकिविष्टिभ्यामुदकानि च कारयेत् ॥

इति साङ्गामिके दशमेऽधिकरणे स्कन्धावारानिवेशः प्रथमोध्यायः           आदित एकोनत्रिंशच्छतः


१४८-१४९ प्रक. स्कंधावारप्रयाणं,
बलव्यसनावस्कन्दकालरक्षणं च.


 ग्रामारण्यानामध्वनिवेशान्[६१२] यवसेन्धनादेकवशेन परिसङ्ख्याय स्थानासनगमनकालं च यात्रां यायात् । तत्प्रतिकार[६१३] द्विगुणं भक्तोपकरणं वाहयेत् । अशक्तो वा सैन्धेष्व ........प्रयोजयेत्। अन्तरेषु वा निचिनुयात् ।।  पुरस्तान्नायकः मध्ये कळत्रं स्वामी च, पार्श्वयोरश्वा बाहू- 438 5 त्सारः, चक्रान्तेषु हस्तिनः प्रसारवृद्धिर्वा, सर्वतो वनाजीवः प्रसारः । स्वदेशाढन्वायतिर्वीवधो मित्रबलमासारः स्वभूमि- तो यायात् । अभूमिष्ठानां हि स्वभूमिष्ठा युद्धे प्रतिलोमा:[६१४] भवन्ति । योजनमधमा , अध्यर्ध मध्यमा , द्वियोजनमुत्तमाः 439 1 सम्भाव्या चागति पश्चात्सेनापतिर्यायात्, निविशेत पुर- स्तात्। अभ्यायाने मकरेण यायात्, पश्चाच्छकटेन, पार्श्वयोर्वज्रेण, समन्तत सर्वतोभद्रेणैकायने सूच्या पथि द्वैधीभावे । आश्र- यकारी संपन्नघाती पार्ष्णिरासारो मध्यम उदासीनो वा प्रतिकर्तव्यः । सङ्कटो मार्ग, शोधयितव्य । कोशो दण्ड मित्रामित्राटवीवलं वृष्टि ऋतुर्वा प्रतीक्ष्याः।  "कृतदुर्गकर्मनिचयरक्षाक्षयः क्रीतबलनिर्वेदो मित्रबलनिवेद- श्वागमिष्यति उपजपितारो वा नातित्वरयन्ति, शत्रुरभिप्रायंवा पूरयिष्यति" इति शनैर्यायात् । विपर्यये शीघ्रम् ।   हस्तिस्तम्भसङ्क्रमसेतुबन्धनौकाष्ठवेणुसङघातैः, अलाबुचर्मकर- ण्डदृतिप्लवगाण्डकावेणिकाभिश्चोदकानि तारयेत् ।  तीर्थाभिग्रहे हत्स्यश्वैरन्यतो रात्रावृत्तार्य सत्रं गृह्णीयात् ।  अनुदके चक्रि चतुष्पदं चाध्वप्रमाणे शक्त्योदकं वाहयेत् ।  दीर्घकान्तारमनुदकं यवसेन्धनोदकहीनं वा कृच्छ्राध्वानमभि- योगप्रस्कन्दने क्षुत्पिपासाध्वक्लान्तं पङ्कतोयगम्भीराणां वा नदी दरीशैलानामुद्यानापयाने व्यासक्तं एकायनमार्गे शैलविषमे सङ्कटे वा बहुळीभूतं, निवेश प्रस्थितेऽपि सन्नाह[६१५] भोजनव्यास- क्तं आयतगतपरिश्रान्तमवसुप्तं व्याधिमरकदुर्मिक्षपीडितं व्या. 440 1 धितपत्त्यश्वद्विषमभूयिष्ठं वा बलव्यसनेषु वा स्वसैन्यं रक्षेत् । पर सैन्यं चाभिहन्यात्। 440 2  एकायनमार्गप्रयातस्य सेनानीश्वाहारग्रास[६१६] शय्यामस्ताराग्नि निधानध्वजायुधसङ्ख्यानेन परबलज्ञानं तदात्मनो गूहयेत् ।

पार्वतं वा नदीदुर्ग सापसारप्रतिग्रहम् ।
स्वभूमौ पृष्टतः कृत्वा युध्येत निविशेत च ।।

इति साङग्रमिके दशमेऽधिकरणं स्कन्धावारप्रयाण, बलव्यसनाव-  स्कन्दकालरक्षणं च द्वितीयोध्यायः आदितत्रिंशच्छतः


१५०-१५२ प्रक. कूटयुद्धविकल्पाः,स्वसै-
न्योत्साहनं, स्वबलान्यवलव्यायोगश्च.


 बलविशिष्टः कृतोपजापः प्रतिविहितकर्तुत्स्वभूम्यां प्रकाश- युद्धमुपेयात् विपर्यये शकटयुद्धम् ।  बलव्यसनावस्कन्दकालेषु परमभिहन्यात् । अभूमिष्ठं वा स्वभूमिष्ठः ।   प्रकृतिप्रग्रहो वा स्वभूमिष्ठं दूष्यामित्राटवीबलैर्वा भङ्गं दत्वा विभूमिप्राप्तं हन्यात् । संहतानीकं हस्तिभिर्भेदयेत् । पूर्वं भङ्गप्रदानेनानुप्रलीनं भिन्नमभिन्नं प्रतिनिवृत्य हन्यात् ।  पुरस्तादभिहत्य प्रचलं विमुखंवा पृष्ठतो हस्त्यश्वेनाभिहन्यात्[६१७] । 4411 पुरस्ताद्विषमायां पृष्ठतोऽभिहन्यात् ! पृष्ठतो विषमायां पुरस्ता- दभिहन्यात् । पार्श्वतो विषमायां इतरतोऽभिहन्यात् ।   दूष्यामित्राटवीवलैर्वा पूर्व योधयित्वा श्रान्तमश्रान्तः 1412 परमभिहन्यात् । दूष्यबलेन वा स्वयं भङ्गं दत्वा "जितम्" इति विश्वस्तमविश्वस्तः सत्रापाश्रयोभिहन्यात् ।सार्थव्रजस्कन्धावारसं- वाहविलोपप्रमत्तमप्रमत्तोऽभिहन्यान् । फल्गुवलावच्छन्नस्सार- बलो वा परवीराननुप्रविश्य हन्यात् । गोत्रग्रहणेन श्वापदवधेन वा परवीरानाकृष्य सत्रच्छन्नोऽभिहन्यात् ।  रात्रावस्कन्देन जागरयित्वा निद्राक्लान्तानतप्तस्तप्तान्वा दिवा हन्यात् । सपाटचर्मकोशैर्वा हस्तिभिस्सौप्तिकं दद्यात् । अह- सन्नाहपरिश्रान्तानपराह्णेऽभिहन्यात्[६१८]। प्रतिसूर्यपातं वा सर्वम- भिहन्यात् ।  धान्वनसङ्कट[६१९] पङ्कशैलनिम्नविषमनायो गावश्शकटव्यूहो नी- हारो रात्रिरिति सत्राणि ।  पूर्वे च प्रहरणकाला कूटयुद्धहेतवः ।  संग्रामस्तु-निर्दिष्टदेशकालो धर्मिष्ठस्संहत्य दण्डं ब्रूयात्- "तुल्यवेतनोऽस्मि भवद्भिस्सह भाग्यमिदं राज्यं मयाऽभिहित'[६२०] परोऽभिहन्तव्यः' इति । वेदेष्वप्यनुश्रूयते-~-'समाप्तदक्षिणानां यज्ञानामवभूथेषु सा ते गतिर्या शूराणां' इति ; अपीह श्लोकौ भवत :--

यान्यज्ञसङ्धैस्तपसा च विप्राः स्वगैषिणः पात्रचयश्च यान्ति। 4426
क्षणेन तानप्यतियान्ति शूराः प्राणान् सुयुद्धेषुपरित्यजन्तः ॥

4427   नव शरावं सलिलस्य पूर्ण सुसंस्कृतं दर्भकृतोत्तरीयम् ।

 तत्तस्य माभून्नरकं च गच्छेद्यो भर्तृपिण्डस्य कृते न युध्येत्।।   इति मन्त्रिपुरोहिताभ्यामुत्साहयेद्योधान् ।   व्यूहसंपदा कार्तान्तिकादिवाश्चास्य वर्ग' सर्वज्ञदैवसयोगख्या. पनाभ्यां स्वपक्षमुद्धर्षयेत् । परपक्षं चोद्वेजयेत् । “श्वो यु- द्धम्” इति कृतोपवासः शस्त्रवाहनं चाधिशयीत । अथर्वभिश्च जुहुयात् । विजययुक्तास्वर्गीयाश्चाशिषो वाचयेत् । ब्राह्म- णेभ्यश्चात्मानमतिसृजेत् । शौर्यशिल्पाभिजनानुरागयुक्तमर्थमा- नाभ्यामविसंवादितमनीकगर्भं कुर्वीत-पितृपुत्रभ्रातृकाणामा- युधीयानामध्वज[६२१] मुण्डानीक राजस्थान हस्ती रथो वा राजवा- हनमश्वानुवन्धे[६२२] यत्प्रायस्सैन्यो[६२३] यत्र वा विनीतः स्यात्तदधिरो- हयेत् । राजव्यञ्जनो व्यूहानुष्ठानमायोज्यः ।  सूतमागधाः शूराणां स्वर्गमस्वर्गं भीरूणां जातिसङ्घकुल- कर्मवृत्तस्तवं च योधाना वर्णयेयु. । पुरोहितपुरुषाः कृत्याभि- चारं ब्रूयुः। सत्रिकवर्धकिमौहूर्तिकास्स्वकर्म सिद्धिमसिद्धिं परेषाम्-  सेनापतिरर्थभानाभ्यामभिसंस्कृतमनीकमाभाषेत-शतसा. हस्रो राजवधः, पञ्चाशत्साहसः सेनापतिकुमारवधः, दशसाहस्रः प्रवरिमुख्यवधः, पञ्चसाहस्रो हास्तिरथवधः, साहस्रोऽश्व- वधः, शत्यः पत्तिमुख्यवधः, शिरो विंशतिकं, भोगद्वैगुण्यं 443 4. स्वयंग्राहश्च" इति । तदेषां दशवर्गाधिपतयो विद्युः ।  चिकित्सकाः शस्त्रयन्त्रागदस्नेहवस्त्रहस्ताः, स्त्रियश्चान्नपानर- 448 5 क्षिण्यः पुरुषाणामुद्धर्षणीया. पृष्टत्तस्तिष्ठेयुः ।  अदक्षिणामुख पृष्ठतस्सूर्यमनुलोमपात[६२४] मनीक स्वभूमौ व्यूहेत। परभूमिव्यूहे चाश्यांश्चारयेयुः।  यत्र स्थानं प्रजवश्वाभूमिव्यूहस्य, तत्र स्थित प्रजवितश्चो भयथा जीयेत । विपर्यये जयति । उभयथा स्थाने प्रजवे च ।  समा विषमा व्यामिश्रा वा भूमिरिति, पुरस्तात्पार्श्वाभ्यां पश्चाच्च ज्ञेया । समायां दण्डमण्डलव्यूहाः, विषयायां भोगसं- हतव्यूहाः[६२५] विशिष्टबलं भक्ता सन्धिं याचेत । समवलेन याचितः संद- धीत । हीनमनुहन्यात् । न त्वेव स्वभूमिप्राप्तं त्यक्त्तात्मानं वा।

पुनरावर्तमानस्य निराशस्य च जीविते ।
अधार्यों जायते वेगस्तस्माद्भग्नं न पीडयेत॥

इति साङ्गामिके कूटयुद्धविकल्पास्स्वसैन्योत्साहसनं स्वबला-                   न्यबलव्यायोगश्च तृतीयोऽध्याय.               आदित एकत्रिंशच्छत


१५३-१५४ प्रक. युद्धभूमयः, पत्त्यश्वरथहस्ति-                   कर्माणि च


 स्वभूमिः पत्त्यश्वरथद्विपानामिष्टा युद्धे निवेशे चाधान्वनवन- 444 5 निम्नस्थलयोधिनां खनकाकाशदिवारात्रियोधिनां च पुरुषाणां 444 6 नादेयपर्वतानूपसारसानां च हस्तिनामश्वानां च यथास्वमिष्टा  युद्धभूमयः कालाश्च ।  समा स्थिराभिकाशा निरुत्सातिन्यचक्रखुराऽनक्षग्राहिणी अवृक्षगुल्मप्रतती स्तम्भकेदारश्वभ्रवल्मीकसिकतामङ्गभङ्गुरा द- रणहीना च रथभूमि ।

हस्त्यश्वयोमनुष्याणां च समे विषमे हिता युद्धे निवेशे च।
अण्वश्मवृक्षा स्वलङ्घ[६२६]नीयश्वभ्रा मन्ददरणदोषा चाश्वभूमिः।
स्थूलस्थाण्वश्मवृक्षप्रतती वल्मीकगुल्मा पदातिभूमिः।
गम्यशैलविषमा निम्नविषमा मर्दनीयवृक्षा छेदनीयप्रतती

पङ्कभङ्गुरा दरण होना च हस्तिभूमिः ।

अकण्टकिन्यवहुविषमा प्रत्यासारवतीति पदातीनामतिशयः।
द्विगुणप्रत्यासारा कर्दमोदकखञ्जनहीना निश्शर्करेति वाजि-

नामतिशयः।  पांसुकर्दमोदकनळशराश्रयवती[६२७] श्वदंष्ट्रहीना महावृक्षशाखा- घातवियुक्तति[६२८] हस्तिनामातीशयः ।  तोयाशयाश्रयवती निरुत्खातिनी केदारहीना व्यावर्तनसम- र्थेति रथानामतिशयः।  उक्ता सर्वेषां भूमिः। एतया सर्वबलनिवेशा युद्धानि च व्याख्यातानि भवन्ति । 445 11 भूमिवासवननिचयो विषमतायतर्थिवात[६२९] रश्मिग्रहणं, वीवधासारयोर्घातो रक्षा वा, विशुद्धिस्थापना च बलस्य, प्रसा- 445 11 रवृद्धिबाहूत्सारः, पूर्वतहारो व्यावेशनं, व्यावधनमाश्वासो ग्रहणं मोक्षण मार्गानुसारविनिमय कोशकुमाराभिहरण जघनकोटयभि घातो हीनानुसारणमनुयान समाजकर्मेत्यश्वकर्माणि ।  पुरोयानमकृतमार्गवामतीर्थकर्म बाहूत्सारस्तोयतरणावतरणे स्थानगमनावतरणं विषमसंबाध[६३०] प्रवेशोऽग्निदानशमनमेकाङ्गविज- यः भिन्नसंधानमभिन्न भेदन व्यसने त्राणमभिधातो विभीषिका त्रासनमौदार्यं ग्रहणं मोक्षणं सालद्वाराट्टालकभञ्जनं कोशवाहन- मिति हस्तिकर्माणि ।  स्वबलरक्षा चतुरङ्गबलमतिषेधः संग्रामे ग्रहणं मोक्षणं भि- नसंधानमभिन्नभेदनं आसनमौदार्यं भीमघोषश्चेति रथकर्माणि।  सर्वदेशकालशस्त्रवहनं व्यायामश्चेति पदातिकर्माणि ।  शिबिरमार्गसेतुकूपतीर्थशोधनकर्मयन्त्रायुधावरणोपकरणग्रा सवहनमायोधनाच्च प्रहरणावरणप्रतिविद्धापनयनमिति विष्टि- कर्माणि ।

कुर्याद्गवाश्वव्यायोगं रथेष्वल्पहयो नृपः ।
खरोष्ट्रशकटानां वा गर्भमल्पगजस्तथा ॥   4466

  इति सांग्रामिके युद्धभूमयः, पत्त्यश्वरथहस्तिकमाणि                                         चतुर्थोऽध्याय. आदितो द्वात्रिंशशतः.


१५५---१५७ प्रक पक्षकक्षोरस्यानां बलाग्रतो व्यू-

                                        हविभागः, सारफल्गुबलविभागः, पत्त्यश्वरथ-                                            हस्तियुद्धानि च.


 पञ्चधनुश्शतापकृष्टदुर्गमवस्थाप्य युद्धमुपेयात् । भूमिवशेन 4471 वा विभक्तमुख्यामचक्षुर्विषये मोक्षयित्वा सेना सेनापतिनायकौ व्यूहेयाताम् । शमान्तरं पत्तिं स्थापयेत्। त्रिशमान्तरमश्वं, पञ्च- शमान्तरं रथ, हस्तिनं वा द्विगुणान्तर त्रिगुणान्तरं वा व्यूहेन! एवं यथासुखमसम्बाधं युध्येत ।  पञ्चारत्नि धनुः तस्मिन् धन्विनं स्थापयेत् । त्रिधनुष्य- श्व, पञ्चधनुषि रथं हस्तिन वा ।  पञ्चधनुरनीकसन्धि पक्षकक्षोरस्यानां अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः पञ्चदश रथस्य हस्तिनो वा पञ्च चाश्वाः ताव- न्तः पादगोपाः वाजिरथाद्विपानां विधेयाः।  त्रीणि त्रिकाण्यनीकं स्थानामुरस्य स्थापयेत् । तावत्कक्षं पक्षं चोभयत पञ्चचत्वारिंशत्, एवं स्था व्यूहे[६३१] भवन्ति । द्वे शते पञ्चविंशतिश्चाश्वाः, षट्शतानि पञ्चसप्ततिश्च पुरुषाः प्रतियोद्धारः, तावन्तः पादगोपा वाजिरथद्विपानां; एष सम न्यूहः तस्य द्विरथो वृद्धिः। एक[६३२]विंशतिरथादित्येवमोजा दश 447 3 विषमव्यूह[६३३] प्रकृतयो भवन्ति ।[६३४] अतस्सैन्यानां व्यूहशेषमावापः

कार्यः।

रथानां द्वौ त्रिभागावङ्गेष्वावापयेत् । शेषमुरस्यं स्थापयेत् । 448 1
एवं विभागोनो रथानामावाप: कार्यः।
तेन हस्तिनामश्वाना आवापो व्याख्यात.।

यावदश्वरथाद्विपानां युद्धसम्बाधी[६३५]न कुर्यात, तावदावापः का- र्यः। दण्डबाहुल्यमावापः। पत्त्यबाहुल्यं प्रत्यावापः। एकाङ्गबाहु- ळ्यमन्त्रावापः। दूष्यबाहुल्यमत्यावापः। परवापात्[६३६] प्रत्यावापादा- चतु[६३७]र्गुणादाऽष्टगुणादिति वा विभवत[६३८] स्सैन्यानायावापः कार्यः।  रथव्यूहेन हस्तिव्यूहो व्याख्यातः । व्यामिश्रो वा हस्ति- रथाश्वानाम् । चक्रान्तेषु हस्तिनः पार्श्वयोरश्वाः मुख्या रथाः उरस्यहस्तिनामुरस्य स्थानां कक्षावश्वानां पक्षाविति मध्यभेदी; विपरीतोऽन्तभेदी । हस्तिनामेव तु[६३९] शुद्धः सान्नाह्यानामुरस्य, अपवाह्यानां[६४०] जघनं व्याळानां कोट्याविति ।

{{

अश्वव्यूहो वर्मिणामुरस्य शुद्धानां कक्षपक्षाविति ।
पत्तिव्यूहः पुरस्तादावरणिन. पृष्ठतो धन्विन इति । शुद्धाः

}}

पत्तयः पक्षयोरश्वा. पार्श्वयोर्हस्तिनः पृष्ठतो रथाः पुरस्तात्पर व्यू- हवशेन वा विपर्यास इति द्वयङ्गबलविभागः। तेन त्रयङ्गबलवि. मागः व्याख्यातः।  दण्डसम्पत्सारबलं पुंसां हस्त्यश्वयोर्विशेषः । कुलं जातिः 448 4 सत्त्वं वयस्थता प्राणो वर्ष[६४१]जवस्तेजाशिल्पं स्थैर्य मुदग्रता विधे- यत्वं सुव्यञ्जनाचारतेनि पत्त्यश्वरथद्विपानाम् । 448 5  सारत्रिभागमुरस्यं स्थापयेत् । द्वौ त्रिभागौ कक्षं पक्षं चो- भयतः अनुलोममनुसारं प्रतिलोमं तृतीयसार[६४२] फल्गुप्रतिलोममेवं सर्वमुपयोगं गमयेत् ।  फल्गुवलमन्तेष्ववधाय वेगाभिहूलितो भवति । सारवलम- ग्रतः कृत्वा कोटीष्वनुसारं कुर्यात् । जघने तृतीयसारं, मध्ये फल्गुबलमेतत् सहिष्णुर्भवति । व्यूहं तु स्थापयित्वा पक्षक- क्ष्योरस्यानामेकेन द्वाभ्यां वा प्रहरेत् । शेषैः प्रतिगृह्णीयात्[६४३] यस्य परस्य दुर्बलं वीतं हस्त्यश्वं दूष्यामात्यकृतोपजापं वा,तत्प्रभूतसारेणाभिहन्यात् । यद्वा परस्य सारिष्ठं, तद्वि- गुणसारेणाभिहन्यात्। यदङ्गमल्पसारमात्मनस्तद्बहुनोपचिनु यात् । यतः परस्यापचयस्ततोऽभ्याशे व्यूहेत, यतो वा भयं स्यात्।  अभिसृतं परिसृतमतिमृतमपसृतमुन्मथ्यावधानं बलयो गो- मूत्रिकामण्डलं प्रकीर्णिका व्यावृत्तपृष्ठमनुवंशमग्रतः पार्श्वाभ्या पृष्ठतो भग्नरक्षा भग्नानुपातः इत्यश्वयुद्धानि ।  प्रकीणिकावर्जान्येतान्येव चतुर्णामङ्गानां व्यस्तसमस्तानां वा घातः, पक्षकक्षोरस्यानां च प्रभञ्जनमवस्कन्दः सौप्तिकं चेति हस्तियुद्धानि ।  उन्मथ्यावधानवर्जान्येतान्येव स्वभूमावभियानापयानस्थित- युद्धानीति रथयुद्धानि ।

449 सर्वदेशकालप्रहरणमुपांशुद्धण्डचेति पत्तियुद्धानि ।

एतेन विधिना व्यूहानोजान्युग्मांश्च कारयेत् ।  4498
विभवो यावदङ्गानां चतुर्णा सदृशो भवेत् ॥
द्वे शते धनुषां गत्वा राजा तिष्ठत्मतिग्रहः ।।
भिन्नसङ्घातनं तस्मान्न युध्येताप्रतिग्रहः ।।

इति सांग्रामिके पक्षकक्षारस्यानां बलाग्रतो ब्यूहविभाग ,                                      सारफल्गुबलविभाग , पत्यश्वरथहस्तियुद्धानि च                                       {{gap}पञ्चमोऽध्याय आदितस्त्रयस्त्रिंशच्छतः.


१५८-१५९ प्रक. दण्डभोगमण्डलासंहतव्यूहनं,                                           तस्य प्रतिव्यूहस्थापनं च.


"पक्षावरस्य प्रतिग्रह" इत्यौशनसो व्यूहविभागः। 1503
"पक्षौ कक्षावुरस्यं प्रतिग्रहः” इति बार्हस्पत्यः ।
प्रपक्षकक्षारस्या उभयोः ।
दण्डभोगमण्डलासंहता. प्रकृतिव्यूहाः ।
तत्र तिर्यग्वृत्तिर्दण्डः ।
, समस्तानासन्वावृत्तिर्भोगः ।
सुतरां सर्वतोवृत्तिः मण्डलः ।
स्थितानां पृथगनीकवृत्तिरसंहतः ।

 पक्षकशोरस्यैस्समं वर्तमानो दण्डः, स कक्षातिक्रान्तः प्रदरः। स एव पक्षकक्षाभ्यां प्रतिक्रान्तो दृढकः, स एव निष्क्रान्तः पक्षाभ्यामसह्यः , पक्षाववस्थाप्योरस्यातिक्रान्त. श्येनः विपर्यये 4515 4516 चापं ; चापकुक्षि , प्रतिष्ठः सुप्रतिष्ठश्च । चापपक्षसञ्जय ; स एवोरस्यातिक्रान्तो विजय स्थूल[६४४] कर्णपक्षः स्थूलकर्णः[६४५], द्विगुण- पक्षस्स्थूलो[६४६] विशालविजयस्त्वभिक्रान्तपक्षश्चमूमुखः; विपर्यये झषास्य[६४७] ऊर्ध्वा राजि[६४८] र्दण्डः सूची ; द्वौ दण्डौ वलयः ; चत्वारो दुर्ज- य इति दण्डव्यूहा।  पक्षकक्षोरस्यैर्विषमं वर्तमानो भोगस्स सर्पसारी गोमूत्रिका वा स युग्मोरस्यो दण्डपक्षः शकटः; विपर्यये मकर ; हस्त्य- श्वरथैर्व्यतिकर्णिः शकट वारिपतन्तक इति भोगव्यूहाः ।।  पक्षकशोरस्यानां एकीभावे मण्डल स सर्वतोमुख', सर्वतो {{भद्रः, अष्टानीको दुर्जय इति मण्डलव्यूहाः ।

पक्षकक्षोरस्यानां असंहतादसंहतः ।
स पञ्चानीकानामाकृतिस्थापनाद्वज्रो गोधा वा।
चतुर्णामुद्यानकः काकपदी वा।
त्रयाणमर्धचन्द्रकः कर्काटकशृङ्गी वेत्यसंहतव्यूहाः। '
रथारेस्यो हस्तिकक्षोऽश्वपृष्ठोऽरिष्टः ।
पत्तयोऽश्वा रथा हस्तिनश्चानुपृष्ठमचलः ।
हस्तिनोऽश्वा रथा. पत्तयश्चानुपृष्टमप्रतिहतः।
तेषां प्रदरं दृढकेन घातयेत दृढकमसह्येन । श्येनं चापेन ।

4528 प्रतिष्ठ सुप्रतिष्ठेन । सञ्जय विजयेन। स्थूलकर्णं विशालवि जयेन । पारिपतन्तकं सर्वतोभद्रेण । दुर्जयेन सर्वान् प्रति 4526 व्यूहेत।  पत्त्यश्वरथद्विपाना पूर्वपूर्वमुत्तरेण घातयेत् । हीनाङ्गमधि- काङ्गेन चेति । अङ्गदशकस्यैक पनि पदिकः; पदिकदश- कस्यैकः सेनापतिः । तद्दशकस्यैको नायक इति । स तूर्यघो- षध्वजपताकाभिः व्यूहाङ्गानां संज्ञास्स्थापयेत् । अङ्गविभागे सङ्घाते स्थाने गमने व्यावर्तने प्रहरणे च समे ब्यूहे देशकालयो- गात्सिद्धिः।

दण्डैरुपनिषधोगैः तीक्ष्णेर्व्यासक्तघातिभिः ।
मायाभिर्देवसंयोगैः शकटैर्हस्तिभूषणैः ॥
दूष्यप्रकोपैर्गोयूथैस्स्कन्धावार प्रदीपनैः ।
कोटीजघनघातैर्वा दूतव्यञ्जनभेदनैः ।।

दुर्गे दग्धं हृत वा ते कोप कुल्य. समुत्थितः ।
शत्रुराटविको वेति परस्योद्वेगमाचरेत् ॥

एक हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता ।  4535
प्राज्ञेन तु मतिः क्षिप्ता हन्याद्भर्गतानपि ।

इति सांग्रामिके दण्डभोगमण्डलासंहतव्यूहव्यूहनं, तस्य                                       प्रतिव्यूहस्थापनं च षष्ठोऽध्याय ।आदितश्चतुस्त्रिंशच्छतः                                      एतावता कौटिलीयस्यार्थशास्त्रस्य सांग्रामिक दशममाधिकरणं समाप्तम्


                                48


   ११ अधि. संधवृत्तम्


१६०-१६१ प्रक भेदोपादानानि, उपांशुदण्डश्च.                                         4551  सङ्घलामो दण्डमित्रलाभानामुत्तम । सङ्घाभिसंहतत्वादधृ- ष्यान् परेषां ताननुगुणान् भुञ्जीत सामदानाभ्याम् । द्विगुणान् भेददण्डाभ्याम् ।

काम्भोजसुराष्ट्रक्षत्रियश्रेण्यादयो वार्ताशस्त्रोपजीविनः ।
लिच्छिविकवृजिकमल्लकमद्रककुकुरकुरुपाञ्चालादयो राजश

ब्दोपजीविनः ।  सर्वेपामासन्ना. सत्रिण सङ्घानां परस्परन्यङ्गद्वेषवैरकलहस्था- नान्युपलभ्य क्रमाभिनीतं भेदमपचारयेयु:-" असौ त्वा विजल्प- ति" इति। एवमुभयतोवद्धरोषाणां विद्याशिल्पद्यूतवैहारिकेष्वा- चार्यव्यञ्जना बालकलहानुत्पादयेयुः । वेशशौण्डिकेषु वा प्र तिलोमप्रशंसाभिः सङ्घमुख्यमनुष्याणां तीक्ष्णा कलहानुत्पादये- यु । कृत्यपसोपग्रहेण वा कुमारकान् विशिष्टच्छिन्दि'कया हीन च्छिन्दि[६४९]कानुत्साहयेयु. । विशिष्टाश्चैकपात्रं विवाह[६५०] हीनेभ्यो वारयेयुः । हीनान् वा विशिष्टैरेकपात्रे विवाहे वा योजयेयुः । अवहीनान् वा तुल्यभावोपगमने कुलतः पौरुषतः स्थानवि- पर्यासतो वा व्यवहारमवस्थितं वा प्रतिलोमस्थापनेन निशा मयेयुः। विवादपदेषु वा द्रव्यपशुमनुष्याभिघातेन रात्रौ तीक्ष्णाः 4561 कलहानुत्पादयेयुः। सर्वेषु च कलहस्थानेषु हीनपक्षं राजा


कोशदण्डाभ्यामुपगृह्य प्रतिपक्षवधे योजयेत्, भिन्नानपवाहयेद्वी। 456 1

एकदेशे समस्तान् वा निवेश्य भूमौ चैषां पञ्चकुलीं दशकुलीं वा कृष्यायां निवेशयेत् । एकस्था हि शस्त्रग्रहणसमर्था[६५१]स्स्यु । समवाये चैषामत्ययं स्थापयेत् । राजशब्दिभिरवरुद्धमवक्षिप्तं वा कुल्य[६५२]मभिजातं राजपुत्रत्वे स्थापयेत् । कार्तान्तिकादि- श्वास्य वर्गों राजलक्षण्यतां सङ्घेषु प्रकाशयेत् । सङ्घमुख्यांश्च धर्मिष्ठानुपजपेत्---"स्वधर्मममुष्य राज्ञः पुत्रे श्रोतरि[६५३] वा प्र- तिपद्यध्वम्" इति । प्रतिपन्नेषु कृत्यपक्षोपग्रहार्थमर्थं दण्डं च प्रेषयेत् । विक्रमकाले शौण्डिकव्यञ्जनाः पुत्रदारप्रेतापदेशेन "नैषेचनिकम्” इति मदनरसयुक्तान् मद्यकुम्भान् शतश' प्रयच्छेयुः । चैत्यदैवतद्वाररक्षास्थानेषु च सत्रिण. समयकर्मनि- क्षेपं साहिरण्याभिज्ञानमुद्राणि हिरण्यभाजनानि च प्ररूपयेयुः । दृश्यमानेषु च सङ्घेषु "विक्रीताः" इत्यावेदयेयुः। अथाव- स्कन्दं दद्यात् । सङ्घानां वा वाहनहिरण्यकालिके गृहीत्वा सङ्घमुख्याय प्रख्यातं द्रव्यं प्रयच्छेत् । तदेषां यापिते[६५४] "दत्त- ममुष्मै मुख्याय" इति ब्रूयात् ।

 एतेन स्कन्धावाराटवीभेदो व्याख्यातः ।  4572

सङ्घमुख्यपुत्रमात्मसंभावितं वा सत्री ग्राहयेत्---" अमुष्य राज्ञः पुत्रस्त्वं शत्रुभयादिह न्यस्तोऽसि" इति । पतिपन्नं राजा कोशदण्डाभ्यां उपगृह्य सङ्घेषु विक्रमयेत् । अवाप्तार्थस्तमपि प्रवासयेत् । 4574  बन्धकिपोषका प्लवकलटनर्तकसौभिका वा प्रणिहिताः स्त्रीभिः परमरूपयौवनाभिस्सङ्घमुख्यानुन्मादयेयुः। जातकामा. नामन्यतमस्य प्रत्ययं कृत्वाऽन्यत्र गमनेन प्रसभहरणेन वा कलहानुत्पादयेयुः । कलहे तीक्ष्णाः कर्म कुर्यु:---." हतोऽय- मित्थं कामुकः" इति ।

विसंवादितं वा मर्षयमाणमभिसृत्य स्त्री ब्रूयात् ---" असौ मां मुख्यत्स्वयि जातकामां बाधते; तस्मिन् जीवति नेह स्थास्यामि" इति घातमस्य प्रयोजयेत् ।।

प्रसह्यापहृता वा उपरनान्ते क्रीडागृहे वाऽपहर्तारं रात्रौ ती. क्ष्णेन घातयेत् । स्वयं वा रसेन । ततः प्रकाशयेत्-"अ. मुना मे प्रियो हत" इति । जातकामं वा सिद्धव्यञ्जनः सां वननिकी[६५५]भिरौषधीभिस्संवास्य रसेनातिसंधायापगच्छेत् । त- स्मिन्नपक्रान्ते सत्रिणः परप्रयोगमभिशंसेयु:--"अस्य विधवा गूढाजीवा योगस्त्रियो वा राजनिक्षेपार्थं[६५६]विवदमानास्सङ्घमुख्या- नुन्मादयेयुः" इति । कौशिकस्त्रियो नर्तकी गायना वा प्रतिप- न्नान् गूढवेश्मसु रात्रिसमागमप्रविष्टास्तीक्ष्णा हन्युर्बध्वा हरेयुर्वा। सत्री वा स्त्रीलोलुपं सङ्घमुख्यं प्ररूपयेत्-"अमुष्मिन् ग्रामे दरि द्रकुलमपसृतं । तस्य स्त्री राजार्हा गृहाणैनाम्" इति । गृहीताया- मर्धमासान्तरं[६५७] सिद्धव्यञ्जनो दूष्यसङ्घमुख्यं मध्ये प्रक्रोशेत--

4584 

 " असौ मे मुख्यां भार्या स्नुषां भगिनीं दुहितरं वाधिचरति"
इति । तं चेत्सद्धो निगृह्णीयात्, राजैनमुपगृह्य विगुणेषु विक्रमयेत् ।

अनिशं हि ते[६५८] सिद्धव्यञ्जनं रात्रौ तीक्ष्णा प्रवासयेयुः। तत्त- 458 4

द्वयञ्जनाः[६५९] प्रक्रोशयु:---." असौ ब्रह्महा ब्राह्मणीजारश्च" इति।

कार्तान्तिकव्यजनो वा कन्यामन्येन वृतामन्यस्य प्ररूपयेत्-
"अमुष्य कन्या राजपत्नी राजप्रसविनी च भविष्यति; सर्व-
स्वेन प्रसह्य वैनां लभस्व" इति । अलभ्यमानायां परपक्षमुद्धर्ष-
येत् । लब्धायां सिद्ध कलह ।

 

भिक्षुकी वा प्रियभार्य मुख्यं ब्रूयात्-" असौ ते मुख्यो
यौवनोद्रिक्तो[६६०] भार्यायां मां प्राहिणोत् । तस्याहं भयाल्ल्लेख्यमाभ-
रणं गताऽस्मि ; निर्दोषा ते भार्या गूढमस्मिन्प्रतिकर्तव्यमहमपि
तावत् पतिपत्स्यामि' इति । एवमादिषु कलहस्थानेषु स्वय-
मुत्पन्ने वा कलहे तीक्ष्णैरुत्पादिते वा हीनपक्षं राजा कोशद-
ण्डाभ्यामुपगृह्य विगुणेषु विक्रमयेदपवाहयेद्वा ।

 सङ्घेष्वेवमेकराजो वर्तेत । सङ्घाश्चाप्येवमेकराजाः तेभ्योऽति- संघानेभ्यो रक्षयेयुः।

सङ्घ्यमुख्यश्च सङ्घेषु न्यायवृत्तिहितः मियः ।  4593
दान्तो युक्तजनस्तिष्ठेत्सर्वाचित्तानुव[६६१]र्तकः ॥

                  इति सङ्घवृत्ते भेदोपादानानि, उपांशुदण्डश्च प्रथमोध्याय ।                                     आदितः पञ्चत्रिंशच्छत । एतावता कौटिलीयस्यार्थ-                                       शास्त्रस्य सङ्घवृत्तमेकादशमधिकरणं समाप्तम्


१२ अधि. आबलीयसम्.

१६२ प्रक. दूतकर्माणि.

461 1

बलीयसाऽभियुक्तो दुर्बलस्सपुत्रा[६६२]नुपणतो वेतसधर्मा तिष्ठेत
"इन्द्रस्य हि स प्रणमति, यो बलीयसो नमति" इति भारद्वाजः
"सर्वसन्दोहेन बलानां युध्येत; पराक्रमो हि व्यसन-

मपहन्ति ; स्वधर्मश्चैष क्षत्रियस्य; युद्ध जयः पराजयो वा" इति विशालाक्षः ॥  नेति कौटिल्य -सर्वत्रानुप्रणतः कूलैडक इव निराशो जीविते वसति । युध्यमानश्चाल्पसैन्यस्समुद्रामिवाप्लवोऽवगाह- मानस्सीदति । तद्विशिष्टं तु राजानमाश्रितो दुर्गमविषह्यं वा चेष्टेत । त्रयोऽभियोक्तारो धर्मासुरलोभविजयिन इति ॥

तेषामभ्यवपत्त्या धर्मविजयी तुष्यति; तमभ्यवपद्ये+-त ॥
परेषामपि भयात् भूमिद्रव्यहरणेन लोभविजयी तुष्यति ,
तमर्थनाभ्यवपद्येत ॥

 भूमिद्रव्यपुत्रदारप्राणहरणेन असुरविजयी तं भूमिद्रव्याभ्या- मुपगृह्याग्राह्यः प्रतिकुर्वीत ॥ 462 2  तेषामन्यतममुत्तिष्ठमानं सन्धिना [६६३] मन्त्रयुद्धेन कूटयुद्धेन वा प्रतिव्यूहेत । शत्रुपक्षस्य सामदानाभ्या, स्वपक्षं भेददण्डा-

भ्यां दुर्ग राष्ट्र स्कन्धावारं वाऽस्य गूढाश्शस्त्ररसाग्निभिस्सा

धयेयुः। सर्वतः पार्ष्णिमस्य ग्राहयेत्। अटवीभिर्वा राज्यं घातयेत्। 462*2
तत्कुलीनावरुद्धाभ्यां वा हारयेत् । अपकारान्तेषु चास्य दूतं
प्रेषयेत् । अनपकृत्य वा संधानम् । तथाऽप्यभिप्रयान्तं को.
शदण्डयो पादोत्तरमहोरात्रोत्तर वा सन्धिं याचेत ॥

 स चेद्दण्डसन्धि याचेत, कुण्ठमस्मै हस्त्यश्च दद्यादुत्साहितं वा गरयुक्तम् ।।

पुरुषसन्धिं याचेत, दूष्यामित्राटविवलमस्मै दद्यात् । योग-
पुरुषाधिष्ठितम्। तथा कुर्याद्यथोभयविनाशस्स्यात् । तीक्ष्ण-

बलं वाऽस्मै दधात् । अवमानितं विकुर्वीत मौलमनुरक्तं वा यदस्य व्यसनेऽपकुर्यात् ।।  कोशसन्धिं यांचेत, सारमस्मै दद्यात् यस्य क्रेतार ना- धिगच्छेत् । कुप्यमयुद्धयोग्यं वा ॥  भूभिसन्धिं याचेत, प्रसादयां नित्यामिवामनपाश्रयां महा- क्षयव्ययनिवेशां वाऽस्मै भूमिं दद्यात् ।।  सर्वस्वेन वा राजधानीवर्जेन सन्धिं याचेत | बलीयस:-

यत्प्रसह्य हरे दन्यः तन्मयच्छेदुपायतः । 4632
रक्षेत्स्वदेहं न धनं का ह्यनित्ये धने दया ॥

इत्याबलीयसे द्वादशेऽधिकरणे दूतकर्माणि सन्धियाचनं                                        प्रथमोऽध्याय आदितः षट्त्रिंशच्छतः


१६३ प्रक. मन्त्रयुद्धम्.

463 4  स चेत्सन्धौ नावतिष्ठत, ब्रूयादेनं--"इमे षड्वर्ग'वशगा रा- जानो विनष्टा तेषामनात्मवतां नार्हसि मार्गमनुगन्तुं ; धर्म मर्थ चावेक्षस्व ; मित्रमुख्या ह्यमित्रास्ते, ये त्वा साहसमध र्ममर्थातिक्रमं च ग्राहयान्ति; शूरैस्त्यक्तात्मभिः सह योद्धु साहसंजनक्षयमुभयतः कर्तुमधर्मः ; दृष्टमर्थ मित्रमदुष्टं च त्यक्तुमर्थातिक्रमः, मित्रयांश्च स राजा भूयश्चैतेन अर्थेन मि. त्राण्युद्योजयिष्यति, यानि त्वा सर्वतोऽभियास्यन्ति; न च मध्यमादासीनयोर्मण्डलस्य वा परित्यक्तः भवांस्तु परित्यक्तो ये त्वा समुद्युक्तमुपप्रेक्षन्ते- भूयः क्षयच्ययाभ्यां युज्यतां ; मित्राच्च भिद्यतां ; अथैनं परित्यक्तमूलं सुखेनोच्छेत्स्यामहे [६६४]' इति ; स भवान्नार्हति मित्रमुखानाममित्राणां श्रोतु; मित्राण्युद्वेजयितुम मित्रांश्च श्रेयसा योक्तुं ; प्राणसंशयमनर्थं चोपगन्तुम्" इति गच्छेत् ॥ तथाऽपि प्रतिष्ठमानस्य ; प्रकृतिकोपमस्य कारयेद्य थासंघवृत्ते व्याख्यातं, योगवामने च । तीक्ष्णरसदप्रयोग च, यदुक्तमात्मरक्षितके रक्ष्यं तत्र तीक्ष्णान रसदांश्च प्रयु- ञ्जीत । बन्धकीपोषकाः परमरूपयौवनाभिः स्त्रीभिस्सेना मुख्यानुन्मादयेयुः । बहूनामकस्य द्वयोर्वा मुख्ययोः कामे जाते 464 2 तीक्ष्णाः कलहानुत्पादयेयुः । कलहेऽपराजित[६६५] पक्षं परत्रावग मने यात्रासाहाय्यदाने वा भर्तुर्योजयेयुः ॥ कामवशान्या[६६६] सिद्धव्यञ्जना सांवननिकी मिरोषधीभिर- 4643 भिसंधानाय मुख्येषु रसं दापयेयुः॥

 वैदेहकव्यञ्जना वा राजमहिष्यास्नुभगायाः प्रेष्यामासन्नां कामनिमित्तमर्थेन अभिवृष्य परित्यजेत् । तस्यैव परिचार- कव्यञ्जनोपदिष्टव्यञ्जनस्सांवननिकी[६६७] मौपी दद्यौद्वैदेहकशरीरे- ऽवधातव्येति । सिद्धे सुभगाया अप्येनं योगयुपदिशेद्राजश- रीरेऽवधातव्या इति । ततो रसेनातिसंदध्यात् ।।

 कार्तान्तिकव्यञ्जनो वा महामात्र राजलक्षणसम्पन्नं क्रमा- भिनीतं ब्रूयात्-~-भार्यामत्य भिक्षुकी--"राजपत्नी राजप्रस- विनी वा भविष्यसि"[६६८] इति । भार्याव्यञ्जनो वा महामात्रं ब्रूयात-"राजा किल मामवरोधयिष्यति तवान्तिकाय पत्र- लेख्यमाभरणं चेदं परिव्राजकयाऽऽहृतम्" इति ।

 सूदाराळिकव्यञ्जनो वा रसप्रयोगार्थं राजवचनादर्थ चा- स्य लोभनीयमभिनयेत् । तदस्य वैदेहकव्यञ्जनः प्रतिसंदध्या- त् । कार्यासद्धिं च ब्रूयात् । एवमेकेन द्वाभ्यां त्रिमिरित्युपायै- रेकैकस्य महामात्रं विक्रमायापगमनाय वा योजयेदिति ।।

दुर्गेषु चास्य शून्यपालासन्नास्सत्रिण पौरजानपदेषु मैत्री. 465'4 निमित्तमावेदयेयुः । शून्यपालेनोक्ता योधाश्च[६६९] अधिकरणस्था- श्व-कृच्छागतो राजा जीवन्नागमिष्यति। न वा प्रसह्य वित्तमार्जयध्वमित्रांश्च हत" इति । बहुळीभूते तीक्ष्णा. पौरा- 465 4 निशास्वाहारयेयु , मुख्यांश्चाभिहन्यु:-"एवं क्रियन्ते, ये शु- न्यपालस्य न शुश्रूषन्ते" इति । शून्यपालस्थानेषु च सशो- णितानि शस्त्रवित्तबन्धनान्युत्सृजेयुः । ततस्सत्रिणः- "शून्य- पालो घातयति, विलोपयति च" इत्यावेदयेयुः। एवं जान- पदान् समाहर्तूर्भदययुः ॥

 समाहर्तृ पुरुषांस्तु-ग्राममध्येषु रात्रौ तीक्ष्णा गत्वा[६७०] ब्रूयुः "एवं क्रियन्ते ; ये जनपदमधर्मेण बाधन्ते' इति । समु. त्पन्ने दोषे शून्यपालं समाहर्तारं वा प्रकृतिकोपेन घातयेयुः तत्कुलीनमवरुद्धं वा प्रतिपादयेयुः ।।

अन्तःपुरपुरद्वारं द्रव्यधान्यपरिग्रहान् ।
दहेयुस्तांश्च हन्युर्वा बूयुरस्यार्तवादिनः ।।

इत्याबलीयसे द्वादशेऽधिकरणे दूतकर्माणि वाक्ययुद्धं मन्त्रयुद्धं द्वितीयोध्यायः आदितस्सप्तत्रिंशच्छतः


१६४-१६५ प्रक, सेनामुख्यवधः, मण्डल-
प्रोत्साहनं च

466 4 राज्ञा राजवल्लभानां चासन्नास्सत्रिणः "पत्त्यश्वरथद्विपमु.

ख्यानां राजा क्रुद्धः” इति सुहृद्विश्वासेन मित्रस्थानीयेषु कः थयेयुः। बहुळीभूते तीक्ष्णा. कृतरात्रिचारप्रतीकाराः "गृह- 466 4

स्वामिवचनेन आगम्यताम्" इति ब्रूयु. । तान्निर्गच्छत एवाभि- हन्युः । “स्वामिसंदेशः" इति चासन्ना ब्रूयुः । ये च प्रवा- सितास्तान् सत्रिणो ब्रूयुः--"एतत्तद्यदस्माभिः कथितं जी- वितुकामेन अपक्रान्तव्यम्" इति ।।

येभ्यश्च राजा याचितो न ददाति तान् सत्रिणो ब्रूयु:- "उक्तः शून्यपालो राज्ञा अयाच्यमर्थमसौ चासौ मा याचते । मया प्रत्याख्याताः शत्रुसंहिता , तेषामुद्धरणे प्रयतस्व" इति । ततः पूर्ववदाचरेत् ॥

 येभ्यश्च राजा याचितो ददाति, तान् सत्रिणो ब्रूयु:- "उक्तः शून्यपालो राज्ञा-याच्यमर्थमसौ चासौ च मा याचते; तेभ्यो मया सोऽर्थो विश्वासार्थ दत्त ; शत्रुसंहितास्तेषामुद्धरणे प्रयतस्व” इति । ततः पूर्ववदाचरेत् ।।

ये चैनं याच्यमर्थं न याचन्ते, तान् सत्रिणो ब्रूयुः-"उक्तः शून्यपालो राज्ञा-याच्यमर्थमसौ चासौ च मा न याचते ; कि- मन्यत् ? स्वदोषशङ्कितत्वात् । तेषामुद्धरणे प्रयतस्व" इति। ततः पूर्ववदाचरेत् ॥

एतेन सर्वः कृत्यपक्षो व्याख्यातः ॥

 प्रत्यासन्नो वा राजानं सत्री ग्राहयेत् ---"असौ चासौ च ते 467 5 महामात्रः शत्रुपुरुषैस्सम्भाष्यते" इति । प्रतिपन्ने दूष्यानस्य शासनहरान दर्शयेत्---"एतत्तत् " इति ॥ 4678  सेनामुख्यप्रकृतिपुरुषान् वा भूम्या हिरण्येन वा लोभ. यित्वा स्वेषु विक्रमयेदपवाहयेद्वा । योऽस्य पुत्रस्समीपे दुर्गे वा प्रतिवसति, तं सत्रिणोपजापयेत् ---" आत्मसम्पन्नतरस्त्वं पुत्रः तथाऽप्यन्तर्हितः । तत्किमुपेक्षसे ? विक्रम्य गृहाण; पुरा त्वा युवराजो विनाशयति" इति ॥

 तत्कुलीनमवरुद्धं वा हिरण्येन प्रतिलोभ्य ब्रूयात्--"अ. न्तर्बलं प्रत्यन्तस्कन्धमन्तं वाऽस्य प्रमृद्गीहि" इति ।।

 आटविकानर्थमानाभ्यामुपगृह्य राज्यमस्य घातयेत् । पार्ष्णि- ग्राहं वाऽस्य ब्रूयात्-“अहं वः सेतुः; मयि विभिन्ने सर्वानेष प्लवो राजा प्लावयिष्यति" इति। “सम्भूय वाऽस्य यात्रां विह नाम" इति । तत् संहतानामसंहतानां च प्रेषयेत्-"एष खलु राजा मामुत्पाट्य भवत्सु कर्म करिष्यति बुध्यध्वं अहं वः श्रे- यानभ्यवपत्तुम्” इति

मध्यमस्य प्रहिणुयादुदासीनस्य वा पुनः ।
यथाऽऽमन्नस्य मोक्षार्थं सर्वस्वेन तदपर्णम्[६७१]

इत्याबलीयसे सेनामुख्यवधः, मण्डलप्रोत्साहनं च
तृतीयोऽध्याय आदितोऽष्टत्रिंशच्छतः
१६६-१६७ प्रक. शस्त्राग्निरसप्रणिधयः,
वीवधासारप्रसारवधश्च.

468 4 ये चास्य दुर्गेषु वैदेहकव्यञ्जनाः, ग्रामेषु गृहपतिकव्यञ्जनाः

- - जनपदसन्धिषु गोरक्षकनापसव्यञ्जनाः, ने सामन्ताटविकत- 468 4 त्कुलीनावरुद्धानां पण्यागारपूर्व प्रेषयेयुः -"अयं देशो हार्यः" इति । आगतांश्चैषां दुर्गे गूढपुरुषानर्थमानाभ्यां अभिसत्कृत्य प्रकृतिच्छिद्राणि प्रदर्शयेयु. । नेषु तैस्सह प्रहरेयुः॥

 स्कन्धावारे वाऽस्य शौण्डिकव्यञ्जनः पुत्रमभित्यक्तं[६७२] स्थाप- यित्वा अवस्कन्दकाले रसेन प्रवासयित्वा "नैषेचनिकम्[६७३] ॥ इति मदनरसयुक्तान् मद्यकुम्भांच्छतशः प्रयच्छेत् । शुद्धं वा मद्यं माधं वा मद्य दद्यादेकमहः उत्तरं रससिद्धं प्रयच्छेत् । शुद्धं वा मद्यं दण्डमुख्येभ्य प्रदाय मदकाले रससिद्धं प्रयच्छेत् ।

दण्डमुख्यव्यञ्जनो वा “पुत्रमभित्यक्तम्" इति--समानम् ।

 पक्कमांसिकौदनिकशौण्डिकापूपिकव्यञ्जना वा पण्यविशेष- 469 3 मवघोषयित्वा परस्परसङ्घर्षेण कालिक[६७४] समर्धतरामिति वा परा- नाहूय रसेन स्वपण्यान्यपचारयेयुः। सुराक्षीरदधिसर्पिस्तै- लानि वा तद्वयवहर्तृषु गृहीत्वा स्त्रियो बालाश्च रसयुक्तषु स्वभाजनेषु परिकिरेयुः । “अनेनार्धेण विशिष्टं वा भूयो दीयताम् " इति तत्रैवावकिरेयुः। एतान्येव वैदेहकव्यञ्जनाः पण्यविक्रयेणाहारो[६७५] वा हस्त्यश्वाना विधायवसेषु रसमा- सन्ना दध्युः। 469 4  कर्मकरव्यञ्जना वा रसाक्तं यवसमुदक वा विक्रीणीरन् । चिरसंसृष्टा वा गोवाणिजका गवाजावीना वा यूथान्यवस्क न्दकालेषु परेषां मोहस्थानेषु प्रमुञ्चेयुः । अश्वखरोष्ट्रमहिषादी ना दुष्टांश्च तद्वयञ्जना वा चुचुन्दरीशोणिताक्ताक्षान् ; लुब्धक- व्यञ्जना वा व्याळमृगान् पञ्जरेभ्यः प्रमुञ्चयुः; सर्पग्राहा वा स- र्पानुग्रविषान् ; हस्तिजीविनो वा हस्तिनः; अग्निजीविनो वा अ. ग्निमवसृजेयुः । गूढपुरुषा वा विमुखान् पत्त्यश्वरथीद्वपमुख्यान- भिहन्युः, आदीपयेयुर्वा मुख्यावासान् ; दूष्यामित्राटविकव्यञ्ज- नाः प्रणिहिताः पृष्ठाभिघातमवस्कन्दप्रतिग्रहं वा कुर्युः । वनगूढा वा प्रयन्तस्कन्धमुपनिष्कृष्याभिहन्युः ! एकायने वीवधासारप्र सारान् वा ससङ्केतं वा रात्रियुद्धे भूरितूर्यमाहत्य ब्रूयुः-"अनु प्रविष्टास्मो लब्धं राज्यम्" इति । राजावासमनुप्रविष्टा वा सङ्कलेषु राजानं हन्युः । सर्वतो वा प्रयातमेनं म्लोच्छाटविक दण्डचारिण. सत्रापाश्रयस्तम्भवाटापाश्रया वा हन्युः । लुब्ध कव्यञ्जना वाऽवस्कन्दसङ्कलेषु गूढयुद्धहेतुभिरभिहन्युः । एका यने वा शैलस्तम्भपटखञ्जना[६७६]न्तरुदके वा स्वभूमिबलेनाभिहन्युः। नदीसरस्तटाकसेतुबन्धभेदवेगेन वा प्लावयेयुः । धान्वनवनदु र्गनिम्नदुर्गस्थं वा योगाग्निधूमाभ्यां नाशयेयुः । सङ्कटगतमग्नि- ना, धान्वनगतं धूमेन निधानगतं रसेन , तोयावगाढं दुष्टग्रा 470 2 हैरुदकचरणैर्वा तीक्ष्णास्साधयेयुः । आदीप्तावासात् निष्पत-

न्तं वा

योगवामनयोगाभ्यां योगेनान्यतमेन वा । 4703
अमित्रमतिसदध्यात सक्तमुक्तासु भूमिषु ।।

इत्याबलीयसे शस्त्राग्निरसप्रणिधय वीवधासारप्रसारवधश्च
चतुर्थोऽध्यायः । आदित एकोनचत्वारिंशच्छतः

१६८-१७० प्रक. योगातिसंधानं, दण्डाति-
संधानं, एकविजयश्च.

 दैवतेज्यायां यात्रायाममित्रस्य बहूनि पूज्यागमस्थानानि भक्तितस्तत्रास्य योगमुब्जयेत्। देवतागृहप्रविष्टम्योपरि यन्त्रमो क्षणेन गूढभित्तिं शिलां वा पातयेत् । शिलाशस्रवर्षमुत्तमा गारात् । कवाटमवपातितं का, भित्तिप्राणहितमेकदेशवन्धं वा परिघं मोक्षयेत् । देवतादेहस्थप्रहरणानि[६७७] वाऽस्योपरिष्टात् पा. तयेत् । स्थानासनगमनभूमिपु वाऽस्य गोमयप्रदेहेन शुद्धोदकप्र- सेकेन वा रसमतिचारयेत् । पुष्पचूर्णोपहारेण वा गन्धप्रति च्छिन्नं वाऽस्य तीक्ष्णं धूमपीतनयेत्। शूलकूपमवपातनं वा शय नासनस्याधस्ताधन्त्रबद्धतलमेनं कीलमोक्षणेन प्रवेशयेत् । प्र त्यासन्ने वाऽटव्यामित्रे जनपदाचानवरोध[६७८] क्षममतिनयत् । दुर्गा- च्चानवरोधक्षममपनयेत् । प्रत्यादेयमरिविषयं वा प्रेषयेत् । जन- पदं चैकस्थं शैलवननदीदुर्गेष्वटवीव्यवहितेषु वा पुत्रभ्रातृपरि- गृहीतं स्थापयेत् ।   उपरोधहेतवो दण्डोपनतवृत्ते व्याख्याताः ।    4713 4714 तृणकाष्ठमायोजनाद्दाहयेत् । उदकानि च दूषयेत् ; अवा. स्रावयेच्च । कूटकूपावपातकण्टकिनीश्च बहिरुब्जयेत् । सुरङ्गा ममित्रस्थाने बहुमुखीं कृत्वा निचयमुख्यानभिहारयेत् ; अ मित्रं वा । परप्रयुक्तायां वा सुरङ्गायां परिखामुदकान्तिकीं खानयेत् । कूपशालामनुसालं वा अतोयकुम्भान् कांस्यभा- ण्डानि वा शङ्कास्थानेषु स्थापयेत् वाताभिज्ञानार्थम् । ज्ञाते सुरङ्गापथे प्रतिसुरङ्गां कारयेत् । मध्ये भित्वा धूममुदकं वा प्रयच्छेत् । प्रतिविहितदुर्गो वा मूले दायादं कृत्वा प्रति- लोमामस्य दिशं गच्छेत, यतो वा मित्रबन्धुभिराटविकैर्वा सं- सृज्येत, परस्य मित्रैर्दूष्यैर्वा महद्भिः, यतो वा गतोऽस्य मित्रै- र्वियोगं कुर्यात् । पाणिं वा गृह्णीयात् ; राज्यं वाऽस्य हारयेत् वीवधासारप्रसारान् वा वारयेत् । यतो वा शक्नुयात् आ. क्षिकपादपक्षेपणास्य प्रहर्तुं यतो वा स्वं राज्यं त्रायेत,मूलस्यो- पचयं वा कुर्यात् । यतस्सन्धिमाभिप्रेतं लभेत, ततो[६७९] वा गच्छेत्

 सहप्रस्थायिनो वाऽस्य प्रेषयेयु:-"अयं ते शत्रुरस्माकं हस्त गत.[६८०] पण्यं विप्रकारं वाऽपदिश्य हिरण्यमन्तस्सारबलं प्रेषय स्वैनमर्पयेम बद्धं प्रवासितं वा" इति। प्रतिपन्ने हिरण्यं सारबलं चाददीत ।

472 4   अन्तपालो वा दुर्गसंप्रदानेन बलैकदेशमतिनीय विश्वस्तं घातयेत् । जनपदमेकस्थं वा घातयितुमित्रानीकमावाहयेत। तद- वरुद्धदेशमतिनीय विश्वस्तं धातयेत् । '  मित्रव्यजनो वा बाह्यस्य प्रेषयेत् --"क्षीणमस्मिन् दुर्गे 473 1 धान्यं स्नेहाःक्षारो[६८१] लवणं वा; तदभुष्मिन्[६८२] देशे काले च प्रवे क्ष्यति । तदुपगृहाण' इति । ततो रसविद्धधान्यस्नेहं क्षारं लवणं वा दूष्यामित्राटविकाः प्रवेशयेयुः; अन्ये वा अभिव्यक्ताः।

 तेन सर्वभाण्डवीवधग्रहणं व्याख्यातम् । सन्धि वा कृत्वा हिरण्यैकदेशमस्मै दद्यात्। विलम्बमानश्शे षम् । ततो रक्षाविधानान्यवत्रावयेत् ; अग्निरसशस्त्रैर्वा पहरेत् । हिरण्यप्रतिग्राहिणो वाऽस्य वल्लभाननुगृह्णीयात् । परिक्षीणो वाऽस्मै दुर्गे दत्वा निर्गच्छेत् । सुरुङ्गया कुक्षिप्र- दरेण वा प्राकारभेदेन निर्गच्छेत् । रात्राववस्कन्दं दत्वा सिद्धस्तिष्ठेत् । असिद्धः पार्थेनापग- च्छेत् । पाषण्डच्छद्मना मन्दपरिवारो निर्गच्छेत । प्रेतव्यञ्ज- नो वा गूढैर्निह्रियेत । स्त्रीवेषधारी वा प्रेतमनुगच्छेत् । दैव- तोपहारश्राद्धप्रहवणेषु वा रसविद्धमन्नपानमवसृज्य कृतोपजापो दूष्यव्यञ्जनैर्निष्पत्य गूढसैन्योऽभिहन्यात् । एवं गृहीतदुर्गो वा प्राश्य प्राशं चैत्यमुपस्याप्य दैवतपतियाच्छिद्रं प्रविश्यासीत ; गूढभित्तिं वा दैवतप्रतिमायुक्तं वा भूमिगृहम् । विस्मृते सुरुङ्गया रात्रौ राजावासमनुप्रविश्य सुलममित्रं हन्यात् । यन्त्रविश्ले- षणं वा विश्लेष्याधस्तादवपातयेत् । रसाग्नियोगेनाबलिप्तं गृहं 473 4 जतुगृहं वाऽधिशयानममित्रमादीपयेत् । प्रमदवनविहाराणामन्य473 4 तमे वा विहारस्थाने प्रमत्तं भूमिगृहसुरङ्गागूढभित्तिप्रविष्टास्ती. क्ष्णा हन्युः । गूढप्रणिहिता वा रसेन स्वपतो वा निरुद्धे देशे गूढास्त्रियः सर्परसाग्निधूमानुपरि मुञ्चेयुः। प्रत्युत्पन्ने वा कारणे यद्यदुपपद्येत तत्तदमित्रेऽन्तःपुरगते गूढसञ्चारः प्रयुञ्जीत । ततो गूढमेवापगच्छेत् । स्वजनसंज्ञां च प्ररूपयेत् ।

4742 {{bold|

द्वार्स्थान्वर्षपरांश्चान्यान् निगूढोपहितान् परैः।
तूर्यसंज्ञाभिराहूय द्विषच्छेषाणि कारयेत् ॥

इत्याबलीयसे योगातिसन्धान, दण्डातिसन्धान, एकविजयश्च
पञ्चमोऽध्यायः, आदितश्चत्वारिंशच्छतः । एतावता
कौटिलीयस्यार्थशास्त्रस्य आबलीयसं द्वादशमधि-
करणं समाप्तम्


१३ अधि. दुर्गलम्भोपायः.
१७१ प्रक, उपजापः.

 विजिगीषुः परग्राममवाप्तुकामः सर्वज्ञदैवतसंयोगख्यापना भ्यां स्वपक्षमुद्धर्षयेत् । परपक्षं चोद्वैजयेत् ।

 सर्वज्ञख्यापनं तु-गृहगुह्यप्रवृत्तिज्ञाने[६८३] प्रत्यादेशो मुख्यानां; कण्टकशोधनापसागमेन प्रकाशनं राजद्विष्टकारिणां ; विज्ञाप्ये वा नयख्यापन[६८४]मदृष्टसंसर्गविद्यासंज्ञादिभिः विदेशिप्रवृत्ति- 475 2 ज्ञानं तदहरेव गृहकपोतेन मुद्रासंयुक्तेन ।  दैवतसंयोगख्यापनं तु-सुरुङ्गामुखेनाग्निचैत्यदैवतप्रतिमाच्छि- 4153 द्रानुप्रविष्टैरग्निचैत्यदैवतव्यञ्जनैस्संभाषणं पूजनं च; उदकादु- स्थितैर्वा नागहरिणव्यञ्जनैस्संभाषा[६८५] पूजन च रात्रावन्तरूदके समुद्रवालुकाकोशं[६८६] प्रणिधायानिमालादर्शनं; शिलाशिक्याव- गृहीते प्लवके स्थानं ; उदकवस्तिना जरायुणा वाशिरोऽवगूढ- नासः पृषतान्त्रकुळीरनक्रशिंशुमारोद्रवसाभिर्वा शतपाक्यं तैलं नस्तः प्रयोगः-तेन “रात्रिगणश्चरति" इत्युदकचरणानि; तैर्वरुणनागकन्यावाक्यक्रियासम्भाषणं च ; कोपस्थानेषु मुखा दग्निधूमोत्सर्गः तदस्य स्वविषये कार्तान्तिकनैमित्तिकमौहूर्तिक- पौराणिकक्षणिकगूढपुरुषसा[६८७] चिव्यकरास्तद्दर्शिनश्च प्रकाशयेयुः। परस्य विषये दैवतदर्शनं दिव्यकोशदण्डोत्पत्तिं च अस्य ब्रूयुः। दैवतप्रश्ननिमित्ता वा साङ्गविद्याः स्वपनमृग[६८८] पक्षिव्याहारेषु चास्य विजयं ब्रूयुः; विपरीतममित्रस्य । सदुन्दुभिमुल्कां च परस्य नक्षत्रे दर्शयेयुः । परस्य मुख्यामित्र[६८९]त्वेनोपदिशन्तो दूतव्य- 4163 अनास्स्वामिसत्कारं ब्रूयुः । स्वपक्षबलाधार[६९०] परपक्षप्रतिघातं च तुल्ययोगक्षेमममात्यानामायुधीयानां च कथयेयुः । तेषु व्य- सनाभ्युदयापेक्षणमपत्यपूजनं च प्रयुञ्जीत ।  तेन परपक्षमुत्साहयेद्यथोक्तं पुरस्तात् ; भूयश्च वक्ष्यामः-- "साधारणगर्दभेन दक्षान् ; लकुटशाखाहननाभ्यां दण्डचारिणः कूलैलकेन चोद्विग्नान् ; अशनिवर्षेण विमानितान् , विदुले[६९१]ना- 4772 वकेशिना वायसपिण्डेन कैतवजमेधेनेति विहताशान् ; दुर्भगा-

लङ्कारेण द्वेषिणोऽतिपूजाफलान् , व्याघ्रर्चमणा[६९२] मृत्युकूटेन चो-

पहितान् ; पीलुविखादनेन करकयोष्ट्रया गर्दभीक्षीराभिमन्थ-

नेनेति ध्रुवापकारिणः' इति । प्रतिपन्नान् अर्थमानाभ्यां योजयेत्

द्रव्यमक्तच्छिद्रेषु चैनान् द्रव्यमक्तादानैरनुगृह्णीयात् । अप्रति-

गृह्णतां स्त्रीकुमारालङ्कारानभिहरेयुः।

4775  दुर्भिक्षस्तेनाटव्युपघातेषु च पौरजानपदानुत्साहयन्तः[६९३] सत्रि- णो ब्रूयुः--" राजानमनुग्रहं याचामहे ; निरनुग्रहाः परत्र गच्छा- म:" इति ।

तथेति प्रतिपन्नेषु द्रव्यधान्यपरिग्रहैः ।
साचिव्यं कार्यमित्येतदुपजापाद्भृतं महत् ।।

इति दुर्गलम्भोपाये त्रयोदशेऽधिकरणे उपजापाः प्रथमोऽध्यायः
आदित एकचत्वारिंशच्छतः

१७२ प्रक. योगवामनम्.

 मुण्डो जटिलो वा पर्वतगुहावासी चतुर्वर्षशतायुः ब्रुवाणः

प्रभूतजटिलान्तेवासी नगराभ्याशे तिष्ठेत् । शिष्याश्चास्य मूल-

फलोपगमनेरमात्यानाजानं च भगवद्दर्शनाय योजयेयुः। समाग- 478 1 तश्च राज्ञा पूर्वराजदेशाभिज्ञानानि कथयेत्----" शतेशते च

वर्षाणां पूर्णेऽहमग्निं प्रविश्य पुनर्बालो भवामि ; तदिह भवत्समीपे चतुर्थमग्निं प्रवेक्ष्यामि : अवश्यं मे भवाना-

नयितव्यः; त्रीन् वरान् वृणीष्व" इति । प्रतिपन्नं ब्रूयात्-- 4782

" सप्तरात्रमिह सपुत्रदारेण प्रेक्षाप्रहवणपूर्वं वस्तव्यम्" इति ।

वसन्तमवस्कन्देत ।

 मुण्डो वा जटिलो वा स्थानिकव्यञ्जनः प्रभूतजटिलान्तेवासी

वस्त्रशोणितदिग्धां वेणुशलाकां सुवर्णचूर्णेनावलिप्य वल्मीके

निदध्यात्, उपजिह्वाकानुसरणार्थं स्वर्णनाळिकां वा । ततस्सत्री

राज्ञः कथयेत्-"असौ सिद्धः पुष्पितं निधिं जानाति" इति

स राज्ञा पृष्टः " तथा" इति ब्रूयात् । तच्चाभिज्ञानं दर्शयेत् ।

भूयो वा हिरण्यमन्तराधाय ब्रूयाच्चैनं-" नागरक्षितोऽयं निधिः

प्रणिपातसाध्यः" इति । प्रतिपन्नं ब्रूयात्-" सप्तरात्रं" इति

समानम् ।

 स्थानिकव्यञ्जनो वा रात्रौ तेजनाग्नियुक्तमेकान्ते तिष्ठन्तं सत्रि-

णः क्रमाभिनीतं राज्ञः कथयेयुः-"असौ सिद्धस्सामेधिकः"

इति । तं राजा यमर्थ याचेत, तमस्य करिष्यमाणः, “सप्त-

रात्रं"-इति समानम् ।

 सिद्धव्यञ्जनो वा राजानं जम्भकविद्याभिः प्रलोभयेत् ।

"तं राजा" इति समानम् ।

 सिद्धव्यञ्जनो वा देशदेवतामभ्यर्हितामाश्रित्य प्रहवणैरभीक्ष्णं

प्रकृतिमुख्यानभिसंवास्य क्रमेण राजानमतिसंदध्यात् ।

जटिलव्यञ्जनमन्तरुदकवासिनं वा सर्पचैत्यसुरङ्गाभूमिगृहाप 479 4 सरणं वरुणं नागराज वा सत्रिणः क्रमामिनीन राज्ञः

कथयेयुः। “तं राजा" इति समानम् ।

4796  जनपदान्तेवासी सिद्धव्यञ्जनो वा राजानं शत्रुदर्शनाय

योजयेत् । प्रतिपन्नं बिम्बं कृत्वा शत्रुमावाहयित्वाऽनिरुद्धे[६९४]

देशे धातयेत् ।

अश्वपण्योपयाता वैदेहकव्यञ्जनाःपण्योपायनिमि[६९५]त्तमाहूय रा.

जानं पण्यपरीक्षायामासक्तमश्वव्यतिकीर्ण वा हन्युरश्चैश्च प्रहरेयुः

नगराभ्याशे वा चैत्यमारुह्य रात्रौ तीक्ष्णा कुम्भेषु नाळीन्वा

विदुलानि धमन्त:-" स्वामिनो मुख्यानां वा मांसानि -ि

ष्यामः पूजा नो वर्तताम्" इत्यव्यक्तं ब्रूयुः । तदेषां नैमित्तिक-

मौर्हूतिकव्यञ्जनाः ख्यापयेयुः । मङ्गल्ये वा हृदे तटाके मध्ये[६९६]

वा रात्रौ तेजनतैलाभ्यक्ता नागरूपिणः शक्तिमुसलान्ययोमया-

नि निष्पेषयन्तस्तथैव बूयुः । ऋक्षचर्मकञ्चुकिनो वा अग्निधू.

मोत्सर्गयुक्ता रक्षोरुपं वहन्तस्त्रिरपसव्यं नगरं कुर्वाणाः शिवास्सृ-

गालवाशितान्तरेषु तथैव ब्रूयुः । चैत्यदैवतप्रतिमां वा तेजन

तैलेनाभ्रपटलच्छन्नेनाग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः। तद-

480°2 न्ये ख्यापयेयुः । दैवतप्रतिमानामभ्यर्हितानां वा शोणितेन प्रस्ना-

वमतिमात्रं कुर्युः। तदन्ये देवरुधिरसंस्रावेऽत्र शूरवादिकोऽन्यत-

मो [६९७]वा द्रष्टुमागच्छेत् । तमन्ये लोहमुसलैर्हन्युः। यथा रक्षोभिर्हत इति ज्ञायेत । तदद्भुतं राज्ञः तदर्शिनः सत्रिणश्च कथयेयुः। 480 4

ततो नैमित्तिकमौहूर्तिकव्यञ्जनाः शान्ति प्रायश्चित्तं ब्रूयुः, "अ.

न्यथा महदकुशलं राज्ञो देशस्य च" इति। प्रतिपन्नं “एतेषु

सप्तरात्रमेकैकमन्त्रबलिहोमं स्वयं राज्ञा कर्तव्यम्" इति ब्रूयुः ।

"ततः" समानम् ।

 एतान्वा योगानात्मनि दयित्वा प्रतिकुर्वीत। परेषामुपदेशा-

र्थम् । ततः प्रयोजयेद्योगान् । योगदर्शनप्रतीकारेण वा को-

शाभिसंहरणं कुर्यात् । हस्तिकामं वा नागवनपालहस्तिना

लक्षण्येन प्रलोभयेयुः । प्रतिपन्नं गहनमेकायनं वाऽतिनीय धात.

येयुः, बध्वा वाऽपहरेयुः । तेन मृगयाकामो व्याख्यातः ।।

द्रव्यस्त्रीलोलुपमाढयविधवाभिर्वा परमरूपयौवनामाभिस्स्त्री-

भिर्दायादनिक्षेपार्थमुपनीताभिः सत्रिणः प्रलोभयेयुः । पति-

पन्नं रात्रौ सत्रिच्छन्नाः समागमे शस्त्ररसाभ्यां घातयेयुः।।

सिद्धप्रव्रजितचैत्यस्तूपदैवतप्रतिमानामभीक्ष्णाभिगमनेषु वा

भूमिगृहसुरङ्गागूढभित्तिप्रविष्टास्तीक्ष्णाः परमभिहन्युः ।

येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवस्स्वयम् । 4813
यात्राविहारे रमते यत्राक्रीडति वाऽम्भसि ॥

घिगुक्तयादिषु सर्वेषु यज्ञप्रवहणेषु वा ।
सूतिकाप्रेतरोगेषु प्रीतिशोकभयेषु वा ॥

प्रमादं याति यस्मिन् वा विश्वासात्स्वजनोत्सवे ।
- यत्रास्यारक्षिसञ्चारो दुर्दिने संकुलेषु वा ॥

4816

विप्रस्थाने प्रदीप्ते वा प्रविष्टे निर्जनेऽपि वा।
वस्त्राभरणमाल्यानां फेलामिः शयनासनैः ।।
मध्यभोजनफेलाभिस्तूर्यैर्वाऽभिहतैस्सह ।।
प्रहरेयुररीस्तीक्ष्णाः पूर्वप्रणिहितैस्सह ॥
यथैव प्रविशेयुश्च द्विषतस्सत्रहेतुभिः ।
तथैव चापगच्छेयुरित्युक्तं योगवाहनम् ॥

इति दुर्गलम्भोपाये योगवामनं द्वितीयोध्यायः
आदितो द्विचत्वारिंशच्छतः,

.

१७३ प्रक. अपसर्पप्रणिधिः

श्रेणीमुख्यमाप्तं निष्पातयेत् । स परमाश्रित्य पक्षापदेशेन

स्वविषयात् साचिव्यकरसहायोपादानं कुर्वीत । कृतोपसर्पोच-

यो वा परमनुमान्य स्वामिनो दूष्यग्रामं वतिहस्त्यश्व[६९८]दूष्यामात्यं

दण्डमाक्रन्दं वा हत्वा परस्य प्रेषयेत् । जनपदैकदेशं श्रेणीमटवीं

वा सहायोपदानार्थं संश्रयेत । विश्वासमुपगतस्स्वामिनः प्रेष-

येत्ततस्स्वामिहस्तिबन्धनमटवीघातं वाऽपदिश्य गूढमेव प्रहरेत् ।

4892 एतेनामात्याटविका व्याख्याताः।

 शत्रुणा मैत्री कृत्वा अमात्यानवक्षिपेत् । ते तच्छत्रोः प्रेष-

येयु:-" भर्तारं नः प्रसादय" इति स्वयं दूतं प्रेषयेत् । तमुपा

लम्भेत-"भर्ता ते माममात्यैर्भेदयति ; न च पुनरिहागन्तव्यम् इति । अथैकममात्यं निष्पातयेत् । स परमाश्रित्य योगापस- 4822

र्पापरक्तदूष्यानशक्तिमतः स्तेनाटविकानुभयोपघातकान् वा पर-

स्योपहरेत् । आप्तभावोपगतः प्रवीरपुरुषोपघातमस्योपहरेत्

अन्तपालमाटविकं दण्डचारिणं वा-"दृढमसौ चासौ च ते श.

त्रुणा संधत्ते" इति । अथ पश्चादभिव्यक्तशासनैरेनान् घात.

येत्। “दण्डबलव्यवहारोऽपकरोति'; तमेहि संभूय हनिष्यावः,

भूमौ हिरण्ये वा ते परिग्रहः” इति । प्रतिपन्नमभिसत्कृत्या-

गतमवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत्। अभिविश्वासना-

र्थं भूमिदानपुत्राभिषेकरक्षाऽपदेशेन वा ग्राहयेत्। अविषह्यमुपां-

शुदण्डेन वा घातयेत् । स चेद्यं न स्वयमागच्छेत्, तमस्य वै-

रिणा घातयेत् । दण्डेन वा प्रयातुमिच्छेत् न विजुगीषुणा,

तथाऽप्येनमुभयतस्संपीडनेन घातयेत्। अविश्वस्तो वा प्रत्येकशो

यातुमिच्छेत्, राज्यैकदेशं वा यातव्यस्य आदातुकामः, तथाs-

प्येनं वैरिणा सर्वसंदोहेन वा घातयेत् । वैरिणा वा सक्तस्य

दण्डोपनयेन मूलमन्यतो हारयेत् ; शत्रुभूम्या वा मित्रं पणेता

मित्रभूम्या चा शत्रुम् । ततः शत्रुभूमिलिप्सायां मित्रेणात्मन्यप.

कारयित्वाऽभियुञ्जीतेति-~~-समानाः पूर्वेण सर्व एव योगाः।


शत्रुं वा मित्रभूमिलिप्सायां प्रतिपन्नं दण्डेनानुगृह्णीयात् । ततो 4832

मित्रं तमति संदध्यात् । ततः प्रतिविधानेन वा व्यसनमात्मनो

दर्शयित्वा मित्रेणामित्रमुत्साहयित्वा आत्मानमभियोजयेत्। तत-

स्संपीडनेन धातयेत् । जीवग्राहेण वा राज्यविनिमयं कारयेत् ।


1 दण्डबलव्यवहारेण वा शत्रुमुद्योज्य घातयेत् । कृत्यपक्षोपग्रहेण वा परस्यामित्र गजानमात्मन्यपकारयित्वाभियुञ्जीत । ततः परस्य प्रेषयेत् । असौ ते वीरो ममापकरोति.

  • स्कन्देत ' स चेद्दण्ड दद्यान्न. 4 वैरी. मित्रगतमति . मित्रेणाश्रितश्वेच्छुरग्राह्ये स्थातुमिच्छेत्, सामन्तादिभिः

483 3 मूलमस्य हारयेत् , दण्डेन वा त्रातुमिच्छेत् तमस्य घातयेत्। तौ

चेन्न भिद्ययातां प्रकाशमेवान्योन्यस्य भूम्यां' पणेत। ततः पर.

स्परं मित्रव्यञ्जनोभयवेतनान् वा दूतान् प्रेषयेयु:--"अयं ते

राजा भूमि लिप्सते शत्रुसंहितः” इति । तयोरन्यतरो जात-

शङ्कारोषः पूर्ववच्चेष्टेत, दुर्गराष्ट्रदण्ड मुख्यान् वा कृत्यपक्षहेतु-

भिरभिविख्याप्य प्रव्राजयेत, ते युद्धावस्कन्दावरोधव्यसनेषु

शत्रुमतिसंदध्युः । भेदं वाऽस्य स्ववर्गेभ्यः कुर्युः । अभिव्य

क्तशासनैः प्रतिसमानयेयुः ।


4843  लुब्धकव्यञ्जना वा मांसविक्रयेण द्वार्स्था दौवारिकापाश्रया-

श्वोराभ्यागमं परस्य द्विस्त्रिरिति निवेद्य लब्धप्रत्यया भर्तुरनीकं

द्विधा निवश्य ग्रामवधेऽवस्कन्दे च द्विषतो ब्रूयुः--"आसन्नश्चो

रगणः, महांश्चाक्रन्दः; प्रभूतं सैन्यमागच्छतु " इति। तद

रतपयित्वा ग्रामघानदण्डस्य सैन्यामितरदादाय रात्रौ दुर्गद्वारेषु

ब्रूयुः-"हतश्चोरगण ; सिद्धयात्रमिदं सैन्यमागतं ; द्वारमपा

त्रियताम्" इति। प्रणिहिता वा द्वाराणि दधुः । तैस्सह प्रहरेयुः

कारुशिल्पिपाषण्डकुशीलववैदेहेकव्यञ्जनात् अनायुधीयान् वा

परदुर्गे प्रणिदध्यात् । तेषां गृहपतिकव्यञ्जनाः काष्ठतृणधान्य-

पण्यशकटैः प्रहरणवारणान्यभिहरेयुः, देवध्वजप्रतिमाभिर्वा ।

ततस्तद्वयञ्जनाः प्रमत्तवधमवस्कन्दप्रतिग्रहमभिप्रहरणं पृष्ठत


शङ्खदुन्दुभिशब्देन वा प्रविष्टमित्यावेदयेयुः । प्राकारद्वाराहट्टा 4851

लकदानमनीकभेदं पातं वा कुर्युः ।

 सार्थगणवासिभिरातिवाहिकैः कन्यावाहिकैरश्वपण्यव्यवहा-

रिभिरुपकरणहारकैर्धान्यक्रेतृहविक्रेतृभिर्वा प्रव्रजितलिङ्गिभिर्ध्यू -

तैश्च दण्डातिनयनं सन्धिकर्मविश्वासनार्थमिति राजापसर्पाः ।

एत एवाटवीनामपसर्पा कण्टकशोधनोक्ताश्च ब्रजमटव्यासन्न-

मपसर्पास्सार्थं वा चोरैर्घातयेयुः । कृतसङ्केतमन्नपानं चात्र मद-

नरसविद्धं वा कृत्वाऽपगच्छेयुः । गोपालकवैदेहकाश्च ततश्चोरा

गृहीतलोप्तृभाराः मदनरमविकारकालेऽवस्कन्दयेयुः । सङ्कर्ष-

णदैवतीयोगो' वा मुण्डजटिलव्यञ्जनः प्रवहण कर्मणा मदनरस-

योगमतिसंदध्यात् । अथावस्कन्दं दद्यात् । शौण्डिकव्यञ्जनो

वा दैवतप्रेतकार्योत्सवसमाजेवाटविकान् सुराविक्रयोपाय-

नानिमित्तं मदनरसयोगाभ्यामतिसंदध्यात् । अथावस्कन्दं

दद्यात् ।

ग्रामघातमाविष्ट वा विक्षिप्य बहुधाऽटवीम् । 4856
  
घातयेदिति चोराणामपसर्पा- प्रकीर्तिता. ॥

 इति दुर्गलम्भोपाये अपसर्पप्रणधिस्तृतीयोऽध्यायः

  आदितस्त्रिचत्वारिंशच्छत

१७४-१७५ प्रक, पर्युपासनकर्म, अवमर्दश्च.


 कर्शनपूर्वं पर्युपासनं कर्म' जनपदं यथानिविष्टममयं स्वाप-

486 8 येत् । उत्थितमनुग्रहपरिहाराभ्यां निवेशयेदन्यत्रापसरतः

सङ्ग्राममन्यस्यां भूमौ निवेशयेदेकस्यां वा वासयेत् । न ह्यजनो

जनपदो राज्यं जनपदं वा भवतीति कौटिल्यः ।

विषमस्थस्य मुष्टिं सस्यं वा हन्याद्वीवधप्रसारौ च--

 प्रसारवीवधच्छेदान्मुष्टिसस्यवधादपि ।

 वमनात् गूढघाताच जायते प्रकृतिक्षयः ॥

"प्रभूतगुणवद्धान्यकुप्ययन्त्रशस्त्रावरणविष्टिरश्मिसमग्रं मे सै

न्यमृतुश्च पुरस्तात् ; अपर्तुः परस्य व्याधिदुर्भिक्षनिचयरक्षाक्षयः

क्रीतबलनिर्वेदो मित्रबलनिर्वेदश्च" इति पर्युपासीत ।

 कृत्वा स्कन्धावारस्य रक्षां वीवधासारयोः पथश्च , परिक्षिप्य

दुर्गं खातसालाभ्या दूषयित्वोदकमवस्राव्य परिखास्संपूरयि-

त्वा वा, सुरुङ्गावलकुटिकाभ्यां वप्रपाकारौ हारयेत् ।

 दार च बहुळेन निम्नं वा पांसुमालयाऽऽच्छादयेत्। बहुला-

रक्षं यन्त्रैर्घातयेत्। निष्कुरादुपनिष्कृष्याश्वैश्च प्रहरेयुः। विक्रमा

न्तेषु च नियोगविकल्पसमुच्चयैश्चोपायानां सिद्धिं लिप्सेत ।

 दुर्गवासिनः श्येनकाकनप्तृभासशुकशारिकोलूककपोतान्

4872 ग्राहयित्वा पुच्छेष्वग्नियोगयुक्तान् परदुर्गे विटजेयुः । अपकृष्ट


स्कन्धाचारादुच्छ्रितध्वजधन्वारक्षा वा मानुषेणाग्निना परदुर्ग- 4872

मादीपयेयुः।

 गूढपुरुषाश्चान्तदुर्गपालका नकुलवानरविडालशुनां पुच्छेष्व-

ग्नियोगमाधाय काण्डनिचयरक्षाविधानवेश्मनु विसृजेयुः ।

 शुष्कमत्स्यानामुदरेष्वग्निमाधाय भल्लूकरेवावायसोपहारेण

वयोभिर्हारयेयुः।

 सरळ्देवदारुपूतितृणगुग्गुलुश्रीवेष्टकसज्जरसलाक्षागुळिकाः

खरोष्ट्राजावीनां लण्डं चाग्निधारणम् ।

 प्रियाळ'चूर्णमवल्गुजमषिमधूच्छिष्टमश्वखरोष्ट्रगोलण्डमित्येष

क्षेप्योऽग्नियोगः ।

 सर्वलोहचूर्णमग्निवर्णं वा कुम्भासीसत्रपुचूर्ण वा पारिभद्रक-

पलाशपुष्पकेशमषीतैलमधूच्छिष्टकश्रीवेष्टकयुक्तोऽग्नियोगः, वि-

श्वासघाती वा । तेनावलिप्तः शणत्रपुसीसवल्कवेष्टितो बाण

इत्यग्नियोगः।

 न त्वेव विद्यमाने पराक्रमेऽग्निमवसृजेत्। अविश्वास्यो ह्यग्निः

दैवपीडनं च। अप्रतिसङ्घातप्राणिधान्यपशुहिरण्यकुप्यद्रव्यक्षय-

करः । क्षीणनिचयं चावाप्तमपि राज्यं क्षयायैव भवति ।

इति पर्युपासनकर्म ॥ 4882


"सर्वारम्भोपकरणविष्टिसम्पन्नोऽस्मि ; व्याधितः पर उप-


488 3 धाविरुद्धप्रकृतिरकृतदुर्गकर्मनिचयो वा निरासारस्सासारो वा

पुरा मित्रैस्संधत्ते " इत्यवमर्दकालः ।

 स्वयमग्नौ जाते समुत्थापिते वा प्रवहणे प्रेक्षानीकदर्शनसङ्ग-

सौरिककलहेषु नित्ययुद्धश्रान्तबले बहुलयुद्धप्रतिविद्धभेतपुरुषे

जागरणक्लान्तसुप्तजने दुर्दिने नदीवेगे वा नीहारसम्प्लवे

वाऽवमृद्गीयात् ।

 स्कन्धावारमुत्सृज्य वा वनगृढः शत्रु निष्कान्तं घातयेत् ।

 मित्रासारमुख्यव्यञ्जनोपसंशुद्धेन मैत्री कृत्वा दूतमभिव्यक्तं

प्रेषयेत्-- "इदं ते छिद्रम् ; इमे दूष्याः; संरोद्धुर्वा छिद्रमयं

ते कृत्यपक्षः" इति ! तं प्रतिदूतमादाय निर्गच्छन्तं विजि

गीषुर्गृहीत्वा दोषभिविख्याप्य प्रवास्यापगच्छेत् । ततो मित्रा-

मारव्यञ्जनो वा संरुद्धं ब्रूयात्---"मां त्रातुमुपनिर्गच्छ ; मया

वा सह संरोद्धार जहि" इति । प्रतिपन्नमुभयतस्संपीडनेन घा-

तयेत् ; जीवग्राहेण वा राज्यविनिमयं कारयेत् ; नगरं वाऽस्य

प्रमृद्गीयात् । सारबलं वाऽस्य वमयित्वाऽभिहन्यात् ॥

 तेन दण्डोपनताटविका व्याख्याताः ।

 दण्डोपनताटविकयोरन्यतरो वा संरुद्धस्य प्रेषयेत्-"अयं

संरोद्धा व्याधितं' पार्ष्णिग्राहेणाभियुक्तच्छिद्र मन्यदुत्थितमन्य-

स्यां भूमावपयातुकामः" इति । प्रतिपन्ने संरोद्धा स्कन्धावार-

489 3 मादीप्यापयायात्---ततः पूर्ववदाचरेत् ।


 पण्यसम्पातं वा कृत्वा पण्येनैनं रसविद्धनातिसंदध्यात् । 439 4

 आसारव्यञ्जनो वा संरुद्धस्य दूतं प्रेषयेत्-"मया वा ह्यभि-

हतमुपनिर्गच्छाभिहन्तुम् ' इति । प्रतिपन्नं पूर्वपदाचरेत् ।

 मित्रं बन्धु वाऽपदिश्य योगपुरुषाः शासनमुद्राहस्ताः प्रविश्य

दुर्गं ग्राहयेयु.।

 आसारव्यञ्जनो वा संरुद्धस्य प्रेषयेत्-"अमुष्मिन् देशे का-

ले च स्कन्धावारमभिहनिष्यामि; युष्माभिरपि योद्धव्यम्"

इति । प्रतिपन्नं यथोक्तमत्याघात संकुल दर्शयित्वा रात्रौ दुर्गा

निष्क्रान्तं घातयेत् ।

 यद्वा मित्रमावाहयेत आटविकं वात मुत्साहयेत्-"विक्रम्य

सरुद्धे भूमिमस्य प्रतिपद्यस्व" इति । विक्रान्तं प्रकृतिभिर्दूष्यमु.

ख्योपग्रहेण वा घातयेत् । स्वयं वा “रसेन मित्रघातकोऽयम्"

इत्यवाप्तार्थो विक्रमितुकामं वा मित्रव्यञ्जन. परस्याभिशंसेत् ।

आप्तभावोपगत प्रवीरपुरुषानस्योपघातयेत् । सन्धिं वा कृत्वा

जनपदमेनं निवेशयेत् । निविष्टमन्य जनपदमविज्ञातो हन्यात् ।

अपकारयित्वा दूष्याटविकेषु वा बलैकदेशमतिनीय दुर्गमवस्क-

न्देन हारयेत्। दूष्यामित्राटविकद्वेष्यप्रत्यपसृताश्च कृतार्थमानसं-

ज्ञाचिह्नाः परदुर्गमवस्कन्देयुः ।

 परदुर्गमवस्कन्ध स्कन्धावारं वा पतितपराङ्मुखाभिपन्नमुक्त- 490 2

केशशस्त्रभयविरूपेभ्यश्चाभयमयुध्यमानेभ्यश्च दध्युः । परदुर्गम-

वाप्य विशुद्ध शत्रुपक्षं कृतोपांशुदण्डप्राकारमन्तर्बहिश्च प्रविशेत्।


490 8 एवं विजिगीषुरमित्रभूमि लब्ध्वा मध्यमं लिप्सेत । तसि

द्धानुदासीनम् । एष प्रथमो मार्गः पृथिवीं जेतुम् ।

 मध्यमोदासीनयोरभावे गुणातिशयेनारिप्रकृतीस्साधयेत् ।

तत उत्तराः प्रकृतीः । एष द्वितीयो मार्गः ।

 मण्डलस्याभावे शत्रुणा मित्रं मित्रेण वा शत्रुनुभयतः सं-

पीडनेन साधयेत् । एष तृतीयो मार्ग ।

 अशक्यमेकं वा सामन्त साधयेत् । तेन द्विगुणो द्वितीयं त्रि

गुणस्तृतीयम् । एष चतुर्थो मार्ग. पृथिवी जेतुम् ।

 जित्वा च पृथिवीं विभक्तवर्णाश्रमां स्वधर्मेण भुञ्जीत ।

 उपजापापसर्पौ च वामनं पर्युपासनम् ।

 अवमर्दश्च पञ्चैत्ते दुर्गलम्भस्य हेतवः ।।

इति दुर्गलम्भोपाये पर्युपासनकर्म, अवमर्दश्च चतुर्थोऽध्यायः

आदितश्चतुश्चत्वारिंशच्छत.



१७६ प्रक. लब्धप्रशमनम्.


 द्विविध विजिगीषोः समुत्थानम्-अटव्यादिकमेकग्रामादिकं च।

491 5 त्रिविधश्चास्य लम्भः-नवो, भूतपूर्व, पित्रय इति । नव

मवाप्य लम्भं परदोषान् स्वगुणश्छादयेत्। गुणान् गुणद्वैगुण्येन

स्वधर्मकर्मानुग्रहपरिहारदानमानकर्मभिश्च प्रकृनिप्रियहितान्यनु

वर्तेत । यथासंभाषितं च कृत्यपक्षमुपग्राहयेत् । भूयश्च कृतप्र-


यासम् । अविश्वास्यो हि विसंवादकस्स्वेषां परेषां च भवति ; 4917

प्रकृतिविरुद्धाचारश्च । तस्मात्समानशीलवेषभाषाचारतामुपग-

च्छेत् । देशदैवतसमाजोत्सवाविहारषु च भक्तिमनुवर्तेत । देश 492

ग्रामजातिसङ्घमुख्येषु चाभीक्षणं सत्रिणः परस्यापचारं दर्शयेयुः।

महाभाग्यं भक्तिं च तेषु स्वामिनः स्वामिसत्कारं च विद्यमानम्।

उचितैश्चैनान् भोगपरिहाररक्षावेक्षणैः भुञ्जीत सर्वत्राश्चम पूजनं

च विद्यावाक्यधर्मशूरपुरुषाणां च भूमिद्रव्यदानपरिहारान् कार-

येत् । सर्वबन्धनमोक्षणमनुग्रहं दीनानाथव्याधितानां च। चातु-

र्मास्येष्वर्धमासिकमधातं; पौर्णमासीसु च चातूरात्रिकं ; राज-

देशनक्षत्रेष्वैकरात्रिकं ; योनिबालवधं पुंस्त्वोपधात च प्रतिषेध-

येत्। यच्च कोशदण्डोपातिकमधर्मिष्ठं वा चरित्रं मन्येत, तद-

पनीय धर्मव्यवहारं स्थापयेत् । चोरप्रकृतीनां म्लेच्छजातीनां

च स्थानविपर्यासमनेकस्थं कारयेत् । दुर्गराष्ट्रदण्डमुख्यानां च

परोपगृहितानां च मन्त्रिपुरोहितादीनां परस्य प्रत्यन्तेष्वनेकस्थं

वासं कारयेत् । अपकारसमर्थाननुक्षियतो वा भर्तृविनाशमुपां

शुदण्डेन प्रशमयेत् । स्वदेशीयान्वा परेण वाऽवरुद्धानपवाहित-

स्थानेषु स्थापयेत् । यश्च तत्कुलीनः प्रत्यादेयमादातुं शक्तः

प्रत्यन्ताटवीस्थो वा प्रबाधितुमभिजात', तस्मै विगुणां भूमिं प्र-

यच्छेत् ; गुणवत्याश्चतुर्भागं वा। कोशदण्डदानमवस्थाप्य

यदुपकुर्वाणः पौरजानपदान् कोपयेत्, कुपितस्तैरेनं घातयेत् । 498 1

प्रकृतिभिरूपऋष्टुमपनयेत् । औपघातिके वा देशे निवेशयेदिति।


493 2 भूतपूर्वे---येन दोषेणापवृत्तः, त प्रकृतिदोष छादयेत् येन

च गुणेनोपावृत्तः, तं तीव्रीकुर्यादिति ।

 पित्रये--पितृदोषांश्छादयेत् । गुणांश्च प्रकाशयेदिति ।

 चरित्रमकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत् ।।

 प्रवर्तयेन्न चाधर्म्यं कृतं चान्यैनिवर्तयेत् ।।

उति दुर्गलम्भोपाये त्रयोदशेधिकरणे लब्धप्रशमनं पञ्चमोध्यायः ।

 आदित. पञ्चचत्वारिंशच्छतः। एतावता कौटिलीयस्या-

 र्थशास्त्रस्य दुर्गलम्भोपायस्त्रयोदशाधिकरणं समाप्तम्



१४ अधि. औपनिषदिकम्,


१७७ प्रक, परधातप्रयोगः.


495 1 चातुर्वर्ण्यरक्षार्थमौपानषीदकमधर्मिष्टेषु प्रयुञ्जीत ।

 कालकूटादिः विषवर्गः श्रद्धेयदेशवेषशिल्पभाजनापदेशैः

कुब्जवामनकिरातमूकबधिरजडान्धच्छद्मभिः म्लेच्छजातीयैरभि-

प्रेतैः स्त्रीभिः पुंभिश्च परशरीरोपभोगेष्वाधातव्यः' ।

 राजक्रीडाभाण्डनिधानद्रव्योपभोगेषु गूढाश्शस्त्रीनधानं कुर्युः;

सत्राजीविनश्च रात्रिचारिणोऽग्निजीविनश्चाग्निनिधानम् ।

चित्रभेककौण्डिन्यककृकणपञ्चकुष्ठशतपदीचूर्णमुञ्चिदिङ्गकं बली-

शतकन्देध्मकृकलासचूर्ण गृहगौळिकान्धाहिकक्रकण्ठकपूतिकीट-


गोमारिकाचूर्ण भल्लातकावल्गुकारसयुक्तं सद्यःप्राणहरमेतेषां 498 9

वा धूमः ।

 कीटो वाऽन्यतमस्तप्तः कृष्णसर्पप्रियङ्गुमिः । 4962

 शोषयेदेष संयोगसद्यः प्राणहरो मतः ॥

 धामार्गक्यातुधानमूल भल्लातकपुष्पचूर्णयुक्तमार्धमासिकः ।

 व्याघातकमूलं भल्लातकपुष्पचूर्णयुक्तं कीटयोगो मासिकः ।

कलामात्रं पुरुषाणां द्विगुणं खराश्चानां चतुर्गुणं हस्त्युष्ट्राणाम् ।

 शतकर्दमोच्चिदिङ्गकरवीरकटुतुम्बीमत्स्यधूमो मदनकोद्रवपला-

लेन हस्तिकर्णपलाशपलालेन वा प्रवातानुवाते प्रणीतो यावच्च-

रति तावन्मारयति ।

 पूतिकीटमत्स्यकतुटुम्बीशतकर्दमेध्मेन्द्रगोपचूर्णं पूतिकीटक्षुद्रारा

लाहेमविदारीचूर्णं वा बस्तशृङ्गखुरचूर्णयुक्तमन्धीकरो धूमः। पूति-

करञ्जपत्रहारीताळमनाश्शिलागुञ्जारक्तकार्पासपललान्यास्फाटे'का-

चगोशकृद्रसपिष्टमन्धिकरो धूम। सर्पनिर्मोकं गोश्वपुरीषमन्धा-

हिकशिरश्चन्धीकरो धूमः।

 पारावतप्लवकक्रव्यादानां हस्तिनरवराहाणां च मूत्रपुरीषं का- 4971

साीसहिङ्गुयततुषकणतण्डुलाः कार्पासकुटजकोशातकीनां च बी-

जानिगोमूत्रिकाभाण्डीमूल निम्बशिग्रुफणर्जकाक्षीबपीलुकभाङ्गः

सर्पशफरीचर्महस्तिनखशृङ्गचूर्णामित्येष धूमो मदनकोद्रवपलालेन

हस्तिकर्णपलाशपलालेन वा प्रणीतः प्रत्येकशी यावच्चरति ताव.


4972 न्मारयति । काळीकुष्ठनडशतावरीमूलं सर्पपचलाककृकणपञ्च

कुष्ठचूर्ण वा धूमः पूर्वकल्केनाशुष्कपलालेन वा प्रणीतस्सङ्गा

मावतरणावस्कन्दनकालेषु' कृतेनाञ्जनोदकाक्षिप्रतीकारैः प्रणी.

तस्सर्वमाणिनां नेत्रघ्नः ।

 शारिकाकपोतबकबलाकालण्डमङ्काक्षीपीलुक स्तुहिक्षीरपिष्ट

मन्धीकरणमञ्जनमुदकदूषणं च ।।

 यवकशाल मूलमदनफलजातीपत्रनरमूत्रयोगः प्लक्षविदारीमूल

युक्तो मूकोदुम्बरमदनकोद्रवक्वाथयुक्तो हस्तिकर्णपलाशक्वाथयुक्तो

वा मदनयोग। शृङ्गिगौमेवृक्ष'कण्टकारमयूरपदीयोगो गुञ्जाला

ङ्गलीविषमूलिकेङ्गुदीयोगः । करवीराक्षिपीलुकार्कमृगमारणी

योगो मदनकोद्रवक्वाथयुक्तो हस्तिकर्णपलाशक्वाथयुक्तो वा मद-

नयोगः । समस्ता वा यवसेन्धनोदकदूषणाः ।

 कृतपण्डककृकलासगृहगोलिकान्धाहिकधूमो नेत्रवधमुन्यादं

च करोति ।

 कृक्रलासगृहगोळिकायोगः कुष्ठकरः ।

 स एव चित्रभेकान्त्रमधुयुक्तः प्रमेहमापादयति । मनुष्यलो

हितयुक्तः शोषम् ।

 ूदूषिविषं मदनकोद्रवचूर्णमपजिह्विकायोगः ।

4998 मातृवाहकाञ्जलिकारप्रचलाकमेकाक्षिपलिकयोगो विषूचि

काकरः।


 पञ्चकुष्ठककौण्डिन्यकराजवृक्षमधुपुष्पमधुयोगो ज्वरकरः।  4989

 भाज'नकुलजिह्वाग्रन्थिकायोगः खरीक्षीरपिष्टो मूकबधिरकरः।

 मासार्धमासिकः कलामात्रं पुरुषाणामिति-समान पूर्वेण ।

 भङ्गकाथोपनयनमौषधानां चूर्ण प्राणभृतां सर्वेषां वा का

थोपनयनमेवं वीर्यवत्तरं भवत्तीति योगसम्पत् ।।

 शाल्मलीविदारीधान्यसिद्धो मूलवत्सनाथसंयुक्तश्चुचुन्दरी

शोणितप्रलेपेन सिद्धो बाणो यं विध्यति स विद्धोऽन्यान् दश

पुरुषान् दशति ; ते दष्टाधान्यान् दशन्ति पुरुषान् ।

 भल्लातकयातुधानावानुधायामार्गबाणाना पुष्पैरेलकाक्षि

गुग्गुलुहालाहलानां च कषायं बस्तनरशोणितयुक्तं दंशयोगः ।

ततोऽर्धराणिको योगस्सक्तुपिण्याकाभ्यामुदक प्रणीतो धनुश्श.

तायाममुदकाशयं दूषयति ; मत्स्य परम्परा ह्येतेन दष्टाऽभिमृष्टा

वा विषीभवन्ति ; यश्चैतदुदकं पिबति स्पृशति वा ।

 रक्तश्वेतसर्षपैर्गोधात्री पक्षमुष्टिकायां भूमौ निखातायां निहि-

ता वधयेनोद्धृता यावत्पश्यति, तावन्मारयति ।

 कुष्ण. सर्पो वा विद्युत्प्रदग्धोद्गारोज्जृलो वा विद्युत्प्रदग्धैः

काष्ठैर्गृहीतश्चानुवासितः कृत्तिकासु भरणीषु वा रौद्रेण कर्म-

णाऽभिहुतोऽग्निः प्रणीतश्च निष्प्रतीकारो दहति ।

 कर्मारादग्निमाहृत्य क्षौद्रेण जुहुयात्पृथक् ।  4997

 सुरया शौण्डिकादग्निं भागं योऽग्निं घृतेन च ॥


5001  माल्येन चैकपन्नयग्निं पुंश्चल्यग्निं च सर्षपैः ।

  दघ्ना च सूतिकास्वग्निमाहिताग्निं च तण्डुलैः ॥

  चण्डालाग्निं च मासेन चिताग्निं मानुषेण च ।

  समस्तान् वस्तवसया मानुषेण ध्रुवेण च ।

  जुहुयादग्निमन्त्रेण राजवृक्षकदारुभिः।

  एष निष्पतिकारोऽग्निर्द्विषतां नेत्रमोहनः ॥

 आदिते नमस्ते अनुमते नमस्ते सरस्वति नमस्ते सवितर्नम

स्ते ; अग्नये स्वाहा : सोमाय स्वाहा ; भूस्स्वाहा ; भुवस्स्वाहा।

इत्यौपनिषदिके चतुर्दशेऽधिकरणे परघातप्रयोगः प्रथमोऽध्यायः

  आदितः षट्चत्वारिंशदुत्तरशत


१७८ क. प्रलम्भने अद्भुतोत्पादनम्,


 शिरीषोदुम्बरशमीचूर्णं सर्पिषा हृयार्धमासिकः क्षुद्योगः ।

 कशेरुकोत्पलकन्देक्षुमूलविसदूर्वाक्षीरघृतभण्डमिद्धो मा.

सिकः ।

 माषयवकुलुत्थदर्भमूलचूर्णं वा क्षीरघृताभ्यां ; वल्लीक्षीरघृतं

वा समसिद्धं सालपृश्नि पर्णीमूलकल्क पयसा पीत्वा; पयो

दा तत्सिद्धं मधुघृताभ्यामशित्वा; मासमुपवसति ।

5011  श्वेतवस्तमूत्रे सप्तरात्रोषितैः सिद्धार्थकैस्सिद्धं तैलं कटुका.

लाबौ मासार्धमासस्थितं चतुष्पदद्विपदानां विरूपकरणम् ।


 तक्रयवभक्षस्य सप्तरात्रादूर्ध्वं श्वेतगर्दभस्य लण्डयवैस्सिद्धं 501 2

गौरसर्षपतैल विरूपकरणम् ।

 एतयोरन्यतरस्य मूत्रलण्डरससिद्धं सिद्धार्थतैलमर्कतूलपतङ्ग-

पूर्ण प्रतिवापं श्वेतीकरणम् ।

 श्वेतकुक्कुटाजगरलण्डयोगः श्वेतीकरणम् । श्वेतवस्तमूत्रे श्वेत-

सर्षपाः सप्तरात्रोषितास्तक्रमर्कक्षीरलवणं धान्यं च पक्षस्थितो

योगः श्वेतीकरणम् ।

 कटुकालाबूवल्लीगते गतमर्धमासस्थितं गौरसर्षपपिष्टं रोम्णां

श्वेतीकरणम् ।

 अलाबुनेति यः कीट: श्वेता च गृहगोळिका ।

 एतेन पिष्टेनाभ्यक्ताः केशास्स्युः शङ्खपाण्डराः ॥

 गोमयेन निन्दुकारिष्टकल्केन वा मर्दिताङ्गस्य भल्लातकरसा-

नुलिप्तस्य मासिकः कुष्ठयोगः।

 कृष्णसर्पमुखे गृहगौलिकामुखे वा सप्तरात्रोषिता गुञ्जाः

कुष्ठयोगः।

 शुकपित्ताण्डरसाभ्यङ्गः कुष्ठयोगः ।

 कुष्ठस्य प्रियाळकल्ककषायः प्रतीकारः।

 कुक्कुटकोशातकीशतावरीमूलयुक्तमाहारयमाणो मासेन गौरो

भवति ।

वटकषायस्नात' सहचरकल्कदिग्धः कृष्णो भवति । 502 4


5025  शकुनकङ्गुतैलयुक्ता हरिताळमनश्शिलाः श्यामीकरणम् ।

 खद्योतचूर्णं मर्षपतैलयुक्तं रात्रौ ज्वलति । खद्योतगण्डूपद-

 चूर्णं समुद्रजन्तूनां भृङ्गकपालानां खीदरकणिकाराणां पुष्पचूर्णं

 वा शकुनकङ्गुतैलयुक्तं तेजनचूर्णम् ।

  पारिभद्रकत्वङ्मषी मण्डूकवसया युक्ता गात्रप्रज्वालनम-

ग्निना!

 पारिभद्रकत्वक्तिलकल्कप्रदिग्धं शरीरमाग्निना ज्वलति ।

 पीलुत्वङ्मषीमयः पिण्डो हस्ते ज्वलति ।

मण्डूकवसादिग्धोऽग्निना ज्वलति ।

 तेन प्रदिग्धमङ्गं कुशाम्रफलतैलसिक्तं समुद्रमत्डूकीफेनकस

र्जरसचूर्णयुक्तं वा ज्वलति ।

 मण्डूकवसाकुळीरादीनां वसया समभागं तैलं सिद्धमभ्यङ्गो

गात्राणामनिप्रज्वालनम् ।

 मण्डूकवसादिग्धोऽग्निना ज्वलति ।

 वेणुमूलशैवललितमङ्गं मण्डूकवसादिग्धमग्निना ज्वलति ।

 पारिभद्रकप्रतिबलावञ्जुळवज्रकदळीमूलकल्केन मण्डूकवसा-

दिग्धेन' तैलेनाभ्यक्तपादोऽङ्गारेषु गच्छति ।

  उपोदका प्रतिबला वञ्जुलः पारिभद्रकः ।

  एतेषां मूलकल्केन मण्डूकवसया सह ।।

5087  साधयेतैलमेतेन पादावभ्यज्य निर्मलौ ।

  अङ्गारराशौ विचरेद्यथा कुसमसञ्चये ।।


 हंसक्रौञ्चमयूराणां अन्येषां वा महाशकुनीनां उदकप्लवानां 503 8

पुच्छेषु बद्धा नळदीपिका रात्रावल्कादर्शनम् ।

 वैद्युतं भस्माग्निशमनम् ।

 स्त्रीपुष्पपायिता माषा व्रजकुलीमूलमण्डूकवसामिश्र चुल्लया

दीप्तायामपाचनम् ।

 चुल्लीशोधनं प्रतीकारः।

 पीलुमयो मणिरग्निगर्भः सुवर्चलामूलग्रन्थिः सूत्रग्रन्थिीर्वा

विचु'परिवेष्टितो मुखादग्निधूमोत्सर्गः ।

 कुशाम्रफलतैलसिक्तोऽग्निर्वर्षप्रवातेषु ज्वलति ।

 समुद्रफेनकस्तैलयुक्तोऽम्भसि प्लवमानो ज्वलति ।

 प्लव(ङ्ग)मानामस्थिषु कल्माषवेणुना निर्मथितोऽग्निनोंदकेन

शाम्यत्युदकेन ज्वलति ।

 शस्त्रहतस्य शूलप्रोतस्य वा पुरुषस्य वामपार्श्वपशु कास्थिषु

कल्माषवेणुना निर्मथितोऽग्निः स्त्रियाः पुरुषस्य वाऽस्थिषु मनु-

प्यपशु कया निर्मथितोऽग्निर्यत्र त्रिरपसव्यं गच्छति, न चात्रा-

न्योऽग्निर्ज्वलति ।

 चुचुन्दरी खञ्जरीटः खारकीटश्च पिष्यते । 504 7

 अश्वमूत्रेण संसृष्टा निगलानां तु भञ्जनम् ।।

 अयस्कान्तो वा पाषाणः कुलिन्द दर्दुरखारकीटवसाप्रदेहेन

द्विगुणो नारकगर्भः कङ्कभासपार्श्वोत्पलोदकपिष्टश्चतुष्पदद्विपदा-


505 I नां पादलेप उलूकगृध्रवसाभ्यामुष्ट्रचर्मोपनाहावभ्यज्य वटपत्रै

 प्रतिच्छाद्य पञ्चाशद्योजनान्यश्रान्तो गच्छति । श्येनकङ्ककाकगृ-

 ध्रहंसक्रौञ्चविचिरल्लाना मज्जानो रेतासि वा योजनशताय ।

 साप्तपर्णिकानि गर्भवानान्मुष्ट्रिकायामभिष्टूय श्मशाने प्रेतशि

 शून्वा तत्समुत्थि'तयेदो योजनशताय ।

  आनिष्टैरद्भुतोत्पातैः परस्योद्वेगमाचरेत् ।

  आराज्यायेति निर्वादः समानः कोप उच्यते ।।

इत्यौपनिषदिके चतुर्दशेऽधिकरणे प्रलम्भने अद्भुतोत्पादनं द्विती-

 योऽध्यायः आदितस्सप्तचत्वारिशदुत्तरशतः


१७८ प्रक. प्रलम्भने भैषज्यमन्त्रयोगः,


 मार्जारोष्ट्वृकवराहश्वाविध्वागुलीनप्तृकोलूकानां अन्येषां वा

निशाचराणां सत्त्वानामेकस्य द्वयोबहूनां वा दक्षिणानि वामानि

वाऽक्षीणि गृहीत्वा द्विधा चूर्णं कारयेत् । ततो दक्षिणं वामेन

वामं दक्षिणेन समभ्यज्य रात्रौ तमासि च पश्याति ।

  एकाम्लकं वराहाक्षि खद्योतः कालशारिवा।

  एतेनाभ्यक्तनयनो रात्रौ रूपाणि पश्यति ॥

5056  त्रिरात्रोपोषितः पुष्ये शस्त्रहतस्य शूलपोतस्य वा पुंसः शिरः

कपाले मृत्तिकायां यवानां बस्ताविक्षीरेण सेचयेत् । ततो यव ।

विरूढमालामाबद्धय नष्टच्छायारूपश्चरति ।


 त्रिरात्रोपोषित पुष्येण श्वमार्जारोलूकवागुलीनां दक्षिणानि 5067

बामानि चाक्षीणि द्विधा चूर्ण कारयेत् । ततो यथास्वमभ्यक्ता-

क्षो नष्टच्छायारूपश्चरति ।

 त्रिरात्रोपोषितः पुष्येण पुरुषघातिनः काण्डकस्य शलाकां

च कारयेत् । ततो निशाचराणां सत्वानां अन्यतमस्य शिरः

कपालमञ्जनेन पूरयित्वा मृतायास्त्रिया योनौ प्रवेश्य दाहयेत

तदञ्जनं पुष्येणोद्धृत्य तस्यामञ्जन्यां निदध्यात् । तेनाभ्यक्ताक्षो

नष्टच्छायारूपश्चराति।

 यत्र ब्राह्मणमाहिताग्निं दग्ध दह्यमानं वा पश्येत् , तत्र त्रि.

रात्रापोषितः पुष्येण स्वयंमृतस्य वाससा प्रसेवं कृत्वा चिताभ-

स्मना पूरयित्वा तमाबध्य नष्टच्छायारूपश्चरति ।

 ब्राह्मणस्य प्रेतकार्ये यो गौः मार्यते, तस्य अस्थिमज्जाचूर्ण-

पूर्णाहिभस्त्रा पशूनामन्तर्धानम् ।

 सर्पदष्टस्य भस्मना पूर्णा प्रचलाकभस्त्रा मृगाणामन्तर्धानम् ।

 उलूकवागुलीपुच्छपुरीपजान्वास्थिचूर्णपूर्णाहिभस्त्रा पक्षिणा-

मन्तर्धानम् । इत्यष्टावन्तर्धानयोगा।

 बलिं वैरोचनं वन्दे शतमायं च शम्बरम् ।।  5068


 भण्डीरपाकं नरकं निकुम्भ कुम्भमेव च ॥

 देवलं नारदं वन्दे वन्दे सावर्णिगालवम् ।।


5069   एतेषामनुयोगेन कृतं ते स्वापनं महत् ।।

  यथा स्वपन्त्यजगरास्वपन्त्यापि चमूखलाः ।

  तथा स्वपन्त पुरुषा ये च ग्रामे कुतूहलाः ॥

  भण्डकानां सहस्रेण रथनेमिशतेन च ।

  इमं गृहं प्रवेक्ष्यामि तूष्णीमासन्तु भाण्डकाः ।।

  नमस्कृत्वा च मनवे बध्वा शुनकफेलकाः ।

  ये देवा देवलोकेषु मानुषेषु च ब्राह्मणाः ॥

  अद्धययनपारगास्सिद्धाः ये च कैलासतापसाः ।

  एतेभ्यस्सर्वसिद्धेभ्यः कृतं ते स्वापनं महत् ॥

  अतिगच्छति चमर्यपगच्छन्तु संहताः ।

  अलिते पलिते मनवे स्वाहा ॥

 एतस्य प्रयोगः--विरात्रोपोषितः कृष्णचतुर्दश्यां पुष्य-

योगिन्यां श्वपाकीहस्ताद्विलखावलेखनं क्रीणीयात् । तन्माषै

स्सह कण्डोलिकायां कृत्वा असङ्कीर्ण आदहने निखानयेत् ।

द्वितीयस्यां चतुर्दश्यामुद्धृत्य कुमार्या पेपयित्वा गुळिकाः

कारयेत् । तत एकां गुलिकामभिमन्त्रयित्वा यत्रैतेन मन्त्रेण

क्षिपति, तत्सर्वं प्रस्थापयति । एतेनैव कल्पेन श्वाविधः शल्यकं

त्रिकालं विश्वेतप्रसङ्कीर्ण आदहने निखानयेत् । द्वितीयस्यां

507 1 चतुर्दश्यां उद्धृत्य दहनभस्मना सह यत्रैतेन मन्त्रेण क्षिपति, त.

त्सर्वं प्रस्वापयति ।


 सुवर्णपुष्पीं ब्रह्माणीं ब्रह्माणं च कुशध्वजम् ।  5078

 सर्वाश्च देवता वन्दे वन्दे सर्वांश्च तापसान् ।।

 वशं मे ब्राह्मणा यान्तु भूमिपालाश्च क्षत्रियाः ।

 वशं वैश्याश्च शूद्राश्च वशतां यान्तु मे सदा ।।

 स्वाहा अमिले किमिले वयुजारे प्रयोगे फके कवयुश्वे विहाले

दन्तकटके स्वाहा ।

{{gap} }सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः ।

 श्वाविधः शल्यकं चैतन्तिश्वेतं ब्रह्मनिर्मितम् ।

 प्रसुप्तास्सर्वसिद्धा हि एतत्ते स्थापनं कृतम् ।

 यावद्नामस्य सीमन्त' सूर्यस्योद्गमनादिति ।।

स्वाहा।

 एतस्य प्रयोग:-श्वाविधः शल्यकानि त्रिश्वेतानि सप्तरात्रो-

षितः कृष्णचतुर्दश्यां खादिराभिस्समिधाभिर्ग्निमेतेन मन्त्रेणा-

ष्टशतसंपातं कृत्वा मधुधृताभ्यां अभिजुहुयात् । तत एकमेतेन

मन्त्रेण ग्रामद्वारि गृहद्वारि वा यत्र निखन्यते, तत्सर्वं प्रस्वापयति ।

 बलिं वैरोचनं वन्दे शतमायं च शम्बरम् ।।

 निकुम्भं नरकं कुम्भं तन्तुकच्छं महासुरम् ॥

 अर्मालवं प्रमीलं च मण्डोलूकं घटोरलम् ।।

 कृष्णकंसोपचारं च पौलोमी च यशस्विनीम् ॥ 5087

 अभिमन्त्रय्य गृह्णामि सिद्धार्थं शवसारिकाम् ।


508 8  जयन्तु जयति च नमः शलकभूतेभ्य स्वाहा ।

 सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहला ॥

 सुखं स्वपन्तु सिद्धार्था यमर्थं मार्गयामहे ।

 यावदस्तमयादुदयो यावदर्थं फलं मम ॥

इति स्वाहा ।

 एतस्य प्रयोगः--चतुर्नक्तोपवासी कृष्णचतुर्दश्यामसङ्कीर्ण

आदहने बलिं कृत्वा मन्त्रेण शवशारिकां गृहीत्वा पौत्री-

पौट्टलिका बध्नीयात् । तन्मध्ये श्वाविधः शल्यकेन विध्वा यत्रै

तेन मन्त्रेण निखन्यते, तत्सर्वं प्रस्वापयति ।

 उपैमि शरणं चाग्निं देवतानि दिशो दश ।

  अपयान्तु च सवाणि वशतां यान्तु मे सदा ॥

स्वाहा ।

 एतस्य प्रयोगः--त्रिरात्रोपोपितः पुष्येण शर्करा एकविंश-

तिमंपानं कृत्वा मधुधृताभ्यां अभिजुहुयात् । ततो गन्धमाल्येन

पूजयित्वा निखानयेत् । द्वितीयेन पुष्येणोद्धृत्यैका शर्करामभि

मन्त्रय्य कवाटमाहन्यात् । अभ्यन्तरं चतसृणां शर्कराणां द्वार

मपात्रियते।

509 5  चतुर्नक्तोपवासी कृष्णचतुदश्यां पुरुषस्यास्थ्ना ऋषभं का-

रयेत् । अभिमन्त्रयेच्च । एतेन द्विगोयुक्तं गोयानमाहृतं भवति ।

ततः परमाकाशे विक्रामति; रविसन्धपरिख्यातिं सर्वं भणाति


 चण्डालीकुम्बातम्भकदुकसाराधः सनीरीभगोऽसि स्वाहा; 5096

तालोद्धाटनं प्रस्वापनं च ।

 त्रिरात्रोपोषित पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरः-

कपाले मृत्तिकायां वल्लीरावाम्योदकेन सेचयेत् । जातानां

पुष्येणैव गृहीत्वा रज्जुकां वर्तयेत्। ततस्सज्यानां धनुषां यन्त्रा-

णांच पुरस्ताच्छेदनं ज्याच्छेदनं करोति । उदकाभिस्त्रामु

च्छवासमृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत् नासिकावर्धनम्।

 मुखगृहश्च ।

 वराहहस्तिभस्त्रामुच्छवासमृत्तिकया पूरयित्वा मर्कटस्नायु-

ना बध्नीयात्; अनाहकारणम् ।

 कृष्णचतुर्दश्यां शस्त्रहताया गोः कपिलायाः पित्तेन राजवृ

 क्षमयीममित्रप्रतिमां मज्जयात् । अन्धीकरणम् ।

 चतुर्नतोपवासी कृष्णचतुर्दश्यां बलिं कृत्वा शूलप्रोतस्य

पुरुषस्यास्थ्ना कीलकान् कारयेत् । एतेषामेक. पुरीषे मूत्रे वा

निखात आनाह करोति । पादेऽस्यासने वा निखात. शोषेण

मारयति । आपणे क्षेत्रे गृहे वा वृत्तिच्छेदं करोति ।

एतेन लेपकल्केन विद्युद्दण्डस्य वृक्षस्य कीलका व्याख्याताः।

 पुनर्नवमवाचीनं निम्बः काममधुश्च यः ।

 कपिरोममनुष्यास्थि बध्वा मृतकवाससा॥

 निखन्यत्ते गृहे यस्य दृष्ट्वा वा यं पदानयेत् ।  5108

 सपुत्रदारस्सधनस्त्रीन्पक्षान्नातिवर्तते ।।


5109  पुनर्नवमवाचीनं निम्बः काममधुश्च यः ।

  स्वयं गुप्तामनुष्यास्थि पदे यस्य निखन्यते ।।

  पारे गृहस्य सेनाया ग्रामस्य नगरस्य वा ।

  सपुत्रदारस्सधन'त्रीन् पक्षान्नातिवर्तते ॥

  अजमर्कटरोमाणि मार्जारनकुलस्य च ।

  ब्राह्मणानां श्वपाकानां काकोलूकस्य चाहरेत् ॥

  एतेन विष्ठा'ऽवक्षुण्णा सद्य उत्सादकारिका ।

  प्रेतनिर्मालिकाकिण्वं रोमाणि नकुलस्य च ।

  वृश्चिकाल्याहिकृत्तिश्च पदे यस्य निखन्यते ।

  भवत्यपुरुषस्सद्यो यावत्तनापनीयते ।।

 त्रिरात्रोपोषित पुष्येण शस्त्रहतस्य शूलपोतस्य वा पुसः

शिरःकपाले मृत्तिकाया गुञ्जा आवास्योदकेन च सेचयेत् ।

जातानाममावास्यायां पौर्णमास्यां वा पुष्ययोगिन्यां गुञ्जाव-

ल्लीग्राहयित्वा मण्डलिकानि कारयेत् । तेष्वन्नपानभाजनानि

न्यस्तानि न क्षीयन्ते ।

 रात्रिप्रेक्षायां प्रवृत्तायां प्रदीपाग्निषु मृतधेनोस्स्तनानुत्कृत्य

दाहयेत् । दग्धान् वृषमूत्रेण पेषयित्वा नवकुम्भमन्तर्लेपयेत् ।

ते ग्राममपसव्यं परिणीय यत्तत्र न्यस्तं नवनीतमेषां तत्सर्व-

मागच्छतीति ।

511 7   कृष्णचतुर्दश्यां पुण्ययोगिन्यां शुनो लग्नकस्य योनौ कटला-


यसीं मुद्रिकां प्रेषयेत्। तां स्वयं पतितां गृह्णीयात्; तया 5117

वृक्षफलान्याकारितान्यागच्छन्ति ।

  मन्त्रभैषज्यसंयुक्ता योगमायाकृताश्च ये ।

  उपहन्यादमित्रांस्तैस्स्वजनं चाभिपालयेत् ॥

 इत्यौपनिषदिके चतुर्दशऽधिकरणे प्रलम्भने भैषज्यमन्त्रयोगः

  तृतीयोऽध्यायः आदितोऽष्टचत्वारिंशच्छत.


  १७९ प्रक. स्वबलोपघातप्रतीकारः.


 स्वपक्षे परमयुक्तानां दूषिविषगराणां प्रतीकारे'-~-श्लेष्मा 512 3

तककपित्थदन्तिदन्तशठगोजिगीविष पाटलीबलास्योनागपुनर्न-

वाश्वेतावरणकाथयुक्तं चन्दनसालावृकीलोहितयुक्तं तेजनोदकं

राजोपभोग्यानां गृह्यप्रक्षाळनं ; स्त्रीणां सेनायाश्च विषप्रतीकारः।

 पृषतनकुलनीलकण्ठगोधापित्तयुक्तमषीराजिपूर्णं सिन्धुवा-

रितवरणवारुणीतण्डुलीयकशतपर्वाग्रपिण्डीतकयोगो मदनदोष-

हर:।

 सृगालविन्नामदनसिन्दुवारितगरण वल्लीमूलकाषायाणाम-

न्यतमस्य समस्तानां वा क्षीरयुक्तं पानं मदनदोषहरम् ।

 कैडर्यपूर्तितैल मुन्मादहरम् ।

 नस्तःकर्म-प्रियङ्गुनक्तमालयोगः कुष्ठहरः ।

कुष्ठलोध्रयोगः पाकशोषघ्नः।

कटफलद्रवन्ति विळङ्गपूर्णं नस्तःकर्म शिरोरोगहरः ।  5185


5186  प्रियङ्गुमञ्जिष्ठतगरलाक्षारसमधुकहरिद्राक्षौद्रयोगो रज्जूदक-

विषप्रहारपतननिरसंज्ञानां पुनः प्रत्यानयनाय । मनुष्याणामक्ष

मात्रं, गवाश्वानां द्विगुणं; चतुर्गुण हस्त्युष्ट्राणां;

 रुक्मगर्भश्चैषा मणिस्सर्वविषहरः ।

 जीवन्तीश्वेतामुष्ककपुष्पवन्दाकानामक्षिपे जातस्य अश्व

त्थस्य मणिः सर्वविषहरः।

 तूर्याणां तैः प्रलिप्ताना शब्दो विषविनाशनः ।

 लिप्तध्वजं पताकं वा दृष्ट्वा भवति निर्विषः ॥

 एतैः कृत्वा प्रतीकारं स्वसैन्यानामथात्मनः ।

5141  अमित्रेषु प्रयुञ्जीत विषधूमाम्बुदूषणान् ।।

इत्यौपनिषदिके चतुर्दशेऽधिकरणे स्वबलोपधातप्रतीकार.

 चतुर्थोऽध्याय । आदित एकोनपञ्चाशच्छतः । एना-

  वता कौटिलीयस्यार्थशास्त्रस्यौपनिषदिकं

   चतुर्दशमधिकरण समाप्तम्



  १५ अधि. तन्त्रयुक्तिः,


  ३८० प्रक. तन्त्रयुक्तयः


8151  मनुष्याणां वृत्तिरर्थः; मनुष्यवती भूमिरियर्थः; तस्या,

पृथिव्या लाभपालनोपायः शास्त्रमर्थशास्त्रमिति ।

 तत् द्वात्रिंशद्युक्तियुक्तं-अधिकरणं, विधानं, योगः, पदा-

र्थः, हेत्वर्थः, उद्देशः, निर्देश', उपदेशः, अपदेशः, अतिदेशः, प्रदेशः, उपमानं, अर्थापत्तिः, संशयः, प्रसङ्गः, विपर्ययः, वा- 515 2

क्यशेषः, अनुमतं, व्याख्यान, निर्वचनं, निदर्शनं, अपवर्गः,

स्वसंज्ञा, पूर्वपक्षः, उत्तरपक्ष', एकान्तः, अनागतावेक्षणं, अति-

क्रान्तावेक्षणं, नियोगः, विकल्प , समुच्चयः, ऊह्ममिति ।

 यमर्थमधिकृत्योच्यते तदाधिकरणम्-" पृथिव्या लाभे पाल-

ने च यावन्यर्थशास्त्राणि पूर्वाचार्यै प्रस्थापितानि प्रायशस्तानि

संहृत्यैकमिदमर्थशास्त्र कृतम्" इति।

 शास्त्रस्य प्रकरणानुपूर्वी विधानम्-"विधासमुद्देश', वृद्धसं-

योगः, इन्द्रियजयः, अमात्योत्पत्ति.” इति ।

 एवमादिकमिति वाक्ययोजना योगः--" चतुर्वर्णाश्रमो

लोकः" इति ।

 पदावधिकः पदार्थः -" मूलहरः" इति पदम् । “यः

पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः" इत्यर्थः ।

 हेतुरर्थसाधको हेत्वर्थः-" अर्थमूलौ हि धर्मकामो " इति ।

 समासवाक्यमुद्देश -"विद्याविनयहेतुरिन्द्रियजयः" इति ।

 व्यासवाक्यं निर्देश:--" कर्णत्वगक्षिजिह्वाघ्राणेन्द्रियाणां

शब्दस्पर्शरूपरसगन्धेष्वविप्रतिपत्तिरिन्द्रियजयः" इति।   5167


5168   एवं वर्तितव्यमित्युपदेश.---"धर्मार्थाविरोधेन कामं सेवेत

न निस्सुखस्स्यात् "" इति ।

 एवमसावाहेत्यपदेशः-“मन्त्रिपरिषदं द्वादशमात्यान् कुर्वी-

तेति मानवाः; षोडशेति बार्हस्पत्याः; विंशतिमित्यौशनसाः3;

यथासामर्थ्यामिति कौटिल्यः" इति।

 उक्तेन साधनमतिदेशः----" दत्तस्यापदानमृणादानेन व्या-

ख्यातम्" इति ।

 वक्तव्येन साधनं प्रदेश -- “सामदानभेददण्डैर्वा यथापत्सु

व्याख्यास्यामः इति ।

 दृष्टेनादृष्टस्य साधनमुपमानम्---"निवृत्तपरिहारान् पितेवा-

नुगृह्णीयात् "" इति ।

 यदनुक्तमर्थादापद्यते साडर्थापत्तिः --" लोकयात्राविद्राजान-

मात्मप्रकृतिसम्पन्नं प्रियहितद्वारेणाश्रयेत नाप्रियहितद्वारेणा-

श्रयेतेत्यर्थादापन्नं भवति" इति ।

5177   उभयतोहेतुमानर्थस्संशयः-- क्षीणलुब्धप्रकृतिमपचरित-

प्रकृतिं वा" इति ।


 प्रकरणान्तरेण समानोऽर्थः प्रसङ्ग:--"कृषिकर्मप्रदिष्टायां 5177

भूमाविति समान पूर्वेण" इति ।

 प्रतिलोमेन साधनं विपर्यय:-~"विपरीतमतुष्टस्य 12 इति ।

 येन वाक्यं समाप्यते, स वाक्यशेष:-“छिन्नपक्षस्येव राज्ञ-

श्वेष्टानाशश्चेति'3 तत्र शकुनरिति वाक्यशेषः ।

 परवाक्यमप्रतिषिद्धमनुमतम्--"पक्षावुरस्यं प्रतिग्रह इत्यौश-

नसो व्यूहविभागः” इति ।

 अतिशयवर्णना व्याख्यानम् --"विशेषतश्च सङ्घानां सङ्घध-

र्मिणां च राजकुलानां द्यूतनिमित्तो भेदः तन्निमित्तो विनाश

इत्यसत्प्रग्रहः पापिष्ठतमो व्यसननां तन्त्रदौर्बल्यात् ” इति ।

 गुणत शब्दनिष्पत्तिनिर्वचनम्-"व्यस्यत्येनं श्रेयस इति

व्यसनम् १" इति ।

 दृष्टान्तो दृष्टान्तयुक्तो निदर्शनम् -'विगृहीतो हि ज्यायसा

हस्तिनः पादयुद्धमिवाभ्युपैति" इति ।

 अभिप्लुतव्यपकर्षणमपवर्ग:-"नित्यमासन्नमारिवलं वासये- 518.8

दन्यत्राभ्यन्तरकोपशङ्कायाः" इति ।


5191  परैरसमित श्शब्दः स्वसंज्ञा--"प्रथमा प्रकृतिस्तस्य भूम्य-

नन्तरा द्वितीया, भूम्येकान्तरा तृतीया इति ।

 प्रतिषेद्धव्यं वाक्यं पूर्वपक्ष:- “स्वाम्यमात्यव्यसनयोरमा

त्यव्यसन गरीयः '12 इति ।

 तस्य निर्णयनवाक्यमुत्तरपक्षः-""तदायत्तत्वात् ; कूटस्था-

नीयो हि स्वामी" इति ।

 सर्वत्रायत्तमेकान्त:-"तस्मादुत्थानमात्मनः कुर्वीत" इति ।

 पश्चादेवं विहितमित्यनागतावेक्षणम्-"तुलापतिमानं पौ-

तवाध्यक्षे वक्ष्यामः” इति ।

 पुरस्तादेवं विहितमित्यतिक्रान्तावेक्षणम् --" अमात्यसम्पदु-

क्ता पुरस्तात्" इति ।

 एवं नान्यथेति नियोगः --" तस्माद्धर्ममर्थं चास्योपदिशेन्ना-

धर्ममनर्थ च इति ।

519 8   अनेन वाऽनेन वेति विकल्पः-दुहितरो वा धर्मिष्ठेषु विवा-

हेषु जाताः" इति ।


 अनेन चानेन चेति समुच्चयः -- " स्वसञ्जातः पितृबन्धूनां 519 9

च दायादः' इति ।

 अनुक्तकरणमूह्यम्---" यथावदाता प्रतिगृहीता च नोपहतौ

स्यातां तथाऽनुशयं कुशलाः कल्पयेयुः इति ।

 एवं शास्त्रामिदं युक्तं एताभिस्तन्त्रयुक्तिभिः ।

 अवाप्तौ पालने चोक्तं लोकस्यास्य परस्य च ॥

 धर्ममर्थं च कामं च प्रवर्तयति पाति च ।

 अधर्मानर्थविद्वेषानिदं शास्त्रं निहन्ति च ॥

 येन शास्त्रं च शस्त्रं च नन्दराजगता च भूः ।

 अमर्षेणोद्धृतान्याशु तेन शास्त्रमिद कृतम् ॥

इति तन्त्रयुक्तौ पञ्चदशेऽधिकरणे तन्त्रयुक्तय प्रथमोऽध्यायः ।

 आदितः पञ्चाशच्छत्ततमोऽध्यायः । एतावता

  कौटलीयस्यार्थशास्त्रस्य तन्त्रयुक्ति

   पञ्चदशमधिकरणं समाप्तम्

 दृष्ट्वा विपतिपत्तिं बहुधा शास्त्रेषु भाष्यकाराणाम् । 5206

 स्वयमेव विष्णुगुप्तश्चकार सूत्रं च भाष्यं च ॥


श्री
चाणक्यसूत्राणि.


1 सुखस्य मूलं धर्मः ।
2 धर्मस्य मूलमर्थः।
3 अर्थस्य मूल राज्यम् ।
4 राज्यमूलमिन्द्रियजय.
5 इन्द्रियजयस्य मूलं विनय ।
6 विनयस्य मूलं वृद्धोपसेवा ।
7 वृद्धसेवाया विज्ञानम् ।
s विज्ञानेनात्मानं संपादयेत् ।
9 संपादितात्मा जितात्मा भवति ।
10 जितात्मा सर्वार्थैस्संयुज्येत ।
11 अर्थसंपत्प्रकृतिसंपदं करोति ।
12 प्रकृतिसंपदा ह्यनायकमपि राज्यं नीयते ।
13 प्रकृतिकोपस्सर्वकोपेभ्यो गरीयान् ।
14 अविनीतस्वामिलामादस्वामिलाभः श्रेयान् ।
15 संपाद्यात्मानमन्विच्छेत्सहायवान् ।
16 नासहायस्य मन्त्रनिश्चयः।
17 नैकं चक्रं परिभ्रमयति ।
16 सहायरसमसुखदुःखः ।
19 मानी प्रतिमानिनमात्मनि द्वितीयं मन्त्रमुपादयेत् ।

1 अर्थशास्त्रम् I-3 अर्थशास्त्र I-4 अर्थशा I-7 चक्रमेक न वर्तते.

55

20 अविनीतं स्नेहमात्रेण न मन्त्रे कुर्वीत ।
21 श्रुतवन्तमुपधाशुद्धं मन्त्रिण कुर्वीत।
22 मन्त्रमूलास्सर्वारम्भा.।
23 मन्त्ररक्षणे कार्यसिद्धिर्भवति ।
24 मन्त्रविस्रावी कार्यं नाशयति ।
25 प्रमादात् द्विषतां वशमुपयास्यति ।
26 सर्वद्वारेभ्यो मन्त्रो रक्षितव्यः ।
27 मन्त्रसंपदा राज्यं वर्धते ।
28 श्रेष्ठतमां मन्त्रगुप्तिमाहुः ।
29 कार्यान्धस्य प्रदीपो मन्त्रः ।
30 मन्त्रचक्षुषा परीच्छद्राण्यवलोकयन्ति ।
31 मन्त्रकाले न मत्सर कर्तव्य ।
32 त्रयाणामेकवाक्ये सप्रत्ययः ।
33 कार्याकार्यतत्त्वार्थदर्शिनो मन्त्रिणः ।
34 षट्कर्णाद्भिद्यत् मन्त्र ।
35 आपत्सु स्नेहसंयुक्त मित्रम् ।
36 मित्रसंग्रहणे बलं सपद्यते ।
37 बलवानलब्धलामे प्रयतते ।
38 अलब्धलाभो नालसस्य ।
39 अलसस्य लब्धमपि रक्षितुं न शक्यते ।
40 स चालसस्य रक्षितं विवर्धते ।
41 न भृत्यान् प्रेषयति ।
42 अलब्धलाभादिचतुष्टयं राज्यतन्त्रम।

1 I. 10 सर्वोपवाशुद्धान् मन्त्रिण कुर्वीत I. 15 मन्त्रपूर्वास्सवीरम्भा .

सर्व.

43 राज्यतन्त्रायतं नीतिशास्त्रम् ।
44 राज्यतन्त्रेष्वायत्तौ तन्त्रावापौ।
45 तन्त्रं स्वविषयकृत्येष्वायत्तम् ।
46 आवापो मण्डलनिविष्ट !
47 सन्धिविग्रहयोनिमण्डलः।
48 नीतिशास्त्रानुगो राजा।
49 अनन्तरप्रकृतिश्शत्रुः ।
50 एकान्तरितं मित्रमिष्यते ।
51 हेतुतश्शत्रुमित्रे भविष्यतः !
52 हीयमानस्सन्धि कुर्वीत ।
53 तेजो हि संधानहेतुस्तदर्थानाम् ।
54 नातप्तलोहो लोहेन संधीयते ।
55 बलवान् हीनेन विगृह्णीयात् ।
56 न ज्यायसा समेन वा ।
57 गजपादयुद्धमिव बलवद्विग्रहः ।
58 आमपात्रमामेन सह विनश्यति ।
59 अरिप्रयत्नमभिसमीक्षेत ।
6) संधायैकतो वा।
61 अमित्रविरोधादात्मरक्षामावसेत् ।
62 शक्तिहीनो बलवन्तमाश्रयेत् ।
63 दुर्बलाश्रयो दुःखमावहति ।
64 अग्निवद्राजानमाश्रयेत् ।

1 VII 1 हीयमानस्सदधीत VII 3 तेजो हि संधानकारणम्, 3 VII 3 नातप्त लोह लोहेन सन्धत्ते. VIT 3 हीनेन विगृह्णीयात्

5 VII, 15. y 4

65 राज्ञः प्रतिकूलं नाचरेत् ।
66 उद्धतवेषधरो न भवेत् ।
67 न देवचरित चरेत् ।
68 द्वयोरपीर्ष्य॑तोः द्वैधीभाचं कुर्वीत ।
69 न व्यसनपरस्य कार्यावाप्तिः ।
70 इन्द्रियवशवर्ती चतुरङ्गवानपि विनश्यति ।
71 नास्ति कार्यं द्यूतप्रवृत्तस्य ।
72 मृगयापरस्य धर्मार्थौ विनश्यतः ।
73 अर्थेषणा न व्यसनेषु गण्यते ।
74 न कामासक्तस्य कार्यानुष्ठानम् ।
75 अग्निदाहादपि विशिष्ट वाक्पारुष्यम् ।
76 दण्डपारुष्यात्सर्वजन द्वेष्यो भवति ।
17 अर्थतोषिणं श्रीः परित्यजति ।
78 अमित्रो दण्डनीत्यामायत्तः ।
79 दण्डनीतिमधितिष्ठन प्रजासंरक्षति ।
80 दण्डस्संपदा योजयति ।
81 दण्डाभावे मन्त्रिवर्गाभावः।
82 न दण्डादकार्याणि कुर्वन्ति ।
83 दण्डनीयामायत्तमात्मरक्षणम् ।
84. आत्मनि रक्षिते सर्वं रक्षितं भवति ।
85 आत्मायत्तौ बृद्धिविनाशौ।
86 दण्डो हि विज्ञाने प्रणीयते ।
87 दुर्बलोपि राजा नावमन्तव्यः ।
88 नास्त्यर्ग्नैदौर्बल्यम्।

174 21.6 अवश्येन्द्रिय. -

८९ दण्डे प्रतीयते वृत्तिः ।
90 वृत्तिमूलमर्थलाभः ।
91 अर्थमूलौ धर्मकामौ ।
92 अर्थमूलं कार्यम् ।
93 यदल्पप्रयत्नात्कार्यसिद्धिर्भवति ।
94 उपायपूर्ंव न दुष्कर स्यात् ।
95 अनुपायपूर्वं कार्यं कृतमपि नश्यति ।
96 कार्यार्थिनामुपाय एव सहायः ।
7 कार्यं पुरुषकारेण लक्ष्यं संघद्यते ।
98 पुरुषकारमनुवर्तते दैवम् ।
99 देवं विनाऽतिप्रयत्नं करोति यत्तद्विफलम् ।
100 असमाहितस्थ वृत्तिर्न विद्यते ।
101 पूर्वं निश्चित्य पश्चात्कार्यमारभेत् ।
102 कार्यान्तरे दीर्घसूत्रता न कर्तव्या।
103 न चलचित्तस्य कार्यावाप्तिः ।
104 हस्तगतावमाननात्कार्यव्यतिक्रमो भवति ।
105 दोषवर्जितानि कार्याणि दुर्लभानि ।
106 दुरनुबन्धं कार्यं चारभेत ।
107 कालवित् कार्यं साधयेत् !
108 कालातिक्रमात्काल एव फलं पिबति ।
109 क्षणं प्रति कालविक्षेपं न कुर्यात्सर्वकृत्येषु ।
110 देशफलविभागौ ज्ञात्वा कार्यमारभेत ।
111 दैवहीनं कार्यं सुसाधमपि दुरसाधं भवति ।
112 नीतिज्ञो देशकालौ परीक्षेत ।।
113 परीक्ष्यकारिणि श्रीश्चिरं तिष्ठति ।

114 सर्वाश्च संपदः सर्वोपायेन परिग्रहेत् ।
116 भाग्यवन्तमपरीक्ष्यकारिणं श्रीः परित्यजति ।
116 ज्ञानानुमानैश्च परीक्षा कर्तव्या ।
117 यो यस्मिन् कर्मणि कुशलस्तं तस्मिन्नेव योजयेत् ।
113 दुस्साधमपि सुसाध करोत्युपायज्ञः ।
119 अज्ञानिना कृतमपि न बहुमन्तव्यम् ।
120 यादृच्छिकत्वात् कृमिरपि रूपान्तराणि करोति ।
121 सिद्धस्यैव कार्यस्य प्रकाशनं कर्तव्यम् ।
122 ज्ञानतामपि दैवमानुषदोषात्कार्याणि दुष्यन्ति ।
123 दैवं शान्तिकर्मणा प्रतिषेद्धव्यम् ।
124 मानुषी कार्यविपत्ति कौशलेन विनिवारयेत् ।
125 कार्यविपत्तौ दोषान् वर्णयन्ति बालिशा ।
126 कार्यार्थिना दाक्षिण्यं न कर्तव्यम् ।
127 क्षीरार्थी वत्सो मातुरूधः प्रतिहन्ति ।
128 अप्रयत्नात्कार्यविपत्तिर्भवेत् ।
129 न दैवप्रमाणानां कार्यसिद्धिः।
130 कार्यबाह्यो न पोषयत्याश्रितान् ।
131 यः कार्य न पश्यति सोऽन्ध ।
132 प्रत्यक्षपरोक्षानुमानैः कार्याणि परीक्षेत ।
133 अपरीश्यकारिणं श्रीः परित्यजति । .
134 परीक्ष्य तार्या विपत्तिः।
135 स्वशक्ति ज्ञात्वा कार्यमारभेत !
136 स्वजनं तर्पयित्वा यश्शेषभोजी सोऽमृतभोजी ।
137 सर्वानुष्ठानादायमुखानि वर्धन्ते ।

II. 6.

138 नास्ति भीरोः कार्यचिन्ता।
139 स्वामिनश्शीलं ज्ञात्वा कार्यार्थी कार्यं साधयेत् ।
140 धेनोश्शीलक्ष. क्षीरं भुक्ते।
141 क्षुद्रे गुह्यप्रकाशनमात्मवान्न कुर्यात् ।
142 आश्रितैरप्यवमन्यते मृदुस्वभावः ।
143 तीक्ष्णदण्डस्सर्वेरुद्वेजनीयो भवति ।
144 यथार्हदण्डकारी स्यात्।।
145 अल्पसारं श्रुतवन्तमपि न बहुमन्यते लोकः ।
146 अतिभारः पुरुषमवसादयति ।
147 यस्संसदि परदोष शंसति स स्वदोषबहुत्वं प्रख्यापयति ।
148 आत्मानमेव नाशयत्यनात्मवतां कोपः ।
149 नास्त्यप्राप्यं सत्यवताम् ।
150 साहसेन न कार्यसिद्धिर्भवति ।
151 व्यसनातौ विस्मरत्यप्रवेशेन ।
152 नास्त्यनन्तराय कालविक्षेपे ।
158 असंशयविनाशात्संशयविनाशश्श्रेयान् ।
154 अपरधनानि निक्षेप्तु केवल स्वार्थम् ।
155 दानं धर्मः।
156 नार्यागतोऽर्थवद्विपरीतोऽनर्थभावः ।
157 यो धर्मार्थों न विवर्धयति स कामः !
158 तद्विपरीतोऽनर्थसेवी।
159 ऋजुस्वभावपरो जनेषु दुर्लभः ।
160 अवमानेनागतमैश्चर्यमवमन्यते साधुः ।
161 बहूनपि गुणानेकदोषो ग्रसति।

I.4 -

162 महात्मना परेण साहसं न कर्तव्यम् ।
१६३ कदाचिदपि चारित्रं न लञ्घयेत् ।
164 क्षुधाऽऽर्तो” न तृणं चरति सिंह।
165 प्राणादापि प्रत्ययो रक्षितव्य ।
166 पिशुनश्श्रोता पुत्रदारैरपि त्यज्यते ।
167 बालादभ्यर्थजातं शृणुयात् ।
१६८ सत्यमप्यश्रद्धेयं न वदेत् ।
169 नाल्पदोषाद्बहुगुणास्त्यज्यन्ते ।
170 विपश्चित्स्वपि सुलभा दोषा ।
171 नास्ति रत्नमखण्डितम् ।
172 मर्यादातीतं न कदाचिदपि विश्वसेत् ।
173 आप्रिये कृतं प्रियमपि द्वैष्य भवति ।
174 नमन्त्यपि तुलाकोटि. कूपोदकक्षयं करोति ।
175 सतां मतं नातिक्रमेत् ।
176 गुणवदाश्रयान्निर्गुणोपि गुणी भवति ।
177 क्षीराश्रितं जलं क्षीरमेव भवति ।
178 मृत्पिण्डोपि पाटलिगन्धमुत्पादयनि ।
१७९ रजत कनकसगात्कनक भवति ।
180 उपकर्तर्यपकर्तुमिच्छत्यबुधः ।
181 न पापकर्मणामाक्रोशभयम् ।
182 उत्साहवतां शत्रवोपि वशीभवन्ति !
183 विक्रमधना राजानः ।
184 नास्त्यलसस्यैहिकामुष्मिकम् ।
185 निरुत्साहादैवं पतति ।
१८६ मत्स्यार्थीव जलमुपयुज्यार्थं गृह्णीयात् ।

पर्थिवत्

187 अविश्वस्तेषु विश्वासो न कर्तव्यः ।
188 विषं विषमेव सार्वकालम् ।
189 अर्थसमादाने वैरिणां सङ्ग एव न कर्तव्यः ।
190 अर्थसिद्धौ वैरिणं न विश्वसेत् ।
191 अर्थाधीन एव नियतसबन्धः ।
192 शत्रोरपि सुतस्सखा रक्षितव्य ।
193 यावच्छत्रोश्छिद्रं पश्यति तावद्धस्तेन वा स्कन्धेन वा वाह्यः।
194 शत्रु छिद्रे परिहरेत् ।
195 आत्मच्छिद्रं न प्रकाशयेत् ।
196 छिद्रप्रहारिणश्शत्रवः ।
197 हस्तगतमपि शत्रुं न विश्वसेत् ।
198 स्वजनस्य दुर्वृत्तं निवारयेत् ।
199 स्वजनावमनोपि मनस्विनां दुःखमावहति ।
200 एकाङ्गदोषः पुरुषमवसादयति ।
201 शत्रुं जयति सुवृत्तता।
202 निकृतिप्रिया नीचाः ।
203 नीचस्य मतिर्न दातव्या ।
204 तेषु विश्वासो न कर्तव्यः ।
205 सुपूजितोपि दुर्जनः पीडयत्येव !
206 चन्दनादीनपि दावाऽग्निदहत्येध !
207 कदाडपि पुरुषं नावमन्येत ।
208 क्षन्तव्यमिति पुरुषं न बाधेत ।
209 भर्त्राऽधिकं रहस्युक्तं वक्तुमिच्छन्त्यबुद्धयः ।
210 अनुरागस्तु फलेन सूच्यते। .

प्रहरेत. इति सपाठ हितेन. 1 अविस्तब्धधु

56

211 अज्ञाफलमैश्वर्यम् ।
212 दातव्यमपि बालिश. परिक्लेशेन दास्यति ।
213 महदैश्वर्यं प्राण्याय्यधृतिमान् विनश्यति ।
214 नास्त्यधृतेरैहिकामुष्मिकम् ।।
215 न दुर्जनस्सह संसर्गः कर्तव्यः ।
216 शौण्डहस्तगतं पयोप्यवमन्येत ।
217 कार्यसंकटेष्वर्थव्यवसायिनी बुद्धि ।
218 मितभोजन स्वास्थ्यम् ।
219 पथ्यमपथ्याजीणें नाभीयात् ।
220 जीर्णमोजिन व्याधिनोपसर्पति ।
221 जीर्णशरीरे वर्धमान व्याधिर्नोपेक्षेत ।
222 अजीर्णे भोजनं दु खम् ।
223 शत्रोरपि विशिष्यते व्याधिः ।
244 दानं निधानमनुगामि ।
225 पटुतरे तृष्णापरे सुलममतिसन्धानम् ।
226 तृष्णया मतिश्छाद्यते।
227 कार्यबहुत्वे बहुफलमायातिकं कुर्यात् ।
228 स्वयमेवावस्कन्नं कार्यं निरीक्षेत ।
229 मूर्खेषु साहसं नियतम् ।
230 मूखैषु विवादो न कर्तव्य ।
231 मूर्खेषु मूर्खवत्कथयेत् ।
232 आयसैरायसं छेद्यम् ।
233 नास्त्यधीमतस्सखा।
234 धर्मेण धार्यते लोकः ।
235 प्रेतमपि धर्माधर्भावनुगच्छत ।

236 दया धर्मस्य जन्मभूमिः ।
237 धर्ममूले सत्यदाने।
238 धर्मेण जयति लोकान् ।
239 मृत्युरपि धर्मिष्ठं रक्षति ।
240 धर्माद्विपरीतं पापं यत्रयत्र प्रसज्यते तत्र धर्मावमतिमहती
प्रसज्यते।
241 उपस्थितावनाशानां प्रकृत्या' कार्येण लक्ष्यते ।
242 आत्मविनाशं सूचयत्यधर्मबुद्धि ।
243 पिशुनवादिनो रहस्यम् ।
244 पररहस्यं नैव श्रोतव्यम् ।
245 वल्लभस्य कारकत्वमधर्मयुक्तम् ।
246 स्वजनेष्वतिक्रमो न कर्तव्य ।
247 माताऽपि दुष्टा त्याज्या।
248 स्वहस्तोपि विषदिग्धश्छेद्य ।
249 परोपि च हितो बन्धुः।
250 कक्षादप्यौषधं गृह्यते ।
251 नास्ति चोरेषु विश्वासः ।
252 अप्रतीकारेष्वनादरो न कर्तव्यः ।
253 व्यसनं मनागपि बाधते।
254 अमरवदर्थजातमार्जयेत् ।
255 अर्थवान् सर्वलोकस्य बहुमत ।
256 महेन्द्रमप्यर्थहीनं न बहुमन्यते लोकः ।
257 दारिद्रयं खल्ल पुरुषस्य जीवितं मरणम् । ।
258 विरूपोऽर्थवान सुरूपः।
1 प्रकृतिराकारेण इति सुपाठ. 2न रहस्यम् इति सुगम ,

259 अदातारमप्यर्थवन्तमर्थिनो न त्यजन्ति ।
26t) अकुलीनोपि कुलीनाद्विशिष्ट ।
261 नास्त्यमानमयमनार्यस्य ।
262 न चेतनवतां वृतिभयम् ।
263 न जितेन्द्रियाणां विषयभयम् ।
264 न कृतार्थानां मरणभयम् ।
265 कस्यचिदर्थं स्वमिव मन्यते साधु ।
266 परविभवेष्वादरो न कर्तव्यः ।
207 परविभवेष्वादरोपि नाशमूलम् ।
28 पलालमपि परद्रव्य न हर्तव्यम् ।
269 परद्रव्यापहरणमात्मद्रव्यनाशहेतु. ।
270 न चौर्यात्परं मृत्युपाशः।
371 यवागूरवि प्राणधारणं करोति काले ।
272 न मृतस्यौषधं प्रयोजनम् ।
273 समकाले स्वयमपि प्रभुत्वस्य प्रयोजनं भवति ।
374 नीचस्य विद्या पापकर्मणि योजयन्ति ।
275 पयःपानमपि विषवर्धन भुजङ्गस्य नामृतं स्यात् ।
276 न हि धान्यसमो ह्यर्थ ।
277 न क्षुधासमशत्रुः।
278 अकृतेर्नियता क्षुत् ।
279 नास्त्यभक्ष्यं क्षुधितस्य ।
230 इन्द्रियाणि जरावशं कुर्वन्ति ।
251 सानुक्रोशं भर्तारमाजीवेत् ।
282 लुब्धसेवी पावकेच्छया खद्योतं धमति ।
283 विशेषज्ञं स्वामिनमाश्रयेत् ।

284 पुरुषस्य मैथुनं जरा।
285 स्त्रीणाममैथुनं जरा।
286 न नीचोत्तमयोवैवाहः ।
287 अगम्यागमनादायुर्थशःपुण्यानि क्षीयन्ते ।
288 नास्त्यहङ्कारसमश्शत्रु।
289 संसदि शत्रु न परिक्रोशेत् ।
290 शत्रुव्यसनं श्रवणसुखम् ।
291 अधनस्य बुद्धिर्न विद्यते ।
292 हितमप्यधनस्य वाक्यं न गृह्यते ।
293 अधनम्स्वभार्ययाऽप्यवमन्यते ।
294 पुष्पहीनं सहकारमपि नोपासते भ्रमराः ।
295 विद्या धनमधनानाम् ।
296 विद्या चोरैरपि न पाया।
297 विद्यया ख्यापिता ख्याति ।
298 यशश्शरीरं न विनश्यति ।
299 य परार्थमुपसर्पति स सत्पुरुषः ।
300 इन्द्रियाणा प्रशमं शास्त्रम् ।
301 अशास्त्रकार्यवृत्तौ शास्त्राङ्कुशं निवारयति ।
302 नीचस्य विद्या नोपेतव्या ।
803 म्लेच्छभाषण न शिक्षेत ।
304 म्लेच्छानामपि सुवृत्तं ग्राह्यम् ।
305 गुणे न मत्सर कर्तव्यः ।
306 शत्रोरपि सुगुणो ग्राह्य ।
307 विषादप्यमृतं ग्राह्यम् ।।
308 अवस्थया पुरुषस्संमान्यते ।

303 स्थान एव नराः पूज्यन्ते ।
310 आर्यवृत्तमनुतिष्ठेत् ।
311 कदाडपि मर्यादा नातिक्रमेत् ।
312 नास्त्यर्धः पुरुषरतस्थ ।
31.3 न स्त्रीरत्नसमं रत्नम् ।
31 सुदुर्लभ रत्नम् ।
315 अयशो अयं भयेषु ।
316 नास्त्यलसस्य शास्त्राधिगमः ।
317 न स्त्रैणस्य स्वर्गाप्तिधर्मकृत्यं च।
318 स्त्रियोपि स्त्रैणमवमन्यन्ते ।
319 न पुष्पार्थी सिञ्चति शुष्कतरुम् ।
320 अद्रव्यप्रयत्नो वालुकाकाथनादनन्य।
321 न महाजनहास. कर्तव्यः ।
322 कार्यसपदं निमित्तानि सूचयन्ति ।
393 नक्षत्रादपि निमित्तानि विशेषयन्ति ।
324 न त्वरितस्य नक्षत्रपरीक्षा ।
325 परिचये दोषा न छाद्यन्ते ।
326 स्वयमशुद्धः परानाशङ्कत्ते ।
327 स्वभावो दुरतिक्रम ।
328 अपराधानुरूपो दण्डः।
329 कथानुरूपं प्रतिवचनम् ।
330 विभवानुरूपमाभरणम् ।
331 कुलानुरूपं वृत्तम् ।
332 कार्यानुरूप. प्रयत्नः।
333 पात्रानुरूपं दानम् ।

334 वयोऽनुरूपो वेषः।
335 स्वाम्यनुकूलो भृत्यः ।
336 भर्तृवशवर्तिनी भार्या ।
337 गुरुवशानुवर्ती शिष्य. ।
338 पितृवशानुवर्ती पुत्र.।
339 अत्युपचारश्शाङ्कितव्य !
340 स्वामिनि कुपिते स्वामिनमेवानुवर्तेत ।
34] मातृताडितो वत्सो मातरमेवानुरोदिति ।
342 स्नेहवतस्स्वल्पो हि रोष ।
343 आत्मच्छिद्रं न पश्यति परच्छिद्रमेव पश्यति बालिशः।
344 सोपचारः कैतव ।
345 काम्यैर्विशेषैरुपचरणमुपचार।
346 चिरपरिचितानामत्युपचारश्शाङ्कितव्यः ।
347 गौर्दुष्करा श्वसहस्रादेकाकिनी श्रीयसी।
348 श्वोमयूरादद्यकपोतो वर ।
349 अतिसंगो दोषमुत्पादयति ।
350 सर्वं जयत्यक्रोधः।
351 यद्यपकारिणि कोपः कोपे कोप एव कर्तव्यः ।
352 मतिमत्सु मूर्खमित्रगुरुवल्लभेषु विवादो न कर्तव्यः ।
353 नास्त्यपिशाचमैश्वर्यम् ।
354 नास्ति धनवतां सुकर्मसु श्रम ।
355 नास्ति गतिश्नमो यानवताम् ।
356 अलोहमयं निगळ कळत्रम् ।
357 यो यस्मिन् कुशलस्स तस्मिन् योक्तव्यः ।
353 दुष्कळत्रं मनस्विनां शरीरकर्शनम् ।

359 अप्रमत्तो दारान् निरीक्षेत ।
360 स्त्रीषु किंचिदपि न विश्वसेत्
361 न समाधिः स्त्रीषु लोकज्ञता च
362 गुरूणां माता गरीयसी !
363 सर्वावस्थासु माता भर्तव्या ।
364. वैदुष्य मलङ्कारेणाच्छाद्यते ।
365 स्त्रीणां भूषणं लजा।
366 विप्राणां भूषणं वेद ।
367 सर्वेषां भूषणं धर्मः ।
368 भूषणानां भूषणं सविनया विद्यते।
369 अनुपद्रवं देशमावसेत् ।
370 साधुजनबहुळो देशः।
371 राज्ञो भेतव्यं सार्वकालम् ।
372 न राज्ञ परं देवतम् ।
373 सुदूरमपि दहति राजवह्नि ।
374 रिक्तहस्तो न राजानमामिंगच्छेत्
375 गुरुं च दैवं च।
36 कुटुम्बिनो भेतव्यम् ।
377 गन्तव्यं च सदा राजकुलम् ।
378 राजपुरूषैस्संबन्धं कुर्यात् ।
379 राजदासी न सेवितव्या।
380 न चक्षुषाऽपि राजानं निरीक्षेत
381 पुत्रे गुणवति कुटुम्बिन स्वर्गः ।
382 पुत्रा विद्यानां पारं गमयितव्याः ।

883 जनपदार्थं ग्रामं त्यजेत् ।
384 ग्रामार्थ कुटुम्बस्त्यज्यते ।
385 अतिलाभः पुत्रलाभः ।
386 दुर्गते पितरौ रक्षति स पुत्र ।
387 कुलं प्रख्यापयति पुत्रः ।
388 नानपत्यस्य स्वर्गः।
385 या प्रसूते भार्या
390 तीर्थसमवाये पुत्रवतीमनुगच्छेत् ।
391 सतीर्थाभिगमनाब्रह्मचर्यं नश्यति ।
392 न परक्षेत्रे बीजं विनिक्षिपेत् ।
393 पुत्रार्था हि स्त्रियः ।
384 स्वदासीपरिग्रहो हि स्वदासभावः ।
395 उपस्थितविनाश. पथ्यवाक्यं न शृणोति ।
396 नास्ति देहिनां सुखदुखाभावः।
397 मातरमिव वत्साः सुखदुःखानि कर्तारमेवाजुगच्छन्ति ।
398 तिलमात्रमप्युपकारं शैलमात्रं मन्यते साधुः ।
899 उपकारोऽनार्येष्वकर्तव्यः।
400 प्रत्युपकारभयादनार्यशत्रुर्भवति।
401 स्वल्पमप्युपकारकृते प्रत्युपकार कर्तुमार्यों न स्वपिति ।
402 न कदापि देवताऽवमन्तव्या ।
403 न चक्षुषः सम ज्योतिरस्ति ।
404 चक्षुर्हि शरीरिणां नेता।
405 अपचक्षुष. किं शरीरेण ।
406 नाप्सु मूत्रं कुर्यात् ।

स्प भार्या, अर्थशास्त्र, III. 2 तीर्थसमवाये . जीवत्पुत्रा गच्छेत् । 57 Home - --

407 न नग्नो जलं प्रविशेत् ।
408 यथा शरीरं तथा ज्ञानम् ।
409 यथा बुद्धिस्तथा विभवः ।
410 अग्नावग्निं न निक्षिपेत् ।
411 तपस्विन. पूजनीया ।
412 परदारान् न गच्छेत् ।
413 अन्नदानं भ्रूणहत्यामपि मार्ष्टि
414 न वेदबाह्यो धर्मः।
415 कदाचिदपि धर्म निषेचेत ।
416 स्वर्गं नयति सूनृतम् ।
417 नास्ति सत्यात्परं तपः।
418 सत्य स्वर्गस्य साधनम् ।
४१९ सत्येन धार्यते लोक ।
४२० सत्याद्देवो वर्षति ।
4:21 नानृतात्पातकं परम् ।
422 न मीमांस्या गुरवः।
423 खलत्व नोपेयात् ।
424 नास्ति खलस्य मित्रं ।
425 लोकयात्रा दरिद्रं वाधते ।
४२६ अतिशूरो दानशूर ।
427 गुरुदेवब्राह्मणेषु भक्तिर्भूषणम् ।
428 सर्वस्य भूषणं विनयः ।
429 अकुलीनोपि विनीन. कुलीनाद्विशिष्ठः।
430 आचारादायुर्वर्धते कीर्तिश्च ।

कथ चिदपि.

431 प्रियमप्यहितं न वक्तव्यम् ।
432 बहुजनविरुद्धमेकं नानुवर्तत।
433 न दुर्जनेषु भागधेयः कर्तव्यः ।
434 न कृतार्थेषु नीचेषु सम्बन्ध ।
435 ऋणशत्रुब्याधिष्वशेष कर्तव्य ।
436 भूत्याऽनुवर्तनं पुरुषस्य रसायनम् ।
437 नार्थिववज्ञा कार्या ।
438 दुम्करं कर्म कारयित्वा कर्तारमवमन्यते नीचः ।
439 नाकृतज्ञस्य नरकान्निवर्तनम् ।
440 जिह्वायत्तौ वृद्धिविनाशौ।
441 विषामृतयोराकरी जिह्वा ।
442 प्रियवादिनो न शत्रु.।
443 स्तुता अपि देवतास्तुष्यन्ति ।
444 अनृतमपि दुर्वचन चिरं तिष्ठति ।
445 राजद्विष्टं न च बक्तव्यम् ।
446 श्रुतिसुखात् कोकिलालापात्तुष्यन्ति ।
447 स्वधर्महेतुस्सत्पुरुष ।
448 नास्त्यर्थिनो गौरवम् ।
449 स्त्रीणां भूषणं सौभाग्यम् ।
450 शत्रोरपि न पतनीया वृत्तिः ।
451 अप्रयत्नोदकं क्षेत्रम् ।
४५२ एरण्डमवलम्ब्य कुञ्जरं न कोपयेत् ।
४५३ अतिप्रवृद्धा शाल्मली वारणस्तस्मो न भवति ।
454 अतिदीर्घोपि कर्णिकारो न मुसली ।
455 अतिदीप्तोपि खद्योतो न पावकः ।

456 न प्रवृद्धत्वं गुणहेतुः।
457 सुजीर्णोपि पिचुमन्दो न शङ्कुलायते ।
458 यथा बीजं तथा निष्पत्तिः ।
459 यथा श्रुतं तथा बुद्धिः ।
460 यथा कुलं तथाऽऽचारः ।
461 संस्कृत. पिचुमन्दो न सहकारो भवति ।
462 न चागतं सुख त्यजेत् ।
463 स्वयमेव दु.खमधिगच्छति ।
464 रात्रिचारण न कुर्यात् ।
465 न चार्धरात्रं स्वपेत् ।
466 तद्विद्वद्भिः परीक्षेत
४६७ परगृहमकारणतो न प्रविशेत् ।
468 ज्ञात्वाऽपि दोषमेव करोति लोकः !
469 शास्त्रप्रधाना लोकवृत्ति ।
470 शास्त्राभावे शिष्टाचारमनुगच्छेत् ।
471 नाचरिताच्छास्त्र गरीय ।
४७२ दूरस्थमपि चारचक्षुः पश्यति राजा।
473 गतानुगतिको लोक !
474 यमनुजीवेत् तं नापवदेत् ।
475 तपस्सार इन्द्रियनिग्रह ।
476 दुर्लभस्त्रीबन्धनान्मोक्षः।
477 स्त्री नाम सर्वाशुभाना क्षेत्रम् ।
478 न च स्त्रीणां पुरुषपरीक्षा।
479 स्त्रीणां मनः क्षणिकम् ।
480 अशुभोषिण स्त्रीषु न प्रसक्ताः ।

प्रसक्ति..

481 यज्ञफलशास्त्रिवेदविद ।
482 स्वर्गस्थानं न शाश्वतं यावत्पुण्यफलम् ।
483 न च स्वर्गपतनात्परं दुखम् ।
484 देही देहं त्यक्त्वा ऐन्द्रपदं न वाञ्छति ।
485 दुःखानामौषधं निर्वाणम् ।
486 अनार्यसंबन्धाद्वरमार्यशत्रुता ।
487 निहन्ति दुर्वचनं कुलम् ।
488 न पुत्रसंस्पर्शात्परं सुखम् ।
489 विवादे धर्ममनुस्मरेत् ।
490 निशान्ते कार्य चिन्तयेत् ।
491 प्रदोषे न संयोग कर्तव्यः ।
492 उपस्थितविनाशः दुर्नयं मन्यते ।
493 क्षीरार्थिनः कि करिण्या ।
494 न दानसमं वश्यम् ।
495 परायत्तेषूत्कण्ठां न कुर्यात् ।
496 असत्समृद्धिरसद्भिरेव भुज्यते ।
497 निम्बफलं काकैर्भुज्यते ।
498 नाम्भोधिस्तृष्णामपोहति ।
499 बालुका अपि स्वगुणमाश्रयन्ते ।
500 सन्तोऽसत्सु न रमन्ते !
501 हंसः प्रेतवने न रमते ।
502 अर्थार्थ प्रवर्तते लोक ।
503 आशया बध्यते लोक ।
504 न चाशापरैश्श्रीस्सह तिष्ठति ।
506 आशापरे न धैर्यम् ।

506 दैन्यान्मरणमुत्तमम् ।
507 आशा लज्जां व्यापोहति ।
508 न मात्रा सह वासः कर्तव्यः ।
509 आत्मा न स्तोतव्यः ।
510 न दिवा स्वप्नं कुर्यात् ।
511 न चासन्नमपि पश्यत्यैश्वर्यान्धः न शृणोतीष्टं
512 स्त्रीणां न भर्तुः परदैवतम् ।
513 तदनुवर्तनमुभयसौख्यम् ।
514 अतिथिमभ्यागतं पूजयेद्यथाविधि !
515 नास्ति हव्यस्य व्याघातः।
516 शत्रुर्मित्रवत्प्रतिभाति ।
517 मृगतृष्णा जलवद्भाति ।
518 दुर्मेधसामसच्छास्त्रं मोहयति ।
519 सत्संगः स्वर्गवासः ।
520 आर्य स्वमिव परं मन्यते ।
521 रूपानुवर्ती गुण. ।
522 यत्र सुखेन वर्तते तदेव स्थानम् ।
523 विश्वासघातिनो न निष्कृतिः ।
524 देवायनं न शोचेत्।।
645 आश्रितदुःखमात्मन इव मन्यते साधुः ।
526 ह्रद्गतमाच्छाद्यान्यद्वत्यनार्यः ।
527 बुद्धिहीनः पिशाचतुल्यः ।
528 असहायः पथि न गच्छेत् ।
529 पुत्रो न स्तोतव्यः ।
530 स्वामी स्तोतव्योऽनुजीविभिः ।

531 धर्मकृत्येष्वपि स्वामिन एव घोषयेत् ।
532 राजाज्ञां नातिलङ्घयेत् ।
533 यथाऽऽज्ञप्तं तथा कुर्यात् ।
534 नास्ति बुद्धिमतां शत्रु !
535 आत्मच्छिद्रं न प्रकाशयेत् ।
536 क्षमावानेव सर्व साधयति ।
537 आपदर्थ धन रक्षेत् ।
538 साहसवतां प्रियं कर्तव्यम् ।
639 श्व कार्यमद्य कुर्वीत।
540 आपराह्निकं पूर्वाह्न एव कर्तव्यम् ।
541 व्यवहारानुलोमो धर्मः।
542 सर्वज्ञता लोकज्ञता।
543 शास्त्रज्ञोप्यलोकज्ञो मूर्खतुल्यः ।
544 शास्त्रप्रयोजनं तत्त्वदर्शनम् ।
545 तत्त्वज्ञानं कार्यमेध प्रकाशयति ।
548 व्यवहारे पक्षपातो न कार्यः ।
547 धर्मादपि व्यवहारो गरीयान् ।
548 आत्मा हि व्यवहारस्य साक्षी।
549 सर्वसाक्षी ह्यात्मा।
560 न स्यात्कूटसाक्षी।
551 कूटसाक्षिणो नरके पतन्ति ।
552 प्रच्छन्नपापानां साक्षिणो महाभूतानि ।
553 आत्मनः पापमात्मैव प्रकाशयति ।
554 व्यवहारेऽन्तर्गतमाकारस्सूचयति ।
555 , आकारसंचरणं देवानामशक्यम् ।

566 चोरराजपुरुषेभ्यो वित्तं रक्षेत् ।
५५७ दुर्दर्शना हि राजानः प्रजा नाशयन्ति ।
५५८ सुदर्शना हि राजानः प्रजा रञ्जयन्ति ।
५५९ न्याययुक्तं राजानं मातरं मन्यन्ते प्रजाः ।
560 तादृशस्स राजा इह सुखं ततस्स्वर्गमाप्नोति ।
561 अहिंसालक्षणो धर्मः ।
562 स्वशरीरमपि परशरीरं मन्यते साधु ।
५६३ मांसभक्षणमयुक्तं सर्वेषाम् ।
564 न संसारभयं ज्ञानवताम् ।
565 विज्ञानदीपेन संसारभयं निवर्तते ।
566 सर्वमनित्यं भवति ।
567 कृमिशकृन्मूत्रभाजनं शरीरं पुण्यपापजन्महेतुः ।
568 जन्ममरणादिषु दुःखमेव।
569 तपसा स्वर्गमाप्नोति ।
570 क्षमायुक्तस्य तपो विवर्धते ।
571 तस्मात्सर्वेषां कार्यसिद्धिर्भवति

॥ इति चाणक्यसूत्राणि ॥


शुद्धाशुद्धपत्रिका.

19 17 26 13 27 लक्ष्मी मन्त्रोद्धेश- वृद्ध सार्ध गुद्यं डिमबो कोदण्ड 29 14 363 363 प्रवार लक्षमी मन्त्रोद्देश वृद्धस्सार्थ गुहा डिभो कोशदण्ड प्रवीर द्रोणा काथनील निवेशयेत् दुर्ग संक्रान्तो अनुयुञ्जीत 49 13 मागाणा काथनलि निवशयेत् दुर्ग संग्रान्तो अनयुञ्जीत 61 10 शुरागं 88 13 d 92 कलदौत थुषिरे भष्टेकन धानानां बभाग दश कलधौत सुषिरे मष्टकेन धनानां षड्डाग 58 9215 93 16 458 अर्थशास्त्रे अशुद्धम् शुद्धम् तदेव जात प्रत्यक्षा?. पिष्टच तदेव जातः प्रत्यक्षीकु पिष्टच कार परं पर यध्यक्ष इत्यध्यक्ष भाग भाग 104 106 108 109 116 117 118 121 122 122 125 रूढा 17 18 चतु बीज पादाने जीवच्छ द्विगुणा पादोन जीवत् ष द्विगुणो राज 126 चरत. अलिङ्गिन आलिडिनं भाया भया 126 127 129 135 138 138 स्यायुत स्थायुक पावचार पविचार वेणु 188 वणु 459 अशुद्धन् शुद्धम् विद्यु 142 19 144 19 16020 1526 154 16 159 18 160 13 168 16 1701 170 170 180 11 184 1 186 13 1886 1917 215 227 11 239 239 16 244 वियु वशन वेशन पाटो पाठो प्रावास प्रवास दने दाने निपतनं निष्पतन धीमष्ठेषु धर्मिष्ठेषु विपरति विपरीत आपट्या आपद्भचः वाक, चर्षिक: चा प्रणी प्राधि जविन जीवन मध्यदिनात् सावनात् माध्यन्दिनात्सव. गृहण अहण नात् याति यति नीधीनेक्षेपाहर निधिनिक्षेपापहार परिवारिक पारवारिक प्रक्रान्तो युक्तानात युक्तानिति पाषण्डस पाषण्डल 256 तथी 270 मर पर 460 अर्थशास्खे अशुद्धम् शुद्धम् तत्सिद्धौ गृहन्ति स्यात् 2751 276 288 301 12 306 310 10 312 17 313 314 815 316 316 18 3183 322 तत्सिद्धो गृह्णान्ति स्सात् सम्मन्न जगीषो पौर यस्याश्च सन्धि मिति स्थि हीयेत सम्पन्न जिगीषो पौर यश्चास्य सन्धिः मति स्थित हियेत पुजन मित्र पूजन मुख्यः 333 मुख्यः सामादि 334 336 340 346 346 15 3484 349 19 3508 स्मीन सामदि विश्न कोप सितमात्मदोष गृहीतुं कोपः। तमात्मदोष ग्रहीतुं खनि अधार्मिक अर्धामक शुद्धाशुद्धस् 461 ram घुटे पतो अशुद्धम् शुद्धम् पूर्वः स्येकतो तोयतीर्थवात रथोरस्यो सिद्धः वाहयेद्वा 16 357 369 370 376 377 379 398 403 405 411 416 418 स्यैकतो तायेतथिर्वात रथारेस्यो सिाचः बाहयेद्वी नीनं बडाघ कुभाससि कतुटुंबी मडूकी पश्याति नीत - 11 11 बहुधा कुंभासास कटुतुंबी मण्डूकी पश्यति - Pad

}}

  1. संङ्गृह्यै.
  2. प्रथममधि.
  3. विनिवेश.
  4. तृनिचय.
  5. पाले.
  6. गण.
  7. पतिकवै.
  8. रीक.
  9. सामया.
  10. यिक.
  11. समाधि.
  12. फल्गुविभाग.
  13. संस्था.
  14. प्रांशु.
  15. निषद.
  16. ति.
  17. क्षि.
  18. बद्धा.
  19. क्षि.
  20. नयायन.
  21. क्ष्य.
  22. क्षि.
  23. क्षि.
  24. स्पर्शरस.
  25. बिन्दुस्सौवीरश्चाजमा,
  26. मानर्थ्य.
  27. मानामात्मा.
  28. "नृपस्य ते हि सुहृदस्स्त एव गुरवो मता । य एनमुत्पथगत धारयन्त्यनिवारित ॥" इति कामान्दक.
  29. नाळिकेति पाठः. नाळिकेति उपाध्यायनिरपेक्षास्थानुवादः.
  30. मातृकाकोशे “शास्त्रविद्दृष्ट" इत्यपि पठितु शक्यते.
  31. हर.
  32. भक्तिशील.
  33. चाप्यतः
  34. यौगप.
  35. गत.
  36. पुरोहितः,
  37. शापथ.
  38. पादिक.
  39. रसत्प्रतिग्रहे.
  40. ल्लोभयेद्राज.
  41. सामुद्रिकाः व्यापारिण महासमुद्र प्रवहणैस्तरन्ति" इति उत्तराध्ययनसूत्रटीकायाम् प. २४६.
  42. प्रगल्भच्छात्र ।
  43. प्रवृज्यप्रत्यवग्रत ,
  44. वैदेहि.
  45. मुण्डनको.
  46. भाग्य,
  47. रेत.
  48. धुर्म.
  49. गतिपाव्य.
  50. त्रयाणामन्योन्य,
  51. तनिश्चरार्थ,
  52. चरा
  53. चते
  54. मात्र,
  55. अयोग,
  56. इन्द्रिय
  57. अर्थमानाभ्या पु
  58. अमित्राटबिक प्र.
  59. तुख्याधिकारि.
  60. भृष्ट.
  61. कुल्यै,
  62. परोक्त.
  63. सर्वस्व.
  64. कृष्टः,
  65. कर्तुमेध.
  66. दोऽयोग.
  67. तत्त्रिषु.
  68. दोष उपपन्नस्तु
  69. पक्ष्यै,
  70. अनासन्नै.
  71. स तच्चक्षु.।
  72. वाच्यम्,
  73. तमुदरेवारवेन.
  74. दुद्यते.
  75. मन्तेवासिनो,
  76. दवसृष्ट.,
  77. पूजया,
  78. रागोप
  79. विचित्र.
  80. समुद्धाने,
  81. मवेक्षेत.
  82. दविसृष्टो.
  83. यम्यते.
  84. छात्रेभ्यश्च,
  85. मद्दष्टं
  86. भ्रग.
  87. प्रसवने,
  88. त्याजयि .
  89. श्चैन
  90. रसैव्या.
  91. पण्य,
  92. डिम्वो,
  93. कोशदण्ड--Ed
  94. स्सुपर्ण,
  95. भर्तु.
  96. तानहं.
  97. नमुत्थित,
  98. ला च छाया,
  99. चत्वारः पूर्वे.
  100. पर्यानमासमा,
  101. का मध्ये बास
  102. रक्षिवे, ‘वन्दाकानाभक्षिपे' इति चतुर्दशाभकरणे तुर्था ध्ययै पाठो दृश्यते.
  103. 'मयूरपृषतोत्सर्गे न भवन्ति भुञ्जनामा ' इति कमन्दक .
  104. शुकशारिका,
  105. क्रोशन्ति ,
  106. ज्येत.
  107. मण्डल.
  108. म्लान.
  109. ध्यायश्याम.
  110. पङ्कमलोपदेहता,'लोहाना च मणी- ना च मलपङ्कोपदिग्धता' इति कामन्दक.
  111. वेग.
  112. ट.
  113. ज्येष्ठाश
  114. शेषाणा
  115. मेक.
  116. मन्या
  117. परजात.
  118. मुक्तो .
  119. विशेषः
  120. कुक्कुटा,
  121. ते चा,
  122. धर्म.
  123. त्गृहक्षेत्र
  124. अद्भुत
  125. परकुज्याद.
  126. दंश
  127. रं.
  128. तेनेन्धना,
  129. मध्यर्ध
  130. पढ़ीं
  131. चक्र.
  132. नीमा.
  133. तदवसिते वेश्मनि छादयेत् । सम्भूय
  134. नमवमर्शभित्ति
  135. वर्षबाध.
  136. मावा
  137. खातसोपान
  138. वसर.
  139. मिण
  140. भोगनिहे.
  141. पितम,
  142. "स्पर्धितयो;",अथवा " स्पर्धया वा."
  143. धेषा..
  144. प्रणष्टे
  145. मावाय.
  146. रोपभोगे ,
  147. तमूल्य.
  148. कार
  149. खातप्रा.
  150. नदी.
  151. वर्ण,
  152. याधिभाग,
  153. कूप
  154. दायका.
  155. दयिकेषु,
  156. वसन्त.
  157. रनुग
  158. दारिक
  159. सालं,
  160. पन
  161. ण्ड्या,
  162. तितः,
  163. श्वानि.
  164. दान,
  165. वहणषु.
  166. नस्व
  167. प्रवह
  168. मा..
  169. याज्ञपवल्क्य II, 38,
  170. न्यदण्ड.
  171. वर्धयतो वा.
  172. या.
  173. वर्णम.
  174. नैकं
  175. श्रोत्रियद,
  176. चाप्रतिश्राविणी.
  177. गोपालकासीति.
  178. पराया.
  179. प्रतिविद्धा.
  180. हायान्वर्थी,
  181. चानिग्रहेण.
  182. बन्धन,
  183. नास्ति.
  184. ट.
  185. मनुवाणाना.
  186. विनष्ट.
  187. प्रेतं.
  188. "निरु --र्धेत" इति पाठस्थाने “अन्यत्र निस- गति" इति पाठ ,
  189. याश्यवल्क्यः II, 62-64-अवास्यार्थशास्त्रस्य या- श्यवल्क्यस्मृतेश्चेतरस्मृत्यसाधारणमानुपूर्वीसाम्य परिदृश्यते एवमुत्तरत्राति सूचित्तस्थले- ध्ववगन्तव्यम्
  190. वृत्तिको
  191. रणकन,
  192. ल्य.
  193. वै. मू
  194. जाना.
  195. भयं
  196. मूल्य
  197. शुद्धं.
  198. एतेन.
  199. करण.
  200. हणविश्वा.
  201. लक्षं.
  202. प्रत्यानयेदेने.
  203. तरवत.
  204. पाहणमा.
  205. स्वस्या
  206. तन..
  207. रुद्ध .
  208. ध्ययक.
  209. इत्यविरोधे भर्तुरकारयतो.
  210. नास्ति.
  211. नास.
  212. प्रयास
  213. तूध्रुत
  214. पूर्व.
  215. लभेत.
  216. बवर्ज,
  217. विक्रय
  218. निवृत्ति.
  219. शायिन:
  220. अर्थम
  221. वा.
  222. कोशादनर्थ
  223. माक्षिक.
  224. याज्ञवल्क्य,II-१६९.
  225. अति.
  226. याज्ञवल्य.२-१७४.
  227. स्वयग्राहिणाभृत.
  228. यथास्व.
  229. मन.
  230. सहेरन्
  231. वृथा.
  232. व्ययने.
  233. पटा.
  234. द्विगुण.
  235. भप.
  236. त्यु,
  237. प्राणक
  238. दण्ड.
  239. ता
  240. तस्योपर्दिष्ट ऋविध्य हीनमध्योत्तमकमात् । अपगृरणशङ्कपातनक्षतदर्शने ॥' इति विज्ञानेश्वरीये नारद
  241. याज्ञय.II, 216--220,
  242. ठीविका
  243. याझ्या II, 221, 2233; 224
  244. माद.
  245. दरले छेदने कर्णम नयो । नोडोनगो द्धदे मृतकल्पहते तथा ॥” इति दण्डपारुध्ये याज्ञवल्क्य .
  246. भजनोपकारोवरोधेषु.
  247. “दुखमुत्पादयेधस्तु स समुत्थानज व्ययम् । दाप्यो दण्ड च--" इति याज्ञवल्क्य
  248. षित..
  249. ट,
  250. मिगतस्य,
  251. याश्य II, 226-9
  252. 4 याज्ञ. II , 229 - 32
  253. तेष्वेवस्था.
  254. पुरोपदनवन.
  255. 'धूतमेकमुख कार्य तस्करझानकारणात' इति याज्ञवल्क्य .
  256. श्रेत्
  257. णोरक्षा
  258. कोपी
  259. कर,
  260. याश्य II, 233-0,
  261. 'माचात,
  262. यात्य II, 237
  263. याश्य II, 238-9.अत्र राज्याधिकृता- नधिकृतपरी युक्तायुक्तशब्दो योग्याथोग्यपरत्वेन याज्ञवल्क्यस्मृतौ प्रयुक्तौ स्त..
  264. याश्य II, 210.
  265. याज्य. II,246.
  266. नास्ति,
  267. 'स्ववित्त.
  268. याज्ञ् II.241
  269. द्व
  270. नास्ति.
  271. 1'म' कोशात्समुद्भतम् .
  272. 2 रघरक. अधरक
  273. 3 पौर्व.
  274. 4 राधेन,
  275. 5 मर्म,
  276. 6पाद,
  277. 1 रणाभि.
  278. भिवदेयुः,
  279. कर्मणां.
  280. 1 याज्ञथ II, 294.
  281. याज्ञय. II, 250-251.
  282. ३ समुद्रपरि.
  283. याश्य 248-9.
  284. माय.
  285. 1 याश्य. I1, 248-249.
  286. दन्यत्.
  287. याश्य. II. 252.
  288. 1 मानू.
  289. * विदो वा.
  290. 2 प्रति.
  291. : प्राइ,
  292. * दुर्गसेतुकर्म.
  293. बाप्य
  294. त्सर्ग
  295. वि
  296. 3 जम कोशा या समुद्धृतोऽयं पाठ । म काशे स्वयं पाठ (विसृजेत् " (207, 16) इत्यनन्तर पठितोऽस्ति । पर तु “मदन ” इत्यादि. "व्याख्याता" इत्यन्ती ग्रन्धस्तत्र न दृश्यते.
  297. 1 चर वश्च
  298. सर्वभ.
  299. राज्ञ्ः,
  300. 1 विशङ्केत.
  301. सत्रिसर्पणेनाप.
  302. ३ कूटश्रावण.
  303. तवदन.
  304. कर्तार,
  305. * मुष्टिका.
  306. रणीबिम्बटक.
  307. क्षणक्रे.
  308. मषी
  309. प्रस्वाप.
  310. 1 सूबदन,
  311. पुण्यादनेन.
  312. अन्तर्गृहनिल्ल.
  313. 1 हस्त,
  314. सम्पातत्रासिन
  315. क्षणं.
  316. 4 तस्व,
  317. दद्रिपदानामपि,
  318. 1 मी.
  319. क्षेपण,
  320. निद्राक्लान्तमाविन,
  321. वर्णमनस्थित.
  322. किरण,
  323. नख.
  324. निष्कसन,
  325. चार,
  326. मानमव.
  327. वयोभि,
  328. पाहण्यातिलब्ध मा.
  329. संस्थ,
  330. निमित्तीपघात,
  331. 1 हतोवा,
  332. २ रज्जुना,
  333. यायः II, 271-272.
  334. णा.
  335. तस्याय.
  336. 4 अचोर चोर
  337. द्रव्यदा,
  338. 1 मन्दापराध.
  339. प्रावापिक,
  340. मालिका.
  341. 4 दागमयेत्
  342. 1 भव,
  343. याश्य,II,294.
  344. । कुप्या
  345. राक्षशाला,
  346. ग्रहेषु
  347. 1 आद्विपादमूल्यादिति षट्पण । गोमयभस्मना वा प्रलिप्यावधोषणम् 1 आधि-
    पादमाल्यादिति नवपण । मोमयभस्मना वा प्रलिप्यावघोषणम् । शराव,
  348. चतुर्विंशतियण ।
  349. 1 आचतुष्पणमूल्यादिति चत्वारिंशत्पण मुण्डनभिष्टकाशकलेन अबाजन च । आचतुष्पण,
  350. यामितमपहरतो, याममेवापहरतो.
  351. मार्गापन ।
  352. 4 मतिसहाय,
  353. कारि.
  354. 1 जने .
  355. याश्य. II, 271
  356. भेदोधकराणा
  357. 4 टावपातेषु.
  358. 5 बद्धाना
  359. 1 काण्डरावधो.
  360. याश्य. II, 302-304.
  361. याश्य. II, 302-304.
  362. याश्य. II, 302-304.
  363. याश्य. II, 302-304.
  364. याश्य. II, 302-304.
  365. याश्य. II.296
  366. याश्य. II.296
  367. याश्य, II,297.
  368. याश्य, II,297.
  369. अन्तरास्थितः
  370. 6 मोहन द्विशतः । वधे.
  371. । रोप,
  372. वाय. II, 276.
  373. ३ तभः.
  374. 4 यूथाश्वस्तेये
  375. 1 जिह्वानसोरुपघात,
  376. 1 परशुल्कावरुद्धाया
  377. ३ याश्य II, 287.
  378. प्रकर्मकु
  379. कर्मणी
  380. कर्मणी
  381. आत्मारागार्थ,
  382. शुल्क.
  383. निष्कीया
  384. 4 पतिता.
  385. याश्य II, 801.
  386. 1 याश्य. II, 283.
  387. विशिष्टा
  388. कान्तारान्न,
  389. 4 बानुरूपेण. येणाप,
  390. याइय. II, 296.
  391. 1 नो विरात्रा
  392. मे-वन्यत
  393. याश्य II, 198-33०
  394. हतिस्ना.
  395. द्रोणान्नं कुम्भ
  396. 1 याश्य. II, 300.
  397. प्रजननोपकारिणा
  398. ३ यान्न, II, 299.
  399. 4 ना,
  400. याणा.
  401. धिचरतः.
  402. पाक .
  403. ' याश्य. II, 291
  404. ' याश्य. II, 291
  405. याश्य. II,
    293.
  406. वाय. II, 307.
  407. 1 मवथ्योप,
  408. सहता.
  409. असत्कृत
  410. 1 दूध्य.
  411. नास्ति.
  412. पुत्रः पितु. पिता.
  413. * पचरेत् .
  414. सावादनकी.
  415. इत्याद्य, प्रयोग,
  416. व्यवाहित
  417. 2 मव.
  418. वल.
  419. युक्तः.
  420. तदपि.
  421. गत ,
  422. कर्कटककटाना,
  423. 1 दौरात्मिक.
  424. खल.
  425. आत्मना.
  426. रस्य चशीमकान्
  427. इत्युपाजपेत्
  428. राजा
  429. नुक्षियत्सु
  430. आयत्या
  431. कार्मक
  432. कृच्छ
  433. व्यत्यस्त
  434. प्रमावस्कन्न
  435. वारयेयु
  436. प्रतपातो
  437. कोषट
  438. तदनिसृष्ट
  439. शोधु
  440. चावहरेत
  441. स्थानभौमवादिक
  442. हारण
  443. नाना
  444. रसमवपाध्य
  445. बा
  446. हारक.
  447. स तन
  448. या तीक्ष्णा
  449. भिव्यक्त
  450. समुदाय वा (पा। देन.
  451. नास्पच.
  452. कार्य
  453. दशोत्तरद्वि
  454. अर्धटतीय
  455. भूतानामभृताना च
  456. पण्ययोगविक्रयो.
  457. येत
  458. मसभ्यमन
  459. वान्ये
  460. दृष्टा
  461. उच्चै प्रहसन खासष्टीवनं कुत्सन तथा । जम्मणं गात्रभन च पर्वास्फोटं च वर्जयेत, ॥ इति का. ५ सर्गे “ अभिहास्येवाभिहसेद्धारहासाश्च वर्जयेत्."
  462. विशेषयेच
  463. द्वजिन
  464. विलेखन
  465. तानवेक्षणं
  466. पृष्टा
  467. प्राशसेत
  468. प्रतिरवणे शु..
  469. यच्छेत्.
  470. प्रकृत्तिकान्त
  471. कुल्य.
  472. बाबाधा.
  473. दावाधं.
  474. मात्य.
  475. विक्रमयेत्
  476. प्रकृतिकुमार.
  477. ट.
  478. क्रियताम्
  479. ऋती.
  480. गूढसार.
  481. अब्यसने.
  482. अराजबीजी.
  483. लोकमवति ; लोक यापयति
  484. योगोऽयः । अनिष्टेनानय ।
  485. भूम्यनन्तरा.
  486. सम्बद्ध
  487. म्यनन्तर.
  488. रभ्युचितो.
  489. मुच्छिद्य न मामुच्छिन्धादिति.
  490. शत्रून्
  491. नेतु
  492. वानपि.
  493. ट,
  494. साध्ये
  495. वा वृद्धौ.
  496. ट.
  497. माश्रितो
  498. विलवन्तमाश्रित.
  499. पर्यष्येत.
  500. विगृहीतात.
  501. दुर्गापाश्रयो.
  502. न्यायवृत्ति,
  503. नेकान्तसिद्धि.
  504. पद्येऽपि,
  505. "स्वसैन्येन तुसन्धानमात्मामिष इति स्मृतः"
  506. शेष
  507. स्तनष्ट..
  508. वेक्षण पूर्वॅ
  509. प्राप्त्यर्थमासनमुपायानामप्रयोग.
  510. कामयोगरि
  511. सम्पन्ना
  512. विपन्ना.
  513. मित्राच्यभिप्र.
  514. परवृद्धधानुवृद्ध
  515. कृत.
  516. सनहेतुप्राति.
  517. क्षानामतं
  518. मन्यतमस्मानि
  519. निर्विश्येत
  520. नाशे ध्रवे
  521. हि
  522. लवपि हि
  523. युक्तस्य तु ध्रुव,
  524. न्याय,
  525. न्याय,
  526. अव.
  527. मदण्डयाना च दण्डनैः
  528. स्वय.
  529. सन्धि
  530. मुख्यायत
  531. ग्रहेण.
  532. तो हि द्वि.
  533. अपसवेत्
  534. दप.
  535. सरेद्यत्त.
  536. सोऽपि.
  537. अहमिद कार्य
  538. प्रवर्षोष्ण.
  539. मधर्म्य मध्य
  540. छित्वा
  541. पक्ष.
  542. निबन्धनस्यावर्तन
  543. अव
  544. विग्नः
  545. कौटल्य
  546. दुष्य
  547. आदितो
  548. निर्दिष्टे
  549. विभ्रमः
  550. योगभूमौष
  551. यातव्यं
  552. न ग्रहीष्वति पाणिग्राहं वारयिष्यति यातन्यं परत्य वारयिष्यति
  553. मेवनि
  554. यातव्यमविषये
  555. सिद्ध वा
  556. ज्यावास
  557. बुद्धिहीन
  558. यातव्याभियास्य
  559. सिद्धि
  560. प्रतिहन्तु
  561. पेक्षी
  562. प्रतिलोमेनानुप्रायाः
  563. त्वनु
  564. कौटि
  565. कौटि
  566. पुरुषभोग
  567. कौटि
  568. नित्यो हि
  569. न्येन
  570. कौटि
  571. षड्गुण
  572. यच्च
  573. व्यवसायि
  574. कार्यपकारि
  575. भाषी
  576. नन्धारणाच्छलम्
  577. तार्थः
  578. सौकर्य
  579. बच्छेदिनीच
  580. स्थालेये
  581. भमिलाभ
  582. धान्यमूलो
  583. सरन्ध्राभि
  584. स्कन्द
  585. शक्तिरलब्धलाभ
  586. 1.देयं
  587. 2.स्वभामिष्ठस्य विषयो
  588. 3.मध्ये ऽर्थानर्थसयाना
  589. 4.यात्रान्ते तु
  590. 5.मनुबन्ध
  591. 1 प्रमादो.
  592. 1.भयस्थाने
  593. 2.मौल
  594. 8 सेनापतेश्च
  595. 1 वर्गाणामारक्षविषयसि
  596. 2.मध्वनि निवेशान्
  597. 3.तत्प्रति कार
  598. 4 युद्धे ऽप्रातिमा
  599. 1 प्रस्थित विसना
  600. 1श्चारग्रासहार
  601. 2 पृष्टतोऽभिहत्य प्रचल विम
  602. 1 शुष्कचर्मवृत्तशर्कराकोशकैर्गोमहिषोष्ट्यूबैर्वा त्रस्नुभिरकृतहस्त्यश्व भिन्नमभित्र. प्रतिनिवृत्त हल्यात् । प्रतिसूर्यपातं
  603. 2.धान्बनवनसङ्कट
  604. ३ हत .
  605. 1 मध्वज.
  606. 2 बन्धो.
  607. ३ यत्प्रायझेन्यो.
  608. 1 वात.
  609. 2व्यामिश्राया विषमव्यूहा ।
  610. 1 हस्वलद्ध
  611. 2 शराधानवती
  612. 3विमुक्तेति
  613. 4 पात .
  614. 1 विषम सम्बाध.
  615. 1 रथव्यूहे
  616. 2 आ एक
  617. 3 समव्यूह
  618. 4 पक्षकक्षारस्यानामतो विषमसं- ख्याने विषमव्यूह. तस्यापिद्विस्थोत्तरा वृद्धि। एकविंशतिरथादित्येवमोजा दश विषम- व्यूहप्रकृतयो भवन्ति । अत.
  619. 1 सबाधनं.
  620. 2 परावापात्.
  621. 3 वापादा च चतु
  622. 4 दिति विवादवत.
  623. 5 नास्ति.
  624. 6 आवापबाह्याना.
  625. 7. विर्घा
  626. 1 सार
  627. 2 द्वाभ्या वा प्रतिग्रहीयात्,
  628. 1 स्थूल.
  629. 2 स्थूणाकर्णः.
  630. 3 स्थूण ,
  631. 4 षडास्य .
  632. 5 ऊर्ध्वरजि.
  633. 1छन्दि.
  634. 2 पात्रीनवाई.
  635. 1 समुत्था .
  636. 2 तुल्य
  637. 3 भ्रातरि.
  638. 4 याचिते
  639. 1 सांवादनिकी.
  640. 2 दानिक्षेपार्था.
  641. 3 मासानन्तरं,
  642. 1 श्रीनगृहीते.
  643. 2 ततस्तद्वयजना..
  644. 3 यौवनोत्सितो.
  645. 4 चिन्तानु
  646. 1 स्सर्वत्रा
  647. 2 सन्धौ.
  648. 1 शत्रुषड्वर्ग.
  649. 2 पराजित.
  650. 1 कामवशाद्वा
  651. 2 सावादनिकी
  652. 3 भविष्यति
  653. 4 यौधाश्च.
  654. 1 हत्वा .
  655. 1 त्वदर्पणम् .
  656. 1 मंभियुक्तं
  657. 2 ततो नैषचानकम् .
  658. 3 कालिक स
  659. 4 Aणामारी.
  660. 1 स्तिम्भवनाखाना.
  661. 1 देहध्वजप्रहरणानि
  662. 2 जनपदार्जनमवरोध
  663. 1 कुतो
  664. 2 गत
  665. 1 स्नेहक्षारो.
  666. 2 तदमुष्मिन्दुर्गे बध्य स्नेहक्षारो लवणं वा तदमुष्मिन्
  667. 1 गृहपप्रवृत्तिज्ञानेन.
  668. 2 विज्ञाप्यौपायनख्यापन.
  669. 1 स्वभाषणं.
  670. 2 शोक.
  671. 3 पुरुषास्सा
  672. 4 निमित्ता वायसाहविद्याः स्वप्न.
  673. 5 मुख्यान्मित्र
  674. 6 धानं.
  675. 7 विदुते.
  676. 1 व्याल,
  677. 2 नुत्सादयन्त
  678. 1 निरु
  679. 2 प ण्योपयाननिमि.
  680. 3 तटाकमध्ये.
  681. 4संस्रावे सज्ञामे पराजयं ब्रूयु. । सन्धिगत्रिषु श्मशानप्रमुख वा चैत्यमूर्ध्व- भक्षितैर्मनुष्यै प्ररूपयेयुः । ततो रक्षोरूपी मनुष्यक याचेत । यश्चात्र शूरादिकोऽन्यतमो.
  682. 1 हस्त्यश्वम्