25
अथ भैषज्यानि १
लिङ्ग्युपतापो भैषज्यम् २
वचनादन्यत् ३
पूर्वस्योदपात्रेण संपातवताङ्क्ते ४
वलीर्विमार्ष्टि ५
विद्मा शरस्यादो यदिति मुञ्जशिरो रज्ज्वा बध्नाति ६
आकृतिलोष्टवल्मीकौ परिलिख्य पाययति ७
सर्पिषालिम्पति ८
अपिधमति ९
विद्मा शरस्येति प्रमेहणं बध्नाति १०
आखुकिरिपूतीकमथितजरत्प्रमन्दसाव्रस्कान्पाययति ११
उत्तमाभ्यामास्थापयति १२
यानमारोहयति १३
इषुं विसृजति १४
वस्तिं विष्यति १५
वर्तिं बिभेत्ति १६
एकविंशतिं यवान्दोहन्यामद्भिरानीय द्रुघ्नीं जघने संस्तभ्य फलतोऽवसिञ्चति १७
आलबिसोलं फाण्टं पाययति १८
उदावर्तिने च १९
अम्बयो यन्ति वायोः पूत इति च शान्ताः २०
उत्तरस्य ससोमाः २१
चातनानामपनोदनेन व्याख्यातम् २२
त्रपुसमुसलखदिरतार्ष्टाघानामादधाति २३
अयुग्मान्खादिराञ्छङ्कूनक्ष्यौ नि विध्येति पश्चादग्नेः समं भूमि निहन्ति २४
एवमायसलोहान् २५
तप्तशर्कराभिः शयनं राशिपल्याणि परिकिरति २६
अमावास्यायां सकृद्गृहीतान्यवाननपहतानप्रतीहारपिष्टानाभिचारिकं परिस्तीर्य तार्ष्टाघेध्म आवपति २७
य आगच्छेत्तं ब्रूयाच्छणशुल्बेन जिह्वां निर्मृजानः शालायाः प्रस्कन्देति २८
तथा कुर्वन्ननाद्ये ह्नुवाने २९
वीरिणतूलमिश्रमिङ्गिडं प्रपुटे जुहोति ३०
इध्माबर्हिः शालायामासजति ३१
अपरेद्युर्विकृते पिशाचतो रुजति ३२
उक्तो होमः ३३
वैश्रवणायाञ्जलिं कृत्वा जपन्नाचमयत्यभ्युक्षति ३४
निश्युल्मुके संकर्षति ३५
स्वस्त्याद्यं कुरुते ३६
अयं देवानामित्येकविंशत्या दर्भपिञ्जूलीभिर्वलीकैः सार्धमधिशिरोऽवसिञ्चति ३७

२५

26
जरायुज इति मेदो मधु सर्पिस्तैलं पाययति १
मौञ्जप्रश्नेन शिरस्यपिहितः सव्येन तितौनि पूल्यानि धारयमाणो दक्षिणेनावकिरन्व्रजति २
सव्येन तितौप्रश्नौ दक्षिणेन ज्यां द्रुघ्नीम् ३
प्रैषकृदग्रतः ४
यत्रैनं व्याधिर्गृह्णाति तत्र तितौग्रश्नौ निदधाति ५
ज्यां च ६
आव्रजनम् ७
घृतं नस्तः ८
पञ्चपर्वणा ललाटं संस्तभ्य जपत्यमूर्या इति ९
पञ्चपर्वणा पांसुसिकताभिः परिकिरति १०
अर्मकपालिकां बध्नाति ११
पाययति १२
चतुर्भिर्दूर्वाग्रैर्दधिपललं पाययति १३
अनु सूर्यमिति मन्त्रोक्तस्य लोममिश्रमाचमयति १४
पृष्ठे चानीय १५
शङ्कुधानं चर्मण्यासीनाय दुग्धे संपातवन्तं बध्नाति १६
पाययति १७
हरिद्रौदनभुक्तमुच्छिष्टानुच्छिष्टेना प्रपदात्प्रलिप्य मन्त्रोक्तानधस्तल्पे हरितसूत्रेन सव्यजङ्घासु बद्ध्वावस्नापयति १८
प्रपादयति १९
वदत उपस्थापयति २०
क्रोडलोमानि जतुना संदिह्य जातरूपेणापिधाप्य २१
नक्तंजाता सुपर्णो जात इति मन्त्रोक्तं शकृदा लोहितं प्रघृष्यालिम्पति २२
पलितान्याच्छिद्य २३
मारुतान्यपिहितः २४
यदग्निरिति परशुं जपंस्तापयति क्वाथयत्यवसिञ्चति २५
उप प्रागादित्युद्विजमानस्य शुक्लप्रसूनस्य वीरिणस्य चतसृणामिषीकाणामुभयतः प्रत्युष्टं बध्नाति २६
त्रिविदग्धं काण्डमणिम् २७
उल्मुके स्वस्त्यांद्यम् २८
मातृनाम्नोः सर्वसुरभिचूर्णान्यन्वक्तानि हुत्वा शेषेण प्रलिम्पति २९
चतुष्पथे च शिरसि दर्भेण्ड्वेऽङ्गारकपालेऽन्वक्तानि ३०
तितौनि प्रतीपं गाहमानो वपतीतरोऽवसिञ्चति पश्चात् ३१
आमपात्र ओप्यासिच्य मौञ्जे त्रिपादे वयोनिवेशने प्रबध्नाति ३२
अघद्विष्टा शं नो देवी वरणः पिप्पली विद्रधस्य या बभ्रव इति ३३
उपोत्तमेन पलाशस्य चतुरङ्गुलेनालिम्पति ३४
प्रथमेन मन्त्रोक्तं बध्नाति ३५
द्वितीयेन मन्त्रोक्तस्य संपातवतानुलिम्पति ३६
तृतीयेन मन्त्रोक्तं बध्नाति ३७
चतुर्थेनाशयति ३८
पञ्चमेन वरुणगृहीतस्य मूर्ध्नि संपातानानयति ३९
उत्तमेन शाकलम् ४०
उदगातामित्याप्लावयति बहिः ४१
अपेयमिति व्युछन्त्याम् ४२
बभ्रोरिति मन्त्रोक्तमाकृतिलोष्टवल्मीकौ परिलिख्य जीवकोषण्यामुत्सीव्य बध्नाति ४३

२६

27
नमस्ते लाङ्गलेभ्य इति सीरयोगमधिशिरोऽवसिञ्चति १
नमः सनिस्रसाक्षेभ्य इति शून्यशालायामप्सु संपातानानयति २
उत्तरं जरत्खाते सशालातृणे ३
तस्मिन्नाचमयत्याप्लावयति ४
दशवृक्षेति शाकलः ५
दश सुहृदो जपन्तोऽभिमृशन्ति ६
क्षेत्रियात्त्वेति चतुष्पथे काम्पीलशकलैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति ७
अवसिञ्चति ८
पार्थिवस्येत्युद्यति पृष्ठसंहितावुपवेशयति ९
प्राङ्मुखं व्याधितं प्रत्यङ्मुखमव्याधितं शाखासूपवेश्य वतसे चमस उपमन्थनीभ्यां तृष्णागृहीतस्य शिरसि मन्थमुपमथ्यातृषिताय प्रयच्छति १०
तस्मिंस्तृष्णां संनयति ११
उद्धृतमुदकं पाययति १२
सवासिनाविति मन्त्रोक्तम् १३
इन्द्रस्य या महीति खल्वङ्गानलाण्डून्हननान्घृतमिश्राञ्जुहोति १४
बालान्कल्माषे काण्डे सव्यं परिवेष्ट्य संभिनत्ति १५
प्रतपति १६
आदधाति १७
सव्येन दक्षिणामुखः पांसूनुपमथ्य परिकिरति १८
संमृद्नाति १९
आदधाति २०
उद्यन्नादित्य इत्युद्यति गोनामेत्याहासाविति २१
सूक्तान्ते ते हता इति २२
दभैरभ्यस्यति २३
मध्यन्दिने च २४
प्रतीचीमपराह्णे २५
बालस्तुकामाच्छिद्य खल्वादीनि २६
अक्षीभ्यां त इति वीबर्हम् २७
उदपात्रेण संपातवतावसिञ्चति २८
हरिणस्येति बन्धनपायनाचमनशङ्कुधानज्वालेनावनक्षत्रेऽवसिञ्चति २९
अमितमात्रायाः सकृद्गृहीतान्यवानावपति ३०
भक्तं प्रयच्छति ३१
मुञ्चामि त्वेति ग्राम्ये पूतिशफरीभिरोदनम् ३२
अरण्ये तिलशणगोमयशान्ताज्वालेनावनक्षत्रेऽवसिञ्चति ३३
मृगारैर्मुञ्चेत्याप्लावयति ३४

२७

28
ब्राह्मणो जज्ञ इति तक्षकायाञ्जलिं कृत्वा जपन्नाचमयत्यभ्युक्षति १
कृमुकशकलं संक्षुद्य दूर्शजरदजिनावकरज्वालेन २
संपातवत्युदपात्र ऊर्ध्वफलाभ्यां दिग्धाभ्यां मन्थमुपमथ्य रयिधारणपिण्डानन्वृचं प्रकीर्य च्छर्दयते ३
हरिद्रां सर्पिषि पाययति ४
रोहणीत्यवनक्षत्रेऽवसिञ्चति ५
पृषातकं पाययत्यभ्यनक्ति ६
आ पश्यतीति सदंपुष्पामणिं बध्नाति ७
भवाशर्वाविति सप्त काम्पीलपुटानपां पूर्णान्संपातवतः कृत्वा दक्षिणेनावसिच्य पश्चादपविध्यति ८
त्वया पूर्वमिति कोशेन शमीचूर्णानि भक्ते ९
अलंकारे १०
शालां परितनोति ११
उतामृतासुरित्यमतिगृहीतस्य भक्तं प्रयच्छति १२
कुष्ठलिङ्गाभिर्नवनीतमिश्रेणाप्रतीहारं प्रलिम्पति १३
लाक्षालिङ्गाभिर्दुग्धे फाण्टान्पाययति १४
ब्रह्म जज्ञानमिति सूतिकारिष्टकौ प्रपादयति १५
मन्थाचमनोपस्थानमादित्यस्य १६
दिवे स्वाहेमं यवमिति चतुर उदपात्रे संपातानानयति १७
द्वौ पृथिव्याम् १८
तौ प्रत्याहृत्याप्लावयति १९
सयवे चोत्तरेण यवं बध्नाति २०

२८

29
ददिर्हीति तक्षकायेत्युक्तम् १
द्वितीयया ग्रहणी २
सव्यं परिक्रामति ३
शिखासिचि स्तम्बानुद्ग्रथ्नाति ४
तृतीयया प्रसर्जनी ५
चतुर्थ्या दक्षिणमपेहीति दंश्म तृणैः प्रकर्ष्याहिमभिनिरस्यति ६
यतो दष्टः ७
पञ्चम्या वलीकपललज्वालेन ८
षष्ठ्यार्त्नीज्यापाशेन ९
द्वाभ्यां मधूद्वापान्पाययति १०
नवम्या श्वावित्पुरीषम् ११
त्रिःशुक्लया मांसं प्राशयति १२
दशम्यालाबुनाचमयति १३
एकादश्या नाभिं बध्नाति १४
मधुलावृषलिङ्गाभिः खलतुलपर्णी संक्षुद्य मधुमन्थे पाययति १५
उत्तराभिर्भुङ्क्रे १६
द्वारं सृजति १७
अग्निस्तक्मानमिति लाजान्पाययति १८
दावे लोहितपात्रेण मूर्ध्नि संपातानानयति १९
ओते म इति करीरमूलं काण्डेनैकदेशम् २०
ग्रामात्पांसून् २१
पश्चादग्नेर्मातुरुपस्थे मुसलबुध्नेन नवनीतान्वक्तेन त्रिः प्रतीहारं तालुनि तापयति २२
शिग्रुभिर्नवनीतमिश्रैः प्रदेग्धि २३
एकविंशतिमुशिराणि भिनद्मीति मन्त्रोक्तम् २४
उशीराणि प्रयच्छति २५
एकविंशत्या सहाप्लावयति २६
आ यं विशन्तीति वयोनिवेशनशृतं क्षीरौदनमश्नाति २७
परि द्यामिवेति मधु शीभं पाययति २८
जपंश्च २९
अस्थिस्रंसमिति शकलेनाप्स्विटे संपातवतावसिञ्चति ३०

२९

30
आबयो इति सार्षपं तैलसंपातं बध्नाति १
काण्डं प्रलिप्य २
पृक्तं शाकं प्रयच्छति ३
चत्वारि शाकफलानि प्रयच्छति ४
क्षीरलेहमाङ्क्ते ५
अश्नाति ६
अग्नेरिवेत्युक्तं दावे ७
इमा यास्तिस्र इति वृक्षभूमौ जाताज्वालेनावसिञ्चति ८
शीर्ष फाण्टाक्षैः ९
निकटाभ्याम् १०
कृष्णं नियानमित्योषध्याभिश्चोतयते ११
मारुतानामप्ययः १२
हिमवत इति स्यन्दमानादन्वीपमाहार्य वलीकैः १३
पञ्च च या इति पञ्च पञ्चाशतं परशुपर्णान्काष्ठैरादीपयति १४
कपाले प्रशृतं काष्ठेनालिम्पति १५
किंस्त्यश्वजाम्बीलोदकरक्षिकामशकादिभ्यां दंशयति १६
निश्यव मा पाप्मन्निति तितौनि पूल्यान्यवसिच्यापविध्य १७
अपरेद्युः सहस्राक्षायाप्सु बलींस्त्रीन्पुरोडाशसंवर्तांश्चतुष्पथेऽवक्षिप्यावकिरति १८

३०

31
यस्ते मद इति शमीलूनपापलक्षणयोः शमीशम्याकेनाभ्युद्य वापयति १
अधिशिरः २
अन्तर्दाव इति समन्तमग्नेः कर्ष्वामुष्णपूर्णायां जपंस्त्रिः परिक्रम्य पुरोडाशं जुहोति ३
प्राग्नये प्रेत इत्युपदधीत ४
वैश्वानरीयाभ्यां पायनानि ५
अस्थाद्द्यौरित्यपवातायाः स्वयंस्रस्तेन गोशृङ्गेण संपातवता जपन् ६
यां ते रुद्र इति शूलिने शूलम् ७
उत्सूर्य इति शमीबिम्बशीर्णपर्ण्यावधि ८
द्यौश्च म इत्यभ्यज्यावमार्ष्टि ९
स्थूणायां निकर्षति १०
इदमिद्वा इत्यक्षतं मूत्रफेनेनाभ्युद्य ११
प्रक्षिपति १२
प्रक्षालयति १३
दन्तरजसावदेग्धि १४
स्तम्बरजसा १५
अपचित आ सुस्रस इति किंस्त्यादीनि १६
लोहितलवणं संक्षुद्याभिनिष्ठीवति १७
अन्तरिक्षेणेति पक्षहतं मन्त्रोक्तं चङ्क्रमया १८
कीटेन धूपयति १९
ग्लौरित्यक्षतेन २०
वीहि स्वामित्यज्ञातारुः शान्त्युदकेन संप्रोक्ष्य मनसा संपातवता २१
या ओषधय इति मन्त्रोक्तस्यौषधीभिर्धूपयति २२
मधूदश्वित्पाययति २३
क्षीरोदश्चित् २४
उभयं च २५
देवा अदुरिति वल्मीकेन बन्धनपायनाचमनप्रदेहनमुष्णेन २६
यथा मनोऽव दिव इत्यरिष्टेन २७
देवी देव्यां यां जमदग्निरिति मन्त्रोक्ताफलं जीव्यलाकाभ्याममावास्यायां कृष्णवसनः कृष्णभक्षः पुरा काकसंपातादवनक्षत्रेऽवसिञ्चति २८

३१

32
यस्ते स्तन इति जम्भगृहीताय स्तनं प्रयच्छति १
प्रियङ्गुतण्डुलानभ्यवदुग्धान्पाययति २
अग्नाविष्णू सोमारुद्रा सिनीवालि वि ते मुञ्चामि शुम्भनी इति मौञ्जैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति ३
अवसिञ्चति ४
तिरश्चिराजेरिति मन्त्रोक्तम् ५
आकृतिलोष्टवल्मीकौ परिलिख्य ६
पायनानि ७
अपचितामिति वैणवेन दार्भ्यूषेण कृष्णोर्णाज्येन कालबुन्दै स्तुकाग्रैरिति मन्त्रोक्तम् ८
चतुर्थ्याभिनिधायाभिविध्यति ९
ज्यास्तुकाज्वालेन १०
यः कीकसा इति पिशीलवीणातन्त्रीं बध्नाति ११
तन्त्र्या क्षितिकां १२
वीरिणवधॐ स्वयंम्लानं त्रिः समस्य १३
अप्सु त इति वहन्त्यार्मध्ये विमिते पिञ्जूलीभिराप्लावयति १४
अवसिञ्चति १५
उष्णाः संपातवतीरसंपाताः १६
नमो रूरायेति शकुनीनिवेषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा १७
शीर्षक्तिमित्यभिमृशति १८
उत्तमाभ्यामादित्यमुपतिष्ठते १९
इन्द्रस्य प्रथम इति तक्षकायेत्युक्तम् २०
पैद्वं प्रकर्ष्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां नस्तः २१
अहिभये सिच्यवगूहयति २२
अङ्गादङ्गादित्या प्रपदात् २३
दंश्मोत्तमया निताप्याहिमभिनिरस्यति २४
यतो दष्टः २५
ओषधिवनस्पतीनामनूक्तान्यप्रतिषिद्धानि भैषज्यानाम् २६
अंहोलिङ्गाभिः २७
पूर्वस्य पुत्रकामावतोकयोरुदकान्ते शान्ता अधिशिरोऽवसिञ्चति २८
आव्रजितायै पुरोडाशप्रमन्दालंकारान्संपातवतः प्रयच्छति २९

३२

33
वषट्ते पूषन्निति चतुर उदपात्रे संपातानानीय चतुरो मुञ्जान्मूर्ध्नि विबृहति प्राचः १
प्रतीचीरिषीकाः २
छिद्यमानासु संशयः ३
उष्णेनाप्लावयति दक्षिणात्केशस्तुकात् ४
शालान्ग्रन्थीन्विचृतति ५
उभयतः पाशं योक्त्रमाबध्नाति ६
यदि सोमस्यासि राज्ञः सोमात्त्वा राज्ञोऽधिक्रीणामि यदि वरुणस्यासि राज्ञो वरुणात्त्वा राज्ञोऽधिक्रीणामीत्येकविंशत्या यवैः स्रजं परिकिरति ७
अन्या वो अन्यामवत्वन्यान्यस्या उपावत
सध्रीचीः सव्रता भूत्वास्या अवत वीर्यमिति संनयति ८
मा ते रिषन्खनिता यस्मै च त्वा खनामसि।
द्विपाच्चतुष्पादस्माकं मा रिषद्देव्योषधे।।
स्रजो नामासि प्रजापतिष्ट्वामखनदात्मने शल्यस्रंसनम् ।
तां त्वा वयं खनामस्यमुष्मै त्वा शल्यस्रंसनमित्यस्तमिते छत्त्रेण चान्तर्धाय फालेन खनति ९
अत्र तव राध्यतामित्यग्रमवदधाति १०
इह ममेति मूलमुपयच्छति ११
एकसरेऽनुपलीढे कुमारः १२
दर्भेण परिवेष्ट्य केशेषूपचृतति १३
एवं ह विबृहशाकवृषे १४
अवपन्ने जरायुण्युपोद्धरन्ति १५
स्रजेनौषधिखननं व्याख्यातम् १६
चत्वार्युमाफलानि पाणावद्भिः श्चोतयते १७
संवर्तमानेषु कुमारः १८
ब्राह्मणायनोऽङ्गान्यभिमृशति १९
पुंनामधेये कुमारः २०

३३

34
इदं जनास इत्यस्यै शिंशपाशाखासूदकान्ते शान्ता अधिशिरोऽवसिञ्चति १
आव्रजितायै २
निस्सालामित्यवतोकायै कृष्णवसनायै त्रिषु विमितेषु प्राग्द्वारप्रत्यग्द्वारेष्वप्सु संपातानानयति ३
पलाशे सीसेषूत्तरान् ४
सीसान्यधिष्ठाप्याप्लावयति ५
निधाय कृष्णं व्रजति ६
आदीप्य ब्रह्मा ७
एवं पूर्वयोः पृथक्संभार्ये ८
शाखासूक्तम् ९
पश्चादग्नेरभितः काण्डे इषीके निधायाध्यधि धायिने औदुम्बरीराधापयति १०
उत्तमाव्रजितायै ११
पतिवेदनानि १२
आ नो अग्न इत्यागमकृशरमाशयति १३
मृगाखराद्वेद्यां मन्त्रोक्तानि संपातवन्ति द्वारे प्रयच्छति १४
उदकंसे व्रीहियवौ जाम्यै निशि हुत्वा दक्षिणेन प्रक्रामति १५
प्रश्चादग्नेः प्रक्षाल्य संधाव्य संपातवतीं भगस्य नावमिति मन्त्रोक्तम् १६
सप्तदाम्न्यां सपातवत्यां वत्सान्प्रत्यन्तान्प्रचृतन्तो वहन्ति १७
अहतेन संपातवता ऋषभमभ्यस्यति १८
उदर्दयति यां दिशम् १९
जाम्यै प्र यदेत इत्यागमकृशरम् २०
इमा ब्रह्मेति स्वस्रे २१
अयमा यातीति पुरा काकसंपातादर्यम्णे जुहोति २२
अन्तःस्रक्तिषु बलीन्हरन्ति २३
आपतन्ति यतः २४
१०
३४
35
पुंसवनानि १
रजौद्वासायाः पुंनक्षत्रे २
येन वेहदिति बाणं मूर्ध्नि विबृहति बध्नाति ३
फालचमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्छयित्वाध्यण्डे बृहतीपलाशविदर्यौ वा प्रतिनीय पैद्वमिव ४
पर्वताद्दिव इत्यागमकृशरमाशयति ५
युगतर्द्मना संपातवन्तं द्वितीयम् ६
खे लूनांश्च पलाशत्सरून्निवृत्ते निघृष्याधाय शिश्ने ग्रामं प्रविशति ७
शमीमश्वत्थ इति मन्त्रोक्तेऽग्निं मथित्वा पुंस्याः सर्पिषि पैद्वमिव ८
मधुमन्थे पाययति ९
कृष्णोर्णाभिः परिवेष्ट्य बध्नाति १०
यन्तासीति मन्त्रोक्तं बध्नाति ११
ऋधङ्मन्त्र इत्येका यथेयं पृथिव्यच्युतेति गर्भदृंहणानि १२
जम्भगृहीताय प्रथमावर्जं ज्यां त्रिरुद्ग्रथ्य बध्नाति १३
लोष्टानन्वृचं प्राशयति १४
श्यामसिकताभिः शयनं परिकिरति १५
यामिच्छेद्वीरं जनयेदिति धातर्व्याभिरुद्रमभिमन्त्रयते १६
प्रजापतिरिति प्रजाकामाया उपस्थे जुहोति १७
लोहिताजापिशितान्याशयति १८
व्रपान्तानि १९
यौ ते मातेति मन्त्रोक्तौ बध्नाति २०
यथेदं भूम्या अधि यथा वृक्षं वाञ्च मे यथायं वाह इति संस्पृष्टयोर्वृक्षलिबुजयोः शकलावन्तरेषुस्थकराञ्जनकुष्ठमदुघरेष्ममथिततृणमाज्येन संनीय संस्पृशति २१
उत्तुदस्त्वेत्यङ्गुल्योपनुदति २२
एकविंशतिं प्राचीनकण्टकानलंकृताननूक्तानादधाति २३
कूदीप्रान्तानि ससूत्राणि २४
नवनीतान्वक्तं कुष्ठं त्रिरह्नः प्रतपति त्रिरात्रे २५
दीर्घोत्पलेऽवगृह्य संविशति २६
उष्णोदकं त्रिपादे पत्तः प्रबद्धाङ्गुष्ठाभ्यामर्दयञ्छते २७
प्रतिकृतिमावलेखनीं दार्भ्यूषेण भाङ्गज्येन कण्टकशल्ययोलूकपत्त्रयासितालकाण्डयाहृदये विध्यति २८
११
३५

36
सहस्रशृङ्ग इति स्वापनम् १
उदपात्रेण संपातवता शालां संप्रोक्ष्यापरस्मिन्द्वारपक्षे न्युब्जति २
एवं नग्नः ३
उलूखलमुत्तरां स्रक्तिं दक्षिणशयनपादं तन्तूनभिमन्त्रयते ४
अस्थाद्द्यौरिति निवेष्टनम् ५
आवेष्टनेन वंशाग्रमवबध्य मध्यमायां बध्नाति ६
शयनपादमुत्पले च ७
आकृष्टे च ८
आकर्षेण तिलाञ्जुहोति ९
इदं यत्प्रेण्य इति शिरःकर्णमभिमन्त्रयते १०
केशान्धारयति ११
भगेन मा न्यस्तिकेदं खनामीति सौवर्चलमोषधिवच्छुक्लप्रसूनं शिरस्युपचृत्य ग्रामं प्रविशति १२
रथजितामिति माषस्मरान्निवपति १३
शरभृष्टीरादीप्ताः प्रतिदिशमभ्यस्यत्यर्वाच्या आवलेखन्याः १४
भगमस्या वर्च इति मालानिष्प्रमन्ददन्तधावनकेशमीशानहताया अनुस्तरण्या वा कोशमुलूखलदरणे त्रिशिले निखनति १५
मालामुपमथ्यान्वाह १६
त्रीणि केशमण्डलानि
कृष्णमूत्रेन विग्रथ्य त्रिशिलेऽश्मोत्तराणि व्यत्यासम् १७
अथास्यै भगमुत्खनति यं ते भगं निचख्नुस्त्रिशिले यं चतुःशिले।
इदं तमुत्खनामि प्रजया च धनेन चेति १८
इमां खनामीति बाणापर्णीं लोहिताजाया द्रप्सेन संनीय शयनमनु परिकिरति १९
अभि तेऽधामित्यधस्तात्पलाशमुपचृतति २०
उप तेऽधामित्युपर्युपास्यति २१
कामं विनेष्यमाणोऽपाघेनासंख्याताः शर्कराः परिकिरन्व्रजति २२
संमृद्नञ्जपति २३
असंमृद्नन् २४
ईर्ष्याया ध्राजिं जनाद्विश्वजनीनात्त्वाष्ट्रेणाहमिति प्रतिजापः प्रदानाभिमर्शनानि २५
प्रथमेन वक्षणासु मन्त्रोक्तम् २६
अग्नेरिवेति परशुफाण्टम् २७
अव ज्यामिवेति दृष्ट्वाश्मानमादत्ते २८
द्वितीययाभिनिदधाति २९
तृतीययाभिनिष्ठीवति ३०
छायायां सज्यं करोति ३१
अयं दर्भ इत्योषधिवत् ३२
अग्ने जातानिति न वीरं जनयेत्प्रान्यानिति न विजातेतेत्यश्वतरीमूत्रमश्ममण्डलाभ्यां संघृष्य भक्तेऽलंकारे ३३
सीमन्तमन्वीक्षते ३४
अपि वृश्चेति जायायै जारमन्वाह ३५
क्लीबपदे बाधकं धनुर्वृश्चति ३६
आशयेऽश्मानं प्रहरति ३७
तृष्टिक इति बाणापर्णीम् ३८
आ ते दद इति मन्त्रोक्तानि संस्पृशति ३९
अपि चान्वाहापि चान्वाह ४०
१२
३६
इत्यथर्ववेदे कौशिकसूत्रे चतुर्थोऽध्यायः समाप्तः


(४,१[२५].१) अथ भैषज्यानि

(४,१[२५].२) लिङ्ग्युपतापो +भिषज्यम् [दृष्टव्यम्‌ Cअलन्द्, आZ, प्. ६७, न्.२ बुतल्सो ष्पेइजेर्ंुसेउम् ९ २५०]

(४,१[२५].३) वचनादन्यत्

(४,१[२५].४) पूर्वस्य_उदपात्रेण संपातवताङ्क्ते

(४,१[२५].५) वलीर्विमार्ष्टि

(४,१[२५].६) <विद्मा शरस्य [१.२.१]>_<अदो यद्[२.३.१ इत्यादि]> इति मुञ्जशिरो रज्ज्वा बध्नाति

(४,१[२५].७) आकृतिलोष्टवल्मीकौ परिलिख्य पाययति

(४,१[२५].८) सर्पिषालिम्पति

(४,१[२५].९) अपिधमति

(४,१[२५].१०) <विद्मा शरस्य [१.३.१]> _इति प्रमेहणं बध्नाति

(४,१[२५].११) आखुकिरिपूतीकमथितजरत्प्रमन्दसाव्रस्कान् पाययति

(४,१[२५].१२) उत्तमाभ्यामास्थापयति

(४,१[२५].१३) यानमारोहयति

(४,१[२५].१४) इषुं विसृजति

(४,१[२५].१५) वस्तिं विष्यति

(४,१[२५].१६) वर्तिं बिभेत्ति

(४,१[२५].१७) एकविंशतिं यवान् दोहन्यामद्भिरानीय द्रुघ्नीं जघने संस्तभ्य फलतो_अवसिञ्चति

(४,१[२५].१८) आलबिसोलं फाण्टं पाययति

(४,१[२५].१९) उदावर्तिने च

(४,१[२५].२०) <अम्बयो यन्त्य्[१.४.१]>_<वायोः पूतः []> इति च शान्ताः

(४,१[२५].२१) उत्तरस्य ससोमाः

(४,१[२५].२२) चातनानामपनोदनेन व्याख्यातम्

(४,१[२५].२३) त्रपुसमुसलखदिरतार्ष्टाघानामादधाति

(४,१[२५].२४) अयुग्मान् खादिरान्_शङ्कून् <अक्ष्यौ नि विध्य [५.२९.४]> इति पश्चादग्नेः समंभूमि निहन्ति

(४,१[२५].२५) एवमायसलोहान्

(४,१[२५].२६) तप्तशर्कराभिः शयनं राशिपल्याणि परिकिरति

(४,१[२५].२७) अमावास्यायां सकृद्गृहीतान् यवाननपहतानप्रतीहारपिष्टानाभिचारिकं परिस्तीर्य तार्ष्टाघेध्म आवपति

(४,१[२५].२८) य आगछेत्तं ब्रूयात्_शणशुल्बेन जिह्वां निर्मृजानः शालायाः प्रस्कन्द_इति

(४,१[२५].२९) तथाकुर्वन्ननाद्ये ह्नुवाने

(४,१[२५].३०) वीरिणतूलमिश्रमिङ्गिडं प्रपुटे जुहोति

(४,१[२५].३१) इध्माबर्हिः शालायामासजति

(४,१[२५].३२) अपरेद्युर्विकृते पिशाचतो रुजति

(४,१[२५].३३) उक्तो होमः

(४,१[२५].३४) वैश्रवणायाञ्जलिं कृत्वा जपन्नाचमयति_अभ्युक्षति

(४,१[२५].३५) निशि_उल्मुके संकर्षति

(४,१[२५].३६) स्वस्त्याद्यं कुरुते

(४,१[२५].३७) <अयं देवानाम् [१.१०.१]> इति_एकविंशत्या दर्भपिञ्जूलीभिर्वलीकैः सार्धमधिशिरो_अवसिञ्चति


(४,२[२६].१) <जरायुजः [१.१२.१]> इति मेदो मधु सर्पिस्तैलं पाययति

(४,२[२६].२) मौञ्जप्रश्नेन शिरसि_अपिहितः सव्येन तितौनि पूल्यानि धारयमाणो दक्षिणेनावकिरन् व्रजति

(४,२[२६].३) सव्येन तितौप्रश्नौ दक्षिणेन ज्यां द्रुघ्नीम्

(४,२[२६].४) प्रैषकृदग्रतः

(४,२[२६].५) यत्र_एनं व्याधिर्गृह्णाति तत्र तितौप्रश्नौ निदधाति

(४,२[२६].६) ज्यां च

(४,२[२६].७) आव्रजनम्

(४,२[२६].८) घृतं नस्तः

(४,२[२६].९) पञ्चपर्वणा ललाटं संस्तभ्य जपति_ <अमूर्या [१.१७.१]> इति

(४,२[२६].१०) पञ्चपर्वणा पांसुसिकताभिः परिकिरति

(४,२[२६].११) अर्मकपालिकां बध्नाति

(४,२[२६].१२) पाययति

(४,२[२६].१३) चतुर्भिर्दूर्वाग्रैर्दधिपललं पाययति

(४,२[२६].१४) <अनु सूर्यम् [१.२२.१]> इति मन्त्रोक्तस्य लोममिश्रमाचमयति

(४,२[२६].१५) पृष्ठे चानीय

(४,२[२६].१६) शङ्कुधानं चर्मणि_आसीनाय दुग्धे संपातवन्तं बध्नाति

(४,२[२६].१७) पाययति

(४,२[२६].१८) हरिद्रौदनभुक्तमुच्छिष्टानुच्छिष्टेना प्रपदात्प्रलिप्य मन्त्रोक्तानधस्तल्पे हरितसूत्रेण सव्यजङ्घासु बद्ध्वावस्नापयति

(४,२[२६].१९) प्रपादयति

(४,२[२६].२०) वदत उपस्थापयति

(४,२[२६].२१) क्रोडलोमानि जतुना संदिह्य जातरूपेणापिधाप्य

(४,२[२६].२२) <नक्तंजाता [१.२३.१]> <सुपर्णो जातः [१.२४.१]> इति मन्त्रोक्तं शकृदा(सेए Cअलन्द्, Kल्.ष्छ्र्., प्. ५९)_आलोहितं प्रघृष्यालिम्पति

(४,२[२६].२३) पलितानि_आछिद्य

(४,२[२६].२४) मारुतानि_अपिहितः

(४,२[२६].२५) <यदग्निर्[१.२५.१]> इति परशुं जपन्_तापयति क्वाथयति_अवसिञ्चति

(४,२[२६].२६) <उप प्रागाद्[१.२८.१]> इति_उद्विजमानस्य शुक्लप्रसूनस्य वीरिणस्य चतसृणामिषीकाणामुभयतः प्रत्युष्टं बध्नाति

(४,२[२६].२७) त्रिविदग्धं काण्डमणिम्

(४,२[२६].२८) उल्मुके स्वस्त्याद्यम्

(४,२[२६].२९) मातृनाम्नोः सर्वसुरभिचूर्णानि_अन्वक्तानि हुत्वा शेषेण प्रलिम्पति

(४,२[२६].३०) चतुष्पथे च शिरसि दर्भेण्ड्वे_अङ्गारकपाले_अन्वक्तानि

(४,२[२६].३१) तितौनि प्रतीपं गाहमानो वपतीतरो_अवसिञ्चति पश्चात्

(४,२[२६].३२) आमपात्रे_ओप्यासिच्य मौञ्जे त्रिपादे वयोनिवेशने प्रबध्नाति

(४,२[२६].३३) <अघद्विष्टा [२.७.१]> <शं नो देवी [२.२५.१]> <वरणो [६.८५.१]>_<पिप्पली [६.१०९.१]> <विद्रधस्य [६.१२७.१]> <या बभ्रवो [८.७.१]>_इति

(४,२[२६].३४) उपोत्तमेन पलाशस्य चतुरङ्गुलेनालिम्पति

(४,२[२६].३५) प्रथमेन मन्त्रोक्तं बध्नाति

(४,२[२६].३६) द्वितीयेन मन्त्रोक्तस्य संपातवतानुलिम्पति [नोते ष्पेइजेर्ंुसेउम् ९ २५०]

(४,२[२६].३७) तृतीयेन मन्त्रोक्तं बध्नाति

(४,२[२६].३८) चतुर्थेनाशयति

(४,२[२६].३९) पञ्चमेन वरुणगृहीतस्य मूर्ध्नि संपातानानयति

(४,२[२६].४०) उत्तमेन शाकलम्

(४,२[२६].४१) <उदगातां [२.८.१]>_इति_आप्लावयति बहिः

(४,२[२६].४२) <अपेयं [२.८.२]>_इति व्युछन्त्याम्

(४,२[२६].४३) <बभ्रोर्[२.८.३]> इति मन्त्रोक्तमाकृतिलोष्टवल्मीकौ परिलिख्य जीवकोषण्यामुत्सीव्य बध्नाति


(४,३[२७].१) <नमस्ते लाङ्गलेभ्यो [२.८.४]>_इति सीरयोगमधिशिरो_अवसिञ्चति

(४,३[२७].२) <नमः सनिस्रसाक्षेभ्यो [२.८.५]>_इति शून्यशालायामप्सु संपातानानयति

(४,३[२७].३) उत्तरं जरत्खाते सशालातृणे

(४,३[२७].४) तस्मिन्नाचमयति आप्लावयति

(४,३[२७].५) <दशवृक्ष [२.९.१]>_इति शाकलः

(४,३[२७].६) दश सुहृदो जपन्तो_अभिमृशन्ति

(४,३[२७].७) <क्षेत्रियात्त्वा [२.१०.१]>_इति चतुष्पथे काम्पीलशकलैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति

(४,३[२७].८) अवसिञ्चति

(४,३[२७].९) <पार्थिवस्य [२.२९.१]>_इति_उद्यति पृष्ठसंहितौ_उपवेशयति

(४,३[२७].१०) प्राङ्मुखं व्याधितं प्रत्यङ्मुखमव्याधितं शाखासूपवेश्य वैतसे चमसे_उपमन्थनीभ्यां तृष्णागृहीतस्य शिरसि मन्थमुपमथ्यातृषिताय प्रयछति

(४,३[२७].११) तस्मिन्_तृणां संनयति

(४,३[२७].१२) उद्धृतमुदकं पाययति

(४,३[२७].१३) <सवासिनौ [२.२९.६ ]>_इति मन्त्रोक्तम्

(४,३[२७].१४) <इन्द्रस्य या मही [२.३१.१]>_इति खल्वङ्गानलाण्डून् हननान् घृतमिश्रान्_जुहोति

(४,३[२७].१५) बालान् कल्माषे काण्डे सव्यं परिवेष्ट्य संभिनत्ति

(४,३[२७].१६) प्रतपति

(४,३[२७].१७) आदधाति

(४,३[२७].१८) सव्येन दक्षिणामुखः पांसूनुपमथ्य परिकिरति

(४,३[२७].१९) संमृद्नाति

(४,३[२७].२०) आदधाति

(४,३[२७].२१) <उद्यन्नादित्यः [२.३२.१]>_इति_उद्यति गोनाम_इति_आहासौ_इति

(४,३[२७].२२) सूक्तान्ते ते हता इति

(४,३[२७].२३) दर्भैरभ्यस्यति

(४,३[२७].२४) मध्यन्दिने च

(४,३[२७].२५) प्रतीचीमपराह्णे

(४,३[२७].२६) बालस्तुकामाछिद्य खल्वादीनि

(४,३[२७].२७) <अक्षीभ्यां ते [२.३३.१]>_इति वीबर्हम्

(४,३[२७].२८) उदपात्रेण संपातवतावसिञ्चति

(४,३[२७].२९) <हरिणस्य [३.७.१]>_इति बन्धनपायनाचमनशङ्कुधानज्वालेनावनक्षत्रे_अवसिञ्चति

(४,३[२७].३०) अमितमात्रायाः सकृद्गृहीतान् यवानावपति

(४,३[२७].३१) भक्तं प्रयछति

(४,३[२७].३२) <मुञ्चामि त्वा [३.११.१]>_इति ग्राम्ये पूतिशफरीभिरोदनम्

(४,३[२७].३३) अरण्ये तिलशणगोमयशान्ताज्वालेनावनक्षत्रे_अवसिञ्चति

(४,३[२७].३४) मृगारैर्मुञ्च_इति_आप्लावयति


(४,४[२८].१) <ब्राह्मणो जज्ञे [४.६.१]>_इति तक्षकायाञ्जलिं कृत्वा जपन्नाचमयति_अभ्युक्स्.अति

(४,४[२८].२) कृमुकशकलं संक्षुद्य दूर्शजरदजिनावकरज्वालेन

(४,४[२८].३) संपातवति_उदपात्रे_ऊर्ध्वफलाभ्यां दिग्धाभ्यां मन्थमुपमथ्य रयिधारणपिण्डानन्वृचं प्रकीर्य छर्दयते

(४,४[२८].४) हरिद्रां सर्पिषि पाययति

(४,४[२८].५) <रोहण्य्[४.१२.१]>_इति_अवनक्षत्रे_अवसिञ्चति

(४,४[२८].६) पृषातकं पाययति_अभ्यनक्ति

(४,४[२८].७) <आ पश्यति [४.२०.१]>_इति सदंपुष्पामणिं बध्नाति

(४,४[२८].८) <भवाशर्वौ [४.२८.१]>_इति सप्त काम्पीलपुटानपां पूर्णान् संपातवतः कृत्वा दक्षिणेनावसिच्य पश्चादपविध्यति

(४,४[२८].९) <त्वया पूर्णम् [४.३७.१]> इति कोशेन शमीचूर्णानि भक्ते

(४,४[२८].१०) अलंकारे

(४,४[२८].११) शालां परितनोति

(४,४[२८].१२) <उतामृतासुर्[५.१.७]> इति_अमतिगृहीतस्य भक्तं प्रयछति

(४,४[२८].१३) कुष्ठलिङ्गाभिर्नवनीतमिश्रेणाप्रतीहारं प्रलिम्पति

(४,४[२८].१४) लाक्षालिङ्गाभिर्दुग्धे फाण्टान् पाययति

(४,४[२८].१५) <ब्रह्म जज्ञानम् [५.६.१]> इति सूतिकारिष्टकौ प्रपादयति

(४,४[२८].१६) मन्थाचमन_उपस्थानमादित्यस्य

(४,४[२८].१७) <दिवे स्वाहा [५.९.१]>_<इमं यवम् [६.९१.१]> इति चतुर उदपात्रे संपातानानयति

(४,४[२८].१८) द्वौ पृथिव्याम्

(४,४[२८].१९) तौ प्रत्याहृत्याप्लावयति

(४,४[२८].२०) सयवे च_उत्तरेण यवं बध्नाति


(४,५[२९].१) <ददिर्हि [५.१३.१]>_इति तक्षकाय_इति_उक्तम्

(४,५[२९].२) द्वितीयया ग्रहणी

(४,५[२९].३) सव्यं परिक्रामति

(४,५[२९].४) शिखासिचि स्तम्बानुद्ग्रथ्नाति

(४,५[२९].५) तृतीयया प्रसर्जनी

(४,५[२९].६) चतुर्थ्या दक्षिणम् <अपेह्य्[७.८८]>_इति दंश्म तृणैः प्रकर्ष्याहिमभिनिरस्यति

(४,५[२९].७) यतो दष्टः

(४,५[२९].८) पञ्चम्या वलीकपललज्वालेन

(४,५[२९].९) षष्ठ्यार्त्नीज्यापाशेन

(४,५[२९].१०) द्वाभ्यां मधूद्वापान् पाययति

(४,५[२९].११) नवम्या श्वावित्पुरीषम्

(४,५[२९].१२) त्रिःशुक्लया मांसं प्राशयति

(४,५[२९].१३) दशम्यालाबुनाचमयति

(४,५[२९].१४) एकादश्या नाभिं बध्नाति

(४,५[२९].१५) मधुलावृषलिङ्गाभिः खलतुलपर्णीं संक्षुद्य मधुमन्थे पाययति

(४,५[२९].१६) उत्तराभिर्भुङ्क्ते

(४,५[२९].१७) द्वारं सृजति

(४,५[२९].१८) <अग्निस्तक्मानम् [५.२२.१]> इति लाजान् पाययति

(४,५[२९].१९) दावे लोहितपात्रेण मूर्ध्नि संपातानानयति

(४,५[२९].२०) <ओते मे [५.२३.१]>_इति करीरमूलं काण्डेन_एकदेशम्

(४,५[२९].२१) ग्रामात्पांसून्

(४,५[२९].२२) पश्चादग्नेर्मातुरुपस्थे मुसलबुध्नेन नवनीतान्वक्तेन त्रिः प्रतीहारं तालूनि तापयति

(४,५[२९].२३) शिग्रुभिर्नवनीतमिश्रैः प्रदेग्धि

(४,५[२९].२४) एकविंशतिमुशीराणि <भिनद्म्य्[५.२३.१३ ]>_इति मन्त्रोक्तम्

(४,५[२९].२५) उशीराणि प्रयछति

(४,५[२९].२६) एकविंशत्या सहाप्लावयति

(४,५[२९].२७) <आ यं विशन्ति [६.२.२]>_इति वयोनिवेशनशृतं क्षीरौदनमश्नाति

(४,५[२९].२८) <परि द्यामिव [६.१२.१]>_इति मधुशीभं पाययति

(४,५[२९].२९) जपन्_च

(४,५[२९].३०) <अस्थिस्रंसं [६.१४.१]>_इति शकलेनाप्सु_इटे संपातवतावसिञ्चति


(४,६[३०].१) <आबयो [६.१६.१]> इति सार्षपं तैलसंपातं बध्नाति

(४,६[३०].२) काण्डं प्रलिप्य

(४,६[३०].३) पृक्तं शाकं प्रयछति

(४,६[३०].४) चत्वारि शाकफलानि प्रयछति

(४,६[३०].५) क्षीरलेहमाङ्क्ते

(४,६[३०].६) अश्नाति

(४,६[३०].७) <अग्नेरिव [६.२०.१]>_इति_उक्तं दावे

(४,६[३०].८) <इमा यस्तिस्रः [६.२१.१]>_इति वृक्षभूमौ जाताज्वालेनावसिञ्चति

(४,६[३०].९) शीर्षफाण्टाक्षैः

(४,६[३०].१०) निकटाभ्याम्

(४,६[३०].११) <कृष्णं नियानं [६.२२.१]>_इति_ओषध्याभिश्चोतयते

(४,६[३०].१२) मारुतानामप्ययः

(४,६[३०].१३) <हिमवतः [६.२४.१]>_इति +स्यन्दमाना [एद्. स्यन्दमानाद्॑ Cअलन्द्, Kल्. ष्छ्र्., प्. ५९] अन्वीपमाहार्य वलीकैः

(४,६[३०].१४) <पञ्च च या [६.२५.१]>_इति पञ्च पञ्चाशतं परशुपर्णान् काष्ठैरादीपयति

(४,६[३०].१५) कपाले प्रशृतं काष्ठेनालिम्पति

(४,६[३०].१६) किंस्त्यश्वजाम्बीलोदकरक्षिकामशकादीभ्यां दंशयति

(४,६[३०].१७) निश्य्<अव मा पाप्मन् [६.२६.१]>_इति तितौनि पूल्यानि_अवसिच्यापविध्य

(४,६[३०].१८) अपरेद्युः सहस्राक्षायाप्सु बलीन्_त्रीन् पुरोडाशसंवर्तान्_चतुष्पथे_अवक्षिप्यावकिरति


(४,७[३१].१) <यस्ते मदो [६.३०.२]>_इति शमीलूनपापलक्षणयोः शमीशम्याकेनाभ्युद्य वापयति

(४,७[३१].२) अधिशिरः

(४,७[३१].३) <अन्तर्दावे [६.३२.१]>_इति समन्तमग्नेः कर्ष्वामुष्णपूर्णायां जपन्_त्रिः परिक्रम्य पुरोडाशं जुहोति

(४,७[३१].४) <प्राग्नये [६.३४.१]> <प्रेतो [७.११४.२]>_उपदधीत

(४,७[३१].५) वैश्वानरीभ्यां पायनानि

(४,७[३१].६) <अस्थाद्द्यौर्[६.४४.१।६.७७.१(?)]> इत्यपवातायाः स्वयंस्रस्तेन गोशृङ्गेण संपातवता जपन्

(४,७[३१].७) <यां ते रुद्र [६.९०.१]> इति शूलिने शूलम्

(४,७[३१].८) <उत्सूर्यो [६.५२.१]>_इति शमीबिम्बशीर्णपर्ण्यौ_अधि (ओर्शीर्णपर्ण्यावधि)

(४,७[३१].९) <द्यौश्च म [६.५३.१]> इत्यभ्यज्यावमार्ष्टि

(४,७[३१].१०) स्थूणायां निकर्षति

(४,७[३१].११) <इदमिद्वा [६.५७.१]> इत्यक्षतं मूत्रफेनेनाभ्युद्य

(४,७[३१].१२) प्रक्षिपति

(४,७[३१].१३) प्रक्षालयति

(४,७[३१].१४) दन्तरजसावदेग्धि

(४,७[३१].१५) स्तम्बरजसा

(४,७[३१].१६) <अपचितः [६.८३.१]>_<आ सुस्रसः [७.७६.१]>_इति किंस्त्यादीनि

(४,७[३१].१७) लोहितलवणं संक्षुद्याभिनिष्ठीवति

(४,७[३१].१८) <अन्तरिक्षेण [६.८०.१]>_इति पक्षहतं मन्त्रोक्तं चङ्क्रमया

(४,७[३१].१९) कीटेन धूपयति

(४,७[३१].२०) <ग्लौर्[६.८३.३ ]> इत्यक्षतेन

(४,७[३१].२१) <वीहि स्वाम् [६.८३.४]> इत्यज्ञातारुः शान्त्युदकेन संप्रोक्ष्य मनसा संपातवता

(४,७[३१].२२) <या ओषधयः [६.९६.१]>_इति मन्त्रोक्तस्य_ओषधीभिर्धूपयति

(४,७[३१].२३) मधूदश्वित्पाययति

(४,७[३१].२४) क्षीरोदश्वित्

(४,७[३१].२५) उभयं च

(४,७[३१].२६) <देवा अदुः [६.१००.१]>_इति वल्मीकेन बन्धनपायनाचमनप्रदेहनमुष्णेण

(४,७[३१].२७) <यथा मनो [६.१०५.१]>_<अव दिवस्[७.१०७.१]>_इत्यरिष्टेन

(४,७[३१].२८) <देवी देव्याम् [६.१३६.१]>_<यां जमदग्निर्[६.१३७.१]> इति मन्त्रोक्ताफलं जीव्यलाकाभ्याममावास्यायां कृष्णवसनः कृष्णभक्षः पुरा काकसंपातादवनक्षत्रे_अवसिञ्चति


(४,८[३२].१) <यस्ते स्तनः [७.१०.१]>_इति जम्भगृहीताय स्तनं प्रयछति

(४,८[३२].२) प्रियङ्गुतण्डुलानभ्यवदुग्धान् पाययति

(४,८[३२].३) <अग्नाविष्णू [७.२९.१]> <सोमारुद्रा [७.४२.१]> <सिनीवालि [७.४६.१]> <वि ते मुञ्चामि [७.७८.१]> <शुम्भनी [७.११२.१]> इति मौञ्जैः पर्वसु बद्ध्वा पिञ्जुलीभिराप्लावयति

(४,८[३२].४) अवसिञ्चति

(४,८[३२].५) <तिरश्चिराजेर्[७.५६.१]> इति मन्त्रोक्तम्

(४,८[३२].६) आकृतिलोष्टवल्मीकौ परिलिख्य

(४,८[३२].७) पायनानि

(४,८[३२].८) <अपचितां [७.७४.१]>_इति वैणवेन दार्भ्यूषेण कृष्णोर्णाज्येन कालबुन्दै स्तुकाग्रैरिति मन्त्रोक्तम्

(४,८[३२].९) चतुर्थ्याभिनिधायाभिविध्यति

(४,८[३२].१०) ज्यास्तुकाज्वालेन

(४,८[३२].११) <यः कीकसाः [७.७६.३]>_इति पिशीलवीणातन्त्रीं बध्नाति

(४,८[३२].१२) तन्त्र्या क्षितिकां

(४,८[३२].१३) वीरिणवध्रीं स्वयंम्लानं त्रिः समस्य

(४,८[३२].१४) <अप्सु ते [७.८३.१]>_इति वहन्त्योर्मध्ये विमिते पिञ्जूलीभिराप्लावयति

(४,८[३२].१५) अवसिञ्चति

(४,८[३२].१६) उष्णाः संपातवतीरसंपाताः

(४,८[३२].१७) <नमो रूराय [७.११६.१]>_इति शकुनीनिवेषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा

(४,८[३२].१८) <शीर्षक्तिं [९.८.१]>_इत्यभिमृशति

(४,८[३२].१९) उत्तमाभ्यामादित्यमुपतिष्ठते

(४,८[३२].२०) <इन्द्रस्य प्रथमो [१०.४.१]>_इति तक्षकाय_इत्युक्तम्

(४,८[३२].२१) पैद्वं प्रकर्ष्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां नस्तः

(४,८[३२].२२) अहिभये सिचि_अवगूहयति

(४,८[३२].२३) <अङ्गादङ्गात्[१०.४.२५]>_इत्या प्रपदात्

(४,८[३२].२४) दंश्मोत्तमया निताप्याहिमभिनिरस्यति

(४,८[३२].२५) यतो दष्टः

(४,८[३२].२६) ओषधिवनस्पतीनामनूक्तानि_अप्रतिषिद्धानि भैषज्यानाम्

(४,८[३२].२७) अंहोलिङ्गाभिः

(४,८[३२].२८) पूर्वस्य पुत्रकामावतोकयोरुदकान्ते शान्ता अधिशिरो_अवसिञ्चति

(४,८[३२].२९) आव्रजितायै पुरोडाशप्रमन्दालंकारान् संपातवतः प्रयछति


(४,९[३३].१) <वषट्ते पूषन्न् [१.११.१]> इति चतुर उदपात्रे संपातानानीय चतुरो मुञ्जान्मूर्ध्नि विबृहति प्राचः

(४,९[३३].२) प्रतीचीरिषीकाः

(४,९[३३].३) छिद्यमानासु संशयः

(४,९[३३].४) उष्णेनाप्लावयति दक्षिणात्केशस्तुकात्

(४,९[३३].५) शालान् ग्रन्थीन् विचृतति

(४,९[३३].६) उभयतः पाशं योक्त्रमाबध्नाति

(४,९[३३].७) <यदि सोमस्यासि राज्ञः सोमात्त्वा राज्ञोऽधिक्रीणामि यदि वरुणस्यासि राज्ञो वरुणात्त्वा राज्ञोऽधिक्रीणामि [दृष्टव्यम्‌ गोभि.गृ.सू.२.६.६>_इत्येकविंशत्या यवैः स्रजं परिकिरति

(४,९[३३].८) <अन्या वो अन्यामवत्वन्यान्यस्या उपावत सध्रीचीः सव्रता भूत्वास्या अवत वीर्यम् [पै.सं.१.६५.४]> इति संनयति

(४,९[३३].९) <मा ते रिषन् खनिता यस्मै च त्वा खनामसि । द्विपाच्चतुष्पादस्माकं मा रिषद्देव्योषधे ॥ [पै.सं.१.६५.३]> <स्रजो नामासि> <प्रजापतिष्ट्वामखनदात्मने शल्यस्रंसनम् । तां त्वा वयं खनामस्यमुष्मै त्वा शल्यस्रंसनम् []> इत्यस्तमिते छत्त्रेण वान्तर्धाय [एद्. चान्तर्, सेए Cअलन्द्, Kल्. ष्छ्र्. प्. ७०] फालेन खनति

(४,९[३३].१०) <अत्र तव राध्यताम् []> इत्यग्रमवदधाति

(४,९[३३].११) <इह मम []>_इति मूलमुपयछति

(४,९[३३].१२) एकसरे_अनुपलीढे कुमारः

(४,९[३३].१३) दर्भेण परिवेष्ट्य केशेषूपचृतति

(४,९[३३].१४) एवं ह विबृहशाकवृषे

(४,९[३३].१५) अवपन्ने जरायुणि_उपोद्धरन्ति

(४,९[३३].१६) स्रजेन_ओषधिखननं व्याख्यातम्

(४,९[३३].१७) चत्वारि_उमाफलानि पाणौ_अद्भिः श्चोतयते

(४,९[३३].१८) संवर्तमानेषु कुमारः

(४,९[३३].१९) ब्राह्मणायनो_अङ्गानि_अभिमृशति

(४,९[३३].२०) पुंनामधेये कुमारः


(४,१०[३४].१) <इदं जनासो [१.३२.१]>_इत्यस्यै शिंशपाशाखासूदकान्ते शान्ता अधिशिरो_अवसिञ्चति

(४,१०[३४].२) आव्रजितायै

(४,१०[३४].३) <निस्सालाम् [२.१४.१]> इत्यवतोकायै कृष्णवसनायै त्रिषु विमितेषु प्राग्द्वारप्रत्यग्द्वारेषु_अप्सु संपातानानयति

(४,१०[३४].४) पलाशे सीसेषूत्तरान्

(४,१०[३४].५) सीसानि_अधिष्ठाप्याप्लावयति

(४,१०[३४].६) निधाय कृष्णं व्रजति

(४,१०[३४].७) आदीप्य ब्रह्मा

(४,१०[३४].८) एवं पूर्वयोः पृथक्संभार्ये

(४,१०[३४].९) शाखासूक्तम्

(४,१०[३४].१०) पश्चादग्नेरभितः काण्डे इषीके निधायाध्यधि धायिने औदुम्बरीराधापयति

(४,१०[३४].११) उत्तमाव्रजितायै

(४,१०[३४].१२) पतिवेदनानि

(४,१०[३४].१३) <आ नो अग्ने [२.३६.१]>_इत्यागमकृशरमाशयति

(४,१०[३४].१४) मृगाखराद्वेद्यां मन्त्रोक्तानि संपातवन्ति द्वारे प्रयछति

(४,१०[३४].१५) उदकंसे व्रीहियवौ जाम्यै निशि हुत्वा दक्षिणेन प्रक्रामति

(४,१०[३४].१६) पश्चादग्नेः प्रक्षाल्य संधाव्य संपातवतीं <भगस्य नावम् [२.३६.५]> इति मन्त्रोक्तम्

(४,१०[३४].१७) सप्तदाम्न्यां संपातवत्यां वत्सान् प्रत्यन्तान् +प्रचृतन्ती +वहति [एद्. प्रचृतन्तो वहन्ति॑ Cअलन्द्, आZ, प्. ११३, न्. ११]

(४,१०[३४].१८) अहतेन संपातवता ऋषभ अभ्यस्यति

(४,१०[३४].१९) उदर्दयति यां दिशम्

(४,१०[३४].२०) जाम्यै <प्र यदेते [५.१.४]>_इत्यागमकृशरम्

(४,१०[३४].२१) <इमा ब्रह्म [५.२.८]>_इति स्वस्रे

(४,१०[३४].२२) <अयमा यात्य्[६.६०.१]>_इति पुरा काकसंपातादर्यम्णे जुहोति

(४,१०[३४].२३) अन्तःस्राक्तिषु बलीन् हरन्ति

(४,१०[३४].२४) आपतन्ति यतः


(४,११[३५].१) पुंसवनानि

(४,११[३५].२) रजौद्वासायाः पुंनक्षत्रे

(४,११[३५].३) <येन वेहद्[३.२३.१]> इति बाणं मूर्ध्नि विबृहति बध्नाति

(४,११[३५].४) फालचमसे सरूपवत्साया दुद्घे व्रीहियवौ_अवधाय मूर्छयित्वाध्यण्डे बृहतीपलाशविदर्यौ वा प्रतिनीय पैद्वमिव

(४,११[३५].५) <पर्वताद्दिवो [५.२५.१]>_इत्यागमकृशरमाशयति

(४,११[३५].६) युगतर्द्मना संपातवन्तं द्वितीयम्

(४,११[३५].७) खे लूनान्_च पलाशत्सरून्निवृत्ते निघृष्याधाय शिश्ने ग्रामं प्रविशति

(४,११[३५].८) <शमीमश्वत्थ [६.११.१]> इति मन्त्रोक्ते_अग्निं मथित्वा पुंस्याः सर्पिषि पैद्वमिव

(४,११[३५].९) मधुमन्थे पाययति

(४,११[३५].१०) कृष्णोर्णाभिः परिवेष्ट्या बध्नाति

(४,११[३५].११) <यन्तासि [६.८०.२]>_इति मन्त्रोक्तं बध्नाति

(४,११[३५].१२) <ऋधङ्मन्त्रो [५.१.१]>_इत्येका <यथेयं पृथिवी [६.१७.१४]>_<अच्युता [दृष्टव्यम्‌ सकलपाठमन्त्रसत्कौ.सू.९८.२, आVড়रिश्११.१.११]>_इति गर्भदृंहणानि

(४,११[३५].१३) जम्भगृहीताय प्रथमावर्जं ज्यां त्रिरुद्ग्रथ्य बध्नाति

(४,११[३५].१४) लोष्टानन्वृचं प्राशयति

(४,११[३५].१५) श्यामसिकताभिः शयनं परिकिरति

(४,११[३५].१६) यामिछेद्वीरं जनयेदिति +धातृव्याभिर्(एद्. धातर्॑ दृष्टव्यम्‌ Cअलन्द्, Kल्. ष्छ्र्., प्. ६०) उदरमभिमन्त्रयते

(४,११[३५].१७) <प्रजापतिर्[६.११.३।७.१९.१]> इति प्रजाकामाया उपस्थे जुहोति

(४,११[३५].१८) लोहिताजापिशितानि_आशयति

(४,११[३५].१९) प्रपान्तानि [एद्. व्रप्]

(४,११[३५].२०) <यौ ते माता [८.६.१]>_इति मन्त्रोक्तौ बध्नाति

(४,११[३५].२१) <यथेदं भूम्या अधि [२.३०.१]> <यथा वृक्षं [६.८.१]> <+वाञ्छ मे [६.९.१]> <यथायं वाहो [६.१०२.१]>_इति संस्पृष्टयोर्वृक्षलिबुजयोः शकलावन्तरेषुस्थकराञ्जनकुष्ठमदुघरेष्ममथिततृणमाज्येन संनीय संस्पृशति

(४,११[३५].२२) <उत्तुदस्त्वा [३.२५.१]>_इत्यङ्गुल्या_उपनुदति

(४,११[३५].२३) एकविंशतिं प्राचीनकण्टकानलंकृताननूक्तानादधाति

(४,११[३५].२४) कूदीप्रान्तानि ससूत्राणि

(४,११[३५].२५) नवनीतान्वक्तं कुष्ठं त्रिरह्नः प्रतपति त्रिरात्रे

(४,११[३५].२६) दीर्घोत्पले_अवगृह्य संविशति

(४,११[३५].२७) उष्णोदकं त्रिपादे पत्तः +प्रबध्य_(एद्. प्रबद्धा॑ Bलोओम्fइएल्द्, ष्BE ४२, प्. ३५८, न्. ३]_अङ्गुष्ठाभ्यामर्दयन्_शेते (एद्. मिस्प्रिन्तर्दयञ्छते॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ५१)

(४,११[३५].२८) प्रतिकृतिमावलेखनीं दार्भ्यूषेण भाङ्गज्येन कण्टकशल्यया_उलूकपत्त्रयासितालकाण्डया हृदये विध्यति


(४,१२[३६].१) <सहस्रशृङ्गो [४.५.१]>_इति स्वापनम्

(४,१२[३६].२) उदपात्रेण संपातवता शालां संप्रोक्ष्यापरस्मिन् द्वारपक्षे न्युब्जति

(४,१२[३६].३) एवं नग्नः

(४,१२[३६].४) उलूखलमुत्तरां स्रक्तिं दक्षिणशयनपादं तन्तूनभिमन्त्रयते

(४,१२[३६].५) <अस्थाद्द्यौर्[६.७७.१।६.४४.१]> इति निवेष्टनम्

(४,१२[३६].६) आवेष्टनेन वंशाग्रमवबध्य मध्यमायां बध्नाति

(४,१२[३६].७) शयनपादमुत्पले च

(४,१२[३६].८) आकृष्ते च

(४,१२[३६].९) आकर्षेण तिलान्_जुहोति

(४,१२[३६].१०) <इदं यत्प्रेण्यः [६.८९.१]>_इति शिरःकर्णमभिमन्त्रयते

(४,१२[३६].११) केशान् धारयति

(४,१२[३६].१२) <भगेन मा [६.१२९.१]> <न्यस्तिका [६.१३९.१]>_<इदं खनामि [७.३८.१]>_इति सौवर्चलमोषधिवत्_शुक्लप्रसूनं शिरसि_उपचृत्य ग्रामं प्रविशति

(४,१२[३६].१३) <रथजितां [६.१३०.१]>_इति माषस्मरान्निवपति

(४,१२[३६].१४) शरभृष्टीरादीप्ताः प्रतिदिशमभ्यस्यति_अर्वाच्या आवलेखन्याः

(४,१२[३६].१५) <भगमस्या वर्च [१.१४.१]> इति मालानिष्प्रमन्ददन्तधावनकेशमीशानहताया अनुस्तरण्या वा कोशमुलूखलदरणे त्रिशिले निखनति

(४,१२[३६].१६) मालामुपमथ्यान्वाह

(४,१२[३६].१७) त्रीणि केशमण्डलानि कृष्णसूत्रेन विग्रथ्य त्रिशिले_अश्मोत्तराणि व्यत्यासम्

(४,१२[३६].१८) अथास्यै भगमुत्खनति <यं ते भगं निचख्नुस्त्रिशिले यं चतुःशिले । इदं तमुत्खनामि प्रजया च धनेन च []>_इति

(४,१२[३६].१९) <इमां खनाम्य्[३.१८.१]>_इति बाणापर्णीं लोहिताजाया द्रप्सेन संनीय शयनमनुपरिकिरति

(४,१२[३६].२०) <अभि तेऽधां [३.१८.६ ]>_इत्यधस्तात्पलाशमुपचृतति

(४,१२[३६].२१) <उप तेऽधां [३.१८.६ ]>_इत्युपरि_उपास्यति

(४,१२[३६].२२) कामं विनेष्यमाणो_अपाघेनासंख्याताः शर्कराः परिकिरन् व्रजति

(४,१२[३६].२३) संमृद्नन्_जपति

(४,१२[३६].२४) असंमृद्नन्

(४,१२[३६].२५) <ईर्ष्याया ध्राजिं [६.१८.१]> <जनाद्विश्वजनीनात्[७.४५.१]> <त्वाष्ट्रेणाहं [७.७४.३]>_इति प्रतिजापः प्रदानाभिमर्शनानि

(४,१२[३६].२६) प्रथमेन वक्षणासु मन्त्रोक्तम्

(४,१२[३६].२७) <अग्नेरिव [७.४५.२]>_इति परशुफाण्टम्

(४,१२[३६].२८) <अव ज्यामिव [६.४२.१]>_इति दृष्ट्वाश्मानमादत्ते

(४,१२[३६].२९) द्वितीययाभिनिदधाति

(४,१२[३६].३०) तृतीययाभिनिष्ठीवति

(४,१२[३६].३१) छायायां सज्यं करोति

(४,१२[३६].३२) <अयं दर्भो [६.४३.१]>_इत्योषधिवत्

(४,१२[३६].३३) <अग्ने जातान् [७.३४.१]> इति न वीरं जनयेत्<प्रान्यान् [७.३५.१]> इति न विजायेत_इत्यश्वतरीमूत्रमश्ममण्डलाभ्यां संघृष्य भक्ते_अलंकारे

(४,१२[३६].३४) सीमन्तमन्वीक्षते

(४,१२[३६].३५) <अपि वृश्च [७.९०.१]>_इति जायायै जारमन्वाह

(४,१२[३६].३६) क्लीबपदे बाधकं धनुर्वृश्चति

(४,१२[३६].३७) आशये_अश्मानं प्रहरति

(४,१२[३६].३८) <तृष्टिके [७.११३.१]>_इति बाणापर्णीम्

(४,१२[३६].३९) <आ ते ददे [७.११४.१]>_इति मन्त्रोक्तानि संस्पृशति

(४,१२[३६].४०) अपि चान्वाहापि चान्वाह


(कौ.सू.४ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे चतुर्थोऽध्यायः समाप्तः