गङ्गाष्टकम् (मूलसहितम्)

गङ्गाष्टकम् (मूलसहितम्)
शङ्कराचार्यः
१९१०

॥ श्री ॥

॥ गङ्गाष्टकम् ॥


भगवति भवलीलामौलिमाल तवाम्भ
 कणमणुपरिमाण प्राणिनो य स्पृशन्ति ।
अमरनगरनारीचामरप्राहिणीना
 विगतकलिकलङ्कासङ्कमङ्के लुठन्ति ॥ १ ॥

ब्रह्माण्ड खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
 स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात्स्खलन्ती ।
क्षोणीपृष्टे लुठन्ती दुरितचयचमूनिर्भर भर्त्सयन्ती
 पाथोधिं पूरयन्ती सुरनगरसरित्पावनी न पुनातु ॥२॥

मज्जन्मातङ्गकुम्भत्त्युतमदमदिरामादमत्तालिजाल
 स्नानै सिद्धाङ्गजनाना कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम् ।
साय प्रातर्मुनीना कुशकुसुमचयैश्छिन्नतीरस्थनीर
 पायान्नो गाङ्गमम्भ करिकरमकराक्रान्तरहस्तरङ्गम् ॥

आदावादिपितामहस्य नियमव्यापारपात्रे जल
 पश्चात्पन्नगशायिनो भगवत पादोदक पावनम् ।
भूय शभुजटाविभूषणमणिर्जह्रोमहर्षेरिय
 कन्या कल्मषनाशिनी भगवती भागीरथी पातु माम् ॥

शैलन्द्रादवतारिणी निजजल मज्जज्जनोत्तारिणी
 पारावारविहारिणी भवभयश्रणीसमुत्सारिणी।
शषाङ्गैरनुकारिणी हरशिरोवल्लीदलाकारिणी
 काशीप्रान्तविहारिणी विजयत गङ्गा मनोहारिणी ॥५॥

कुतो वीची वीचिस्तव यदि गता लोचनपथ
 त्वमापीता पीताम्बरपुरनिवास वितरसि ।
स्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृता
 तदा मात शान्तक्रतवपदलाभाऽप्यतिलधु ।। ६ ।।

भगवति तव तीरे नीरमात्राशनोऽह
 विगतविषयतृष्ण कृष्णमाराधयामि ।
सकलकलुषभङ्गे स्वर्गसोपानसङ्गे
 सरलतरतरङ्गे देवि गङ्गे प्रसीद ॥ ७ ॥

मातर्जाह्रवि शभुसङ्गामिलिते मौलौ निधाया जलि
 स्वत्तीरे वपुषोऽवमानसमये नारायणाष्ट्रिद्वयम ।
मानन्द स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
 भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥ ८॥

गङ्गाष्टकमिद पुण्य
 य पठेत्प्रयतो नर ।
सर्वपापविनिर्मुको
 विष्णुलोक स गच्छति ।। ९ ॥

इति श्रीमत्परमहसपरिव्राजकाचार्यस्य
श्रीगोविदभगवत्पूज्यपादशिष्यस्य
श्रामच्छकरभगवत कृती
गङ्गाष्टक सपूर्णम् ॥