गणपत्यथर्वशीर्षम्

(गणपती अथर्वशीर्ष इत्यस्मात् पुनर्निर्दिष्टम्)

॥ श्री गणपत्यथर्वशीर्ष ॥
॥ शान्ति पाठ ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ तन्मामवतु तद् वक्तारमवतु अवतु माम् अवतु वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥

॥ उपनिषत् ॥

हरिः ॐ नमस्ते गणपतये ।

त्वमेव प्रत्यक्षं तत्त्वमसि ॥
त्वमेव केवलं कर्ताऽसि ।
त्वमेव केवलं धर्ताऽसि ॥
त्वमेव केवलं हर्ताऽसि ।
त्वमेव सर्वं खल्विदं ब्रह्मासि ॥
त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥

॥ स्वरूप तत्त्व ॥

ऋतं वच्मि (वदिष्यामि) ॥
सत्यं वच्मि (वदिष्यामि) ॥ २ ॥

अव त्वं माम् ।
अव वक्तारम् ॥
अव श्रोतारम् ।
अव दातारम् ॥
अव धातारम् ।
अवानूचानमव शिष्यम् ॥
अव पश्चात्तात् ।
अव पुरस्तात् ॥
अवोत्तरात्तात् ।
अव दक्षिणात्तात् ॥
अव चोर्ध्वात्तात् ।
अवाधरात्तात् ॥
सर्वतो मां पाहि पाहि समन्तात् ॥ ३ ॥

त्वं वाङ्ग्मयस्त्वं चिन्मयः ।
त्वमानन्दमयस्त्वं ब्रह्ममयः ॥
त्वं सच्चिदानन्दाद्वितीयोऽसि ।
त्वं प्रत्यक्षं ब्रह्मासि ॥
त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४ ॥

सर्वं जगदिदं त्वत्तो जायते ।
सर्वं जगदिदं त्वत्तस्तिष्ठति ॥
सर्वं जगदिदं त्वयि लयमेष्यति ।
सर्वं जगदिदं त्वयि प्रत्येति ॥
त्वं भूमिरापोऽनलोऽनिलो नभः ॥
त्वं चत्वारि वाक्पदानि ॥ ५ ॥

त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ।
त्वं देहत्रयातीतः ॥
त्वं कालत्रयातीतः ।
त्वं मूलाधारः स्थिथोऽसि नित्यम् ॥
त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायन्ति नित्यम् ॥
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम् ॥ ६ ॥

॥ गणेश मन्त्र ॥

गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् ।
अनुस्वारः परतरः ॥
अर्धेन्दुलसितम् ।
तारेण ऋद्धम् ॥
एतत्तव मनुस्वरूपम् ।
गकारः पूर्वरूपम् ॥
अकारो मध्यमरूपम् ।
अनुस्वारश्चान्त्यरूपम् ॥
बिन्दुरुत्तररूपम् ।
नादः सन्धानम् ॥
संहितासन्धिः ।
सैषा गणेशविद्या ॥
गणकऋषिः ।
निचृद्गायत्रीच्छन्दः ॥
गणपतिर्देवता ॥
ॐ गं गणपतये नमः ॥ ७ ॥

॥ गणेश गायात्री ॥

एकदन्ताय विद्महे ।
वक्रतुण्डाय धीमहि ॥
तन्नो दन्तिः प्रचोदयात् ॥ ८ ॥

॥ गणेश रूप ॥

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ॥
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥

॥ अष्ट नाम गणपति ॥

नमो व्रातपतये ।
नमो गणपतये ॥
नमः प्रमथपतये ।
नमस्तेऽस्तु लम्बोदरायैकदन्ताय ॥
विघ्ननाशिने शिवसुताय ।
श्रीवरदमूर्तये नमो नमः ॥ १० ॥

॥ फलश्रुति ॥

एतदथर्वशीर्षं योऽधीते ।
स ब्रह्मभूयाय कल्पते ॥
स सर्वतः सुखमेधते ।
स सर्व विघ्नैर्नबाध्यते ॥
स पञ्चमहापापात्प्रमुच्यते ।
सायमधीयानो दिवसकृतं पापं नाशयति ॥
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायम्प्रातः प्रयुञ्जानो अपापो भवति ॥
सर्वत्राधीयानोऽपविघ्नो भवति ।
धर्मार्थकाममोक्षं च विन्दति ॥
इदमथर्वशीर्षमशिष्याय न देयम् ।
यो यदि मोहाद्दास्यति स पापीयान् भवति ॥
सहस्रावर्तनात् यं यं काममधीते तं तमनेन साधयेत् ॥ ११ ॥

अनेन गणपतिमभिषिञ्चति स वाग्मी भवति ॥
चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।
स यशोवान् भवति ।
इत्यथर्वणवाक्यम् ॥
ब्रह्माद्याचरणं विद्यात् न बिभेति कदाचनेति ॥ १२ ॥

यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति ।
यो लाजैर्यजति स यशोवान् भवति ॥
स मेधावान् भवति ।
यो मोदकसहस्रेण यजति ॥
स वाञ्छितफलमवाप्नोति ।
यः साज्यसमिद्भिर्यजति ॥
स सर्वं लभते स सर्वं लभते ॥ १३ ॥

अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ।
सूर्यगृहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति ॥
महाविघ्नात्प्रमुच्यते ।
महादोषात्प्रमुच्यते ॥
महापापात् प्रमुच्यते ।
स सर्वविद्भवति स सर्वविद्भवति ॥
य एवं वेद इत्युपनिषत् ॥ १४ ॥

॥ शान्ति मन्त्र ॥

ॐ सहनाववतु ।
सहनौभुनक्तु ॥
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ॥

"https://sa.wikisource.org/w/index.php?title=गणपत्यथर्वशीर्षम्&oldid=211232" इत्यस्माद् प्रतिप्राप्तम्