गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् ||
अनुस्वारः परतरः ||अर्धेन्दुलसितम् ||तारेण ऋद्धम् ||
एतत्तव मनुस्वरूपम् ||गकारः पूर्वरूपम् ||
अकारो मध्यमरूपम् ||अनुस्वारश्चान्त्यरूपम् ||
बिन्दुरुत्तररूपम् ||नादः संधानम् ||
संहितासंधिः ||सैषा गणेशविद्या ||
गणकऋषिः ||निचृद्गायत्रीच्छंदः ||
गणपतिर्देवता ||ॐ गं गणपतये नमः ||७||
||गणेश गायत्री ||
एकदंताय विद्महे | वक्रतुण्डाय धीमहि ||
तन्नो दंतिः प्रचोदयात् ||८||
               ||गणेश रूप ||
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ||
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ||
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ||
रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ||
    भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ||
    आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ||
    एवं ध्यायति यो नित्यं स योगी योगिनां वरः ||९||
               ||अष्ट नाम गणपति ||
नमो व्रातपतये | नमो गणपतये | नमः प्रमथपतये |
नमस्तेऽस्तु लंबोदरायैकदंताय |
विघ्ननाशिने शिवसुताय | श्रीवरदमूर्तये नमो नमः ||१०||
               ||फलश्रुति ||
एतदथर्वशीर्षं योऽधीते ||स ब्रह्मभूयाय कल्पते ||
स सर्वतः सुखमेधते ||स सर्व विघ्नैर्नबाध्यते ||
     स पंचमहापापात्प्रमुच्यते ||
सायमधीयानो दिवसकृतं पापं नाशयति ||
प्रातरधीयानो रात्रिकृतं पापं नाशयति ||
     सायंप्रातः प्रयुंजानो अपापो भवति ||
     सर्वत्राधीयानोऽपविघ्नो भवति ||
     धर्मार्थकाममोक्षं च विंदति ||
     इदमथर्वशीर्षमशिष्याय न देयम् ||
     यो यदि मोहाद्दास्यति स पापीयान् भवति
     सहस्रावर्तनात् यं यं काममधीते
     तं तमनेन साधयेत् ||११||
अनेन गणपतिमभिषिंचति स वाग्मी भवति ||
चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति |
स यशोवान् भवति ||
इत्यथर्वणवाक्यम् ||ब्रह्माद्याचरणं विद्यात्
     न बिभेति कदाचनेति ||१२||
यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति ||
यो लाजैर्यजति स यशोवान् भवति ||
स मेधावान् भवति ||
यो मोदकसहस्रेण यजति
    स वाञ्छितफलमवाप्नोति ||
यः साज्यसमिद्भिर्यजति
    स सर्वं लभते स सर्वं लभते ||१३||
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा
सूर्यवर्चस्वी भवति ||
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ
वा जप्त्वा सिद्धमंत्रो भवति ||
महाविघ्नात्प्रमुच्यते ||महादोषात्प्रमुच्यते ||
महापापात् प्रमुच्यते ||
स सर्वविद्भवति स सर्वविद्भवति ||
य एवं वेद इत्युपनिषत् ||१४||

"https://sa.wikisource.org/w/index.php?title=गणेशमन्त्रः&oldid=40984" इत्यस्माद् प्रतिप्राप्तम्