गरुडपुराणम्/आचारकाण्डः/अध्यायः २२

← आचारकाण्डः, अध्यायः २१ गरुडपुराणम्
अध्यायः २२
वेदव्यासः
आचारकाण्डः, अध्यायः २३ →

।।सूत उवाच ।।
शिवार्चनं प्रवक्ष्यामि भक्तिमुक्तिकरं परम् ।।
शान्तं सर्वगतं शून्यं मात्राद्वादशके स्थितम् ।। 22.1 ।।

पञ्च वक्त्राणि ह्रस्वानि दीर्घाण्यंगानि बिन्दुना ।।
सविसर्गं वदेदस्त्रं शिव ऊर्घ्वं तथा पुनः ।। 22.2 ।।

षष्ठेनाधो महामन्त्रो हौमित्येवाखिलार्थदः ।।
हस्ताभ्यां संस्पृशेत्पादावूर्ध्वं पादान्तमस्तकम् ।। 22.3 ।।

महामुद्रा हि सर्वेषां करांगन्यासमाचरेत् ।।
तालहस्तेन पृष्ठं च अस्त्रमन्त्रेण शोधयेत् ।। 22.4 ।।

कनिष्ठामादितः कृत्वा तर्जन्यंगानि विन्यसेत् ।।
पूजनं संप्रवक्ष्यामि कर्णिकायां हृदम्बुजे ।। 22.5 ।।

धर्मं ज्ञानं च वैराग्यमैश्वर्य्यादि हृदार्चयेत् ।।
आवाहनं स्थापनं च पाद्यमर्घ्यं हृदार्पयेत् ।। 22.6 ।।

आचामं स्नपनं पूजामेकाधारणतुल्यकाम् ? ।।
अग्निकार्य्यविधिं वक्ष्ये अस्त्रेणोल्लेखनं चरेत् ।। 22.7 ।।

वर्म्मणाभ्युक्षणं कार्य्यं शक्तिन्यासं हृदा चरेत् ।।
हृदि वा शक्तिगर्त्ते च प्रक्षिपेज्जातवेदसम् ।। 22.8 ।।

गर्भाधानादिकं कृत्वा निष्कृतिं चास्य पश्चिमाम् ।।
हृदा कृत्वा सर्वकर्म्म शिवं सांगं तु होमयेत् ।। 22.9 ।।

पूजयेन्मण्डले शम्भुं पद्मगर्भे गवांकितम् ।।
चतुः षष्ट्यन्तमष्टादि स्वाक्षि खाद्यादिमण्डलम् ।। 22.10 ।।

खाक्षीन्द्रसूर्य्यगं सर्वखादिवेदेन्दु (देवेन्दु) वर्त्तनम् ।।
आग्नेय्यां कारयेत्कुण्डमर्द्धचन्द्रनिभं शुभम् ।। 22.11 ।।

अग्निशास्त्र परायुस्थो त्दृदयादिगणोच्यते ।।
अस्त्रं दिशा सुपद्मस्य कर्णिकायां सदाशिवः ।। 22.12 ।।

दीक्षां वक्ष्ये पञ्चतत्त्वे स्थितां भूम्यादिकां परे ।।
निवृत्तिर्भूप्रतिष्ठाद्यैर्विद्याग्निः शान्तिवन्निजः ।। 22.13

शान्त्यतीतं भवेद्धोम तत्परं शान्तमव्ययम् ।।
एकैकस्य शतं होमित्येवं पंच होमयेत् ।। 22.14 ।।

पश्चात्पूर्णाहुतिं दत्त्वा प्रा(प्र)सादेन शिवं स्मरेत् ।।
प्रायश्चित्तविशुद्ध्यर्थमेकैकाष्टाहुतिं क्रमात् ।। 22.15 ।।

होमयेदस्त्रबीजेन एवं दीक्षां समाप्येत् ।।
यजनव्यतिरेकेण गोप्यं संस्कारमुत्तमम् ।। 22.16 ।।

एवं संस्कारशुद्धस्य शिवत्वं जायते ध्रुवम् ।। 22.17 ।।

।।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवार्चनप्रकारो नाम द्वाविंशोऽध्यायः ।। 22 ।।