गरुडपुराणम्/आचारकाण्डः/अध्यायः २४

← आचारकाण्डः, अध्यायः २३ गरुडपुराणम्
अध्यायः २४
वेदव्यासः
आचारकाण्डः, अध्यायः २५ →

।।सूत उवाच ।।
वक्ष्ये गणादिकाः पूजाः सर्वदा स्वर्गदाः पराः ।।
गणासनं गणमूर्त्तिं गणाधिपतिमर्च्चयेत् ।। 24.1 ।।

गामादिहृदयाद्यंगं दुर्गाया गुरुपादुकाः ।।
दुर्गासनं च तन्मूर्त्तिं ह्रीं दुर्गे रक्षणीति च ।। 24.2 ।।

ह्रृदादिकं नव शक्त्यो रुद्रचण्डा प्रचण्डया ।।
चण्डोग्रा चण्डनायिका चण्डा चण्डवती क्रमात् ।। 24.3 ।।

चण्‍रूपा चण्डिकाख्या दुर्गेदुर्गेऽथ रक्षिणि ।।
वज्रखड्गादिका मुद्राः शिवाद्या वह्निदेशतः ।। 24.4 ।।

सदाशिवमहाप्रेतपद्मासनमथापि वा ।।
ऐं क्लीं (ह्रीं) सौस्त्रिपुरायै नमः ।।
ॐ ह्रां ह्रीं क्षें क्षैं स्त्रीं स्कीं रों स्फें स्फीं शां पद्मासनं च मूर्त्तिं च त्रिपुराह्रृदयादिकम् ।। 24.5 ।।

पीठाम्बुजे तु ब्राहयादीर्ब्रह्माणी च महेश्वरी ।।
कौमारी वैष्णवी पूज्या वाराही चेन्द्रदेवता ।। 24.6 ।।

चामुण्डा चण्डिका पूज्या भैरवाख्यांस्ततो यजेत् ।।
असितांगोरुरुश्चण्डः क्रोध उन्मत्तभैरवः ।। 24.7 ।।

कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः ।।
रतिः प्रीतिः कामदेवः पञ्च बाणाश्च योगिनी ।। 24.8 ।।

वटुकं दुर्गया विघ्नराजो गुरुश्च क्षेत्रपः ।।
पद्मगर्भे मण्डले च त्रिकोणे चिन्तयेद्धृदि ।। 24.9 ।।

शुक्लां वरदाक्षसूत्रपुस्ताभयसमन्विताम् ।।
लक्षजप्याच्च होमाच्च त्रिपुरा सिद्धिदा भवेत् ।। 24.10 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्रिपुरादिपूजानिरूपणं नम् चतुर्विशोऽध्यायः ।। 24 ।।