गरुडपुराणम्/आचारकाण्डः/अध्यायः ५०

← आचारकाण्डः, अध्यायः ४९ गरुडपुराणम्
अध्यायः ५०
वेदव्यासः
आचारकाण्डः, अध्यायः ५१ →

।।ब्रह्मोवाच ।।
अहन्यहनि यः कुर्य्यात्क्रियां स ज्ञानमाप्नुयात् ।।
ब्राह्मे मुहूर्त्ते चोत्थाय धर्ममर्थं च चिन्तयेत् ।। 50.1 ।।

चिन्तयेद्धृदि पद्मस्थमानन्दमजरं हरिम् ।।
उषः काले तु संप्राप्ते कृत्वा चावश्यकं बुधः ।। 50.2 ।।

स्त्रायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि ।।
प्रतः स्नानेन पूर्यते येऽपि पापकृतो जनाः ।। 50.3 ।।

तस्मात्सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् ।।
प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं हि तत् ।। 50.4 ।।

सुखात्सुप्तस्य सततं लालाद्याः संस्त्रवन्ति हि ।।
अतो नैवाचरेत्कर्माण्यकृत्वा स्नानमादितः ।। 50.5 ।।

अलक्ष्मीः कालकर्णो च दुः स्वप्नं दुर्विचिन्तितम् ।।
प्रतः स्नानेन पापानि धूयन्ते नात्र संशयः ।। 50.6 ।।

न च स्नानं विना पुंसां प्राशस्त्यं कर्म संस्मृतम् ।।
होमे जप्ये विशेषेण तस्मात्स्नानं समाचरेत् ।। 50.7 ।।

अशक्तावशिरस्कं तु स्नानमस्य विधीयते ।।
आर्द्रेण वाससा वापि मार्जनं कायिकं स्मृतम् ।। 50.8 ।।

ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च ।।
वारुणं यौगिकं तद्वत्षडङ्गं स्नानमाचरेत् ।। 50.9 ।।

ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः ।।
आग्रेयं भस्मनाऽऽपादमस्तकाद्देहधूननम् ।। 50.10 ।।

गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् ।।
यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते ।। 50.11 ।।

वारुणं चावगाहं च मानसं त्वात्मवेदनम् ।।
यौगिकं स्नानमाख्यातं योगेन हरिचिन्तनम् ।। 50.12 ।।

आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः ।।
क्षीरवृक्षसमुद्भूतं मालतीसम्भवं शुभम् ।। 50.13 ।।

अपामार्गं च विल्वं च करवीरं च धावने ।।
उदङ्मुखः प्राङ्मुखो वा भक्षयेद्दन्तधावनम् ।। 50.14 ।।

प्रक्षाल्य भुक्त्वा तज्जह्याच्छुचौ देशे समाहितः ।।
स्नात्वा सन्तर्पयेद्देवानृषीन्पितृगणांस्तथा ।। 50.15 ।।

आचम्य विधिवन्नित्यं पुनराचम्य वाग्यतः ।।
संमार्ज्य मन्त्रै रात्मानं कुशैः सोदकबिन्दुभिः ।। 50.16

आपोहिष्ठाव्याहृतिभिः सावित्र्या वारुणैः शुभैः ।।
ॐकारव्याहृतियुतां गायत्त्रीं वेदमातरम् ।। 50.17 ।।

जप्त्वा जलाञ्जलिं दद्याद्भारस्करं प्रति तन्मनाः ।।
प्राक्कूलेषु ततः स्थित्वा दर्भेषु सुसमाहितः ।। 50.18 ।।

प्राणायामं ततः कृत्वा ध्यायेत्सन्ध्यामिति श्रुतिः ।।
या सन्ध्या सा जगत्सूतिर्मायातीता हि निष्कला ।। 50.19 ।।

ऐश्वरी केवला शक्तिस्तत्त्वत्रयसमुद्भवा ।।
ध्यात्वा रक्तां सितां कृष्णां गायत्त्रीं वै जपेद्वुधः ।। 50.20 ।।

प्राङ्‌मुखः सततं विप्रः सन्ध्योपासनमाचरेत् ।।
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।। 50.21 ।।

यदन्यत्कुरुते किञ्चिन्न तस्य फलभाग्भवेत् ।।
अनन्यचेतसः सन्तो ब्राह्मणा वेदपारगाः ।। 50.22 ।।

उपास्य विधिवत्सन्ध्यां प्राप्ताः पूर्वपरां गतिम् ।।
योऽन्यत्र कुरुते यत्नं धर्म कार्य्ये द्विजोत्तमः ।। 50.23 ।।

विहाय सन्ध्याप्रणतिं स याति नरकायुतम् ।।
तस्मात्सर्वप्रयत्नेन सन्ध्योपासनमाचरेत् ।। 50.24 ।।

उपासितो भवेत्तेन देवो योगतनुः परः ।।
सहस्त्रपरमां नित्यां शतमध्यां दशावराम् ।। 50.25 ।।

गायत्त्रीं वै जपेद्विद्वान्प्राङ्‌मुखः प्रयतः शुचिः ।।
अथोपतिष्ठेदादित्यमुदयस्थं समाहितः ।। 50.26 ।।

मन्त्रैस्तु विविधैः सारैः ऋग्‌यजुःसामसंज्ञितैः ।।
उपस्थाय महायोगं देवदेवं दिवाकरम् ।। 50.27 ।।

कुर्वीत प्रणतिं भूमौ मूर्धानमभिमन्त्रितः ।।
ॐ खखोल्काय शान्ताय कारणत्रयहेतवे ।। 50.28 ।।

निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ।।
त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ।। 50.29 ।।

भूर्भुवः स्वस्त्वमोङ्कारः सर्वो रुद्रः सनातनः ।।
एतद्वै सूर्यहृदयं जप्त्वा स्तवनमुत्तमम् ।। 50.30 ।।

प्रातः काले च मध्याह्ने नमस्कुर्य्याद्दिवाकरम् ।।
अथागम्य गृहं विप्रः (पश्चात्) समाचम्य यथाविधि ।। 50.31 ।।

प्रज्वाल्य वह्निं विधिवज्जुहुयाज्जातवेदसम् ।।
ऋत्विक् पुत्रोऽथ पत्नी वा शिष्यो वापि सहोदरः ।। 50.32 ।।

प्राप्यानुज्ञां विशेषेण जुहुयाद्वा यथाविधि ।।
विना म (त) न्त्रेण यत्कर्म नामुत्रेह फलप्रदम् ।। 50.33 ।।

दैवतानि नमस्कुर्य्यादुपहारान्निवेदयेत् ।।
गुरुं चैवाप्युपासीत हितं चास्य समाचरेत् ।। 50.34 ।।

वेदाभ्यासं ततः कुर्य्यात्प्रयत्नाच्छक्तितो द्विजः ।।
जपेद्वाध्यापयेच्छिष्यान्धारयेद्वै विचारयेत् ।। 50.35 ।।

अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तमः ।।
वैदिकांश्चैव निगमान्वेदाङ्गानि च सर्वशः ।। 50.36 ।।

उपयादीश्वरं चैव योगक्षेमप्रसिद्धये ।।
साधयेद्विविधानर्थान्कुटुम्बार्थं ततो द्विजः ।। 50.37 ।।

ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् ।।
पुष्पाक्षतांस्तिलकुशान् गोमयं शुद्धमेव च ।। 50.38 ।।

नदीषु देवखातेषु तडागेषु सरः सु च ।।
स्नानं समाचरेन्नैव परकीये कदाचन ।। 50.39 ।।

पञ्च पिण्डाननुद्धृत्य स्नानं दुष्यन्ति नित्यशः ।।
मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि ।। 50.40 ।।

अधश्च तिसृभिः क्षाल्यं पादौ षट्‌भिस्तथैव च ।।
मृत्तिका च समुद्दिष्टा वृद्धामलकमात्रिका ।। 50.41 ।।

गोमयस्य प्रमाणं तु तेनाङ्गं लेपयेत्ततः ।।
प्रक्षाल्याचम्य विधिवत्ततः स्नायात्समाहितः ।। 50.42 ।।

लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः ।।
अभिमन्त्र्य जलं मन्त्रैरालिङ्गैर्वारुणैः शुभैः ।। 50.43 ।।

स्नानकाले स्मरेद्विष्णमापो नारायणो यतः ।।
प्रेक्ष्य ॐकारमादित्यं त्रिर्निमज्जेज्जलाशये ।। 50.44 ।।

आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् ।।
अंतश्चरसि भूतेषु गुहायां विश्वतोमुखः ।। 50.45 ।।

त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम् ।।
द्रुपदां वा त्रिरभ्यस्येव्द्याहृतिप्रणवान्विताम् ।। 50.46 ।।

सावित्रीं वा जपे द्विद्वांस्तथा चैवाघमर्षणम् ।।
ततः संमार्जनं कुर्य्यादापोहिष्ठामयोभुवः ।। 50.47 ।।

इदमापः प्रवहतव्याहृतिभिस्तथैव च ।।
ततोऽभिमन्त्रितं तोयमापो हिष्ठादिमन्त्रकैः ।। 50.48 ।।

अन्तर्जलमवाङ्‌मग्नो जपेत्त्रिरघमर्षणम् ।।
द्रुपदां वाथ सावित्री तद्विष्णोः परमं पदम् ।। 50.49 ।।

आवर्त्तयेद्वा प्रणवं देवदेवं रमरेद्धरिम् ।।
आपः पाणौ समादाय जप्त्वा वै मार्जने कृते ।। 50.50 ।।

विन्यस्य मूर्ध्नि तत्तोयं मुच्यते सर्वपातकैः ।।
सन्ध्यामुपास्य चाचम्य संस्मरेन्नित्यमीश्वरम् ।। 50.51 ।।

अथोपतिष्ठेदादित्यमूर्द्ध्वपुष्पान्विताञ्जलिम् ।।
प्रक्षिप्यालोकयेद्देवमुदयंतं न शक्यते ।। 50.52 ।।

उदुत्यं चित्रमित्येवं तच्चक्षुरिति मन्त्रतः ।।
हंसः शुचिषदेतेन सावित्र्या च विशेषतः ।। 50.53 ।।

अन्यैः सौरैर्वैदिकैश्च गायत्त्रीं च ततो जपेत् ।।
मन्त्रांश्च विविधान्पश्चात्प्राक्कूले च कुशासने ।। 50.54 ।।

तिष्ठंश्च वीक्ष्यमाणोऽर्कं जपं कुर्य्यात्समाहितः ।।
स्फटिकाब्जाक्षरुद्राक्षैः पुत्रजीवसमुद्भवैः ।। 50.55 ।।

कर्त्तव्या त्वक्षाला स्यादन्तरा तत्र सा स्मृता ।।
यदि स्यात्क्लिन्नवासा वै वारिमध्यगतश्चरेत् ।। 50.56 ।।

अन्यथा च शुचौ भूम्यां दर्भेषु च समाहितः ।।
प्रदक्षिणं समावृत्य नमस्कृत्य ततः क्षितौ ।। 50.57 ।।

आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् ।।
ततः सन्तर्पयेद्देवानृषीन्पितृगणांस्तथा ।। 50.58 ।।

आदावोङ्कारमुच्चार्य्य नमोऽन्ते तर्पयामि च ।।
देवान्ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ।। 50.59 ।।

पितॄन्देवान्मुनीन् भक्त्या स्वसूत्रोक्तविधानतः ।। 50.60 ।।

देवर्षोंस्तर्पयेद्धीमानुदकाञ्जलिभिः पितॄन् ।।
यज्ञोपवीती देवानां निवीती ऋषितर्पणे ।। 50.61 ।।

प्राचीनावीती पित्र्ये तु तेन तीर्थेन भारत ।।
निष्पीड्य स्नानवस्त्रं वै समाचम्य च वाग्यतः ।। 50.62 ।।

स्वैर्मन्त्रैरर्चयेद्देवान्पुष्पैः पत्रैस्तथाम्बुभिः ।।
ब्रह्माणं शंकरं सूर्य्यं तथैव मधुसूदनम् ।। 50.63 ।।

अन्यांश्चाभिमतान्देवान् भक्त्या चाक्रोधनो हरः ! ।।
प्रदद्याद्वाथ पुष्पादि सूक्तेन पुरुषेण तु ।। 50.64 ।।

आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः ।।
ध्यात्वा प्रणवपूर्वं वै देवं वारिसमाहितः ।। 50.65 ।।

नमस्कारेण पुष्पाणि विन्यसेद्वै पृथक्‌ पृथक् ।।
नर्तेह्याराधनात्पुण्यं विद्यते कर्म वैदिकम् ।। 50.66 ।।

तस्मात्तत्रादिमध्यान्ते चेतसा धारयेद्धरिम् ।।
तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु ।। 50.67 ।।

निवेदयेच्च आत्मानं विष्णवेऽमलतेजसे ।।
तदाध्यात्ममनाः शान्तस्तद्विष्णोरिति मन्त्रतः ।। 50.68 ।।

अप्रेते सशिरा वेतियजेत्वा पुष्पके हरिम् ।।
देवयज्ञं भूतयज्ञं पितृयज्ञं तथैव च ।।
मानुषं ब्रह्मयज्ञं च पञ्च यज्ञान्समाचरेत् ।। 50.69 ।।

यदि स्यात्तर्पणादर्वाग्ब्रह्मयज्ञं कुतो भवेत् ।।
कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ।। 50.70 ।।

वैश्वदेवस्तु कर्त्तव्यो देवयज्ञः स तु स्मृतः ।।
भूतयज्ञः स वै ज्ञेयो भूतेभ्यो यस्त्वयं बलिः ।। 50.71 ।।

श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च ।।
दद्याद्भूमौ बहिस्त्वन्नं पक्षिभ्यश्च द्विजोत्तमः ।। 50.72 ।।

एकं तु भोजयेद्विप्रं पितॄनुद्दिश्य सत्तमाः ।।
नित्यश्राद्धं तदुद्दिश्य पितृयज्ञो गतिप्रदः ।। 50.73 ।।

उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः ।।
वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत् ।। 50.74 ।।

पूजयेदतिथिं नित्यं नमस्येदर्चयोद्द्विजम् ।।
मनोवाक्कर्मभिः शान्तं स्वागतैः स्वगृहं ततः ।। 50.75 ।।

भिक्षामाहुर्ग्रासमात्रमन्नं तत्स्याच्चतुर्गुणम् ।।
पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते ।। 50.76 ।।

गोदोहमात्रकालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् ।।
अभ्यागतान्यथाशक्ति पूजयेदतिथिं तथा ।। 50.77 ।।

भिक्षां वै भिक्षवे दद्याद्विधिवद्ब्रह्यचारिणे ।।
दद्यादन्नं यथाशक्ति अर्थिभ्यो लोभवर्जितः ।। 50.78 ।।

भुञ्जति बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् ।।
अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमः ।। 50.79 ।।

भुञ्जते चेत्स मूढात्मा तिर्य्यग्योनिं च गच्छति ।।
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षमाः ।। 50.80 ।।

नाशयन्त्याशु पापानि देवानामर्चनं तथा ।।
यो मोहादथ वालस्यादकृत्वा देवतार्चनम् ।। 50.81 ।।

भुङ्‌क्ते स याति नरकान्त्सूंकरेष्वेव जायते ।।
अशौचं संप्रवक्ष्यामि अशुचिः पातकी सदा ।। 50.82 ।।

अशौचं चैव संसर्गाच्छुद्धिः संसर्गवर्जनात् ।।
दशाहं प्राहुराशौचं सर्वेविप्रा विपश्चितः ।। 50.83 ।।

मृतेषु वाथ जातेषु ब्राह्मणानां द्विजोत्तम ।।
आदन्तजननात् सद्य आचूडादेकरात्रकम् ।। 50.84 ।।

त्रिरात्रमौपनयनाद्दशरात्रमतः परम् ।।
क्षत्त्रियो द्वादशहेन दशभिः पञ्चभिर्विशः ।। 50.85 ।।

शुध्येन्मासेन वै शूद्रो यतीनां नास्ति पातकम् ।।
रात्रिभिर्मासतुल्याभिर्गर्भस्त्रावेषु शौचकम् ।। 50.86 ।।

इति गारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नित्यकर्माशौचयोर्निरूपणं नाम पञ्चाशत्तमोऽध्यायः ।। 50 ।।