गरुडपुराणम्/आचारकाण्डः/अध्यायः ५८

← आचारकाण्डः, अध्यायः ५७ गरुडपुराणम्
अध्यायः ५८
वेदव्यासः
आचारकाण्डः, अध्यायः ५९ →

               ॥हरिरुवाच ॥
वक्ष्ये प्रमाणसंस्थाने सूर्य्यादीनां श्रृणुष्व मे ॥
योजानानां सहस्त्राणि भास्करस्य रथो नव ॥ 58.1 ॥

ईशादण्डस्तथैवास्य द्विगुणो वृषभध्वज ॥
सार्द्धकोटिस्तथा सप्त नियुतान्यधिकानि च ॥ 58.2 ॥

योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥
त्रिनाभिमति पञ्चारे षण्नेमिन्यक्षयात्मके ॥ 58.3 ॥

संवत्सरमये कृत्स्नं कालचक्रं प्रतिष्ठितम् ॥
चत्वारिंशत्सहस्त्राणि द्वितीयोऽक्षो विवस्वतः ॥ 58.4 ॥

पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य वृषध्वज ॥
अक्षप्रमाणमुभयोः प्रमाणं तु युगार्द्धयोः ॥ 58.5 ॥

ह्रस्वोऽक्षस्तद्युगार्द्धेन ध्रुवाधारे रथस्य वै ॥
द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ॥ 58.6 ॥

गायत्त्री सबृहत्युष्णिग्जगतीत्रिष्टुबेव च ॥
अनुष्टुप्पङ्क्तिरित्युक्ताश्छन्दांसि हरयो रवेः ॥ 58.7 ॥

धाता क्रतुस्थला चैव पुलस्त्यो वासुकिस्तथा ॥
रथकृद्ग्रामणीर्हेतिस्तुम्बुरुश्चैत्रमासके ॥ 58.8 ॥

अर्य्यमा पुलहश्चैव रथौजाः पुञ्जिकस्थला ॥
प्रहेतिः कच्छनीरश्च नारदश्चैव माधवे ॥ 58.9 ॥

मित्रोऽत्रिस्तक्षको रक्षः पौरुषेयोऽथ मेनका ॥
हाहा रथस्वनश्चैव ज्येष्ठे भानो रथे स्थिताः ॥ 58.10 ॥

वरुणो वसिष्ठो रम्भा सहजन्या कुहुर्बुधः ॥
रथचित्रस्तथा शुक्रो वसन्त्याषाढसंज्ञिते ॥। 58.11 ॥

इन्द्रो विश्वावसुः स्त्रोत(श्रोत्र) एलापत्रस्तथाङ्गिराः ॥
प्रम्लोचा च नभस्येते सर्पाश्चार्के तु सन्ति वै ॥ 58.12 ॥

विवस्वानुग्रसेनश्च भृगुरापूरणस्तथा ॥
अनुम्लोचाशङ्खपालौ व्याघ्रो भाद्रपदे तथा ॥ 58.13 ॥

पूषा च सुरुचिर्धाता गौतमोऽथ धनञ्जयः ॥
सुषेणोऽन्यो धृताची च वसन्त्याश्वयुजे रवौ ॥ 58.14 ॥

विश्वावसुर्भरद्वाजः पर्जन्यैरावतौ तदा ॥
विश्वाची सेनजिच्चापः (पि) कार्त्तिके चाधिकारिणः ॥ 58.15 ॥

अंशुश्च काश्यपस्तार्क्ष्यो महापद्मस्तथोर्वशी ॥
चित्रसेनस्तथा विद्युन्मार्गशीर्षाधिकारिणः ॥ 58.16 ॥

क्रतुर्भर्गस्तथोर्णायुः स्फूर्जः कर्कोटकस्तथा ॥
अरिष्टनेमिश्चैवान्या पूर्वचित्तिवर्रात्सराः ॥
पौषमासे वसन्त्येते सप्त भास्करमण्डले ॥ 58.17 ॥

त्वष्टाथ जमदग्निश्च कम्बलोऽथ तिलोत्तमा ॥
ब्रह्मापेतोऽथ ऋतजिद्धृतराष्ट्रश्च सप्तमः ॥
माघमासे वसन्त्येते सप्त भास्करमण्डले ॥ 58.18 ॥

विष्णुरश्वतरो रम्भा सूर्य्यवर्च्चाश्च सत्यजित् ॥
विश्वामित्रस्तथा रक्षो यज्ञापेतो हि फाल्गुने ॥ 58.19 ॥

सवितुर्मण्डले ब्रह्मन्विष्णुशक्त्युपबृंहिताः ॥
स्तुवन्ति मुनयः सूर्य्यं गन्धर्वैर्गोयते पुरः ॥ 58.20 ॥

नृत्यन्त्योऽप्सरसो यान्ति सूर्य्यस्यानुनिशाचराः ॥
वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः ॥ 58.21 ॥

बालखिल्यास्तथैवैनं परिवार्य्य समासते ॥
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ॥ 58.22 ॥

वामदक्षिणतो युक्ता दश तेन चरत्यसौ ॥
वार्य (य्व) ग्रनिद्रव्यसम्भूतो रथश्चन्द्रसुतस्यच ॥ 58.23 ॥

पिशंगेस्तुरगैर्युक्तः सोऽष्टाभिर्वायुवेगिभिः ॥
सवरूथः सानुकर्षो युक्तो भूमिभवैर्हयैः ॥ 58.24 ॥

सोपासङ्गपताकस्तु शुक्रस्यापि रथो महान् ॥
रथो भूमिसुतस्यापि तप्तकाञ्चनसन्निभः ॥ 58.25 ॥

अष्टाश्वः काञ्चनः श्रीमान् भौमस्यापि रथो महान् ॥ 58.26 ॥

पद्मरागारुणैरश्वैः संयुक्तो वह्निसंभवैः ॥
अष्टाभिः पाण्डरैर्युक्तैर्वाजिभिः काञ्चने रथे ॥ 58.27 ॥

तिष्ठंस्तिष्ठति वर्षं वै राशौराशौ बृहस्पतिः ॥
आकाशसम्भवैरश्वैः शवलैः स्यन्दनं युतम् ॥ 58.28 ॥

समारुह्य शनैर्याति मन्दगामी शनैश्चरः ॥
स्वर्भानोस्तुरगा ह्यष्टौ भृङ्गाभा धूसरं रथम् ॥ 58.29 ॥

सकृद्यक्तास्तु भूतेशबहन्त्यविरतं शिव ॥
तथा केतुरथस्याश्वा अष्टौ ते वातरंहसः ॥ 58.30 ॥

पलालधूमवर्णाभा लाक्षारसनिभारुणाः ॥
द्वीपनद्यद्र्युदन्वन्तो भुवनानिहरेस्तनुः ॥ 58.31 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशनिरूपणं नामाष्टपञ्चाशत्तमोऽध्यायः ॥ 58 ॥