गरुडपुराणम्/आचारकाण्डः/अध्यायः ९७

← आचारकाण्डः, अध्यायः ९६ गरुडपुराणम्
अध्यायः ९७
वेदव्यासः
आचारकाण्डः, अध्यायः ९८ →

              ॥याज्ञवल्क्य उवाच ॥
द्रव्यशुद्धिंप्रवक्ष्यामि तन्निबोधत सत्तमाः ॥
सौवर्णराजताब्जानां शङ्खरज्ज्वादिचर्मणाम् ॥ 97.1 ॥

पात्राणां चासनानां च वारिणा शुद्धिरिष्यते ॥
उष्णवाभः स्रुक्स्रुवयोर्धान्यादेः प्रोक्षणेन च ॥ 97.2 ॥

तक्षणाद्दारुश्रृङ्गादेर्यज्ञपात्रस्य मार्जनात् ॥
सोष्णैरुदकगोमूत्रैः शुध्यत्याविककौशिकम् ॥ 97.3 ॥

भैक्ष्यं योषिन्मुखं पश्यन्पुनः पाकान्महीमयम् ॥
गोघ्नातेऽन्ने तथा केशमक्षिकाकीटदूषिते ॥ 97.4 ॥

भस्मक्षेपाद्विशुद्धिः स्याद्भूशुद्धिर्माजनादिना ॥
त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ॥ 97.5 ॥

भस्माद्भिर्लोहकांस्यानामज्ञातं च सदा शुचि ॥
अमेध्याक्तस्य मृत्तोयैर्गन्धलेपापकर्षणात् ॥ 97.6 ॥

शुचि गोतृप्तिदं तोयं प्रकृतिस्थं महीगतम् ॥
तथा मांसं श्वचाण्डालक्रव्यादादिनिपातितम् ॥ 97.7 ॥

रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलाः ॥
अश्वाजविप्रुषो मेध्या स्तथाचमनबिन्दवः ॥ 97.8 ॥

स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्याप्रसर्पणे ॥
आचान्तः पुनराचामेद्वासोऽन्यत्परिधाय च ॥ 97.9 ॥

क्षुते निष्ठीविते स्वापे परिधानेऽश्रुपातने ॥
पञ्चस्वेतेषु नाचामेद्दक्षिणं श्रवणं स्पृशेत् ॥
तिष्ठन्त्यग्न्यादयो देवा विप्रकर्णे तु दक्षिणे ॥ 97.10 ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तद्रव्यशुद्धिनिरूपणं नाम सप्तनवतितमोऽध्यायः ॥ 97 ॥