गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३२

← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३१ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३२
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३३ →

अश्वमेधखण्डः - द्वात्रिंशोऽध्यायः

बल्वलकृतं सेनापतीपुत्रवधम् -

गर्ग उवाच -
अथ वै बल्वलं दैत्यं शोचंतं कांचनासने ॥
 मयः प्रत्याह वचनं ज्येष्ठं कुंभश्रुतिर्यथा ॥१॥
 अद्य दृष्टं त्वया राजन् यदूनां बलमेव हि ॥
 दैत्यवृन्दैश्च निहताश्चत्वारो मंत्रिणस्तव ॥२॥
 अवशेषस्त्वमेवासि ह्यथवाहं च त्वत्पुरे ॥
 तस्मात्तवेच्छा दैत्येंद्र यथा भूयात्तथा कुरु ॥३॥
 बल्वलः प्राह वचनमद्य यास्याम्यहं रणे ॥
 शीघ्रं हंतुं यदून्सर्वांस्त्वं गुप्तो भव मन्दिरे ॥४॥
 हरिः कृष्णस्तु नंदस्य पुरा पुत्रः प्रकीर्तितः ॥
 वसुदेवो मन्यते तं मत्पुत्रोऽयं गतत्रपः ॥५॥
 हैयंगवीनदुग्धाज्यदधितक्रादिकं तु सः ॥
 चोरयामास गोपीनां रसिको रासमण्डले ॥६॥
 जरासुतभयात्सोऽपि समुद्रं शरणं गतः ॥
 मारितो मातुलो येन किं करिष्यति पौरुषम् ॥७॥
 इति तद्वाक्यमाकर्ण्य मयः प्रकुपितोऽब्रवीत् ॥
 मय उवाच -
यस्माद्बिभेति ब्रह्मा च शिवो माया पुरंदरः ॥८॥
 भयदं निर्भयं कृष्णं तं विनिंदसि निंदक ॥
 कृष्णं निंदति यो मूढो ह्यज्ञानाच्च कुसंगतः ॥९॥
 कुम्भीपाके स पतति यावद्वै ब्रह्मणो वयः ॥१०॥
 चण्डपालशिशुपालमण्डली-
     भञ्जनं दनुजदर्पखण्डनम् ॥
 माधवं मदनमोहनं परं त्वं
     भजस्व कुलकौशलाय च ॥११॥
 मयस्य वचनं श्रुत्वा ज्ञानं प्राप्तोऽपि बल्वलः ॥
 क्षणं विचार्य राजेन्द्र प्रोवाच प्रहसन्निव ॥१२॥
 बल्वल उवाच -
जानाम्यहं विश्वपतिं च कृष्णं
     शेषं बलं वै मदनं च कार्ष्णिम् ॥
 अत्रागतं पद्मभवं हि चैषां
     वध्या वयं तेन हयो हृतोऽयम् ॥१३॥
 एषां बाणैश्च निहतो यदाहं निधनं गतः ॥
 तदा सुखेन यास्यामि शीघ्रं विष्णोः परं पदम् ॥१४॥
 पुरा च वैरभावेन वैकुण्ठं बहवो गताः ॥
 दानवा राक्षसाश्चैव तं च भावं करोम्यहम् ॥१५॥
 इत्युक्त्वा दंशितो भूत्वा दानवानां शिरोमणिः ॥
 स्वसैन्यपालकं तूर्णं समाहूयेदमब्रवीत् ॥१६॥
 पटहेन ममाज्ञां त्वं पुर्यां देहि प्रयत्‍नतः ॥
 अनिरुद्धेन युद्धाय वीरेषु सैन्यपालक ॥१७॥
 ये ममाज्ञां न मन्यन्ते ते वधार्हा रणं विना ॥
 आत्मजा वा भ्रातरो वा ह्यन्येषां चैव का कथा ॥१८॥
 इति श्रुत्वा स तद्वाक्यं रथ्यां रथ्यां गृहे गृहे ॥
 पटहेनापि तस्याज्ञां घोषयामास वेगतः ॥१९॥
 श्रुत्वा पटहनिर्घोषं दैत्याः शीघ्रं भयातुराः ॥
 गृहीत्वा सर्वशस्त्राणि ह्याजग्मुस्ते सभातलम् ॥२०॥
 सैन्यपालस्ततः पूर्वं लक्षदैत्यैः समावृतः ॥
 रथेन कवची धन्वी निर्जगाम पुराद्बहिः ॥२१॥
 दुर्नेत्रो दुर्मुखश्चैव दुःखभावश्च दुर्मदः ॥
 एते वै मंत्रिणां पुत्राश्चत्वारस्ते विनिर्ययुः ॥२२॥
 मतंगजैर्महामत्तैश्चंचलांगैस्तुरंगमैः ॥
 रथैश्च देवधिष्ण्याभैर्विद्याधरसमैर्नरैः ॥२३॥
 सद्यः कामगयानेन मयदत्तेन बल्बलः ॥
 स्वयं जगाम युद्धार्थे चतुर्लक्षैर्महासुरैः ॥२४॥
 सैन्यपालस्य पुत्रस्तु भोजनं कुरुते गृहे ॥
 बुभिक्षितश्च युद्धाय शीघ्रं सोऽपि न निर्गतः ॥२५॥
 नागतं तं विलोक्याथ सैन्ये बल्वलसैनिकाः ॥
 नृपाय कथयामासुस्तस्य वार्तां च शंकिताः ॥२६॥
 ततस्तद्वचनाद्वीरा बद्ध्वा तं दामभी रुषा ॥
 नृपाग्रे चानयामासुः प्रफुल्लवदनेक्षणाः ॥२७॥
 तं दृष्ट्वा भर्त्सयित्वा च बल्वलश्चण्डशासनः ॥
 भुशुण्डीं वदने चापि मारयामास वेगतः ॥२८॥
 दैत्याः सर्वे भयं प्रापुर्वधं तस्य निरीक्ष्य च ॥
 सैन्यपालस्तु संग्रामे मृतं पुत्रं निशम्य च ॥२९॥
 रथात्पपात दुःखार्तस्ताडयन्मस्तकं करैः ॥
 विललाप भृशं सोऽपि पुत्रदुःखेन दुःखितः ॥३०॥
 हा पुत्र वीर पितरं त्यक्त्वा मां जरठं रणे ॥
 गतः शतघ्नीमार्गेण स्वर्गे मामविलोक्य च ॥३१॥
 विना युद्धेन हे पुत्र क्व गतो नृपशासनात् ॥
 इत्येवं विलपंस्तत्र रुरोद रणमण्डले ॥३२॥
 ततश्च मंत्रिणां पुत्राः शोचंतं प्रोचुरग्रतः ॥
 मंत्रिपुत्रा ऊचुः -
रोदनं मा कुरु रणे शूरोऽसि त्वं तु पालक ॥३३॥
 दुःखे कृते च त्वत्पार्श्वे नागमिष्यति वै मृतः ॥
 आजन्मतश्च जंतूनां मृत्युर्भवति सांप्रतम् ॥३४॥
 धीरास्तत्र न शोचंति मूर्खाः शोचंति नित्यशः ॥
 गर्भेऽपि च मृताः केचित्केचिद्वै जन्ममात्रतः ॥३५॥
 बालत्वे यौवनत्वे च वृद्धत्वे केचिदेव हि ॥
 केचिच्छस्त्रेण रोगेण दुःखेन पतनेन च ॥३६॥
 सर्वे मृत्युं गमिष्यंति दैवात्कर्मवशा नराः ॥
 को वा कस्य पिता पुत्रः को वा कस्य प्रिया प्रसूः ॥३७॥
 संयुनक्ति विधाता वै वियुनक्ति च कर्मणा ॥
 संयोगे परमानन्दो वियोगे प्राणसंकटम् ॥३८॥
 शश्वद्‌भवति मूढस्य नात्मारामस्य निश्चितम् ॥
 आत्मघाती यदा भूत्वा प्राणांस्त्यजसि दुःखितः ॥३९॥
 पुनर्जन्म च निरयं व्रजिष्यसि न संशयः ॥
 तस्माद्यदूत्तमैः सार्द्धं युद्धं कुरु महारणे ॥४०॥
 क्षत्रियस्य परं श्रेयो धर्मयुद्धान्न विद्यते ॥
 धर्मयुद्धेन संग्रामे ये हताः शत्रुसंमुखे ॥४१॥
 व्रजंति ते विष्णुपदं लोकान्सर्वान्विहाय च ॥
 गर्ग उवाच -
एवं संबोधितो दैत्यैः शोकं सर्वं विहाय च ॥४२॥
 सर्वान्वीरानागतांश्च ददर्श रोषपूरितः ॥
 दृष्ट्वा सर्वान्स संग्रामे शीघ्रं प्राह रुषा ज्वलन् ॥४३॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
सैन्यपालसुतवधो नाम द्वात्रिंशोऽध्यायः ॥३२॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता