गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३५

← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३४ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३५
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३६ →

अश्वमेधखण्डः - पञ्चत्रिंशोऽध्यायः

दानवैः सह युद्धे यादवानां जयम् -

गर्ग उवाच -
अथ वै तत्र संग्रामेऽनुशाल्वो दुर्मुखेन च ॥
 युयुधे चेन्द्रनीलस्तु दुर्नेत्रेण दुरात्मना ॥१॥
 हेमांगदो दुर्मदेन दुःस्वभावेन सारणः ॥
 एवं परस्परं युद्धं बभूव रणमण्डले ॥२॥
 सारणो गदया दैत्यं मारयामास वेगतः ॥
 हेमांगदस्त्रिभिर्बाणैस्तताड दुर्मदं मृधे ॥३॥
 स स्वबाणैर्मृधे तं तु सोऽपि शक्त्या जघान तम् ॥
 इन्द्रनीलश्च दुर्नेत्रं जघान लीलया शैरैः ॥४॥
 दुर्मुखं चानुशाल्वो वै चकार विरथं शरैः ॥
 स चान्यं रथामारुह्य चक्रे तं विरथं शरैः ॥५॥
 परिघेणानुशाल्वस्तु जघान दुर्मुखं मृधे ॥
 दुर्नेत्रे दुःस्वभावे च दुर्मुखे दुर्मदे हते ॥६॥
 अवशेषा दुद्रुवुर्वै दैत्याः प्राणपरीप्सया ॥
 ततः पपात चाकाशाद्‌राजपुत्रश्च विभ्रमन् ॥७॥
 मूर्च्छितोऽभूद्‌रणे राजन्नुद्वमन् रुधिरं मुखात् ॥
 रथश्चांगारवत्तस्य भग्नोऽभूत्तुरगा हताः ॥८॥
 ततश्च बल्वलः क्रुद्धः पुत्रं दृष्ट्वा च मूर्च्छितम् ॥
 मुमोच धनुषा बाणाननिरुद्धाय वेगतः ॥९॥
 तानागतान्दश शरान्दृष्ट्वा रुक्मवतीसुतः ॥
 स्वबाणैस्तीक्ष्णधारैश्च चिच्छेद स्वर्णभूषितैः ॥ १०॥
 ततो दैत्यो रुषाविष्टश्चापे धृत्वा पुनः शरम् ॥
 उवाच माधवं युद्धे प्रद्युम्नं शकुनिर्यथा ॥११॥
 बल्वल उवाच -
अनेन बाणेन यदुप्रवीर
     धनुर्धरं त्वां रणमानिनं च ॥
 मृधे हनिष्ये न वदाम्यसत्यं
     रक्षस्व प्राणान्यदि जीवितेच्छा ॥१२॥
 सोऽपि श्रुत्वा स्वकोदंडे शरमेकं निधाय च ॥
 प्रत्याह प्रहसन्वाक्यं प्रद्युम्नः शकुनिं यथा ॥१३॥
 अनिरुद्ध उवाच -
कः केन हन्यते जंतुस्तथा कः केन रक्ष्यते ॥
 हनिष्यति सदा कालस्तथा रक्षति दुःखतः ॥१४॥
 अहं करोमि कर्ताहं हर्ताहं पालकोऽप्यहम् ॥
 यो वदेच्चेदृशं वाक्यं स विनश्यति कालतः ॥१५॥
 नाहं त्वां तु विजेष्यामि न विजेष्यसि त्वं तु माम् ॥
 त्वां मां जेष्यति विश्वात्मा कालोरूपो जगत्पतिः ॥१६॥
 न जाने कस्य कुरुते जयं वा च पराजयम् ॥
 कालस्तं मनसा वंदे विजयार्थे च दानव ॥१७॥
 तस्मादेव हि मनसा कालं हि बलिनां वरम् ॥
 मद्वाक्याच्च महाऽज्ञानं विहाय त्वं रणं कुरु ॥१८॥
 इति तस्य वचः श्रुत्वा बल्वलो विस्मयान्वितः ॥
 तमाह तोषितः प्रीतो यथा त्वाष्ट्रो मरुत्पतिम् ॥१९॥
 बल्वल उवाच -
कर्म प्रधानं भूमध्ये कर्मैव गुरुरीश्वरः ॥
 उच्चावचत्वं भवति कर्मणा वै यदूत्तम ॥२०॥
 सहस्रेषु गवां वत्सः यथा विंदति मातरम् ॥
 तथा शुभाशुभं येन कृतं तिष्ठत्सु पश्यति ॥२१॥
 ततो जेष्यामि संग्रामे भवंतं दृढकर्मणा ॥
 मया कृतश्च शपथः प्रतीकारं कुरु त्वरम् ॥२२॥
 अनिरुद्ध उवाच -
प्रधानं मन्यसे कर्म विना कालेन तत्फलम् ॥
 न विद्यते यथा पाके कृते स्याद्विघ्नता क्वचित् ॥२३॥
 पाकप्रकारे पाकश्च विना कर्त्रा न जायते ॥
 तस्माद्वदंति कर्तारं कर्मकालात्परं वरम् ॥२४॥
 स कर्ता कृष्णचंद्रस्तु गोलोकेशः परात्परः ॥
 येन वै निर्मिताः सर्वे ब्रह्मविष्णुशिवादयः ॥२५॥
 बल्वल उवाच -
श्रीकृष्णपौत्र धन्यस्त्वमृषीन् वाक्यैर्विडंबयन् ॥
 त्रिभिर्गुणैः पृथग्भूतः स्वभावो दुस्त्यजो नृणाम् ॥२६॥
 सावधानतया चाद्य पश्य प्राणहरं शरम् ॥
 संप्राप्तं यादवश्रेष्ठ कृत्वा युद्धे मनः स्वकम् ॥२७॥
 इत्युक्त्वा व्यसृजन्मायां स्वबाणेन मयस्य च ॥
 तदाभवत्तमस्तीव्रं तत्र कोऽपि न लक्ष्यते ॥२८॥
 न च स्वीयो न पारक्यो विदामास जनान्बहून् ॥
 शिलाः पर्वततुंगाभाः पतंति सुभटोपरि ॥२९॥
 वार्भिर्हताश्च सर्वेऽपि व्याकुलाश्च समंततः ॥
 विद्युतो विलसंत्यत्र गर्जन्ति वारिदा भृशम् ॥३०॥
 वर्षंति रुधिरं चोष्णं मुंचंति सशकृञ्जलम् ॥
 गगनात्पतमानानि कबंधानि शिरांसि च ॥३१॥
 तदा व्याकुलिताः सर्वे परस्परभयातुराः ॥
 पलायनपरा जाताः संग्रामे च यदूत्तमाः ॥३२॥
 तदानिरुद्धः प्रधने स्मृत्वा कृष्णपदद्वयम् ॥
 मायां तां स विधूयाथ मोहनास्त्रेण लीलया ॥३३॥
 तदा दिशः प्रसेदुस्ताः सूर्यस्त्वपरिवेषवान् ॥
 मेघा यथागतं याताश्चपलाः शांतिमागताः ॥३४॥
 तदा दैत्यश्च पुरतो दृश्यते दानवैर्युतः ॥
 नानायुधधरो राजन्मायावी चण्डविक्रमः ॥३५॥
 ब्रह्मास्त्रं संदधे क्रुद्धो यादवानां वधाय च ॥
 ब्रह्मास्त्रेण तु ब्रह्मास्त्रं जहार माधवः पुनः ॥३६॥
 ततश्च बल्वलः क्रुद्धो गांधर्वीं मोहिनीं पराम् ॥
 विजयार्थे च संग्रामे मायां सोऽपि चकार ह ॥३७॥
 गंधर्वनगरं यत्र दृश्यते नृपसत्तम ॥
 न दृश्यते च संग्रामः स्वर्णसौधानि कोटिशः ॥३८॥
 बभूवुस्तत्र गंधर्व्यो नृत्यंत्यो गानतत्पराः ॥
 वीणातालमृदंगैश्च कलकंठैश्च कंदुकैः ॥३९॥
 हावभावकटाक्षैश्च कटिवेणीनिदर्शनैः ॥
 तोषयन्त्यो जनान्सर्वान्सुन्दर्यः कञ्जलोचना: ॥४०॥
 तासां दृष्ट्वा च सौंदर्यं यादवाः स्मरविह्वलाः ॥
 ऊचुः परस्परं सर्वे धृत्वा शस्त्राणि भूतले ॥४१॥
 वयं कुत्रागताः सर्वे स्वर्लोके किं तु दैवतः ॥
 यत्र नृत्यंति सुन्दर्यः कलकण्ठ्यो मनोहराः ॥४२॥
 आसां लावण्यजलधौ वयं मग्नाः स्मरातुराः ॥
 कथं भविष्यति जयो रणं चात्र न दृश्यते ॥४३॥
 इति ब्रुवत्सु सर्वेषु बल्वलः क्रोधपूरितः ॥
 शीघ्रं निस्त्रिंशमादय हंतुं सर्वान्समाययौ ॥४४॥
 आगत्य खड्गेन यदुप्रवीरा-
     न्विमोहितान्सोऽपि सहस्रशश्च ॥
 जघान युद्धे यदि ते निपेतु-
     र्दृष्ट्वानिरुद्धस्तु रुषा तमूचे ॥४५॥
 किं करिष्यसि संग्रामेऽधर्मं सद्‌भिर्विगर्हितम् ॥
 मोहितानां मारणे च न श्लाघा ते भविष्यति ॥४६॥
 यदि शक्तिः शरीरेऽस्ति मया सार्धं रणं कुरु ॥
 इति तद्वाक्यमाकर्ण्य बल्वलो बलदर्पितः ॥
 आजगाम पदातिर्वै खड्गचर्मधरो नदन् ॥४७॥
 तमापतंतं स निरीक्ष्य रोषाद्‌-
     रथादवप्लुत्य मनोजपुत्रः ॥
 कृतांतदण्डेन जघान दैत्यं
     यथा महेन्द्रो भिदुरेण शैलम् ॥४८॥
 निर्भिन्नहृदयो दैत्यः पपात चालयन्महीम् ॥
 चतुर्वासरपर्यंन्तं मूर्च्छितोऽभूद्‌रणांगणे ॥४९॥
 तदा निपतिते दैत्ये माया शांतिं गता स्वतः ॥
 युद्धं प्रदृश्यते तत्र यादवा विस्मयं गताः ॥५०॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
ऽनिरुद्धजयो नाम पंचत्रिंशोऽध्यायः ॥३५॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥








वर्गःगर्ग संहिता