गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४०

← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३९ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४०
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४१ →


अश्वमेधखण्डः - चत्वारिंशोऽध्यायः

कृष्णेन सह यादवसैन्यस्य व्रजप्रवेशम् -

गर्ग उवाच -
मुक्तस्तुरंगः कृष्णेन पत्रचामरभूषितः ॥
 प्रययौ स बहून्देशान्नेत्राभ्यां च विलोकयन् ॥१॥
 बल्वलं निर्जितं श्रुत्वा नानादेशाधिपा नृपाः ॥
 हयं न जगृहुः प्राप्तं श्रीकृष्णस्य भयान्नृप ॥२॥
 इत्थं व्रजन्भारते वै यदुवीरतुरंगमः ॥
 एकमासेन राजेंद्र प्राप्तोऽभूद्‌व्रजमण्डले ॥३॥
 ततः कृष्णां समुत्तीर्य दृष्ट्वा वृन्दावनं वनम् ॥
 तमालस्य तले राजन्स्थितोऽभूद्धयसत्तमः ॥४॥
 दूर्वां चरंतं तुरगं विलोक्य
     विहाय गास्ते किल गोपबालाः ॥
 समाययुस्ते नृप कौतुकेन
     हयस्य पार्श्वे करताडनैश्च ॥५॥
 इति पश्यत्सु सर्वेषु श्रीदामा गोपनायकः ॥
 जग्राह लीलया राजञ्चरंतं चंचलं हयम् ॥६॥
 गोपाशेन हयं बद्ध्वा गले गोपैः समन्वितः ॥
 केनोत्सृष्टो वदन्वाक्यं नन्दस्य निकटं ययौ ॥७॥
 आगतं वाजिनं दृष्ट्वा नन्दोऽपि हर्षपूरितः ॥
 तत्पत्रं वाचयित्वाऽऽह सर्वान्गद्‌गदया गिरा ॥८॥
 उग्रसेनहयश्चैष पुरे मम समागतः ॥
 पालितो ह्यनिरुद्धेन मत्पौत्रेण सर्वतः ॥९॥
 गृह्णामि यज्ञतुरगं मित्राणां मिलनाय च ॥
 ततः प्रपौत्रं पश्यामि कृष्णाकारं प्रियंकरम् ॥१०॥
 इत्युक्त्वा नन्दराजस्तु द्र्ष्टुं गोपैः समन्वितः ॥
 कथयित्वा यशोदाग्रेऽभिप्रायं निर्ययौ पुरात् ॥११॥
 तदैव यादवाः सर्वे भोजवृष्ण्यंधकादयः ॥
 हयस्य पृष्ठतो लग्नास्तत्राजग्मुर्नृपेश्वर ॥१२॥
 विलोकयंतो नयपालतीर्थे
     तथा च मार्गे मिथिलामयोध्याम् ॥
 बर्हिष्मतीं चैव हि कान्यकुब्जं
     सांकर्षणं गोकुलमेव राजन् ॥१३॥
 मार्तंडकन्यां मथुरां पुरीं च
     विराजते यत्र तु केशवश्च ॥
 वृंदावने नन्दपुरे नृपेंद्र
     समागताः कृष्णयुताश्च सर्वे ॥१४॥
 नन्दग्रामं तत्र दृष्ट्वा रथस्थो नन्दनंदनः ॥
 सर्वेषामग्रतो भूत्वा ह्याययौ यादवैर्वृतः ॥१५॥
 ददर्श तत्र पुरतो गोपालैः पितरं हरिः ॥
 संस्थितं तु पुरस्कृत्य वारणेन्द्रमलंकृतम् ॥१६॥
 वादित्रैः शंखशब्दैश्च जयशब्दैर्नृपेश्वर ॥
 पुष्पालंकारकलशलाजाद्यैः परिभूषितम् ॥१७॥
 ततश्च यादवाः सर्वे नेमुर्नंदं निरीक्ष्य च ॥
 हर्षाश्रुविप्लुता राजन्नुद्धवाद्याश्च तत्र वै ॥१८॥
 तदैव नन्दराजस्य दक्षिणांगमथास्फुरत् ॥
 उवाच दृष्ट्वा मनसि ह्युत्तमं शकुनं नृप ॥१९॥
 अद्य पश्यामि नेत्राभ्यां कृष्णं किं प्रियवादिनम् ॥
 यस्मान्ममाक्षिः स्फुरति दक्षिणश्च प्रियंकरः ॥ २०॥
 मन्नेत्रगोचरः कृष्णो यदा भूयात्तदा ह्यह्यम् ॥
 गवां लक्षं प्रदास्यामि ब्राह्मणेभ्यो ह्यलंकृतम् ॥२१॥
 इत्युक्त्वा वचनं नंदो विरराम यदा नृप ॥
 तदाशृणोत्स्वपुत्रस्यागमनं व्रजवासिभिः ॥२२॥
 श्रीकृष्णागमनं श्रुत्वा नन्दो विरहविप्लुतः ॥
 पश्यन्हरिं च सर्वेषां विचचार रुदन्निव ॥२३॥
 वदन्कृष्णेति कृष्णेति गिरा गद्‌गदया भृशम् ॥
 हे कृष्णचन्द्र क्व गतो दुःखितं मां न पश्यसि ॥२४॥
 ततो निरीक्ष्य पितरं श्रीकृष्णः पितृवत्सलः ॥
 अवप्लुत्य रथात्तूर्णं पपात चरणौ पितुः ॥२५॥
 श्रीनन्दराजस्तनयं समुत्थाप्य चिरागतम् ॥
 स्नापयामास सलिलैः कृत्वा वक्षसि नेत्रयोः ॥२६॥
 अक्षिभ्यां कृष्णचन्द्रस्तु मुमोचाश्रु घृणातुरः ॥
 श्रीदामादीन्सखीन्दृष्ट्वा पश्चात्प्रेमपरिप्लुतः ॥२७॥
 पृथक्पृथक्परिरेभे कृष्णप्रेमपरिप्लुप्तः ॥
 भक्तानां कोऽस्ति माहात्म्यमहो वक्तुं धरातले ॥२८॥
 नन्दाद्या रुरुदुर्गोपाः श्रीकृष्णाद्याश्च यादवाः ॥
 प्रवक्तुं न समर्थास्ते सर्वे विरहविक्लवाः ॥२९॥
 अश्रुपूर्णमुखः कृष्णो गोपान्गद्‌गदया गिरा ॥
 सर्वानाश्वासयामास प्रेमानंदसमाकुलान् ॥३०॥
 परिपूर्णतमं साक्षाच्छ्रीकृष्णं जगदीश्वरम् ॥
 तादृशं ददृशुः सर्वे यादृशो मथुरां गतः ॥३१॥
 नवीननीरदश्यामं किशोरवयसं शिशुम् ॥
 शरत्प्रभातकमलकांतिमोचनलोचनम् ॥३२॥
 शरत्पूर्णेंन्दुशोभाढ्यं शोभास्वाच्छादनाननम् ॥
 कोटिमन्मथलावण्यं लीलानंदितसुन्दरम् ॥३३॥
 सस्मितं मुरलीहस्तं द्विभुजं ह्यतिसुन्दरम् ॥
 तडिद्वस्त्रधरं देवं मत्स्यकुण्डलिनं हरिम् ॥३४॥
 चन्दनोक्षितसर्वांगम् कौस्तुभेन विराजितम् ॥
 आजानुमालतीमालावनमालाविभूषितम् ॥३५॥
 मयूरपिच्छचूडं च सद्‌रत्‍नमुकुटोज्ज्वलम् ॥
 पक्वबिंबाधरोष्ठं च नासिकोन्नतशोभनम् ॥३६॥
 एवं कृष्णस्य राजेन्द्र रूपं नैत्रैर्व्रजौकसः ॥
 पपुरानन्दसंमग्नाः पीयूषं मानवा इव ॥३७॥
 अनिरुद्धं ततो नन्दः सांबादींश्चैव यादवान् ॥
 आशिषं प्रददौ राजन्प्रीतः प्रेमपरिप्लुतः ॥३८॥
 ततः सर्वैश्च यदुभिः पुत्रपौत्रसमन्वितः ॥
 विवेश स्वपुरं नन्दो गतदुःखो महामतिः ॥३९॥
 अवप्लुत्य रथात्कृष्णः सांबाद्यैः परिभूषितः ॥
 त्वरं स्वमातुर्भवनमानंदं प्रददन्ययौ ॥४०॥
 दृष्ट्वा स्वमातरं कृष्णो गृहद्वारे समागताम् ॥
 रुदतीं बाष्पकण्ठी तां ननाम प्ररुदन्हरिः ॥४१॥
 यशोदा तस्य जननी स्वप्राणेभ्यः प्रियं सुतम् ॥
 उपगूह्य ददौ तस्मै गिरा गद्‌गदयाऽऽशिषः ॥४२॥
 नन्दस्तथोपनंदश्च तथा षड्‌वृषभानवः ॥
 वृषभानुवरश्चैव ह्येते द्रष्टुं समाययुः ॥४३॥
 तत्रागतानां गोपानां श्रीकृष्णो यादवैर्वृतः ॥
 यथाविध्युपसंगम्य सर्वेषां मानमादधे ॥४४॥
 ते तु कृष्णस्य कुशलं पप्रच्छुर्मुदिताननाः ॥
 तेषां कृष्णस्तु भगवान्पप्रच्छ कुशलं परम् ॥४५॥
 ततश्च यमुनातीरे वृंदारण्ये नृपेश्वर ॥
 बभूवुः शिबिराः सर्वेऽनिरुद्धस्य महात्मनः ॥४६॥
 शिबिरेष्वनिरुद्धाद्या सांबाद्याश्चोद्धवादयः ॥
 निवासं चक्रिरे कृष्णः स्थितोऽभून्नंदपत्तने ॥४७॥
 आगतेभ्यश्च सर्वेभ्यो नंदः कृष्णेन संयुतः ॥
 भोजनं प्रददौ राजन्पशुभ्यश्च तृणानि च ॥४८॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
व्रजप्रवेशो नाम चत्वारिंशोऽध्यायः ॥४०॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता