गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४३

← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४२ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४३
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४४ →

अश्वमेधखण्डः - त्रिचत्वारिंशोऽध्यायः

रासक्रीडा -


गर्ग उवाच -
वृंदावने वृक्षलतालिसंकुले
     मंदानिले वीजति शीतले नृप ॥
 रंध्राणि वेणोः किल पूरयन्हरि-
     र्मुहुर्हरत्येव दिवौकसां मनः ॥१॥
 वेणुगीतं ततः श्रुत्वा श्रीराधा कीर्तिनंदिनी ॥
 भुजाभ्यां नन्दसूनुं वै जग्राहानंगविह्वला ॥२॥
 गोकुलस्य चकोरीं तां कृष्णो गोकुलचन्द्रमाः ॥
 दृष्ट्वा कुसुमपर्यंके तया रेमे हरन्मनः ॥३॥
 श्रीकृष्णस्य विहारेण ब्रह्मानन्देन स्वामिनी ॥
 मुदं लेभे महात्यंतं तथा स्वामी वशीकृतः ॥४॥
 रमणीयं रतिकरं रासे रामा रमेश्वरम् ॥
 जगृहुः सर्वतो राजञ्छतयूथाश्च योषितः ॥५॥
 ताभिः सार्द्धं हरी रम्यो रेमे वै रासमण्डले ॥
 तावद्‌रूपधरो राजन् यावत्यो व्रजयोषितः ॥६॥
 विरहिण्यश्च ताः सर्वा विरहेण विहारिणः ॥
 ब्रह्मानंदेन सन्मर्त्या आनन्दं लेभिरे यथा ॥७॥
 श्रीकराभ्यां श्रीकराभ्यां श्रीशः श्रीश्यामसुन्दरः ॥
 दधार हृदये सर्वास्ताभिर्भक्त्या वशीकृतः ॥८॥
 स्वेदयुक्तान्याननानि तासां प्रीत्या व्रजेश्वरः ॥
 प्रामृजत्पीतवस्त्रेण किं वदामि तपःफलम् ॥९॥
 विना सांख्येन योगेन तपसा श्रवणेन च ॥
 विना तीर्थेन दानेन प्राप्ताः कामेन ता हरिम् ॥१०॥
 ततो गोपीजनाः सर्वा मानवत्यः परस्परम् ॥
 कुवाक्यं कथयामासुः कृष्णं तृप्ता विहारतः ॥११॥
 अस्माँस्त्यक्त्वा पुरा कृष्णो गतः श्रीमथुरां पुरीम् ॥
 विलोकितुं रूपिणीश्च सुन्दरीः स्त्रीश्च सुन्दरः ॥१२॥
 न दृष्टास्तेन सुंदर्यो जगाम द्वारकां पुनः ॥
 न दृष्टास्तेन तास्तत्र विवाहं कृतवान्पुनः ॥१३॥
 रुक्मिणीं भीष्मकसुतां न मत्वा तां तु रूपिणीम् ॥
 पुनर्विवाहान्कृतवान्सहस्राणी च षोडश ॥१४॥
 न मत्वा रूपिणीस्ताश्च शोकं कुर्वन्पुनः पुनः ॥
 व्रजमागतवान्सख्यः श्रीकृष्णोऽस्मान्विलोकितुम् ॥१५॥
 दृष्ट्वा रूपाणि चास्माकं सर्वद्रष्टा रमेश्वरः ॥
 प्रसन्नोऽभूत्तथा सख्यो यथा रासे हरिः पुरा ॥१६॥
 तस्माद्वयं च सर्वासां सुन्दरीणां वराः स्मृताः ॥
 सुनेत्राश्चंद्रवदनाः शश्वत्सुस्थिरयौवनाः ॥
 अस्मत्तुल्याश्च रूपिण्यो नैव देवांगनाश्च खे ॥
 याभिः शीघ्रं कटाक्षैश्च कृष्णः कामी वशीकृतः ॥१८॥
 अहो वै येन हंसेन मुक्ताः पूर्वं प्रभक्षिताः ॥
 स एवान्यत्कथं वस्तु भक्षयिष्यति दुःखतः ॥१९॥
 न संति मुक्ताः सर्वत्र संति मानसरोवरे ॥
 तथा वरस्त्रियो भूमौ न संति संति चात्र हि ॥२०॥
 गर्ग उवाच -
इति मानवतीनां च स्वात्मारामो जगत्पतिः ॥
 वचः शृण्वन्‍राधया च तत्रैवांतरधीयत ॥२१॥
 निर्द्धनोऽपि धनं लब्ध्वा मानं प्रकुरुते नृप ॥
 यस्य नारायणः प्राप्तो तस्य किं कथयाम्यहम् ॥२२॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
रासक्रीडायां त्रिचत्वारिंशोऽध्यायः ॥४३॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥





वर्गःगर्ग संहिता