गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४५

← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४४ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४५
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४६ →

अश्वमेधखण्डः - पञ्चचत्वारिंशोऽध्यायः

रासक्रीडा -

गोप्य ऊचुः
 अधरबिम्बविडंबितविद्रुमं मधुरवेणुनिनादविनोदितम् ॥
 कमलकोमलनीलमुखांबुजं तमपि गोपकुमारमुपास्महे ॥१॥
 श्यामलं विपिनकेलिलम्पटं कोमलं कमलपत्रलोचनम् ॥
 कामदं व्रजविलासिनीदृशां शीतलं मतिहरं भजामहे ॥२॥
 तं विसंचलितलोचनांचलं सामिकुड्‌मलितकोमलाधरम् ॥
 वंशवल्गितकरांगुलीमुखं वेणुनादरसिकं भजामहे ॥३॥
 ईषदंकुरितदंतकुंडलं भूषणं भुवनमंगलश्रियम् ॥
 घोषसौरभमनोहरं हरेर्वेषमेव मृगयामहे वयम् ॥४॥
 अस्तुः नित्यमरविंदलोचनः श्रेयसे हि तु सुरार्चिताकृतिः ॥
 यस्य पादसरसीरुहामृतं सेव्यमानमनिशं मुनीश्वरैः ॥५॥
 गोपकै रचितमल्लसंगरं संगरे जितविदग्धयौवनम् ॥
 चिंतयामि मनसा सदैवतं दैवतं निखिलयोगिनामपि ॥६॥
 उल्लसन्नवपयोदमेव तं फूल्लतामरसलोचनांचलम् ॥
 बल्लवीहृदयपश्यतोहरं पल्लवाधरमुपास्महे वयम् ॥७॥
 यद्धनंजयरथस्य मण्डनं खंडनं तदपि सञ्चितैनसाम् ॥
 जीवनं श्रुतिगिरां सदामलं श्यामलं मनसि मेऽस्तु तन्महः ॥८॥
 गोपिकास्तनविलोललोचनप्रांतलोचनपरंपरावृतम् ॥
 बालकेलिरसलालसं भ्रमं माधवं तमनिशं विभावये ॥९॥
 नीलकण्ठकृतपिच्छशेखरं नीलमेघतुलितांगवैभवम् ॥
 नीलपंकजपलाशलोचनं नीलकुंतलधरं भजामहे ॥१०॥
 घोषयोषिदनुगीतवैभवं कोमलस्वरितवेणुनिःस्वनम् ॥
 सारभूतमभिरामसंपदां धाम तामरसलोचनं भजे ॥११॥
 मोहनं मनसि शार्ङ्गिणं परं निर्गतं किल विहाय मानिनीः ॥
 नारदादिमुनिभिश्च सेवितं नंदगोपतनयं भजामहे ॥१२॥
 श्रीहरिस्तु रमणीभिरावृतो यस्तु वै जयति रासमण्डले ॥
 राधया सह वने च दुःखितास्तं प्रियं हि मृगयामहे वयम् ॥ १३॥
 देवदेव व्रजराजनन्दन देहि दर्शनमलं च नो हरे ॥
 सर्वदुःखहरणं च पूर्ववत्संनिरीक्ष्य तव शुल्कदासिकाः ॥१४॥
 क्षितितलोद्धरणाय दधार यः सकलयज्ञवराहवपुः परम् ॥
 दितिसुतं विददार च दंष्ट्रया स तु सदोद्धरणाय क्षमोऽस्तु नः ॥१५॥
 मनुमताद्रुचिजो दिविजैः सह वसु दुदोह धरामपि यः पृथुः ॥
 श्रुतिमपाद्‌धृतमत्स्यवपुः परं स शरणं किल नोऽस्त्वशुभक्षणे ॥१६॥
 अवहदब्धिमहो गिरिमूर्जितं कमठरूपधरः परमस्तु यः ॥
 असुहरं नृहरिः तमदंडयत्स च हरिः परमं शरणं च नः ॥१७॥
 नृप बलिं छलयन्दलयन्नरीन्मुनिजनाननुगृह्य चचार यः ॥
 कुरुपुरं च हलेन विकर्षयन्यदुवरः स गतिर्मम सर्वथा ॥१८॥
 व्रजपशून्गिरिराजमथोद्धरन्व्रजपगोपजनं च जुगोप यः ॥
 द्रुपदराजसुतां कुरुकश्मलाद्‌भवतु तच्चरणाब्जरतिश्च नः ॥१९॥
 विषमहाग्निमहास्त्रविपद्‌गणात्सकलपांडुसुताः परिरक्षिताः ॥
 यदुवरेण परेण च येन वै भवतु तच्चरणः शरणं च नः ॥२०॥
 मालां बर्हिमनोज्ञकुन्तलभरां वन्यप्रसूनोषितां
     शैलेयागुरुक्लृप्तचित्रतिलकां शश्वन्मनोहारिणीम् ॥
 लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं
     बालां बालतमालनीलवपुषं वंदामहे देवताम् ॥२१॥
 गर्ग उवाच -
इति स्त्रीभी रुदंतीभी रेवतीरमणानुजः ॥
 आविर्बभूव चाहूतस्तासां मध्ये च भक्तितः ॥२२॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
रासक्रीडायां पञ्चचत्वारिंशोऽध्यायः ॥४५॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता