गर्गसंहिता/खण्डः ३ (गिरिराजखण्डः)/अध्यायः ०६

← अध्यायः ०५ गर्गसंहिता
खण्डः ३ (गिरिराजखण्डः)/अध्यायः ०६
गर्गमुनि
अध्यायः ०७ →

गिरिराजखण्ड - षष्ठोऽध्यायः

गोपकृत कृष्णविभूतिपरीक्षा -


श्रीनारद उवाच -
वृषभानुवरस्येदं वचःश्रुत्वा व्रजौकसः।
 ऊचुः पुनः शान्तिगता विस्मिता मुक्तसंशयाः ॥ १ ॥
 गोपा ऊचुः -
समीचीनं वरो राजन् राधेयं तु हरिप्रिया ।
 तत्प्रभावेण ते दीर्घं वैभवं दृश्यते भुवि ॥ २ ॥
 सहस्रशो गजा मत्ताः कोटिशोऽश्वाश्च चंचलाः ।
 रथाश्च देवधिष्ण्याभाः शिबिकाः कोटिशः शुभाः ॥ ३ ॥
 कोटिशः कोटिशो गावो हेमरत्‍नमनोहराः ।
 मन्दिराणी विचित्राणि रत्‍नानि विविधानि च ॥ ४ ॥
 सर्वं सौख्यं भोजनादि दृश्यते साम्प्रतं तव ।
 कंसोऽपि धर्षितो जातो दृष्ट्वा ते बलमद्‌भुतम् ॥ ५ ॥
 कान्यकुब्जपतेः साक्षाद्‌भलन्दननृपस्य च ।
 जामाता त्वं महावीर कुबेर इव कोशवान् ॥ ६ ॥
 त्वत्समं वैभवं नास्ति नन्दराजगृहे क्वचित् ।
 कृषीवलो नन्दराजो गोपतिर्दीनमानसः ॥ ७ ॥
 यदि नन्दसुतः साक्षात्परिपूर्णतमो हरिः ।
 सर्वेषां पश्यतां नस्तत्परिक्षां कारय प्रभो ॥ ८ ॥
 श्रीनारद उवाच -
तेषां वाक्यं ततः श्रुत्वा वृषभानुवरो महान् ।
 चकार नन्दराजस्य वैभवस्य परीक्षणम् ॥ ९ ॥
 कोटिदामानि मुक्तानां स्थूलानां मैथिलेश्वर ।
 एकैका येषु मुक्ताश्च कोटिमौल्याः स्फुरत्प्रभाः ॥ १० ॥
 निधाय तानि पात्रेषु वृणानैः कुशलैर्जनैः ।
 प्रेषयामास नन्दाय सर्वेषां पश्यतां नृप ॥ ११ ॥
 नन्दराजसभां गत्वा वृणानाः कुशला भृशम् ।
 निधाय दामपात्राणि नन्दमाहुः प्रणम्य तम् ॥ १२ ॥
 वृणाना ऊचुः -
विवाहयोग्यां नवकंजनेत्रां
     कोटीन्दुबिम्बद्युतिमादधानाम् ।
 विज्ञाय राधां वृषभानुमुख्य-
     श्चक्रे विचारं सुवरं विचिन्वन् ॥ १३ ॥
 तवांगजं दिव्यमनंगमोहनं
     गोवर्द्धनोद्धारणदोःसामुद्‌भटम् ।
 संवीक्ष्य चास्मान्वृषभानुवंदितः
     संप्रेषयामास विशाम्पते प्रभो ॥ १४ ॥
 वरस्य चांके भरणाय पूर्वं
     मुक्ताफलानां निचयं गृहाण ।
 इतश्च कन्यार्थमलं प्रदेहि
     सैषा हि चास्मत्कुलजा प्रसिद्धिः ॥ १५ ॥
 श्रीनारद उवाच -
दृष्ट्वा द्रव्यं परो नन्दो विस्मितोऽपि विचारयन् ।
 प्रष्टुं यशोदां तत्तुल्यं नीत्वा चान्तःपुरं ययौ ॥ १६ ॥
 चिरं दध्यौ तदा नन्दो यशोदा च यशस्विनी ।
 एतन्मुक्तासमानं तु द्रव्यं नास्ति गृहे मम ॥ १७ ॥
 लोके लज्जा गता सर्वा हासः स्याच्चेद्धनोद्‌धृतम् ।
 किं कर्तव्यं तत्प्रति यच्छ्रीकृष्णोद्वाहकर्मणि ॥ १८ ॥
 ततोऽयोग्यं तद्‍ग्रहणं पश्चात्कार्यं धनागमे ।
 एवं चिन्तयतस्तस्य नन्दस्यैव यशोदया ॥ १९ ॥
 अलक्ष्य आगतस्तत्र भगवान्वृजिनार्दनः ।
 नीत्वा दामशतं तेषु बहिःक्षेत्रेषु सर्वतः ॥ २० ॥
 मुक्ताफलानि चैकैकम्प्राक्षिपत्स्वकरेण वै ।
 यथा बीजानि चान्नानां स्वक्षेत्रेषु कृषीवलः ॥ २१ ॥
 अथ नन्दोऽपि गणयन् कलिकानिचयं पुनः ।
 शतं न्यूनं च तद्‍दृष्ट्वा सन्देहं स जगाम ह ॥ २२ ॥
 श्रीनन्द उवाच -
नास्ति पूर्वं यत्समानं तत्रापि न्यूनतां गतम् ।
 अहो कलंको भविता ज्ञातिषु स्वेषु सर्वतः ॥ २३ ॥
 अथवा क्रीडनार्थ हि कृष्णो यदि गृहीतवान् ।
 बलदेवोऽथवा बालस्तौ पृच्छे दीनमानसः ॥ २४ ॥
 श्रीनारद उवाच -
इत्थं विचार्य नन्दोऽपि कृष्णं पप्रच्छ सादरम् ।
 प्रहसन् भगवान्नन्दं प्राह गोवर्धनोद्धरः ॥ २५ ॥
 श्रीभगवानुवाच -
कृषीवला वयं गोपाः सर्वबीजप्ररोहकाः ।
 क्षेत्रे मुक्ताप्रबीजानि विकीर्णीकृतवाहनम् ॥ २६ ॥
 श्रीनारद उवाच -
श्रुत्वाथ स्वात्मजेनोक्तं तं निर्भर्त्स्य व्रजेश्वरः ।
 तानि नेतुं तत्सहितस्तत्क्षेत्राणि जगाम ह ॥ २७ ॥
 तत्र मुक्ताफलानां तु शाखिनः शतशः शुभाः ।
 दृश्यन्ते दीर्घवपुषो हरित्पल्लवशोभिताः ॥ २८ ॥
 मुक्तानां स्तबकानां तु कोटिशः कोटिशो नृप ।
 संघा विलंबिता रेजुर्ज्योतींषीव नभःस्थले ॥ २९ ॥
 तदाऽतिहर्षितो नन्दो ज्ञात्वा कृष्णं परेश्वरम् ।
 मुक्ताफलानि दिव्यानि पूर्वस्थूलसमानि च ॥ ३० ॥
 तेषां तु कोटिभाराणि निधाय शकटेषु च ।
 ददौ तेभ्यो वृणानेभ्यो नन्दराजो व्रजेश्वरः ॥ ३१ ॥
 ते गृहीत्वाऽथ तत्सर्वं वृषभानुवरं गताः ।
 सर्वेषां शृण्वतां नन्दवैभवं प्रजगुर्नृप ॥ ३२ ॥
 तदाऽतिविस्मिताः सर्वे ज्ञात्वा नन्दसुतं हरिम् ।
 वृषभानुवरं नेमुर्निःसन्देहा व्रजौकसः ॥ ३३ ॥
 राधा हरेः प्रिया ज्ञाता राधायाश्च प्रियो हरिः ।
 ज्ञातो व्रजजनैः सर्वैस्तद्दिनान्मैथिलेश्वर ॥ ३४ ॥
 मुक्ताक्षेपः कृतो यत्र हरिणा नन्दसूनुना ।
 मुक्तासरोवरस्तत्र जातो मैथिल तीर्थराट् ॥ ३५ ॥
 एकं मुक्ताफलस्यापि दानं तत्र करोति यः ।
 लक्षमुक्तादानफलं समाप्नोति न संशयः ॥ ३६ ॥
 एवं ते कथितो राजन् गिरिराजमहोत्सवः ।
 भुक्तिमुक्तिप्रदो नॄणां किं भूयः श्रोतुमिच्छसि ॥ ३७ ॥


इति श्रीगर्गसंहितायां गिरिराजखण्डे श्रीनारदबहुलाश्वसंवादे
हरिपरीक्षणं नाम षष्ठोऽध्यायः ॥ ६ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥