गर्गसंहिता/खण्डः ३ (गिरिराजखण्डः)/अध्यायः १०

← अध्यायः ०९ गर्गसंहिता
खण्डः ३ (गिरिराजखण्डः)/अध्यायः १०
गर्गमुनि
अध्यायः ११ →

गिरिराजखण्ड - दशमोऽध्यायः

गोवर्धनशिलामाहात्म्यम् -


श्रीनारद उवाच -
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
 यस्य श्रवणमात्रेण महापापं प्रणश्यति ॥ १ ॥
 विजयो ब्राह्मणः कश्चिद्‌‌गौतमीतीरवासकृत् ।
 आययौ स्वमृणं नेतुं मथुरां पापनाशिनीम् ॥ २ ॥
 कृत्वा कार्यं गृहं गच्छन् गोवर्धनतटीं गतः ।
 वर्तुलं तत्र पाषाणं चैकं जग्राह मैथिल ॥ ३ ॥
 शनैः शनैर्वनोद्देशे निर्गतो व्रजमंडलात् ।
 अग्रे ददर्श चायान्तं राक्षसं घोररूपिणम् ॥ ४ ॥
 हृदये च मुखं यस्य त्रयः पादा भुजाश्च षट् ।
 हस्तत्रयं च स्थूलोष्ठो नासा हस्तसमुन्नता ॥ ५ ॥
 सप्तहस्ता ललज्जिह्वा कंटकाभास्तनूरुहाः ।
 अरुणे अक्षिणी दीर्घे दंता वक्रा भयंकराः ॥ ६ ॥
 राक्षसो घुर्घुरं शब्दं कृत्वा चापि बुभुक्षितः ।
 आययौ संमुखे राजन् ब्राह्मणस्य स्थितस्य च ॥ ७ ॥
 गिरिराजोद्‌भवेनासौ पाषाणेन जघान तम् ।
 गिरिराजशिलास्पर्शात्त्यक्त्वाऽसौ राक्षसीं तनुम् ॥ ८ ॥
 पद्मपत्रविशालाक्षः श्यामसुन्दरविग्रहः ।
 वनमाली पीतवासा मुकुटी कुंडलान्वितः ॥ ९ ॥
 वंशीधरो वेत्रहस्तः कामदेव इवापरः ।
 भूत्वा कृतांजलिर्विप्रं प्रणनाम मुहुर्मुहुः ॥ १० ॥
 सिद्ध उवाच -
धन्यस्त्वं ब्राह्मणश्रेष्ठ परत्राणपरायणः ।
 त्वया विमोचितोऽहं वै राक्षसत्वान्महामते ॥ ११ ॥
 पाषाणस्पर्शमात्रेण कल्याणं मे बभूव ह ।
 न कोऽपि मां मोचयितुं समर्थो हि त्वया विना ॥ १२ ॥
 श्रीब्राह्मण उवाच -
विस्मितस्तव वाक्येऽहं न त्वां मोचयितुं क्षमः ।
 पाषाणस्पर्शनफलं न जाने वद सुव्रत ॥ १३ ॥
 सिद्ध उवाच -
गिरिराजो हरे रूपं श्रीमान् गोवर्धनो गिरिः ।
 तस्य दर्शनमात्रेण नरो याति कृतार्थताम् ॥ १४ ॥
 गन्धमादनयात्रायां यत्फलं लभते नरः ।
 तस्मात्कोटिगुणं पुण्यं गिरिराजस्य दर्शने ॥ १५ ॥
 पंचवर्षसहस्राणि केदारे यत्तपःफलम् ।
 तच्च गोवर्धने विप्र क्षणेन लभते नरः ॥ १६ ॥
 मलयाद्रौ स्वर्णभारदानस्यापि च यत्फलम् ।
 तस्मात्कोटिगुणं पुण्यं गिरिराजे हि मासिकम् ॥ १७ ॥
 पर्वते मंगलप्रस्थे यो दद्याद्धेमदक्षिणाम् ।
 स याति विष्णुसारूप्यं युक्तः पापशतैरपि ॥ १८ ॥
 तत्पदं हि नरो याति गिरिराजस्य दर्शनात् ।
 गिरिराजसमं पुण्यमन्यत्तीर्थं न विद्यते ॥ १९ ॥
 ऋषभाद्रौ कूटकाद्रौ कोलकाद्रौ तथा नरः ।
 सुवर्णशृङ्गयुक्तानां गवां कोटीर्ददाति यः ॥ २० ॥
 महापुण्यं लभेत्सोऽपि विप्रान्संपूज्य यत्‍नतः ।
 तस्माल्लक्षगुणं पुण्यं गिरौ गोवर्धने द्विज ॥ २१ ॥
 ऋष्यमूकस्य सह्यस्य तथा देवगिरेः पुनः ।
 यात्रायां लभते पुण्यं समस्ताया भुवः फलम् ॥ २२ ॥
 गिरिराजस्य यात्रायां तस्मात्कोटिगुणं फलम् ।
 गिरिराजसमं तीर्थं न भूतं न भविष्यति ॥ २३ ॥
 श्रीशैले दश वर्षाणि कुण्डे विद्याधरे नरः ।
 स्नानं करोति सुकृती शतयज्ञफलं लभेत् ॥ २४ ॥
 गोवर्धने पुच्छकुण्डे दिनैकं स्नानकृन्नरः ।
 कोटियज्ञफलं साक्षात्पुण्यमेति न संशयः ॥ २५ ॥
 वेंकटाद्रौ वारिधारे महेन्द्रे विन्ध्यपर्वते ।
 यज्ञं कृत्वा ह्यश्वमेधं नरो नाकपतिर्भवेत् ॥ २६ ॥
 गोवर्धनेऽस्मिन्यो यज्ञं कृत्वा दत्वा सुदक्षिणाम् ।
 नाके पदं संविधाय स विष्णोः पदमाव्रजेत् ॥ २७ ॥
 चित्रकूटे पयस्विन्यां श्रीरामनवमीदिने ।
 पारियात्रे तृतीयायां वैशाखस्य द्विजोत्तम ॥ २८ ॥
 कुकुराद्रौ च पूर्णायां नीलाद्रौ द्वादशीदिने ।
 इन्द्रकीले च सप्तम्यां स्नानं दानं तपःक्रियाः ॥ २९ ॥
 तत्सर्वं कोटिगुणितं भवतीत्थं हि भारते ।
 गोवर्धने तु तत्सर्वमनन्तं जायते द्विज ॥ ३० ॥
 गोदावर्यां गुरौ सिंहे मायापुर्यां तु कुंभगे ।
 पुष्करे पुष्यनक्षत्रे कुरुक्षेत्रे रविग्रहे ॥ ३१ ॥
 चन्द्रग्रहे तु काश्यां वै फाल्गुने नैमिषे तथा ।
 एकादश्यां शूकरे च कार्तिक्यां गणमुक्तिदे ॥ ३२ ॥
 जन्माष्टम्यां मधोः पुर्यां खाण्डवे द्वादशीदिने ।
 कार्तिक्यां पूर्णिमायां तु वटेश्वरमहावटे ॥ ३३ ॥
 मकरार्के प्रयागे तु बर्हिष्मत्यां हि वैधृतौ ।
 अयोध्यासरयूतीरे श्रीरामनवमीदिने ॥ ३४ ॥
 एवं शिवचतुर्दश्यां वैजनाथशुभे वने ।
 तथा दर्शे सोमवारे गंगासागरसंगमे ॥ ३५ ॥
 दशम्यां सेतुबन्धे च श्रीरङ्गे सप्तमीदिने ।
 एषु दानं तपः स्नानं जपो देवद्विजार्चनम् ॥ ३६ ॥
 तत्सर्वं कोटिगुणितं भवतीह द्विजोत्तम ।
 तत्तुल्यं पुण्यमाप्नोति गिरौ गोवर्धने वरे ॥ ३७ ॥
 गोविन्दकुण्डे विशदे यः स्नाति कृष्णमानसः ।
 प्राप्नोति कृष्णसारूप्यं मैथिलेन्द्र न संशयः ॥ ३८ ॥
 अश्वमेधसहस्राणि राजसूयशतानि च ।
 मानसीगङ्गया तुल्यं न भवंत्यत्र नो गिरौ ॥ ३९ ॥
 त्वया विप्र कृतं साक्षाद्‌गिरिराजस्य दर्शनम् ।
 स्पर्शनं च ततः स्नानं न त्वत्तोऽप्यधिको भुवि ॥ ४० ॥
 न मन्यसे चेन्मां पश्य महापातकिनं परम् ।
 गोवर्धनशिलास्पर्शात्कृष्णसारूप्यतां गतम् ॥ ४१ ॥


इति श्रीगर्गसंहितायां गिरिराजखण्डे श्रीनारदबहुलाश्वसंवादे
गिरिराजमाहात्म्यं नाम दशमोऽध्यायः ॥ १० ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥