गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०२

← अध्यायः ०१ गर्गसंहिता- माधुर्यखण्डः
अध्यायः ०२
[[लेखकः :|]]
अध्यायः ०३ →

माधुर्यखण्डः - द्वितीयोऽध्यायः

ऋषिरूप-गोपीगणानां उत्पत्तिः -

श्रीनारद उवाच
गोपीनामृषिरूपाणामाख्यानं शृणु मैथिल ।
 सर्वपापहरं पुण्यं कृष्णभक्तिविवर्धनम् ॥१॥
 वङ्गेषु मङ्गलो नाम गोप आसीन्महामनाः ।
 लक्ष्मीवाञ्छ्रुतसम्पन्नो नवलक्षगवां पतिः ॥२॥
 भार्याः पञ्चसहस्राणि बभूवुस्तस्य मैथिल ।
 कदाचिद्दैवयोगेन धनं सर्वं क्षयं गतम् ॥३॥
 चौरैर्नीतास्तस्य गावः काश्चिद्राज्ञा हृता बलात् ।
 एवं दैन्ये च सम्प्राप्ते दुःखितो मङ्गलोऽभवत् ॥४॥
 तदा श्रीरामस्य वराद्दण्डकारण्यवासिनः ।
 ऋषयः स्त्रीत्वमापन्ना बभूवुस्तस्य कन्यकाः ॥५॥
 दृष्ट्वा कन्यासमूहं स दुःखी गोपोऽथ मङ्गलः ।
 उवाच दैन्यदुःखाढ्य आधिव्याधिसमाकुलः ॥६॥
 मङ्गल उवाच -
किं करोमि क्व गच्छामि को मे दुःखं व्यपोहति ।
 श्रीर्न भूतिर्नाभिजनो न बलं मेऽस्ति साम्प्रतम् ॥७॥
 धनं विना कथं चासां विवाहो हा भविष्यति ।
 भोजने यत्र सन्देहो धनाश तत्र कीदृशी ॥८॥
 सति दैन्ये कन्यकाः स्युः काकतालीयवद्गृहे ।
 तस्मात्कस्यापि राज्ञस्तु धनिनो बलिनस्त्वहम् ॥९॥
 दास्याम्येताः कन्यकाश्च कन्यानां सौख्यहेतवे ।
 कदर्थीकृत्य ता कन्याः एवं बुद्ध्या स्थितोऽभवत् ॥
 तदैव माथुराद्देशाद्गोपश्चैकः समागतः ॥१०॥
 नारद उवाच -
तीर्थयायी जयो नाम वृद्धोबुद्धिमतां वरः ।
 तन्मुखान्नन्दराजस्य श्रुतं वैभवमद्भुतम् ॥११॥
 नन्दराजस्य बलये मङ्गलो दैन्यपीडितः ।
 विचिन्त्य प्रेषयामास कन्यकाश्चारुलोचनाः ॥ १२ ॥
 ता नन्दराजस्य गृहे कन्यका रत्नभूषिताः ।
 गवां गोमयहारिण्यो बभूवुर्गोव्रजेषु च ॥ १३ ॥
 श्रीकृष्णं सुन्दरं दृष्ट्वा कन्या जातिस्मराश्च ताः ।
 कालिन्दीसेवनं चक्रुर्नित्यं श्रीकृष्णहेतवे ॥ १४ ॥
 अथैकदा श्यामलाङ्गी कालिन्दी दीर्घलोचना । ताभ्यः स्वदर्शनं दत्वा वरं दातुं समुद्यता ॥ १५ ॥
 ता वव्रिरे व्रजेशस्य पुत्रो भूयात्पतिश्च नः ।
 तथास्तु चोक्त्वा कालिन्दी तत्रैवान्तरधीयत ॥ १६ ॥
 ताः प्राप्ता वृन्दकारण्ये कार्तिक्यां रासमण्डले ।
 ताभिः सार्धं हरी रेमे सुरीभिः सुरराडिव ॥ १७ ॥


इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
ऋषिरूपोपाख्यानं नाम द्वितीयोऽध्यायः ॥२॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥