गर्गसंहिता/खण्डः ५ (मथुराखण्डः)/अध्यायः ०२

← अध्यायः ०१ गर्गसंहिता- मथुराखण्डः
अध्यायः ०२
[[लेखकः :|]]
अध्यायः ०३ →

कृष्णकृतं केशिवधम्

श्री नारद उवाच -
अथ केशी महादैत्यो हयरूपी मदोत्कटः ।
एत्य वृदावनं रम्यं जगर्ज्ज घनवद्‌बली ॥ १ ॥
यस्य पादप्रताडेन निपेतुः शाखिनो दृढाः ।
पुच्छघातेन गगने खंडं खंडं ययुर्घनाः ॥ २ ॥
तं वीक्ष्य दुःसहजवं गोपगोपीगणा भृशम् ।
भयातुरा मैथिलेन्द्र श्रीकृष्णं शरणं ययुः ॥ ३ ॥
मा भैष्टेत्यभयं दत्वा भगवान्वृजिनार्दनः ।
कटौ पीतांबरं बद्ध्वा हंतुं दैत्यं प्रचक्रमे ॥ ४ ॥
हरिं पश्चिमपादाभ्यां संतताड महासुरः ।
चालयन्पृथिवीं राजन्नादयन् व्योममंडलम् ॥ ५ ॥
गृहीत्वा पादयोर्दैत्यं भ्रामयित्वा भुजेन खे ।
चिक्षेप योजनं कृष्णो वातः पद्ममिवोद्‍धृतम् ॥ ६ ॥
पुनरागतवान् सोऽपि क्रोधपूरितविग्रहः ।
पुच्छेन श्रीहरिं देवं संतताड व्रजांगणे ॥ ७ ॥
पुच्छे गृहीत्वा तं कृष्णो भ्रामयित्वा भुजौजसा ।
योजनानां शतं राजन् चिक्षेप गगने बलात् ॥ ८ ॥
आकाशात्पतितः सोऽपि किंचिद्व्यायाकुलमानसः ।
समुत्थाय पुनर्दैत्यो जगर्ज घनवद्‌बली ॥ ९ ॥
सटा विधुन्वन् रोमाणि बालं खे चालयन्मुहुः ।
महीं विदारयन्पादैरुत्पपात हरेः पुरः ॥ १० ॥
तताड मुष्टिना तं वै भगवान्मधुसूदनः ।
तस्य मुष्टिप्रहारेण मूर्छितो घटिकाद्वयम् ॥ ११ ॥
मस्तकेन गलोद्देशे समुद्धृत्य हरिं हयः ।
भूमंडलादुत्पपात गगने लक्षयोजनम् ॥ १२ ॥
तयोर्युद्धमभूत् घोरं गगने प्रहरद्वयम् ।
पदैर्दद्‌भिः सटाभिश्च पुच्छतीक्ष्णखुरैर्नृप ॥ १३ ॥
गृहीत्वा तं हरिर्दोर्भ्यां भ्रामयित्वा त्वितस्ततः ।
आकशात्पातयामास कमंडलुमिवार्भकः ॥ १४ ॥
भुजं प्रवेशयामास तन्मुखे भगवान् हरिः ।
तस्योदरे गतो बाहुः ववृधे रोगवद्‌भृशम् ॥ १५ ॥
तदा तु लेंडं कृतवान् रुद्धवायुर्महासुरः ।
खंडीभूतोदरः सद्यो ममार हयरूपधृक् ॥ १६ ॥
देहाद्‌विनिर्गतः सद्यो मुकुटी कुंडलान्वितः ।
दिव्यरूपधरं कृष्णं प्रांजलिः प्रणनाम ह ॥ १७ ॥
कुमुद उवाच -
शक्रस्यानुचरोऽहं वै कुमुदो नाम माधव ।
तेजस्वी रूपवान् वीरो जिष्णुश्छत्रभ्रमिं दधन् ॥ १८ ॥
वृत्रासुरवधे पूर्वं ब्रह्महत्याप्रशांतये ।
यज्ञं चक्रार नाकेशो वाजिमेधं क्रतूत्तमम् ॥ १९ ॥
अश्वमेधहयं शुभ्रं श्यामकर्णं मनोजवम् ।
तमारुरुक्षुर्दुष्टोऽहं चोरयित्वा तलं गतः ॥ २० ॥
ततो मरुद्‌गणैर्नीतं पाशबद्धं महाखलम् ।
शशाप मां बलारातिः त्वं रक्षो भव दुर्मते ॥ २१ ॥
हयाकृतिस्ते संभूयाद्‌भूमौ मन्वंतरद्वयम् ।
तच्छापादद्य मुक्तोऽहं सद्यस्त्वत् स्पर्शनात्प्रभो ॥ २२ ॥
किंकरं कुरु मां देव त्वदंघ्रौ लग्नमानसम् ।
नमस्तुभ्यं भगवते सर्वलोकैकसाक्षिणे ॥ २३ ॥
श्रीनारद उवाच -
प्रदक्षिणीकृत्य हरिं परेश्वरं
     विमानमारुह्य महोज्ज्वलं परम् ।
वैकुण्ठलोकं कुमुदो ययौ त्वरं
     विराजयन्मैथिल मंडलं दिशाम् ॥ २४ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे केशिवधो नाम द्वितीयोऽध्यायः ॥ २ ॥