गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः १९

← अध्यायः १८ गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः १९
गर्गमुनि
अध्यायः २० →


श्रीनारद उवाच ।।
द्वारावतीमण्डलं तु शतयोजनविस्तृतम् ।।
तस्य प्रदक्षिणा सर्वा योजनानां चतुःशतम् ।।१।।
तन्मध्येकृष्णरचितं दुर्गं द्वादशयोजनम् ।।
द्वितीयं च बहिर्दुर्गं नवतिं च दुरुत्तरम् ।।
क्रोशैः संघट्टितं राजञ्छ्रीकृष्णेन महात्मना ।।२।।
तृतीयं च तथा दुर्गं द्यूनैश्च द्विशतैर्नृप ।।
क्रोशैः संघट्टितं राजन्रत्नप्रासादसंयुतम् ।। ३ ।।
तेषामंतरदुर्गेपि श्रीकृष्णस्य महात्मनः ।।
मंदिराणि विचित्राणि नवलक्षाणि संति हि ।।४।।
तत्र राधामंदिरस्य द्वारे लीलासरोवरम् ।।
सर्वतीर्थोत्तमं राजन्गोलोकाच्च समागतम् ।। ५ ।।
यस्मिन्स्नात्वा नरः पापी व्रती भूत्वा समाहितः ।।
अष्टम्यां हेमदानं च दत्त्वा नत्वा विधानतः ।।६।।
कोटिजन्मकृतैः पापैर्मुच्यते नात्र संशयः ।।
प्राणांते तन्नरं नेतुं गोलोकाच्च महारथः ।।७।।
सहस्रादित्यसंकाश आगच्छति न संशयः ।।
दशकंदर्पलावण्यो रत्नकुण्डलमंडितः ।। ८ ।।
स्रग्वी पीतांबरः श्यामः सहस्रार्कस्फुरद्द्युतिः ।।
सहस्रपार्षदैर्युक्तश्चामरांदोलराजितः ।।९।।
जयध्वनिसमायुक्तो वेणुदुंदुभिनादितः ।।
भूत्वैवं रथमास्थाय गोलोकं यात्य- संशयम् ।। 6.19.१० ।।
अथ तीर्थानि चान्यानि शृणु राजन्महामते ।।
शतोत्तराणि तत्रैव सहस्राणि च षोडश ।। ११ ।।
अष्टभिः सहितान्येव पत्नीनां भव- नानि च ।।
तानि प्रदक्षिणीकृत्य नत्वा नत्वा पृथक्पृथक् ।। १२ ।।
ज्ञानतीर्थं समाप्लुत्य स्पृशेद्यः पारिजातकम् ।।
तस्य ज्ञानं च वैराग्यं भक्तिर्भवति तत्क्षणात् ।। १३।।
श्रीकृष्णो हृदये तस्य वसेद्धृष्टमनाः सदा ।।
समृद्धिसिद्धयः सर्वास्तं भजंति निसर्गतः ।। १४ ।।
स मुक्तः स कृतार्थः स्याद्यः पश्येद्धरिमंदिरम् ।।
तत्समो वैष्णवो नास्ति तीर्थं च तत्समं नहि ।। १५ ।।
पंचयोजनविस्तीर्णाद्भगवन्मंदिरात्ततः ।।
धनुःशते कृष्णकुण्डः कृष्णतेजः समुद्भवः ।।१६।।
यं स्नात्वा कुष्ठतो मुक्तः सांबो जांबवतीसुतः।।
तस्य दर्शन मात्रेण सर्वपापैः प्रमुच्यते ।।१७।।
तस्मादष्टादशपदे पूर्वस्यां दिशि मैथिल ।।
सर्वतीर्थोत्तमं पुण्यं बलभद्रसरो महत् ।। १८ ।।
पृथ्वीप्रदक्षिणां कृत्वा बलदेवो महाबल.।।
यज्ञं यत्र विनिर्माय रेवत्या विरराज ह ।।१९।
तत्र स्नात्वा नरः सद्यो मुच्यते सर्वपातकात् ।।
पृथ्वीप्रदक्षिणायाश्च फलं तस्य न दुर्लभम् ।। 6.19.२० ।।
भगवन्मंदिराद्राजन्सहस्रधनुरग्रतः ।।
दक्षिणस्यां महातीर्थं गणनाथस्य वर्तते ।।२१।।
अनिर्दशे गते राजन्प्रद्युम्न स्वसुते तदा ।।
गणेशपूजनं यत्र पूजयामास रुक्मिणी ।।२२।।
तत्र स्नात्वा हेमदानं यो ददाति नृपेश्वर ।।
पुत्रप्राप्तिर्भवेत्तस्य वंशस्तस्य विवर्द्धते ।। २३ ।।
भगवन्मंदिराद्राजन्दिग्विभागे च पश्चिमे ।।
धनुषि द्विशते चास्ते दानतीर्थं परं शुभम् ।।२४।।
यत्र श्रीकृष्णचन्द्रस्य नित्यं दानं करोति यः ।।
तत्र स्नात्वा नरो राजन्द्विपलं कांचनं तथा ।। २९ ।।
चतुर्गुणं तु रजतं पट्टांबरशतं तथा ।।
तथा सहस्रमौल्यानि नवरत्नानि यानि च ।। २६ ।।
यो ददाति नरश्रेष्ठस्तस्य पुण्यफलं शृणु ।।
अश्वमेधसहस्राणि राजसूयशतानि च ।। २७ ।।
दानतीर्थस्य पुण्यस्य कलां नार्हंति षोडशीम् ।।
बद्रिकाश्रमयात्रायां यत्फलं लभते नरः ।। २८ ।।
सैंधवारण्ययात्रायां मेषस्थे च दिवाकरे ।। २९ ।।
उत्पलावर्तयात्रायां वृषस्थे भास्करे सति ।।
स्नानं दानं लक्षगुणं भवतीह न संशयः ।। 6.19.३० ।।
तस्मात्कोटिगुणं पुण्यं दानतीर्थे विदेहराट् ।।
मासमेकं च यत्स्नानं दानतीर्थे करोति ह ।। ३१ ।।
तस्य जातं च यत्पुण्यं चित्रगुप्तो न वेत्ति तत् ।।
तस्य तीर्थस्य माहात्म्यं वक्तुं नालं चतुर्मुखः ।।३२।।
सर्वेषां चैव दानानामश्वदानं परं स्मृतम्।।
अश्वदानाद्गजस्यापि गजदानाद्रथस्य च ।।३३।।
रथदानात्परं राजन्भूमिदानं विशिष्यते ।।
भूमिदानादन्नदानं महादानं प्रकथ्यते ।। ३४ ।।
अन्नदानसमं दानं न भूतं न भविष्यति ।।
देवर्षिपितृभूतानां तृप्तिरन्नेन जायते ।। ३५ ।।
दानतीर्थे ह्यन्नदानं यः करोति महामना ।।
ऋणत्रयविमुच्याथ याति विष्णोः परं पदम् ।। ३५ ।।
दशैव मातृके पक्षे राजेंद्र दश पैतृके ।।
प्रियाया दश पक्षे तु पुरुषानुद्धरेन्नरः ।। ३७ ।।
चतुर्भुजा दिव्यरूपा नागारिकृतकेतनाः ।।
स्रग्विणः पीतवस्त्रास्ते प्रयांति हरिमंदिरम् ।। ३८ ।।
भगवन्मंदिराद्राजन्नुत्तरस्यां दिशि श्रुतम् ।।
क्रोशार्द्धे नृपशार्दूल मायातीर्थं मनोहरम् ।। ३९ ।।
विराजते यत्र नित्यं दुर्गा दुर्गतिनाशिनी ।।
सिंहारूढा भद्रकाली चंडमुण्डविनाशिनी ।। 6.19.४० ।।
स्यमंतकं समाहर्तुमृक्षराजबिलंगते ।।
पुत्रे च देवकी देवीं पूजयामास सत्फलेः ।।४१ ।।
तदा जगाम प्रियया समणिर्भगवान्हरिः ।।
तद्बिलात्तत्प्रसिद्धं स्यान्मायातीर्थं फलप्रदम् ।। ४२ ।।
मायातीर्थे च यः स्नात्वा मायां संपूज्य मानवः।
सर्वां मनोरथप्राप्तिं प्राप्नुयान्नात्र संशयः।।४३।।
इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्व संवादे प्रथमदुर्गे लीलासरोवर हरिमंदिर ज्ञानतीर्थ कृष्णकुण्ड बलभद्रसरो गणेशतीर्थ माहात्म्यं नामैकोनविंशोऽध्यायः ।। १९ ।।