गर्गसंहिता/खण्डः ७ (विश्वजित्खण्डः)/अध्यायः ४९

राजसूययज्ञे उग्रसेनकृतं स्वजननिमन्त्रणम्

बहुलाश्व उवाच -
कथं चकार विधिवद्‌राजसूयाध्वरं नृपः ॥
एतन्मे ब्रूही विप्रेन्द्र त्वं परावरवित्तमः ॥१॥
श्रीनारद उवाच -
अथोग्रसेनो नृपतिः सर्वधर्मभृतां वरः ॥
श्रीकृष्णेन सहायेन क्रतुराजं चकार ह ॥२॥
गर्गाद्यदुकुलाचार्यान्मुहूर्तं बोध्य यत्‍नतः ॥
बंधुभ्यः प्रददौ राजन्सुहृद्‌भ्योऽपि निमंत्रणम् ॥३॥
भक्त्या परमयाऽऽहूता ऋषयो मुनयो द्विजाः ॥
आजग्मुर्द्वारकां सर्वे पुत्रशिष्यैः समावृताः ॥४॥
वेदव्यासः शुकः साक्षान्मैत्रेयोऽथ पराशरः ॥
पैलः सुमंतुर्दुर्वासा वैशंपायन इत्यपि ॥५॥
जैमिनिर्भार्गवो रामो दत्तात्रेयोऽसितो मुनिः ॥
अंगिरा वामदेवोऽत्रिर्वसिष्ठः कण्व एव च ॥६॥
विश्वामित्रः शतानन्दो भारद्वाजोऽथ गौतमः ॥
कपिलः सनकाद्याश्च विभांडश्च पतञ्जलिः ॥७॥
द्रोणः कृपः प्राड्‌विपाकः शांडिल्यो मुनिसत्तमः ॥
अन्ये च मुनयो राजन्सशिष्याश्च समागताः ॥८॥
ब्रह्मा शिवो जंभभेदी देवा रुद्रगणास्तथा ॥
आदित्या मरुतः सर्वे वसवो ह्यग्नयोऽश्विनौ ॥९॥
यमोऽथ वरुणः सोमो धनदो गणनायकः ॥
सिद्धा विद्याधराश्चैव गंधर्वाः किन्नरादयः ॥१०॥
गंधर्वाप्सरसः सर्वा विद्याधर्य्यः समागताः ॥
वेताला दानवा दैत्याः प्रल्हादो बलिना सह ॥११॥
रक्षोभिर्भीषणैः सार्द्धं लंकाधीशो विभीषणः ॥
सर्वैश्च वानरैः सार्द्धं हनुमान् वायुनन्दनः ॥१२॥
ऋक्षैश्च दंष्ट्रिभिः सार्द्धं जांबवानृक्षराड्बली ॥
सर्वैश्च पक्षिभिः सार्द्धं गरुडः पक्षिराड्बली ॥१३॥
सर्वैः सरीसृपैः सार्द्धं वासुकिर्नागराड्बली ॥
गोरूपधारिणी पृथ्वी सर्वाभिः कामधेनुभिः ॥१४॥
सर्वैः शैलैर्मूर्तिमद्‌भिः सुमेरुश्च हिमाचलः ॥
गुल्मवृक्षलताभिश्च वटः साक्षात्प्रयागराट् ॥१५॥
महानदीभिः सहिता श्रीगंगा यमुनानदी ॥
पारावाराः सप्त तथा रत्‍नोपायनसंयुताः ॥१६॥
आजग्मुरुग्रसेनस्य राजसूयस्य चाध्वरे ॥
सप्तस्वरास्त्रयो ग्रामा नवारण्या नवोषराः ॥१७॥
चतुर्दशैव गुह्यानि विख्यातानि महीतले ॥
तीर्थराजः प्रयागश्च पुष्करं बद्रिकाश्रमः ॥१८॥
सिद्धाश्रमो विनशनं कुण्डैः सर्वैः सरोवरैः ॥
वनानि दण्डकादीनि सर्वैश्चोपवनैः सह ॥१९॥
क्षेत्रैः समग्रैर्विमलैरेते तत्र समाययुः ॥
श्रीमद्‌गोवर्धनो नाम गिरिराजो व्रजाद्धरिम् ॥२०॥
वृन्दावनव्रजवनैः सरः कुण्डैः समाययौ ॥
कीर्तिर्यशोमतिः साक्षाद्‌गोपीभिर्गोपिकेश्वरी ॥२१॥
श्रीराधा शिबिकारूढा सखीसंघैश्च कोटिभिः ॥
शतयूथश्च गोपीनां द्वारकां प्रययौ मुदा ॥२२॥
तासां वासो यत्र यत्र गोपीभूमिश्च साभवत् ॥
तदंगराज संजातं गोपीचन्दनमेव हि ॥२३॥
गोपीचंदनलिप्तांगो नरो नारायणो भवेत् ॥
चतुर्वर्णास्तथा सर्वे आजग्मुस्तस्य चाध्वरे ॥२४॥
धृतराष्ट्रो बुद्धिचक्षुः साक्षद्‍दुर्योधनः कलिः ॥
शाल्वो भीष्मश्च कर्णश्च कुन्तीपुत्रो युधिष्ठिरः ॥२५॥
भीमोऽर्जुनोऽथ नकुलः सहदेवस्तथापरे ॥
दमघोषो वृद्धशर्मा जयसेनो महानृपः ॥२६॥
धृष्टकेतुर्भीष्मकश्च नाग्नजित्कौशलेश्वरः ॥
बृहत्सेनो धृतिः साक्षान्मैथिलेशः पितामहः ॥२६॥
अन्येऽपि तत्र राजानः सुहृत्संबंधिबांधवाः ॥
सहस्त्रीभिस्तथा पौत्रेः पुत्रैराजग्मुरध्वरम् ॥२८॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे स्वजननिमंत्रणं नामैकोनपंचाशत्तमोऽध्यायः ॥४९॥