गीतातात्पर्यनिर्णयः
[[लेखकः :|]]

श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मक लक्ष्मीहयग्रीवाय नमः
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः
गीतातात्पर्यनिर्णयः
 ।। श्रीगुरुभ्यो नमः हरिः ॐ ।।
 गीतातात्पर्यम्-
समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम् ।
नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते ।।
शास्त्रेषु भावरतं सारं तत्र नामसहस्रकम् ।
वैष्णवं कृष्णगीता च तज्‌ज्ञानान्मुच्यतेऽञ्जसा ।।
न भारतसमं शास्त्रं कुत एवानयोः समम् ।
भारतं सर्ववेदाश्च तुलामारोपिताः पुरा ।।
देवैर्ब्रझादिभिः सर्बैर्ऋषिभिश्च समन्वितैः ।
व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् ।।
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।।
स्वयं नारायणो देवैर्ब्रझरुद्रेन्द्रपूर्वकैः ।
अर्थितो व्यासतें प्राप्य केवलं तत्त्वनिर्णयम् ।।
चकार पञ्चमं वेदं महाभारतसंज्ञितम् ।।
इति ब्रझाण्डे ।
तत्र साक्षादिन्द्रावतारमुत्तमाधिकारिणमात्मनः प्रियतमर्जुनं क्षत्रियणां विशेषतोऽपि परमधर्मं नारायणदिविट्‌तदनुबन्धिनिग्रहं?1 ?1बन्धुस्नेहादधर्मत्वेनाशङ्क्य ततो निवृत्तप्रायं स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमो धर्मस्तद्विरुद्धः सर्वोऽप्यधर्मो भगवदधीनत्वात्वर्वस्येति बोधयति भगवान्नारायणः ।
सर्वञ्चैतदत्रैवावगम्यते ।।
अथ चेत्त्वं धर्म्यमिमं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ।।
इत्यादिना युद्धस्य स्वधर्मत्वम् ।
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ।।
श्रेयाम् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
सर्वं गुह्यतमं भूयः श्रृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ।।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ।।
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।।
इत्यादिना स्वधर्मेणैव भगवदाराधनस्यैव कर्तव्यत्वं, तदन्यस्य त्याज्यत्वं च ।
नाहं वेदैर्न तपसा दानेन न चेज्यया ।
शक्य एवंविधो दृष्टुं दृष्टवानसि मां यथा ।।
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ।। (गी.11-53-54)
इत्यादिना विष्णुभक्तेरेव सर्वसाधनोत्तमत्वं परोक्षापरोक्षज्ञानयोर्ज्ञानिनोऽपि मोक्षस्य तदधीनत्वं च ।
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ।। (गी. 11-55)
इत्यादिना भक्तस्यापि तत्कर्म विकर्मक्यागश्च ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् । (गी.4-15)
इत्यादिना ज्ञानिनोऽपि भगवत्कर्म ।
सुदुर्दर्शमिदं रूपं दृष्टनानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ।।(गी.11-52)
इष्टोसि मे दृढमिति ततो1 वक्ष्यामि ते हितम् । (गी.18-64)
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मते ।
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव । (गी.16-5)
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमन्यायम् ।। (गी.9-13)
दर्शयामास पार्थाय परमं रूपमैश्वरम् । (गी.11-9)
इत्यादिनाऽर्जुनस्योत्तमाधिकारित्वमपरोक्षज्ञानित्वंच ।
न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ।
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ।
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । (गी.10. 2-4)
महर्षयः सप्त पूर्वे । (गी.10-6)
एतां विभूतिं योगं च । (गी.10-7)
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः । (गी.10-8)
तेषामेवानुकम्पार्थमहमज्ञानजं तमः । 1नाशयामि । (गी.10-11)
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । (गी.12-7)
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तमृच्छति । (गी.5-29)
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्‌ज्ञात्वा नेह भूयोऽन्यज्‌ज्ञातव्यमवशिष्यते । (गी.7-2)
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ।
मत्तः परतरं नान्यत्किञ्जिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव । (गी.7-6,7)
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्‌ज्ञात्वा मोक्ष्यसेऽशुभात् ।
राजविद्या राजगुह्यम् । (गी.9-1,2)
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ।
भूतभृन्न च भूतस्थः । (गी.9-4,5)
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः । (गी.11-43)
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञामुत्तमम् । (गी. 14-1)
मम योनिर्महद्ब्रझ तस्मिन् गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत । (गी.14-3)
ब्रझणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च । (गी.14-27)
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।।
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।।
योमामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सरिवविद्भजति मां सर्वभावेन भारत ।।
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एतद्बुध्वा बुदिधिमान् स्यात्कृतकृत्यश्च भारत ।। (गी. 15. 16-20)
नमे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं.........।। (गी. 3-22)
इत्यादिना सर्वस्माद्भमवतो भेदः, सर्वस्य तदधीनत्वं, 1सर्वगुणपूर्णत्वं, सर्वशास्त्राणां तत्परत्वं तथा तज्‌ज्ञानादेव मोक्ष इत्यादि ।
अधा ते विष्णो विदुषा चिदर्घ्यः स्तोमो यज्ञश्च राघ्यो हविष्मता । (ऋ. मं. 1, सू. 156-1)
पश्यन्नपीममात्मानं कुर्यात्कर्माविचारयन् ।
यदात्मनः सुनियतमानन्दोत्कर्षमाप्नुयात् ।।
भक्त्या प्रसन्नः परमो दद्याज्‌ज्ञानमनाकुलम् ।
भक्तिं च भूयसीं ताभ्यां प्रसन्नो दर्शनं व्रजोत् ।।
ततोऽपि भूयसीं भक्तिं दद्यात्ताभ्यां विमोचयेत् ।
मुक्तोऽपि तद्वशो नित्यं भूयोभक्तिसमन्वितः ।
सा1ध्यानन्दस्वरपैव भक्तिर्नैवात्र साधनम् ।।
ब्रझरुद्ररमादिभ्योऽप्युत्तमत्वं स्वतन्त्रताम् ।
सर्वस्य तदधीनत्वं च विज्ञाय विष्णोस्तत्राखिलाधिकः ।
तेनैव मोक्षो नान्येन दृष्ट्यादिस्तस्य साधनम् ।।
अधमाधिकारिणो मर्त्या मुक्तावृष्यादिकाः समाः ।
अधिकार्युत्तमा देवाः प्राणस्तत्रोत्तमोत्तमः ।।
नैव देवपदं प्राप्ताः ब्रझदर्शनवर्जिताः ।
तिरोहितं तथाप्येते श्रृण्वन्ति क्रीडयाऽथवा ।।
बहुवारतदभ्यासात्तिरोभावोऽपि नो भवेत् ।।
यथा व्यासानुशिष्टानां तावानां क्षत्रमन्मनाम् ।
पार्थानामतिरोधानं ज्ञानं सुस्थिरतां गतम् ।।
अस्य देवस्य मीळहुषो वया विष्णोरेषस्य प्रभृथे हविरिभिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ।। (ः। 7-40-5)
एको नारायण आसीन्न ब्रझा न च शङ्करः ।
स मुनिर्भूत्वा समचिन्तयत्तत एते व्यजायन्त ।
विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्रा इति ।
एको नारायण आसीन्न ब्रझा नेशानः ।
वासुदेवो वा इदमग्र आसीन्न ब्रझा नेशानः ।
यं यं कामयते विष्णुस्तं ब्रझाणं च शङ्करम् ।
शक्रं सूर्यं यमं स्कन्दं कुर्यात् कर्ताऽस्य न क्चित् ।।
सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चास्यत्र 1सत्यम् ।
अवान्तरं तत्परत्वं तदन्यत्सर्वागमानां पुरुषार्थस्ततोऽतः ।
इति पैङ्गिश्रुतिः ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः इत्यादि चोत्पन्नज्ञानतिरोभावनिवृत्त्यर्थम् ।
प्रकर्षेण जानन्तीति प्रज्ञाः । तदवादः प्रज्ञावादः । प्रज्ञमतविरुद्धवादं वदसि । कथं? गतासून् ।। 11।।
बन्धुस्नेहाद्धि त्वया स्वधर्मनिवृत्तिः क्रियते । तत्र देहनाशभयात् किं वा चेतननाशभयात् । देहस्य सर्वथा विनाशित्वान्न तत्र भये प्रयोजनम् । न च चेतननाशभयात् । तस्याविसाशित्वादेव । न तावत्परमचेतनस्य मम नाशोऽस्ति । एवमेव तवास्येषां च । नित्यो नित्यानां चेतनश्येतनानामेको बहूनां यो विदधाति कामान् इत्यादिश्रुतेः ।
' स्वदेहयोगविगमौ नाम जन्ममृती पुरा ।
इष्येति ह्येव जीवस्य मुक्तेरिन तु हरेः क्वचित् ।। '
इत् स्कान्दे ।
ईश्वरस्यापि युद्धगतत्वान्मोहात्तस्याप्युभयविधानित्यत्वशङ्काप्राप्तौ तदपि निवार्यते ।। न त्वेवाहं जतु नासमिति ।। यद्यप्येषा शङ्काऽर्जुनस्य नास्ति । तथापि प्राप्तलोकोपकारार्थं भगवता निवार्यते । एकान्ते कथयन्नपि व्यासरूपेण तदेव लोके प्रकाशयिष्यति ।। 12।।
मम स्वकीयदेहान्तरप्राप्तिरपि नास्तीति दर्शयितुं देहिन इति विशेषणम् । भवदादीनां सा भविष्यतीत्यपि शोको न कर्तव्यः ।
देहस्येदानीमप्यन्यथात्वदर्शनात् ।। 13 ।।
तददर्शनादिनिमित्तं सोढव्यमित्याह ।। मात्रास्पर्शा इति ।। विषयसम्बन्धाः ।। 14 ।।
फलमाह ।। यं हीति ।। न केवलमव्यथामात्रेणामृतत्वं किन्तु पुरुषम् । पुरु ब्रझ गुणाधिक्यात्तज्‌ज्ञानात्पुरुषः स्मृतः इति प्रवृत्ते । पुरुसरणात्पुरुष इति अर्थः ।। 15 ।।
न च युद्धात्परलोकदुःखमिति शोकः । असत्कर्मणः सकाशाद्भावो नास्ति, सत्कर्मणः सकाशादभावो1 नास्तीति नियतत्वात् । सद्भाववाचिनः शब्दाः सर्वे ते सुखवाचकाः । अभाववाचिनः शब्दाः सर्वे ते दुःखवाचकाः इति शब्दनिर्णये । सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सत् शब्दः पार्थ युज्यते इति वक्ष्यमाणत्वात् । असन्नेव स भवति । असद्ब्रझेति वेद चेत् ।' इत्यादेश्च । अन्तो निर्णयः। न चाविद्यमानविद्यमानयोरुत्पत्तिनाशनिषेधकोऽयं श्लोकः । प्रत्यक्षविरोधात् । सन्निति व्यवह्रियमाणमेव पदार्थस्वरूपमुत्पत्तेः प्राङ्नाशोत्तरं च नास्तीति सर्वलोको व्यवहरति न च विपर्यये किञ्चिन्मानम्1 । इदं तु वाक्यमन्यथासिद्धम् "आद्यन्तयोः सर्वकार्यमसदेवेति निश्चितम् । यद्यसन्न विशेषोऽत्र जायते कोऽत्र जायते ।। व्यक्तावपि समं ह्येतदनवस्थाऽन्यथा भवेत् एवं नाशेऽपि बोद्धव्यमतोऽन्नेव जायते ।। तथाप्यभेदानुभवात्कार्यकारणयोः सदा । भेदस्य चाविशेषेण देहोऽगात्क्षितितामिति व्यवदारो भवेद्यस्माद्बल्येवानुभवः सदा ।" इति1 ब्रह्मतर्के ।
न च सदसद्विलक्षणं किञ्चिदस्तीत्यत्र किञ्चिन्मानम् । न चासतः ख्यात्ययोगात् सतो बाधायोगादुभयविलक्षणं भ्रान्तिविषयम् । असतः ख्यात्ययोगादिति वदतोऽसतः ख्यातिरभून्न वा । यदि नाभून्न तत्ख्यातिनिराकरणम् । यद्यभूत्तथापि । न चासतोऽसत्त्वेन, भ्रान्तौ च ख्यातिर्नास्तीत्यत्र किञ्चिन्मानम्‌ । असद्व्यवहारलोपप्रसङ्गाच्च । यदविद्यमानं रूपं तस्य सत्त्वेन प्रतीतेरेव भ्रान्तित्वाच्च । अनिर्वचनीयत्वपक्षेऽपि सदिदं रजतमित्यविद्यमानसत्त्वप्रतीतिं विना न हि भ्रान्तित्वम् । भ्रान्तिसत्त्वाङ्गीकारेऽप्यभ्रान्तं सदिदं रजतमित्यविद्यमानसत्त्वप्रतीतौ हि प्रवर्तते । तस्मादुभयविलक्षणं न किञ्चिति1 । "विश्वं सत्यम्2" । "यच्चिकेत3 सत्यमित्" । "कविर्मनीषी परिभूस्स्वयम्भूर्याथातथ्यतोऽर्थन् व्यदधाच्छाश्वतीभ्यः समाभ्यः"
इत्यादिश्रुतेश्च ।। 16 ।।
यद्यपि नित्यत्वं जीवस्याप्यस्ति । तथापि सर्वप्रकारेणाविनाशित्वं विष्णोरेवेति तुशब्दः ।
"अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णता ।
नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेः सदा ।।
तदन्येषां तु सर्वेषां नाशाः केचिद्भवन्ति हि" । इति महावाराहे ।।
"देशतः कालतश्चैव गुणतश्च त्रिधा ततिः ।
सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः ।।" इति परमश्रुतिः ।। 17 ।।
शरीरिणां तु देहहान्यादिनाशो विद्यत एव । "येन सर्वमिदं ततम्" इति तस्यैव लक्षणकथनात् न जीवानां देशतो गुणतश्च पूर्णता । अनिच्छया देहहान्यादेतेव दुःखावाप्तिः सिद्धा । तस्मादनाशिनोऽप्रमेयस्य विष्णोः पूजार्थं युध्यस्व । तत्प्रसादाधीनत्वद्दुःखनिवृत्तेः सुखस्य च । "ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । तेषामहं समुद्धर्ता" इत्यादेः ।
जीवपक्षे नित्यस्योक्ता इत्युत्वादनाशिन इति पुनरुक्तिः । "अविनाशि" "येन सर्वमिदं ततम्" इत्युक्तस्यैव "अनाशिनोऽप्रनेयस्य" इति प्रत्यभिज्ञानाच्च ।
"इमे देहाः" इति विशेषणान्नित्यश्चिदानन्दात्मकः स्वरूपभूतो देहो मुक्तानामपि विद्यत इति ज्ञायते ।
" न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हतेरनुव्रता यत्र सुरासुरार्चिताः ।
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः"
प्रवालवैदूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौसिमासिनाम् ।
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ।
विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा मभः ।। इति हि भागवते ।
"चिदानन्दशरीरेण सर्वे मुक्ता यथा हरिः ।
भुञ्जते कामतो भोगांस्तदन्तर्बहिरेव च1 ।।" इति परमश्रुतिः ।
न च जीवेश्वरैक्यं मुक्तावपि ।
"इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ।। (गी.14.3)
"यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता ।"
"एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन् । एतत्साम गायन्नास्ते ।"
"सर्वे नन्दन्ति यशसाऽऽगतेन सभासाहेन सख्या सखायः । किल्बिषस्पृत् पितुषणिर्ह्येषामरं हितो भवति वाजिनाय ।"
"ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरपषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः"

"परं ज्योतिरूप सम्पद्य स्वेन रूपेणाभिनिष्पद्यते ।"
"स तत्र पर्येति जक्षन् क्रीडन् रममाणः"1 । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ।"
" मुक्ताः प्राप्य परं विष्णुं तद्देहं संश्रिता अपि ।
तारतम्येन तिष्ठन्ति गुणैरानन्दपूर्वकैः ।।
भूपा मनुष्यगन्धर्वा देवाः पितर एव च ।
आजानेयाः कर्मदेवास्तत्त्वरूपाः पुरन्दरः ।।
शिवो विरुञ्च इत्येते क्रमाच्छतगुणोत्तराः ।
मुक्तावपि तदन्ये ये भूपाच्छतगुणावराः ।।
न समो ब्रह्मणः कश्चिन्मुक्तावपि कथञ्चन ।
ततः सहस्रगुणिता श्रीस्ततः परमो हरिः ।।
अनन्तगुणितत्वेन तत्समः परमोऽपि न ।"
"अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः1 ।"
"कामस्य यत्राऽप्ताः कामाः तत्र माममृतं कृधि2" इत्यादि मोक्षानन्तरमपि भेदवचनेभ्यः ।
न च " यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ।" " यद्वै तन्न पश्यति पश्यन् वै तन्न पश्यति ।" "न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते । अविनाशित्वात् । न तु तद्‌द्वितीयमस्ति । ततोऽन्यद्विभक्तं यत्पश्येत् ।" "परमं ब्रह्म वेद ब्रह्यैव भवति ।" "तत्त्वमसि", "अहं ब्रह्मास्मि" इत्यादिश्रुति3विरोधः ।
संज्ञानाशो यदि भवेत् किं मुक्त्या नः प्रयोजनम् ।
मोहं मां प्रपयामास भवानत्रेति चोदितः ।।
याज्ञवल्क्यः प्रियामाह नाहं मोहं ब्रवीमि ते ।
भूतजज्ञानलोपः स्यान्निजं ज्ञानं न लुप्यते ।।
न च ज्ञेयविनाशः स्यादात्मनाशः कुतः पुनः ।
स्वभावतः पराद्विष्णोर्विश्वं भिन्नमपि स्फुटम् ।।
अस्वातन्त्र्याद्भिन्नमिव स्थितमेव यदेदृशम् ।
तदा घ्राणादिभोगः स्यात् स्वरूपज्ञानशक्तितः ।।
तदाऽऽत्मानुभवोऽपि स्यादीश्वरज्ञानमेव च ।
यदान्यन्न विजानाति नात्मानं नेश्वरं तथा ।।
पुरुषार्थता कुतस्तु1 स्यात्तदभावाय को यतेत् ।
तस्मात्स्वभावज्ञानेन भिन्ना विष्णुसमीपगाः ।।
भुञ्जते सर्वभोगांश्च मुक्तिरेषा न चान्यथा ।
यन्न पश्येत् परो विष्णुर्द्वितीयत्वेन स स्वतः ।।
तद्द्वितीयं न भवति प्रादुर्भावात्मकं वपुः ।
प्रधानपुरुषाद्यन्यद्यत्तस्माद्भिन्नमीश्वरः ।।
विभक्तत्वेन नियतं यस्मात्पश्यति सर्वदा ।
पश्यन्नेव यतो विष्णुस्तदभेहं न पश्यति ।।
चेतनाचेतनस्यास्य नाभेदोऽस्ति ततोऽमुना ।
न हि ज्ञानविलोपोऽस्ति सर्वज्ञस्य परेशितुः ।।
ब्रह्माणि जीवाः सर्वेऽपि परब्रह्माणि मुक्तिगाः ।
प्रकृतिः परमं ब्रह्म परमं महदच्युतः ।।
नैव मुक्ता न प्रकृतिः क्वापि तद्विष्णुवैभवम् ।
प्राप्नुवन्त्यपि तज्ज्ञानान्निजं ब्रह्मित्वमाप्यते ।।
यद्यस्य परमेशत्वं1 तदा स्याद्दुःखिता कुतः ।
दुःखी चेत्कुत ईशत्वमनीशो ह्येव दुःखभाक् ।।
कुतः सर्वविदोऽज्ञत्वं क्व भ्रमोऽप्यज्ञतां विना ।
तस्मान्नैवेश्वरो जीवस्तत्प्रसादात्तु मुच्यते ।।
अहेयत्वादहंनामा भगवान् हुरिरव्ययः ।
ब्रह्माऽसौ गुणपूर्णत्वादस्म्यसावसनान्मितेः ।।
असनादसिनामाऽसौ तेजस्त्वात्त्वमितीरितः ।
सर्वैः क्रियापदैश्चैव सर्वैर्द्रव्यपदैरपि ।
सर्वैर्गुणपदैश्चैव वाच्य एको हरिः स्वयम् ।
युष्मत्पदैः प्रातियोग्यात्तद्युतैश्च क्रियापदैः ।।
अस्मत्पदैरान्तरत्वात् क्रियार्थैश्च तदन्वयैः ।
परोक्षत्वात्तत्पदैश्च मुख्यवाच्यः स एव तु ।।
सर्वान् वेदानधित्यैव प्रज्ञाधिक्येन हेतुना ।
श्वेतकेतुरहङ्कारात्प्रायशो नास्मि मानुषः ।।
देवो वा केशवांशो वा नैषा प्रज्ञाऽन्यथा भवेत् ।
एवं महत्त्वबुद्ध्यैव दर्पपूर्णोऽभ्यगात्पितुः ।।
सकाशमाकृताचारं तं दृष्ट्वा स्तब्धमज्ञवत् ।
पितोवाच कुतः वपुत्र स्तब्धता त्वामुपागता ।।
प्रायो नारायणं देवं नैव त्वं पृष्टवानसि ।
यस्मिन् ज्ञाते त्वविज्ञातज्ञानादीकां फलं भवेत् ।।
प्राधान्यात्सदृशत्वाच्च तदधीनमिति स्फुटम् ।
तत्सृष्टं चेति विज्ञातं फलवद्धि भवेज्जगत् ।।
स्वातन्त्र्येणास्य विज्ञानं मिथ्याज्ञानमनर्थकृत् ।
यथा चैवैकमृत्पिण्डज्ञानादेः सदृश्त्वतः ।
मृण्मयं तदकार्यं च ज्ञातं मृदिति वै भवेत् ।।
यथैव मृत्तिकेत्यादिनित्यनामप्रवेदनात् ।
वाचारब्धमनित्यं तु ज्ञातं तन्मूलमित्यपि ।।
एवं कारणभूतोऽसौ भगवान् पुरुषोत्तमः ।
प्रधानश्च स्वतन्त्रश्च तन्मूलमखिलं जगत् ।।
तदाधारं विमुक्तौ च तदधीनं सदै स्थितम् ।
स सूक्ष्मो व्यापकः पूर्णस्तदीयमखिलं जगत् ।
तस्मात्तदीयस्त्वमसि नैव सोऽसि कथञ्चन ।।
यथा पक्षी च सूत्रं च नानावृक्षरसा अपि ।
यथा नद्यः समुद्रश्च यथा वृक्षपरावपि ।।
यथा धानाः परश्चैव यथैव लवणोदके ।
यथा पुरुषदेशौ च यथाऽज्ञज्ञानदावपि ।।
यथा स्तेनापहार्यो च तथा त्वं च परस्तथा ।
भिन्नौ स्वभावतो नित्यं नानयोरेकता क्वचित् ।।
एवं भेदोऽखिलस्यापि स्वतन्त्रात्परमेश्वरात् ।
परतन्त्रं स्वतन्त्रेण कथमैक्यमवाप्नुयात् ।।
स जीवनामा भगवान् प्राणधारणहेतुतः ।
उपचारेण जीवाख्या संसारिणि विगद्यते ।।
तदधीनमिदं सर्वं नान्याधीनः स ईश्वरः ।
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।
जीवभेदो मिथश्चैव जडजीवभिदा तथा ।.
जडभेदो मिथश्चेति प्रपञ्चो भेदपञ्चकः ।
स नित्य एव नोत्पाद्य उत्पाद्यश्चेन्नशेदपि ।।
तस्मादनादिमानेव प्रपञ्चो भेदपञ्चकः ।
विष्णोः प्रज्ञामितं यस्माद् द्वैतं न भ्रान्तिकल्पितम् ।।
अद्वैतः परमार्थोऽसौ भगवान् विष्णुरव्ययः ।
परमत्वं स्वतन्त्रत्वं सर्वशक्तित्वमेव च ।।
सर्वज्ञत्वं परानन्दः सर्वस्य तदधीनता ।
इत्यादयो गुणा विष्णोर्नैवान्यस्य कथञ्चन ।
अभावः परमद्वैते सन्त्येव ह्यपराणि तु ।।
" विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
अद्वैतं ज्ञानिनां पक्षे न तस्माद्विद्यते क्वचित् ।।" इत्यादिश्रुतिभ्योऽर्थान्तरस्यैवावगतत्वात् ।
एकपिण्डनामधेयेतिशब्दानां1 वैयर्थ्यं2 चान्यथा ।
न चैकविज्ञानेन सर्वविज्ञानं तत्पक्षे । न हि शुक्तिज्ञो रजतज्ञ इति व्यवहारः । नवकृत्वोऽपि भेद एव दृष्टान्तोक्तेश्च । तस्मादतत्त्वमसीत्येवोच्येत ।
ऐतदात्म्यमित्येदात्मसम्बन्धि, तत्स्वामिकम् । त्वमपि तदैतदात्म्यमेवासि न सोऽसीति वा । तदिति लिङ्गसाम्यं चात्र ।
अविद्यमानमेवेश्वरं सृष्ट्यादिकं चाप्राप्तमेवात्मनो भिन्नत्वेन प्रापयित्वा तन्निषेधे कथं श्रुतेरुन्मत्तवाक्यत्वं न स्यात् । अनुवादोऽपि यदिदं वदन्ति तन्न युज्यत इत्यादिवाक्यं परिहारे विशेषयुक्तिं च विना न दृष्टः । अतिप्रसङ्गश्चान्यथा । अभेदानुवादेन भेदोपदेशः किमिति न स्यात् ।
सर्वशाखान्ते भेदोक्तेश्चैतदेव युक्तम् । "नासंवत्सरवासिने प्रब्रूयात्1 नाप्रवक्त्र इत्याचार्या आचार्याः ।" "अहं विश्वं भुवनमभ्यभवाम् ।" "अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठतीति ब्रह्मविदो विदुः ।" "नमो विष्णवे महते करोमि ।" पश्यन्त्यात्मन्यवस्थितम् ।" इत्यादि ।
न चेश्वरस्तद्भेदो वा प्रत्यक्षादिसिद्धः ।
तत्पक्षे त्वैक्यादेरपि मिथ्यात्वात् स्वरूपस्य च सिद्धत्वाद्व्यर्थैव श्रुतिः ।
लक्षितस्वरूपस्यापि न स्वरूपाद्विशेषः । निर्विशेषत्वोक्तेः । मिथ्याविशेषोक्तौ चाप्रामाण्यं श्रुतेः ।
मिथ्यात्वं च मिथ्यैव तेषाम् । अतः सत्यत्वं सत्यं स्यात् ।
उपाधिकृतभेदेऽप्युपाधेर्मिथ्यात्वे त्वप्रप्तमेवोपाधिभेदं प्रापयित्वा पुनर्निषिध्यत इति स एव दोषः । सत्योपाधिपक्षेऽपि हस्तपादाद्युपाधिभेदेऽपि भोक्तुरेकत्वदृष्टेरेकेनैवेश्वरेण सर्वोपाधिगतं सुखं दुःखं भुज्येते1त्येवमादयो दोषाः समा एव ।
अचेतनानामनुभवाभावान्न तत्साम्यम् । अतो जीवेश्वरयोर्भेद एवेति सिद्धम् ।। 18 ।।
य एनं वेत्ति हन्तारं स्वातन्त्र्येण । अन्यथा "मया हतांस्त्वं जहि" इत्यादिविरोधः ।
चेतनं प्रति य एनमिति परमात्मनोऽपि समम् ।। 19 ।।
जीवेश्वरयोर्नित्यत्वे मन्त्रवर्णोऽप्यस्तीत्याह ।। न जायते म्रियते इति ।। अयं ना परमपुरुषो भूत्वा विद्यमान एव देहसम्बन्धरूपेणापि भविता न । मरणं तु देहवियोग इति सिद्धमेव । न हि घटादीनां मरणव्यवहारः । स्वरूपानाशः कैमुत्येनैव सिद्धिः ।
अयं जीवोऽप्यजो नित्यश्च । अन्यथा पुनरुक्तेः । शाश्वतश्च । न कदाचिदस्वातन्त्र्यादिकं जीवस्वरूपं जहाति ।
"अल्पशक्तिरसार्वज्ञं पारतन्त्र्यमपूर्णता ।
उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः ।।
स्वाभाविकं तयोरेतन्नान्यथा स्यात्कथञ्चन ।
वदन्ति शाश्वतावेतावत एव महाजनाः ।।"
इति महाविष्णुपुराणे । पुराण्यणति गच्छतीति पुराणः ।। 20 ।।
अविनाशिनं शरीरापायादिवर्जितम् । नित्यं स्वरूपतः । एनं परनेश्वरम् ।
"कर्तृत्वं तु स्वतन्त्रत्वं तदेकस्य हतेर्भवेत् ।
तच्चाव्ययं तस्य जानन् कथं कर्तै स्वयं भवेत् ।।"
इति परमश्रुतिः । अन्यथाऽविनाशिनं नित्यमिति पुनरुक्तिः ।। 21 ।।
जीवस्यापि शरपरसंयोगवियोगावेव जनिमृती यतस्ततो न दुःखकारणमित्याह ।। वासांसीति ।। 22 ।।
कारणतोऽपि नेश्वरस्यान्यथात्वमित्याह ।। नैनं छिन्दन्तीति ।। 23 ।।
अच्छेद्यत्वादिकं जीवस्यापि तत्सममित्याह ।। अच्छेद्योऽयमिति ।। नित्यं सर्वगते स्थितः अणुश्चयमिति सर्वगतस्थाणुः । सर्वगतो विष्णुः । तदधीनत्वादिकं तत्स्थत्वम् ।
हेतुतोऽपि तत्स्थत्वान्न चलतीत्यचलः । नादेन शब्देन सह वर्तत इति सनातनः ।
"नित्यं सर्वगते विष्णावणुर्जीवो व्यवस्थितः ।
न चास्यतदधीनत्वं हेतुतोऽपि विचाल्यते ।।
निषेधविधिपात्रत्वात् सनातन इति स्मृतः ।।
इति मदाविष्णुपुराणे । अच्छेद्योऽयमित्यादिपुनरुक्तिश्चान्यथा ।
यस्मिन्नयं स्थितः सोऽव्यक्ताचिन्त्यादिरूपः । एवं ज्ञातः परमेश्वरः सरिवदुःखनाशं करोतीति नानुशोचितुमर्हसि । तेषामहं समुद्धर्तेत्यादेः ।
"न त्वेवाहं जातु नासं न त्वम्" इत्युभयोरपि प्रस्तुतत्वात् । देहिनः शरीरिणः देहीति विशेषितत्वाच्च जीवस्य तत्र तत्र । " अविनाशितु", "येन सर्वमिदं ततम् ", ' अनाशिनोप्रमेयस्य ', ' न म्रियते', ' भूत्वा भविता न', 'अविनाशिनम्', ' अव्ययम्', 'अव्यक्तोऽयमचिन्त्योयमविकार्योऽयम्' इत्यादि परमात्मनश्च ।
न हि जीवेन ततं सर्वम् । न च मुख्यतोप्रमेयोसौ । न चाविनाशिनं नित्यमिति नित्यत्वातिरिक्तमविनाशित्वं तस्य । न चाव्यक्तत्वमविकार्यत्वं च मुख्यम् । न च' भूत्वा भविता वा न ' इति देहस्याप्यनुत्पत्तिः । परमात्मनस्तु देहवियोगादिकमपि नास्तीति ' अविनाशि तु' इत्यादी विशेषणम् ।
यस्मादेवम्भूतस्तस्मात् स एव स्वतन्त्रस्तदधीनमन्यत्सर्वम् । अतः स एव सर्वपुरुषार्थदः । अतस्तत्पूजा सत्कर्मैव । अतस्तदर्थं युध्यस्व । अन्येषां त्वन्तवन्त एव देहाः । प्राकृतदेहिनश्च । अतोस्वतन्त्रवान्न हन्तुं तेषां सामर्थ्यम् । नित्यत्वान्न हन्यते च । तस्माद्धन्ता हत इति मन्यमानौ न विजानीतः । यस्मादयमेव परमेश्वरः शरीरवियोगरूपेणापि न म्रियते, तत्संयोगरूपेणापि न जायते जीववत्कदाऽपि, अतः स एव स्वतन्त्रत्वात्सर्वस्य हन्ता । जीवस्तु तेन शरीरे हन्यमाने स्वयं न हन्यत इत्येतावत् । अत एवमविनाशित्वादेः स्वातन्त्र्यात् सर्वकर्तारं परमात्मानं यो वेद स कथं घातयति हन्ति वा । वाससो जरावत् स्वशरीरजरादावस्वातन्त्र्यदर्शनात् सर्वत्रास्वातन्त्र्यं ज्ञातव्यं जीवस्य । ईश्वरस्य तु देहस्यापि च्छेदादेरभावात् स्वातन्त्र्यम् ।
नैनं छिन्दन्तीति च्छेदनाद्यभावः साक्षादेव दर्शयितुं शक्यते स्वदेहस्येति वर्तमानापदेशः । छेदादिकं त्वीश्वरो मोहाय मृषैव दर्शयति ।। 24 ।।
सर्वगतश्चेत्परमात्मा किमिति तथा न दृश्यत इत्यतो वक्ति ।। अव्यक्तोऽयमिति ।। कथमेतद्युज्यते? अचिन्त्यशक्तित्वात् । न च सा शक्तिः कदाचिदन्यथा भवति । अविकार्यत्वात् । यानि यान्यस्य रूपाणि तानि सर्वाण्यप्येवम्भूतानीति दर्शयितुम् " एनम्", "अयम्" इत्यादि पृथग्वचनम् । जीवे तु सर्वजीवेष्वनुगमार्थम् ।
सर्वं चैतच्छुतिसिद्धम् ।
" सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः ।।" इति पैङ्गिश्रुतिः ।
" अदेहो देहवांश्चैव प्रोच्यते परमेश्वरः ।
अप्राकृतशरीरत्वाददेह इति कथ्यते ।।
शिरश्चरणबाह्वादिविग्रहोऽयं स्वयं हरिः ।
स्वस्मान्नान्यो विग्रहोऽस्य ततश्चादेह उच्यते ।।
स्ययं स्वरूपनवान्यस्माद्देहवांश्योच्यते ततः ।
शिरश्चरणबाह्वादिः सुखज्ञानादिरूपकः ।।
स च विष्णोर्न चान्योऽस्ति यस्मात्सोऽचिन्त्यशक्तिमान् ।
देहयोगवियोगादिस्ततो नास्य कथञ्चन ।।
गुणरूपोऽपि भगवान् गुणभुक् च सदा श्रुतः ।
अहमित्यात्मभोगो यत्सर्वेषामनुभूयते ।।"
अभिन्नेऽपि विशेषोऽय सदानुभवगोचरः ।
" विशेषोऽपि हि नान्योऽतः स च स्वस्यापि युज्यते ।
नानवस्था ततः क्वापि परमैश्वर्यतो हरेः ।
युक्तायुक्तत्वमपि हि यदधीनं सदेष्यते ।।
प्रमाणावगते तत्र कुत एव ह्ययुक्तता ।" इत्यादि परमश्रुतिः ।
"गुणाः श्रुताः सुविरुद्धाश्च देवे
सन्त्यश्रुता अपि नैवात्र शङ्का ।
चिन्त्या अचिन्त्याश्च तथैव दोषाः
श्रुताश्च नाज्ञैर्हि तथा प्रतीताः ।।" इत्यादि च ऋग्वेदे सौपर्णशाखायाम् ।
"एकमेवाद्वितीयं" तत्, "नेह नानास्ति किञ्चन ।"
" मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।"
"यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ।।"
"मत्स्यकूर्मादिरूपाणां गुणआनां कर्मणामपि ।
तथैवावयवानां च भेदं पश्यति यः क्वचित् ।।
भेदाभेदौ च यः पश्येत्स याति तम एव तु ।
पश्येदभेदमैवैषां बुभूषुः पुरुषस्ततः ।।
अभेदमऽपि विशेषोऽस्ति व्यवहारस्ततो भवेत् ।
विशेषिणां विशेषस्य तथा भेदविशेषयोः ।।
विशेषस्तु स एवायं नानवस्था ततः क्वचित् ।
प्रादुर्भावादिरूपेषु मूलरूपेषु सर्वशः ।।
न विशेषोऽस्ति सामर्थ्ये गुणेष्वपि कदाचन ।
मत्स्यकूर्मवराहाश्च नृसिंहवटुभार्गवाः ।
राघवः कृष्णबुद्धौ च कल्किव्यासैतरेयकाः ।।
दत्तो धन्वन्तरिर्यज्ञः कपिलो हंसतापसौ ।
शिंशुमारो हयास्यश्च हरिः कृष्णश्च धर्मजः ।।
नारायणस्तथेत्याद्याः साक्षान्नारायणः स्वयम् ।
ब्रह्मरुद्रौ शेषविपौ शक्राद्या नारदस्तथा ।।
सनत्कुमारः कामभवोप्यनिरुद्धो विनायकः ।
सुदर्शनाद्यायुधानि पृथ्वाद्याश्चक्रवर्तिनः ।।
इत्याद्या विष्णुनाऽऽविष्टा भिन्नाः संसारिणो हरेः ।
तेष्वेव लक्ष्मणाद्येषु त्रिष्वेवं च बलादिषु ।।
नरार्जुनादिषु तथा पुनरावेश उच्यते ।
खल्पस्तु पुनरावेशो धर्मपुत्रादिषु प्रभोः ।।
एतज्जानाति यस्तस्मिन् प्रीतिरभ्यधिका हरेः ।
सङ्करज्ञानिनस्तत्र पातस्तमसि च ध्रुवम् ।।" इत्यादि महावाराहे ।। 25 ।।
तिष्ठतु तावदयं विस्तारः । यावन्मोक्षं जीवस्य जन्ममरणे स्वयमेव मन्यसे, न तु नियमेन । तथापि तावन्मात्रेणापि ज्ञानेन शोचितुं नार्हसि ।
" नित्यं सनातनं प्रोक्तं नित्यं नियतमेव च ।"
इति शब्दनिर्णये । अत्र तु नियतम् । "जातस्य हि ध्रवः" प्रकाशनात् ।। 26 ।।
तस्मान्नात्राश्चर्यबुद्धिः कर्तव्या ।। 27 ।।
किं तर्हाश्चर्यो भगवानेवेत्याह ।। आश्चर्यवदिति ।। आश्चर्यमेव सन्तमेनमाश्चर्यवत्पश्यति । न पुनरनाश्चर्यम् । "गगनं गगनाकारं सागरं सागरोपमम्" इत्यादिवत् ।
"आश्चर्यो भगवान् विष्णुर्यस्मान्नैतादृशः क्वचित् ।
तस्मात्तद्गोचरं ज्ञानं तद्गोचरवदेव तु"
इति ब्रह्मतर्के । अनाश्चर्यवदप्यसुरादयः पश्यन्तीति कश्चिदिति विशेषणम् ।। 29 ।।
देही कुतोऽवध्यः? यस्मादयमीश्वरः सर्वस्य जीवस्य सूक्ष्मे स्थूले च देहे रक्षकत्वेनावस्थितः, अत एवावध्यः । न स्वसामर्थ्यं कस्यापि ।
"द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ।।" इति हि भागवते ।
"तत्र तत्र स्थितो विष्णुर्नित्यं रक्षति नित्यदा ।
अनित्यदैवान्त्यं च नित्यानित्ये ततस्ततः ।
भावाभावनियन्ता हि तदेकः पुरुषोत्तमः"।। इति पाद्मे ।। 30 ।।
जित्वा स्वर्गं महीं च । "ये युध्यन्ते प्रधनेषु शूरासः" इति श्रुतेः ।। 37 ।।
सम्यक् ख्यातिर्ज्ञानं साङ्ख्यम् । युज्यतेऽनेनेति योगस्तदुपायः ।
"सम्यक्तत्वदृशिः साङ्ख्यं योगस्तत्साधनं स्मृतम् ।"
"ब्रह्मतर्कस्तर्कशास्त्रं विष्णुना यत्समीरितम् ।
अक्षपादकणादौ च साङ्ख्ययोगौ च हैतुकाः ।।
बौद्धपाशुपताद्यास्तु पाषण्डा इति कीर्तिताः ।
मीमांसा त्रिविधा प्रोक्ता ब्राह्मी दैवी च कार्मिकी ।।
ब्रह्मतर्कं च मीमांसां सेवेत ज्ञानसिद्धये ।
वैदिकज्ञानवैरूप्यन्नान्यत्सेवेत पण्डितः ।।"
इत्यन्यसाङ्ख्ययोगयोर्निषिद्धत्वान्नारदीयो । साङ्ख्यस्य निरीश्वरत्वादुक्तत्वाच्चेश्वरस्य । साङ्ख्यैर्योगैश्च विहितहिंसाया अप्यनर्थहेतुत्वाङ्गीकारात् । अत्र तु युद्धविधानाच्च मोक्षार्थत्वेनैव "कर्मबन्धं प्रहास्यसि" इति । परमसाङ्ख्ययोगयोश्चोक्तार्थत्वेनैव न विरोधः ।। 39 ।।
"प्रारम्भमात्रमिच्छा वा विष्णुधर्मे न निष्फला ।
न चान्यधर्मकरणाद्दोषवान् विष्णुधर्मकृत् ।।" इत्याग्नेये ।
"स्वोचितेनैव धर्मेण विष्णुपूजामृते क्वचित् ।
नाप्रवृत्तिः प्रवृत्तिर्वा यत्र धर्मः स वैष्णवः ।।
एनं धर्मं देवाद्या वर्तन्ते सात्त्विका जनाः ।
एष कार्तयुगो धर्मः पाञ्चरात्रश्च वैदिकः ।।
तत्प्रीत्यर्थं विनाऽन्यस्मै नोदबिन्दुं न तण्डुलम् ।
दद्यान्निराशी च सदा भवेद्भक्तश्च केशवे ।।
नैतत्समेऽधिके वाऽपि कुर्याच्छङ्कामपि क्वचित् ।
जानीयात्तदधीनं च सर्वं तत्तत्त्ववित्सदा ।।
यथाक्रमं तु देवानां तारतम्यविदेव च ।
एष भागवतो मुख्यस्त्रोतादिषु विशेषतः ।।
एष धर्मोऽतिफलदो विशेषेण पुनः कलौ ।
एवं भागवतो यस्तु स एव हि विमुच्यते ।।
त्रैविद्यस्त्वपरो धर्मो नानादैवतपूजनम् ।
तत्रापि विष्णुर्ज्ञातव्यः सर्वेभ्योऽभ्यधिको गुणैः ।।
समर्पयति यज्ञाद्यमन्ततस्त्वेव विष्णवे ।
त्रैविद्यधर्मा पुरुषः स्वर्गं भुक्त्वा निवर्तते ।।
पुनः कुर्यात्पुनः स्वर्गं याति यावद्धरेर्वशे ।
सर्वान् देवान् प्रविज्ञाय तत्कर्मैव सदा भवेत् ।।
सम्यक्तत्त्वापरिज्ञानादन्यकर्मकृतेरपि ।
स्वर्गादिप्रार्थनाच्चैव रागादेश्चापरिक्षयात् ।।
सदा विष्णोरस्मरणात् त्रैविद्यो नाप्नुयात्परम् ।
क्रमेण मुच्यते विष्णौ कर्माण्यन्ते समर्पयन् ।।
यदि सर्वाणि नियमाज्जन्मभिर्बहुभिः शुभैः ।
परं विष्णुं न यो वैत्ति कुर्वाणोऽपि त्रयीक्रियाः ।।
नासौ त्रैविद्य इत्वक्तो वेदवादी स उच्यते ।
वादो विवादः संप्रोक्तो वादो वचनमेव च ।।
वेदोक्ते विष्णुमाहात्म्ये विवादात्पठनादपि ।
अथवा निरर्थकात्पाठाद्वेदवादी स उच्यते ।।
वेदवादरतो न स्यान्न पाषण्डी न हैतुकी ।
तेभ्यो याति तमो घोरमन्धं यस्मान्न चोत्थितिः ।।
अनारम्भमनन्तं च नित्यदुःखं सुखोज्ज्ञितम् ।
वव्रं यद्वेदगदितं तत्र यान्त्यसुरादयः ।। 40 ।।
बुद्धिर्निर्णीततत्त्वानामेका विष्णुपरायणा ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ।।" इति ब्रह्मवैवर्ते ।। 41 ।।
अव्यवसायबुद्धिः केषाम् । यां वाचमविपश्चतः प्रवदन्ति तयाऽपहृतचोतसां बुद्धिः व्यवसायात्मकत्वेन समाधाने न वर्तते ।
"यथा वस्तु तथा ज्ञानं तत्साम्यात्सममीरितम् ।
विषमं त्वन्यथाज्ञानं समाधानं समस्थितिः ।।
न तद्भवत्यसद्वाक्यैर्विषमीकृतचेतसाम् ।
स्वर्गादिपुष्पवाद्येव वचनं यदचेतसाम् ।।
न मन्यन्ते फलं मोक्षं विष्णुसामीप्यपूपकम् ।
फलदं च न मन्यन्ते तं विष्णुं जगतः पतिम् ।।
भोगैश्वर्यानुगत्यर्थं क्रियाबाहुल्यसन्तताम् ।
बहुसंसारफलदामन्ते तमसि पातनीम् ।।
यां वदन्ति दुरात्मानो वेदवाक्यविवादिनः ।
तया सम्मोहितधियां कथं तत्त्वज्ञता भवेत् ।।" इति च ।
"इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा
इमं लोकं हीनतरं वा विशन्ति ।।" इति चाथर्वणी श्रुतिः ।
"वेदवादरतो न स्यान्न पाषण्डी न हैतुकी" इति हि भागवते ।
"ये न जानन्ति तं विष्णुं याथातथ्येन संशयात् ।
जिज्ञासवश्च नितरां श्रद्धावन्तः सुसाधवः ।।
निर्णेतृणामभावेन केवलं ज्ञानवर्जिताः ।
ते याज्ञिकाः स्वर्गभोगक्षये यान्ति मनुष्यताम् ।।
यैर्निश्चितं परत्वं तु विष्णोः प्रायो न यातनाम् ।
ब्रह्महत्यादिभिरपि यान्त्यादिभिरपि यान्त्याधिक्ये चिरं न तु ।।
विशेष एव तेषां तु तदन्येषां विपर्ययः ।
ये तु भागवताचार्यैः सम्यग्यज्ञादि कुर्वते ।।
बहिर्मुखा भगवतोऽनिवृत्ताश्च विकर्मणः ।
दक्षिणातर्पितानां तु ह्याचार्याणां तु तेजसा ।।
यान्ति स्वर्गं ततः क्षिप्रं तमोऽन्धं प्राप्नुवन्ति च ।
तदन्ये नैव च स्वर्गं यान्ति विष्णुबहिर्मुखाः ।।"
इति नारदीये ।। 42-44 ।।
त्रैगुण्याख्यं विषं यापयन्त्यपगमयन्तीति त्रैगुण्यविषयाः ।
"आश्रित्य वेदांस्तु यापयन्तियपगमयन्तीति त्रैगुण्यविषहारिणः ।
निस्त्रैगुण्यो भवेन्नित्यं वासुदेवैकसंश्रयः ।।" इति ।
"सत्त्वं साधुगुणाद्विष्णुरात्मा सन्ततिहेतुतः । परमात्मा मम स्वामीति ज्ञानमात्मवत्त्वम् । तेनैक्यज्ञानं निवारयित । विरुद्धयोगक्षेमेच्छावर्जितः । अन्यथोत्थानादेरप्ययोगात् ।। 45 ।।
"उद्रेकात्पातृराहित्यादनत्वाच्चाखिलस्य च ।
प्रलयेऽप्युदपानोसौ भगवान् हरिरीश्वरः ।।
प्रकृतिर्ह्युदरूपेण सर्वमावृत्य तिष्ठति ।
प्रलयोऽतो लयं प्राहुः सर्वतः सम्प्लुतोदकम् ।।" इति ।
"यावत्प्रयोजनं विष्णोः सकाशात्साधकस्य च ।
धर्ममोक्षादिकं तावत्सर्ववेदाविदो भवेत् ।।
वेदार्थनिर्णयो यस्माद्विष्णोर्ज्ञानं प्रकीर्तितम् ।
ज्ञानात्प्रसन्नश्च हरिर्यतोऽखिलफलप्रदः ।।" इति च ।
सर्वतः सम्प्लुतोदकेऽप्युद्रिक्तः पालकवर्जितः कालाद्यनश्च यो विष्णुस्तस्माद्यावत्फलं तावत्सर्ववेदेषु विशेषज्ञस्यैव भवतीत्यर्थः । सर्वे हि विष्णोरन्ये प्रलयकाले नोद्रिक्ताः । ये चोद्रिक्ता मुक्ता रमा च तेऽपि न पालकवर्जिताः । विष्णुपाल्यत्वात् । न च मुक्ताः कालादिचोष्टकाः । न चोद्रिक्तत्वं तेषां तद्वत् । अतः उदपानो विष्णुरेव । प्रलये विशेषतोऽपि ।
"आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनाऽस । तम आसीत्तमसा गूळ्हमग्रेऽप्रकेतं सलिलं सर्वमा इदम् ।" "आपो वा इदमग्रे सलिलमासीत्" "सलिल एको द्रष्टाऽद्वैतो भवति ।" इत्यादिश्रुतिभ्यः ।। 46 ।।
कर्माधिकारिण एव त्वदादयो जीवाः, फलं तु मदायत्तमिति भावः । मा कर्मफलगहेतुर्भूर्नेश्वरोऽहमिति भावं कुरु । "एष उ एव शुभाशुभैः कर्मफलैरेनं संयोजयति न स्वय संयुक्तो भवति । यदेनं कर्मफलैः संयोजयित न स्वयं संयुक्तो भवति तस्मादन्य एवासौ भगवान् वेदितव्यः" इति पैङ्गिश्रुतिः ।।47 ।।
सङ्गं फलस्नेहम् ।।48 ।।
बुद्धौ जातायामपि विष्णुमेव शरणमन्विच्छ-
"अज्ञानां ज्ञानिनां चैव मुक्तानां शरणं हरिः ।
तं ये स्वैक्येन मन्यन्ते सर्वभिन्नं गुणोच्छ्रयात् ।।
कृपणास्ते तमस्यन्धे निपतन्ति न संशयः ।
न तेषामुत्थितिः क्वापि नित्यातिशयदुःखिनाम् ।
गुणभेदविदां विष्णोर्भेदाभेदविदामपि ।
देहकर्मादिषु तथा प्रादुर्भावादिकेऽपि वा ।।
स्वोद्रिक्तानां तदीयानां निन्दां कुर्वन्ति येऽपि च ।
सर्वेषामपि चैतेषां गतिरेषां न संशयः ।।" इति नारदीये ।। 49 ।।
यथावद्विष्णुं ज्ञात्वा तदर्थत्वेन कर्मकरणमित्येतत्कर्मकौशलमेव योगः । भगवज्ज्ञानमेव बुद्धिः ।। 50 ।। 51 ।।
निर्वेदं नितरां लाभम् ।
बुद्धिमोहो यदा न स्यादन्यथाज्ञानलक्षणः ।
श्रोतव्यश्रुतसाफल्यं तदा प्राप्नोति मानवः ।।
श्रुतिमार्गं प्रपन्ना तु तदर्थज्ञाननिश्चला ।
समाधानेन तु पुररापरोक्ष्याच्च निश्चला ।।
विष्णौ प्राप्स्यति तद्योगं मुक्तो भूत्वा तदश्र्नुते ।
इति च । 8ुतौ विशेषेण प्रतिपन्ना ।। 52 ।। 53 ।।
का भाषा? कथं भाष्यते ? कैर्गुणैः ? समाधिस्थस्य विषमबुद्धिवर्जतस्य ।। 54 ।।
" सर्वकामनिवृत्तिस्तु जानतो न कथञ्चन ।
अनिषिद्धकामितैवातो ह्यकामित्वमितीर्यते ।।
अपरोक्षदृशोऽपि स्याद्यदा नास्त्यपरोक्षदृक् ।
क्वचिद्विरुद्धकामोऽपि यथाऽयुध्यद्धरो हरिम् ।।
अतोऽनभिभवो यावद् दृशस्तावन्निगद्यते ।
स्थितप्रज्ञस्तथाप्यस्य कादाचित्क्यपि या दृशिः ।।
नियमेनैव मोक्षाय भवेद्योग्या भवेद्यदि ।
अयोग्या भक्तिजाता नेत्क्रमान्मुक्त्यै भवेत्तथा ।।
इति च । आत्मनि विष्णौ । आत्मना विष्णुना । तत्प्रसादादेव तुष्टः ।। 55 ।।
रसो रागः ।।59 ।।
संमोहान्मिथ्याज्ञानात् ज्ञातमप्यन्यथा स्मर्यते । वाक्यार्थानामन्यथास्मरणान्निर्णीतं ज्ञानमपि नश्यति ।। 63 ।।
शान्तिर्भगवन्निष्ठा । "शमो मन्निष्ठता" इति हि भागवते ।। 66 ।।
"देवेभ्योऽन्ये यदा ब्रह्म पश्यन्त्यन्यन्न दृश्यते ।
निशायामिव सुव्यक्तं यथाऽन्यैर्ब्रह्म नेयते ।।
आश्चर्यवस्तुदृक् यद्वद् व्यक्तमन्यन्न पश्यते ।
ऐकाग्ग्र्याद्वा सुखोद्रेकाद्देवाः सूर्यवदेव च ।।
प्रायशः सर्ववेत्तारस्तत्रापि ह्युत्तरोत्तरम् ।"
इति ब्रह्मतर्के ।
"भुञ्जानोऽपि हि यः कामान् मर्यादां न तरेत् क्वचित् ।
समुद्रवद्धर्ममयीं नासौ कामी स मुच्यते ।।
केति कुत्सितवाची स्यात्कुत्सितं मानमेव तु ।
कामो मोक्षविरोधी स्यान्न सर्वेच्छा विरोधिनी ।।"
इति च । न च सर्वेच्छाभावे जीवनं भवति ।
"शान्तिमर्मोक्षो यतो ह्यत्र विष्णुनिष्ठा भवेद् ध्रुवा ।" इति च ।। 70 ।।
निषिद्धस्पृहाभावमात्रेण सर्वविषयान् विहाय ।
"अस्वरूपे स्वरूपत्वमतिरेव ह्यहङ्कृतिः ।
त्याज्या सर्वत्र ममता ज्ञात्वा सर्वं हतेर्वशे ।।" इति च ।।71 ।।
ब्राह्मी ब्रह्मविषया । ज्ञानिनामप्यन्तकालोऽन्यमनसां प्रारब्धकर्मभावाज्जन्मान्तरम् । प्रारब्धकर्मनाशकाले नियमेन भगवत्स्मृतिर्भवति । ततो मोक्षश्च । "यं यं वाऽपि स्मरन् भावम्" इति हि वक्ष्यति । बाणं शरीरम् ।
" अभावाज्जडदेहस्य विष्णुर्निर्वाण उच्यते ।
भिन्नदेहाभावतो वा स सहस्रशिरा अपि ।।"
इति च ।।72 ।।
इति श्रीमदानन्दतीर्थभगवत्पादचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये द्वितीयोऽध्यायः ।। 2 ।।
हरिः ॐ। ज्ञानं योगश्चोक्तौ । तत्र कर्मयोगं विशेषतः प्रपञ्चयत्यनेनाध्यायेन ।
" दूरेण ह्यवरं कर्म" इति प्रश्नबीजम् ।। 1 ।। 2 ।।
ज्ञानप्रचुरो योगो ज्ञानयोगः । कर्मप्रचुरोऽन्यः ।
"साङ्ख्या ज्ञानप्रधानत्वाद्देवाश्च यतयस्तथा ।
मुख्यसाङ्ख्यास्तत्र देवा ज्ञानमेषां महद्यतः ।।
बहुकर्मकृतोऽप्येते ततोऽपि बहुवेदनात् ।
मुख्यसाङ्ख्या िति ज्ञेयास्तदन्ये कर्मयोगिनः ।।
ज्ञानिनोऽप्यतिबाहुल्यात्कर्मणः कर्मयोगिनः ।
नोभयं तद्विना कश्चित्पुमान् हि पुरुषार्थभाक् ।
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।।
न च ज्ञानं विना कर्म पुरुषार्थकरं भवेत् ।"
निष्ठा पर्यवसितिर्मुक्तिः ।
"ज्ञानिनो मोक्षनियमस्तथापि शुभकर्मणा ।
आनन्दवृद्धिरन्येन ह्रासो ज्ञानं तु कर्मणा ।।"
इति परमश्रुतेः "न कर्मणा न प्रजया धनेन" इत्यादिविरोधो न ।
अन्यथा "न कर्मणामनारम्भात्" इत्याद्युभयसमवाक्यशेषविरोधश्च । समत्वं च "न हि कश्चित्" इत्यादेः । "नान्यः पन्था" इत्यपि ज्ञानमृते न मोक्ष इत्येवाऽह ।। 3 ।। 4 ।।
"कर्तृत्वं द्विविधं प्रोक्तं विकारश्च स्वतन्त्रता ।
विकारः प्रकृतेरेव विष्णोरेव स्वतन्त्रता ।।"
इति पैङ्गिश्रुतेः "कार्यते ह्यवशः" इत्यत्रावशो विष्णुवशः । "अः इति ब्रह्म, इत्यादि श्रुतेः ।। 5-8 ।।
"कर्मणा बध्यते जन्तुः" इत्यादिकमप्यवैष्णवकर्मविषयमित्याह ।। यज्ञार्थादिति ।।
"ज्ञो नाम भगवान् विष्णुस्तं यात्युद्देश एष यः ।
स यज्ञ इति सम्प्रोक्तो विहिते कर्मणि स्थितः ।। "
"जननात्परसस्यादेः पर्जन्यो मेघसन्ततिः ।
स रयज्ञात्कर्मणः सोऽपि समस्तं कर्म केशवात् ।।
स नित्योऽप्यक्षरततिरूपाद्वाक्याद्धि गम्यते ।
वाक्यमुच्चार्यते भूतैस्तान्यन्नात्तच्च मेघतः ।।
तस्मात्सर्वगतो विष्णुर्नित्यं यज्ञे प्रतिष्ठितः ।
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
स पापो विश्वहन्तृत्वान्नरके मज्जति ध्रुवम् ।।
वाचिको मानसो यज्ञो न्यासिनां तु विशेषतः ।
वनस्थस्याक्रतुर्यज्ञः क्रत्वादिर्गृहिणो।़खिलः ।।
शुश्रूषाद्यात्मको यज्ञो विहितो ब्रह्मचारिणः ।
विद्याभयादिदानं च सर्वेषामपि सम्मतम् ।।
गृहिणो वित्तदानं तु वनस्थस्यान्नपूर्वकम् ।
सर्वैः कार्यं तपो घोररमिति सर्वे त्रिकर्मिणः ।।" इति नारदीये ।
ब्रह्माक्षरशब्दार्थयोर्व्यत्यासे "तस्मात्सर्वगतं ब्रह्म" इति प्रत्यभिज्ञाविरोधश्चक्राप्रवेशश्च ।। 14 ।। 15 ।। 16 ।।
तृप्तिसन्तोषशब्दयोः पर्यायत्वेऽपि परमात्मना तृप्तः, परमात्मनि तृप्त इति विशेषः ।
"विष्णुप्रसादाद्रतिमान् तृप्तो विष्णुप्रसादतः ।
विष्णावेवातितृप्तश्च मुक्तोऽसौ विध्यगोचरः ।।" इत्याग्नेये ।
"रतिरानन्द उद्दिष्टस्तृप्तिस्तु कृतकृत्यता ।
प्रीतिस्तु द्विविधः स्नेहः कर्मजो निज एव च ।।"इति शब्दनिर्णये ।
"सन्तोषस्तृप्तिरापूर्तिः प्रीतिः पर्यायवाचकाः ।" इत्यभिधाने ।। 17 ।। 18 ।।
यस्मादमुक्तस्य कार्यमस्त्येव तस्मादसक्तः । असक्त आचरन्नेव यस्मात्परमाप्नोति । मुक्तस्यैव कार्यं नास्तीत्येवकारार्थोऽपि "यस्तु" इति तुशब्देनावगतः । "तस्मात्कर्म समाचर" इत्युपसंहारविरोधश्चान्यथा ।
"ब्रह्मनिष्ठा ब्रह्मरता ब्रह्मज्ञानसुतर्पिताः ।
पाण्डवानां च मुक्तानामन्तरं किञ्चिदेव हि ।।"
इति भविष्यत्पर्ववचनाच्च नार्जुनस्यामुख्याधिकारिता । आत्मरतिरेव स्यादित्येवशब्देन मुक्तानामेभ्यो विशेषो दर्शितः । एषां कदाचिद्दुःखाभासस्यापि भावात् ।। 19 ।।
"सहैव कर्मणा सिद्धिमास्थिता जनकादयः ।
ज्ञाननिष्ठा अपि ततः कार्यं वर्णाश्रमोचितम् ।।" इति च ।
"अज्ञानां ज्ञानदं कर्म ज्ञानिनां लोकसङ्ग्रहात् ।
अद्धैव तुष्टिदं मह्यं सा मुक्तानन्दपूर्तिदा ।। 20 ।। 21 ।।
"ममैव केवलं नास्ति केनाप्यर्थस्तथाप्यहम् ।
कर्मकृल्लोकरक्षायै तस्मात्कुर्वीत मत्परः ।।" इति कृष्णसंहितायाम् ।
"रक्षया वाऽथ सृष्ट्या वा संहृत्यादेर्न तु क्वचित् ।
अर्थो विष्णोस्तथाप्येष स्वभावात्सर्वकर्मकृत् ।।
मत्तो नृत्तादिकं यद्वत्कुर्यात्सुखविशेषतः ।
परमानन्दरूपत्वात् कुर्याद्विष्णुस्तथैव तु ।।" इति बर्कश्रुतिः ।। 22-26 ।।
"नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलम् ।
तथापि मत्कृता पूजा तत्प्रसादेन नान्यथा ।।
तद्भक्तिस्तत्फलं मह्यं तत्प्रसादः पुनः पुनः ।
कर्मन्यासो हरावेवं हरावेवं विष्णोस्तृप्तिकरः सदा ।।
यस्मात्स्वतन्त्रकर्तृत्वं विष्णोरेव च नान्यगम् ।
तदधीनं स्वतन्त्रत्वं स्वावरापेक्षयैव तु ।।
जीवस्य विकृतिर्नाम कर्तृत्वं जडसंश्रयम् ।
पुमान् दोग्धा च गौर्दोग्ध्री स्तनो दोग्धेतिवत् क्रमात् ।।"
इति ब्रह्मतर्कवचनादीश्वरजीवप्रकृत्यादीनां कर्तृत्वमकर्तृत्वं च विभागेन ज्ञातव्यं सर्वत्र ।
"क्वचित्स्वभावः प्रकृतिः क्वचिच्च त्रिगुणात्मिका ।
क्वचित्प्रकृष्टकर्तृत्वाद्भगवान् प्रकृतिहरिः ।।"
"स्वभावतस्त्रिधा जीवा उत्तमाधममध्यमाः ।
उत्तमास्तत्र देवाद्या कर्त्यमध्यास्तु मध्यमाः ।।
अधमा असुराद्याश्च नैषामस्त्यन्यथाभावः ।
शरीरमात्रान्यथात्वे स्वजातिं पुनरेष्यति ।।
उत्तमा मुक्तियोग्यास्तु सृतियोग्यान्तु मध्यमाः ।
अपरेऽन्धतमोयोग्याः प्राप्तिः साधनपूर्तितः ।।
पूर्त्यभावेन सर्वेषामनादिः संसृतिः स्मृता ।
नैव पूर्तिश्च सर्वेषां नित्यकासहरीच्छया ।।
अतोऽनुवर्तते नित्यं संसारोऽयमनादिमान् ।
अतोऽधमानां जीवानां मिथ्याज्ञानादयोऽखिलाः ।
स्वाभाविकगुणा ज्ञेया मध्यमर्त्येषु मिश्रिताः ।।
तत्त्वज्ञानं विष्णुभक्तिरित्याद्या देवतादिषु ।
कार्यते ह्यवशः कर्म सर्वस्तैः प्राकृतैर्गुणैः ।
स्वाभाविकगुणानेतान् हेतुं कृत्वैव विष्णुना ।।
कर्मसु क्रियमाणेषु कर्ताऽहमिति मूढधीः ।
मन्यते तत्त्वविद्विष्णोर्गुणा इच्छादयस्तु ये ।।
स्वाभाविकेषु जीवस्य कामाद्येषु सदैव तु ।
प्रेरकत्वेन वर्तन्ते स्वातन्त्र्यं मम न क्वचित् ।।
इति मत्वा न सक्तः स्यात्प्रितोऽस्य भवति प्रभुः ।
स्वभावगुणसंमूढा ज्ञानादिगुणवत्तरम् ।।
स्वातन्त्र्येणैव कर्तारं चाऽत्मानं प्रतिजानते ।
तान् गुणान् कर्म तच्चैव विष्ण्वधीनं न ते विदुः ।
तेष्वयोग्येषु तत्त्वज्ञस्तत्त्वं नातिप्रकाशयेत् ।।
वदेद्विवादरूपेण नोपदेषात्मना क्वचित् ।
सभ्यरूपेण वा ब्रूयात्पृष्टेऽव्यक्तिकृदेव वा ।।
बुद्ध्‌वाऽप्यसौ यतो नित्यं स्वभावानुगचेष्टितः ।
स्वभावं यान्ति भूतानि निग्रहः किं करिष्यति ।।"
इत्यादि प्रकाशसंहितायाम् ।। 35 ।।
परमेश्वराद्देवेभ्याश्चार्वाक्तनं प्रेरकं पृच्छति ।। अथ केनेति ।। 36 ।।
"अखिलप्रेरको विष्णुब्रृह्माद्यास्तदवान्तराः ।
असुरा अशुभेष्वेव कामादेरभिमानिनः ।।
तत्र कामः कालनेमिः सर्वं धूममलोल्बवत् ।
शुभमध्याधमजनं क्रमादावृत्य तिष्ठति ।।
महाशनस्य तस्येदं नालं तेनानलोऽग्निवत् ।
भुञ्जान इन्द्रियाविष्टो ज्ञानास्त्रेणैव दह्यते ।। " इति ब्रह्मतर्के ।
ज्ञानावरणरूपेणेदमावृणोतीत्यावृतं ज्ञानमिति पुनराह । न केवलं दुष्पूरो नालमिति मन्यते चेत्यनलः ।
"अग्नेरप्यनलः कामो यन्नालमिति मन्येत ।" इति च ।। 37-41 ।।
"सर्वेभ्यः प्रवरा देवा इन्द्राद्या इन्द्रियात्मकाः ।
तेभ्यो मनोभिमानी तु रुद्रस्तस्मात्सरस्वती ।।
बुद्ध्‌यात्मिका ततो ब्रह्मा महानात्मा वरः स्मृतः ।
अव्यक्तरूपा लक्ष्मीश्च वराऽतोऽतो हरिः स्वयम् ।।
न तत्समोऽधिको वेति ह्यानुपूर्वी प्रकीर्तिता ।
यथाक्रमप्रबोधेन नाश्याः कामादिशत्रवः ।।
प्राप्यते च परं स्थानं विष्णोरतुलमञ्जसा ।" इति च ।
न च "इन्द्रियेभ्यः परा ह्यर्थाः", "रुद्रोऽहङ्‌कृतिरूपकः" इत्यादिविरोधः ।
"सर्वाभिमानिनो देवाः सर्वेऽपि ह्युत्तरोत्तरम् ।
आधिक्यं वक्तुमेवैषां पृथक् स्थानमुदीर्यते ।।
आधिक्यक्रम एवात्र शास्त्रतात्पर्यमिष्यते ।
स्थानेषु त्ववरेषां च परे सन्ति न चेतरे ।।
तथापि पितुरर्थो यः पुत्रस्याप्युपचर्यते ।
अव्यक्तादिपदार्थानां सर्वे तदभिमानिनः ।।" इति च ।
"यत्र ह क्व च पुत्रस्य तत्पितुर्यत्र वा पितुस्तत् पुत्रस्येत्येतत्तदुक्तं भवति ।" इत्यादिश्रुतेश्च ।
"बहुवाचिनां तु शब्दानां लिङ्गप्रकरणादिभिः ।
प्रवृत्तिहेतोश्चाधिक्यान्निर्णयोऽर्थेषु गम्यते ।।" इति शब्दनिर्णये ।
"लिङ्गादिसाम्यं यत्र स्यात् प्रयोगाधिक्यमेव तु ।
निर्णायकं भवेत्तत्र तेन स्यात्सुबहुश्रुतः ।।" इति ब्रह्मतर्के ।। 42 ।। 43 ।।
इति श्रीमदानन्दतीर्थभगवत्पादायार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये तृतीयोऽध्यायः ।। 3 ।।
हरिः ॐ।। उक्तयोर्ज्ञानकर्मणोरुभयोर्विशेषविस्तरात्मकोऽयमध्यायः ।
"ब्रह्मरुद्रेन्द्रसूर्याणां यद्दत्तं विष्णुना पुरा ।
पञ्चरात्रात्मकं ज्ञानं व्यासोऽदात् पाण्डवेषु तत् ।।
तेषामेवावतारेषु1 सेनामध्येऽर्जुनाय च ।
प्रादाद्गीतेति निर्दिष्टं सङ्क्षेपेणायुयुत्सवे ।।
यथा कुर्वन्ति कर्माणि यथा जानन्ति देवताः ।
सर्वे कार्तयुगाश्चैव नृपाश्च मनुपूर्वकाः ।।
ज्ञातव्यं चाव कर्तव्यं यथा सर्वैर्मुमुक्षुभिः ।
त्रेतादित्रिषु जातैश्च गीतायां तदुदाहृतम् ।।
पाण्डवाद्याः क्षेमकान्ताः करिष्यन्ति च जानते ।
तथैव तेन गीताया नास्ति शास्त्रं समं क्वचित् ।।
वेदार्थपूरकं ज्ञेयं पञ्चरात्रं यतोऽखिलम् ।
तत्सङ्क्षेपश्च गीतेयं तस्मान्नास्याः समं क्वचित् ।।" इति ब्रह्मवैवर्ते ।। 1 ।। 3 ।।
"जानन्तोऽपि विशेषार्थज्ञानाय स्थापनाय वा ।
पृच्छन्ति साधवो यस्मात्तेन पृच्छसि पार्थव ।।" इत्याग्नेयवचनान्नार्जुनो भगवन्तं न जानाति ।। 4 ।। 5 ।।
आत्ममायया आत्मेच्छया । प्रकृतिं स्वामधिष्ठाय स्वभावम् ।"देवस्यैष स्वभावोऽयम्" इत्यादिश्रुतेश्च1 । अत एव स्वशब्देन विशेषणम्-"प्रकृतिं स्वामवष्टभ्य" इत्यादिषु । "मयाऽध्यक्षेण प्रकृतिः"इत्यादिषु तु न स्वशब्दः । "प्रकृतिं विद्धि मे पराम्" इत्यादिषु सम्बन्धित्वेन प्रतीतेरन्या । अत्र तु स्वशब्दः स्वरूपवाची । स्वभाव इत्यत्रापि स्वाख्यो भावः स्वभावः । भावशब्दस्तु सम्बन्ध्याशंकानिवृत्तये1 । स्वस्वभाव इति तु स्वस्वरूपमितिवदुपचारत्वाशंकां निवर्तयति ।
"स्रष्ट्रत्वादिस्वभावत्वात् स्वेच्छया विष्णुरव्ययः ।
सृष्ट्यादिकं करोत्यद्वा स्वयं च बहुधा भवेत् ।।" इति नारायणश्रुतिः ।। 6 ।। 7 ।। 8 ।।
"येषां गुणानां ज्ञानेन मुक्तिरुक्ता पृथक् पृथक् ।
वेदेषु चेतिहासेषु सा तु तेषां समुच्चयात् ।।
एवमेव शमादीनां नान्यथा तु कथञ्चन ।।"
इति ब्रह्मवैवर्तवचनात् "जन्म कर्म च"इत्यादिषु न तावन्मात्रेण मोक्षः ।। 9 ।।
"मयं प्रधानमुद्दिष्टं प्रधान्यं यैर्हरेर्मतम् ।
भगवन्मयास्ते विज्ञेयास्ते मुच्यन्ते न चापरे ।।"
इति च । मयि भावो मद्भावः ।। 10 ।।
तथैव भजामि भजामि तदनुसारिफलदानरूपेण । अन्यदेवतायाजिनामपि मत्समर्पणेन वैष्णवमार्गानुवर्तनेनैव सम्यक् फलं भवति ।
"अन्यदैवतपूजाऽपि यस्मिन्नन्ते समर्पिता ।
स्वर्गादिफलहेतुः स्यान्नान्यथा तं भजेद्धरिम् ।।" इत्याग्नेये ।। 11 ।। 12 ।।
"सत्त्वसत्त्वाधिकरजोरजोभिस्तमसा तथा ।
वर्णा विभक्ताश्चत्वारः सात्त्विका एव वैष्णवाः ।।"
इति च । कर्मविभागं "शमो दमः" इत्यादिना वक्ष्याति ।
"वैष्णवाः सात्त्विका एव तामसा एव चापरे ।
दौर्लभ्यसुलभत्वेन तेषां वर्णादिभिन्नता ।।" इति च ।
"स्वाभाविको ब्राह्मणादिः शमाद्यैरेव भिद्यते ।
योगिभेदकृतो भेदो ज्ञेय औपाधिकस्त्वयम् ।।
विष्णुभक्तिश्चानुगता सर्ववर्णेषु विश्पतिम् ।
आरभ्य हीयतेऽथापि भेदः स्वाभाविकस्ततः ।।" इति नारदीये ।
"कर्ताऽपि भगवान् विष्णुरकर्तेति च कथ्यते ।
तस्य कर्ता यतो नान्यः स्वतन्त्रत्वात् परात्मनः ।।"
इति च । अपिशब्दो गुणसमुच्चयार्थः । कर्ता मे नास्तीत्यपि विद्धीति । जीवाभेदनिवृत्त्यर्थं मामिति विशेषणम् ।। 13-16 ।।
कर्मापि नः मत्त इति बोद्धव्यमित्यादि ।। 17 ।।
कर्मणि जीवे । अस्वातन्त्र्यादकर्म । कर्मविधिफलयोरभावात् अकर्मणि विष्णौ स्वातन्त्र्यात्सर्वकर्मकर्तृत्वम् ।
"करोऽस्मिन् मीयत इति कर्म जीव उदाहृतः ।
विधिशब्देनामितत्वात् अकर्म भगवान् हरिः ।।"
इति नारदीये । कर इति सकारान्तोऽदृष्टवाची । क्रियावाची वा । तदधीनत्वात् । प्रसिद्धश्च जीवे कर्मशब्दः पञ्चरात्रे । कृत्स्नफलत्त्वात् कृत्स्नकर्मकृत् ।। 18 ।।
अनिराश्रयो भगवादाश्रयत्वात् । मुक्तस्य स्वातन्त्र्याभिमानात् ।। 19-23 ।।
कथमभिनमानत्यागः । ब्रह्माप्रणमित्यादि । ब्रह्मण्यर्पणं ब्रह्मार्पणम् । ब्रह्मणो हविः । ब्रह्मणोऽग्नौ । ब्रह्मणः कर्म । समाधिना सह । समाधिरपि तदधीन इत्यर्थः ।
"एकः स्वतन्त्रो भगवांस्तदीयं त्वन्यदुच्यते ।" इति भारते ।। 24 ।।
दैवं विष्णुमेव यज्ञ इत्युपासते । स्वभोग्यत्वात् स्वयमेव यज्ञः । ब्रह्माख्याग्नौ क्रियायज्ञं तेनैव यज्ञाख्येन विष्णुना समर्पयन्ति ।। 25 ।।
तत्पूजात्वेन श्रोत्रादिसंयमं कुर्वन्ति । तत्पूजात्वेन विषयान् भुञ्जते ।। 26 ।।
तत्पूजात्वेने1 न्द्रियसंयमं कुर्वन्ति । यज्ञेनैवेति सर्वत्राप्यन्वीयते ।
"तेनैव तं पूजयेद्वा विहितैर्वाऽन्यसाधनैः ।
स एव विष्णोर्यज्ञः स्यान्मानसो वा सबाह्यकः ।।"
इति ब्रह्मवैवर्ते ।। 27-31 ।।
"श्रोत्रादीनि" इत्यादिषु इज्यानुक्तेरिज्योऽन्य इति शंकां निवारयति-"वितता ब्रह्मणो मुखे" इति ।
"सर्वयज्ञैः परं ब्रह्म याज्यं विष्ण्वाख्यमव्ययम्" इति च ।। 32 ।।
सर्वं कर्म आखिलम् आ समन्तादल्पं ज्ञाने परिसमाप्यते । ज्ञाने जाते पूर्यते ।
"समाप्तविद्यान् धनुषि श्रेष्ठान् यान् सप्त मन्यसे ।"
इतिवत् समाप्तिशब्दोऽत्र पूर्तिवाची । "ज्ञानासिनाऽत्मनः । छित्वैनं संशयं योगमातिष्ठ ।।" इति पुनर्योगकथनात् ।। 33 ।।
"ज्ञानं तेऽहं सविज्ञानम्" इति वक्ष्यमाणत्वात् स्वयमेवोपदेक्ष्यति ।। 34 ।।
आत्मनि व्याप्ते मयि । अथो तस्मात् व्याप्तत्वादेव ।। 35-40 ।।
आत्मवन्तं परमात्मभक्तम् ।। 41-42 ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये चतुर्थोऽध्यायः ।। 4 ।।
हरिः ॐ।। योगसंन्यासयोर्लक्षणं स्पष्टयत्यनेनाध्यायेन । "योगसंन्यस्तकर्माणं" इत्यादौ न्यासशब्दः सर्वकर्मत्यागविषय
इत्याशंक्य योगसंन्यासयोर्भिन्नपुन्निष्ठत्वाभिप्रायेण पृच्छति-संन्यासमिति ।। 1 ।।
एकपुंयोग्यावेतौ, तयोर्मध्ये1 योग एव विशिष्ट इति परिहाराभिप्रायः । उभौ समुच्चितौ । "संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः" इिति वक्ष्यमाणत्वात् ।। 2 ।।
द्वेषादिवर्जनमेव संन्यासशब्दार्थो1 न यत्याश्रमोऽत्राभिप्रेत इत्याह-ज्ञेय इति । न च "काम्यानां कर्मणां न्यासं" इत्यनेन विरोधः । तेनापि सहितस्य न्यासत्वात् । न च त्यागस्य पृथग्वचनाद्विरोधः । कुरुपाण्‍डववत्1 न्यासावान्तरभेदत्वात्त्यागस्य ।। 3 ।।
बालास्तु न्यासशब्देन यत्याश्रममेव स्वीकृत्य तत्स्थानामेव साङ्ख्यशब्दोदितज्ञानाधिकारः, गृहस्थानामेव योगशब्दोदितकर्माधिकार इति मन्यन्ते । तन्न पण्डिता मन्यन्ते । कुतः? यस्माज्ज्ञानमार्गं कर्ममार्गं वा सम्यगास्थित उभयोरपि फलं प्राप्नोति । तस्माज्ज्ञानिनां कर्माप्यनुष्ठेयम् । कर्मिणामपि गृहस्थानां ज्ञातव्यो भगवान् । न हि ज्ञानं विना कर्मणः सम्यगनुष्ठानं भवति ।
"निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते ।
निवृत्तं सेवमानस्तदु ब्रह्माभ्येति सनातनम् ।।
बुद्ध्यऽविहिंसन् पुष्पैर्वा प्रणवेन समर्चयेत् ।
वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः ।।
मुक्तिरन्तीति नियमो ब्रह्मदृग् यस्य विद्यते ।
तस्याप्यनन्दवृद्धिः स्याद्वैष्णवं कर्म कुर्वतः ।।
कर्म ब्रह्मदृशा हीनं न मुख्यमिति कीर्तितम् ।
तस्मात् कर्मेति तत्प्राहुर्यत्कृतं ब्रह्मदर्शिना ।।
एतस्मान्न्यासिनां लोकं संयान्ति गृहिषोऽपि हि ।
ज्ञानमार्गः कर्ममार्ग इति भेदस्ततो न हि ।।
तस्मादाश्रमभेदोऽयं कर्महङ्‌कोचसम्भवः ।।" इति व्यासस्मृतेः ।। 4 ।। 5 ।।
"मोक्षोपायो योग इति तद्रूपो न्यास एव तु ।
विष्ण्वर्पिततया भद्रो नान्यो न्यासः कथञ्चन ।।"
इत्याग्नेये । विष्ण्वर्पितत्वादियोगरूपत्वं विना केवलकर्मत्यागो नरकफल एव । "यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।" इति वक्ष्यमाणत्वात् । योगविशेषत्वान्न्यासस्य पृथगुक्तिः ।। 6 ।।
सर्वभूतात्मभूतात्मेति मुख्यो योगः ।
"आदानात्सर्वभूतानां विष्णुरात्मा प्रकीर्तितः ।
सर्वभूतात्मभूतात्मा तत्र भूतमनाः पुमान् ।।" इति च ।। 7 ।।
यथा न्यासस्य योगरुपत्वं तथाऽह-नैव किञ्चिदित्यादिना ।
"विष्णुनाऽर्थेष्वीरितानि मन आदीनि सर्वशः ।
वर्तन्तेऽन्यो न स्वतन्त्र1 इति जानन् हि तत्त्ववित् ।।" इति च2 ।। 8 ।। 9 ।।
तत्पूजात्मकानि तत्कृतानि मम शुभार्थमिति ब्रह्मण्याधानम् । स्वातन्त्र्याभावापेक्षयैव जीवस्याकर्तृत्वम् ।
"स्ववन्दनं यथा पित्रा कारितं शिशुकर्तृकम् ।
एवं पूजा विष्ण्वधीना भवेज्जीवकृतेत्यपि ।।" ।। 10-12 ।।
अतो मनसैव कर्मन्यासोऽस्वातन्त्र्यापेक्षया ।। 13 ।।
यथा पितृदत्तं1 पालकत्वं राजपुत्राणामेवं परमात्मदत्तं क्रियास्वातन्त्र्यलक्षणं कर्तृत्वं क्रियानिष्पन्नधर्मादिरूपकर्मणि स्वातन्त्र्यं च जीवानामप्यस्तीत्याशंकां परिहरति-न कर्तृत्वमित्यादिना । क्रियायामदृष्टोत्पादने फलं च स्वातन्त्र्यं लोकस्य न सृजतीश्वर इत्यरथः । अन्यथा लोकस्येति विशेषणं व्यर्थम् । जनपदे निवसतां तद्वित्तभोजिनाम1प्याधिपत्यादानान्न दत्ता जनपदा राज्ञा स्वपुत्राणामितिवत् कर्मफलादिसंयोगिनामपि तत्स्वातन्त्र्यादानान्न सृजतीति युज्यते । स्वयमेव भवति भावयति चेति स्वभावो भगवान्2 । स्वभावत्वात् स्वयमेव कर्तृत्वादिषु प्रवर्तते ।
"स्वातन्त्र्याद् भगवान् विष्णुः स्वभाव इति कीर्तितः ।
तत्स्वातन्त्र्यं कदाप्येष नान्यस्य सृचति क्वचित् ।।
स्वातन्त्र्यादेव पापादिसम्बन्धः कुर्वतोऽपि न ।
अज्ञानावृतबुद्धित्वादीदृशं तं न जानते ।।"
इति महावाराहे ।। "अहं सर्वस्य प्रभवः", "तपाम्यहमहं वर्षम्", पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च", "न ऋते त्वत्क्रियते किञ्चनारे", "देवस्यैष स्वभावोऽयम्", "लोकवत्तु लीलाकैवल्यम्" इत्यादेर्नास्यास्वाभाविकं कर्तृत्वककर्तृतेवं वा । विपरीतप्रमाणाभाववाच्च । अनिर्वाच्यनिरासादेव च निरस्तोऽयं पक्षः । न च सर्वविशेषराहित्यवादिनां शून्यवादात्कश्चिद्विशेषः । न हि सर्वविशेषरहितमित्युक्ते तदस्तीति सिद्ध्यति । वाच्यत्वलक्ष्यत्वास्तित्वादीनामपि 1दद्विशेषत्वात् । अन्यथा "अस्ति ब्रह्म" इत्यादीनां शब्दानामपि पर्यायत्वादयो दोषाः । व्यावर्त्यविशेषश्च व्यावृत्तविशेषनिबन्धन एव । अन्यथा वैय्यर्थ्यामेव स्यात् । न च सर्वशब्दावाच्यस्य लक्ष्यत्वम् । न च सर्वप्रमाणागोचरमस्तीत्यत्र किञ्चन्मानम्1 । नास्तित्वं तु सप्तमरसादिवददर्शनात्सिद्ध्यति2 । स्वप्रकाशत्वं च नामानं सिद्ध्यति । स्वयंप्रकाशत्वं च ततोऽतिरिक्तं चेद् विशेषाङ्गीकारः । न चेत्तदेव प्रमाणगोचरम् । कत्प्रमाणाभावे परप्रकाशत्वमात्रनिरासे स्वप्रकाशत्वे प्रमाणां भावादप्रकाशत्वमेव स्यात् । अर्थतः सिद्धिरित्यर्थापत्तितः सिद्धिस्तत्प्रमाणतः सिद्धिर्वा । उभयथाऽपि प्रमेवयत्वमेव स्यात् । स्वप्रकाशशब्देन1 स्वमितत्वानङ्गीकारात् परमितत्वानङ्गीकाराच्चासिद्धिरेव । प्रकाश इत्युक्तेऽपि स्वमन्यं वा किञ्चित्प्रकाश्यं2 विना न दृष्ट एव भोजनादिवत् । कर्तृकर्मविरोधश्चानुभवविरुद्धः । ज्ञानं च ज्ञेयं ज्ञातारं च विना न दृष्टम् । अतः शून्यवादान्न कश्चिद्विशेषः । अतोऽनन्तदोषत्वादुपरम्यते ।
"हरिः स्वभावतः कर्ता सर्वमन्यत्तदीरितम् ।
अतः सा कर्तृता तस्य न कदाचिद्विनश्यति ।।" इति पैङ्गिश्रुतिः ।। 14-17 ।।
"विषमेष्वपि जीवेषु समो विष्णुः सदैव तु ।
यत्तृणादिगतस्यापि गुणाः पूर्णा हरेः सदा ।।" इति च ।। 18-20 ।।
इदानीमपि परमात्मानि स्मृतमात्रे सुखं विन्दतीति यत्तदा स एव सम्यग्युक्तः किमु? ।। 21-23 ।।
ब्रह्मणि भूतः । अन्यथा पुनर्ब्रह्म गच्छतीति विरोधाच्च । अन्तः सुखादिकं च ब्रह्मदर्शनात् ।। 24-37 ।।
"अमुक्तो मुक्तसादृश्यान्मुक्त एव हि तत्त्वदृक् ।
किमु मुक्तिगतस्तस्माज्ज्ञानमेवाधिकं नरे ।। इति नारदीये ।। 28-29 ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये पञ्चमोऽध्यायः ।। 5 ।।
हरिःॐ।। ध्यानमत्रोच्यते । " न ब्रह्मनिष्ठस्तु यतिर्महात्मा शारीरमग्निं च मुखे टुहोति " इत्यादेर्न यतेरप्यनग्नित्वम् । आत्मसमारोपणाच्च ।। 1 ।।
योगविशेष एव संन्यान इत्यर्थः ।। 2 ।।
सम्पूर्णोपायो योगारूढः ।
 " नानाजनस्य शुश्रूषा कर्माख्या1 करन्मितेः ।
योगार्थिना तु सा कार्या योगस्थेन हरौ स्थितिः ।।
तेनापि स्वोत्तमानां तु कार्याऽन्यैरखिलेष्वपि ।
शक्तितः करणीयेति विशेषोऽसिद्धसिद्धयोः ।।
प्राप्तोपायस्तु सिद्धः स्यात् प्रेप्सुः साधक उच्यते ।
तस्य प्राण्युपकारेण सन्तुष्टो भवतीश्वरः ।।
सिद्धोपायेन विष्णोस्तु ध्यानव्याख्यार्चनादिकम् ।
कार्यं नान्यत्तस्य तेन तुष्टो भवति केशवः ।। " इति प्रवृत्तवचनान्न विरोधः ।
 " शमो मन्निष्ठता बुद्धेर्दम इन्द्रियनिग्रहः ।। " इति भागवते ।। 3 ।।
कथं नानुषज्जते । सर्वसङ्‌कल्पसंन्यासी । " मयि सर्वाणि कर्माणि " इत्युक्तत्वात् ।
 " मदधीनमिदं ज्ञात्वा मत्संन्यासीति चोच्यते । " इति च ।। 4 ।।
 " द्धरेतैव संसारात् जीवात्मानं परात्मना ।
विष्णुर्बन्धुः सतां नित्यं परत्मा ह्यसतामरिः ।।
तत्प्रसादजया भक्त्या जितो यस्य वशे त्विव ।
वर्तते तस्य मित्रं स तदन्यस्य च शत्रुवत् ।। " इति च ।
परमात्मा समाहित इति वाक्यशेषात्1 ।। 5 ।। 6 ।।
 " सर्वत्र विष्णोरुत्कर्षज्ञानं ज्ञानमितीर्यते ।
तद्विशेषपरिज्ञानं विज्ञानमिति गीयते ।। " इति च ।। 7-8 ।।
 " यस्य यत्र यथा वृत्तिर्विहिता वर्तनं तथा ।
ज्ञानं वाऽपि समत्वं तद्विषमत्वमतोऽन्यथा ।। " इति महाविष्णुपुराणे ।
अनिमित्तस्नेहवांस्तु सुहृज्ज्ञात्वोपकारकृत् ।
मित्रं वधादिकृदरिर्द्वेष्यस्त्वप्रियमात्रकृत् ।।
उदासीनः स्नेहवतोऽप्यस्नेही तत्कृतानुकृत् ।
मध्यस्थ इति विज्ञेयः सुहृदेषु विशिष्यते ।। इति नारदीये ।। 9-19 ।।
आत्मानं विष्णुम् । आत्मना1 तत्प्रसादेन2 ।। 20-26 ।।
ब्रह्मणि भूतम् ।। 27-28 ।।
सर्व भूतेषु स्थितं परमात्मानम् ।। 29-30 ।।
सर्वत्र विष्णुरेक इति स्तितः ।। 31 ।।
अतो विष्ण्वनुवर्तिषु स्ववत् स्नेहः कर्तव्यः ।। 32-36 ।।
अयतिरप्रयत्नः । प्रयत्नाद्यतमानस्त्विति वाक्यशेषात् । योगशब्दस्योपायार्थत्वेऽप्यत्रोपायविशेष एव ध्यानयोगादिर्विवक्षित इति न विरोधः ।। 37-43 ।।
 " मोक्षोपायस्य जिज्ञासुरपि केवलपाठकात् ।
विशिष्टः किमु तद्विद्वान् किं पुनर्यस्तदास्थितः ।। " इति परमयोगे ।। 44-45 ।।
 " तपसश्चैव यज्ञादेर्ध्यानमेव विशिष्यते ।
अज्ञानिध्यानतो ज्ञानं ध्यानं सज्ञानमप्यतः ।।
तत्रापि मय्यभक्तस्य नान्यध्यानं प्रयोजकम् ।
अन्यसामान्यविद् यो मे यश्चान्यं नेति पश्यति ।।
अवरत्वदृगुदासीनो विद्वेषी चेत्यभक्तयः ।
मद्भक्तोऽपि हि कार्यार्थं यो ध्यायेदन्यदेवताम् ।।
परिवारतामृतो तस्मात्केवलं मदुपासकः ।
वरोऽन्यान् मदधीनांश्च सर्वान् जानन् विशुद्धधीः1 ।। " इति2 दत्तात्रेयवचनम् ।। 46-47 ।।
इति श्रीमदानन्दतीर्थभगवत्पदाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये षष्ठोऽध्यायः ।। 6 ।।
हरिः ॐ।। भगवन्महिमा विशेषत उच्यते ।।
 " अनन्तानां तु जीवानां यतन्ते केचिदेव तु ।
मुक्त्यै तेषु च मुच्यन्ते केचिन्मुक्तेषु च स्फुटम् ।।
केचनैव हरिं सम्यग् ब्रह्मरुद्रादयो विदुः ।
अन्येषां यावता मुक्तिस्तावज्ज्ञानं हरौ परम् ।। " इति पाद्मे ।
 " मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते ।। " इति भागवते ।
 " सर्वे मुक्ता हरौ भक्तास्तेषु ब्रह्मैव मुख्यतः ।। "
विष्णोः परमभक्तस्तु तस्माज्जीवघनो मतः ।। " इति सत्तत्त्वे ।।3 ।।
 " अचेतना चेतनेति द्विविधा प्रकृतिर्मता ।
त्रिगुणाऽचेतना तत्र चेतना श्रीर्हरिप्रिया ।।
ते उभे विष्णुवशगे जगतः कारणे मते ।
पिता विष्णुः स जगतो माता श्रीर्या त्वचेतना ।।
उपादानं तु जगतः सैव विष्णुबलेरिता ।। " इति च ।। 4-6 ।।
मत्तोऽन्यत् परतरं नास्ति परतरस्त्वहमेवेत्यर्थः । अन्यथा अन्यदिति व्यर्थम् ।
 " अवरा दुःखसम्बन्धाज्जीवा एव प्रकीर्तिताः ।
नित्यनिर्दुःखरूपत्वात् परा श्रीरेकलैव तु ।।
दुःखासम्पीडितत्वात्तु मध्यमो वायुरुच्यते ।
अनन्याधीनरूपत्वात् असमाधिकसौख्यतः ।।
तत्तन्त्रत्वाच्च सर्वस्य विष्णुः परतरो1 मतः ।
अभावादन्तराऽन्यस्य त्विहैकार्थौ तरप्तमौ ।।
यस्याः सम्बन्धयोग्यत्वाज्जीवा अप्यवरा मताः ।।
अथावरतरा ये तु विमुखाश्चेतना हरेः ।
नित्यदुःखैकयोग्यत्वान्न ह्येतत्स्यादचेतने ।।
अतः परतरं1 विष्णुं यो वेत्ति स विमुच्यते ।
मुक्तस्तु स्यात्पराभासः सुनित्यसुखभोजनात् ।।
तत्रापि तारतम्यं स्यत्तेषु ब्रह्माऽधिको मतः ।
विष्णोराधिक्यसंवित्तिः सर्वस्माज्ज्ञानमुच्यते ।।
एवं विविच्य तज्ज्ञानं विज्ञानमिति कीर्तितम् ।।
एतच्च तारतम्येन वर्तते केशवादिषु ।
मुख्यविज्ञान्यतो विष्णुः किञ्चिद्विज्ञानिनो परे " ।। 7 ।।
 " सोऽप्सु स्थित्वा रसयति रसनामा ततः स्मृतः ।
सूर्यचन्द्रादिषु स्थित्वा प्रभानामा प्रभासनात् ।।
वेदस्थः प्रणवाख्योऽसावात्मानं यत्प्रणौत्यतः ।
खे स्थितः शब्दनामाऽसौ यच्छब्दयति केशवः ।। 8 ।।
पुण्यापुण्यं गन्धयति स्वयं पुण्यो धरास्थितः ।
तेजयत्यग्निसंस्थः सन्1 भूतस्थो जीवनप्रदः ।
2तपस्विस्थस्तपयति ।। 9 ।।
व्यञ्जनाद्बीजसंज्ञितः ।
बोधनाद्बुद्धिनामाऽसौ बुद्धिमत्सु व्यवस्थितः ।। 10 ।।
नित्यपूर्णबलत्वात्तु 1बलं कामविवर्जितम् ।।
अराजसबलश्चैव स्थानेभ्योऽन्येष्वुयोजनात् ।
एतादृशबलात्माऽसौ बलिनां बलदः स्वयम् ।।
वेति पूर्णत्ववाजि स्यात्तद्रतेर्बलमुच्यते ।
प्रायो हि कामिता अर्था धर्मं हन्युर्हरिः पुनः ।।
न धर्महानिकृत् किन्तु कामितो धर्मवृद्धिकृत् ।
धर्माविरुद्धकामोऽतो विष्णुर्भूतेषु संस्थितः ।।
एवं स सर्वतश्चान्यः स्वतन्त्रश्चैव सर्वगः ।
व्यवस्थयैव सर्वेषां सर्वदा सर्वदः प्रभुः ।
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
तत एव न चान्यस्मात्तदायत्तमिदं न सः ।।
अन्यायत्तो ।। 12 ।।
-ऽयेतनया तन्मेयत्वात्तु मायया ।
लक्ष्म्या वशगया लोको विष्णुनैव विमोहितः ।
ये तु विष्णुं प्रपद्यन्ते ते मायां 1तां तरन्ति हि ।।
लक्ष्मीः सा जडमाया या देवता ते उभे अपि ।
विष्णोर्वशे ततोऽनन्यभक्त्या तं शरणं व्रजेत् ।।
यादृशी तत्र भक्तिः स्यात्तादृश्यन्यत्र नैव चेत् ।
अनन्यभक्तिः सा ज्ञेया विष्णावेव तु सा भवेत् ।।
अन्येषु वैष्णवत्वेन लक्ष्मीब्रह्महरादिषु ।
कुर्याद्भक्तिं नान्यथा तु तद्वशा एव ते यतः ।।
एवं यानंस्तमाप्नोति नान्यथा तु कथञ्चन ।
पूर्णं वस्तु यतो ह्येको वासुदेवो न चापरः ।।
एवंविद् दुर्लभो लोके यत्सर्वे मिश्रयाजिनः ।
विष्णुं तत्परमज्ञात्वा रमाब्रह्महरादिकान् ।।
यजन्नपि तमो घोरं नित्यदुःखं प्रयाति हि ।
अज्ञानां तु कुले जातो यावद्विष्णोः समर्चनम् ।
विष्णुतत्त्वं च जानीयत्तावत्सेवा पृथक् कृता ।।
विद्याद्यैहिकभोगाय यदि बुद्ध्वा पुनर्न तु ।
परिवारतामृते कुर्यादन्यदेवार्चनं क्वचित् ।।
अजानता कृतं त्यक्तं न दोषाय भविष्यति ।
जन्मादिप्रदमेव स्यादत्यागे पुनरेव तु ।।
क्षिप्रं च ज्ञापयत्वेव भगवान् स्वयमेव तु ।
यदि जन्मान्तरे स्वीयो निमित्तीकृत्य कञ्चन ।। " इत्यादि च ।
मत्त एवेति, तान् विद्धीत्युपसंहाराच्च तत्तत्कारणत्वात् तत्तन्नामेत्यवसीयते । " मयि सर्वमिदं प्रोतम् " इति भेदेनैवोपक्रमाच्च ।आप्नोति विष्णुमित्येवाऽत्मशब्दो ज्ञानिनि । " यच्चाप्नोति यदादत्ते " इत्यादेः । " आस्थितः स हि " , " मां प्रपद्यते " इत्यादिवाक्यशेषाच्च । बहूनां जन्मनामन्ते ज्ञानवान् भवति । ततो मां प्रपद्यते । वासुदेवः सर्वमिति पूर्णमिति जानन् । " प्रपद्यन्तेऽन्यदेवताः " इति वाक्यशेषे भेददर्शनाच्च । " देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि । " इति च ।। 21-22 ।।
 " ज्ञात्वा परत्वं विष्णोस्तु पृथग् देवान् यजन्नरः ।
याति देवांस्तदज्ञात्वा तम एव प्रपद्यते ।।
तथापि यावदन्यैस्तु साम्यं हीनत्वमेकताम् ।
न निश्चित्वन्ति जायन्ते संसारे ते पुनः पुनः ।। " इति च ।। 23 ।।
 " अव्यक्तः परमात्माऽसौ व्यक्तो जीव उदाहृतः ।
मन्यते यस्तयौरैक्यं स तु यात्यधरं तमः ।। " इति च ।। 24-25 ।।
 " यथाऽऽत्मानं हरिर्वेति तथाऽन्ये नैव तं विदुः ।
जानन्ति किञ्चित् क्रमशो रमाद्यास्तत्प्रसादतः ।। " इति च ।। 26 ।।
द्वन्द्वमोहो मिथ्याज्ञानम् ।
 " तमस्तु शार्वरं विद्यान्मोहश्चैव विपर्ययः । इति च1 भारते ।
जीवेश्वरादिकं द्वन्द्वम् । तद्विषयो मोहो द्वन्द्वमोहः । संमोहन्तदाग्रहः ।
 " तदाग्रहो महामोहस्तमिस्रः क्रोध उच्यते । " इत्युक्तत्वात् । सर्गे सर्गकाल एव ।
 " जीवधर्मानीश्वरे तु यो जीवेष्वैश्वरानपि ।
विद्याज्जीश्वरैक्यं वा द्वन्द्वमोही न उच्यते ।। " इत्यग्नेये ।। 27-29 ।।
दद्ब्रत्युक्तेऽन्यत्वशंकां निवारयति ।। साधिभूताधिदैवमिति ।। 30 ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये सप्तमोऽध्यायः ।। 7 ।।
हरिः ॐ।। उक्तव्याख्यानपूर्वकं ब्रह्मप्राप्तिरुच्यते । तदिति विशेषणाद्ब्रह्मेत्युक्तमत्यदेव प्रकृत्यादीनां मध्ये 1यत्किञ्चित्, उपरि " साधियज्ञं च " इति चशब्दादधिभूतादिसहितत्वेन विष्णुज्ञानमन्यदेवेति संशयः किं तद्ब्रह्मेति प्रश्नकारणाम् । परमाक्षरो विष्णुरेव मुख्यत इति प्रसिद्धत्वात्तथैव परिहरति1 । अज्ञानां तदपि ज्ञापयितुं तथैव परिहारः । पुनरहमिति नोक्तमित्याशंका " अव्यक्तं व्यक्तिमापन्नम् " इति विष्णावेव प्रयुक्तेनाव्यक्तशब्देनाव्यक्तोऽक्षर इत्युक्त इति परिह्रियते । " ये याप्यक्षरमव्यक्तम् " इत्यत्र तु पृथक् प्रश्नादुपासकयोः फलतारतम्यकथनात् " कूटस्थोक्षर उच्यते " इत्युक्त्वा1 " 2अहमक्षरादपि चोत्तमः " इति विष्णोः उत्तमत्वकथनाच्च अन्यदेवेत्यवसीयते ।
अधियज्ञोऽहमेवेति साधियज्ञमित्युक्त्या प्राप्तभेदनिवृत्त्यर्थम् ।
तस्यैव सर्वप्राणिदेहस्थितरूपान्तरापेक्षया सहितत्वं युज्यते ।
 " प्राणिनां देहगो विष्णुरधियज्ञ इतीरितः ।
स एव व्याप्तरूपेण ब्रह्मेति परिकीर्त्यते ।।
तैस्तैरधिकयाज्यत्वात् बृंहितत्वाच्च परमात्मगः ।।
पुंसां स जडभावानां सर्गः कर्म हरेः स्मृतम् ।।
भूताधिकत्वतो जीवा अधिभूतमितीरिताः ।
अधिको दैवतं विष्णुरेव यस्यास्तु सा रमा ।।
पुरुप्राणाऽधिदैवाख्या त्विति ज्ञेयमिदं नरैः । "
इति तत्त्वविवेके । कथंरूपोऽधियज्ञ इति प्रश्नस्त्वहमेवेत्युक्तत्वात् लक्षणोक्त्यैव1 पिरहृतः ।।4 ।।
मद्भावं मयि भावम् । सदा तद्भावभावितानामेव स्मरन् त्यजतीति केवलं तत्कालस्मरणं भवति । न चेत् स्मरतोऽपि समाधिस्थस्खलनवत् पूर्वकर्मानुसारिस्मृत्या तत्पाप्तिरेव भवति । अपरोक्षज्ञानिनां प्रारब्धक्मावलाने स्मरंस्त्यचतीति भवत्येव । " प्रयाणकालेऽपि च मां ते विदुः " इत्युक्तत्वात् । युक्तचेतस इति विशेषणात् नित्यं स्मरतामेवापरोक्षज्ञानं जायते ।
 " भक्त्या ज्ञानान्निषिद्धानां त्यागान्नित्यं 1हरिस्मृतेः ।
अरागाद्विहितात्यागादित्येतैरेव संयुतैः ।।
अपरोक्षदर्शनं विष्णोर्जायते नान्यथा क्वचित् ।। " इति सत्तत्त्वे ।। 5-8 ।।
तमसः परस्तादप्राकृतदेहः2 ।। 9-10 ।।
मनआदीनां ब्रह्मणि चरणं ब्रह्मचर्यम् ।। 11-12 ।।
एकाक्षरवाच्यत्वादेकाक्षरं परं ब्रह्म ।। 13-15 ।।
 " नियमाज्जन्मनो भावो मुक्तस्यैव तथापि तु ।
महर्लोकमतीतानां न जन्मांशलयौ विना ।।
तत्राप्यवश्यं तत्स्थानं तैः क्षिप्रं पुनराप्यते ।। " इति पाद्मे ।। 16 ।।
सहस्रमिति बह्वेव । ब्रह्मणः परब्रह्मणः ।
 " अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञकः ।। "
इति वाक्यशेषात् । न हि विरिञ्चाहन्येव सर्वव्यक्तिलयः ।
 " नित्यस्यापि हरेः कालो द्विपरार्धात्मकस्त्वयम् ।
अहश्चासौ निमेषश्चेत्यप्रवृत्त्योपचर्यते ।। " इति च ।। 17-22 ।।
यत्र कालाभिमानिदेवतासु मृत्यनन्तरं प्रयाताः । अग्निज्योतिर्धूमानामकालाभिमानित्वेऽपि कालप्राचुर्यात् काल इत्युच्यते ।
 " अग्निर्ज्योतिरिति द्वेधा वह्नेः पुत्रो व्यवस्थितः ।
तं प्राप्य याति ब्रह्मिष्ठो दिवसाद्यभिमानिनः ।। "
इति सत्तत्त्वे । तत्कालमरणविवक्षायामग्निज्योतिर्धूमानामयोगः ।
 " अथ यो दक्षिणे प्रमीयते पितृणामेव महिमान् गत्वा चन्द्रमसः सायुज्यसलोकतामाप्नोत्येतौ1 वै सूर्याचन्द्रमसोर्महिमानो ब्राह्मणो विद्वानभिजयति तस्माद्ब्राह्मणो महिमानमाप्नोति " इति विदुषो दक्षिणायनमरणेऽप्यपुनरावृत्त्या ब्रह्मप्राप्तिश्रुतेः ।
 " विद्वान् ब्रह्म समाप्नोति यत्र तत्र मृतोऽपि सन् । " इति पाद्मे ।। 23-26 ।।
 " मार्गौ ब्रह्म च यः पश्येत्साक्षादेवापरोक्षतः ।
सर्वपुण्यातिगोऽमुह्यन् यात्यसौ ब्रह्म तत्परम् ।। " इति च ।। 27-28 ।।
इति श्रीमदानन्दतीर्थभगवत्पादारचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये अष्टमोऽध्यायः ।। 8 ।।
सप्तमोक्तं प्रपञ्चयति ।। 1-3 ।।
विष्णुगान्यप्यतत्स्थानि भूतान्येष ह्यसङ्गत इति च । ममात्मा मम देह एव । तदनन्यत्वात् । देहस्याचेतनत्वाशंकानिवृत्तये " ममात्मा " इत्याह ।। 4-9 ।।
 " अध्यक्षोऽधिपतिः प्रोक्तो यदक्षाण्यस्य चोपरि " इति शब्दनिर्णये ।। 10 ।।
मानुषीं मनुष्यसदृशीम् । " तन्वा विष्णुरनन्योऽपि स्वाधीनत्वात् तदाश्रितः " इति च ।
 " ब्रह्मरुद्ररमादीनां साम्यदृष्टिरनन्यता ।
प्रादुर्भावगतस्यापि दोषदृष्टिरपुर्णता ।।
धर्मदेहावतारादेर्भेददृष्टिश्च सङ्‌करः ।
अवतारेष्विति ज्ञेयमबज्ञानं जनार्दने ।।
सर्वं मोघं शुभं तस्य योऽवजानाति केशवम् ।
अवरं याति च तमः प्रादुर्भावगतोऽप्यतः ।।
ज्ञेयः केवलचिद्देहो विदोषः पूर्णसद्गुणः ।। " इति च भविष्यत्पर्वणि ।।11-14 ।।
 " एकमूर्तिश्चतुर्मूर्तिरथवा पञ्चमूर्तिकः ।
द्वादशादिप्रभेदो वा पूज्यते सज्जनैर्हरिः ।। " इति च ।। 15 ।।
 " अर्च्यत्वादृक् समत्वाच्च निचरूपेषु साम सः ।
याज्यत्वात्स यजुर्यज्ञः सार्वज्ञात्पुरुषोत्तमः ।
क्रतुः कृतिस्वरूपत्वात् स्वधाऽनन्यधृतो यतः ।
मानात् त्रातीति मन्त्रोऽयमुष्टानां निधिरौषधम् ।।
आ ज्यायस्वादाज्यनामा दर्भो दरधरो यतः ।
आहूतत्वाद्धुतं चायमग्निर्नेताऽगतेर्यतः ।। " इत्यादि च ।
तत्तत्पदार्थभिन्नोऽपि तत्तन्नामैवमच्युतः ।
स्वातन्त्र्यात् सर्वकर्तृत्वात् गुणानन्त्याच्च केवलम् ।। " इति च ।
 " औमित्याक्रियते यस्मादोङ्‌कारो भगवान् हरिः " इति च ।
 " पातीति स पिता मानान्माता यत्स पितुर्महान् ।
पितामहो निधातृत्वान्निधानं भीतरक्षणात् ।।
शरणं व्यञ्जनाच्चैव बीजमित्युच्यते प्रभुः ।। " इति च ।
प्रलयकाले संहर्तृत्वात् प्रलयः । अन्यदाऽपीति मृत्युः ।
 " प्राणगः प्राणधर्ता यदमृतं प्रविलापयन् ।
विश्वं प्रलय इत्युक्तो मृत्युरन्यत्र मारणात् ।। " इति च ।
 " सत् साधुगूणपूर्णत्वादस्मान्नान्यो गुणाधिकः ।
यतोऽतोऽसदिति प्रोक्तं विष्ण्वाख्यं परमं पदम् ।. " इति शब्दनिर्णये ।। 16-19 ।।
 " अनन्यदेवतायागाद् भक्त्युद्रेकादकामनात् ।
सदा योगाच्च वैशिष्ट्यं त्रैविद्याद्वैष्णवादपि ।।
स्याद्धि भागवतस्यैव तेन ब्रह्मादयोऽखिलाः ।
अश्वमेधादिभिर्यज्ञैरपि केशवयाजिनः ।।
वैष्णवा इति बुद्ध्यैव मानयन्त्यन्यदेवताः ।। " इत्याग्नेये ।
 " सम्यग् गुणगणज्ञानादुपासा पर्युपासना । " इति च ।। 20-23 ।।
मामिष्ट्वा प्रार्थयन्त इत्युक्तत्वात् जानन्तोऽपि नाभिजानन्ति तत्त्वेन ।
सर्वद्ववरत्वेन यो न जानाति केशवम् ।
तस्य पुण्यानि मोघानि याति चान्धन्तमो ध्रुवम् ।। इति ।
मोघाशा मोघकर्माण इत्युक्तत्वाच्च न केवलाज्ञविषयं मिथ्याज्ञानिविषयं वा " च्यवन्ति ते " इत्यदि । अतः सर्वाधिक्यं विष्णोर्ज्ञात्वाऽपि ब्रह्मादीनां तत्परिवारत्वादिकमजानतामिदं फलम् ।। 24-28 ।।
 " नास्य भक्तोऽपि यो द्वेष्यो न चाभक्तोऽपि यः प्रियः ।
किन्तु भक्त्य नुसारेण फलदोऽतः समो हरिः ।। "
इति पाद्मे । प्रीत्या मयि ते ।। 29-31 ।।
 " पापादिकारिताश्चैव पुंसां स्वाभाविका अपि ।
विप्रत्वाद्यास्तत्र पुण्याः स्वाभाव्या एव मिक्तिगाः ।।
यान्ति स्त्रीत्वं पुमांसोऽपि पापातः कामतोऽपि वा ।
न स्त्रियो यान्ति पुंस्त्वं तु स्वभावादेव याः स्त्रियः ।।
पुंसा सहैव पुंदेहे स्थितिः स्यद्वरदानतः ।
तज्जन्मनि वराः पापजाताभ्यो निजसत्स्त्रियः ।
सर्वेषामपि जीवानामन्त्यदेहो यथा निजः ।।
मुक्तौ तु निजभावः स्यात्कर्मभोगान्ततोऽपि च । "
इति भविष्यत्पर्ववचनात् पापयोनयः पुण्या इति विशेषणम् ।। 32-33 ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये नवमोऽध्यायः ।। 9 ।।
हरिः ॐ।। उपलक्षणार्थं सुरगणा इत्यादि ।। 1-2 ।।
अनस्याप्यादिरनादिः ।। 3 ।।
 " बुद्धिर्बोधनिधित्वात्तदन्तःकरणमुच्यते " इति शब्दनिर्णये ।। 4 ।।
 " मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्च महातेजाः पूर्वे सप्तर्षयः स्मृताः ।। " इति ब्राह्मे ।
 " मनवो बोधवैशेष्याद् देवा ब्रह्मादयः स्मृताः ।
विप्रादिवर्णभेदेन चत्वारो बहवोऽपि ते ।।
दीनत्वाद्देवनामानस्त्वन्ये ब्रह्मादिनामकाः ।
अवैष्णवकृतो यज्ञो दीनैर्देवैस्तु भुज्यते ।।
वैष्णवैस्तु कृतो यज्ञो देवैर्हि मनुनामकैः ।
मरीच्याद्यास्तु तत्पुत्रा मानवा नामतः स्मृताः ।।
तत्पुत्रपौत्रा मुनयस्तथा मानवमानवाः ।
तेभ्यो मनुष्या इत्येषा सृष्टिर्विष्णोः समुत्थिता ।।
इति महाविष्णुपुराणे ।। 6 ।।
 " युज्यते येन योगोऽसावुपायः शक्तिरेव च । " इति च । विशिष्टभवनं विभूतिः । महत्त्वम्, विविधभवनं वा । योगः सामर्थ्यम् ।। 7 ।।
 " भजन्ते माम् " इत्यनेन जीवेश्वरैक्यशंकां निवर्तयति ।। 8 ।।
मद्गतप्राणाः मद्विषयचेष्टाः ।। 9-20 ।।
 " येषां विष्णुस्वरूपाणां सन्निधेरन्यवस्तुषु ।
विशिष्टत्वं स्वचातेः स्याद्विभूत्याख्यानि तानि तु ।।
ब्रह्मनामा ब्रह्मगतः सर्वदैवतसञ्चयात् ।
आधिक्यहेतुर्भगवान् सामस्थः सामनामकः ।।
आधिक्यहेतुर्वेदेभ्यस्तथाऽपश्वत्थस्थितो हरिः ।
उक्तर्षहेतुर्वृक्षेभ्यो य एवाश्वत्थनामकः ।। " इत्यादि विभूतितत्त्वे ।
 " केषु केषु च भवेषव " इत्युक्तत्वाच्च ब्रह्मादिजीवेभ्योऽन्यदेव विभूतिरूपम् ।
 " द्विविधं वैभवं रूपं प्रत्यक्षं च तिरोहितम् ।
कपिलव्यासकृष्णाद्यं प्रत्यक्षं वैभवं स्मृतम् ।।
भिन्नं ब्रह्मादिजीवेभ्यो जडेभ्यश्चापि तद्गतम् ।
स्वजात्याधिक्यदं तेषां तत्तिरोहितवैभवम् ।। " इत्यादि च ।
 " आत्माऽऽततगुणत्वेन रवज्ञेयो यतो रविः ।
उदवन्मेघचलनान्मरीचिः साम साम्यतः ।।
सुखात् सुखत्वात्तु शशी वेदो वेदनतो हरिः ।
ववासवर्ती वासवोऽसौ चेतोतेता तु चेतना ।।
पालकैर्वननीयत्वात् पवनो बोधनान्मनः ।
पावकः शोधनान्मेरुरीरो यन्माश़स्य सागरः ।।
सारस्य गरणात् स्कन्दो जगतः स्कन्दनाद् भृगुः ।
भर्जनाज्जपयज्ञश्च जातपो याज्य एव च ।
अश्वाकारस्थितोऽश्वत्थ ऐरं1 श्रीश्च तदश्रयः ।।
ऐरावतो नराणां यद् दद्यात्सर्वं स नारदः ।
ह्रीश्रीसमाश्रयत्वाच्च हिमालय इतीरितः ।।
वर्ज्यत्वादरिभिर्वज्रो वैनतेयो नतास्पदः ।
वासुकिर्वाससुखदः कन्दर्पः सुखभेदपः .।
अर्यमा ज्ञेयमातृत्वात् काल आकलनादपि ।
वरुणो वरणाद् द्वन्द्वो द्विरूपोऽन्तर्बहिर्यतः ।।
मकरो मानकर्तृत्वाद् यमः संयमनाद्विभुः ।
प्रह्लादः स महानन्दो मृगेन्द्रो मृगयत्पतिः ।।
जाह्नवी जहतां स्थानमध्यात्मं चाऽत्मनां पतिः ।
विद्या ज्ञप्तिस्वरूपत्वाद् वादो वाच्यत्वतो हरिः ।।
कीर्त्यो वक्ताऽऽश्रयः कीर्तिर्वाक् श्रीरिति च नामकः ।
स्मरणीयः स्मृतिर्मेघाक्षमारूपस्तथेर्यते ।।
द्यूतं क्रीडापरत्वाच्च गायत्री त्राति गायकान् ।
सत्त्वं साधुगुणत्वाच्च दण्‍डनाद्दण्ड उच्यते ।।
बृहत्सारोऽप्यमेयश्च बृहत्सामोशनोशतेः ।
शुभाशुभज्ञानकरः कुसुमाकर ईरितः ।।
ज्ञानं ज्ञानात्मतो मौनं मुनीड्यो नीतिरानयन् ।
मार्गाणामन्तगत्वात्तु मार्गशीर्षः प्रकीर्तितः ।।
सुखं पिबल्लीलयैव कपिलो व्यास एव च ।
विशिष्टत्वाद्विष्णुनामा विशिष्टप्राणसौख्यतः ।।
एवलं नानागुणैर्विष्णुर्नानानामभिरीरितः ।
नानाप्राण्यादिसंस्थश्च विभूतिरिति शब्दितः ।।
शश्यादिषु विजातीयस्वाम्यदः सारदः क्वचित् ।
शर्वादिषु सजातीरयश्रैष्ठ्यदत्वेन संस्थितः ।।
शक्रोशनार्जुनाद्येषु सजातीयैकदेशतः ।
देवेष्वप्यधिको ब्रह्मा यतो विष्णोरनन्तरः ।।
कवित्वादिगुूणएष्वव1 यत्समो नास्ति कश्चन ।
तथा भीमश्च पार्थेषु ज्ञानं यज्ञेषु चोत्तमम् ।।
सुदर्शनं2 चाऽयुधेषु वेदेष्वृग्वेद उच्यते । " इत्यादि विभूतितत्त्वे ।
क्वचित्साम्न आधिक्यमभिमान्यपेक्षया- " ऋचः श्रीर्गीरुमाद्याश्च साम्नः प्राणशिवादः " इत्याद्यभिमानिभेदात् । तत्रापि यथायोग्यम् ।। 21-40 ।।
मम तेजोंऽशेन संयुक्तं भवति ।। 41 ।।
 " किं ज्ञातेन " इति वक्ष्यमाणस्याधिकफलत्वज्ञापकमेव । अन्यथोक्तेरेव वैय्यर्थ्यात् ।
 " अन्याधिक्यज्ञापनार्थं शुभं चाक्षिप्यते क्वच्चित् ।
न तावताऽस्य निन्द्यत्वं ज्ञेयैवान्यवरिष्ठता ।
उभयं मिलितं चैव ततोऽप्यधिकशोभनम् ।। " इति च ।। 42 ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये दशमोऽध्यायः ।। 10 ।।
हरिः ॐ।। आत्मानमव्ययम्, परमं रूपमैश्वरम्, " सर्वाश्चर्यमयं देवमनन्तं विश्वतो मुखम् " इत्यादिरूपविशेषणाच्च रूपस्येश्चर्यमयं नित्यत्वं तत एव चिदानन्दाद्यात्मकत्वं च सिद्धम् । " मम देह " इत्युक्तत्वाच्चादित्यादीनां भेदः सिद्धः । " मे रूपाणि " , " सर्वतोऽनन्तरूपम् " , " द्रष्टुमिच्छामि ते रूपम् " इत्यादेश्चैकस्यैवाभिन्नानन्तरूपत्वं च ।
 " एकं रूपं हरेर्नित्यमचिन्त्यैश्वर्ययोगतः ।
बहुसङ्ख्यागोचरं च विशेषादेव केवलम् ।।
अभावो यत्र भेदस्य प्रमाणावसितो भवेत् ।
विशेषो नाम तत्रैव विशेषव्यसहारवान् ।।
विशेषोऽपि स्वरूपं स स्वनिर्वाहक एव च ।
द्रव्यात्मना स नित्योऽपि विशेषात्मैव जायते ।।
1नित्या एव विशेषाश्च केचिदेवं द्विधैव सः ।
वस्तुस्वरूपमस्त्यमादिष्वभेदिनः ।।
विशेषोऽनुभवादेव ज्ञायते सर्ववस्तुषु ।
न चाविशेषितं किञ्चिद्वाच्यं लक्ष्यं तथा मितम् ।।
विशिष्टस्य स्वतोऽन्यत्वे स्वस्यामेयत्वहेतुतः ।
नैव ज्ञेयं विशिष्टं च मानाभावाच्च नो भवेत् ।।
स्वयमित्यपि हि स्वत्वविशेषेण विवर्जितम् ।
न ज्ञेयं तद्विशेष्यं च तथैवेत्यनवस्थितिः ।।
अभेदे न विरोधोऽस्ति ज्ञाताज्ञातं यतोऽखिलम् ।
तदेव ज्ञातरूपेण ज्ञातमज्ञातमन्यथा ।।
अभिन्नस्य विशिष्टत्वान्न दोषद्वयमप्युत ।
एकत्वानुभवाच्चैव विशेषानुभवादपि ।।
तज्ज्ञानानुभवाच्चैव न दोषद्वयसम्भवः ।
भेदाभेदौ च तौ नैव कर्तृभोक्तृविशेषणे ।।
मदन्य इत्यनुभवो यतो नैवास्ति कस्यचित् ।
भेदो विशेषणस्यापि नान्तरस्य क्वचिद्भवेत् ।।
शुद्धस्वरूप इत्यादावभेदस्यैव दर्शनात् ।
अपृथग्‌दृष्टिनियमाद् बलज्ञानादिकस्य च ।।
ऐक्यं बाह्यविशेषाणां पृथग्‌ दृष्ट्यैव तन्न तु ।।
विशेषहेत्वभावेऽपि देवैविध्यं कल्प्यते यदि .
कल्पनागौरवाद्यास्तु दोषान्तत्रातिसङ्गताः ।।
नैकत्वं नापि नानात्वं नियमादस्त्यचेतने ।
भेदाभेदावनुभवादतस्तत्रान्यथागतेः ।।
एकोऽहमन्यतोऽन्यश्चेत्येवमेव व्यवस्थितौ ।
भेदाभेदौ चेतनेषु तस्मान्नैकप्रकारता ।।
एकमित्येव यज्ज्ञातं बहुत्वेनैव तत्पुनः ।
पटाद्यं ज्ञायते यस्माद्भेदाभेदौ कुतो न तत् ।।
तन्तुभ्योऽन्यः पटः साक्षात् कस्य दृष्टिपथं गतः ।
अनन्यश्चेत्तन्तुभावे पटाभावः कुतो भवेत् ।।
न चाऽत्मनि विशेषोऽत्र दृष्टान्तत्वं गमिष्यति ।
शुद्धोऽहंप्रत्ययो यस्मात् तत्राभेदप्रदर्शकः ।।
अत्रावयवभेदेन स्यादेव ह्यनवस्थितिः ।
न चानवयवं वस्तु क्वचित् स्यान्मानगोचरम् ।।
पूर्वापरादिभेदेन यतोंऽशोऽस्यावगम्यते ।
उपाधिरप्येकदेशसम्बद्धः सन्तमेव हि ।।
ज्ञापयेद्भेदमखिलं ग्रसन् स विभजेत् कथम् ।
तस्माद् गुणादिकमपि नास्त्यसंशतया क्वचित् ।।
भावाभावव्यवहृतेर्विद्यचमानेऽपि वस्तुनि ।
भेदाभेदौ गुणादेश्च जडे वस्तुनि संस्थितौ ।।
चेतने शक्तिरूपेण गुणादेर्भाव इष्यते ।
सुप्तोऽयं बलवान् विद्वानित्यादिव्यवहारतः ।।
न चैवं शक्तिरूपेण जडे व्यवहृतिः क्वचित् ।
एकमेवाद्वितीयं तन्नेह नानास्ति किञ्चन ।।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।।
एवं धर्मान् पृथक् पश्यन् तानेवानुविधावति ।
इत्यादिश्रुतिमानाच्च परमैश्वर्यतस्तथा ।
सर्वं तु घटते विष्णौ यत्कल्याणगुणात्मकम् ।। " इत्यादि ब्रह्मतर्के ।। 1-14 ।।
कमलासने ब्रह्मणि स्थितं रुद्रम् ।
 " विष्णु समाश्रितो ब्रह्मा ब्रह्मणोऽङ्‌कगतो हरः ।
हरस्याङ्गविशेषेषु देवाः सर्वेऽपि संस्थिताः ।। " इति पाद्मे ।। 15-18 ।।
द्यावापृथिव्योरन्तरमेकेनैव रूपेण व्याप्तम् । " नान्तं न मध्यम् " इत्युक्तत्वात् पुनः " इति गुणानन्त्यापेक्षया । " त्वया
ततं विश्वमन्तरूप " इति कालपेक्षया । स्वयमन्तं विद्यमानमपि न पश्यतीत्याशंक्य " त्वया ततं विश्वमनन्तम् " इत्याह । अन्यत् तात्पर्यज्ञापनायाभ्यासरूपम् । " सर्वं समाप्नोषि ततोऽसि सर्वः " इति सर्वं खल्वदं ब्रह्म इत्यादिषु सर्वशब्दव्याख्यानरूपम् ।। 19 ।।
 " त्रिलोकेषु स्थितैर्भक्तैरर्जुनाय प्रदर्शतम् ।
दृष्टं विष्णोर्विश्वरूपं स्वयोग्यत्वासुरूपतः ।।
प्रायः सहैव पार्थेन प्रायो भीताश्च तेऽखिसाः ।
दर्शनाभ्यासतो दृष्टिरानन्दोद्रेकदा भवेत् ।
तस्मिन् काले तु भूमेश्च भारहारार्थमुद्यमात् ।।
उग्रत्वमिव सर्वत्र न भीतिर्बृह्मदर्शनाम् ।
अर्जुनादधिका ये तु तेषां भीतिर्न चाभवत् ।।
श्रीब्रह्मरुद्रपूर्वाणां कृष्णाया भीमरामयोः । "
इत्याग्रेयवचनाद् " दृष्ट्वाऽद्भुतं रूपम् " इत्यादि युज्यते ।। 19-20 ।।
मुक्ताः सुरसङ्घाः विशन्ति । " प्रवेशो निर्गमश्चैव मुक्तानां स्वेच्छया भवेत् । " इति ब्रह्माण्डे ।। 21-25 ।।
अन्यचेष्टां कुर्वतामपि भगवच्चेष्टयैव प्रलयोदके प्रजानां प्रवेशवत् प्रवेशो युज्यते । सेनामध्यतो भगवन्मुखानामुभयाभिमुखत्वाच्चोभे सेने तत्र प्रविशतः । ये तु तस्मिन् मुहूर्ते मरिष्यन्ति तेषां दशनान्तरे चूर्णितमपि शिरः सूक्ष्मदृष्टिगोचरत्वात् मानुषदृष्ट्या तथा न दृश्यते । यथा भिन्नमपि घटादिकं यावत् पृथङ् न पतति तावन्मन्ददृष्टीनां न ज्ञायते । यथा पुरूरवसो जराऽश्विभ्यामेव दृष्टा ।। 26-30 ।।
विशेषगुणकर्मविषय एव प्रश्नः । विष्णविति सम्बोधनात् ।। 31 ।।
 " कालः कलितसम्पूर्णसद्गुणत्वाज्जनार्दनः ।
संहारात् सर्ववित्त्वाद्वा सर्वविद्रावणेन वा ।। "
इति महावाराहे । अपिशब्देन भ्रात्रादीनप्यृते ।। 32-33 ।।
जयद्रथस्य पितुर्वरादेव विशेषः । निहता निहतप्रायाः । पश्चादर्जुनेऽपि स्थित्वा न एव हनिष्यति ।। 34-38 ।।
 " वायुर्बलज्ञानयोगात् शशाङ्‌कोऽतिसुखाकिंतः ।
इन्द्रः स परमैश्वर्यादिति नानाभिधो हिरः ।. " इति च ।। 39-41 ।।
एकः सर्वोत्तमोऽप्यसत्कृतः ।
 " एकः सर्वाधिको ज्ञेय एक एव करोति यत् । " इति च ।। 42-45 ।।
तेनैव रूपेण भवेत्यनन्तरूपगोपनेन तदेव प्रकाशयेत्यर्थः ।
 " पञ्चाननं चिन्त्यमचिन्त्यरूपं पद्मासनं गोपितविश्वरूपम् । " इति वैहायससंहितायाम् ।। 46 ।।
 " विश्वनामा स भगवान् यतः पूर्णगुणः प्रभुः । "
इति पाद्मे । त्वदन्येन न दृष्टपूर्वमित्यनेन तेनैवेन्द्रशरीरेण दृष्टमिति ज्ञायते । त्वदन्येनेति त्वदवरापेक्षया । तैरपि तद्वन्न दृष्टमित्येव । " विश्वरूपं प्रथमतो ब्रह्माऽपश्यच्चतुमुर्खः ।
तच्छतांशेन रुद्रस्तु तच्छतांशेन वासवः ।।
यथेन्द्रेण पुरा दृष्टमपश्यत् सोऽर्जुनोऽपि सन् ।
तदन्ये क्रमयोगेन तच्छतांशादिदर्शिनः ।। " इति ब्रह्माण्‍डे ।। 47 ।।
वेदादिभिरपि त्वदवरेणैवं द्रष्टुमशक्यम् । अन्यथा " दृष्ट्वाऽद्भुतं रूपम् " इत्यादिविरोधः ।। 48-49 ।।
स्ववत् क्रियत इति स्वकं रूपम् । विश्वरूपमज्ञानां स्वरूपवन्न दर्शयति । एतदज्ञानामपि तथैव दर्शयतीति विशेषः । अन्यथा " द्रष्टुमिच्छामि ते रूपम् " इति विरुद्धं स्यात् ।
 " परावरविभेदस्तु मुद्धदृष्टिमपेक्ष्य तु ।
प्रादुर्भावस्वरूपाणां विश्वरूपस्य च प्रभोः ।।
अन्था न विशेषोऽस्ति व्यक्तिर्ह्यज्ञव्यपेक्षया । " इति च ।। 50 ।।
किञ्चिन्मनुष्यवद् दृश्यमानत्वान्मानुषम् ।। 51 ।।
ये दर्शनकाङ्क्षिणस्तैरपीदानीं 1दृष्टप्रायः ।। 52 ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यानिर्णये एकादशोऽध्यायः ।। 11 ।।
।। अथ द्वादशोऽध्यायः ।।
हरिः ॐ।। साधननिर्णयोऽत्र । " श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति । श्रियं वसाना अमृतत्वमायन् भवन्ति सत्या समिथा मितद्रौ । "
 " उपासिता मुक्तिदा सद्य एव
ह्यस्येशाना जगतो विष्णुपत्नी ।
या श्रीर्लक्ष्मीरौपला चाम्बिकेति
ह्रीश्चेत्युक्ता संविदग्रया सुविद्या ।। " इत्यादिश्रुतिभ्यः,
 " श्रीः सुतुष्टा हरेस्तोषं 1जनयेत् क्षिप्रमेव तु ।
अतुष्टा तदतुष्टिं च तस्माद् ध्येयैव सा सदा ।।
अव्यक्तं प्रकृतिं प्राहुः कूटस्थं चाक्षरं च ताम् ।
प्रधानमिति च प्राहुर्महापुरुष इत्यपि ।।
तां ब्रह्म महदित्याहुः परं जीवं परां चितिम् ।
तस्यास्तु परमो विष्णुर्यो ब्रह्म परमं महत् ।। "
इति ब्रह्माण्डवचनाच्चाव्यक्तोपासनात् मोक्षाशङ्‌कया पृच्छति । " कूटस्थोऽक्षर उच्यते " इत्युत्तरवचनात् " कूटस्थमचलम् " इत्यत्रप्युक्तेरव्यक्त शब्दः चित्प्रकृतिवाची । अन्यथा " ये त्वां पर्युपासते " , ये चाप्यक्षरं " , " तेषां के योगवित्तमाः " इति भेदेन प्रश्नानुपपत्तिः । " परं ब्रह्म परं धाम पवित्रं परमं भवान् " इति तेनैवोक्तत्वात् । ये तु " ते मे युक्ततमा मताः " , " मय्येव मन आधत्स्त्व " इत्यादौ भगवतोक्तेऽप्यव्यक्तोपासकानामाधिक्यं वदन्ति ते त्वपलापकत्वादतीव1 साहसिका इति सुशोच्या एव ।
 " न चलेत् स्वत् पदाद्यस्मादचला श्रीस्ततो मता । " इत्याग्नेये ।
 " सूक्ष्मत्वादप्रसिद्धत्वाद्गुणबाहुल्यतस्तथा ।
अनिर्देश्यौ तथाऽव्यक्तावचिन्त्यौ श्रीश्च माधवः ।। " इति नारदीये ।।
 " अविष्णुज्ञैरतद्भक्तैस्तदुपासाविवर्जितैः ।
शपेदुपासिताऽप्येषा श्रीस्तान् तद्धरितत्त्ववित् ।।
तद्भक्तस्तमुपास्यैव श्रियं ध्यायीत नित्यादा ।
तेन तुष्टा तु साऽच्छिद्रं दद्याद्विष्णोरुपासनम् ।।
ततस्तद्दर्शनान्मुक्तिं यात्यसौ नात्र संशयः ।
तथापि सर्वपरमां सर्वदोषविवर्जिताम् ।।
ज्ञात्वा श्रियं तत्परमं तत्पतिं पुरुषोत्तमम् ।
विज्ञायोपासते नित्यं ते हि युक्ततमा मताः ।।
यतः क्लेशोऽधिकस्तेषां पृथक् श्रियमुपासताम् ।
विष्णुना सहिता ध्याता सा हि1 तुष्टिं परां व्रजेत् ।।
अन्था तु पुनर्विष्णोः श्रीपतित्वेन चिन्तनम् ।
अच्छिद्रमेव कर्तव्यमिति मुक्तिश्चिराद्भवेत् ।
तस्मादक्लेशतो मुक्तिः विष्णुमुपासताम् ।। "
इति परमश्रुतिः । युक्ततमाः साधकतमाः ।। 2।। 3 ।।
विष्णोरन्यं1 न स्मरेद्यो विना तत्परिनारताम् ।
तदधीनतां वाऽनन्ययोगी स परिकीर्तितः ।। इति च ।
 " अन्तवत्तु फलं तेषाम् " इत्यादिनाऽन्यदेवतो2 पासनायाः पूर्वं3 निन्तितत्वात् लक्ष्म्यास्त्वतिसामीप्याद् तदुपासनाविषय एव प्रश्नः कृतः ।
 " वैष्णवान्येव कर्माणि यः करोति सदा नरः ।
जपार्चामार्जनादीनि स्वश्रमोक्तानि यानि च ।।
न तत्कर्मेति विज्ञेयो योऽन्यदेवादिपूजनम् ।
कृत्वा हरावर्पयति स तु तद्योगमात्रवान् ।।
तत्र पूर्वो विशिष्टः स्यादादिमध्यान्ततः स्मृतेः ।
अवान्तरे च नियमाद्विष्णोस्तद्दास्यताऽस्य यत् ।।
मनसा वर्ततेऽन्योपि यथाशक्ति हरिस्मृतेः ।
पूर्वोक्तयोग्यो भवति यदि नित्यं तदिच्छति ।।
असम्यग्ज्ञानिनो ध्यानाज्ज्ञानमेव विशिष्यते ।
ज्ञात्वा ध्यानं ततस्तस्तात्तत्फलेच्छाविवर्जितम् ।।
तस्माज्ज्ञानाद्भवेन्मुक्तिः त्यागाद्ध्यानयुतात्1 स्फुटम् ।। " इति च । शान्तिर्मुक्तिः ।। 4-15 ।।
अवाष्णवसर्वारम्भपरित्यागी । सर्वारम्भाभिमानत्यागेन फलत्यागेन भगवत्समर्पणरूपेण च त्यागी ।
 " सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः । "
 " मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । " इत्यादेः ।
 " भक्तिं ज्ञानं च वाराग्यमृते यो नेच्छति क्वचित् ।
शुभाशुभपरित्यागी विद्वद्भिः कीर्तितो हि सः ।। " इति च ।
 " प्रायः सुखादिषु समः प्रायो हर्षादिवर्जितः ।
तथोच्यते यथाऽल्पस्वो निःस्व इत्युच्यते जनैः1 ।।
न हिमुख्यतया साम्यं कस्यचित्सुखदुःखयोः ।
न च हर्षादिसन्त्यागो यावन्मुक्तिः कुतश्चन ।। इति च ।
 " ह्रतिर्मदादधर्माय हर्षो नाम प्रकीर्तितः । " इति शब्दनिर्णये ।। 17-19 ।।
व्यस्तेन प्रियाः समस्तेनातीव प्रियाः । भक्तिस्तु व्यस्तेऽप्युक्तैव । " यस्मान्नोद्विजते " इत्यत्रापि स चेत्यनेन भक्तिरनुषज्यते1 । धर्मसाधनं धर्म्यं, तदेवामृतसाधनममृतं धर्म्यामृतम् ।। 20 ।।
इति श्रीमदानन्दतार्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये द्वादशोऽध्यायः ।। 12 ।।
।। अथ त्रयोदशोऽध्यायः ।।
हरिः ॐ।। सर्वार्थसङ्क्षेपोऽयम् ।
 " हिंसाहेतुश्च जीवस्य परेण प्रेर्यते च यत् ।
अव्यक्तादिशरीरं तु त्क्षेत्रं क्षीयतेऽत्र यत् ।।
इच्छा द्वेषः सुखं दुःखं देहो व्याप्तिश्च चेतसः ।
तद्विकारा इति ज्ञेयाश्चिद्रूपेच्छादिमिश्रिताः ।।
विकारेच्छादिनिर्मुक्तश्चिन्मात्रेच्छादिसंयुतः ।
मुक्त इत्युच्यते जीवो मुक्तिश्च द्विविधा मता ।।
चिन्मात्रद्वेषद्वःखे च देहो मिथ्यादृगात्मकः ।
निषिद्धेच्छा यत्र स्युर्नित्या सा मुक्तिरासुरा ।।
चिन्मात्रा वैष्णवी भक्तिर्देहः सम्यग् दृगात्मकः ।
सुखमिच्छानुकूला च धृतिर्दैवीति सा मता ।। " इति नारयण श्रुतिः ।
 " क्षेत्रज्ञो भगवान् विष्णुर्न ह्यन्यः क्षेत्रमञ्जसा ।
वेत्त्यसौ भगवान् ज्ञेयो व्यक्ताव्याक्तविलक्षणः ।।
स तु जीवेषु सर्वेषु बहिश्चैव व्यवस्थितः ।
विलक्षणश्च जीवेभ्यः सर्वेभ्योऽपि सदैव च ।।
सर्वतः पाणिपादादिर्यतः पाण्यादिशक्तिमान् ।
केशादिष्वपि सर्वत्र कृष्णकेशो हि यादवः ।।
अणोरणुतरै रूपैः पाणिपादादिसंयुतैः ।
सर्वत्र संस्थितत्वाद्वा सर्वतः पाणिपादवान् ।।
सर्वेन्द्रियाणां विषयान् वेत्ति सोऽप्राकृतेन्द्रियः ।
यतोऽतोऽनिन्द्रियः प्रोक्तो यन्न भिन्नेन्द्रियोऽथवा ।।
गुणैः सत्त्वादिभिर्हीनः सर्वकल्याणयूर्तिमान् ।
अन्थाभावराहित्यादचरश्चर एव च ।।
चरणात्सर्वदेशेषु व्याप्तोऽणुर्मध्यमस्तथा ।
सर्वगत्वात् समीपे च दूरे चैवान्तरे च सः ।।
अनन्ताव्ययशक्तित्वात् तदन्यत्र विरोधिनः ।
सन्ति सर्वे गुणास्तत्र न च तत्र विरोधिनः ।। " इति च ।
न च जीवस्य क्षेत्रज्ञनाम ।
 " क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचिता अनित्याः ।
आविर्हिताश्चापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः ।। " इति भागवते ।
अत एतद्यो वेत्तीत्युक्ते जीवस्यापि किञ्चिज्ज्ञानात्तत्प्राप्तेस्तन्निराकरणार्थं क्षेत्रज्ञं चापि मां विद्धीत्याह । अन्यथा एतद्यो वेत्तीत्युक्तेनैव सिद्धत्वात् क्षेत्रज्ञं चापीति व्यर्थम् । भेदपक्षेतु नामनिरुक्त्यर्थमेतद्यो वेत्तीति । सर्वाभेदमपि केचिद्वदन्तीति क्षेत्रं च ज्ञश्चेति व्युत्पत्तिं निवारयति । क्षेत्रज्ञं मां सर्वक्षेत्रेषु स्थितत्वेन विद्धीत्यर्थः तत्पक्षे तु यो वेत्तीत्युक्त ईश्वरस्थापि क्षेत्रज्ञत्वं सिद्धमेव । सर्वाभेदविवक्षायां च सर्वं क्षेत्रमिति वक्तव्यम् । क्षेत्रेष्विति व्यर्थम् । न च तत्पक्षे मामित्यस्य कश्चिद्विशेषः । किन्त्वेक एव क्षेत्र इति वक्तव्यम् ।। 3 ।।
यतश्च यत् । यतः परमेशवरानुमतेरिदं याति प्रवर्तते स चानुमन्ता यः । अनुसारिणी मतिरनुमतिः प्रेरणरूपा ।
 " प्रेरणाऽनुमतिः प्रोक्ता क्वचित्संवाद उच्यते ।
प्रेरकत्वात्तु भगवाननुमन्ता प्रकीर्तितः ।। "
इति च । उपद्रष्टाऽनुमन्ता चेत्यनेनैवानुमतिरनुमन्ता चोक्तः । ज्ञेयं यत्तदित्यादिना यत्प्रभाव इत्यपि ।। 4 ।।
चेतना चित्तव्याप्तिः ।
 " सघ्घातो देह उद्दिष्टश्चित्तव्याप्तिस्तु चेतना । " इति च ।। 5-7 ।।
तत्त्वाज्ञानविषयस्य विष्णोरपरोक्षदर्शनं तत्त्वाज्ञानार्थदर्शनम् । ज्ञायतेऽनेनेति ज्ञानम् । ज्ञानम् । ज्ञाप्तिर्ज्ञानमिति व्युत्पत्त्या " एतज्ज्ञानमिति प्रोक्तं " इचि ज्ञानसाधनं ज्ञानं चोक्तम् ।। 12 ।।
अनादीत्युक्ते स्वयं कारणं न भवतीत्याशंका स्यादिति तन्निवृत्यर्थमनादिमदित्याह ।
 " मुख्यतो गुणपूर्णत्वात्परंब्रह्म जनार्दनः ।
मूर्तामूर्तव्यतीतत्वान्न सन्नैवासदुच्तयते ।। " इति च ।
 " मूर्तं सदवगम्यत्वादज्ञेयत्वादसत्परम् ।
पुंसामर्थ्यादगम्यत्वात् सर्ववेदप्रसिद्धितः ।
विलक्षणः सदसतोर्भगवान् विष्णुरव्ययः ।। " इति च ।। 17 ।।
ज्ञानेन मुक्तौ प्राप्यत्वात् ज्ञानगम्यम् । स्वयमेवाऽत्मनाऽऽत्मानं वेत्थेति स्वज्ञेयत्वाज्ज्ञेयम् । अन्यज्ञेयत्वस्य " ज्ञेयं यत्तत् " इति पूर्वमेव सिद्धत्वात् । कर्तृकर्मविरोधवादिमतं निराकरोत्युत्तरज्ञेयशब्देन ।
 " स्ववेत्ता वेदनं च स्वं स्वेन वेद्यश्च केशवः ।
परस्य वेत्ता वित्तिश्च वेद्यश्च स्यात्परैः क्वचित् ।।
तत्प्रसादं विना कश्चिन्नेव वेत्तुं हि शक्नुयात् ।
स्ववेदनेऽन्यवित्तौ वा नासावन्यदपेक्षते ।।
स्वप्रकाश इति प्रोक्तस्तेनैकः पुरुषोत्तमः ।
जीवानां स्वप्रकाशत्वं तत्प्रसादात्स्ववेदनम् ।।" इति च ।। 18 ।।
मद्भावाय मयि भावाय ।। 19 ।।
"प्रकृतिं पुरुषं चं " स्ववेत्ता वेदनं च स्वं स्वेन वेद्यश्च केशवः ।
परस्य वेत्ता वित्तिश्च वेद्यश्च स्यात्परैः क्वचित् ।।
तत्प्रसादं विना कश्चिन्नेव वेत्तुं हि शक्नुयात् ।
स्ववेदनेऽन्यवित्तौ वा नासावन्यदपेक्षते ।।
स्वप्रकाश इति प्रोक्तस्तेनैकः पुरुषोत्तमः ।
जीवानां स्वप्रकाशत्वं तत्प्रसादात्स्ववेदनम् ।।" इति च ।। 18 ।।
मद्भावाय मयि भावाय ।। 19 ।।
"प्रकृतिं पुरुषं चं" इत्यत्र पुरुषशब्देन जीवपरयोः प्रकृतिशब्देन चेतनाचेतनप्रकृत्योः स्वीकाराय "उभावपि "इति । विकाराणां सत्त्वादीनां चोपादानत्वविवक्षया प्रकृतिसम्भवत्वम् । स्वातन्त्र्यं तु परमेश्वरस्यैव । "उपद्रष्टाऽनुमन्ता च " इत्यादिवक्ष्यमाणत्वात् । गुणानां च विकारत्वेऽप्यधिकविकारत्वविवक्षयाऽन्येषां विकारांश्च गुणांश्चेति पृथगुक्तिः ।
 "स्वदेहेन्द्रिहेतुत्वं यज्जीवस्य स्वकर्मभिः ।
आवृत्य विष्णुतत्त्वं तद्धेतुशिचित्प्रकृतिर्मता ।।
जीवस्य सुखदुःखानां भोगशक्तिप्रदः सदा ।
परमः पुरुषो विष्णुः सर्वकर्ताऽपि सन् सदा ।।
विशेषकर्ता केषाञ्चिदुक्तो यद्वद्विकुण्ठपः ।
उच्यते सर्वपालोऽपि विशेषेण स्वकर्मणा ।। " इति च ।
परमेश्वरस्यैव सर्वकर्तृत्वेऽपि भोक्तृत्वदाने देव्या अल्पप्रवृत्तिरिति दर्शयितुमुच्यत इति स्थानद्वयोऽप्युक्तम् । कर्तृत्वेऽपि स एव मुख्यहेतुः । तथापि भोक्तृत्वापेक्षया तस्या अधिकप्रवृत्तिरिति कर्तृत्वे "हेतुः प्रकृतिरुच्यते " इति सर्वहेतुत्वेऽपि विष्णोः प्रकृतेर्जीवं पिरति भोक्तृत्वदानेऽल्पप्रवृत्तिरिति पुरुषो "भोक्तृत्वे हेतुरुच्यते " इति विशेषहेतोरोवमुच्यते । मुख्यतस्तु सर्वहेतुत्वं विष्णोरेवेति भावः । "पुरुषः प्रकृतिस्थः " इत्यत्र पुरुषशब्दो जीवे । उभयोरपि पुरुषशब्देन पूर्वं प्रस्तुतत्वात् । यथायोग्यमुपपत्तेः ।। 21 ।।
कार्यकारणसम्बन्धं भोगं च मिथ्येति वदनां निराकरणायाह- "प्रकृतिः पुरुषस्थो हि " इति । हीत्यनुभवविरोधं दर्शयति तेषाम् । न हि ज्ञानाज्ञानसुखदुःखादिविषयस्यान्तरानुभवस्य भ्रान्तित्वं क्वचिद्दृष्टम् । न चास्य मिथ्यात्वे किञ्चिन्मानम् । शरीरमारभ्यैव ह्यपरोक्षभ्रमो दृष्टः । तत्रापि बलवत्प्रमाणविरोधादेव भ्रान्तित्वं कल्प्यम् । साक्षिसिद्धस्यापि भ्रान्तित्वाङ्गीकारे येन सर्वस्य भ्रान्तित्वमभ्रान्तित्वं चात्मनोऽवगतं तदपि प्रमाणमात्मैव । व्यवहारतोऽप्यस्तीत्यत्र भ्रान्तिरभ्रान्तिर्वा न किञ्चित्सिद्ध्यति । अनुभवो भ्रान्त इत्युक्ते भ्रान्तत्वे प्रमाणं तत्प्रमाण्यं च कुतः सिद्ध्येत् । व्यवहारतः सर्वमङ्गीकुर्म इत्युक्ते व्यवहारो व्यवहर्ता च कुतः सिद्धः? प्रतीतित इत्युक्ते सैव कुतः । स्वत इत्युक्ते स्वस्य भ्रान्तित्वे प्रतीतिं विनैव प्रतीतिरस्तीति भ्रान्तिः स्यात् । स्वभावोऽपि स्यात् । स्वयमस्तीति च भ्रमः स्यात् । निरालम्बनो भ्रमो नोपपद्यत इत्यस्यापि भ्रमत्वोपपत्तेः । तत्प्रमाणमप्यप्रमाणमेव । प्रमाणत्वभ्रम इति न किञ्चित् सिद्ध्यति । भ्रम इत्यस्यैव भ्रमत्वेऽन्यस्याभ्रमत्वमेव भवति । सुखदुःखादिविषयं ज्ञानमात्मस्वरूपमेवेति तस्य भ्रमत्वे छद्मना विनैव शून्यवादो भवति । न हि वृत्तिज्ञानविषयमज्ञानादिकं तेषामपि । भ्रमस्य चाविद्याकार्यत्वाङ्गीकारात् । आत्मस्वरूपस्याप्यविद्याकार्यत्वं स्यात् । दुर्घटत्वं भूषणमित्युक्ते दुर्घटत्वं सुघटत्वं चोभयं भूषणमस्‌माकमित्युत्तरम् । न हि प्रमाणसिद्धस्य दुर्घटत्वे वाऽपवादो दृष्टः । दुर्घटत्वं भूषणमिति वदद्भिरात्ममोऽप्यविद्यात्वमङ्गीकृत्य तदयुक्तमित्युक्ते तत्रापि भूषणत्वं किमिति नाङ्गीक्रियते ।
अतिसुकरत्वात् । न चात्ममोऽपियविद्यात्वं वदतां तेषामुत्तरम् । अतोऽनन्तदोषदुष्टत्वात् हीति प्रसिद्ध्यैव भगवता निराकृताः ।। 22 ।।
अस्य जीवस्य सदसद्योनिजन्मसु कारणं सत्त्वादिगुणसङ्ग ।
स्वतन्त्रकारणं तु परमेश्वर एवेत्याह- उपद्रष्टाऽनुमन्तेति ।
 "सर्वेभ्य स्वानुकूल्येन मत्या प्रेरयति स्म यत् ।।
अनुमन्तेति कथितः स्वयं प्रभुरजो हरिः ।
महाशक्तिर्यतो विष्णुर्महेश्वर इतीरितः ।।
परमत्वाच्च तस्यैव ह्यनुमन्तृत्वमुच्यते ।
स एव सर्वदेहेषु देहिनोऽन्यो व्यवस्थितः ।। " इति च ।
मां विद्धि सर्वक्षेत्रेष्विति देहेऽप्युक्तः । तेनाहमेव स इति दर्शयति ।। 23 ।।
 "द्विविधं पुरुषं यैव प्रकृतिं द्विविधामपि ।
सह तत्तद्गुणैः सम्यग्ज्ञात्वा पश्यति यः पुमान् ।
सर्वथा सर्तमानोऽपि न स भूयोऽभिजायते ।। 24 ।।
अनादियोग्यताभेदात् पुंसां दर्शनसाधसम् ।।
नानैव तत्र विष्णोस्तु प्रसादाद्वैष्णवं वपुः ।
स्वयं विज्ञायते किञ्चित् श्रूयते किञ्चिदन्यतः ।।
तथा ज्ञात्वा हरिं ध्यात्वा स्वान्तः पश्यन्ति केचन ।
ऋषयः केचिदृषयो नारदाद्या बहिस्त्वपि ।।
देवा विष्णुप्रसादेन लब्धसत्प्रतिभाबलात् ।
सर्वं क्रमेण विज्ञाय प्रतिभास्पष्टताक्रमात् ।।
पश्यन्ति बहिरन्तश्च विष्णुं ध्यानमृतेऽपि तु ।
येषां ध्यानमृते दृष्टिस्तेषां ध्यानेऽपि दर्शनम् ।
स्यादेव साङ्ख्ययोगास्ते देवा ब्रह्माऽधिकोऽत्र च ।।
केचित्तु क्षत्रियवरा अश्वमेधादिकर्मभिः ।
यजन्तो भक्तिमन्तश्च यज्ञभागार्थमागतम् ।।
श्रवणप्रतिभाभ्यां च स्मरन्तः पुरुषोत्तमम् ।
पश्यन्त्यनेये तथान्येभ्यः सर्वं श्रुत्वाऽनुमत्य च ।।
उपास्यैव तु पश्यन्ति नान्यथा तु कथञ्चन ।
ऋषीन् राज्ञस्तथाऽऽरभ्य प्रतिभाऽभ्यधिका क्रमात् ।।
यावद्ब्रह्मा ब्रह्मणस्तु प्रायो नाप्रतिभासितम् ।
विष्ँोः प्रीत्यर्थमेवास्य श्रोतव्यं प्रायशो हरेः ।।
अन्येषां श्रवणाज्ज्ञानं क्रमोस मानुषोत्तरम् ।
अत्यल्पप्रतिभानत्वात् मानुषाः श्रुतवेदिनः ।।
सर्वे ते दर्शनात्तस्मात् स्वयोग्यान्मुक्तिगामिनः ।।" इति च ।
अन्येषामपि किञ्चिच्छ्रवणे विद्यमानेऽपि मनुष्याणामत्यल्पप्रतिभानत्वात् "श्रुत्वाऽन्येभ्यः " इति विशेषणम् । मनुष्याणां प्रतिभा मूलप्रमाणापेक्षा प्रायो न सम्यगुत्पद्यतेऽल्पा चेति "श्रुतिपरायणाः " इति ।
 "अश्रुतप्रतिभा यस्य श्रुतिस्मृत्यविरोधिनी ।
विश्रुता नृषु जातं च तं विद्याद्देवसत्तमम् ।।
यश्च स्वमुखमानेन नवाधोदेहवान् पुमान् ।
अष्टमानवती स्त्री च षण्णवत्यङ्गुलौ पुनः ।।
दशतालौ सप्तपादौ विद्यात्तौ च सुरोत्तमौ ।
यावत्पञ्चाङ्गुलोनं तद्देवमानं क्रमात्परम् ।।
पादे त्वङ्गुलमात्रोनं तदूनं चतुरङ्गुलम् ।
यावद्देवोपदेवानां पादे योनाङ्गुलं पुनः ।
तावन्मनुष्यमानं स्यात्ततोऽधस्त्वासुरं स्मृतम् ।
द्विचत्वार्यधिकं तस्मात् षण्णवत्यङ्गुलादधः ।।
ज्ञेयमङ्गुलमानं तदुपदेवादिषु स्फुटम् ।
देवेष्ववरवज्ज्ञेयमृषीणां चक्रवर्तिनाम् ।।
यावद्यावत्प्रियो विष्णोस्तावत् स्त्रीपुंस्वरूपिणः ।
हरेः सादृश्यमस्य स्यादनादिक्रमसुस्थिरम् ।। " इति च ।। 25-26 ।।
क्षेत्रक्षेत्रज्ञसंयोगादित्यत्र क्षेत्रं श्रीः । "मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् "इति वक्ष्यमाणत्वात् ।
 "अव्यक्तं च महद्ब्रह्म प्रधानं क्षेत्रमित्यपि ।
उच्यते श्रीः सदा विष्णोः प्रिया निर्दोषचिद्धना ।।
सा हि न व्यज्यते विष्णुरत्र क्षेति महागुणा ।
जीवोत्तमा च तेनैतैः शब्दैरकाऽभिधीयते ।।
महान् ब्रह्मा जीवमहान् परात्मप्रेरिताः क्रियाः ।
अहं कर्तेति येनायं जीवो मंस्यत्यसौ शिवः ।।
अहंकार इति प्रोक्तो जीवाहङ्क्तृतिकृद्यतः ।
उमा बुद्धिरिति ज्ञेया शब्दादिज्ञानदा यतः ।।
मतिदो मन उद्दिष्ट इन्द्रः स्कन्दोऽपि तत्सुतः ।
श्रोत्रं तु श्रावयंश्चन्द्रः स्पर्शो वायुसुतो मरुत् ।।
चक्षुः सूर्यश्चक्षयति जिह्वा वारिपतिर्ह्यतेः ।
अश्विनौ घ्राणमाघ्रातेर्वागग्निर्वचनादपि ।।
हन्तौ वायुसुतौ ज्ञेयौ मरुतौ हानिलाभयोः ।
पादौ तु विष्णुनाऽऽविष्टौ यज्ञशम्भू शचीसुतौ ।।
पदनादेव पायुश्च भुक्तस्यैवाप्ययाद्यमः ।
सन्तत्युपस्थितिकुतेरुपस्थः सशिवो मनुः ।।
विनायकस्तथाऽकाशो निरावृत्या प्रकाशनात् ।
प्रधानवायुजो भूतवायुर्नाम्ना मरीचिकः ।।
अग्निश्च पृथिवी चैव प्रसिद्धौ वरुणो जलम् ।
अदनात् प्रथनाज्जन्मलयोहेतोस्तथाऽभिधाः ।।
शब्दाद्या पञ्च शिवजाः शब्दनात् स्पर्शनादपि ।
रूपणाद्रसनाच्चैव गन्धनाच्च तथाऽभिधाः ।।
सुखं धृतिश्चेतना च सुखनाद्विघृतेरपि ।
चेतोनेतृत्वतश्चैव मुख्यावायुः सरस्वती ।।
श्रीश्चेच्छा सैव सा वायोः पत्नी त्वेवं घृतिर्मता ।
इच्छादानात्तु सैवेच्छा स्थानभेदात्तु देवताः ।।
पृथक् पृथक् च कथ्यन्ते लक्ष्म्याद्या उदिती अपि ।
दुःखद्वेषौ कलिश्चैव द्वापरो ब्रह्मणः सुतौ ।।
प्रवरावसुराणां तौ सङ्घातश्चेतनाः परे ।
एतैरभिमतं यच्च तत्तन्नाम्नाऽभिधीयते ।।
चेतनाचेतनं त्वेतत् सर्वं क्षेत्रमितीरितम् ।
क्षितिरेतद्भगवतो यदतः क्षेत्रमीर्यते ।।
क्षिणोति त्राति चैवैतदतो वा क्षेत्रमुच्यते ।
क्षितिं कृत्वा त्राति चैतदतो वा क्षेत्रमीरितम् ।।
एतस्मात् क्षीणमेतेन त्रातमित्यथवा पुनः ।
इच्छाद्यानां क्षेत्रनाम्नामपि नामान्तरं स्मृतम् ।।
विकारा इति यस्मात्ते विशेषविकृतिस्थितः ।
विशेषात् क्रियते यस्माद्विकारः कार्यमन्तिमम् ।।
विगतं करणं चात्र पुनर्नाशमृते यतः ।
तत्सम्बधाद्विकाराख्या इच्छाद्या अभिमानिनः ।।
एतत्सर्वं सर्वदैव निर्दोषेणैव चक्षुषा ।
प्रेरयन्नेव जानाति त्क्षेत्रज्ञो हरिस्ततः ।। " इति च ।
 "यस्यात्मा शरीरम् "इत्यादिश्रुतेश्चेतनस्यापि "इदं शरीरं कौन्तेय "इति शरीरत्वोक्तिर्युज्यते ।
सत्त्वं जीवः क्वचित्प्रोक्तः क्वचित्सत्त्वं जनार्दनः ।
सत्त्वं नाम गुणः क्वापि क्वचित्साधुत्वमुच्यते ।।
इति शब्दनिर्णये । "तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम् "इति च पैङ्गिश्रुतिः । जनी प्रादुर्भाव इति धातोर्जीवस्यापि शरीरे व्यक्त्यपेक्षया जनिर्युज्यते ।। 27 ।।
जीवेषु दुःखयोगादिरूपेण विनश्यत्स्वप्यतथाभूतम् ।
 "दुःखयोगादिरूपेण जीवेषु विनशत्स्वपि ।
दुःखयोगादिरहितः सर्वजीवेष्ववस्थितः ।।
गुणैः सर्वैः समो नित्यं न हीनो हीनगोऽपि सन् ।
इति पश्यति यो विष्णुं स एव न तमो व्रजेत् ।। " इति पाद्मे ।। 28-29 ।।
प्रकृत्य स्वयमेव प्रारभ्य विष्णुना क्रियमाणानि । विष्णोर्नान्यः पूर्वप्रेरक इति । "पूर्वं तु बादरायणो हेतुव्यपदेशात् " इति भगवद्वचनात् । "द्रव्यं कर्म च कालश्च " इति च ।
 "स्वयं प्रकृत्या भगवान् करोति निखिलं जगत् ।
नैव कर्ता हरेः कश्चिदकर्ता तेन केशवः ।। "
इति च स्कान्दे । तेनेति प्रस्तुतत्वादेव सिद्धम् । "अहं सर्वस्य प्रभवः, "स हि कर्ता ", "कर्तारमीशं पुरुषं ब्रह्मयोनिम् ", "जन्माद्यस्य यतः, "मत्त एवेति तान् विद्धि " इत्यादिसकलप्रमाणविरोधश्चान्यथा । "प्रकृत्यैव च " इति चशब्दात्तेनैवेति सिद्ध्यति ।
 "प्रकृतेन क्रियायोगं चशब्दः क्वचिदीरयेत् ।
क्वचित्समुच्चयं ब्रूयात् क्वचिद्दौर्लभ्यवाचकः ।। "
इति शब्दनिर्णये । प्रकृतेः कर्तृत्वं "रचनानुपपत्तेश्च नानुमानम् " इत्यादिभगवद्वचनेन निरस्तम् । "न ऋते त्वत्क्रियते किञ्चनारे " इति च । केवलप्रकृतेः कर्तृत्वाङ्गीकारे चशब्दो व्यर्थः । "तत एव च विस्तारं " इति वाक्यशेषविरोधश्च । "अहं बीजप्रदः पिता " इति वक्ष्यमाणमत्रापि क्षेत्रक्षेत्रज्ञसंयोगादिति प्रकृतमिति तेनापि विरोधः । अचेतनं करोतीति स्वोक्तिविरोधश्च । "इच्छापूर्वं क्रियादानं कर्तृत्वं मुख्यमीरितम् " इति पैङ्गिश्रुतिः । विकारलक्षणं कर्तृत्वं तु प्रकृतेरङ्गीकृतमेव । तथापि लक्ष्मीपरमेश्वरमुक्तचेष्टासु तदभावात् सर्वश इत्यस्य सङ्‌कोचप्राप्तिः ।
 "अचेतनाश्रितं कर्म विकारात्मकमीरितम् ।
यत्तु केवलचित्संस्थं प्रत्यभिज्ञाप्रमाणतः ।
अविकारात्मकं ज्ञेयं तन्न तत्प्राकृतं भवेत् ।। " इति च ।। 30 ।।
 "एकविष्ण्वाश्रितानां तु जीवानां भेदमेव यः ।
ततः परस्परं चैव तारतम्येन पश्यति ।
विष्णोरेव च विस्तारं जगतः स विमुच्यते ।। " इति च ।। 31 ।।
शरीरस्थो जीवः । "स्वप्नेन शारीरमभिप्रहृत्यासुप्तः सुप्तानभिचाकशीति । " इति श्रुतेः ।
 "शरीरस्थस्तु संसारी शरीराभिमतेर्मतः ।
विष्णुः शरीरगोऽप्येष न शरीरस्थ उच्यते ।।
शरीराभिमतिर्यस्मान्नैवास्यास्ति कदाचन ।
तद्गतानां तु दुःखानां योगोऽभिमतिरुच्यते ।
तदभावान्नाभिमानी भगवान् पुरुषोत्तमः ।।
इति च । अनादित्वान्निर्गुणत्वात्परमात्मा जीवोऽपि न, किमुत जडं न भवतीति । शरीरोत्पत्तिलक्षणमय्यादिमत्त्वं परस्य नास्तीति विशेषः । जीवस्य हि तदस्तीति । सत्त्वादिगुणसम्बन्धश्च । सर्वं करोति परमात्मा तथापि न लिप्यते । वादिप्रसिद्धत्वादेव "इष्टापूर्तं मन्यमाना वपिष्ठं " इत्यादिवन्निषेधः ।
कुर्वाणोऽपि यतः सर्वं पुण्यपापैर्न लिप्यते ।
जन्ममृत्यादिरहितः सत्त्वादिगुणवर्जतः ।
विष्णुस्तद्विपरीतस्तु जीवोऽतस्तौ पृथक् सदा ।। "
इति च । "स एष नेति नेति " इत्यादि च ।। 32-34 ।।
जीवानामचेतनप्रकृतेर्मोक्षं भूतप्रकृतिमोक्षम् ।। 35 ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये त्रयोदशोऽध्यायः ।। 13 ।।
हरिः ॐ।। क्षेत्रक्षेत्रज्ञसंयोगस्पष्टीकरणपूर्वकं त्रैगुण्यं विविच्य दर्शयत् ।। 1-2 ।।
"योगिर्भार्या तथा स्थानं योनिः कारणमेव च ।"
इति शब्दनिर्णये । अत्र योनिर्भार्या । "तस्मिन् गर्भं दधाम्यहम्" इति वाक्यशेषात् ।। 3-15 ।।
एतेभ्यः सत्त्वादिगुणेभ्योऽन्यं कर्तारमीशं यदा पश्यति तदैवायं ना पुरुषः । अन्यथा पशुसमः । न केवलमन्यत्वेन पश्यन् ना तं कर्तारं विष्णुम् । किन्तु गुणेभ्य उत्तमत्वेन च । कथं स एव ना । यस्मात् मद्भावं सोऽधिगच्छति ।
"महालक्ष्मीरिति परा भार्या नारायणस्य या ।
प्रकृतिर्नाम सा ज्ञेया प्रकर्षेण करोति यत् ।।
तस्यास्तु त्रीणि रूपाणि सत्त्वं नाम रजस्तमः ।
सृष्टिकाले विभज्यन्ते सत्त्वं श्रीः सद्गुणप्रभा ।।
रजो रञ्जनकर्तृत्वात् भूः सा सृष्टिकरी यतः ।
यदावेशादियं पृथ्वी भूमिरित्येव कथ्यते ।।
जीवानां ग्लपनाद्दुर्गा तम इत्येव कीर्तिता ।
एताभिस्तिसृभिर्जीवाः सर्वे बद्धा अमुक्तिगाः ।।
सर्वान् बध्नन्ति सर्वाश्च तथाऽपि तु विशेषतः ।
श्रीर्देवबन्धिका नृणां भूर्दैत्यानां तथा परा ।।
एताभ्योऽन्यं परं चैव विष्णुं ज्ञात्वा विमुच्यते ।
सामर्थ्यातिशयादासां नैताभ्यो विद्यते परः ।।
इति यावद्विजानाति तावत्तं नृपशुं विदुः ।
तस्मादाभ्योऽधिकगुणो विष्णुर्ज्ञेयः सदैव च ।। " इति महाविष्णुपुराणे ।। 16-19 ।।
रजसस्तु फलं दुःखमित्यत्र दुःखमिति दुःखमिश्रं सुखम् ।
"दुःखं दुरिति संप्रोक्तं खं नाम सुखमुच्यते", इति शब्दनिर्णये ।
"कर्मणो राजसस्योक्तं दुःखमिश्रं सुखं फलम् ।
अज्ञानजं तामसस्य नित्यदुःखं फलं विदुः ।।"
इति स्कान्दे ।। 20-21 ।।
लोकस्थितान् परकाशादीन् प्रायो न द्वेष्टि नेच्छति ।
"स्वयंप्रकाशी मोहोज्झस्तथापि पुनरिच्छति ।
विष्णोः परकाशं तं चापि नित्यभक्त्याऽभिसेवते ।।
सुखदुःखादिभावेऽपि विष्णुभक्तौ समः सदा ।
अर्थार्थं वा प्रियार्थं वा निन्दादीनां भयादपि ।।
न विष्णुभक्तिह्रासोऽस्य किन्तु साम्यमथोन्नतिः ।
अवैष्णवारम्भवर्जी विष्णुं याति न संशयः ।।" इति च ।। 22 ।।
उदासीनवदित्युक्तेश्च न केवलोदासीनत्वम् । नेङ्गत इत्युदासीनप्रवृत्तिनिषेधः । सर्वारम्भपरित्यागीति विशेषप्रयोजनापेक्षयाऽपि नावैष्णवारम्भ इति ।
"इङ्गनं क्षणिकं कर्म दीर्घमारम्भ उच्यते ।" इति शब्दनिर्णये ।। 23-25 ।।
"लक्ष्म्यादिभिः कृतो बन्धो योऽनादिः पुरुषस्य तु ।
तमत्येतीह यो विद्वान् स विज्ञेयो गुणात्ययी ।।"
इति च प्रवृत्ते । तत्कृतबन्धात्ययात् तदधिकविष्णुप्राप्तेश्च तदत्वयीत्युच्यते । यथा द्वारपालमतीत्य राजानं गच्छतीति ।
ब्रह्मणि भूयं ब्रह्मभूयम् । ब्रह्मेति प्रकृता महालक्ष्मीः ।
'अतीत्य त्रीणि रूपाणि महालक्ष्मीं प्रपद्यते ।
तया त्वनुगृहीतोऽसौ वैष्णवो विष्णुगो भवेत् ।।' इति च ।
ब्रह्म प्राप्तो मत्प्राप्त एव भवतीत्याह ।। ब्रह्मणो हीति ।। मदवियोगात् तस्या अपि मत्स्थ एव भवतीत्यर्थः । तथापि मत्प्राप्तिक्रमविवक्षया तदुक्तिः । एकान्तिकस्य सुखस्य मोक्षस्य ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये चतुर्दशोऽध्यायः ।। 14 ।।
।। अथ पञ्चदशोऽध्यायः ।।
हरिः ॐ।। त्रयोदशाध्यायोक्तं विविच्य दर्शयति ।
"पृथङ् मूलं हरिस्तस्य जगद्वृक्षस्य भूमिवत्।
सत्त्वादियुक्ते चिदचित्प्रकृती मूलभागवत् ।।
अत्रापि चिदचिद्योगो वृक्षवत्संप्रकीर्तितः ।
पृथिवीदेवतावत्तद्धरिर्मृद्वदचेतना ।।
उत्तमत्वात्तु मूलानामूर्ध्वमूलस्त्वयं स्मृतः ।
नीचास्ततो महदहंबुद्धयो भूतसंयुताः ।।
शाखाश्छन्दांसि पर्णानि काममोक्षफले ह्यतः ।। 1 ।।
कारणेषु स्थितं कारयं व्याप्तं कार्येषु कारणम् ।।
अन्योन्यसन्तताः शाखा मूलानि च सदैव तु ।
विषया दर्शनीयत्वात् प्रबालसदृशा मताः ।। 2 ।।
जगद्वृक्षोऽयमश्वत्थो ह्यश्ववच्चञ्चलात्मकः ।
अव्ययोऽयं प्रवाहेण स्वसक्तिज्ञानहेतिना ।.
विष्णो- सम्यक् पृथग्दृष्टिनामच्छेदनभाक् सदा ।
अव्यक्तादिनमस्तं तु नेति नेत्यादिवाक्यतः ।।
बोधेनैव पृथग्विष्णोः कृत्वा मृग्यः स केशवः ।
जीवराशिः समस्तोऽपि ब्रह्मरुद्रेन्द्रपूर्वकः ।। 3-4 ।।
किञ्चित्सादृश्यमात्रेण भिन्नोऽप्यंश इवोच्यते ।
ईश्वरस्तु यदा त्वस्य शरीरं विशति प्रभुः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ।। 5-7 ।।
शब्दादीन् प्रत्यथ यदा जीवमादाय यात्यतः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाऽशयात् ।। 8 ।।
भूङ्क्ते हिरः शुभान् भोगानिन्द्रियेषु व्यवस्थितः ।
पूर्णानन्दोऽपि भगवान् क्रीडया भूङ्क्त एव तु ।। 9-12 ।।
सौम्यत्वात् सोमनामाऽसौ सोममण्डसगः सदा ।
स एवाग्निन्थितो विष्णुर्नाम्ना वैश्वानरः सदा ।
सर्वेषां स नसाणां यदुपजीव्यः सदैव च ।। 14 ।।
स एव व्यासरूपेण वेदान्तकृदुदाहृतः ।। 15 ।।
ब्रह्मरुद्रादयः सर्वे शरीरक्षणात् क्षराः ।
श्रीरक्षरात्मेत्युदिता नित्यचिद्देहका यतः ।
चेतनाचेतनस्यास्य राशेः संस्थापकत्वतः ।।
कूटस्थ आत्मा सा ज्ञेया परमात्मा हरिः स्वयम् ।। 16-17 ।।
क्षराक्षरात्मनोर्यस्मादुत्तमः स सदाऽनयोः ।
पुरुणोत्तमनाम्नाऽतः प्रसिद्धो लोकवेदयोः ।।" इति नारायणश्रुतिः ।। 18-20 ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिणेये पञ्चदशोऽध्यायः ।। 15 ।।
।। अथ षोडशोऽध्यायः ।।
हरिः ॐ।। देवासुरलक्षणम् ।
"येऽतिमानेन मन्यन्ते परमेशोऽहमित्यपि ।
मिथ्या जगदिदं सर्वं भ्रमजत्वान्न तिष्ठति ।।
मिथ्यात्वान्नेश्वरोऽस्यास्ति परेभ्यो न च जायते ।
स्वस्मिन्नपि तथाऽन्यस्मिन्नियन्ताऽन्त इतीरिते ।।
प्रद्धिषन्त्यसुरान्ते तु सर्वे यान्त्यधरं तमः ।
अयोग्येशत्वकामाच्च1 लोभाच्चात्मसमर्पणे ।।
तत्त्ववेद्षु2 कोपाच्च तमस्तेषां3 न दुर्लभम् ।
अक्षागमानुमानां च स्वोक्तेरपि विरोधिनः ।
यस्मात्ततोऽसुरा1 ज्ञेया एवमन्येऽपि तादृशाः ।।
ये तु विष्णुं परं ज्ञात्वा यजन्ते नान्यदेवताः ।
प्रत्यक्षाद्यविसंवादिज्ञानादेव विमुक्तिगाः ।।" इति ब्रह्मवैवर्ते ।
निबन्धाय नीचस्थानेऽन्धे तमसि बन्धाय ।
"सर्गाणां सुबहुत्वेऽपि शुभाशुभफलाधिकौ2 ।।
देवासुराख्यौ द्वावेव गन्धर्वाद्यास्तदन्तराः ।
मुक्तिगा एव विज्ञेया देवा एव विमुक्तिगाः ।। इति च ।
विमोक्षायेत्यत्र वीत्युपसर्गादेव च मोक्षनानात्वं ज्ञायत् ।
"देवासुरनरत्वाद्या जीवानां तु निसर्गतः ।
निसर्गो नान्यथैतेषां केनचित् क्वचिदेव वा ।।
देवाः शापबलादेव प्रह्लादादित्वमागताः ।
अतः पुनश्च देवत्वं ते यान्ति निजमेव तु ।।
हेतुतः सोऽन्यथाभावो रक्तता स्फटिके यथा ।
अतो1 नित्यश्च नाप्येष स्वभावविनिवर्तकः ।।
किन्त्वाक्रम्यैव2 तं तिष्ठेद्देवसर्गस्ततो हि सः3 ।
अशोच्य एव विज्ञेयो मोक्षयोग्यो हरेः प्रियः ।।" इति च ।। 1-24 ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिणिये षोडशोऽध्यायः ।। 16 ।।
।। अथ सप्तदशोऽध्यायः ।।
हरिः ॐ।। सदसत्कर्मविवेकः ।। 1-2 ।।
सत्त्वानुरूपा जीवानुरूपा । अतो ये सात्त्विकश्रद्धान्ते सात्त्विका इति ज्ञेया1 अन्येभ्य इति । श्रद्धामयः श्रद्धास्वरूपः ।
"श्रद्धा स्वपूपं जीवस्य तस्माच्छ्रद्धाविभेदतः ।
उत्तमाधममध्यास्तु जीवा ज्ञेयाः पृथक् पृथत् ।।
स्वरूपभूता श्रद्धैव तमोगानां च मोक्षिणाम् ।
शिष्यते संसृतिस्थानां श्रद्धारूपं मनोऽपरम् ।।
तत्र स्वरूपश्रद्धैव व्यज्यते प्रायशः क्वचित् ।
सात्त्विकस्य तमोरूपा श्रद्धाऽन्तःकरणात्मिका ।
सात्त्विकी तामसस्यापि भूयस्त्वात्तद्विविच्यते ।। 3 ।।
श्रद्धेत्यास्तिक्यानिष्ठोक्ता सा येषां देवतोत्तमे ।।
विष्णौ तद्भक्तबुद्ध्यैव रमाब्रह्मादिकेषु च1 ।
ते सात्त्विका इति ज्ञेयास्तैरिष्टं विष्णुरेव तु ।।
श्रीश्च साध्यक्षविद्याख्या ब्रह्मेन्द्राद्याश्च देवताः ।
विबुधत्वात्तु मन्वाख्या भूञ्जते प्रीतिपूर्वकम् ।।
व्यामिश्रयाजिनो ये तु विष्ण्वाधिक्ये ससंशयाः ।
स्वरूपमात्रे देवानां श्रद्धायुक्ताश्च सर्वदा ।।
राजसास्ते तु विज्ञेयास्तैरिष्टं यक्षराक्षसाः ।
दीनत्वाद्देवनामानो ब्रह्मेन्द्रादिसनामकाः ।।
गृह्णन्ति ये हरिं त्वन्यदेवादिसममेव तु1 ।
नीचं ब्रह्माद्यनत्यं वा मन्यन्ते नेति चाखिलम् ।।
ततच्छ्रद्धायुतान्ते तु तामसाः परिकीर्तिताः ।
भूतप्रेतास्तु तैरिषटं शिवस्कन्दादिनामकाः ।।
साक्षाच्छिवपरीवारा भूञ्जते ह्यतितामसाः ।
मोक्षः साङ्‌कल्पिकः स्वर्गो भूतादित्वं फलं क्रमात् ।।
त्यक्त्वाऽपि शास्त्रविहितं मिथ्याज्ञानविवर्जिताः ।
भक्त्या विष्णुं यजन्ते2 ये निषिद्धचरणोज्झिताः ।।
तेऽपि यान्ति हरिं शास्त्रविधानस्थाः कुतः पुनः ।
अशास्त्रविहितं घोरं तप्यन्ते ये तपो3 जनाः ।।
दम्भाहङ्‌कारसंयुक्ताः कामरागबलान्विताः ।।
अकृशानपि लक्ष्म्यादीन् देवान् वष्णुपरायणान् ।
विष्णुं च सर्वदेहस्थं4 कृशत्वेन विजानते ।।
तेषामल्पगुणत्वेन कल्पनात्ते मो ध्रुवम् ।
यान्ति ज्ञेयाश्च ते दैत्याः पिशाचा वाऽथ राक्षसाः ।।
अन्नेश्चैवाथ यज्ञाद्यैः प्रायो इमे नराः ।
सात्तविकाः सात्त्विकान् कुर्युर्यस्मादन्ये तथेतरान् ।।
ओंतत्सदिति यद्विष्णोर्नामत्रयमुदाहृतम् ।
प्रसिद्धं वैदिकं तस्मात् कर्म तद्विषयं1 हि सत् ।।
तत्राश्रद्धाकृतं तस्मादसदित्येव कीर्त्यते ।
विप्रा वेदाश्च यज्ञाश्च यस्मादोताः परस्परम् ।।
विहिता विष्णुना तेन विष्णुरोमिति कीर्तितः ।
ओतमस्मिन्निदं सर्वमिति चोक्तः स ओमिति ।।
तस्मादोमिति यज्ञादीन् प्रवर्तन्ते हि वैदिकाः ।
अनोङ्‌कृतं ह्यासुरं स्याद्यत्तस्मादोङ्‌कृतं त्वपि ।।
अङ्‌कारार्थहरेः सम्यगज्ञानादासुरं भवेत् ।
फलं त्वनाभिसन्धाय तद्ब्रह्म स्यान्ममास्पदम् ।।
इति यत् क्रियते कर्म तन्नामातो जनार्दनः ।
अभिसंहितं1 हि तत्प्रोक्तं ततं वा स्वगुणैः सदा ।।
इत्यादि च । "मयं2 प्रधानमुद्दिष्टं स्वरूपं कार्यमेव च"इति शब्दनिर्णये । शास्त्रविहितमपि भगवच्छ्रद्धाविहीनमसदेवेति बक्ष्यति-"अश्रद्धया हुतं"इति । भगवच्छ्रद्धाविरहितत्वादेव चाशास्त्रविहितं भवति । "विष्णुभक्तिविधानार्थं सर्वं शास्त्रं प्रवर्तते"इति पैङ्गिश्रुतिः ।। 4-7 ।।
स्थराः स्थिरगुणाः घृतादयः । कट्वादीनामप्यारोग्यरसाद्यर्थत्वेन सात्त्विकत्वमेव । रस्यादीनामपि राजसत्त्वमनारोग्यादिहेतुत्वे । "दुःख शोकामयप्रदाः" इत्युक्तेः । सत्त्वं साधुभावः । भवति हि सोऽपि शुच्यन्नात् ।
"हृद्यं पश्चान्मनोहारि प्रियं तत्कालसौख्यदम् ।
सुखं तु दीर्घसुखदं रस्यमभ्याससौख्यदम् ।।"
इति शब्दनिर्णये ।। 8 ।।
रूक्षं नीरसं, तीक्ष्णं सर्षपादि ।। 9 ।।
'यामान्तरितपाकं तु यातयाममितीर्यते ।
क्वचिच्च गतसारं स्यान्नियम्यं यातमस्य यत् ।।"
इति च । पूर्वं स्वादु पश्चादन्यथा जातं गतरसम् ।
"शुद्धभागवतानां तु स्वभावापेक्षयैव तु ।
स्वदुत्वादि विजानीयात् पदार्थानां न चान्यथा ।।" इति सूदशास्त्रे ।। 10-11 ।।
"यागात्तु राजसात् स्वर्गः साङ्‌कल्पिक उदाहृतः ।
लोकः सदीनदेवानां सनाम्नां वासवादिभिः ।।
विष्णावश्रद्धयाऽयोग्यकामाच्चैषां पुनर्भवेत् ।
नरकं च विना यज्ञं राजसा नरलोकगाः ।।
निषिद्धं कर्म कुर्युश्चेदीयुस्ते1 नरकं ध्रुवम् ।
कदाचित् सात्त्विकाः कुर्युः कर्म राजसतामसम् ।।
अन्येऽन्यच्च तथाप्येषां स्थितिः स्वाभाविकी पुनः ।
स्वं स्वं कर्म तु सर्वेषां सदैव स्यान्महाफलम् ।।
अन्यदल्पफलं चैव बाहुल्यं तेषु लक्षणम् ।। इति पाद्मे ।। 12-15 ।।
मौनं मननम् ।। 16 ।।
युक्तैः भगवदर्पणादियोगयुक्तैः । युक्तैरिति दानादिषु सर्वत्र समम् । सत्सम्बन्धित्वादेव कर्मादि सत् ।। 17-22 ।।
ॐतत्सदिति नाम्नां विष्णौ प्रसिद्धत्वात् । स्रवत्यनोङ्‌कृतं ब्रह्म परस्ताच्च विशीर्यते । अनोकृंतमासुरं कर्म" इति श्रुतेरनोकृंतस्याऽसुरत्वप्रसिद्धेः ।
"अनर्थज्ञोदितो मन्त्रो निरर्थस्त्राति मानतः ।
यन्मन्त्रस्तेन कथितो मन्त्रर्थो मन्त्रर्थो ज्ञेय एव तत् ।।"इति पैङ्गिश्रुतेश्च । तदर्थत्वेन फलानभिसन्धिपूर्वककर्मण एव सात्त्विकत्वाच्च । तद्भक्त्या तत्स्मरणपूर्वकमेव कर्म सदन्यदसदेवेति भावः । राजसस्याप्यसदन्तर्भाव एव ।
विष्णुश्रद्धारहितत्वात् ।
"सात्त्विकं मोक्षदं कर्म राजसं सृतिदुःखदम् ।
तामसं पातदं ज्ञेयं तत्कुर्यात् कर्म वैष्णवम् ।। ' इत्याग्नेये ।। 23-28 ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये सप्तदशोऽध्यायः ।। 17 ।।
।। अथ अष्टादशोऽध्यायः ।।
हरिः ॐ।। सर्वाध्यायोक्तधर्मस्य समासतो निर्णयात्मकोऽनुक्तत्रैगुण्यवादी चायम् ।। 1-2 ।।
"मनीषिणः"इत्युक्तत्वात् तेऽप्यनिन्द्याः । अतः 'त्याज्यं दोषवत्' इत्यस्यार्थः 'सङ्गं त्यक्त्वा फलं च' इति ।। 3-4 ।।
द्रव्ययज्ञादीनां मध्ये स्वोचितो यज्ञो विद्यादानादिषु स्वोचितं दानं स्वचितं तपश्च सर्वैर्णाश्रमिभिरन्यैश्च कार्यमेवेत्यर्थः । विष्णुनामस्वाध्यायोऽन्त्यानां 1सत्योपवासादितपश्च ।। 5-6 ।।
सङ्गफलत्यागमृते स्वरूपत्यागः कार्य इति मिथ्याज्ञानाख्यमोहात् । 'स्वयज्ञादीन् परित्यज्य निरयं यान्त्यसंशयम् ।' इति पाद्मे ।। 7 ।।
मोहं विना दृष्टदुःखमित्येव । दुःखशब्देन केवलं मानसम् । कायक्लेशस्य पृथगुक्तेः ।
'दुःखं तु मानसं ज्ञेयमायासो बाह्य उच्यते ।
विशेषस्य विवक्षायामन्यथा सर्वमेव तु ।।' इति 1शब्दनिर्णये ।। 8-9 ।।
'न द्वेष्ट्यकुशलं कर्म केवलं दृष्टदुःखदम् ।
जन्मान्तरकृते पुण्ये न सज्जेत् सात्त्विकश्चले ।।
यः सम्यक्तत्त्वविद्विष्णोः तदर्पणधियैव तु ।
फलेच्छावर्जितस्तस्य कर्म बन्धाय नो भवेत् ।।
बहुलं चेदल्पदोषं यावदेवापरोक्षदृक् ।।' इति च ।। 10-11 ।।
अन्येषामिष्टम् । अस्य तु त्यागित्वादेव नेष्टम् । 'ज्ञानादेर्मोक्षभोग्याच्च नान्यत् स्यात्कर्मणः फलम्', 'त्यागिनस्तत्त्वसंवेत्तुसन्येषां तदृते फलम् ।।' इति च ।
केवलकाम्यकर्मणां फलानपेक्षयाऽप्यकरणमित्येवांस्त्यागात् संन्यासस्य विशेष इत्यत्यागिनां प्रतियोगित्वेन न्यासिन उक्ताः । त्यागित्वं तेषामपि ह्यस्ति ।
'परेच्छयाऽपि ये काम्यं कर्म कुर्युर्न तु क्वचित् ।
न्यासिनो नाम तेऽन्येभ्यः फलत्यागिभ्यः फलत्यागिभ्य उत्तमाः ।।' इति च ।। 12 ।।
अधिष्ठानं शरीरादि ।। 14-16 ।।
'स्वातन्त्र्यमीश्वरे वेत्ति नैवात्मनि कदाचन ।
ईश्वराधीनमेवात्मन् स्वातन्त्र्यं तु जडान् प्रति ।।
तारतम्येन लक्ष्म्यादेर्जीवान् प्रति च सर्वशः ।
यस्तदर्थं समुत्पन्नो यथा रुद्रो यथा यमः ।
हत्वाऽपि स इमान् लोकान् न हन्ति न निबद्ध्यते ।।
अज्ञस्तदर्थं जातोऽपि वध्यते1 दैत्यवद् ध्रुवम् ।
अपरोक्षदृङ् न जातो यस्तदर्थं मुक्तिगं सुखम् ।।
ह्रसेत्तस्य परोक्षज्ञः किञ्चिद्दोषेण लिप्यते ।।'
इति च । अस्वतन्त्र्यज्ञानाद् हन्मीति भावोऽप्यस्य नास्तीति न हन्ति । अन्यस्य भावोऽस्तीति विशेषः । 'बुद्धिर्यस्य न लिप्यते इति । रागान्न हन्ति, किन्तु धर्मबुद्ध्या ।
'स्वातन्त्र्यं मन्यमानस्य रागाद्धर्मं च कुर्वतः ।
तन्निमित्तस्तु दोषः स्याद् गुणश्च स्यात् स्वकर्मजः ।। इति च ।। 17 ।।
'सम्प्रेरयितुरीशस्य कर्मस्वखिलचेतनान् ।
ज्ञातृज्ञेयज्ञानरुपा प्रेरणा सा स एव यत् ।।
स्वरूपेणैव नित्या सा विशेषात्मतया भवेत् ।
विशेषोऽपि स्वरूपेण नित्यश्च स्याद्विशेषतः ।।
स्वनिर्वाहकता यस्मान्नानवस्था विशिष्टवत् ।
विशेषोऽस्त्येव नात्रास्ति ह्यनवस्था कदाचन ।
ज्ञातुरन्योऽहमिति तु कस्याप्यनुभवो न हि ।।
अस्मि ज्ञातैवाहमिति भेदस्तस्मात्तयोः कुतः ।
पश्यामीति विशेषोऽयमिदानीं मे समुत्थितः ।।
इत्याद्यनुभवाद्भेदो न विशेष्यविशिष्टयोः ।
विशेषणं तु द्विविधं विशेषाख्यं तथेतरत् ।।
विशेषमणयेद् येन प्रोक्तं तेन विशेषणम् ।
विशेषोऽपि विशेषस्य स्वस्यैव गमको भवेत् ।।'
इत्यादि तत्त्वविवेके । सङ्ग्रहः पञ्चकारणानां सङ्क्षेपः । अधिष्ठानस्य करणेऽन्तर्भावात् । दैवशब्दोदितेश्वरस्यैव मुख्यकर्तृत्वात् स्वतन्त्रास्वतन्त्रकत्रोः कर्तृशब्देनैवोक्तेस्त्रैविध्यम् । कर्म चेष्टा ।। 18 ।।
एवं1 गुणसङ्ख्याने परमसाङ्ख्यशास्त्रे ।। 19 ।।
'अस्तित्वाद् भूतनामभ्यः सर्वजीवेभ्य एव च ।
मुक्तेभ्योऽपि पृथक्त्वेन विष्णोः सर्वत्रगस्य च ।
ऐक्येन च स्वरूपाणां प्रादुर्भावादिकात्मनाम् ।
तारम्येन जीवानां भेदेनैव परस्परम् ।।
जडेभ्यश्चैव जीवानां जडानां च परस्परम् ।
तेभ्यो विष्णोश्च सम्यक् तल्लक्षणज्ञानपूर्वकम् ।।
ज्ञानं सात्त्विकमुद्दिष्टं यत्साक्षान्मोक्षकारणम्' ।। 20 ।।
'विष्णोरन्यस्य याथार्थ्यज्ञानं राजसमुच्यते ।
यदि विष्णुं न जानाति यदि वा मिश्रतत्त्ववित् ।।
अन्यथाकरणीयत्वात् कार्याख्यं जीवमेव यः ।
अकार्यं ब्रह्म जानाति स एवाखिलमित्यपि ।।
एकजीवपरिज्ञानात् कृत्स्नज्ञोऽस्मीति मन्यते ।
युक्तिविज्ञानराहित्यात्1 स्वपक्षस्याप्ययुक्तितः2 ।
अयुक्ततामेव गुणं मन्यते चाल्पदर्शनः ।
अतत्त्वार्थं जगद् ब्रूते तत्त्वार्थज्ञानवर्जनात् ।।
स मुख्यतामसज्ञानी ह्येकैकेनापि किं पुनः ।।
सर्वैरेतैर्विशेषैश्च युक्तः पापतमाधिकः ।।' इति पाद्मे ।
'पृथक्त्वेन तु यज्ज्ञानं' इत्यस्य व्याख्या 'नानाभावान्' इत्यादि । सर्वगतमेकमीश्वरं न चानातीत्येतावतैव राजसत्वम् । एकस्य कृत्स्नवज्ज्ञानमेव तामसम् । मुक्तत्वादिरूपेण अन्यथा करणीयत्वात् परधीनत्वेनाल्पस्य जीवस्य स्वातन्त्र्यादिगुणपूर्णत्वात् कृत्स्नेन ब्रह्मणैक्यज्ञानं च महातामसम् । किं पुनस्तावन्मात्रं सर्वमिति ज्ञानम् । किं पुनस्तत्राप्येकजीवादन्यत् किमपि नास्तीति । अहैतुकं ज्ञानं सर्वमपि तामसम् । किमु तदेवोक्तलक्षणम् । अतत्त्वार्थवत् सदसद्वैलक्षण्याद्यन्यथार्थकल्पनायुक्तमेव तामसम् । किमु तदेवोक्तविशेषणैर्युक्तम् । प्रायोऽल्पज्ञानमपि तामसम् । अज्ञानबहुलत्वात् । किमु तदेवोक्तमिथ्याज्ञानबहुलमित्यपुनरुक्तिः । एकस्मिन् सर्वज्ञनं2 कार्ये जीवे पूर्णब्रह्मेति सक्तं ज्ञानं निर्युक्तिकं चातत्त्वार्थकल्पनायुक्तमल्पज्ञानं च पृथक् पृथक्3 तामसानीति वा । मायावादे त्वेतानि समस्तानि । अन्यत्रापि
त्वहेतुकत्वादिकं विरुद्धवादिषु समं सर्वेषु ।। 21-22 ।।
'मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा' इत्युक्त5त्वात्, 'ये मे मतम्', 'ये त्वेतत्' इति च तस्य
मोक्षसाधनस्याकरणे6प्रत्यवायस्य चोक्तेर्भगवदर्पितत्वेन सर्वकर्मकरणं तस्य विष्णोः सर्वपरमत्वज्ञानं च नियतमेवेति ज्ञायते । 'अध्यात्मचेतसा' इत्युक्तत्वात् तत्स्वरूपयाथार्थ्यज्ञानादि । 'ये तु सर्वाणि कर्माणि' इत्येतस्मिन् श्लोकेऽध्यात्मचेतस्त्वस्य 'मत्पराः अनन्येनैव योगेन मां ध्यायन्तः' इति व्याख्यातत्वात् । एवं सर्वमपि भगवद्भक्तियुक्तमेव सात्त्विकम् ।। 23-25 ।।
सर्वस्य भगवदधीनत्वनिश्चयादेवानहंवादी ।। 26-27 ।।
'भगवद्भक्तिसामर्थ्यात् प्रकृष्टो न कृतो हि यः ।
स प्राकृतो दीर्घसूत्री कुर्यां पश्चादिति स्मरन् ।।'
इति शब्दतत्त्वे । प्राप्तकालस्य कर्मणो दीर्घकालेनैव कृतिं सूचयन् दीर्घसूत्रीत्यर्थः ।
'अलसो दीर्घसूत्री च सत्त्वयुक् तामसो मतः ।
अयुक्तो राजसः स्तब्धः प्राकृतो नैकृतिकः1 शठः ।।
एकैकेनेव दोषेण प्रोक्तस्तामसतामसः ।
दुर्नरत्वं च तिर्यक्त्वं तमश्चैतत् फलं क्रमात् ।।' इति च ।। 28-30 ।।
'किञ्चिद् यथावद् धर्मादीनयथावच्च पश्यति ।
यया बुद्ध्या राजसी सा मिथ्यादृक् त्वेव तामसी ।।' इति च ।। 31-32 ।।
'वैष्णवो भक्तियोगो यन्तद्युक्ता सात्त्विकी धृतिः ।' इति च । विहितविषयैवेत्यव्यभिचारिणी ।। 33-34 ।।
'स्वप्नं भयम्' इत्यादि सर्वनिषिद्धोपलक्षणम् ।
'तत्तत् सात्त्विकमेव स्याद् साजसं तदुपेक्षितम् ।।'
इति भागवते1 । 'महात्मानस्तु मां पार्थ', 'अभयं सत्त्वसंशुद्धिः' इत्यादिना वृद्धाश्चोक्ताः ।। 35-36 ।।
विष्णोः प्रसादात् स्वमनःप्रसादात् सात्त्विकं सुखम्' इति पाद्मे ।। 37-39 ।।
सत्त्वं जीवजातम् । मुक्तानां गुणातीतत्वात् । पृथिव्यां दिवि देवेषु2 च' इति विशेषः ।
'यथेष्टं सञ्चरन्तोऽपि मुक्ता भूम्यादिगा न तु ।
ग्रामस्था अपि न ग्राम्या वैलक्षण्याद्धि सज्जनाः ।।
नराधमास्तामसेषु सात्त्विकास्तत्र राजसाः ।
दैत्यभृत्या महादैत्या मुख्यतामसतामसाः ।।
राजसास्तु नरास्तत्र विप्रा राजससात्त्विकाः ।
तत्रस्थशुद्धसत्त्वास्तु परहंसाः प्रकीर्तिताः ।।
हंसो बहूदः कुटिजो वनस्थो नैष्ठिको गृही ।
क्रमाद् रजोऽधिका बाह्यं कर्मैषामधिकं यतः ।।
धर्माः परमहंसानां बाह्या एव शमादिकाः ।
देवादेः कर्मबाहुल्यं न लुङ्गं रजसः क्वचित् ।।
न हि विष्णोश्चलेत्तेषां मनः कर्मकृतावपि ।
अन्येषां चलचित्तत्वात् प्रायः स्यात् कर्म राजसम् ।।
यदि तत् स्मारकं विष्णोर्विद्यात् सात्त्विकमेव तु1 ।
धर्मार्थहिंसनाऽग्निश्च विशेषो ब्रह्मचारिणः ।
पैतृकं चापि यतितो दारास्तु गृहिणस्ततः ।।
असर्गो ग्राम्यसन्त्यागः पश्वहिंसा गृहस्थतः ।
वनस्थस्य विशेषोऽयं सर्वेषामितरत् समम् ।।' इति च ।
'सात्त्विकाः स्वल्परजसः क्षत्रियाः सत्त्वराजसाः ।
वैश्याः शूद्रा अतिस्वल्पसत्त्वाधिक्येन तामसाः ।।
ये तु भागवता वर्णास्तेषां भेदोऽयमीरितः ।
सत्त्वाधिकः पुल्कसोऽपि यस्तु भागवतः सदा ।।
त्रैविद्यमात्रा विष्णोर्ये सर्वाधिक्ये ससंशयाः ।
अन्याधिक्यंन मन्यन्ते श्रीशाद् राजसराजसाः ।।
अज्ञा विष्णौ द्वेषहीनाः सर्वे राजसतामसाः ।
पितृगन्धर्वपूर्वाश्च मुनयो देवता इति ।।
सात्त्विकास्त्रिविधान्तत्र श्रेष्ठा एवोत्तरोत्तराः ।
देवा इन्द्रो विरिञ्चाद्या इति त्रेधैव देवताः ।।
क्रमोत्तराः शिवो वाणी ब्रह्मा चैवोत्तरोत्तराः ।
सत्त्वसत्त्वमहासत्त्वसूक्ष्मसत्त्वश्चतुर्मुखः ।
तस्माद् यावद् विमुक्तिः स्यान्मुक्तावेवं सुखक्रमः ।। इति च ।
विष्णौ किञ्चित्प्रीतियुक्तास्तामसमध्ये सात्त्विका नराधमा इत्यर्थः । साजसानां मध्ये सात्त्विका एव भागवता विप्रादयः । राजसस्थसात्त्विकेष्वेव शुद्धसात्त्विकाः किञ्चिद्रजोयुक्तसात्त्विकाः समरजोयुक्तसात्त्विकाः सत्त्वात् किञ्चिदुनतमोयुक्तसात्त्विका इति वर्णभेदः । सत्त्वप्रधानत्वादेतानारभ्योत्तरोत्तरं सर्वेऽपि मोक्षयोग्याः । 'सत्त्वात् सञ्जायते ज्ञानम्' इत्यादेः ।
'सत्त्वाधिको मोक्षयोग्यो योग्योऽन्धतमसस्तथा ।
तमउत्तरो रजोभूयान् समो वा सृतिपात्रकः ।।' इति च ।। 40-41 ।।
'शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं विप्रकर्म स्वभावजम् ।।
एते गुणाः किञ्चिदूनाः विप्रात् क्षत्रिय एव च ।
अधिका वा ब्राह्मणेभ्यः केषुचिच्चक्रवर्तिषु ।।
ऋषयस्त्वेव विज्ञेयाः कार्तवीर्यादयो नृपाः ।। 42 ।।
'शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षत्रियेऽन्ये गुणा अपि' ।। 43 ।।
'क्षत्रियोनब्रह्मगुणो वैश्यः कृष्यादिजीवनः ।
तत ऊनः शमाद्यैर्यः शुश्रूषुः शूद्र उच्यते ।।
अधिकाश्चेद् गुणाः शूद्रे ब्रह्माणादिः स उच्यते ।
ब्राह्मणोऽप्यल्पगुणकः शूद्र एवेति कीर्तितः ।
नरोऽपि यो देवगुणो देवो ज्ञेयो नृतां गतः ।।'
इति च । 'स्वकर्मणा तमभ्यर्च्य' इति वचनात् क्षत्रियादिष्वपि शमाद्यनुवृत्तिः ज्ञायते । न हिशमादिकं विना .स्याभितोऽर्चनं भवति । सम्यक् शमादिभिरर्चनं ह्यभ्यर्चनम् । न च शमादीन् विना सिद्धिं विन्दति । 'यज्ञदानतपःकर्म न त्याज्यम्' इत्युक्तत्वाच्च । 'शमो मन्निष्ठता बुद्धेर्दम इन्द्रियनिग्रह इति भगवते । न च क्षतिरियादिभिरपि शौचतपःशमादिभिर्हीनैर्भवितव्यमिति तत्तद्धर्मेषूच्यते । युक्ता ह्येतैः सर्वगुणैर्जनकतलाधारादयः । अतो युद्धेऽप्यपलायनमैश्वर्यं च क्षत्रियस्य विशेषगुणौ । तौ च कृष्यादयो जीवानार्थं शूश्रूषा याजनंजीवनार्थं प्रतिग्रहश्चेत्येत एवान्येषां परधर्माः ।
'शौर्यं तेजो धृतिर्दाक्ष्यं दानं च क्षत्रियेऽधिकाः ।
तद्धीना ब्राह्मणे तस्माद्वैश्ये शूद्रे ततोऽल्पकाः ।।
अध्यापनं च शूश्रूषा जीवनार्थमृते सताम् ।
विप्रादिषु क्रमाज्ज्ञेयाः शूद्रस्याध्यापनं विना ।
एते नैसर्गिका भावाः स्याद्भावोऽन्योऽपि च क्वचित् ।।
बलाद्विरुद्धभावस्तु हेयः स्वाभाविकोऽपि यः ।
अनिसर्गोऽपि हि शुभो वर्धनीयः प्रयत्नतः ।।
याजनैश्वर्यपूर्वास्तु नान्यैः कार्याः शुभा अपि ।
अपलायनं च शूद्राणां ब्रह्मक्षत्रार्थमिष्यते ।।' इति च ।
'प्रसह्य वित्ताहरणं शारीरो दण्ड एव च ।
अशिष्याणां शासनं च तथैवार्थविनाशनम् ।।
एष ईश्वरभावः स्यान्न कार्यः क्षत्रियेतरैः ।
सर्वे विधर्मिणः शास्याः क्षत्रियैर्यत्नतः सदा ।।
अङ्गाद्याहानिकृद्दण्डः शिष्येषु ब्राह्मणादिभिः ।
कार्यो देहेऽपि शिष्यश्च स्वामिना स्वेन वाऽर्पितः ।।
पुत्रानुजादयः सर्वे शिष्या एव निसर्गतः ।
गुरवश्चैव मित्राणि सखिसब्रह्मचारिणः ।।
संबन्धिनश्च सर्वेऽपि तत्तद्योग्यतयाऽखिसैः ।
शिक्षणीयेषु भावेषु शिक्षणीयाः प्रयत्नतः ।।
उन्मादे बन्धनाद्यैर्वा ताडनं न गुरोः क्वचित् ।
पापं चरन्तस्त्वन्येऽपि सर्वैर्दृष्टिपथं गताः ।
शक्तितो वारणीयाः स्युर्देशकालानुसारतः ।।
तदुत्तमविरोद्धारः सन्त्याज्या गुरवोऽपि तु ।
यथाशक्त्यनुशास्यैव कालतोऽपि न चेच्छुभाः ।।
विष्णौ परमभक्तस्तु न त्याज्यः शास्य एव च ।
शिक्षयंश्च गुरून् शिष्यो गुरुवन्नैव शिक्षयेत् ।।
गहान्तो नानुशास्याश्च विरुद्धाचरिता अपि ।
यदि च स्वाधिकानां ते विरोधं नैव कुर्वते ।।' इत्यादि च ।
'आपत्सु विप्रः क्षात्रं तु विशां वा धर्ममाचरेत् ।
क्षात्रासिद्धौ न शूद्रस्तु विप्रक्षत्रिययोः क्वचित् ।।
क्षत्रियो ब्राह्ममापत्सु तदापत्सु विशामपि ।
क्षत्रियो विप्रधर्माऽपि नैव भैक्ष्याप्रतिग्रही ।।
वैश्य आपत्सु शौद्रं तु धर्ममेकं न चापरम् ।
शूद्र आपत्सु विड्‌धर्मा तदापत्सु च कारुकः ।।
शूद्रस्तु वैश्यधर्माऽपि नैव वेदाक्षरो भवेत् ।
अत्यापदि क्षत्रियोऽपि पादशुश्रूषणं विना ।।
शौद्रधर्मं चरन् विप्रक्षत्रियेषु न दुष्यति ।
येषु कर्मसु याच्यः स्यात् स्वामिनाऽपि न याचिता ।।
शौद्राण्यपि स्वधर्मत्वे क्षत्रियस्यापदो यदि ।
आत्मनश्चेद् बलाधिक्यं सानुबन्धादपि प्रभोः ।।
धर्मार्थं सेवतोऽर्थार्थं विप्रधर्मादिकाद्वरः ।
प्रभुणा याच्यवृत्तिस्तु विशेषेणापि धर्मभाक् ।।
बाह्वोर्बलोऽधिको यः स्यात् क्षत्रियो विद्ययाऽधिकः ।
विप्रो भागवतौ चैतौ सेशा लोकास्तयोरिमे ।।' इत्यादि व्यासस्मृतौ ।। 44-48 ।।
नैष्कर्म्यसिद्धिम् अनिष्टसर्वकर्मनाशाख्यसिद्धिम् ।। 49 ।।
वक्ष्यमाणप्रकारेण वर्तमानस्तदनन्तरं नैष्कर्म्यसिद्धिं प्राप्तो भूत्वा ब्रह्माख्याया महालक्ष्म्याः सकाशं यथाऽऽप्नोति तथा निबोध । 'मम योनिर्महद् ब्रह्म', 'ब्रह्मणो हि प्रतिष्ठाऽहम्' इत्युक्तत्वात् । 'ब्रह्मभूतः प्रसन्नात्मा' इत्युक्त्वा 'मद्भक्तिं लभते पराम्' इति
वक्ष्यमाणत्वाच्च ।
'सर्वपापक्षयाद्देहं त्यक्त्वा देवान् क्रमाद् व्रजन् ।
प्राप्य लक्ष्मीं तत्प्रसादात् पुनः स्वृद्धा हरौ यदा ।।
भक्तिस्तया पुनर्ज्ञाने स्वृद्धे प्रपद्यते ।
अपरोक्षदृशो विष्णोः शरीरेऽपि सतः पुरा ।।
त्यक्तदेहादिकस्यापि यावद् विष्णुं प्रपद्यते ।
तावद् गुणा विवर्धन्ते स्थिताः स्युः प्राप्य केशवम् ।।' इति महावराहे ।। 50-52 ।।
'विमुच्य निर्ममः शान्तः' नैष्कर्म्यसिद्धिं प्राप्तो भूत्वा ब्रह्मणि भूयाय भवतीत्यर्थः ।। 43-55 ।।
विहितानि सर्वकर्माण्यपि मद्व्यपाश्रयो भूत्वा सदा कुर्वाणः । न हि यथेष्टचरणे तात्पर्यमत्र । तथासति विहिताकरणेऽपि समत्वात् 'मामनुस्मर युध्य च' 'ततः स्वधर्मं च' इत्यादिप्रस्तुतविरोधः । अपिशब्दस्त्वेकमपि कर्मातदश्रयेष न कार्यमित्यर्थे ।। 56 ।।
भगवत्संश्रितस्य त्रैविद्यस्य च मनसैव विशेष इत्याह- 'चेतसा सर्वकर्माणि' इति । स एव सर्वस्मात् परम इति भावोऽस्येति मत्परः । तत्र चित्तवृत्तिनिरोधोऽपि । बुद्धियोगः प्रत्याहारादिः ।। 57-58 ।।
प्रकृतिरीश्वरेच्छा । प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते इति वचनात् । एषा तु 'प्रकृत्यैव च कर्माणि' इत्यादिष्वपि युज्यते । तस्या एव हि मुख्यतो नियोक्तृत्वं स्वभावकर्मादिभिर्बद्ध्वा ।। 51-60 ।।
तदेवाह-ईश्वरः सर्वभूतानामिति ।
'निश्चितार्थः स तु ज्ञेयो यत्रात्मैव परोक्षतः ।
उच्यते विष्णुना यद्वत् तद् ब्रह्मेत्यादि कथ्यते ।।' इति शब्दनिर्णये ।। 'मन्मनाः' इत्युपसंहाराच्च ।। 61 ।।
शाश्वतं स्थानं वैकुण्टादि-
'श्रीरेव लोकरूपेण विष्णोस्तिष्ठिति सर्वदा ।
अतो हि वैष्णवा लोके नित्यास्ते चेतना अपि ।।'
इत्याग्नेये । 'न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च' इतद्याद्युक्तम् ।। 62-63 ।।
तत्त्वसारकथनं 'द्वाविमौ पुरुषौ' इत्यत्रैवोपसंहृतम् । तत्त्वप्रशंसार्थमेव तद्वुद्धिप्रशंसा कृता । अत्र तु साधनसारोपसंहारः-'सर्वगुह्यतमम्' इति । 'मन्मनाः' इत्यादेः पूर्वमेवोक्तत्वात् 'भूयः' इति । अर्थतस्त्वत्रापि विष्ण्वाधिक्यमेवोक्तं भवति ।। 64-65 ।।
अन्यसर्वधर्मान् परित्यज्येत्युक्तशेषत्वेनैव सर्वधर्मानिति वाचनम् । 'मामेकं शरणं व्रज' इत्यपि 'मन्मनाः' इत्याद्युक्तनिगमनात्मना तद्व्याख्यानम् ।
'सर्वोत्तमत्वविज्ञानपूर्वं तत्र मनः सदा ।
सर्वाधिकप्रेमयुक्तं सर्वस्यात्र समर्पणम् ।।
अखण्डा त्रिविधा पूजा तद्रत्यैव स्वभावतः ।
रक्षतीत्येव विश्वासस्तदीयोऽहमिति स्मृतिः ।
शरणागतिरेषा स्याद् विष्णौ मोक्षफलप्रदा ।।'
इति महाविष्णुपुराणे । अनादिजन्मकृतसर्वपापेभ्यः । अत्र प्राप्यभावात् । धर्मपरित्यागे पापपरित्यागस्य कैमुत्येनैव सिद्धत्वात् ।। 66 ।।
अतपस्कायैव न वाच्यम् । अशुश्रूषुवे पुनश्चेति दोषाधिक्यमशुश्रूषोर्दर्शयितुं चशब्दः । एवमभक्ताय कदापि न वाच्यम् । कदाचिदल्पतपसोऽल्पशुश्रूषोरपि भक्त्याधिक्ये वाच्यं भवतीति कदाचनेति शेषः । अभक्ताच्च न वाच्यमसूयोरिति तत्रापि चशब्दः ।
'समुच्चये तथाऽधिक्ये न्यूनत्वे च प्रयुज्यते ।' इति शब्दनिर्णये ।
'अभक्तादपि पापः स्यादसूयुर्दोषदृग्यतः ।' इति च पाद्मे ।। 67 ।।
'सोऽपि मुक्तः' 'न च तस्मान्मनुष्येषु' इत्युक्तेश्च मुक्तानां महत् तारतम्यं ज्ञायते । मनुष्येषु इति विशेषणात् तत्रापि
देवानामाधिक्यं च ।
मुक्तिर्ज्ञात्वाऽपि विष्णुं स्यात् शास्त्रं श्रुत्वा ततोऽधिकम् ।
मुक्तौ सुखं तत्पठतस्ततोऽप्यधिकमिष्यते ।।
व्याख्यातुस्तु समं मुक्तौ सुखं नान्यस्य कस्यचित् ।
ततोऽधिकं तु देवानां मुख्यव्याख्याकृतो यतः ।।' इति च ।। 68-72 ।।
'यथेच्छसि तथा कुरु' इत्याक्षेपपरिहाराय 'करिष्ये वचनं तव' इत्यनुसरति भगवन्तम् ।। 73-78 ।।
नमस्ते वासुदेवाय प्रेयसां मे प्रियोत्तम ।
समस्तगुणसम्पूर्ण निर्दोषानन्ददायिने ।
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
वट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रमवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः
मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ।।
निःशेषदोषरहित कल्याणाशेषसद्गुण ।
भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भवद्गीतातात्पर्यनिर्णये अष्टादशोऽध्यायः ।। 18 ।।

"https://sa.wikisource.org/w/index.php?title=गीतातात्पर्यनिर्णयः&oldid=399851" इत्यस्माद् प्रतिप्राप्तम्