चन्द्रालोकः (राकागमव्याख्यासहितः)

चन्द्रालोकः (राकागमव्याख्यासहितः)
जयदेवः
1938

पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१ पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२ पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/३ पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/४ पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/५ ॥ श्रीः ।।

            'सूचीपत्रम्'


विषयाः पृष्ठानि प्रास्ताविक प्रास्ताविक

किञ्चित्

पीयूषवर्षों जयदेवः विषयानुक्रमणिका चन्द्रालोकः। चन्द्रालोकस्य पाठभेदाः ग्रन्थेऽस्मिन्नुपलब्धानि ग्रन्थग्रन्थकाराणां नामानि कारिकामाची श्लोकसूची शुद्धिपत्रम् १-१९ १-१७० १-२ ५-१२ १-४  अद्य किल कोऽपि वाचामगोचरः संमदोऽस्माकं मानसः सामातिगत्वं गाहते यदिदं नूत्नप्रकाशितमनूनतमं ग्रन्थरत्नमुपनीयते श्रीमतां नयनपदवीम् । परिचित एव नूनं जगति जडेतरेषां सर्वेपां चन्द्रालोकः । को नु नाम स्यादेतादृशोऽभाग्यवान् साहित्यरसास्वादसौहित्यशालिनां समाजे ? यो हि सविशेषप्रशंसास्पदं न जानांयान्नाम्नापि चन्द्रालोकम् । तदीयमाशयं पुनराविर्भावयन्तो द्वित्राः शरदागमाद्या अपि विद्योतमानाः प्रायेण भवेयुः सम्प्राप्तविद्वत्परिचया एव । सम्प्रति प्रस्तुतोऽयं चकास्तितमां राकागमोऽप्यगणेयस्पृहणीयरमणीयगुणगणतत्रैव गणनीयः ।  स्वभावादेव दिव्येन स्वीयेन तेजसा भ्राजमानमनध्यं रत्नमन्येन केनापि तेजो- विशेषेण विभ्राजितं पुनरसीमा कामपि सुषमां समुन्मीलयतीति तावत्प्रत्यक्ष मेवास्ते । चन्द्रालोको हि नियतं कमनीयः, सति च राकागमे किन्नु नाम कथनीयं कामनीयक तस्य ? नूनमये रत्नकाञ्चनसंयोग इव महार्हः सर्वथा सर्वैरभ्यर्हणीयो दैवयोगादुपगत श्चारुतरो योगश्चन्द्रालोकराकागमयोरालोकनीय एव ।

 प्रकृता हि प्रेक्षावतामनतिदुर्गमा श्रीमती राकागमनामिकेयं चन्द्रालोकटीका प्रकटयन्ती गूढार्थान् परमं प्रौढिमानमानीता नाद्यावधि कुत्रापि मुद्रिता । अद्य यावत कमनीयमेतदीयं नामधेयमानीतमेव स्यात्कर्णाभ्यर्णतां प्रायः प्राज्ञैः । साम्प्रतं तु तामेतां प्रापथ्य नेत्रयोः पात्रतां सविशेषमान्तरं तोषं जुषन्त ते ।

 एतस्याः प्रशस्यागणेयगुणायास्तत्तद्गुणानां वर्णनं तावन्मुर्धवाधुना । दर्शनादेव ते नूनं तद्विद प्रतीतेः पन्थानमवतरेयुरित्यमुष्मिन् विषये जोषमेव स्थीयते । अत्रत्य- विषयाणां विवरणं पुनरग्रे विधीयेत विषयानुक्रमणिकायां विस्तरेणेति नैषोऽपि साम्प्रतं प्रस्तूयते विषयः ।

 अस्य च व्याख्यारत्नस्य सङ्ख्यावत्सुखावगमस्य राकागमस्य निर्माता कविर्धर्मैंक- तत्त्वविन्मर्मज्ञो निगमागमानां शिरोमणिर्मीमांसकानां व्याकरणमहार्णवकर्णधारः साहित्यदर्शनादिषु नितरां निष्णातः प्रथमो मनीषिणां प्रथमसंमानभूमिर्भट्टभट्टकुलाम्भोजभानु- विश्वेश्वरापराख्योऽतिविख्यातिमन्नामधेयः श्रीमान् गागाभट्टो नाम । महानुभावः स एवायं मनस्वी, येन किल भुवो भूषणस्य भूषणकवीन्द्रोपवर्णितप्राज्य प्रतापसम्पदः प्रोद्यत्परतापकरप्रतापसारस्य वीरवराग्रेसरश्रीमत्सुगृहीतनामधेयश्रीशिवाजीमहोदयस्य महोदयः श्रीमान् समपादि ससम्भारं राज्याभिषेकसंस्कारः । एतदुपज्ञोऽयं राकागम एव तत्तदनेकविषयावगाहवैशयहृद्यमनवद्यं वैदुषीविशेषमेतदीयं प्रतिपदमावेदयितुं नियतं प्रभूतं पर्याप्त इत्यतस्तस्यापि वर्णनमत्रोपेक्षणीयपक्ष एव निक्षिप्यते ।।

 अमू हि महिमोन्नतावतिमहनीयमहोदारकीर्तनीयकीर्ती श्रीमग्रन्थकारव्याख्या कारश्रीजयदेवगागाभट्टपण्डिताबुद्दिश्य तद्विपयानुरूपसमुचितालोचनीयतत्तद्विचारसारपरिष्कारेण सम्पादितमस्मन्मित्रवरैः श्रीवाराणसेयहिन्दूविश्वविद्यालयवरा-ध्यापकैः प्राच्यप्रतीच्यविद्याभिधमहासिन्धुसंभेदतीर्थावगाहविशदीकृतशेमुषीकैः परितः-प्रसर्पप्रशंसनीयप्रकटप्रभूतशास्त्रीयमहनीयपाटवोदयैः सहृदयकवीन्द्रवरश्रीमद्वटुकनाथशर्मसाहित्याचार्य एम० ए० महोदयैः 'पीयूषवर्षो जयदेव' इत्येतच्छीर्षकं लेखमेतत्प्रास्ताविकलेखानन्तरदर्शनीयं दर्शनीयं पदवीं नयनयोरुपनीय विद्वांसो नियतमेव विदुपोरेतयोः समयस्वरूपादिपरिचयं समीचीन मनुरूपं पूर्णमधिगच्छेयुर्नचावशिष्टं ततो विशिष्टं किमपि लेखनीयमित्यतो न खलु तत्रापि लेखनीयमायास्यते ।

 अद्य यावन्नामतः समुपलब्धासु चन्द्रालोकव्याख्यासु विद्योतते प्राचीनतमैका प्रद्योतनभट्टाचार्योण निर्मिता शरदागमनाम्नी, या हि समाम्नातसंक्षिप्तार्था प्रक टिताभिप्रायापि न तावच्छेक्नोति विशेषमावेदयितुम् । तदनन्तरं च रमा नाम सासमभूत् , यया किल कृतविद्याद् वैद्यनाथपायगुण्डेपण्डितात्काशीस्थमहाराष्ट्रवंशा- ङ्कराद्वीजादङ्रकुर इव श्लाघ्यमानं जनुर्लेभे । इयं तु तं तं प्रसङ्गविशेषमनतिक्रम्य तत्र तत्र प्रतिपाद्यमानविषयानावेदयन्ती प्रकल्पितलोकोपकारा प्रचुरप्रचारा च । एतयोस्तावत्प्रथमा शरदागमाख्यव्याख्या चरमसमुद्रणी, चरमा च रमा प्रथमं मुद्रिता ।तृतीयापि तत्र कथाभट्टनन्दकिशोरशर्मनिर्मितैका नचिरादेव प्रकाश्यमानाभूत् ।प्रकाशवेश्मनोरुभयोष्टीकयोर्या समाविष्टा स्वस्यापि प्रकाशवत्ता सूचयति । पौर्णमासी हि सेहवतीर्णा प्रभूतं प्रयततेऽत्र चन्द्रालोकं प्रकाशयितुम् । चतुर्थी च राकागम- नामिकेयं पुरस्तादेवास्ते । प्राचीनयाऽप्येनया यत्किल सर्वतोऽन्ते मुद्रितया भूयते साम्प्रतम् , तत्र तावत् हस्तलिखितैतत्पुस्तकस्यात्यल्पस्थानगत्वं समयमहिम्नैत- त्समयपर्यन्तं च तस्यानुपलब्धिरित्युभयं कारणम् । अतिचिराद् गूढजन्मा गुणै- ज्यैष्ठापि कनिष्ठेयं प्रकाशजन्मना ज्येष्ठाः समस्ता स्ता भगिनीनिःसंशयमतिशेत इतीदं: दर्शनतो विशदं भविता।

 टोकास्वेतासु वर्तमानायां रमायामर्वाचीनायां प्राचीनस्य राकागमस्यैव शब्दाथ -अविकलं बहुत्र सङ्ग्रहीताः समुपलभ्यन्ते । किन्तात्पर्येण वैद्यनाथस्तादृशं चेष्टित- वान् ? नूनमेतत्तदितरासमानाधिकरणं ज्ञानं तेनैव सह लीनम् ।

 श्रूयते, श्रीमद्गागाभट्टनिर्मितया वाजचन्द्रचन्द्रिकयाप्येकया स्थानमधि- चन्द्रालोकव्याख्यानं लभ्यते । एषा च कञ्चित्तात्कालिकं वाजराजं वर्णयन्ती वर्तते राकागमस्यैव सङ्क्षिप्तं रूपम् । सम्भाव्यते, श्रीगागाभट्टेन राकागर्म निर्माय तस्मा- त्किञ्चित्किञ्चिदुचितं सङ्गृह्य पुनर्वाजभूपालवर्णनपरेयं वाजचन्द्रचन्द्रिका नाम तन्नाम्नैव कल्पिता स्यात् , अथवा पूर्व प्रकल्प्य वाजचन्द्रचन्द्रिका तत्र तत्रोचित चातुर्येण तत्तच्छास्त्रीयविषयांस्तदन्तः सन्निवेशयता प्रापितोऽयं बृहद्रूपतां तावदत्र प्रसिद्धिमानिन्यै ग्रन्थो राकागमनाम्ना । इतः पूर्वं प्रकाशिते स्वगुणैः प्रकाशमाने त्रिविधेऽपि चन्द्रालोके क्कचिदेकत्र कारिकायां गड्डलिकाप्रवाहेण सङ्गतमसङ्गतं च्युत ‘स्कारं पाठमेकमुपलभ्य मक्षिकास्थाने मक्षिकापातं कुर्वतां चक्षुष्मतामपि सम्पादकमहाशयानां तेषां तत्तादृशमविदूष्यं वैदुष्य- मुद्दिश्य को नाम विस्मयं नादधीत चित्ते । दृश्यतां च तदिदं द्वादश्यां कारिकायां पञ्चमे मयूखे । अत्र किल पूर्वार्धे ‘उपमानोपमेयत्वे यत्रैकस्यैव जाग्रतः' इत्येष एव सर्वत्रोपलभ्यते पाठः । 'जाग्रत' इत्येवं पण्डितवरो जयदेवः प्रयुञ्जीतेत्येवं तु केन कथं वा सम्भावनीयम् । सम्भाव्यते, मूलग्रन्थलेखकमहोदयप्रमादात्सोऽयमपपाठस्तत्र लब्धावकाशः स्यात् । मुद्रणावसरे च तत्रावधानं नादायि सम्पादकैः । एकेन कृतमन्येनाप्यनुसृतमित्येवं तदेवाद्यापि दृश्यते सर्वत्रानुस्यूतम् । चित्रं तु महदेतद्वर्तते,यदेतद्याख्यायामपि तदेव पदं पुनराम्रडितं दृश्यते । अस्माभिस्तु तत्र ‘जाग्रत? इत्यत्र स्थाने ‘जागृत' इत्येवं पाठः सन्निवेशितः ।।

 अस्य च पुरो वर्तमानस्य चन्द्रालेाकसंस्करणस्य विषयानुक्रमणिकायाः सङ्कलनं मनसिकृत्य पूर्वप्रकाशितैतत्संस्करणेषु ‘किन्नाम कीदृशं वैतदन्यैराचरित'मित्येवमन्तर्दिंदृक्षोदयात्तत्राक्षिपातः कृतः । दर्शनानन्तरमेव च यस्य कस्यापि वैशिष्टयमवगन्तुं शक्यम् ।अत्र तावत् सर्वप्रथमसंस्करणं कमपि विशेषमुल्लेखनीयं नोपातिष्टिपत् ,किन्तु तदनन्तरप्रकाशितैतत्संस्करणद्वय्यापि विषयसूच्यां तत्र तत्र वैचित्र्यं किञ्चिदुपदर्श्य दर्शकानां मनसि महान् सङ्करः समुपस्थापितः । अद्वितीयदर्शनाः पूर्वमेके ग्रन्थोक्तं नाम कुत्रचिन्नामान्तरेण सङ्केतयन्तो यथेच्छमन्तरान्तरा किञ्चित्किञ्चिदुत्सृज्य किमपि लेखनीयमन्यदेवान्यत्र लिखन्तः समन्ततो दर्शयन्ति स्वीयमद्वितीयं तत्कार्यसम्पादनकौशलम् । इतरे च तदनुयायिनस्तदीयमेव गृह्णन्ति । न हि तावत्तत्र किञ्चिद्वक्तुमिष्यतेऽस्माभिः। व्याख्यायां च कुत्रापि स्थाने किमप्येकमालिख्य विषयसूच्यां तदेव नामान्तरेण दर्शयन्तो नूनं ते दर्शनीयवैदुष्याः । कुत्रापि किञ्चिल्लिखितमस्माक- मेवेषत्परिवर्तनपूर्वमनुकृतवतां तेषां तदिदं कार्यमभिनन्दनीयमेव । तदेतत्सकल.माकलय्य ‘श्रहह महताम्' इत्यर्धमेवोक्त्वा तूष्णीं भूयते । प्रसङ्गवशात्तदिदं यथालोचितमत्रोपदर्शितम् । दर्शनसञ्जातसहजभावप्रवाहेणैव तत्प्रकाशपदवीं नीता वयम् । नात्र किञ्चिद्भावान्तरमुन्नीय तैर्विमनायितव्यम् । एतेन खलु साङ्कर्येण दर्शकास्तावदतिविचित्रं दशान्तरमनुभविष्यन्तीति तैः सावधानं कुतोऽपि कि त्समीक्ष्यैव किञ्चिदुपादेयमित्येवमेवास्मिन्निवेदनमस्माकम् ।

 अस्तु तावत् , प्रकृतमनुसरामः । दिनानि सुबहूनि वीतानि, कदापि केनापि कारणेन श्रीमतां श्रौतस्मार्तनिगमागमप्रपञ्चचुञ्चूनां परमोदारसरसस्वभावसम्भूतप्रभूतयशसां यशःशेषतां नीतानामकाल एव सहसा कालेन श्रीबाबूदीक्षितजडेमहोदयानां गृहं गतैरस्माभिः प्रसङ्गविशेषमनुसृत्य तैः प्रदर्शितं स्वीयकमनीयप्रशस्तपुस्तकालयीयपुस्तकानां सूचीपत्रमवलोक्य तत्रैकस्याकर्णितपूर्वस्यापूर्वस्य काशीस्थमहाराष्ट्रजातीय- भट्टभट्टवंशावतंसश्रीगागाभट्टसङ्ख्यावत्प्रणीतस्यैतस्य चन्द्रालाकव्याख्यानरूपस्य राकागमस्य रमणीयं नामधेयमुपलभ्य तद्विलोकनसञ्जातसहजकौतूहलैस्तदोयाधि- कारिमहोदयानुग्रहातिरेकेण तदानीं तन्निभालनसौभाग्यमन्वभूयत । कालान्तरे च तेपामत्युदारचेतसामधिगत्यानुमतिं निमप्यापि तदीयां प्रतिलिपि परितस्तत्प्रचार- चिकीर्पयाऽतिचिराय तन्मुद्रणेपाय पर्यालोचनयैव तस्थे । अत्रैव चान्तरे कदापि वार्ता प्रसङ्गेन प्राचीनार्वाचीनदुष्प्रापतमोपादेयग्रन्थरत्नप्रकाशनोद्धारबद्धादरैः श्रीमविद्या विलासमुद्रणालयस्वामिभिः श्रेष्टिवरश्रीजयकृष्णदासगुप्तमहोदयैः समुपलभ्यैतां तत्पुस्तकसम्बन्धिनी प्रवृत्तिं तत्प्रकाशनोत्साहः स्वकीयः प्रदर्शि । यथासमयं प्रवृत्ते च तन्मुद्रणे सुमहतः सौभाग्योदयादित्थमेत मनोरथस्य फलवत्तां नयनगोचरीकृत्य सोत्साहं ततः प्रवर्तितं तत्सम्पादनकार्यम् । अद्य तावत् परमकारुणिकश्रीमत्परमेश्वर- करुणापाङ्गभङ्गीभिरभिभूय भूयोऽन्तरायजातमन्तरान्तरापतितं तदिदमुपक्रान्तं पूर्णता प्रापय्य कार्यं समुत्तीर्णमहार्णव इव परतरप्रमोदस्य परां काष्टां प्राप्ताः स्मो वयम् ।।

 यदुपजीव्यैतन्मुद्रण प्रवृत्तं, तदेतत्पुस्तकं कपुस्तकत्वेन सङ्केतितं विशिष्टतमा- ऽशुद्धीनां निकेतनं दृष्ट्वा परितः समारब्धे शुद्धतमैतत्पुस्तकान्तरानुसन्धानव्यतिकरे, श्रीमद्गागाभट्टसन्तानसन्तान भूतानां भट्टभट्टकुलकमलदिवाकर श्रीवीरेश्वरभट्ट महोदयानामेव केवलं गृहेषु तस्योपलब्धिजता । ततोऽत्र सम्प्राप्तमशुद्धीनां निराकरणे सुमहत्साहाय्यम् । किन्तु ततोऽपि ताः समस्त्यान्निर्गन्तुं नैहन्त। खपुस्तकत्वेन गृहीत- मेतत्पुस्तकमशुद्धीनामनास्पदं यद्यपि नासीत्तथापि प्रायः शुद्धमेवासीत् कपुस्तकात् । अस्मदभ्यर्थनानुसारमशुद्धिबहुलपाठसंशोधनाय तदिदमौदार्येण समर्पयतां तदधिका- रिणां तेषामुपकारजातमेतत्प्रशंसनीयं नूनमविस्मरणीयमेव । अत्र च पुस्तकद्वयपाठ- सम्मेलनसाहाय्यमाचरतां केषाञ्चित्सहृदयसौहार्दशालिनां तेषां सहजस्नेहविशेषोऽप्यय- मभिनन्दनीय एव ।

 इत्थमिदं पुस्तकद्वयमालम्ब्य विधीयमाने मुद्रणकार्ये मध्ये च पुनः समुपस्थिते तत्तदुपलब्धाऽपपाठसंशोधन प्रस्तावे, श्रीमदनवद्यहृद्यतमसाहित्यविद्याविलासैकनिकेतन- कमनीयसरसगुणालङ्कारसारोदयविद्योतमनगद्यपद्यमयमधुरसारसूक्तिसुधारसप्रवाहसरणि सम्भेदभूमिहोदयाभूमिभूषणायमानमानोन्नतश्रीमत्पूजनीय गुरुवरचरणानुग्रहाद्वहुषु दूरी- क्रियमाणेषु सन्देहपदेषु दीयमाने च सस्नेहमुदारैः सहृदय सूरिवरैस्तत्तदपपाठशोधनौ- पत्रिकविचारोचितसाहाय्ये, स्वयमपि तत्तद्गन्थविशेषपयलोचनेन तत्र तत्रोचितविचार- पुरःसरं पुस्तकाक्षरसमुदायानुकूलपाठकल्पनया च कार्यविशेषव्यतिकरोऽयं परिश्रमा- तिरेकात्कथञ्चित्पूरयाञ्चक्रे । अन्ते च गत्यन्तराभावाद क्रियन्ताऽस्माभिः प्रश्नचिहृरङ्कि: तानि विचारावशिष्टानि विशिष्टानि तानि तानि स्थलानि ।।

 मुद्रणोत्तरं च तत्तद्विचारणीयविषयानुद्दिश्य किञ्चिद्विचारणीयं पुनरपी'त्येवमन्त- विचारेण समुचितविचारसाहायकसमवाप्तिसम्भावनयाऽस्माभिरभ्यर्थितास्तदर्थ केचि- दुच्चावचप्रौढपाण्डित्यलीलाविलासालयाः सहृदयास्तदिदमङ्गीकृत्यापि सहजसौजन्यगुणेन कार्यान्तरव्यापृतिवशादनवाप्तपर्याप्तावकाशाश्चिरादपि दुर्दैवोदवादस्माकं किमपि तत्रोचितमालोचयितुं कथञ्चिदपि नाशक्नुवन्नित्येष आशाविशेषोऽस्माकमकस्मान्मोघ एवाजनिष्ट । ततश्च कियचं रं तूष्णीमेव नैराश्यावस्थाय भूयोऽनुसन्धानपरैः, सहजसौजन्यशालिनां धीमतामधिगत्य केषाञ्चित्किञ्चित्समुचितं विचारसाहाय्यं भूयस्तरामत्रो पकृतैः सञ्जातभितीदं तेषां न कुतोऽभिनन्दनीयमनन्य सामान्य सौजन्यम् ।

 अत्र किल तातीयीकस्य पुस्तकस्यानुपलब्धैरुपलब्धस्य पुस्तकद्वयस्य चाशुद्धिबहुलत्वेन तदवलम्बादेतद्ग्रन्थसम्पादनव्यतिकरे स्वसंवेदनगोचरमायासमनुभूय महत्तरमुपक्रान्तमिदं कार्यं कथमप्यवसायितम् । सौभाग्यात्सम्भविष्यति द्वितीये संस्क- रणे पुनरप्यत्र दत्तपदेषु विचारः सन्देहेषु विधास्यते। हस्तलिखित मेतत्पुस्तके कदाचित्कैश्चित्कुत्राप्युपलब्धं चेत्कृपया सूचनीयं तैः ।।

 टीकाकृता हि चित्रकाव्यलक्षणप्रदर्शनप्रसङ्गादत्र गोमूत्रिकादयो बन्धविशेषाः केचिदुदाहृताः पञ्चमे मयूखे । अस्माभिश्च तदाकारचित्राण्युद्धारानुसारीणि सम्पाद्य सपरिश्रमं तत्रैतानि सन्निवेशितानि । ग्रन्थान्ते च--पूर्वमुद्रितपुस्तकप ठान् , ग्रन्थेऽत्र प्रसङ्गादापतितानां ग्रन्थग्रन्थकाराणां नामानि, कारिकाश्लोकसूच्यौ शुद्धिपत्रं चैत्येवंसकलमावश्यकं संयोज्य परमेश्वरानुग्रहेण श्रीमद्गुरुवरप्रसादेन च ग्रन्थोऽयं प्रापित- स्तावद् यथासम्भव सर्वाङ्गीणसौन्दर्यम् ।।

 चरमे च सम्भाव्यते, यथाबुद्धि सावधानमुचितमित्थमाचरितेऽपि संशोधने क्वचि- दत्र मुद्रणालयदोषेण मदीयमतिमान्द्येन् वा समुपलब्धा अशुद्धीः संशोध्य सुधियो ग्रन्थमेनमादितोऽन्तं यावन्नयनयोः पन्थानमुपनेष्यन्ति सन्दिग्धस्थलेषु यथोचितं विचारा- नात्मनः प्रकटय्य परिश्रम ग्रन्थकर्तुर्मम च साफल्यमवश्यं नेष्यन्तीत्यलं पल्लवितेन । वर्षप्रतिपत् , संवत् १९९५. विदुषां विधेयः- अनन्तरामशास्त्री वेतालः पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१२ चक्षुष्मानपि लोकोऽयं यं विना नाऽवलोकयेत् । सोऽयं हृताशेषशोकश्चन्द्रालोकः प्रकाशताम् ।। यदालोकाल्लोकः सकलमपि लोकायतमयं ।

 दुरालोकं लोकं कलयति खलखेटकपटम् । सतां सद्यः पद्यां दिशतु सुदृशां हृद्यदथितो

 दयातोऽयं चन्द्रो हृतहृदयतन्द्रोऽद्य महितः । सखे पाण्डित्य ! त्वं किमसि कलिविद्वानिव तथा ।

 यथा मे नाद्याऽपि प्रकटयसि सर्वं स्वहृदयम् । प्रतीक्षाऽपेक्षातः स सुहृदनुरोधोऽद्य वलवान्  अतोऽयं लेखन्यां प्रणय इति मां मृष्यत बुधाः ।। पीयूषवर्षजयदेवमनु प्रवक्तुं यस्याग्रहादभवदत्र मम प्रवृत्तिः ।।

 सोऽनन्तराम कविरेष ममेति बुद्ध्या दोषैरपि श्रयतु तौषमशेषतो मे ॥ अनिवेदितमेवेदं विदितचर विशदशेमुषीजुषां विदुषां यदयं लोको न खलु विलोचनाभ्यां वस्तुतो विलोकयति वस्तुजातानि । विजयते किञ्चिच्चिन्मयं नामाभ्यन्तरं चक्षुर्येनैव चक्षुष्मत्तां चक्षुष्मत्ता परमार्थतः प्रसिद्धयति । विना तेन विलोचनवन्तोऽपि सम्य गर्थदशेने नितान्त तान्ता एव । तदिदं यद्यपि सर्वस्यैव परमकारुणिकेन परमपुरुषेण प्रसादीकृतमेवाऽऽस्ते, तथापि प्राक्तनपुण्यापुण्यसंस्कारानुगुणमेव न्यूनान्यूने विद्यो- तते जीवजातस्य प्रातिभं चक्षुः । यत् किञ्चिद् विवर्तते वाङ्मयविग्रहेण जगत्सु जागरितं तेजो भगवतो महाविष्णोस्तत्तस्यैव चितिविचितिचयस्य स्थूलतामुपगत बहिश्चर रूपम् । इदमेवोद्दिश्य पुरा प्रोक्तवानाचार्यदण्डी खकीये काव्यादर्शे-

 ‘इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् ।।
| यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ।।

 तदिदं वाङ्मयं द्विधा विवर्तते शास्त्ररूपेण काव्यरूपेण च । तदुक्तं काव्यमीमांसायां कविराजराजशेखरेण-“इदं हि वाङ्मयं द्विधा शास्त्रं काव्यं च । एतदनुरूपं च भवति विपश्चितं द्विविधा प्रकृतिः। केषां चिन्मनीषा निसर्गत एव शास्त्रे धावति, तदन्षांयेषां स्वभाव एवोद्भावयति काव्यभावनासद्भावम् । यद्यपि यथा कवयो व्युत्पत्तिनिमित्तं शास्त्रा- भ्यासमपि बहु मन्यन्ते तथैव केचन पण्डिता अपि कथंचन कवयन्तो दृग्गोचरीक्रियन्ते, तथाप्यत्र प्रकृतिमधिकृत्य प्रवृत्तिप्राधान्यमवधृत्य चे वस्तुस्थितियथायथं कथ्यते । परस्परपरोपकारपरम्परापरायणा अपि केचन मतिमन्तो हृदयतः पण्डिता एव भवन्ति तथैवाऽन्ये प्रतिभावन्तः कवय एव हृदा भवन्ति । एतमेव व्यतिकरमाश्रित्य प्रायः प्रवर्तते प्रायोवादो यद् विभिद्यते मूलत एव पन्था एतयोरुभयोः । वाचां प्रयोगश्चैतयोः प्रकृतिविजृम्भितां भिन्नामेव चमत्कृतिमादधाति , सहृदयधुरीणानां हृदये । कवयः। प्रायो वकुलभञ्जरीगलदलीनमाध्वीझरीधुरीण पदरीतिभिरेव भजन्ते परमं प्रमोदम् ।पण्डितास्तु खफछठथेति घटपट इत्यपि च विकटां वर्णच्छटां पटु रटन्त एव स्वान्तसन्तोषमुद्घोषयन्ति । तयोव्र्याहृतान्येव परस्परपार्थक्यं सर्वप्रथम प्रथयन्ति । तदिदं व्यक्तमेवावभाति यत् सत्यमेव वर्वतिं सर्गक्रमसंक्रान्त एष कोऽपि निसर्गः प्रतिभावताम् । किन्तु विधेर्विधानमिवेदमपि प्रत्यक्षं प्रेक्ष्यते यत् सर्वस्यैवोत्सर्गविधेर्भवन्ति सत्यमेव काऽपि केचनापवादाः । कविपण्डितयोः प्रकृतिथक्त्वेऽपि ते बहुशोऽनुभूयन्ते । बभूवुरेव पुरा कतिपये महानुभाव येषां धिषणा धिषणस्यापि धियमतिशयाना नैव प्रतिबन्धायाऽभूत् कीर्तिमुशनसोऽप्यपहरन्त्याः काव्यप्रतिभायाः । सममेव धावति स्म मतिस्तेषां शास्त्रे काव्ये च । को न माद्यति ससन्तोषमाचामन् काव्यामृतं शारीरकभाष्यरचनाश्चर्यचर्याणामाचार्यचरणानाम् ? षट्प्रबन्धनिबन्धनोडुरस्य काव्यमीमांसादिविलक्षणग्रन्थनिर्मातुः को न श्रृणोति सानन्दं सुधास्यन्दिनीः सूक्तीः कविराज- राजशेखरस्य ? किमन्यैः प्रत्न्तरैः पुरुषरत्नैः? किं न खलु यवनगणसाम्राज्यविस्रंसित सकलसमयेऽपि समये पण्डितराजो जगन्नाथः प्रादुर्बभूव यद्यप्यैवं तथापि न खलु तादृशाः पुरुषविशेषाः डित्थडविस्थादिवत् प्रतिरथ्यं नेत्रातिथ्यं नीयन्ते । साधूक्तं केनापि--

 "बहवः सन्ति कवयो बहवः सन्ति पण्डिताः ।।
              किन्तु सारस्वताकारो विरलः कविपण्डितः ॥”

 देशविशेषस्य यदा समष्टिरूपं पुण्यं परिपाकं प्राप्नोति तदैवैतादृशाः पुरुषाः भगवतो विभूतिरूपा मानवखरूपमास्थाय पुनन्ति जगतीतलम् ।।  अद्याऽहमासाद्य तादृशमेकं पुरुषविशेषं प्रवृत्तोऽहमात्मानं पवित्रीकर्तुम् । तदीयेतिवृत्ताद्यालोचनमपि तीर्थावगाहनवत् पापप्रमोचनाय भविष्यतीति मे बलीयान् विश्वासः । न खलु स्वल्पसुकृतकृतमेतत् संभवति यत् ‘विलासो यद्वाचामसमरसनिष्यन्दमधुरः कुरङ्गाक्षीबिम्बाधरमधरभावं गमयतिः स सकलशास्त्रपारदृश्वा प्रमाणप्रवीणोऽपि भवेत् । अहो अनुग्रहविशेषः कश्चिदस्मिन् वाग्देव्याः । अस्मिन् ‘चन्द्रिकाचण्डातपयोरिव कवितार्किकत्वयोरेकाधिकरणतामालोक्य’ को न विस्मितो भवेत् ? किमत्र । विचित्रं चित्रं यद्यात्मानमुद्दिश्य स एवं निर्दिशेत--

 "येषां कोमलकाव्यकौशलकलालीलावती भारती
तेषां कर्कशतर्कवक्रवचनोद्गारेऽपि किं हीयते ॥”
॥”

नेदं वृथाऽहङ्कारोत्थं विकत्थनं, किन्तु यथार्थकथनमात्रम् । कियन्तः किन्तु कथयितुमित्थं सन्ति सन्तः समर्थाः ? कोऽयं य एवमुच्चैरुद्दिश्यते ? सोऽयं पीयूषवर्षों जयदेवः ।।

 कोऽयं पीयूषवर्षों जयदेवः ? कोऽयं पीयूषवर्षों जयदेव इत्यनुयोग एवं कश्चिदुत्तरयोगं स्वतोऽवतारयति । जयदेवाभिधानं दधतां मध्ये यः पीयूषवर्षे इत्युपाधिमिव नामान्तरमं च दधाति स्म, स एवायं भवेदस्य प्रबन्धस्य विषयः । नैवेदं कथनं प्रकृतविषयनिर्मथननिभम् । सत्यमेव बहवो वभूवुरस्मिन् सुरभारतीरते भारतेकवयः कोविदाश्च, ये जयदेवाख्यया ख्यापया- मासुः सर्वतोऽद्भुततरं स्वकीयं यशः । शर्मण्यपण्डित औफ्रेक्टः स्वकीये ‘सूचीपत्राणां सूचीपत्रे(१) तत्तद्ग्रन्थनामनिर्देशपुरस्सरं पञ्चदशानां जयदेवानां नामान्युल्लिखति । बहूनि हायनानि व्यतीतानि लिखितस्य तस्य सूचीपत्रस्य । एतदन्तरे मन्ये केचिदन्येऽपि जयदेवाभिचयव्यग्रैर्गृहीता भवेयुः । नाऽस्ति नाम्नां परिमितिः ।तदलं जयदेवाभिधधारिणां सुधियामभिधानगणनाव्यासङ्गैः । परिजिहीर्ष्र्यमाणापि नामुं व्यापारमन्तरा सेत्स्यति नः कार्यम् । न खलु यावन्तो जयदेवा बभूवुस्ते सर्वे ग्रन्थमेकमेव लिखित्वा विगतशक्तयो बभूवुः । तन्नैव संभाव्यते यत् सर्व एवैते परस्परभिन्ना एवाऽभूवन् । एतेषां मध्ये कतिपयैरेतादृशैर्भवितव्यं येषां नामानि बहु- ग्रन्थविरचनयाऽनेकशो गृहीतानि भवेयुः । भवतु, प्रवर्ततामेषां नामाद्यनु सूक्ष्मा परीक्षा । पीयूषवर्षापरनामधेयमेव जयदेवमादौ तावदन्विष्यामः ।। अस्ति चन्द्रालोकनामाऽलङ्कारग्रन्थो यस्य प्रणेता जयदेव आत्मानं पीयूषवर्षा- भिधया प्रधयति । यथोक्तमनेन चन्द्रालोकस्यादावेव--

 होहो ! चिन्मयचित्तचन्द्रमणयः संवर्द्धयध्वं रसान्
   रे रे स्वैरिणि निर्विचारकविते ! मा स्म प्रकाशीभवः ।
उल्लासीय विचारवीचिनिचयालङ्कारवारांनि धे-
श्चन्द्रालोकमयं स्वयं वितनुते पीयूषवर्षः कृती ॥ ( १. २)

पीयूषवर्ष इति नाम जयदेवस्यैवेति स्फुटीभवति प्रथममयूखान्तस्थपद्यात् । तथाहि-

 “महादेवः सत्रप्रमुखमखविचैकचतुरः
| सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
अनेनासावाद्यः सुकविजयदेवेन रचिते
चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥” ( १. १६ )

 चन्द्रालोकस्यान्तेऽपि च तदेव गदितमनेन । यथा---

 "पीयूषवर्ष प्रभवं चन्द्रालोकं मनोहरम् ।
सुधानिधानमासाद्य श्रयध्वं विबुधा मुदम् ॥
जयन्ति याज्ञिकश्रीमन्महादेवाङ्गजन्मनः ।।
सूक्तपीयूषवर्षस्य जयदेवकवेर्गिरः ॥” (१०. ५-६ )

चन्द्रालोकटीकाकारान्य तमेन गागाभट्टनाप्युक्तम्-‘पीयूषवर्ष इति जयदेवस्यैव नामान्तरम्' इति ।।

 एतस्मादिदमप्युपलब्धं यदस्य पिता महादेवनामा माता च सुमित्राभिधा


( १ ) Aufrect Catalogorus Catalogorum, बभू वतुः । इदमपि परमं साधनमयं जयदेवोऽस्माकमभिप्रेतो जयदेवो न वेति निर्णये भृशं भविष्यति ।। वर्तते प्रसन्नराघवं नाम ‘वि तुकृपणहाट नाटकं किमपि केनापि जयदेवेन विनिर्मितम् । पीयूषवर्ष इति जयदेवविनिगमकोपपदमत्र नैवोपलभ्यते, किन्तु पित्रो- नमनी तु समाने एव । तथाहि-

"कवीन्द्रः कौण्डिन्यः स तव जयदेवः श्रवणयो-
       रयासदातिथ्यं न किमिह महादेवतनयः ।"
     "लक्ष्मणस्येव यस्याऽस्य सुमित्राकुक्षिजन्मनः ।
      रामचन्द्रपदाम्भोजभ्रमभृङ्गायते मनः ॥(प्रस्तावनायाम् १४-१५ )

अतः सुमित्रामहादेवतनयत्वसाधम्र्यात् चन्द्रालोककर्तुर्जयदेवस्य प्रसन्नराघव- कवेर्जयदेवस्य चैकत्वं निःसंशयमवसीयते । तदन्येषां जयदेवानामुपलब्धमितिवृत्त- मितस्तत आवर्तयन्तोऽपि न वयं पारयामः प्राप्तुं कस्यापि पिचोर्नामनी सुमित्रामहा- देवाविति । यद्यपि नैतेनानुमीयते यदयं ग्रन्थानन्यान् नो प्रणिनाय; तथापीदं तु सुविशदमेव निष्पद्यते यदयं नान्येन केनाऽपि जयदेवेन नामसामान्यसंभावना- मात्रबलादेवैकीभावं नेतुं शक्यते । तदलं दुरासादासानायासेन । यत्तु कैश्चिद् विपश्चिद्भिरितरजयदेवत्वेनायं गृहीतस्तत् सर्वं भ्रान्तिविजृम्भितमित्यचिरादेव निवे- दयिष्यामः । साम्प्रतं तावदस्य समयो विनिश्चेतुमेव साम्प्रतम् ।

॥ जयदेवस्याविभथकालः ॥

ईदमिदानीं विचारयामः कस्मिन् कालेऽयं समुत्पन्न इति । कोऽयं नामास्माकं संस्कृत साहित्येतिहाससमयप्रविभागो यस्मिन्नयं पीयूषवर्षों जयदेवः पाञ्चभौतिकै कायमधिष्ठाय कवितामृतोत्सारितजरामृतिभयं यशःकायं समाससाद । एतदकथित मेव सर्वतः प्रथितमास्ते यत् सुरभारतीसेवासिद्धानां वृद्धानां बहुशोऽनधिगत- निर्णयो दुरधिगतनिर्णयो वा निःसंशयसमयनिर्धारणायासः । नैवापवादाय भवति जयदेवस्यापीतिवृत्तम् । न खलु वयं यथातथं जानीमः कस्मिन् काले देशे वाऽयं सत्यमेव प्रादुर्बभूव । यद्यप्येवं सर्वथाऽभ्रान्तं विनिश्चेतुमशक्यप्रायो जयदेवस्य समयस्तथाप्ययं प्रयत्नः प्रतन्यते तानि तानि प्रमाणशकलानि संग्रहीतुं यैः कथमप्यू- हितुं शक्यैत तत्समयसामीप्यम् ।। अयं जयदेवः स्वकीये चन्द्रालोके काव्यप्रकाशस्थं काव्यलक्षणमाक्षिपन्निव लक्ष्यते। श्रीमन्मम्मटभट्टः काव्यप्रकाशे काव्यलक्षणमेवमाह-“तददोषौ शब्दार्थी सगुणा- वनलड्कृती पुनः क्वापि” । इदमुद्दिश्य जयदेव इत्थं कथयति-

"अङ्गीकरोति यः काव्यं शब्दार्थावनलङ्कृती ।।
असौ न मन्यते कस्मादनुष्णमनलं कृती" ॥ (१.८ )

एतदुक्तं भवति । अलङ्काराणां काव्ये नियतप्रयोजनीयत्वं नैवानुमन्यते मम्मटभट्टप्रधानैर्ध्वनिमताध्वनीनैः । भामहोद्धटप्रभृतयः प्राञ्च आचार्या अलङ्कारानेव काव्ये चमत्कारकारणं विनिश्चिक्युः । जयदेवस्तु ध्वनिप्रपञ्चममुञ्चज्ञपि चिरन्तनतराणामेवैतेषा- माचार्याणां मतमूरीकुर्वन् यथोष्णत्वं विना वह्नित्वं नैव सिद्ध्यति तथैव सालङ्कारत्वमपा- कृत्य काव्यत्वमपि नैव सम्भवतीति स्वाभिमतं मतं विमताक्षेपमुखेन व्यक्तं प्रतिपादयति । मम्मटमतमाक्षिपता नियतमेवैतेन तस्मात्पश्चाद् भवितव्यम् । मम्मटभट्टस्य काल एकादशशतकस्यान्तः । मम्मटभट्टस्य काव्यप्रकाशे उदात्तालङ्कारोदाहरणत्वेन भोज- राजप्रशंसात्म कमिदं पद्यं दत्तं दृश्यते--

 "मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताः
प्रातः प्राङ्गणसीम्नि मन्थरचलबालाङ्घ्रिलाक्षारुणाः ।।
दूरादाडिम बीजशङ्कितधियः कर्षन्ति केलीशुका
यद् विद्वद्भवनेषु भोजनृपतेस्तत् त्यागलीलायितम् ॥”

 इदं पद्यं स्वग्रन्थे उदाहरणत्वेन समुपन्यस्यन् मम्मटभो भोजराजात स्वस्य पश्चाद्धावित्वं व्यक्तमेवाभिव्यनक्ति । भोजराजो दशाधिकसहस्रमितादारभ्य पञ्चपञ्चाश- दुत्तरसहस्रमितं खिस्तवत्सरं यावद् (१०१०-१०५५ ) राज्यं चकारेति मन्यन्ते भारतेतिहासविद्वांसः । काव्यप्रकाशटीकाकाराणां मध्ये रुय्यकमाणिक्यचन्द्रौ प्राचीनतमौ । रुय्यकः कश्मीरेषु सुस्सलजयसिंहभूपालयो राज्यकालेऽभूदिति सुप्रसिद्धम् । तयो राज्ञो राज्यकालः पञ्चाशदधिकैकादशशतकमितः ख्रिस्ताब्दः ( ११५० )। माणिक्यचन्द्रः स्वटीकाविरचनसमयमेवं स्वयं निर्दिशति-

 “रसवक्त्रग्रहाधीश(१२१६)वत्सरे मासि माधवे ।
| काव्ये काव्यप्रकाशस्य संकेतोऽयं समर्थितः ॥

 जैनानामुत्तरदेशीयानां च . विक्रमवत्सरलेखनस्यैव सुप्रसिद्धत्वात् वैक्रमोऽयं वत्सरः । अयं प्रष्ट्यधिकैकादशशतकमतेन ख्रिस्ताब्देन (११६०) तुल्यकल्पः ।

 भोजराजस्यरुय्यकमाणिक्यचन्द्रयोश्चान्तर्भावित्वान्मम्मटभट्टस्य समयः ख्रिस्ता- ब्दैकादशद्वादशशतकपूर्वार्द्धयोर्मध्ये (१०५०-११५०) संभवति । एतस्मादिदमुपपद्यते यज्जयदेवो द्वादशतकमध्यादूर्ध्वं नेतुं नैव शक्यते ।।  अलङ्कारसर्वस्वमधीतवतां नैतत् तिरोहितं यद् रुय्यकः कतिपयानलक्कारान् सर्व- प्रथमं लक्षणोदाहरणैः प्रथयाम्बभूव । तेषामन्यतमो विकल्पालङ्कारः । तुल्यबल- विरोधो विकल्पः इत्थमेतं सूत्रे लक्षितं लक्ष्यीकृत्य ‘तस्मात् समुच्चयप्रतिपक्षभूतो विकल्पाख्योऽलङ्कारः पूर्वैरकृतविवेकोऽत्र दर्शित इत्यवधातव्यम्' इतिस्फुटमलङ्कारसर्व- स्वेऽभिहितम् । टीकाकारो जयरथोऽपि तमेवार्थं सुविशदं प्रथयन्नित्थं प्रोवाच ‘अनेना- स्य ग्रन्थकृदुपज्ञत्वमेव दर्शितम्' । जयदेवश्चन्द्रालोके ‘विरोधे तुल्यबलयौर्विकल्पालङ्- कृतिता' इति विकल्पं लक्षयद् व्यक्तमेव रुय्यकोक्तं लक्षणं यथायथं गृह्णाति। नैताव- देवास्य रुय्यकानुगृहीतत्वम् । केचिदन्येऽप्यलङ्कारा रुय्यकौकदिशैव लक्षयित्वा प्रदर्शिताः। तथाहि-‘स्वविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम्' इति रुय्यकोक्तं विचित्रलक्षण, मवलोक्य जयदेवः ‘विचित्रं तत्प्रयत्नश्चेद् विपरीतः फलेच्छया' इति तल्लक्षणमभि: हितवान् । नोकैवलं लक्षणान्येव संवदन्ति, अलङ्कारनिरूपणक्रमोऽपि प्रायो रुय्यकानु- सृतसरणिमेवानुकरोति ।।  न खलु नावगतं भवेदलङ्कारकादनविहाररसिकानां यदलङ्काराणां संख्या क्रमशो वर्द्धमाना वर्तमानमहिमानमुपागतः । भरतमुनिश्चतुर एवाऽलङ्काराननुमेने । तथोक्त- मनेन नाट्यशास्त्रे-

 "उपमा रूपकं चैव दीपकं यमक तथा ।
अलङ्कारास्तु विज्ञेयाश्चत्वारो नाटकाश्रयाः ॥” इति ( १७.४३ )

 शनैः शनैः समयक्रममनुसरन्ती सैकषष्टिमिताऽभूदलङ्कारसंख्या मम्मटभट्टस्य काव्यप्रकाशे । रुय्यकस्यालङ्कारसूत्रे पञ्चसप्ततिरभवत् संख्याऽलङ्काराणाम् । जयदेवस्य चन्द्रालोके सा शतप्राया। तदनन्तरप्रणीतेष्वपि ग्रन्थेषु तत्क्रमाभिवृद्धिः स्पष्टमेव द्रष्टु शक्यते । इत्थमेतत् सर्वं विचारयन्तो वयं जयदेवस्य मम्मटभट्टस्य रुय्यकाचार्यस्य च पदानुविधेयत्वं व्यक्तमेव पश्यामः । नैतदत्याहितं नाम किञ्चित् । ग्रन्थारम्भे स स्वयमेव प्रतिज्ञानीते स्म-

 “तं पूर्वाचार्यसूर्योक्तिज्योतिःस्तोमोद्गम स्तुमः ।
ये संश्रित्य प्रकाशन्ते मद्गुणत्रसरेणवः ॥” ( १.४ )

 यथा तथा वा भवतु, जयदेवस्यास्य न केवलं मम्मटभट्टादेव किन्तु रुय्यकादप्यु- तरभावित्वमवश्यमेवाभ्युपेयम् । रुय्यकस्य समयो द्वादशशतकस्य पूर्वार्द्धमित्युपरिष्टा- न्निवेदितम् । अतोऽयं जयदेव द्वादशशतकादूर्वं नैव गन्तुमर्हति । खिस्तद्वादश- शतकान्तोऽस्य उपरितनो समयसीमेति निर्विवादमासाद्यते ।।  संप्रत्यधस्तनसीमानमासादयितुं तावद् यतामहे । प्रसन्नराघवस्थं पद्यम्-

 "कदली कदली करभः करभः करिराजकरः करिराजकरः ।
. भुवनत्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुद्दशः ॥ (१.३७ )

 इति विश्वनाथकविराजः साहित्यदर्पणस्य चतुर्थपरिच्छेदे अर्थान्तरसङ्क्रमित- वाच्योदाहरणत्वेनोपन्यस्तवान् । विश्वनाथस्य समयश्चतुर्दशशतकस्य पूर्वार्द्धम् ।। अयमस्फुटगुणीभूतव्यङ्गयोदाहरणरूपेणेदं पद्यं व्याहरति--

 "सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः ।
अलावुद्दीननृपतौ न सन्धिर्न च विग्रहः ॥”

 अत्र सोऽलावुद्दीननामानं खिलजीवंशसमुद्भूतं महम्मदीयं महीपाल स्मरति ।। अयं नृपः पञ्चदशाधिकत्रयोदशशतकमिते वत्सरे मृत इति भारतीयेतिहासविद्वांसः । साहित्यदर्पणस्यैका प्रतिलिपिश्चत्वारिंशदधिकपञ्चदशशतमितं वैक्रम वत्सरं (१४४० वै० = १३८३ खि०) लेखनकालं दधाना जम्बूनगरस्थपुस्तकालये समुपलब्धा । अतो ऽनुमीयते चतुर्दशपञ्चदशशतकपूर्वार्द्धयोर्मध्ये ( १३५०-१४५० ) विश्वनाथकवि- राजो बभूवेति । शार्ङ्गधरपद्धतौ प्रसन्नराघवस्थे पद्ये ( १६४, ३५२० ) समुपलभामहे । ते इमे- “अपि मुदमुपयान्तो वागविलासैः स्वकीयैः । | परभणितिषु तोष यान्ति सन्तः कियन्तः । निजघनमकरन्दस्यन्दपूर्णालवालः | कलससलिलसेकं नेहते किं रसालः ॥” ( १. १९ ) “विनैवाम्भौवाहं बहुलरुचिलिप्ताम्बरतलात् तडिल्लेखा हेम द्युतिविततिरम्या विलसति । विनैव स्वर्गङ्गा नभसि रभसोन्मुद्रश फरी- | परीवर्तेः साकै स्फुरति नवनीलोत्पलवनम् ॥” ( १. ३३ ) । | शाई धर इमां पद्धतिं त्रिषष्ट्यधिकत्रयोदशशतमिते (१३६३) ख्रिस्ताब्दे लिखित- वानित्यभियुक्ता मन्यन्ते ।। शिङ्गभूपालविरचितो वर्तते सार्णवसुधाकरनामा नाट्यशास्त्रविषयको ग्रन्थः । तत्र तृतीये विलासे भ्रंशं लक्षयित्वा ग्रन्थकृतमेवमुदाहरति-- यथा प्रसन्नराघवे-‘रावणः-कथय छ तावत् कर्णान्तनिवेशनीयगुणं कन्यारत्ने कार्मुकं च । इत्यादि ।। पुनरपि तत्रैवान्तलपामुदाहरति- यथा प्रसन्नराघवे-

  • प्रत्यङ्कमङ्कुरितसरसावतारं नव्योल्लसत्कुसुमराजिविराजिबन्धम् ।

घमैंतरांशूमिवं वक्रतयाभिरम्यं नाट्यप्रबन्धमतिमझुलसंविधानम् ॥ अस्य शिङ्गभूपालस्य समयो वेङ्कटगिरिनृपतीनां चरित्राधारेण निर्धारितः त्रिंश- दधिकत्रयोदशशतकमतः (१३३० ) ख्रिस्ताब्दः ।। विश्वनाथः शार्ङ्गधरः शिङ्गभूपालश्चेति त्रयाणां समयालोचनेन निःसंशयमव- भासते यदस्माकं जयदेवश्चतुर्दशशतकमध्यादधः कथमपि गमयितुं नैव पार्यते । अतो - ऽधस्तनी सीमाऽस्य समयस्य चतुर्दशशतकमध्यम् । | अलमतिप्रसङ्गेन कुतूहलखिलीकरणव्यासङ्गेन । अयमत्राऽस्य संक्षेपः। मम्मट- भट्टरुय्यकौत्तरभावित्वं विश्वनाथशार्ङ्गधरशिङ्गभूपालानां पूर्ववर्तित्वं चास्य जयदेवस्य समालोच्य वयमेतावदेव निश्चेतुं पारयामो यदयं तयस्तेषां च मध्ये प्रादुर्बभूव । यदि तत्कालकवीनां प्रसिद्धिसमासादनार्थ मर्याब्दानां शतकाद्ध पर्याप्तं कल्प्येत तर्हि कथयितुं शक्यते यदयं क्वापि त्रयोदशशतके ( १२००-१३०० ) कमपि भारतीय प्रदेशं खावस्थानेनालञ्चकार । एतदधिकं तु वक्तुं साधनानामियतया नैव शक्नुमो वयम् । गीतगोविन्दकविर्जयदेवः ।। केचिदभियुक्ता वितता वाचोयुक्तिं प्रयुञ्जाना एवमभिदधति यदयमस्माकं पीयूष- वर्षों जयदेव एवं गीतगोविन्दं नाम परमाद्भुतं काव्यं प्रणिनाय । एतेनैतत् [ ६ ] प्रख्यापितं व्यक्तमेव भवति यच्चन्दालोककविगतगोविन्दकविना सर्वथैकात्मता मावहति । किन्तु नेदं मत विपश्चितो निश्चितिपदवीमारोपयितुं कथमपि पारयन्ति । यत् केनचिदेतयो रचनासु गुणरीत्यादिसाम्यमाचम्यते तत्र रसनाया रसविशेषतारतम्य- ग्रहणालस्यमेव हेतुः । एतदधिकृत्य तु केवलमिदमेव साञ्जलि विनिवेद्य विरम्यते यत्- साक्षाद् द्राक्षा मधुरा मधुराऽपि च सा सुधा सिद्धा ।। यद्यस्ति तारतम्यं रसयति तत् केवलं विबुधः ॥ इदमपि सुविदितमेव विदुषां यद् गोतगोविन्दकविर्जयदेवो लक्ष्मणसेन इत्यभिधस्य धराधिपस्य समये समलङ्करोदू गौडदेशम् । तस्य नृपस्य प्रासादद्वारि शिलापट्टोल्लिखि• तोऽयं श्लोकः समुपबृहयति तमेवार्थम् । यथा--- गोवर्द्धनचे शरण जयदेव उमापतिः ।। कविराजश्च रत्नानि समितौ लक्ष्मणस्य च ॥" . अयं जयदेवोऽपि वकीये गीतगोविन्दाख्ये काव्ये, स्मरत्यैतानारम्भ एव कवि- वरान् । तथाहि- वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरा जानते जयदेव एव शरणः इलाध्यो दुरूहद्रुतेः ।, शृङ्गारोत्तरसत्प्रमेयरचनैराचार्य गोवर्द्धन- स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मीपतिः ॥” ( १.४) महाराजलक्ष्मणसैनो द्वादशशतकारम्भ एवासीदिति व्यक्तमेवैतिहासिकानाम् । कथमिवाऽयं पूर्ववत जयदेवोऽनन्तरवर्तिना जयदेवेनाभिन्नतां भजेदिति. स्वयं विचार- यन्तु विद्वांसः । नैतावदेव खलु तयोर्भेदसाधक साधनम् । तयोर्मातापितृनामनी अपि विसंवदतः । गीतगोविन्दकविः स्वयमेव कथयति-

    • श्रीभोजदेवप्रभवस्य रामा(धा)देवीसुतश्रीजयदेवकस्य ।

पाराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥ सुमित्रामातृकस्य महादेवतनयस्य जयदेवस्य रामा(धा)देवीसंभवेन भोजराज- . तनूजेन कीदृशोऽभेदस्य सम्भव इत्यगदितमेव व्यक्तमवभासते शेमुषीजुषाम् । पक्षधरो जयदेवः ।। कथमेकः प्रमादिवशद् भ्रान्तिमागतः सन्नन्यानपि तथैवोत्पथगामिनः करोतीत्येतस्य निदर्शनानि सन्त्येव बहूनि । गड्डलिकाप्रवाहवदभियुक्तानामपि भवति मतेः कदा- चिदभिसंचारः । नास्त्यत्र विस्मयविशेषः कश्चित् । किन्तु यदा विचारसंभ्रमौद्गम ऽपि भ्रम भ्रामयन् बहून् सुचिरं भ्राम्यति तदावश्यमेवायं. भवति विदुषां दृश्यरहस्यः। ईदृश एव कश्चिददम्रो बभूव कस्यचिद् भ्रमो येनानालोचितसकलकल्पेन तेन प्रकल्पि- तोऽभेदो जयदेवयोरेतयोः । सकृत् प्रवर्तितः प्रवादी विदुषा विदुषाऽनधिगतविशेष- जुषा वरदकरामशोप्यायित इव लब्धवान् विदग्धवाद इव संमतिसंमानम्। [ 8 ] | मिथिलायां बभूव पण्डितप्रकाण्डो जयदेवमिश्रो नाम येनाधिगतं विद्वत्परिषद कारणैरनेकैः पक्षधर इति प्रतिष्ठातिशयास्पदमुपपदम् । अस्य ग्रन्थेषु तत्त्वचिन्तामण्या- लोकः प्रसिद्धतमः । अयं स्वयं कविः सन् कविभिर्वहुभिः संपादितस्नेहोऽनेहसो बहून् नयते स्म । आलोक इति ग्रन्थाभिधानान्यपदसाम्यात् कवित्वतार्किकत्वयोः सामाना- धिकरण्याच्च स एवार्य चन्द्रालोककविर्जयदेव इति सुतरां सम्भवति भ्रान्तेरवकाशः। सौभाग्येन नैवावहद् जयदेवाभिधानं ध्वनिकार आनन्दवर्द्धनः । यदि स तथाऽभविष्यद् ध्वन्यालोककरः कविरानन्दवर्द्धनो नियतमेवैतैरयमपि जयदेवत्वेन गृहीतोऽभविष्यत् । यदि कोऽपि कविः स्वकाव्ये प्रमाणप्रवीणमात्मानं प्रमाणयति न खलु तेन तदभिधानं कमपि तार्किकं स एवायमिति वक्तुं कोऽपि मतिमान् प्रतिपद्येत । वर्तमाने सति प्रबल तरे प्रमाणान्तरे, साहाय्यं सम्पादयितुं शक्नुवन्ति युक्तय ईदृश्यः ।। अतो यत् पक्षधरो जयदेवः कमप्यालोकोपपदं ग्रन्थं लिखितवान् यच्च पीयूषवर्षों जयदेवः प्रसन्नराघवप्रस्तावनायां स्वकीयं प्रमाणप्रवीणत्वमुपन्य स्तवान् तत् सर्वं प्रमाणा- न्तरं विना तदुभयाभेदसाधनार्थमकिञ्चित्करमेव । तद् युक्तमिदानी प्रमाणान्तर- प्रामाण्यमेव परीक्षितुम् । । अस्य पक्षधरस्य प्रत्यक्षालोकान्ते लेखको लिपिकालमैवं लिखति-"शुभमस्तु शकाब्दा ॥ लसं १५०९” । अत्र मनमोहनचक्रवर्तिमहोदयः कल्पयति यदस्यां १५०९ इति संख्यायां शून्यं प्रमादेन न्यस्तं भवेत् , तदयं नियतं १५९ मितो लक्ष्मणाब्द एव । लक्ष्मणाब्दः १११९ मिते ख्रिस्ताब्दे समारभ्यते । तदर्य संकलनेन १५९ मितो लक्ष्मणाब्दः १११९ + १५९=१२७८ मितेन ख्रिस्ताब्देन तुल्यः। सतीश चन्द्रविद्याभूषणो लर्स इत्येतस्य वत्सर इत्येवार्थसङ्केतमूरीकुरुते । तत् तत्रत्या १५०९ इति संख्या तन्मतेन शकाब्दद्योतिका।शकाब्दः ७८ मितात ख्रिस्ताब्दादारभ्यते । तदर्य १५०९+ ७८=१८५७ मितेन खिस्ताब्देन तुल्यो भवति । लिपिकरणकाललेखने लेखकस्याभूत् प्रमाद इत्यत्र नैवास्ते बिन्दुरपि सन्देहस्य । किन्तु कुत्र सोऽभूदिति निश्चेतुं नैव शक्यते। चक्रवर्तिप्रवर्तिता शून्यन्यूनत्वकल्पना विकल्पानन्यान् प्रकल्प- यन्ती नैवारोहति चैतनिश्चितिभूमिम् । शून्यन्यूनत्वकल्पनातौ वरीयसीयं स्यात् कल्पना यदयं शकाब्दं दत्त्वा लक्ष्मणाब्दं पश्चाद् दास्यामीति तं लिखितुं विस्मृत- वान् । शकाब्दश्चास्थाने दत्त इति विशेषः कृतः । भवतु सर्वमेतत् । इदमत्र पृच्छामः कुस्मादेतावानायासः स्वीक्रियते है किन्तु सेत्स्यति तस्य लिपिकालाकलनेन ? यद्यस्य ग्रन्थो १५८७ मिते शकाब्दे प्रतिलिखितोऽभूत्, न तेन किंच्चिदासाद्यते निश्चेयनिश्चिति- करणम् । | यदि चक्रवर्तिपदमनुवर्तमाना वयं लिपिकालं १२७८ मितं खिस्ताब्दं कल्पयामः तर्हि पक्षधरसमयं तत्पूर्वमेवावधारयितुं बलात्प्रवृत्ता भवेम। न खलु न कथयन्ति पण्डिता यत् पक्षधरादधीतवन्तौ वासुदेवसार्वभौमो रघुनाथशिरोमणिश्च । चैतन्यमहाप्रभुश्चा- भूत् वासुदेवसार्वभौमस्यान्यतमः शिष्यः । अतो नैवेयत्पूर्वं भवितुमर्हति पक्षधरः । [ १० ] एतदपि न विस्मर्तव्यं यदयं मिथिलाधिपस्य भैरवसिंहस्य राज्यसमये प्रसिद्धिं लब्ध वान् । ख्रिस्ताब्दपञ्चदशशतकमध्यं यावत् समयो भैरवसिंहभूपतेरिति मिथिला- प्रत्नतत्त्वविदो निगदन्ति । विजयते बलवती किंवदन्ती यत् कविवरविद्यापतेरयमेकदा गृहं गत्वा तदातिथ्यं स्वीकृतवान् । पक्षधरहस्तलिखिते विष्णुपुराणे तल्लिपिकाल एवं दत्त आस्ते-- “बाणैर्वेदयुतैः सशंभुनयनैः संख्यां गते हायने श्रीमद्गौडमहीभृतो गुरुदिने मार्गे च पक्षे सिते ।” व्यक्तमेवायं ३४५ मितो लक्ष्मणसंवत्सरः, (१११९+ ३४५) १४६४ ख्रिस्ताब्देन तुल्यः । एतत् सर्वमालोचयतां स्पष्टमेवाभासते यदये ख्रिस्ताब्दपञ्चदश- शतक्रमध्ये मिथिलामध्युवास । कथमिव त्रयोदशशतकारम्भे से बलाक्षेतव्य इति वयं न जानीमः । | चन्द्रालोककविना जयदेवेन पक्षधरस्यैकात्मता सिद्धा स्यादित्याशयैव स्वीकृतवा- नेतावन्तमायास मनमोहनचक्रवर्तिमहोदयः । किन्तु कथं विस्मृतवान् यदभिन्नयोः पुरुषयोः पितरावप्यभिन्नौ भवतः । अपि पक्षधरस्यापि जननी सुमित्राभिधाऽभूत् ? अप्यस्य जनको महादेवयाज्ञिकोऽभूत् ? अपि प्योमिति वक्तुं शक्नोति ? यद्येवं तहिं वृथैवाऽयं विततो यत्नो वस्तुतो भिन्नयोरभिन्नत्वं साधयितुम् । पीयूषवर्षोऽपि जयदेवः प्रमाणप्रवीण आसीदित्यत्र नाऽस्ति काऽपि विप्रतिपत्तिः । तद्वन्थद्वयमेव तत् स्फुटं प्रमाणयति। एतत् पक्षधरभिन्नत्वेऽपि संभवत्येव । बलवविरुद्धप्रमाणावरुद्धाध्वी कथमिव कोऽप्युत्सहेत तावेको कर्तुमिति वयं नैवावधारयामः । अहो ! गतानुगतिकत्वं लोकस्य यत् कस्मिन्नपि समये परप्रत्ययनेयबुद्धयः सुधियोऽपि संजायन्ते । पीयूषवर्षजयदेवस्य ग्रन्थद्वयम् अद्यावधि पण्डितप्रकाण्डस्थाऽस्य महाकवेर्ग्रन्थद्वयमेवोपलब्धं चन्द्रालोकः प्रसन्न- राघवं चेति ।। (१)चन्द्रालोकः-अयमस्य चन्द्रालोकः स्वकीयालोकेन चिराद् धवलयन्नास्ते भारतधरावलयम् । अलङ्कारागमपारावारे विजिहीषूणामयं परमहर्षमादधानो विदधाति काञ्चित् परिचितिं ययोत्साहिताः सुखेनारोहन्ति लघुबुद्धयोऽप्यलघुकान् ग्रन्थपोतान् । अयं चन्द्रालोको दशमिर्मयूखैः प्रकाशमानो विगलितविस्तर सुविशदं विद्योतयते साहित्यशास्त्रस्य समस्तवस्तुजातम् । वाग्विचाराभिधे प्रथमे मयूखे मङ्गलाचरणादिभिः प्रक्रम्य काव्यस्य हेतुलक्षणे च लक्षयित्वा रूढयौगिकादिभेदानां शब्दानां सौदाहरणः सयुक्तिकश्च संक्षेपेण विचारः कृतः । द्वितीये मयूखे दोषनिरूपणाख्ये काव्यदोषाणां लक्ष- णोदाहरणानि प्रदश्यं प्रदश्र्य दोषाङ्कुशभेदानपि चान्तर्निर्दिश्य साधु समाधान विहि- तम् । लक्षणनिरूपणाभिधाने तृतीये मयूखे नाट्यशास्त्रीयग्रन्थेषु प्रतिपाद्यमानानां लक्षणानां कानिचित् सोदाहरणानि प्रदर्शितानि । चतुर्थे मयूखे प्राचामाचार्याणां मतेन । ! ११ ] दशानां गुणानां सौदाहरण निरूपणं कृतम् । पञ्चमो मयूखः सर्वेषां विपुलतमः । अत्र विंशत्यधिकशतेन इलोकैः शब्दार्थालङ्काराणां लक्षणभेदोदाहरणानि सुस्पष्टं सुशब्दं च प्रपञ्चितानि । षष्ठे मयूखे रसस्य रीतीनां वृत्तीनां च विचारः संक्षेपातिशयेन कृतः । सप्तमे ध्वनिनिरूपणाख्ये मयूखे वृत्तिभेदत्रयाद् व्यञ्जनामादाय सलक्षणभेदो- दाहरणं सा संक्षेपत उपदर्शिता । तथैवाष्टमे गुणीभूतव्यङ्गयानां निरूपणं कृतम् । नवमे दशमे च मयूखयोः लक्षणाभिधे लक्षणभेदाभ्यामभिहिते । विपुलप्रचारतया चन्द्रालस्य टीका अपि विद्वद्भिरनेकैर्विरचिताः । तासु काश्चित् प्रथिततमा अत्र विनिर्दिश्यन्ते ।। | १. शरदागमः-अयं चन्द्रालोकस्य टीकारूपो ग्रन्थः प्रद्योतनभट्टेन विरचितः । बलभद्र मिश्रतनयः प्रद्योतनभो बुन्देलवंशावतंसस्य महाराजवीरभद्रदेवस्य सभा- पण्डितो बभूव । अयं महाराजः कन्दर्पचूडामणिनामकं कामशास्त्रीय ग्रन्थं विंशत्य- धिके षोडशशतके (१६२०) वैक्रमे लिखितवान् । शरदागमप्रणयनसमयः षड्वंश- त्यधिकषोडशब्दो वैक्रमः । इयमतिसंक्षिप्ता टीका समूलसंस्कारं सभूमिकादिकपरिष्कार च नीता प्राकाश्यमस्मत्सुहृद्भिः पण्डितश्रीनारायणशास्त्रिभिः । अतोऽस्य विस्तर- स्तत्रैवावलोकनीयः ।। | २. रमा-इयं टीका वैद्यनाथपायगुण्ड इत्येतेन रचिता निर्णयसागरयन्त्रालये मुद्रिता च । उदाहरणचन्द्रिकादिग्रन्थकर्तुवैद्यनाथादयं सर्वथा भिन्न एव । स तु तत्सदि- त्युपनामको रामचन्द्रतनयश्चासीत् । अयं पायगुण्ड इत्युपपदो वेणीमहादेवयोः सुतो नागोजिभट्टस्य शिष्यश्चासीत्। व्यक्तमेवौफेक्टो बालभड्मस्य तनयं तत्त्वेन गृह्णन् भ्रान्त एव। उभावपि सुतजनकौ दीर्घायुषो नागौजिभट्टस्य शिष्यतामुपगतौ । अयं वैद्यनाथो अनेकान् व्याकरणधर्मशास्त्रविषयग्रन्थान् विरचितवान् । एतद्विस्तरस्तु म.म. पण्डित- नित्यानन्दपन्तस्य बाबूगोविन्ददासस्य च भूमिकाभ्यामवगन्तव्यः । । ३ राकागमः-अयं टीकाग्रन्थी गागाभट्टेतिप्रसिद्धापरनामकेन विश्वेश्वरभटेन विरचितः । काश्यां विराजते विद्वन्मणिखनिनिभो भट्टानमन्वयः(१)। तत्रैवायमपि महाभागः समन्वभवत् प्रादुर्भावसौभाग्यम् । रामकृष्णभट्टतनूजस्य दिनकरभट्ठस्याऽयं पुत्रः । स एवाऽयं येन शिवाजिभूपतेः सप्तदशाधिकषोडशशतकमिते वैकमेऽब्दे (१६१७) राज्यारोहणसंस्कारः क्षात्रेण कल्पेनाकारि(२) । कायस्थप्रदीपं नाम ग्रन्थं लिखितवानयं विंशत्यधिकषोडशशतकमिते वैक्रमेऽब्दे (१६२०) । तदस्यैहिकयाऽव- स्थित्या त्रिषष्टयधिकपञ्चदशशतमिताब्दस्य (१५६३) अष्टाविंशत्यधिकषोडशशतक. (१) कान्तानाथभट्टेन विरचितं भवेशकाव्यमवलोकनीयमेतदन्वयविशेषजिज्ञा- सुभिः ।।

  • (२) एतद्व्यतिकरवृत्तमधिकृत्य श्रीसिद्धान्तविजयप्रन्थस्योपोद्धातः परिशिष्टानि

च द्रष्टव्यानि । [ १२ ] मिताब्दस्य (१६२८) च वैक्रमस्य मध्ये प्रायशो भवितव्यमिति सम्भाव्यते विद्वद्भिः । अनेन विरचिता ग्रन्थाः(१)- धर्मशास्त्रे- १ आपस्तम्बपद्धतिः २ आशौचदीपिका ३ कायस्थपद्धतिः(२) ४ तुलादानप्रयोगः ५ दिनकरौद्योतः(३) ६ पिण्डपितृयज्ञप्रयोगः ७ प्रयोगसारः ८ सुज्ञानदुर्योदयः। ९ समयनयः १० सापिण्ड्यविचारः पूर्वमीमांसायाम्- १ मीमांसाकुसुमाञ्जलिः २ शिवार्कोदयः ३ भादृचिन्तामणिः अलङ्कारशास्त्रे- १ राकागमः(४) ( चन्द्रालोकटीकारूपः ) (२) प्रसन्नराघवम्- इदं नाटके सुप्रसिद्धमेवाऽऽस्ते । सप्ताङ्केऽस्मिन्नाटके रामायणीया कथाऽभिनयै- विंन्यस्तरूपा सुतरामावर्जयति चेतांसि साहित्यसौहित्यजुषां विदुषाम् । बहुस्थानेषु मुद्रितमिदं विपुलप्रचारं चालोक्य चित्रभिव नः प्रतिभति यदस्य न सन्ति टीका अनेकाः सुप्राचीनाः । काशी, कलिकाता, मैदराज, मुम्बा, पूना इत्येतासु पुरीषु मुद्रितानि संस्करणानि मूलमात्रं दधते । श्रूयते कस्य चिद् वेङ्कटाचार्यस्य टीकां दधदास्ते खोपकरसम्पादितं मुम्बापुर्यां प्रकाशितमेकमस्य संस्करणम् । तन्नैवोपलब्धमस्माभिः । न च वयं जानीमः कोऽयं वेङ्कटाचार्यः कतमदेशसमयवास्तव्यश्चेतिः । । ।

  • अद्यावधि एकैव टीका दृष्टाऽस्माभिः । सा भावबोधिन्याख्या महामहोपाध्यायैः

सुगृहीतनामधेयैः डा०गङ्गानाथझामहोदयैर्निर्मिता । इयं मूलरहिता ‘भूबाणरत्नचन्द्राङ्के वैकमेब्दे (१९५१) लिखित काश्यां प्रकाशिता । (१) एतानि ग्रन्थनामानि श्रीपाण्डुरङ्गवामन काणेमहोदयस्य History of Dharma sastra, Vol. I नामकाद् ग्रन्थाद गृहीतानि ।। (२) अयमेव ग्रन्थः ‘कायस्थधर्मप्रदीप' इति, कायस्थधर्म प्रकाश' इति चाभिधा नाभ्यामभिधीयते । संक्षेपतो गागाभट्टीत्युच्यते ।.. .. (३) ग्रन्थप्रकाण्डस्य सन्त्यनेकेऽस्यांशाः-आचार, आशौच, काल, दान, पूर्त, प्रतिष्ठा, प्रायश्चित्त, व्यवहार, वर्षकृत्य, व्रत, शूद्र, श्राद्ध, संस्कार-इत्याख्याः । (४) संप्रत्येवाऽयं प्राकाश्यं प्राप्यतेऽस्मत्सुहृद्वर्यैरनन्तरामशास्त्रिभिः । [ १३ ! इतीतिवृत्तं गदितं समासेनैतिहासिकम् । कवेः पीयूषवर्षस्य जयदेवस्य किञ्चन ॥ विशयविषविषण्णः को भवेन्नो विपन्नः शुभविषयनिषण्णः सर्व एव प्रसन्नः ।, विषयमविशयं यद् भाग्यवान् वाग्यवीयान् कथमपि लभते सोऽनल्पपुण्यानुभावः ॥ पदे पदे विवादेषु स्खलन्नपि लिखन्निदम् । जयदेवगतं वृत्तं क्षन्तव्योऽयं जनो बुधैः ॥ वर्तते बहु वक्तव्यं विवक्षा चाऽवशिष्यते । तथाऽप्यौचित्यमालोच्य सम्प्रतीतो विरम्यते ॥ का विवक्षा विना दाक्ष्यं तेन किं शिक्षया विना । वन्ध्यैव सा विनाऽभ्यास निर्विवेकस्य तैः किमु ? ॥ बालो बलवतामग्ने वल्गनायाति फल्गुताम् । इतीव मतिमाधाय समीक्षोपेक्ष्यतेऽधुना ॥ चकोरैकनिपेयानां चारुवागपि चारु कः । इन्दुपीयूषबिन्दूनां रसमास्वादयेद् द्विजः ॥ ध्यायं ध्यायमुपाध्यायं करुणावरुणालयम् । विद्वचन्द्र भालचन्द्र कतमो न तमो जयेत् ॥ साहित्यवारां निधिकर्णधार शब्दार्थविद्याधरसार्वभौमम् । श्रीलक्ष्मण निश्छलमाश्रयेद्यो हृद्योगतोऽयं कविकोविदः स्यात् ॥ बाणाङ्कनववर्षाङ्कवैक्रमाब्दाद्यवासरे। बटुकेन प्रवन्धोऽयं प्रापितः परिपूर्णताम् ॥ संवत्सरप्रतिपत्, १९९५. }. बटुकनाथशर्मा. पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२६ ॥ श्रीः ॥ राकागमसहितस्य चन्द्रालोकस्य विषयानुक्रमणिका(१) । विषयाः पृष्ठाङ्काः प्रथमे मयूखे-- टीकाकारस्य मङ्गलाचरणे । स्वस्य टीकायाश्च नामनी निर्दिश्य टीकाकारकृत टीकानिर्माणसूचनं स्वव्याख्यानप्रशंसनं च । ग्रन्थकारस्य मङ्गलाचरणम् । ग्रन्थकर्तुः स्वनामग्रन्थनाम्नोः सूचनम् । ग्रन्थप्रयोजनप्रदर्शनम् । स्वाभिमानपरिहारपूर्वकै स्वोक्तेरुपादेयत्वस्य प्रतिपादनम् । श्रुताभ्याससहितायाः प्रतिभायाः काव्ये कारणत्वं ग्रन्थकृत्संमतं दर्शयित्वा | तस्य कारणत्वस्य सप्रपञ्च निरूपणम् । काव्यस्वरूपनिर्वचनम् ।

  • तत्तन्मतप्रदर्शनप्रकारेण काव्यत्वस्य विवेचनम् ।

काव्यलक्षणे प्राचीनोक्तेः सोपहासं दूषणम् ।। काव्यलक्षणगतं दूषणमुदाहरणेन विशदीकृत्य कैश्चिदुक्तस्य काव्यलक्षणस्य सूचनम् । वाक्यघटकशब्दस्वरूपनिर्देशपुरःसरं शब्दत्रैविध्यस्य निरूपणम् । सर्वेषां शब्दानां यौगिकत्वस्य सर्वार्थवाचकत्वस्य च खण्डनम् । प्रथमद्वितीयशब्दभेदयोः प्रत्येकं त्रैविध्यस्य सोदाहरण प्रतिपादनम् । तृतीयस्य शब्दभेदस्य सोदाहरणं प्रतिपादनं तत्प्रयोजनप्रदर्शनं च ।

  • तृतीये शब्दभेदे सविशेष विचार प्रस्तुत्य प्राचामुक्तीनां निरसनम् । ६-७

पदस्य वाक्यस्य खण्डवाक्यस्य च लक्षणानां निरूपणम् ।

  • पदवाक्यखण्डवाक्ययोः स्वरूपं सप्रपञ्च निरूप्य तत्तन्मतोकिप्रदर्शनपूर्वक

स्वाभिप्रायप्रकाशनेन वाक्यार्थबोधौपयिकक्रमप्रदर्शनविधया च वाक्यार्थी- न्वयबोधस्वरूपप्रदर्शनम् ।। . (१) *** एतचिह्नाङ्किता विषयाष्टीकोन्तर्गता विज्ञेयाः ।। विषयानुक्रमणिका । विषयाः । पृष्ठाङ्काः

  • अन्वयबोधे स्फोटवादिनां वैयाकरणानां चतुरः पक्षान् सोदाहरणानुपक्षिप्य

तत्पशैकदेशस्य खण्डनम् ।। परमतनिरासस्वमतोपन्यासपूर्वक प्रभाकरादिमतावष्टम्भेनवाक्यार्थबोधस्य विचारः। १०-११ एकत्रापि पदे वाक्यत्वखण्डवाक्यत्वयोः सोदाहरणं सूचनम् । ११ वाक्य कदम्बक(प्रबन्ध)स्वरूपप्रतिपादनम् । मातापितृनामनिर्देशपुरःसरं प्रथममयूखसमाप्तिप्रदर्शनम् । | ११-१३ द्वितीये मयूखे- दोषस्वरूपनिरूपणम् ।।

  • दोषाणां वाक्यार्थज्ञानरसोत्पत्तिप्रतिबन्धकतायाः प्रतिपादनम् ।
  • वामनवचनानुकूल्यप्रदर्शनपुरःसरं दोषाणां गुणाभावरूपत्वस्य निरूपणम् । १२-१३
  • काव्यप्रकाशोक्तगुणदोषस्वरूपश्रदर्शनम् ।

श्रुतिकटुदोषस्वरूपनिरूपणम् ।। च्युतसंस्कृतिदोषस्वरूपनिरूपणम् । तत्तदुदाहरणप्रदर्शनमुखेन दण्डिमतानुसारं च च्युतसंस्कृतेः सप्रपञ्चे निरूपणम् । १३-१४ अप्रयुक्तदोषस्वरूपनिरूपणम् ।

  • व्याकरणविरोधालङ्कारिकसम्प्रदायविरोधयोमिंथो भेदस्य प्रदर्शनम् ।

असमर्थ दोषस्वरूपस्य सोदाहरणं निरूपणम् । निहतार्थंदोषस्वरूपनिरूपणम् ।

  • कैश्चित्प्रकल्पितेऽसमर्थनिहतार्थयोदे दूषणस्योद्धावनम् ।

अनुचितार्थदोषस्वरूपस्य सोदाहरण निरूपणम् ।। निरर्थंकदोषस्वरूपनिरूपणम् । अवाचकदोषस्वरूपस्य सौदाहरणं निरूपणम् ।।

    • अप्रयुक्तनिहतार्थावाचकदोषा असमर्थदोषेऽन्तर्भाव्या अभ्यालङ्कारिकसम्प्र-

दायमात्राद्भिन्ना' इति काव्यप्रकाशोक्तेः प्रदर्शनम् । । अश्लीलदोषत्रैविध्यस्य सोदाहरण निरूपणम् ।।

  • अश्लीलदोषस्वरूपं प्रदर्य विरुद्धमतिकृद्दोषादेतद्दोषस्य भिजतायाः प्रति- ।

पादनम् । सन्दिग्धदोषस्वरूपस्य सोदाहरणं निरूपणम् । अप्रतीतदोषस्वरूपनिरूपणम् । शिथिलदोषस्य सोदाहरणं निरूपणम् । विषयानुक्रमणिका । ३ विषयाः पृष्ठाङ्काः ग्राम्यदोषस्य ;) )

  • शिथिलस्य इलेषाख्यगुणाभावरूपत्वं प्रतिपाद्य ग्राम्यदोषस्वरूप प्रदर्शनम् ।

नेयार्थदोषस्वरूपस्य सोदाहरणं निरूपणम् ।। क्लिष्टदोषस्वरूपस्य । १६-१७ अविमृष्टविधेयांशदोषस्वरूपस्य सोदाहरणं निरूपणम् ।।

  • उदाहरणान्तरप्रदर्शनप्रकारेणाऽविमृष्टविधेयांशत्वस्य विशदीकरणम् ।

विरुद्धमतिकृदोषस्य सोदाहरणं निरूपणम् ।। अन्यसङ्गतदोषस्य ,, ,, ।।

  • विरुद्धमतिकृदोषस्वरूप प्रदर्शनमुखेनान्यसङ्गतस्य दोषत्वं प्रतिष्ठाप्य

‘अन्यसङ्गतमविमृष्टविधेयत्वान्तर्गत मिति काव्यप्रकाशमतप्रकाशनम् । पददोषानुपसंहृत्य वक्ष्यमाणेषु वाक्यदोषेषु प्रतिकूलाक्षरदोषस्वरूपस्य सोदाहरणं निरूपणम् । उपहतविसर्गलुप्तविसर्गदोषस्वरूपयोः सोदाहरणं निरूपणम् कुसन्धिविसन्धिदोषयोः सोदाहरणं निरूपणम् ।

  • सोदाहरण कुसन्धिविसन्धिस्वरूपदर्शनम् ।

१८-१९ हतवृत्तदोषस्वरूपस्य सोदाहरणं निरूपणम् । न्यूनाधिकदषयोः सोदाहरणं निरूपणम् ।

  • न्यूनाधिकदोषस्वरूपप्रदर्शनम् ।।

कथितविकृतदोषस्वरूपयोः सोदाहरणं निरूपणम् । पतत्प्रकर्षदोषस्वरूपस्य ,, ,, । समाप्तपुनरात्तदोषस्य ,, ,, ।

  • समाप्तपुनरात्तदोषस्वरूपस्य सप्रपञ्चे विवेचनम् ।

अर्धान्तरपदापेक्षिदोषस्य सोदाहरणं निरूणम् ।

  • अन्तरपदापेक्षिदोषस्वरूपप्रदर्शनम् ।।

अभवन्मतयोगदोषस्वरूपस्य सोदाहरणं निरूपणम् ।

  • अभवन्मतयोगदोर्ष सविशेषं विविच्य काव्यप्रकाशोक्ताऽनभिहितवाच्यत्व:

दोषस्य न्यूनपदेऽन्तभावं च संसूच्य, कैश्चिदुक्तस्याऽनभिहितवाच्यत्व- न्यूनपदत्वयोर्भेदस्य खण्डनम् ।। अस्थानस्थसमासदोषस्य सौदाहरणं निरूपणम् ।।

  • सङ्कीर्णदोषस्य द्वैविध्य स्फुटीकृत्य काव्यप्रकाशोकप्रसिद्धिहतत्वदोषस्या-

ऽप्रयुक्तदोषेऽन्तर्भावस्य सूचनम् । भग्नप्रकमदोषस्वरूपस्य सोदाहरणं निरूपणम् । १९-२० विषयानुक्रमणिका । विषयाः पृष्ठोङ्काः

  • भग्नप्रक्रमदोषं सप्रपञ्च सोदाहरणं च विविच्य काव्यप्रकाशोत्तमक्रमत्व-

मस्थानस्थपदत्वेऽन्तर्भवतीति सूचनम् । अमतार्थान्तरदोषस्वरूपस्य सोदाहरणं निरूपणम्

  • अमतान्तरस्य प्रकृतरसविरुद्धरसव्यञ्जकसमभिव्याहारस्वरूपतां प्रति-

पाद्य रसानां परस्परविरोधस्य प्रदर्शनम् ।

  • अमतार्थान्तरदोषस्य चतुर्णामपि रसदोषाणामुपलक्षकत्वं निरूप्य तेषा-

मुदाहरणानां निरूपणम् ।। २ -२४ अर्थदोषेष्वपुष्टार्थदोषस्वरूपस्य सोदाहरणं निरूपणम् । कष्टदोषस्वरूपनिरूपणम् ।। व्याहतदोषस्वरूपस्य सोदाहरणं निरूपणम् । पुनरुक्तदोषप्रदर्शनम् ।

  • कटादिदोषाणां सोदाहरणं निरूपणम् ।

दुष्क्रमग्राम्यसन्दिग्धदोषाणां सोदाहरणं निरूपणम् ।

  • दुष्क्रमग्राम्यसन्दिग्धदोषस्वरूपप्रदर्शनम् ।

अनौचित्यदोषमुदाहरणेन प्रदश्र्य विरुद्धदोषस्वरूपद्वैविध्यस्य सोदाहरण निरूपणम् ।

  • अनौचित्यदोषस्वरूपं विवृत्य काव्यप्रकाशोक्ताऽनवीकृतत्वदोषस्य कथित-

पददोषेऽन्तर्भावस्य संसूचनम् । । २५-२६ सामान्य परिवृत्तिविशेषपरिवृत्त्योः सोदाहरणं निरूपणम् ।

  • सामान्यपरिव्रत्तिविशेषपरिवृत्तिस्वरूपोदाहरणप्रदर्शनपूर्वकं काव्यप्रकाशो-

क्तयोः सनियमानियमपरिवृत्तिदोषयोरत्रैव दोषद्वये साकाङ्क्षाऽपयुक्तत्व- दोषयोश्च न्यूनपदत्वव्याहतदोषद्वयेऽन्तर्गंतेः सूचनम् ।। २६-२७ सहचराचारुविरुद्धान्योन्यसङ्गतिदोषयोः सोदाहरणं निरूपणम् ।

  • सहचराचारुत्वदोषस्वरूप निरूप्य विरुद्धसम्बन्धदोषस्य काव्यप्रकाशोक्त-

प्रकाशितविरुद्धरूपतायाः सूचनम् ।

  • काव्यप्रकाशक्तियोर्विध्यनुवादायुक्तत्वदोषयौरविमृष्टविधेयांशभग्नप्रक्रमाभ्या-

मभेदं सूचयित्वा अश्लीलत्वं नार्थदोष' इत्यत्र तदोषानुक्तेः समर्थनम् । दोषाणां पदपदशाद्याश्रयतायाः प्रतिपादनम् ।

  • श्रुतिकटुत्वादीनां केषाञ्चिद्दोषाणां पदपदांशादिगतस्वस्य तदुदाहरणीनां चे

निपुर्ण निरूपणम् । २७-५२८

  • अप्रयुक्तनिहतार्थावाचकदोषाणामसमर्थदोषेऽन्तर्भावस्य कथनम् ।. . २८ विषयानुक्रमणिका ।

विषयाः पृष्ठाङ्क: स्थलविशेषप्रयुक्तपूर्वोक्तदोषापवादरूपदोषाङ्कुशस्वरूपस्य तत्त्रैविध्यस्य च प्रतिपादनम् ।। दोषाङ्कुशप्रकारत्रयनिरूपणम् । प्रथमदोषाङ्कशप्रकारोदाहरणप्रदर्शनम् ।

  • अत्रैव प्रकारान्तराणां निरूपणम् ।

द्वितीयदोषाङ्कुशप्रकारोदाहरणप्रदर्शनम् ।

  • अत्रैव प्रकारान्तराणां सोदाहरणं निरूपणम् ।

तृतीयदोषाङ्कुशप्रकारोदाहरणप्रदर्शनम् ।

  • अत्रैव प्रकारान्तराणि प्रदश्यं तदन्येषु रसालङ्कारादिदोषेष्वपि क्वचित् ।

तद्दोषापवादस्वरूपत्वस्य सोदाहरण सविस्तरं च निरूपणम् । ३०-३२

  • सर्वेषामलङ्काराणां प्रायेणोपमागर्भत्वादुपमादोषाणामेव सर्वालङ्कारदोषज्ञाप-

कत्वमुक्त्वा तेषाञ्चौपमादोषाणामनुचितार्थत्वन्यूनाधिकपदत्वभग्नप्रक्रमत्व- रूपतायाः काव्यप्रकाशोक्त्या सूचनम् । द्वितीयमयूखसमाप्तिप्रदर्शनम् । । तृतीये मयूखे- काव्यत्वज्ञापकेषु काव्यस्य लक्षणेष्वक्षरसंहतेः सलक्षणोदाहरणं निरूपणम्।

  • अक्षरसहतेः समासोक्तिभेदत्वमिति कस्यचिन्मतस्य सूचनम् ।

शोभायाः सलक्षणोदाहरणं निरूपणम् । अभिमानस्य ) । हेतोः ,,

  • हेतुरपलुतेर्भेद' इति कस्यचिन्मतस्य सूचनम् ।

प्रतिषेधस्य सलक्षणोदाहरणं निरूपणम् ।

  • अस्य प्रतिषेधस्य हेत्वलुपतावन्तर्गतेः कस्यचिन्मतेन सूचनम् ।

निरुक्तस्य सलक्षणोदाहरणं निरूपणम् ।

  • निरुक्तस्य द्वैविध्य प्रदर्यं तस्योदाहरणैः स्फुटीकरणम् ।

मिथ्याध्यवसायस्य सलक्षणोदाहरणं निरूपणम् ।। सिद्धेः

  • कस्यचिन्मतेन सिद्धेस्तुल्ययोगितान्तर्भावस्य सूचनम् ।

युक्तेः सलक्षणोदाहरणं निरूपणम् ।

    • युक्तिश्चैयं व्यतिरेकालङ्कारस्वरूपेति कस्यचिन्मतस्य प्रदर्शनम् ।

कार्यस्य सलक्षणोदाहरणं निरूपणम् ।

  • अस्य कार्यस्य परिणामालङ्कारान्तर्गतैः कस्यचिन्मतेन सूचनम् ।

विषयानुक्रमणिका ।। पृष्ठाङ्काः ३५-३६ विषयाः

    • इत्यादीनि वहून्यन्यान्यपि काव्यस्य लक्षणानि महर्षिभिरुक्तानीति ग्रन्थ-

कारोक्तिं प्रदश्र्य कस्यचित्तत्प्रकारस्य सोदाहरणं निरूपणम् । तृतीयमयूखसमाप्ति सूचनम् ।। चतुर्थे मयूखे- इलेषगुणस्वरूपस्य सोदाहरणं निरूपणम् ।।

  • श्लेषस्य द्वैविध्यं द्वयोरपि तद्भैदयोर्लक्षणे च प्रदश्य सरस्वतीकण्ठाभरण-

क्तिप्रामाण्येन इलेषस्यार्थगुणतायाः सूचनम् ।।

  • श्लेषगुणस्य श्लेषालङ्कृतावनन्तर्भावं सहेतुकं प्रतिपाद्य साहित्यदर्पणोक्त-

श्लेषगुणस्वरूपं च सोदाहरणं निरूप्य तस्य पूर्वोक्तश्लेषेऽन्तर्भावस्य संसूचनम् ।।

  • काव्यादशक्तश्लेषगुणप्रतिपादनम् ।

प्रसादगुणस्वरूपनिरूपणम् ।। अन्येषां संमतं प्रसादस्वरूपं प्रतिपाद्य दण्डिमतानुसार प्रसादस्य सोदा- हरणे वर्णनम् । समतागुणस्वरूपस्य सोदाहरणं निरूपणम् ।

  • दण्डिसंमतायाः समताया वर्णनम् ।

समाधिगुणस्वरूपनिरूपणम् ।।

  • समाधेर्दै विध्यं संसूच्य तदुदाहरणयोर्निरूपणम् ।

माधुर्यगुणस्वरूपस्य सोदाहरणं निरूपणम् ।।

  • काव्यप्रकाशदर्पणोकस्य माधुर्येस्वरूपस्य वर्णनम् ।

दण्डिसंमतमाधुर्यस्वरूपप्रदर्शनम् ।। ओजोगुणस्वरूपस्य सोदाहरणं निरूपणम् ।

  • काव्यप्रकाशदर्पणोक्तमोजोगुणस्वरूपं सोदाहरणं निरूप्य दण्डिसंमतस्यापि

तत्स्वरूपस्य वर्णनम् ।। सौकुमार्य गुणस्वरूपस्य सोदाहरणं निरूपणम् ।

    • सौकुमार्यमश्लीलत्वाभावरूप न गुणान्तर’मिति स्वभिप्रायप्रकाशनम् ।

उदारतागुणस्वरूपस्य सोदाहरणं निरूपणम् ।

    • उदारत्वमोजस्यैवान्तर्गत मिति दर्पणोक्ति प्रदश्यं दण्डिसंमतीदारतास्वरू.

पस्य सोदाहरणं वर्णनम् । इत्थमष्टौ गुणान्निरूप्य तदतिरिक्तयोः कान्त्यर्थव्यक्तिगुणयोः क्रमेण शृङ्गार- प्रसादयोरन्तर्भावं च संसूच्य गुणालङ्कारस्वरूपयेार्विवरणम् ।

  • दण्डिसंमतयोः कान्त्यर्थव्यक्त्योः खरूपे उदाहरणप्रत्युदाहरणाभ्यां निरूप्य

तन्मतानुसार गुणालङ्कारयोर्भेदस्य प्रदर्शनम् । ३९-४० . विषयानुक्रमणिका । ४०-४१ विषयाः पृष्ठाङ्काः

  • काव्यप्रकाशकृतां मतमनुसृत्य सौदाहरणं गुणस्वरूपं गुणालङ्कारयाभेदं च

प्रदश्यं गुणानां त्रिविधत्वस्य संसाधनम् ।। जीर्णैरुक्तानां व्यासनिर्वाहप्रभृतीनां गुणानां वैचित्र्यज्ञापकत्वस्य सूचनम्। ४१

  • व्यासादिस्वरूपोदाहरणप्रदर्शनपुरःसरं सरस्वतीकण्ठाभरणोक्त्या सुस्पष्टं

चतुर्विंशतिगुणान्निरूप्य तेषां पूर्वप्रदर्शितेष्वेव गुणेषु यथासन्निवेश- मन्तर्भावस्य सूचनम् । चतुर्थमयूखसमाप्तिप्रदर्शनम् । पञ्चमे मयूखे- अलङ्कारसामान्यलक्षणनिरूपणम् ।।

  • शब्दार्थालङ्कारत्वयोः सुस्पष्टं विवेचनम् ।

छेकालङ्कारस्य सलक्षणोदाहरणं निरूपणम् । वृत्त्यनुप्रासालङ्कारस्य सलक्षणोदाहरणं निरूपणम् । लाटानुप्रासालङ्कारस्य ,, , ।

  • लाटानुप्रासस्य पञ्चप्रकारतायाः सोदाहरणं प्रतिपादनम् ।

स्फुटानुप्रासालङ्कारस्य सलक्षणोदाहरणं निरूपणम् ।

  • स्फुटानुप्रासस्य दर्पणसैमताया वृत्त्यनुप्रासभेदस्वरूपतायाः सूचनम् ।

अर्थानुप्रासालङ्कारस्य सुलक्षणोदाहरण निरूपणम् । पुनरुक्तप्रतीकाशालङ्कारस्य सलक्षणोदाहरणे निरूपणम् ।

  • पुनरुक्तप्रतीकाशस्य शब्दश्लेषरूपतायाः खमतेन वर्णनम् । .

यमकालङ्कारलक्षणनिरूपणम् ।।

  • यमकस्य सामान्यतश्चतुरो भेदान् सँसूच्य सोदाहरणं तदवान्तरभेदानां

| प्रदर्शनम् । चित्रकाव्येषु खङ्गबन्धस्य वर्णनम् ।

  • खड्गबन्धाक्षरविन्यासप्रकारं स्फुटं प्रतिपाद्य गौमूत्रिकाबन्धप्रदर्शनम् । ।
  • षोडशदलकमलबन्धं सोद्धारं निर्दिश्य चक्रबन्धस्य सोद्धारप्रकार प्रदर्शनम् । ४७-४८
  • सर्वतोभद्रबन्धतदुद्धारयोः प्रदर्शनम् ।।

| ४८-४९

  • काव्यप्रकाशोकमष्टदलपद्मबन्धं तदुद्धारं च वर्णयित्वा सुरजबन्धप्रदर्शनम् । ४९
  • चित्रप्रकारान्तराणि नामतः संसूच्य प्रहेलिकादीनामनलङ्कारत्वसूचिकाया ।

| दर्पणोक्तेः प्रदर्शनम् । अर्थालङ्कारेघूपमालङ्कारस्य सलक्षणोदाहरण निरूपणम् ।

  • उपमायाः पञ्चविंशतिभेदान् नासग्राहं निर्दिश्य. सपदकृत्यमुपमालङ्कार-

स्वरूपनिर्वचनम् ४५-४६ ४७ विषयानुक्रमणिका । । १ । पृष्ठाङ्काः विषयाः ५०-५९ कैश्चिदुक्ते उपमाया लक्षणस्वरूपे निर्दिश्य तत्खण्डनप्रदर्शनम् ।

  • उपमायो भेदान्प्रदश्यं तस्याः शाब्दत्वमार्थत्वं तत्कृतबोधवैलक्षण्यं च

स्वमतान्यमताभ्यां प्रतिपाद्य पञ्चविंशतेदानां विस्तरेण सोदाहरणे निरूपणम् । ५१-५४ उपमायाः साधारणधर्मस्य त्रैविध्यं सोदाहरणं निरूप्य मालोपमारशनो- पमयोः स्वरूपोदाहरणे च प्रतिपाद्य मूल कारमतानुसारमुपमायां तद- न्तर्भावस्य संसूचनम् ।। अनन्वयस्य सलक्षणोदाहरणं निरूपणम् ।। अनन्वयालङ्कारस्वरूपनिर्वचनम् । उपमेयोपमायाः सलक्षणोदाहरणं निरूपणम् उपमेयोपमाया भेदयोः सोदाहरणे वर्णनम् । प्रतीपोपमायाः सलक्षणोदाहरणं निरूपणम् । ललितपमायाः ,, ,, ।

  • ललितोपमायाः पदार्थ वृत्तिनिदर्शनारूपतायाः सूचनम् ।

स्तबकोपमायाः सलक्षणोदाहरणं निरूपणम् ।। सम्पूर्णोपमायाः ,, ,, ।

  • पूर्वोक्तपूर्णोपमातः सम्पूर्णोपमाया भेदं प्रदश्यं केषाञ्चिन्मतेनास्या उपमेयो-

| पमाभेदत्वस्य सूचनम् ।। ५८ रूपकालङ्कारलक्षणनिरूपणम् ।

  • रूपकस्य सावयवादिभेदान् संसूच्य तदुदाहरणानां सप्रपञ्चं निरूपणम् । ५८-५९

केषाञ्चिदभिमतान् रूपकभेदान् सोदाहरण निरूप्य कुत्रचित्तद्भदे दूषण | प्रकारप्रदर्शनम् । । ५९-६० सोपाधिरूपकस्य सलक्षणोदाहरणं निरूपणम् । दृश्यसादृश्यरूपकस्य ,, ,, । ६०-६१ आभासरूपकरूपितरूपकयोः सोदाहरणं निरूपणम् ।

  • मालारूपकरशनारूपकयौरलङ्कारान्तराभावरूपत्वस्य प्रतिपादनम् ।

परिणामालङ्कारस्य सलक्षणोदाहरणं निरूपणम् ।।

  • परिणामस्वरूपं सप्रपञ्च निरूप्य रूपकान्तर्गतोऽयमलङ्कार' इति काव्य-

प्रकाशमतस्य सूचनम् । उल्लेखालङ्कारस्य सलक्षणोदाहरणं निरूपणम् । ६१-६२

  • अन्यत्रोकमुल्लेखलक्षणे सोदाहरण निर्दिश्य काव्यप्रकाशमतानुसारमेतस्य

रूपकान्तर्गतैः सूचनम् । ५७-५८

  • विषयानुक्रमणिका ।

विषयाः पृष्टाङ्कः अपहृतेः सलक्षणोदाहरणं निरूपणम् । पर्यंस्तापहृतेः ,, ,,

  • अन्यत्रोक्तां हेत्वपङ्कुतिं सोदाहरणं प्रदश्यं कस्यचिन्मतेन तस्या अलङ्कार-

| त्वस्य खण्डनम् ।। भ्रान्तापछुतैः सलक्षणोदाहरणं निरूपणम् । ६३-६४ भ्रान्तिपछुतेद्वैविध्यं प्रदर्य ‘तत्त्वाख्यानोपमारूपेयमिति दण्डिमतस्य | प्रकाशनम् ।।

  • छेकापहृतेः सलक्षणोदाहरण निरूपणम् ।

कैतवापहृतेः ;) )

  • कैषाञ्चिन्मतमनुसृत्यापहृतैः स्वरूपत्रयस्य प्रदर्शनम् ।

उत्प्रेक्षायाः सलक्षणोदाहरणं निरूपणम् ।

  • उत्प्रेक्षाया भेदत्रयं निर्दिश्य कर्तुंरुपमानत्वेनान्वययोग्यतायाः प्रतिपादनम् ।।
  • अन्यैरुक्तमुत्प्रेक्षायाः स्वरूपं निरूप्य तस्या द्वैविध्यस्य सोदाहरणं सूचनम्। ६५-६६ ।
  • अन्येषां मतेनोत्प्रेक्षाया भेदद्वयं सूचयित्वा तदुदाहरणयोः प्रदर्शनम् । ६६

गूढोत्प्रेक्षायाः सलक्षणोदाहरणं निरूपणम् ।।

  • काव्यप्रकाशमतेन गूढोत्प्रेक्षाया अलङ्कारान्तरत्वस्य खण्डनम् । , . ,

स्मृतिभ्रान्तिसन्देहानां सलक्षणोदाहरणं निरूपणम् ।।

  • स्मरणादीनां स्वरूपभेदोदाहरणानि प्रदश्यं कैश्चिदुक्तं संशयस्वरूप च

विवृत्य काव्यप्रकाशोकस्य संशयसन्देहयोर्भेदस्य स्फुटीकरणम् । ६७-६८ मीलितस्य सलक्षणोदाहरणं निरूपणम् ।।

  • काव्यप्रकाशाभिमतस्य मीलितस्वरूपस्य सौदाहरणं प्रदर्शनम् ।

सामान्यस्य सलक्षणोदाहरणं निरूपणम् ।

  • अन्यैरुक्तं मीलितसामान्यालङ्कारयोर्भेदं निर्दिश्य काव्यप्रकाशोत्तस्य

सामान्यस्वरूपस्य सोदाहरण प्रदर्शनम् । उन्मीलितस्य सलक्षणोदाहरणं निरूपणम् । ६९-७० अनुमानस्य ,, ,,

  • प्रदीपसंमत हेत्वनुमानयोर्भेदं सोदाहरणं निरूप्यानुमानप्रकारान्तरोदाह-

रणप्रदर्शनम् ।। अर्थापत्तेः सलक्षणोदाहरणं निरूपणम् । काव्यलिङ्गस्य , }} : परिकरस्य ॥ ॥ . ७०-७१, १० विषयानुक्रमणिका । विषयाः | पृष्टाङ्काः

  • काव्यलिङ्गपरिकरयोर्भेदं प्रदश्य परिकालङ्कारविषये परेषां मतस्य प्रति

पादनम्। परिकराङ्करस्य सलक्षणोदाहरणं निरूपणम् । अक्रमातिशयोक्तेः ।, अत्यन्तातिशयोक्तेः । चपलातिशयोक्तेः । ॐ सम्बन्धातिशयोक्तेः । भेदकातिशयोक्तेः ,,

  • भेदकातिशयोक्तेरुदाहरणान्तरं निर्दिश्य तस्य पूर्वोक्तसतिशयोक्तीनामुदा-

हरणत्वस्य सूचनम् । रूपकातिशयोक्तेः सलक्षणोदाहरणं निरूपणम् ।।

  • काव्यप्रकाशमतेन रूपकातिशयोक्तेर्निगीर्याध्यवसानातिशयोक्तिरूपतायाः

सोदाहरण सूचनम् ।

  • काव्यप्रकाशोकाया यशक्तिकल्पितातिशयोक्तेर्वेक्ष्यमाणसम्भावनान्तर्भाव

संसूच्य सापह्नवातिशयोक्तेरलङ्कारसर्वस्वोक्तायाः प्रतिपादनम् । ७३-७४ प्रौढोक्तेः सलक्षणोदाहरणं निरूपणम् ।। सम्भावनायाः ,, ,,

  • ‘सम्भावनालङ्कारोऽयमतिशयोक्तेदः इति काव्यप्रकाशमतस्य सूचनम् ।

प्रहर्षस्य सलक्षणोदाहरण निरूपणम्।।

  • मतान्तरेण प्रहर्षस्वरूपस्य सोदाहरणे निरूपणम् ।

विषादस्य संलक्षणोदाहरणं निरूपणम् । तुल्ययोगितायाः ,, ,, ७५-७६

  • अन्यत्रोक्तं कण्ठाभरणमतानुसारं च तुल्ययोगितास्वरूपं सौदाहरण प्रति-

| पाद्य कस्यचिन्मतेनैतस्याः सिद्धिनामकलक्षणगुणेऽन्तर्भावस्य सूचनम् । ७६ दीपकस्य सलक्षणोदाहरणं निरूपणम् । | ७६-७७

  • अन्यत्र प्रतिपादितस्य दीपकस्वरूपस्य सोदाहरणं निरूपणम्।।

७७ आवृत्तिदीपकस्य सलक्षणोदाहरणं निरूपणम् ।।

    • आवृत्तिदीपकं प्रतिवस्तूपमान्तर्गतःमिति काव्यप्रकाशमतस्य सूचनम् ।।

प्रतिवस्तूपमायाः सलक्षणोदाहरणं निरूपणम् । ' '७७-७८ ।

  • आवृत्तिदीपकप्रतिवस्तूपमयोर्भेदस्य प्रदर्शनम् ।

दृष्टान्तस्य सलक्षणोदाहरणं निरूपणम् ।

  • बिम्बप्रतिबिम्बभावस्वरूप विशदीकृत्य दृष्टान्तस्य निरूपणम् । विषयानुक्रमणिका ।
विषयाः

७९ पृष्ठाङ्काः | निदर्शनायाः सलक्षणोदाहरणं निरूपणम् ।

  • रूपकान्निदर्शनाया भेदं प्रदर्य परमतेन निदर्शनास्वरूपस्य सोदाहरणं

निरूपणम् । व्यतिरेकस्य सलक्षणोदाहरणं निरूपणम् ।

  • व्यतिरेकालङ्कृतेः षोढात्वं प्रतिपाद्य ‘उपमानन्यूनतायां प्रतीपालङ्कार' इति

मूलाशयस्याविष्करणम् ।।

  • केषाञ्चिन्मतेन सोदाहरणं व्यतिरेक वर्णयित्वा काव्यप्रकाशप्रतिपादितान् ।

व्यतिरेकस्य चतुर्विंशतिभेदांश्च सूचयित्वा तद्भदैकदेशस्य खण्डनम् । सहोक्तेः सलक्षणोदाहरणं निरूपणम् ।

  • सहोक्तेः श्लेषगर्भतायाः सूचनम्

विनोक्तेः सलक्षणेदाहरणं निरूपणम् । समासोक्तेः ।, खण्डश्लेषस्य ।

  • श्लेषस्य शब्दार्थगतत्वेन द्वैविध्यं शब्दश्लेषलक्षणं तस्य चाष्टविंधत्वं सोदा-

| हरणं निरूप्यार्थश्लेषस्वरूपस्य सोदाहरणं प्रकटीकरणम् । ८१-८२

  • अलङ्कारान्तरसत्त्वेऽपि श्लेषस्य प्राधान्यं वर्णयित्वा काव्यप्रकाशमतेनास्य

शब्दालङ्कारत्वं जीर्णमतेनालङ्कारत्वं च प्रतिपाद्य गुणान्तर्गतश्लेषा- देतस्य भिन्नतायाः प्रदर्शनम् । ८२-८३ भङ्गश्लेषस्य सलक्षणोदाहरणं निरूपणम् । अर्थश्लेषस्य ,, अप्रस्तुतप्रशंसायाः ,,

  • अप्रस्तुतप्रशंसायाः पञ्च प्रकारान् प्रदश्यं सोदाहरणं तेषां सप्रपञ्चै निरू.

पणम् । -*अप्रस्तुतप्रशंसायाः समासोक्त्यादेर्भेदं निरूप्य तत्स्वरूपमन्यत्रोक्तं च निर्दिश्य व्याजस्तुतेर्भिनविषयत्वस्य तस्याः प्रतिपादनम् । अर्थान्तरन्यासस्य सलक्षणोदाहरणं निरूपणम् ।

  • अर्थान्तरन्यासकाव्यलिङ्गयोर्भेदस्य प्रदर्शनम् ।

८५-८६ विकस्वरस्य सलक्षणोदाहरणं निरूपणम् । पर्यायोंक्तेः ,, ,,

  • पर्योयोक्तिस्वरूपं सोदाहरणे विविच्य काव्यप्रकाशमतेनान्यमतेन च तत्प्रति-

पादनम् । ८६-८७ ब्याजस्तुतेः सलक्षणोदाहरणं निरूपणम् ।

  • अन्यत्रोक्तस्य व्याजस्तुतिव्याजनिम्दयोः स्वरूपस्य निरूपणम् ।

८३-८४ ८४-८५ u = विषयानुक्रमणिका । विषयाः | पृष्ठाङ्काः आक्षेपस्य सलक्षणोदाहरणं निरूपणम् ।

  • काव्यप्रकाशमतेनाझैपस्य प्रतीपेऽन्तभवं संसूच्यान्यमतेनाक्षेपस्य सलक्षणो-

दाहरणं वर्णनम् ।। ८८-८९ गूढाक्षेपस्य सलक्षणोदाहरणं निरूपणम् । विरोधस्य ।

  • विरोधालङ्कृतेर्दशसु प्रकारेषु केषाञ्चिदुदाहरणैः स्फुटीकरणम् ।

विरोधाभासस्य सलक्षणोदाहरणं निरूपणम् ।

  • विरोधाभासविरोधयोर्भेदस्य प्रदर्शनम् ।

असम्भवस्य सलक्षणोदाहरण निरूपणम् । विभावनायाः ,, ,,

  • अन्यत्र प्रदर्शितान् विभावनाभेदान् सोदाहरणान् निरूप्य काव्यप्रकाश-

मतेन तेषामतिशयोक्तावन्तर्भावस्य संसूचनम् । । ९१-१२ विशेषोक्तेः सलक्षणोदाहरणं निरूपणम् ।

  • विशेषोतेर्भेदत्रयस्य सोदाहरणं स्फुटीकरणम् ।

असङ्गतेः सलक्षणोदाहरण निरूपणम् ।

  • अन्यत्र प्रतिपादितस्यासङ्गतेः प्रकारद्वयस्य सौदाहरण निरूपणम् । ९२-९३

विषमस्य सलक्षणोदाहरणं निरूपणम् ।।

  • अन्यत्रोकस्य विषमस्वरूपस्य सोदाहरण प्रदर्शनम् ।

समस्य सलक्षणोदाहरणं निरूपणम् ।

  • अन्यमतेन सोदाहरणं समस्वरूपस्य वर्णनम् ।

। विचित्रस्य सलक्षणोदाहरणं निरूपणम् ।। अधिकस्य ' ,, ,,

  • अन्यत्र प्रदर्शितयोरधिकाल्पालङ्कारस्वरूपयोः सोदाहरणं निरूपणम् ।

अन्योन्यस्य सलक्षणोदाहरणं निरूपणम् । विशेषस्य ,, ,,

  • अन्यत्रोक्तस्य विशेषस्वरूपस्य सोदाहरणं प्रदर्शनम् ।

व्याघातस्य सलक्षणोदाहरण निरूपणम् ।।

  • अन्यत्र प्रतिपादितयोयघातभेदयोः सलक्षणोदाहरणं निरूपणम् ।।

९५-९६ कारणमालायाः सलक्षणोदाहरणं निरूपणम् । एकावल्याः मालदीपकस्य , सारस्य ३ ५ ‘,,. विषयानुक्रमणिकां । | ९८ | ।।

, विषयाः

पृष्टाङ्क

  • सारालङ्कृतेर्भेदद्वयस्य सोदाहरणे प्रतिपादनम् ।

उदारस्य सलक्षणोदाहरणं निरूपणम् । यथासङ्ख्यस्य ,, ,, ९७-९८

  • अन्यमतेन यथासङ्ख्यस्वरूपस्य सोदाहरणं प्रदर्शनम् ।

पर्यायस्य सलक्षणोदाहरणं निरूपणम् ।

  • अन्यत्र प्रदर्शितं पर्यायस्वरूपं सोदाहरणे निर्दिश्यैतदलङ्कारस्य सङ्कोच-

विकासोभयरूपतायाः सोदाहरणं निरूपणम् । ९८-९९ परिवृत्तेः सलक्षणोदाहरणं निरूपणम् ।।

  • सोदाहरणं परिवृत्तेः स्वरूपान्तरस्य प्रदर्शनम् ।।

९९-१००, परिसङ्ख्यायाश्चातुर्विध्यमुदाहरणैः स्फुटीकृत्य लक्षणप्रदर्शनपुरःसरं स्व. मतेन तस्याः प्रकारद्वयस्य सोदाहरणं प्रदर्शनम् । १००-१०१ विकल्पस्य सलक्षणोदाहरणं निरूपणम् ।। १०१ समुच्चयस्य ,, ,,

  • प्रकारत्रयेण समुच्चयस्वरूप सौदाहरण प्रदश्यें परमतेनापि तत्स्वरूपस्य

निरूपणम् । १०१-१०२ समाधेः सुलक्षणौदाहरण निरूपणम् । प्रत्यनीकस्य । प्रतीपस्य ,,

  • इतरत्रोक्तं सोदाहरणं प्रतीपस्वरूपमुपवण्ये प्रतीपोपमातः प्रतीपस्य भिन्न-

तायाः प्रतिपादनम् । उल्लासस्य सलक्षणोदाहरणं निरूपणम् ।।

  • उल्लासालङ्कृतेर्भेदचतुष्टयस्य सोदाहरण प्रदर्शनम् । ।

- तद्गुणस्य सलक्षणोदाहरणं निरूपणम् ।। १०३-१०४ पूर्वरूपस्य ,, प्रकारान्तरेण पूर्वरूपस्य सलक्षणोदाहरणं निरूपणम् । अतगुणस्य । (१)प्राक्सिद्धेः १०४-१०५ अवज्ञायाः . ' ,, प्रश्नोत्तरस्य

  • प्रश्नोत्तरालङ्कृतेरनुमानकाव्य लिङ्कालङ्कृतिभ्यां भेदस्य प्रतिपादनम् ।

(१) अत्रैव ‘अनुगुण” इत्यलङ्कृतिनामान्तरमन्यत्र । - १०४ विषयानुक्रमणिका । उदात्तस्य । • विषयाः पृष्ठङ्काः पिहितस्य सलक्षणोदाहरणं निरूपणम् । व्याजोक्तेः।

  • क्वचिदुक्तां सोदाहरणं व्याजोक्तिमुपदश्यं केषाश्चिन्मतेन तस्याश्छेकापता-

वन्तर्भावं च सूच्यापतिव्याजौक्योरन्येषां मतेन भेदस्य प्रद र्शनम् ।

  • अन्यत्रोकस्य सोदाहरणगूढोक्तिस्वरूपस्य निरूपणम् ।

वक्रोक्तेः सलक्षणोदाहरणं निरूपणम् । स्वभावोक्तेः ,, ,, भाविकस्य सलक्षणोदाहरणं निरूपणम् ।

  • अद्भुतरसातिशयोक्तिभ्यां भाविकस्य भिन्नतायाः स्फुटीकरणम् ।

भाविकच्छवेः ,

  • उदात्तालङ्कृतेः सद्भावं संसाध्य तत्स्वरूपस्यान्यत्रोक्तस्य सोदाहरणं निरूपणम् । १०८

अत्युक्तेः सलक्षणोदाहरणं निरूपणम् ।।

  • मिथ्याध्यवसितिललितानुज्ञालेशमुद्रारत्नावलीयुक्तिलोकोक्तिछेकोकीनां ग्रन्था-

न्तरोकानां सलक्षणोदाहरणं निरूपणम् ।। . १०८-१०९

  • अलङ्कारशेखरोकांश्चतुर्दशालङ्कारान् नामतः सूचयित्वाऽत्युक्तिप्रभृतीना-

मनलङ्कारत्वस्य सूचनम् ।। कैश्चिन्मनीषिभिः प्रोक्तानां रसवत्प्रेयऊर्जस्विसमाहितभावोदयभावसन्धिभाव- शबलत्वाख्यानां सप्तानामलक्काराणां सूचनम् ।

  • रसवदादीनां लक्षणान्युदाहरणानि च प्रदश्यं तेषामलङ्कारत्वस्य केषाञ्चि-

दुक्त्या निरसनम् । १०९-११२

  • रसवदादीनां युक्तमलङ्कारत्व'मिति ध्वनिकारमतं तदुक्तिप्रामाण्येन प्रद-

श्यं ‘भाकमेषामलङ्कारत्वमित्यन्येषां मतस्य सूचनम् । शुद्धेर्लक्षणं संसूच्य शुद्धिसंसृष्टिसङ्कराणां पूर्वोक्तालङ्कारविन्यासरूपत्वेन हेतुनालङ्कारान्तरत्वस्य निराकरणम् ।।

  • संसृष्टिसङ्करयोर्लक्षणे सङ्करस्य भेदत्रयं च निर्दिश्य सोदाहरणविवरण

मेतेषामलङ्कारान्तराभावरूपत्वस्य संसूचनम् । .११२-११३ सर्वेषामलङ्काराणां क्वचिन्न्यूनाधिकरूपत्वस्य दर्शनाद्वैसादृश्येऽपि प्रकार भेदात्तदलङ्कारत्वसद्भावस्य प्रतिपादनम् । उपमादीनामलङ्काराणां मालापरम्पराद्याकारविशेषेण विन्यासस्य चम- स्कारजनकतयाऽलङ्काराङ्गत्वेन. हेतुनाऽलङ्कारान्तराभावरूपत्वस्य प्रतिपादनम् । ११२ विषयानुक्रमणिका । १. विषयाः । पृष्टाङ्क:

  • रशनोपमादीनां सोदाहरणं निरूपणम् ।

११३ सर्वेषामलङ्काराणामतिशयोक्त्यलङ्कारेऽन्तर्भावं प्रतिपादयतः परेषां मतस्योपन्यसनम् । अलङ्कारभेदस्यानुभवैकसिद्धत्वादुपमाद्यलङ्कारभेदसद्भावस्य ग्रन्थकार- मतेन निरूपणम् ।। पञ्चममयूखसमाप्तिप्रदर्शनम् । षष्ठे मयूखे- विभावस्य भेदद्वयं कारणत्वं च निर्दिश्यानुभावव्यभिचारिणोः क्रमेण कार्यंसहकारिकारणरूपत्वस्य प्रतिपादनम् ।। सामान्यतो रसस्वरूपस्य निर्वचनम् ।

  • शृङ्गारादिनवरसानां स्थायिभावान् प्रदर्यं रसस्वरूपस्य सविशेष निरूपणम् ।
  • भट्टलोल्लटमतेन रसखरूपस्य निरूपणम् ।

११५-११६

  • श्रीशङ्ककमतेन , ”

११६

  • भट्टनायकमतेन ,, ,,
  • आचार्याभिनवगुप्तपादमतेन रसस्वरूपस्य निरूपणम् ।। ११६-११५
  • विभावादीनां सर्वेषां मिलितानामेवाभिव्यञ्जकत्वं संसूच्य, एकेन रसा-

|, भिव्यक्तावन्यतराक्षेपस्य तत्तदुदाहरणैः प्रदर्शनम् । ११७ शृङ्गाररसस्वरूपनिर्वचनं संयोगविप्रलम्भयोस्तद्भेदयोश्च कथनम् । ११८

  • शृङ्गाररसस्थायिनः स्वरूप प्रदश्यं संयोगवियोगयोद्वैविध्यमनुभावादीन्

विप्रलम्भस्य चातुर्विध्यं च संसूच्य द्विविधयोः संयोगवियोगयो- रुदाहरणानां प्रदर्शनम् । ११८-११९ हास्यरसस्वरूपनिर्वचनम् । ११६

  • हास्यरसस्थायिनः स्वरूप निर्दिश्य हास्यस्य विभावादींस्त्रैविध्य सङ्क्र-

| मणरूपत्वं च प्रतिपाय हास्यरसौदाहरणप्रदर्शनम् । ११९-१२० करुणरसस्वरूपनिर्वचनम् ।। १२०

  • करुणरसस्थायिनः स्वरूपं निरूप्य विभावादिप्रतिपदिनपूर्व करुणरसो-

दाहरणप्रदर्शनम् । रौद्ररसस्वरूपनिर्वचनम् । श्रौद्ररसस्थायिनः स्वरूप प्रदर्य विभावादिप्रतिपादनपुरःसरं रौद्ररसो- दाहरणप्रदर्शनम् । १२०-१२१ वीररसस्वरूपनिर्वचनम् । वीररसस्थायिनः स्वरूप प्रतिपाद्य वीररसस्य विभावादिकं त्रैविध्य च निरूप्य वीररसोदाहरणप्रदर्शनम् । विषयानुक्रमणिका । विषयाः पृष्टाङ्काः भयानकरसस्वरूपनिर्वचनम् । १२१

  • भयानकरसस्थायिनः 'खरूपं निर्दिश्य विभावादिप्रतिपादनपुरःसरं भया-

नकरसोदाहरणप्रदर्शनम् । १२१-१२२ बीभत्सरसस्वरूपनिर्वचनम् ।। १२२

  • बीभत्सरसस्थायिनः स्वरूपं निरूप्य विभावादिप्रतिपादनपुरःसरं बीभत्सरसो-

दाहरणप्रदर्शनम् । अद्भुतरसस्वरूपनिर्वचनम् ।

  • अद्भुतरसस्थायिनः स्वरूप प्रदश्यं विभावादिप्रतिपादनपुरःसरम् अद्भुत

रसोदाहरणप्रदर्शनम् । | १३१••१२३ शान्तरसस्वरूपनिर्वचनम् । १२३

  • विभावादिप्रतिपादनपुरःसरं शान्तरसस्थायिनः स्वरूप निरूप्य निर्वेदस्य

| शान्तरसस्थायिभावत्वमन्येषां मतेन सन्दूष्य शमस्य च तद्रस.. स्थायिभावत्वं निर्दिश्य शान्तरसोदाहरणप्रदर्शनम् । भावस्वरूपनिर्वचनम् ।।

  • सोदाहरणं भावानां निरूपणम् ।।

१२३-१२४ त्रयस्त्रिंशद्व्यभिचारिभावानां नामतः प्रतिपादनम् । १२४

  • तत्तद्वयभिचारिभावस्वरूपप्रदर्शनम् । ।

१२४-१२५ रसाभासभावाभासयोर्निरूपणम् ।। १२५..

  • स्वरूपनिरूपणपुरःसरं रसाभासभावाभासोदाहरणप्रदर्शनम् ।

भावशान्तिभावोदयभावसन्धिभावशबलतानां काव्यशोभाजनकत्वस्य , सूचनम् ।।

  • कैश्चित्प्रकल्पितस्य भावसन्धिभावशबलतयोमिथो भेदस्य प्रदर्शनम् ।

पाञ्चाल्यादिरीतिचतुष्टयस्वरूपनिरूपणम् । ., , १२५-१२६

  • रीतिचतुष्टयोदाहरणप्रदर्शनम् ।

मधुराप्रभृतीनां पञ्चवृत्तीनां सलक्षणोदाहरणं निरूपणम् । | १२६-१२७

  • उपनागरिकादिवृत्तित्रयस्यैव वामनादिभिर्वैदर्भीप्रभृतिनाम्मा सङ्केतितत्वा-

इत्तयो रीतयश्च न भिन्नाः इति काव्यप्रकाशमतं प्रकाश्य स्वमतेन । वृत्तीनां रीतीनां च मिथो भेदत्य प्रदर्शनम् । षष्ठमयूखसमाप्तिसूचनम् । | सप्तमे मयूखे- शक्त्यादिभिस्तिसभिर्वृत्तिभिर्युक्ताया भारत्याः स्वरूपभेदाचिर्दिश्य व्यञ्जना-. व्यापारस्वरूपस्य निर्वचनम् । १२८ १२८, विषयानुक्रमणिका । १३२ विषयाः छाङ्क: व्यञ्जनाव्यापारस्यैव शैत्यपावनत्वादिप्रतीतिजनकत्वं शक्त्यादेस्तत्रा- ऽसमर्थत्वं वाच्यार्थव्यङ्गयार्थयोमिंथो भेदक वैलक्षण्यं च साटोप निरूप्य व्यञ्जनाव्यापारस्यावश्यकतायाः प्रतिपादनम् ।। १२८-१३१

  • व्यञ्जनाभेदयोः सप्रपञ्चे सोदाहरणं च निरूपणम् ।

१३१-१३२ व्यञ्जनाप्रयोजनभूतानां ध्वनिभेदानां प्रदर्शनम् ।

  • ध्वनेरेकपञ्चाशद्भेदान् विशदीकृत्य संसृष्टिसङ्करादिभिस्तेषां परस्पर

योजनेन सम्भवतां चतुरधिकचतुःशतोत्तरदशसहस्र( १०४०४ ) भेदानां संसूचनम् ।।

  • तैस्तैरुदाहरणैः सर्वेषां ध्वनिभेदानां सविस्त' निरूपणम् । । १३५-१४६
  • ध्वनेर्भेदानामेकपञ्चाशत्त्वं स्फुटीकृत्य संसृष्टिसङ्करोदाहरणप्रदर्शनम् । १४६-१४७

व्यङ्गयस्य द्वयोभैदयोर्निरूपणम् ।। १४७

  • द्विविधव्यङ्गयखरूपनिर्देशपुरःसरं सौदाहरणं तत्तद्वयङ्गयार्थाविष्करणम् ।

| व्यङ्गयस्य प्रथमे भेदे प्रकारचतुष्टयस्य प्रतिपादनम् ।।

  • चतुर्णामपि व्यङ्ग्यभेदानां तदुदाहरणैः स्फुटीकरणम् ।

१४७-१४८ व्यङ्गयस्य द्वितीये भेदे प्रकारद्वयस्य प्रतिपादनम् ।। १४८

  • द्वयोरपि व्यङ्ग्यभेदयोस्तदुदाहरणाभ्यां स्फुटीकरणम् ।
  • प्रथमव्यङ्गयस्य पूर्वप्रदर्शिते भेदचतुष्टयेऽन्येषां मतेन तत्तत्स्वरूपौदाहर-

| णानां निरूपणम् ।। १४८-१४९ पूर्वोक्तद्वितीयव्यङ्गयद्वितीयभेदस्यानेकरूपतां संसूच्य लक्षणामूलव्यञ्जना- | भेदोपसंहारप्रदर्शनम् ।।

  • द्वितीयव्यङ्ग्यभेदस्यानेकरूपतायां कस्यचित्तत्प्रकारस्योदाहरणेन प्रदर्शनम्। ,

शक्तिमूलव्यञ्जनायाः ( वाच्यव्यङ्गयस्य ) खरूपत्य निरूपणम् ।

  • अनेकार्थस्थले प्रकरणादीनामेकार्थनियामकत्वस्य तत्तदुदाहरणैर्विशदी-

१४९-१५० करणम् ।। सप्तममयूखसमाप्तिप्रदर्शनम् ।। अष्टमे मयूखे- ध्वनिगुणीभूतव्यङ्गययोः स्वरूपे निर्दिश्यः गुणीभूतव्यङ्गये त्रैविध्यस्य सूचनम् । १५१ ध्वनिगुणीभूतव्यङ्गथे ( उत्तममध्यमकाव्ये ) सप्रपञ्चै निरूप्य मध्यमकाव्यो- दाहरणप्रदर्शनपुरःसरं काव्यप्रकाशोक्तदिशा काव्यस्योत्तममध्यमा• धमभेदैस्त्रिविधत्वस्य सूचनम् ।..;...:

  • चण्डीदासमतेन काव्यस्योत्तमाधमभेदाभ्यां वैविध्यं संसूच्योत्तमकाव्य;

१५१-६५३ भेदोदाहरणप्रदर्शनम् । |. १४९ १५० विषयानुक्रमणिका । विषयाः पृष्ठाङ्काः मध्यमकाव्यभेदस्यागूढव्यङ्गयस्य त्रयाणां भेदानां प्रतिपादनम् । १५२

  • काव्यप्रकाशौक्तस्य गुणीभूतव्यङ्गयस्वरूपस्य निरूपणम् ।

त्रिविधस्यागूढव्यङ्गयस्य सोदाहरणं निरूपणम् ।

  • अगूढव्यङ्गयोदाहरणप्रदर्शनम् ।।

१५२-१५३ अपराङ्गव्यङ्गयखरूपस्य सोदाहरणं निरूपणम् । वाच्यसिद्धयङ्गव्यङ्गयस्वरूपस्य सोदाहरणं निरूपणम् ।।

  • वकल्पिते वाच्यसिद्धयङ्गरूपगुणीभूतव्यङ्गयमध्यमकाव्यभेदोदाहरणे काव्य-

प्रकाशदर्शितस्योत्तमकाव्यत्वस्य खण्डनम् । अस्फुटब्यङ्गयस्वरूपस्य सोदाहरणं निरूपणम् । १५३-१५४ सन्दिग्धव्यङ्गय ,, ५ ॥ तुल्यप्राधान्यव्यङ्गय ,, असुन्दरव्यङ्गय ,, काकाक्षिप्तव्यङ्गयस्य ) पूर्वोकेन प्रकारेण मध्यमकाव्यभैदानामष्टविधत्वस्य सूचनम् ।

  • ध्वनेरिव गुणीभूतव्यङ्गयस्यापि भेदानामनेकत्वस्य संसूचनम् । १५४-१५५

अष्टममयूखसमाप्तिप्रदर्शनम् । १५५ नवमे मयूखे- भेदद्वयप्रदर्शनपूर्वकं लक्षणायाः खरूपस्य निरूपणम् ।

  • लक्षणाबीजे लाक्षणिकशाब्दबोधं च परिदश्यं काव्यप्रकाशोकलक्षणास्वरूप

निरूपणपुरःसरं लक्षणाया भेदयोः स्फुटीकरणम् । १५५-१५६ द्विविधाया अपि लक्षणायाः पुनर्भेदानां प्रदर्शनम् ।। १५६

  • उदाहरणैलेक्षणाभेदानां निरूपणम् ।।

प्रयोजनवत्या लक्षणीयाश्चातुर्विध्यस्य प्रतिपादनम् ।।

  • तत्तद्भेदप्रभेदोदाहरणप्रदर्शनमुखेन प्रयोजनवतीं लक्षणां सप्रपञ्च निरूप्य ।

पाठान्तरकल्पनयो तस्याः षण्णां भेदानां निरूपणम् । १५६-१५७ पूर्वोक्तचतुःप्रकाराया लक्षणायाः सोदाहरण निरूपणम् । १५७-१५८ लक्षणाबीजभूतानां तत्तत्सम्बन्धानां प्रदर्शनम् । १५८

  • मूलोकानां तदितरेषां च लक्षणाबीजभूतसम्बन्धानां तैस्तैरुदाहरणैः

स्फुटीकरणम् । | १५८-१५९ प्रयोजनवत्या लक्षणाया भेदचतुष्टयस्य सोदाहरणं प्रकारान्तरेण प्रति- पादनम् ।

  • तत्तन्मतसमीक्षापूर्वकं पूर्वोक्तलक्षणभेदप्रदर्शनम् ।

१५९ विषयानुक्रमणिका । विषयाः | १६० पृष्ठाङ्काः प्रयोजनवत्या लक्षणाया भेदयोः शुद्धसारोप साध्यवसानयोर्भेदद्वयं सौदा- | हरणं प्रदश्यं सङ्कलनया लक्षणायाः षाविध्यस्य सूचनम् । १५९-१६० लक्षणायाः पुनर्भेदद्वयस्य सोदाहरणं निरूपणम् । पुनरपि लक्षणाया भेदद्वयस्य सोदाहरणं निरूपणम् । शब्दादिषु रसादेजत्वेनालङ्कारादेरङ्कत्वेन लक्षणाया अवस्थितेः सूचनम् । ,, शब्दायाश्रयेण स्थिताया लक्षणायाः सोदाहरण निरूपणम् । नवममयूखसमाप्तिसूचनम् । १६०-१६१ दशमे मयूखे- अभिधास्वरूपनिरूपणम् ।।

  • अभिधायास्तत्तन्मतप्रदर्शनेन निरूपणम् ।

षड्भर्जात्यादिशब्दैरभिधायाः षाविध्यस्य सोदाहरणं प्रतिपादनम् ।

  • जात्यादिशब्देषु तत्तच्छक्यतावच्छेदकानां सविस्तरै निरूपणम् ।

निर्देशशब्दस्य वाचकतायाः प्रतिपादनम् ।

    • जातौ व्यक्तौ वा शक्तिरितीदं तत्तन्मतनिरूपणेन निपुण विचार्य तत्प्र-

सङ्घन जात्यादीनामेकद्वयादिवृद्धिक्रमेण पञ्चकं यावत् प्रातिपदिकार्थ- त्वस्य सुस्पष्टं प्रतिपादनम् ।। १६२-१६४

    • षर्क प्रातिपदिकार्थः इतीत्थमालङ्कारिकाणां सिद्धान्तस्य सविस्तरं निरू

पणम् ।

  • सोदाहरणप्रदर्शनं प्रथमादिविभक्त्यर्थविचार प्रस्तुत्याव्ययीभावादिसमास-

चतुष्टयस्वरूपनिरूपणेन तत्र शक्तिलक्षणान्यतरव्यापारेण बौधप्र- कारस्य सोदाहरण प्रदर्शनम् । दशलकाराणां क्त्वाणमुल्तोसुनुप्रभृतीनां च शक्तीनां सप्रपञ्चे विवेचनम् । १६६-१६८

  • शक्तिविचारप्रसङ्गान्महाभाष्यकारमतानुसार स्फोटस्वरूपनिरूपण निपुर्ण

प्रस्तुत्यालङ्कारिकसिद्धान्तमनुसृत्य स्फोटैकदेशस्य युक्त्या खण्डनम् ।१६८-१६९ चन्द्रालोकस्य विबुधैराश्रयणीयतायाः प्रतिपादनम् । ग्रन्थकारेण कृतं स्वरचनायाः प्रशंसनम् । दशममयूखसमाप्तिसूचनम् ।। टीकाकर्तुः स्वग्रन्थविषये मानसोद्गारस्य प्रदर्शनम् । समाशा चेयं विषयानुक्रमणिका ।। क्रीडतां(?) १.

  • श्रीः *

शुद्धिपत्रम् * । अद्भुम् शुद्धम् पृष्ठम् पङ्किः क्रीडतां पण्डिताना पण्डितानाम् प्रन्थस्य ग्रन्थस्य च काव्यत्य काव्यत्व सुधानिर्मितत्व- सुधानिर्मितत्वसगर- भूज़ातत्व निर्मितत्वभूजातत्व भविकत्वात् भाविकत्वात् भविकस्तदा भाविकल्तदा भिन्न प्रतिबन्धक भिन्नः प्रतिवन्धः शब्दः शब्दः शब्दः शब्दत्व शब्दित्व रूपस्फोटः रूपः स्फोटः प्रामाण्यविधातः प्रामाण्याविघातः प्रकृत....प्रदर्शनैन प्रकृति....प्रदर्शने वाक्यार्थी वाक्यशक्याथ पूर्वलक्षणा पूव लक्षणा ‘हरिद्वा हरिद्रा तयुक्तम् । संयुकम् सुमित्रातद्भक्ति सुमित्रा तद्भक्ति एवोदाहरणम् ॥६॥ एवोदाहरणम् । प्रकाशः । प्रकाशः ॥ ६-७ ॥ श्लेषरूगुणा श्लेषरूपगुणा शूरः संज्ञाप्रयुक्तः । संज्ञाप्रयुक, यथेष्टम् । यथेष्टम् ।। श्रवणम् । तदनु अवणात्तदृनु जुषण नुषङ्गे ऽमिमतो अभिमतो इरि। हरिः

  • पुस्तकस्याशुद्धिबाहुल्यैन मुद्रणावसरे समुपलब्धासु भूयसीष्वशुद्धिषु कासाञ्चि-

निवारणे विहितेऽप्यवशिष्टानां तासामत्र कतिपय मुद्रणोत्तर विचारणान्निराकृता इति शुद्धिपत्रानुसार ताः संशोध्यैव दर्शनीयोऽयं ग्रन्थ इत्येष सहृदयानी पाठकमहोदयानां पुरस्तादनुरोधः । 0 0 0 0 । 0 3 u 8 ७ 0 0 0 शुद्धिपत्रम् । पृष्ठम् " ० " " " " " " २ " 0 " ० 0 ० 0 6 0 6 0 6 " 6 " 0 ० 0 0 0 0 | 0 0 । 0 0 प्रक्रमभङ्ग विभावानुभाव कण विभावादे मानसात दुष्क्रमत्वम् शेखरे ध्युतसंस्कृतिस्वाप्रयुक्तत्व न्मुखाग्रा शस्तृषम् अप्राई भागस्तन्न वचित्वेऽपि, कर्णस्थितत्व भवदूद्वास्थो इति । न्मुखाग्रार्दै शल्तृषम् विदग्धेतर अस्पन्दस्य। स्थितोऽर्थों....भवति, युक"मित्याह पुनरुक्तस्य द्विरुक्तस्य ग्राम्यत्वाभावा* भिनेत्यर्थः । ग्राम्यत्वा*(२)भवि दण्डी त्याशयः । भिन्न रसधर्म ओजः बोध्यः(१) ।।१२।। स्वच्छन्द 0 अशुद्ध प्रक्रममङ्गः विभानुभाव करुणबीभत्स विभावदे। मानं सात दुष्कर्मत्वम् शिखरे च्युतसंस्कृतित्व मुखाइँदै शस्तृणम् आई भावस्तत्र वाचित्वेऽपि । कर्णस्थितित्व भवद्दासो इति न्मुखार्दै शस्तृणम् विद्रग्धेतर भूस्पन्दस्य स्थित....भवति । युकमित्याह . पुनस्य

  • ग्राम्यत्वाभावा

भिन्नत्यर्थः*(२) । ग्राम्यत्वाभाव इडी त्याशयः, मिन्नः रस ओजः बोध्यः(१)। स्वछन्द स्मासै चौकार्धगलो 0 0 6 0 6 0 0 0 0 ३९ २४ 0 0 | 0 0 0 sec 0 0 3 0 BG , संमासे, a लोकार्धगतं 6 n शुदिपम् । पृष्ठम् ४६ सम्यनता चतुष्पथ 2 प्राच्यदल ४९ 9 • आथ्यवं वैका • १ ५ अशुद्धम् (दि०) सम्यङ्गता चतुष्टय प्रचि इले आयवं चका (दि०) स्तथापि इवयथादि सादृश्यस्य विशिष्ट भावेऽपि अमलेव उद्वेगरादि भुवो प्रतिष्ठा अयं यन्नकल्या द्वपन्हुति भीम निद्रनुबन्ध अन्ये-तु बिम्बत्वे तृभाप्र

॥ । स्तथापि इवयथावादि सादृश्यविशिष्ट भावेऽपि । कमलेव उद्वेगरागादि भुवोः प्रतीष्ठा अर्य यत्रैकस्या दपन्हुति भीम निद्रानुबन्ध अन्ये तु- बिम्बत्वं तृजुभाव कर्म(१) नृणा त्वर्थ २६ u u ran mar । 6 0 विधुः। 0 १०३ १०२ 0 0 0 नणा त्वर्थ विधु काकुना कठिन्य च्छविरलङ्कार चापरे ॥ मान्न--- अन्ये—तु रसायप निरास्यति 0 काकी काठिन्य च्छविमलङ्कार चापरे ।। मात्र- अन्ये तु- रसायुप निरस्यति । पदैक्या १०३ १० १०९ १०९ ११३ 0 0 ११५

पदुक्या शुद्धिपत्रम् । शुद्धम् तचैतेषा पृष्ठम् ११२ w । w 0 ११७ ११९ 0 0 0 0 w 0 १३४ 0

0 १३७ 0

0 १३१

0

0

अशुद्धम् तत्रतेषा त्कण्ठा भिब्यको यन्निता भैवानि मदकुमाः विशेषज्वर रसाः र्थन्तरस्य स्थप्रतीयमानः उपप्रहः (१) प्रकृति प्रकाशादयः मुक्तिमुक्ति पुगपद् मास्ति त्वत्कीतिश्चम ययाऽन्यः सैमात्रम् यज्यते व्यया ज्ञिमस्ये सवितेत्यादौ । विश्रमामि तस्माद्विभेतव्य कथासरो व्यङ्ग मतिहृयता ॥ अतक्षरि सौन्दर्येणैव इत्यत्र इत्यत्र जानती हरेत्यादौ १४१ १४१ ७ रुत्कण्ठा भिब्यक्ती यन्निजा भैवानि ! मश्रमाः विशेषो ज्वरश्वा रसौ। थन्तरस्य अर्थप्रतीयमानः उपग्रहः प्रकृति प्रकाशकारादयः भुक्तिमुक्ति युगपद् नास्ति त्वत्कीर्तिश्चम यथाऽन्यः मात्रम् । व्यज्यते व्यया राज्ञामय सवितेत्यादौ । विश्राम्यामि". तस्माद्विभेतव्य कथा सरो व्यङ्ग्य मतिहृद्यता । अतक्षणि सौन्दयणैष इत्यत्र जानाती रेवेश्त्यादी १४१ us 4 9 ॥ १४१ १४३ १४४ १४६ १४६ १४७ १४८ 0 0 0

0 १६४ १९४ 6 0 0 १६८ १६८ १६० १६० 0 7

ur 0 १६८ १६१ कर्मत्व ०३ ॥ श्रीगणेशाय नमः ॥ 2: चन्द्रालोकः :- गागाभट्टकृत-राकागम-टीकासहितः । अधिसरयू(तटिनी)तटमधिसाकेताङ्गणमधितदुथानम् । खेलन् नीरदनीलो बालो मे मानसे सदा भूयात् ॥ अनेकैः क्लैशैर्यन्न परिचितमद्यापि गहने परीहासस्तस्मिन्मम भवति यत्नस्य, तदपि ।। यशोदाकौशल्यातनयपदभावाहितमनः- प्रसादः केशानां फलति फलमत्युत्कटमपि ॥ सुनोर्दिनकरस्यैषा गागाभट्टमनीषिणः । चन्द्रालोकस्य विवृतौ कृतिरस्तु सतां मुदे ॥ कागमेनाऽवदातो रसिकानन्दकारणम् । चन्द्रालोकनिबन्धोऽयं चन्द्रालोक इवापरः ॥ विन्नविघाताये कृतं समुचितेष्टदेवतास्मरणरूप मङ्गलं शिष्यशिक्षायै व्याख्या श्रोतृणामनुषङ्गतो मङ्गलाय च निबध्नाति-- उच्चैरस्यति मन्दतामरसतां जाग्रत्कलकैरव- ध्वंसं इस्तयते च या सुमनसामुल्लासिनी मानसे । दुष्टोद्यन्मदनाशनार्चिरमला लोकत्रयदर्शिका सा नेत्रत्रियीव खण्डपरशोर्वाग्देवता दीव्यतु ॥ १ ॥ उश्चैरिति । खण्डपरशोर्महादेवस्य सूर्यचन्द्राग्निरूपनेत्रत्रितयीव वाग्देवता दीव्यतु सर्वोत्कर्षेण वर्तता क्रीडत, मोदतां वा । नेत्रपक्षे मन्दानि निष्प्रभाणि तामरसानि कम लानि तेषां भावमुञ्चैरस्यति दूरीकरोति । कमलनिष्ठां मन्दतां दूरीकरोतीत्यर्थः । सूर्यस्य पद्मविकासकत्वादिति भावः । जाग्रत्यः स्फुरन्त्यः कला यस्मिन्कर्मणि, कैरवध्वंसं कुमुद नाशं हस्तयते । ‘हस्तान्निरसने इति वार्तिकाण्णिन् । निरस्यति दूरीकरोति । चन्द्रस्य तद्विकासकत्वात् । सुमनसा देवानाम्, सकलदेवानां शम्भुपूजकत्वात् अमृतभक्षकत्वाच्च। राकागमसहिते चन्द्रालोके दुष्ट उद्यन् मदनः कामस्तमश्नाति तादृशमचिः । अग्निरूपनेत्रस्य मदनदाहकत्वात् । वाग्देवतापक्षे मन्दतां मूर्खताम् अरसता रसाभावमुच्चैरस्यति दूरीकरोति । जाग्रत्कलकै प्रकटदोषः यो रवध्वंसो वचनाभावरूतमपाकरोति । सुमनसा पण्डिताना दुछ उयन् यो मदः तन्नाशनेर्विज्वले लोकत्रयीदेशिका त्रिलोकीवर्णनक्षमेति ॥ १ ॥ कीर्तये स्वस्य ग्रन्थस्य नाम निबध्नाति- हेहो ? चिन्मयचित्तचन्द्रमणयः ! संवर्धयध्वं रसानु रेरे ! स्वैरिण! निर्विचारकविते ! मा स्म प्रकाशीभवः । उल्लासाय विचारवीचिनिचयालङ्कारवानिधे । श्चन्द्राळोकमयं स्वयं वितनुते पीयूषवर्षः कृती ॥ २ ॥ होहो इति । होहो इति सम्बुद्धौ । चिन्मयाः ज्ञानप्रचुरा ज्ञानरूपा वा, चित्तस्य ज्ञानरूपत्वाव, ज्ञानशालिनो वा, चित्तचन्द्रमणयः मनोरूपचन्द्रकान्ताः ! रसान् नवरसान् जळानि वा संवर्धयध्वं वृद्धि प्रापयध्वम् । निर्विचारकविते ! स्वैरिणि ! सकलजनसाधारणे १ मा स्म प्रकाशीभवः प्रकटीभवः । स्मोत्तरे लडू चेति लङ । यद्वा ‘माऽस्मत्प्रकाशीभवेति पाठः । तत्राऽस्मदिति पञ्चमी । अस्मद् अस्मत्तः । स्वकविताय निविचारतायाः स्वभावेनाऽविद्यमानत्वादभूततद्भावे किंवः । यतः, पीयूषवर्षनामा कविः विचाररूपतरङ्गसमुदायो यास ताशालारवारी जलानां निधेः समुद्रस्योल्लासाय वृद्धये चन्द्रालोकनामाने ग्रन्थं वितनुते विस्तारयति । चन्द्रालोके चन्द्रमणीमा क्षरणात् अभिसारिकागत्यभावाच ॥ २ ॥ पण्डितप्रवृत्त्यर्थं ग्रन्थप्रयोजनमाह- युक्त्यास्वाञ्चलसदसैकवसतिः साहित्यसारस्वत- क्षराम्भोधिरगाधतामुपदधत् सेव्यः समाश्रयताम् । श्रीरस्मादुपदेशकौशलमयं पीयूषमस्माज्जग- उजाग्रद्धासुरपझकेसरयशःशीतांशुरस्माद् बुधाः ! ॥३॥ युक्यास्वाद्येति । युकिशास्वाथलसदसश्च तयोरेका वसतिः स्थानम् । अन्यत्री ऽलङ्कारग्रन्थे युक्तिनास्तीति भावः । यद्वा युक्त्येति तृतीयान्तम् , आस्वाद्येति ल्यबन्तं क्रियान्वितम् । साहित्यसम्बन्धि सारस्वतं वाङ्मयं तदेव क्षीरं तस्य समुदः, अगाधता गाम्भीर्यम् उपदधत् । ग्रन्थान्तरापेक्षयात्र गाम्भीर्यम् । सेव्यः शनैर्गन्तुं पक्षे बोद्ध योग्यः चर्वणास्वाथः समाश्रीयताम्, अध्ययनाध्यापनावलोकनादिना । श्रीरिति । भवतीति सईऽध्याहारः । उपदेशकौशलरूपममृतम् । अन्नाऽमृतपदेन प्रभुसमितछहृत्संमित- कान्तासंमितोपदेशत्रैविध्येऽप्युदेशद्वयस्य शब्दार्थप्रधानतयाऽऽस्वादाविषयत्वात्कान्ताः संमितोपदेशस्य रसप्रधानतयाऽऽस्वादविषयत्वादमृततुल्यतया तृतीयोपदेशो व्यज्यते । प्रथमो मयूखः । -- - - -- - - जगदेव जाग्रद्विकसितं भासरं प्रसिद्धं देदीप्यमानं वा पद्म तस्य केसरं प्रसूतत्वेन तद्वत् यशस्तपः शीतांशुश्चन्द्रोऽप्यस्मात ग्रन्थान् । तेनार्थोपदेशप्राप्तिफलककाव्यज्ञान- प्रयोजकग्रन्थे प्रवृत्तिः सूचितेति भावः । इदमुपलक्षणम् । व्यवहारज्ञानाऽनर्थनिवृत्ति परमानन्दप्राप्तिरूपप्रयोजनत्रयमप्यधिकं बोध्यम् ॥ ३ ॥ स्वाभिमानै परिहरति- ते पूर्वीचार्यसूर्योक्तिज्योतिःस्तामोद्मं स्तुमः । यं संश्रित्य प्रकाशन्ते मद्गुणत्रसरेणवः ॥ ४ ॥ तमिति । पूर्वीचार्याणां सूर्यस्थानीयत्वेन तदुक्तेदप्तिस्थानीयत्वम् । संज्ञात्वा- ऽभावान्न षत्वम् । पूर्वोक्त्यवलोकनाम्यासेनैव मम सामथ्र्यमिति भावः ॥ ४ ॥ नाशङ्कनीयं पूर्वेषां मतमेतेन दृष्यते । किन्तु चक्षुमृगाक्षीणां कज्जलनैव भूष्यते ॥ ५ ॥ नेति । मलिनवदाभासमानाथा अपि स्वोर्जीर्णोक्तिपरिष्कारकत्वेनोपादेयतोक्ता५॥ काव्ये कारणमाह- प्रतिभैव श्रुताभ्याससहित कविता प्रति । हेतुर्पदम्बुसम्बद्धा बीजपङ्कितामिव ॥ ६ ॥ प्रतिभेति । श्रुतं शास्त्र विद्यास्थानं पुराणदि आयुर्वेदादि उपवेदचतुष्कं च तस्या- न्यासस्तत्पठनपाठनाऽवेक्षणपौनःपुन्यं तत्सहिता प्रतिभा बुद्धिविशेष एवं कविता प्रति कवित्वविशेष प्रति हेतः कारणम् । मृदुम्बुम्यां सम्बद्धा बीजपङकिर्लतां प्रति यथा हेतुरित्यर्थः । ‘बीजस्य फलतामिति क्वचित्पाठः । तत्र बीजस्य फलता फल- रूपताम् अङ्कुरितरूपता प्रति जलेन सम्बद्धा सृदिवेत्यर्थः । शास्त्रपदं चालङ्कारिकव्यव- हारगजतुरगखड्गादिलक्षणग्रन्थानामुपलक्षणम् । यदि च तादृशप्रतिभाऽभावेऽपि काव्य कर्तृत्वानुभवस्तदा काव्यविशेषेऽदृष्टस्य कारणतोऽस्तु । न त सर्वत्र काव्ये, मानाभावात् अहष्टकल्पनागौरवाच्च । न च सत्या तादृशप्रतिभायां काव्याऽनुत्पत्तिः कथमिति वाच्यम् । इच्छादिरूपकारणान्तराभावेन तदुपपत्तेः । एवं च विजातीयकाव्येऽदृष्टस्य कारणता, अविजातीयकाव्ये प्रतिभायाः । अतः तृणारणिमणिन्यायेन हेतुत्वान्न व्यभिचारः । न च काव्यत्वस्य कार्यमात्रवृत्तितया कार्यत्वावच्छेदकत्वेन तदवच्छिन्नं प्रत्यदृष्टस्य कारणताऽस्त्विति वाच्यम् । ताहशनियमे मानाभावात् । अस्तु वा इच्छात्वेन हेत्तेति दिक । एतेन काव्यमान्ने दृष्टस्य कारणता, अदृष्टाभ्यासप्रतिभानां चण्डचक्रारदिन्यायेन (१) कारणतेति काव्यप्रकाशोक्तिः (१) परास्ता ॥ ६ ॥ ( १ ) काव्यमात्रेऽदृष्टाभ्यासबुद्धिप्रतिभादीनां चक्रदण्डचीवगदिन्यायेन-इतिक । राकागमसहिते चन्द्रालोके- काव्यस्वरूपमाह- निर्दोषा लक्षणवती सरीतिरिणभूषणा । सालङ्काररसाऽनेकवृत्तिवक् काव्यनामभाक् ॥ ७ ॥ निषेति । दोषाः शाब्दबोधरसोऽवबोधप्रतिबन्धकाः च्युतसँस्कृतिक्लिष्ट- प्रतिकूलवर्णत्वादयः, तदभावो विवक्षितो न दोषसामान्याभावः । केषाञ्चिदोषाणां काव्यापकर्षकत्वेऽपि काव्यत्वविघातकत्वाभावात् । अत एव- कृतमञ्चमतं दृष्टं वा यैरिदं गुरु पातकं | मनुजपशुभिर्निर्मदैर्भवद्भिदायुधैः । नरकरिपुणा सार्धं तेषां सभीमकिरीटिना: मयमहमसृङ्मेदोमासैः करोमि दिशां बलिम् ॥ इत्यादिषु पुनरुक्तदोषेऽपि रौद्ररसध्वनिरिति केचित् । अन्ये तु-एकत्रैव पद्ये दोषवदवयवावच्छेदेनाऽकाव्यत्वम् अन्यावच्छेदेन काव्यत्वमित्याहुः । अक्षरसंहतिशोभादि- वक्ष्यमाणलक्षणानि । पाञ्चाली गौडी वैदर्भीति रीतयः । श्लेषप्रसादादयो गुणाः । एते च शब्दधम' इति केचित् । रसभावताभासभावशान्तिभावोदयभावसन्धिभावशब- लत्वादिधर्मा एवैते । *गुणवृत्या पुस्तेषां वृत्तिः शब्दार्थयोर्मता ।। इति काव्य- प्रकाशः । उपमादयोऽलङ्काराः । शृङ्गारादयो रसाः । इदं च भावानामुपलक्षणम् । तेन ‘अद्रावत्र प्रज्वलत्यग्निरुच्चरित्यादौ न काव्यत्वम् । मधुरा प्रौढा पक्षा ललिता भद्रेति वृत्तयः । शकिलक्षणाव्यञ्जनारूपवृत्तित्रयं च । संयुक्त वाक शब्दः स काव्यमित्यर्थः । तेन विशिष्टशब्दनिष्ठमेव कादयत्वम् । 'काव्यं करोतीति प्रयोगस्य तन्नव दर्शनात् । केचित्तु-यत्र शाब्दी व्यञ्जना शब्दालङ्कारो वा तत्र शब्दशकिमलेऽर्थस्य विशेषणत्वेनार्थविशिष्टशब्दस्य, यन्नाऽऽर्थी व्यञ्जनालारो वा तत्र शब्दविशिष्टार्थस्य काव्यत्वम् । अत उभयनिष्ठं काव्यत्यमित्याहुः । अन्ये तु- व्यासज्यवृत्ति काव्यत्वम् । व्यासज्यवृत्तिधर्मज्ञाने यावदाश्रयविषयकज्ञानस्य हेतुतया अर्थाऽविषयकज्ञानेनापि तद्ग्रहसम्भवत् संयोगप्रत्यक्षे यावदायगुणप्रत्यक्ष वा तस्य हेतुत्वादित्याहुः । केचित्तु-भाषाश्लोकादौ च्युतसँस्कृतिस्वादिदोषसत्वेन निर्दोषत्वा- भावेऽपि काव्यपदप्रयोगाग्निर्दोषादिकमपि न विशेषणम्, किन्तूपलक्षणमित्याहुः ॥ ७ ॥ प्राचीनोकिमुपहासेन दूषयति-- अङ्गीकरोति यः काव्यं शब्दावनलकृती । असौ न मन्यते कस्मादनुष्णमनळे कृती ॥ ८ ॥ अङ्गीकरोतीति । अलङ्काररहितयोः शब्दार्थयोः काव्यत्वाङ्गीकारे औष्ण्यरहि- तस्याऽप्यग्नित्वाङ्गीकारो युक्तः स्यादित्युपहासार्थः । अलङ्काराविसमनियतमेव काव्य त्वमिति भावः ।। प्रथम मयूखः ।

. यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- | स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि, तथापि तत्र सुरतव्यापारलीलाविधौ | रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते । इत्यादौ विभावनादयोऽर्थालङ्कारा ‘हरो वर इत्यादौ शब्दालङ्काराश्च स्फुटा एव । अलङ्कारव्यञ्जकेऽप्यलङ्कारस्य स्फुटत्वमेव । तेनालङ्काररहितस्य न काव्यत्व मिति भावः । केचित्तु-श्रवणमात्रद्वारा सुखविशेषसाधनं वाक्य काव्यम् । अदृष्ट. द्वारकसुखसाधनवेदवाक्यवारणाय श्रवणमान्नद्वारेति । तेन २सालङ्कारादिरहितेऽपि काव्यत्वमस्त्येवेत्याहुः ॥ ८ ॥ काव्यत्वस्य वाक्यनिष्ठत्वेन तद्धटकशब्दभेदानाह- विभक्त्युत्पत्तये योग्यः शास्त्रीयः शब्द इष्यते । रूढयौगिकतन्मित्रैः प्रभेदैः स पुनस्विधा ।। ९ ।। विभक्तीति । सुपूतिङ्प्रत्ययोत्पत्तियोग्यः प्रकृतिभागः शास्त्रीयः साधुः शब्दः ।। स त्रेधा, रूढो यौगिको योगरूढश्च । समुदायशक्त्यार्थप्रत्यायको रूढः । अवयव शक्त्यार्थप्रत्यायको यौगिकः । अवयवशक्त्या समुदायशक्त्या चार्थप्रत्यायको योगः रूढः। एतेन-सर्वे शब्दो यौगिका' इत्यपास्तम् । योगस्याऽनुपलभ्यमानत्वात् । यथा- कथञ्चिद्योगकल्पनेऽपि तज्ज्ञानं विनैवार्थप्रतीतेः कृतं योगेन । यत्तु-सर्वेषां यौगिकत्वे कृत्तद्धितसमासाश्चेत्यनेनैव सर्वेषां प्रातिपदिकसंज्ञासिद्धौ ‘अर्थवदधातुरप्रत्ययः प्राति. पदिकमितिसूत्रारम्भानुपपत्तिरिति, तन्न । पूर्वनिपातितेषदसमाप्त्यर्थकबहुचूप्रत्यय युकबहुपटुशब्दस्य प्रातिपदिकसंज्ञार्थतया तत्सार्थक्यात् । तन्न तद्धितान्तत्वाभादेन तत्संज्ञायाः कृत्तद्धितसूत्रेणाऽलाभात् । तद्धितयोगमात्रविवक्षायां पचतकी'त्यत्राऽकच- प्रत्यययुक्तेऽपि तदापतेः । केचित्तु-अर्थवत्सून्त्रैण समासादीनामपि प्रातिपदिकसंज्ञा- सिद्धानर्थकसमासानां शशशृङ्गखपुष्पादीनां प्रातिपदिकसैज्ञासियर्थं कृत्तद्धितसूत्र मित्याहुः । अन्ये तु-अर्थवत्सूत्रेण वाक्यसमासयोरपि संज्ञाप्राप्त ऋत्सूत्रेण समासेषु पुनः संज्ञाकरण वाक्यपरिसंख्यार्थमित्याहुः । एतेनैव-सवे सर्वार्थवाचका' इत्यपा- स्तम् । सर्वत्र रूढियेंगो वा न सम्भवतीति वृत्त्यभावेन सर्वार्थवाचकत्वासम्भवात् । बोधकत्वं चेल्लाक्षणिकादिसाधारणं न कस्याप्यनिष्टमिति दिक् ॥ ९ ॥ रूढस्य भेदत्रयमाह- अव्यक्तयोगनियोंगयोगाभासैख्रिधाऽऽदिमः । ते च वृक्षादिभूवादिमण्डपाद्या यथाक्रमम् ॥ १० ॥ अव्यक्तयोगेति । सम्भववयवाथननुसन्धानेऽपि समुदायशक्त्यार्थप्रत्यायक. त्वमव्ययोगत्वम्, अवयवार्थाभावी निर्योगत्वम्, तात्पर्यविषयेऽनन्वितावयवार्थत्वं राकागमसहिते चन्द्रालोके- योगामासत्वमित्यर्थः । उदाहरणान्याह-ते चेति । वृक्षे वृश्चत्यातपमिति विद्यमान योगप्रतीत्यैव वृक्षत्वजातिप्रतीतेः । तेनावयवार्थाऽननुसन्धाने समुदायशक्त्यार्थप्रत्या- यकत्वम् । तात्पर्य विषयेऽथै असम्भवद्योग नियोगः । भूसत्तायां भूधातुः, गति. वाचको वाधातुः, आदिपदाद्विभक्त्युपसर्गनिपाताः । तात्पर्यविषयेऽनन्वितावयवार्थों योगाभासः । गृहरूपेऽर्थे मण्डपानरूपानन्वयात् ॥ १० ॥ शुद्धतन्मूलसंभिन्नप्रभेदैगिकस्विधा ॥ ते च भ्रान्तिस्फुरत्कान्तिकौन्तेयादिस्वरूपिणः ॥ ११ ॥ शुद्धेति । प्रकृतिप्रत्यययोगेनार्थप्रत्यायकः शुद्धयौगिकः, तादृशयौगिकयोगेन समासेनार्थप्रत्यायको यौगिकमूलयौगिकः, यौगिकायौगिकयोयॊगेनार्थप्रत्यायकः संभिन्नयौगिक इत्यर्थः । उदाहरणान्याह-ते चेति । यथा-भ्रान्तिः पाचक इत्यादि. शब्दाः । 'अमु चलन' इति धातोर्गमनाऽयथार्थज्ञानवाचित्वेऽपि केवलप्रकृतेस्तदर्थ- बोधाभावेन प्रकृतिप्रत्यययोगादेवाऽयथार्थज्ञानगत्योधात् । स्फुरत्कान्तिपदावयव शत्रन्त'फुधातुस्त्रीत्वार्थक्तिन्प्रत्ययान्तकान्त्यर्थंकमुग्धातुनिष्पन्नयोः स्फुरत्पदकान्ति. पदयोः शुद्धयौगिकयोः समासेन तत्सम्बन्ध्यर्थप्रत्यायकत्वम् । देशवाचिनो हस्वस्य स्त्रीत्ववाचकलीष्प्रत्ययान्तत्वेन यौगिकस्य कुन्तीशब्दस्याऽयौगिकापत्यार्थतद्धितस्य च योगेन निष्पन्नस्य कौन्तेयपदस्याऽर्जुनादिप्रत्यायकत्वम् ॥ ११ ॥ योगरूढमाह- तन्मिश्रोऽन्योन्यसामान्य विशेषपरिवर्तनात् । मीरधिः पङ्कजं सौधं सागरो भूरुहः शशी ॥ १२ ॥ क्षीरनीरधिराकाशपङ्कजं तेन सिध्यति । तम्मिश्र इति । अन्यौ भिन्न सामान्यविशेषौ तयौः परिवर्तनमुपस्थितिरित्यर्थः । अन्योन्ययोमिलितयोः सामान्यविशेषयोरिति वा । नीरध्यादिपदात् जलाधिष्ठानत्व-पकु. जनिकर्तृत्व-सुधानिर्मितत्व-भूजातत्व-शशधरत्वसामान्येन समुद्रत्व-कमलत्व-गृहत्व-समुद: त्व-वृक्षत्व-चन्द्रत्वादिविशेषरूपेणाऽप्युपस्थितेनुभविकत्वात् । शक्यतावच्छेदकोभय- प्रकारकोपस्थितये योगरूढिकल्पनमित्याशयः । तस्य फलं क्षीरनीरधिरित्यादिव्यच. हारः । एतदन्तर्गतनीधिपदस्य समुद्रत्वविशेषरूपेणाऽनुपस्थापकत्वे जलाधिष्ठानत्वेनो पस्थापकत्वे क्षीरेयस्यामन्वयापत्तिः। एवं सागरपदस्यापि सगरनिर्मितत्वसामान्यपरत्वे क्षीरसागर' इत्यन्न क्षीरपदानन्वयः । अतस्तदन्वयार्थ समुद्रत्वविशेषरूपेणोपस्थितिः । एवं 'सुरभूव्ह' इत्यत्र भूरुहपदस्य ‘निष्कल शशधर' इत्यत्र शशधरपदस्य वृक्षचन्द्र- रूपविशेषपरत्वम् । एवम् 'आकाशप जपदस्य कमलत्वरूपेणोपस्थापकत्वम्, आकाश सम्बन्धमात्रेण च तत्र प्रयोगः । एवं स्वर्णपङ्कजं 'कलधौतसौध' इत्यत्रापि बोध्यम् । एवं 'नीरधिः अ॒पः इत्यादौ विशेषरूपत्यागेन सामान्यमान्नपरत्वम् । यद्यपि सामान्य प्रथमो मयूखः । विशेषमान्नपरत्वेऽन्यतरधर्मत्यागेनै कदेशे लक्षणा योगरूडाङ्गीकारेऽपि तुल्या, तथापि शक्यतावच्छेदकाऽननुप्रविष्टधर्मेण लक्षणापेक्षया तदनुप्रविष्टधर्मेण लक्षणा लवीयसी । लाघवं च तेन रूपेणान्वयमात्रकल्पनै न तु स्मरणमपीति हृदयम् । एवं च सामान्य विशेषरूपयोरन्योन्यत्याग इत्यपि बोध्यम् । एतेन पङ्कजादिपदानामपि यौगिकत्वमेव । पङ्कजपदादवयवशक्त्या पङ्कजनिकर्तृत्वमान्नप्रकारकबोधेन पद्मल्वप्रकारकबोधाभावाद । में चैवं पङ्कजपदाकुमुदभेकादिविशेष्यकपङ्कजनिकर्तृत्वप्रकारकबोधापत्तिरिति वाच्यम् । पूर्वतरप्रयोगत्वप्रकारकज्ञानस्य पद्मविशेष्यककर्मपूर्वतरप्रयोगत्वप्रकारज्ञानस्य वा तत्पदजन्यशाब्दबोधे हेतुत्वाङ्गीकारात् । यद्वा पङ्कजनिकर्तृत्वनिष्ठप्रकारतानिरूपित विशेष्यतासम्बन्धेन पङ्कजपदावयवशकिग्रहजन्यशाब्दबोधं प्रति समवायसम्बन्धेन पद्मत्वस्य पद्ममात्रवृत्तिविषयतासम्बन्धेन ज्ञानस्यैध वा हेतुत्वाङ्गीकारान्नोका. ऽतिप्रसङ्गो न वा भाविविनष्टपद्मबोधानुपपत्तिः । एवं च सत्यपि, यदि क्वचित्पन्ना न्यविशेष्यकोऽपि बोधो यदि वा पद्मत्वप्रकारकबोधोऽव्यानुभविकस्तदा तत्र लक्षणथै- वोपपादनीय इत्युदयनाचार्योंकिरपास्ता । अतो वृस्यन्तरमेव युक्तम् । केचित्त- योगेन रूढ्या चार्थद्वयप्रत्यायको यौगिकरूढः । यथा मण्डपशब्दो योगेन मण्डपानकर्तृ- प्रत्यायको रूढ्या च गृहप्रत्यायक इति पदचातुर्विध्यमाहुः । तत्तु वृत्तिभेदपूर्वकार्थभेदेन पदभेदाङ्गीकारात् 'सुवर्णस्य सुवर्णख्येत्यादिप्रयोगदर्शनात् सकलकत्वमितिवत्सकृय प्रयुक्तस्य तादृशपदान्तरस्मरणेनार्थान्तरप्रत्यायकत्वादुपेक्षितम् ॥ १२ ॥ पदवाक्ये लक्ष्यति- विभक्त्यन्तं पदं वाक्यं तद्व्यूहोऽर्थसमाप्तितः ॥ १३ ॥ युक्तार्थानां तां च विना खण्डवाक्यं स इष्यते । विभक्त्यन्तमिति । साधु पदमित्यर्थः । पद्यते गम्यतेऽर्थोऽनेनेति व्युत्पत्तेः । साधुत्वं चाऽनादिवृत्तिप्रमाप्रयोज्यार्थप्रतिपादकत्वम् । तेन भाषाशब्देऽनादिशक्त्य: भावाच्छयार्थाभावेन लक्षणाप्रमासम्भवान्न साधुत्वम् , लाक्षणिकगङ्गादिपदे च न क्षतिः । आधुनिकसङ्केतितडित्थादिपदेषु पाणिनिसङ्केतितवृद्धयादिपदेषु च 'पिता नाम कुर्यादिति विधिना पुन्नत्वनामत्वोपाधिना व्याकृती वाक् उत्पद्यते इति विधिमा व्याकरणोपाधिना चाऽनादिवृत्तिप्रमासम्भवात्साधुत्वम् । वृत्तिश्चमेणार्थप्रत्यायकत्व मसाधुत्वम् । यथा भाषाशब्दाना मिति केचित् । राणकस्तु पौरुषेयसङ्केतविरहविशि. त्वं साधुत्वम्, व्याकरणसङ्केतितानामसाधुत्वमिष्टमेवेत्याह । वाक्यमिति । तेषां पदानां व्यूहः समूहः अर्थसमाहितः, समासार्थनिराकाङ्क्ष इति यावत् । तेन विशिष्टैकार्थ- प्रतिपादकनिराकाङ्क्षपदसमूहो वाक्यमिति फलितम् । एकार्थत्वं च भिन्नप्रतीतिविषया- नेकमुख्यविशेष्यराहित्यम् । तेनाख्यातभेदेऽप्येकाख्यातार्थभावनादेरपराख्याता प्रका- ता। यथा यो घटस्तिष्ठति तमानय’ ‘पश्य मृगो धावति' इत्यादौ, तत्रैकैकवाक्यत्वम् । कागमसहिते चन्द्रालोके-- एतेन ‘सुपतिड्चयो वाक्यःमिति लक्षणमपास्तम् । खण्डवाक्यं लक्षयति-युक्तार्थाना मिति । सम्बद्धार्थप्रतिपादकानाम् । तां च विनेति । अर्थसमाप्ति विनेत्यर्थः । यथा “यो गौरस्ति तमाहरेत्यादिराकाङ्क्षाविशिष्टार्थबोधकपसमूहः खण्डवाक्यमित्याशयः। आकाङ्क्षा च तद्यतिरेकप्रयुकान्वयाऽननुभावकत्वरूपा । इदमुपलक्षणं योग्यताऽऽस- त्योः। योग्यता चैकपदार्थसंसर्गेऽपरपदार्थ निष्ठात्यन्ताभावप्रतियोगित्वाभावः । अव्य. वधानेनान्वयप्रतियोग्युपस्थितिरासत्तिः । अन्वयप्रतियोग्युपस्थापकपदाव्यवधान वाऽऽसत्तिः । तेनैकपदोपस्थाप्ययोनसत्तिः । एकपदोपस्थित्यव्यवधानेनापरपदो पस्थितियतामिति तात्पर्यमासत्तिः । अनयैव योजनया ईदृशतात्पर्यज्ञानादन्वय बोधः । वक्त्रभिप्रायविरोधान्यत्वं च तात्पर्यविशेषणम् । तेन ‘नीलो घटो द्रव्यं पट इत्यादौ यत्रे वक्तनलपदवटपदयोव्र्यवधाने तात्पर्ये श्रोतुस्तु नीलधटपदयोस्तद्ग्रहाद् बोधस्वत्रेश्वरतात्पर्येण तात्पर्यभ्रमेण वा बोधः । शुकवाक्येऽप्येवम् । वाक्ययोरेक वाक्यतास्थले आन्तरालिकपदार्थोपस्थितेने व्यवधायकत्वमिति मिश्राः । तत्राकाङ्ग्रा योग्यतयज्ञानं कारणम् , आसत्तिश्च स्वरूपसती कारणमिति जीण, नव्यनैया- यिकमीमांसकश्चि-न योग्यताज्ञानस्य कारणवा, किन्तु वहिना सिञ्चे'दित्यादौ बोधादर्शनेनाऽयोग्यतानिश्चयः प्रतिबन्धकः । स चानुमित्यादिसाधारण्येनैव ऋसप्रति बन्धकीभूतबाधज्ञानत्वादिनैव शाब्दबोधेऽपि प्रतिबन्धकः, न तु भिन्न प्रतिबन्धकः । तेन न ‘वक्षिनेत्यादौ बोधः । किञ्च योग्यतायाः सर्वत्रैयासम्भवाद्विशिष्य हेतुहेतुम- ज्ञावावश्यकत्वेन वह्निनेत्यादौ तादृशशाब्दबोधाप्रसिद्ध्या हेतुत्वकल्पना न सम्भ वति । अतो न योग्यताज्ञानं कारणं किन्त्वयोग्यतानिश्चयः प्रतिबन्धक इत्याहुः । आलङ्कारिकास्वाहुः-- न शाब्दबोधे योग्यताज्ञानं हेतुर्नाप्ययोग्यतानिश्चयः प्रति. बन्धकः । तदभावे तत्सत्वेऽपि चन्द्रो मुखमित्यादिरूपकादिबोधोदयात् । 'एष वन्ध्या सुतो याति खपुष्पकृतशेखरइत्यादिश्लोकार्थबोधेन चमत्कारातिशयानुभवाच्च । न च तन्न पदार्थस्मरणमान्नं न शाब्दबोध इति वाच्यम् । 'घटमानयेण्यादावपि तथा वक्ते शक्यतया शाब्दबोधमत्रोच्छेदापत्तैः । किन्तु बाधनिश्चयस्य शाब्दान्यत्वमेव प्रति- बध्यम् । न चैवं प्रवृत्याद्यापत्तिः । प्राक्तनबाधेनाऽप्रामाण्यशाया एवं जायमानज्ञाने जननादप्रामाण्यशङ्काशुन्यज्ञानस्य प्रवृत्ति प्रति हेतुतया तदभावेन प्रवृत्यापादना. सम्भवात् । तदुक्तं खण्डने-‘अत्यन्तासत्यपि ह्यर्थे ज्ञान शब्दः शब्दः करोति हिर इति । वस्तुतस्तु चन्द्रो मुख'मित्यादिवाक्येन पामराणां बोधानुइयादालङ्कारिकाणा- मेव बोधोदयाञ्चमत्कारविशेषोदयाच वासना विशेष एवोत्तेजको वाच्यः । एवं चोत्तेजका- भावविशिष्टबाधनिश्चयाभावस्य हेतुत्वं न युक्तमुत्पश्यामः । अत्र वाक्याद्वाक्यार्थबोधो- दयादर्य क्रमः । क्रमिकोच्चारितपदजन्यपदार्थोपस्थित्युत्तरं सर्वेषां पदानां समूहालम्बन रूपा मानसोपस्थितिः । तज्जन्यसमहालम्बनरूपपदार्थोपस्थितौ तेषां संसर्गरूप: वाक्यार्थज्ञानम् । अन्यथोत्तरपदार्थोपस्थित्या पूर्वपदार्थोपस्थितिनाशाच्छाब्दबोधो न प्रथम मयूखः ।। - स्यात् । न च पदसमूहालम्बनं विनायॊपस्थितिरेव कल्प्यतामिति वाच्यम् । तस्याः । पदजन्यत्वाभावे ऋकार्यकारणभावबाधापत्तेः। अतः पदसमूहालम्बनमावश्यकमिति केचित् । कारणत्वस्याऽनन्यथासिद्धिगर्भतया प्रयोजकत्वापेक्षया गुरुत्वात्पदप्रयोज्य- पदार्थोपस्थितेरेव हेतुत्वं युक्तम् । तेन पदसमूहालम्बनं नावश्यकमित्यन्ये । एवं च

  • खले कपोतन्यायेनान्वयबोधः । तदुक्तम्-

वृद्धा युवानः शिशवः कपोताः खले यथामी युगपत्पतन्ति । तथैव सर्वे युगपत्पदार्थाः परस्परेणान्वयिनो भवन्ति ॥ क्वचित्तु राजपुरप्रवेशन्यायेनान्वयबोधः । तत्र ‘दण्डी कुण्डली छत्री चैत्र' इत्यादी विशिष्टस्य वैशिष्टयबोधे तात्पर्यम् । तदुकम्- यद्यदाकाक्षितं योग्यं सन्निधानं प्रपद्यते । तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते ॥ एवं खण्डवाक्यार्थबोधोत्तरं महावाक्यार्थबोधेऽपीति सम्प्रदायः । खण्डवाक्याथे. बोधोत्तरं चरमपदस्मृतिस्ततस्तदर्थस्मृतिः । तत्रार्थस्मृतिकाले खण्डवाक्यार्थबोधनाया- चरमपदस्मृतिरेव तावत्पदविषयिणी, चरमार्थस्मृतिस्तावदर्थविषयिणी । ततोऽन्वयबोध इति । तत्रापि ‘खले कपोत'न्यायेनैव बोध इति नव्याः । तत्र चत्वारः पक्षाः । वा. क्यस्य संसर्गरूपे वाक्याथै शक्तिरिति स्फोटवादिने वैयाकरणाः । तथाहि-‘भवति भूयात् बभूव रामः राममित्यादौ श्रूयमाणतिकारविसर्यादीनां वाचकता, न तु भूधातु लकारसुबाद्युपस्थापनद्वाराऽर्थ प्रत्यायकत्वम् । आदेशिन वाचकत्वकल्पने आदेशान तदुपस्थापकत्वकल्पने गौरवात् । व्याकरणभेदेनाऽऽदेशिनामननुगमाच्च । अन्यथा

  • ऋषभो वृषभो वृष इत्यादावन्यतरेणान्यतरस्मरणेनैकत्रैव शक्त्यापत्तेः । अतः अय-

माणानुपूर्वी विशिष्टवर्णवाचकाः, न तु धात्वाद्युपस्थापका इति वर्णस्फोटः । एवं ‘हरिणा हरये रामात् हरे’ रित्यादौ पदैकदेशविभागाभावात्स्यचिदंशस्य द्रव्यवाच कत्वं कस्यचित्करणत्वाविवाचकतेति निर्णतुमशक्यत्वात करणत्वादिविशिष्टहरिवाचितेति • पदस्फोटः । एवं 'कृष्णैहि रचैनमित्यादौ वाक्येऽशविभागाभावादेकारघटितानु- पूर्वीकस्यागमनवाचकस्यात्र सखे मानाभावाद्वाक्यस्यैव विशिष्टार्थे अकिरिति वाक्य स्फोटः । स द्विविधः, सखण्डवाक्यस्फोटोऽखण्डवाक्यस्फोटश्च । यो द्विविधा, पदरूपखण्डवाक्यस्फोट: वर्णरूपखण्डवाक्यस्फोटश्च । तथा हि-विष्णोऽवेत्यादिवाक्येषु आकाङ्कादिसहकृततत्तत्पदस्मारितपदार्थानां संसर्गरूपवाक्यार्थावगमेऽपि तस्य शब्दत्व: सिखये वाक्यस्य शकिः कल्यते । स एव वाक्यस्फोटः । स चाज्ञाते स्वरूपेण इतुः । अन्वितशकिवादिमतेऽन्वयांशे शक्तिवत् हरिद्रावाक्य इवान्वयावगमाद्वयवहित पूर्ववतिक्षणे तदवगमो वा कल्प्यते । यद्वी 'हरेऽवेश्यादौ पदविभागानिर्णयाद्वर्णप्रया. मकवाक्यस्य सम्बोध्यहरिकर्तृकरक्षणे शक्तिरूपस्फोटः । तदा वर्णरूपः खण्डः न पद: रूपः । अस्याश्च व्यवहारकाले प्रहः । न चचे वाक्यस्य पदवत्स्मारकत्वापत्तिः, अनुभव राकागमसहिते चन्द्रालोके- - ~ -- - ~ . . . स्वस्य प्रत्यक्षमात्रवृत्तितयेष्टत्वात् । यथार्थज्ञानजनकत्वस्यैव प्रमाणत्वात् । आकाङ्क्षा- दिसहकारिपदार्थस्मरणजन्यार्थगमकत्वस्यैवानधिगतार्थगन्तृताया वा प्रामाण्यविधातः । यद्वा वाक्ये बोधकत्वातिरिकसम्बन्धो न शकि, मानाभावात् । इस्तिपकादौ तु तस्य मानान्तरगम्यत्वाद् युक्तं तेन तस्मरणम् । अतो न स्मारकत्वापत्तिलेशोऽपि । एवं चाकाङ्क्षादिज्ञानस्य हेतुत्वाभावात्तात्पर्यज्ञानस्यैव हेतुतया कार्यकारणभावकल्पना लाधवम् । यद्वा ‘घटमानयेत्यादिवाक्येषु ध्वनिधर्मेस्तारत्वमन्द्रत्वादिभिरिव घटत्वादि. ध्वनिधमैरेव एकः शब्दो वर्णरूपोऽभिव्यज्यते । स एव वाक्यस्फोटः । एवं पदस्फोटे. ऽपि वैविध्यमुन्नेयम् । एवं च-एकं पदम् एक वाक्यं महत्पदं महद्वाक्यं शब्दात्प्रत्येमी त्यनुभवोपपत्तिः । वर्णानामनेकत्वेन महत्त्वाभावेन च तदनुपपत्तेरिति । तन्न । विस- गदिनिधनानाशकिकल्पनमपेक्ष्यादेशिनिष्ठशक्तिकल्पनस्यैव लघुत्वात् । न च व्याकरण भेदेनाऽऽदेशिनामध्यननुगतत्वादनन्तशक्तिकल्पनापत्तिरिति वाच्यम् । परिगणित • व्याकरणबोधितादेशिनिष्ठशक्तिकल्पनातो विसर्गदिव्यक्तीनामनन्ततया तन्निष्ठशक्ति- कल्पनस्य गुरुत्वात् । न च विसर्गत्वादिजातिस्फोटकल्पनया तत्परिहारः । तथापि 'रामः गङ्गा नदी वनं धुक् फले फलानि इत्यादौ विसर्गत्वादिजातिषु शक्तिकल्पन- मपेक्ष्यादेशिनिष्ठशकिकल्पनस्य लघुत्वात् । न चाधीतव्याकरणत्रयस्य स्मरणाननुगमः । अभ्यासपोद्बोधकस्यैवानुगमकत्वात् । न च बोधकत्वातिरिक्ता न शक्तिः येन तत्क: पने गौवं स्यादिति वाच्यम् । घटपदादपि पटबोधापत्तेः । मम तु शक्तिरूपसम्बन्धी भावान्नान्वयबोध इति वैषम्यम् । सम्बन्धाभावस्तु बोधरूपकायभावेनाऽनुमेयः । तस्मान्न वर्णस्फोटः । धातुप्रत्ययानभिज्ञस्य 'ऐयरुरित्यादौ बोधापत्तैश्च ।.पदानां निर- वयवत्वम् 'ऐयरुरित्यादावनवबोधेन प्रकृतप्रत्ययविभागप्रदर्शनेन तदर्थबोधानुभवेन च विरुद्धम् । एवं वाक्यस्य निरवयवत्वमपि पढ्यमानश्लोकार्थानवबोधेन पदप्रदर्शनजन्य. श्लोकार्थानुभवेन च विरुद्धम् । संख्यापरिमाणप्रतीतिश्च ‘एको महान् धान्यराशिः रितिव दुपपन्नेति दिक् । । प्रभाकरास्तु-कार्यान्विते पदानां शक्तिः । तथा पदेषु स्मारिकानुभाविकी . चेति शकिद्वयम् । तत्र स्मारिका जातो, आनुमाविकी कार्यान्विते । एवं चे घटादि. पदानि घटत्वादिजातिस्मरणद्वारा घटादेः कार्यान्वयानुभवजनकानि । तथा हि- सर्वत्र व्यवहारेणैव शकिग्रहः। प्रयोज्य प्रयोजकवृद्धस्य वाक्यश्रवणानन्तरं गोकर्मका- नयनचेष्टया ताडाकृतीच्छानुमानद्वारा स्वप्रवृत्तौ कार्यताज्ञानस्य हेतुत्वदर्शनात्कार्यता. ज्ञानमनुमाय वाक्यस्य कार्यक्षाज्ञानहेतुत्वमवधार्थ तस्याः सति वृत्त्यन्तरे तदर्थशकि विनाऽनुपपन्नतया कार्यान्विते आनुभविक शक्तिमवधारयति । कार्य चापूर्वमेवेति । यत्र कार्यवाचकपदाभावस्तत्र न वाक्यार्थबोधः । लिडादियुक्तलौकिकवाक्यस्य लक्षणया आनयनादिरूपकार्यान्वितगोरूपार्थे ( वाक्यस्य १) शक्तिमवधार्थ आवापोद्वापाभ्यां गवादिपदस्य गोत्वादौ शक्तिमवधारयन्नाद्यव्युत्पत्तिगृहीतान्वयाँशे शक्तिमत्यजन्नानयनाप्रथम मयूखः ।। ११ घन्वित एव शक्तिमवधारयति । एवं चान्वयेऽपि शक्तिरित्याहुः । वेदान्तिनस्तु- अन्वयविशिष्टे शक्तिर्न कार्यान्विते, गौरवात् । तेनान्वयेऽपि शक्तिरित्याहुः । अन्ये तु वाक्याथै लक्षणी। नच वाक्यार्थाभावे अर्थ लक्षणेति वाच्यम् । पदार्थानामेव वाक्य. शक्यत्वाव तैश्च सम्बन्धसत्वात् । न च लक्षणाज्ञानस्य वाक्यार्थज्ञानहेतुतया पूर्व मगृहीतायां लक्षणायां कथं तज्जनकतेति वाच्यम् । वाक्यार्थज्ञानाव्यवहितपूर्वलक्षणा: ज्ञानाङ्गीकारात् । यथा प्रागविज्ञातहरिद्रानामकनदीविशेषेण ‘हरिद्राय नद्यां घोष इति श्रुते वाक्ये नदीपदसमभिव्याहारेण तदानीमेव ‘हरिद्राशब्दस्य नदीविशेषे शकि- मवधार्य तत्सम्बन्धि तीरं लक्षणयाऽवधार्यते, तथा पदश्रवणोत्तर पदार्थस्मरणाव्य- हितोत्तरकाल एव सम्बन्धो लक्षणयाऽवधार्यत इत्याहुः । परे तु-यथा बलवता प्रेरित इघुरे केव देगाख्यव्यापारेण वर्मच्छेदमुरोभेदं प्राणहरण शन्नोः करोत्येवं शब्द एकेना- भिधाव्यापारेण पदार्थस्मृति वाक्यानुभवं च करोतीति यत्परः शब्दः स शब्दार्थ इति वाक्याथै शक्तिमाहुः । तद्युम्, ‘पूर्वी धावती'त्यत्रापरस्य, पुत्रस्ते जात' इत्या- दिषु हर्षादीना, 'गच्छ गच्छसि चे'त्यादौ मा गा इति निषेधल्य वाक्यार्थतापत्तैः । अत एवेशार्थप्रत्ययाय व्यञ्जनैवाङ्गीकृता, तच्च व्यञ्जननिरूपणे स्पष्टमिति दिक् । केचित्तु वाक्याथै तात्पर्याख्यं वाक्यस्य वृत्यन्तरमाहुः । युक्तं तु सममिव्याहारेण वाक्यार्थबोध इति । घटानयनविशिष्टसंसर्गज्ञाने तादृशानुपूर्वीज्ञानस्य हेतुत्वमान्नकल्पने लाघवादिति । स च वाक्यार्थबोधश्चतुर्विधः । विशिष्टस्य वैशिष्टयमिति रीत्या, विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति रीत्या, एकविशिष्टे अपरवैशिष्टयमिति रीत्या, एकत्र द्वयमिति रीत्या चेति ॥ १३ ॥ वाक्यत्वं खण्डवाक्यत्वं च कस्मिन्पदेऽव्यतीत्याह- वाक्यं च खण्डवाक्यं च पदमेकमपि क्वचित् ॥ १४ ॥ धूमवत्वादिति यथा देवेत्यामन्त्रणं तथा ।। वाक्यमिति । एकमपि पदं वाक्यं खण्डवाक्यं च क्वचिद्भवतीत्यर्थः । उदाहरति- धूमवत्वादिति । अन्न पञ्चम्यन्तस्यैकपदत्वं च हेत्वाकाङ्क्षानिवर्तकविशिष्टार्थप्रति. पादकत्वेन वाक्यत्वम् । देवेन्यत्रार्थसमाप्तेरभावात्सम्बोध्यत्वविशिष्टदेवप्रतिपादनात खण्डवाक्यत्वमित्यर्थः ॥ १४ ॥ वाक्यान्येकार्थविश्रान्तान्याहुक्कदम्बकम् ॥ १५ ॥ वाक्यानोति । एकार्थावच्छिन्नो वाक्यसमूहः प्रबन्ध इत्यथैः ॥ १६ ॥ महादेवः सत्रप्रमुखमखविचैकचतुरः । सुमित्रातद्भक्तिप्रणिहितमतिर्यस्य पितरौ । राकागमसहिते चन्द्रालोके- अनेनाऽसावाद्यः सुकविजयदेवेन रचिते चिरं चन्द्राळोके सुखयतु मयूखः सुमनसः ॥ १६ ॥ इति श्रीपीयूषवर्षपण्डितजयदेवविरचिते चन्द्रालोकालङ्कारे वाग्विचारो नाम प्रथमो मयूखः ।। महादेव इति । अनेन प्रसिद्धेन कविना पण्डितेन जयदेवनाम्ना रचिते कृते चन्द्रालोकनाम्नि ग्रन्थेऽसावाद्यः प्रथमो मयूखः किरणः सुमनसः पण्डितान् चिरं सुख. यतु । यस्य महादेवनामा सुमित्रानाम्नी च पितरौ । किंभूतो महादेवः सत्रप्रमुखाः। सत्राद्या मखविद्या यागविद्याः तस्विकचतुरः, किंभूता सुमित्रा तस्य महादेवस्य भकि. राराधना तत्र प्रकर्षेण निहिता मतिर्ययेत्यन्वयः ॥ १६ ॥ विश्वेश्वरापराख्येन गागाभट्टमनीषिणा । चन्द्रालोकप्रकाशोऽयं मयूखे प्रथमे कृतः ॥ इति गागाभट्टकृतराकागमाभिधाय चन्द्रालोकटीकायां प्रथमो मयूखः ।। द्वितीयो मयूखः । लक्षणनिवेशानुरोधेन प्रथमं दोषानाह- स्याच्चेतो विशता येन सक्षता रमणीयता । शब्देऽर्थे च कृतोन्मेष दोषमुद्घोषयन्ति तम् ॥ १ ॥ स्यादिति । चेतसि प्रविष्टेन ज्ञातेन येन काव्यस्य रमणीयता चमत्कारकारिता रसाभिव्यञ्जकत्वं क्षतेन सहित प्रतिबद्धा स्यात् , तद्वर्णपदवाक्यरूपे शब्देऽर्थे चकारा- इसेऽलारे च कृस उन्मेषः प्राकट्यं येन ते दोषम् आलङ्कारिको उद्घोषयन्ति सङ्गिरन्त इत्यर्थः । तेनात्मनिष्ठदोषव्यावृत्तिः । अर्थसान्यतरप्रतीतिप्रतिबन्धकत्वं तदवच्छेदक- तया सिद्धो जातिविशेषो वा दोषत्वमित्याशयः । अत्रेदमवधेयम्-अनौचित्यप्रवर्ति- तत्वरूपरसदोषाणां ज्ञानोत्तरं वाक्याथै द्वेषोत्पत्या वाक्यार्थज्ञानेच्छाया अभावान्न वाक्यार्थज्ञानमिति तत्प्रतिबन्धकता । अश्लीलादिपददोषाणां तु शक्तिमूलव्यञ्जनया. ऽवगतेऽथे अश्लीलत्वज्ञानेऽपि तत्पूर्व जातस्य वाक्यार्थज्ञानस्याऽप्रतिबन्धात्कामिनी जिज्ञासादिवदन्तःकरणव्यग्रतापादकत्या स्वरूपेणैव रसोत्पत्तिप्रतिबन्धकता । एवमल- ङ्कारस्य वाक्यार्थत्वादलङ्कादोषाणामपि वाक्यार्थावबोधप्रतिबन्धकता । एवमन्येषा. मपि पददोषण वाक्यार्थज्ञाने विलम्बजनकतया दोषतेति । सरस्वतीकण्ठा. भरणकारस्तु-श्लेषप्रसादसमतादिगुणानां सार्थावबोधजनकवया सिद्धानामभावकूटो दोषो न जात्यन्तरम् । यथा-श्रुतिकटुत्वं सौकुमायभावः, कान्तेरभावो ग्राम्यत्वं, प्रसा द्वितीयो मयूखेः ।

  • -*

-*-*-*- दस्याभावः क्लिष्टत्वं, समत्वाभावः पतत्प्रकर्षत्वं, श्लेषाभावो विसन्धित्व, समाधि भावोऽपुष्टत्वम्, अर्थव्यरभावः प्रसिद्धिविद्याविरोधः, उदारत्वाभावो व्याहत्रत्वम् । अविमृष्टविधेयांशत्वादीनामप्यर्थव्ययभावरूपत्वादू गुणाभावत्वमेव दोपत्वम् ।। तदुक्तं वामनेन- यो हेतुः काव्यशोभायाः सोऽलङ्कारो निगद्यते । | गुणोऽपि तादृशो ज्ञेयो दोषः स्यात्तद्विपर्ययः ।। इति । अतः काव्यशोभाहेतुगुणाभावत्वमेव दोषत्वमित्याह । काव्यप्रकाशा- यस्तु विनिगमकाभावार्थसावबोधजनकत्वं गुणत्वै तत्प्रतिबन्धकत्वं च दोषत्व- मित्याहुः ॥१॥ दोषानाह- भवेच्छतिकटुवर्णः श्रवणोद्वेजने पहुः । संविद्वते व्याकरणविरुद्धं च्युतसंस्कृति ।। २ ।। भवेदिति । श्रुतिकटुत्वं कठिनवर्णत्वम् । तच्च शब्दश्रवणोत्तरार्थावगमप्राक्कालीन दुःखविशेषजनकशब्दत्वमित्यर्थः । लक्षणकथनव्याजेनोदाहरणमप्युकं भवेच्छतिरिति । संविद्रत इति । जानन्तीत्यर्थः । वेत्तेर्विभाषेति रुडागमः । इदं च ‘अकर्मास्यनु- वृत्तौ समो गम्युच्छीतिसूत्रेण सम्पूर्वकात् विदेरकर्मकादात्मनेपदविधानेन सकर्मकस्य सम्पूर्वस्य विदेरात्मनेपदनिषेधलक्ष्यमपि । यथा वा- इति द्विकृत्वः शुचिमिष्टभोजिन दिनानि तेषां कतिचिन्मुदा ययुः । द्विरष्टवषधिक( संवत्सर )वारसुन्दरीपरीष्टिभिस्तुष्टिमुपेयुष निशि ॥ | अन्न 'हुति द्विकृत्व' इति कृत्वसुच्प्रत्ययो ‘द्वित्रिचतुभ्यः सजिति सुत्रेणापादितो व्याकरणविरुद्धः । यथा वा- स्वर्णकेतकपरागगौरताऽहड्कृतिद्विरदनाङ्कुशकान्ते ! ।। |वाजचन्द्र ! मदनद्विपगर्मास्त्वां दरेण ललना बहुधैक्षन(१) ॥ अत्र ‘ऐक्षन्निति परस्मैपदम् । न चाऽनुदात्तेतोऽपि चक्षिो त्किरणसामथ्र्या. दात्मनेपदस्यानित्यत्वम् । एवं च- तम समारोप्य पडुरुहाको निरीक्षं निरीक्षं स सस्मार सारम् । निदिध्यासतो मे यदध्याविरासीत्तदेतत्पदं धाम रामाभिधानम् ॥ इत्यन्न शतृ प्रयोगः । अन्यथा शानजापत्तिरिति वाच्यम् । परिभाषाया अनित्यता. वशेन स्वयं प्रयोगकरणात् । आरोपे सतीति नयेन सिद्धप्रयोगोपपादकतया परि. भाषायाः प्रयोगप्रयोजकत्वाभावात् । अनुदात्तेतश्चश्चिडो लित्करणसामथ्र्यकृतात्मने. (१) रथेद्धतास्वागतयोमेलनादुपजातिरियम् । उपजातिभेद्यायम् ‘हत्थे किलान्यास्वपि मिश्रिताछ स्मरन्ति जातिष्विदमेव नामः इत्युक्त्या कैश्चित्कल्प्यते । कागमसहिते चन्द्रालाकै- यथा वा-- पदाऽनित्यत्वस्य चक्षिङ्मात्रविषयत्वात् । उक्त प्रयोगस्तु न शवन्तः, अपितु वीप्सार्थक णमुलन्तत्वेनोपपादनीय इति । एवं 'नाथसे किमु पतिं न भूभृता'मिति दुष्टम् ,आत्मने- पदिनो नथितेः 'आशिषि नाथ' इत्यात्मनेपदस्याशिष्येव नियमादू याचनार्थके तत्प्रयो. गस्य व्याकरणविरुद्धत्वात् । न च आशिष्यात्मनेपदमेवेति नियमः, आत्मनेपदधातु- मध्यपाठवैयथ्यपतेः । अ'संस्कृतकाव्ये दोषो न प्राकृते । तत्रापि हेमचन्द्रादिसाधित. संस्कारविरोधो दोष इति दण्डी ॥ २ ॥ अप्रयुक्त दैवतादौ शब्दे पुंल्लिङ्गतादिकम् ।। अप्रयुक्तमिति । कविसम्प्रदायविरुद्धमित्यर्थः । यथा- कोदण्डखेलः खलु कौणपानामन्तः प्रसिद्धस्मृतिरेनसां ३ (१)। सवपितुच्छेदकः सदैव स दैवतो मे रघुनायकोऽस्तु ॥ पद्मान् हिमे प्रावृषि खरीटान् क्षिप्नुर्यमादाय विधिः क्वचित्तान् । सारेण तेन प्रतिवर्षमुचैः पुष्णाति दृष्टिद्वयमेतदीयम् ॥ अत्र पद्मशब्दः पुंल्लिङ्गः । आदिपदार् ‘वचन्तीत्यादिप्रयोगः । न हि वचिरन्ति परः प्रयुज्यत इति प्रयोगस्यैव निषेधो न साधुत्वस्य । व्याकरणविरोधालङ्कारिकसम्प्र. दायविरोधयोर्विद्याविरोधत्वेनैक्यसम्भवेऽपि शब्दार्थरूपाश्रयभेदाझेद इति सम्प्रदायः । अस्य दूषकताबीजमर्थोपस्थितिविलम्बजनकता ।। असमर्थं तु हन्त्यादेः प्रयोग गमनादिषु ॥ ३ ॥ स हन्ति इन्त कान्तारे कान्तः कुटिलकुन्तलः । असमर्थमिति । अत्र हन्तिपदं गमनार्थम् । हन्तेरवगतापि गतौ शकिः ‘पद्धति- जैघने जङघेत्यादौ नियता । तदभावेनासमर्थत्वमित्याशयः । यथा - चतुरम्बुधरावृता मही विधिना केन विहाय गम्यते । इति वाजकलानिधेद्विषां वनवासे महती विचारणा ॥ अत्राम्बुधरपदम् ।। निहतार्थं लोहिताद। शोणितादिप्रयोगतः ॥ ४ ॥ निहतार्थमिति । प्रसिद्धनार्थेनाऽप्रसिद्धार्थतिरोधानमित्यर्थः । लोहिते रागे शोणितमिति प्रयोगे रुधिरेण रागस्य निहतिः, विरलप्रयोगादिति भावः । असमर्थ निहतार्थयोदो विभावनीयः । यत्तु-शक्यभाववत्पदप्रयोगोऽसमर्थत्वं शक्तिसचे. sप्रसिद्धार्थकपदुप्रयोगो निहतार्थत्वमिति भेद उक्तः, स चिन्त्यः । हन्तेरपि व्याकरणेन गत शकिंग्रहात् ॥ ४ ॥ (१) धनुर्धारी राक्षसानां पापानां च नाशको रघुनायक', कल्याणकारित्वेन यस्य स्मरणं प्रसिद्धमित्यर्थः । द्वितीयो मयूखः । - --


- -- - - - - व्यनक्तयनुचितार्थं यत्पदमाहुस्तदेव तत् ।। इयमद्भुतशाख्यग्रकेळकौतुकवानरी ॥ ५ ॥ व्यनक्तीति । वर्णनीयवैरूप्यबोधकमनुचितार्थमित्यालङ्कारिका आहुरित्यर्थः । इयमिति । अद्भुतरसस्याश्चर्यरसस्य शाखिनः अमें तत्र क्रीडाकौतुककत्यर्थः । अन्न वानरीति वैरूप्यबोधकम् ॥ ९ ॥ निरर्थकं तु हीत्यादि पूरणैकप्रयोजनम् । निरर्थकमिति । मान्नार्थकेनैकपदेन 'विजयते इत्यादीवुपसर्गे न चातिव्याप्तिः । हिकार एवोदाहरणम् ॥ ६ ॥ अर्थे विदधदित्यादौ दधदाद्यमवाचकम् ॥ ६ ॥ • धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः ।। एकाक्षर चिना भूभ्रूक्ष्मादिकं खतळादिवत् ॥ ७॥ अर्थ इति । उपसर्गसमभिव्याहारेणैव तात्पर्थविषयीभूतार्थावबोधकस्य विनो. पसर्ग प्रयोगोऽवाचकत्वम् । अत्र ‘विधत्त' इत्यपेक्षिते धत्त' इति प्रयोगः । एवं च तात्पर्य विषयीभूतार्थप्रकारकबोधजनकत्वं शक्त्या लक्षणया वा यत्र न सम्भवति, तदवाचकम् । योगरूढं पदं योगमात्रेण प्रयुक्तमवाचकमेवेति केचित् । तात्पर्यविषयीभूतार्थबोधसह- कारित्यागोऽवाचकत्वमित्याशयः । भास्वान् सूर्यः तरुणैः प्रकाशमानैः करैः किरणै. भस्तले नभोऽरुण करोतीत्यर्थः । ननु खाद्येकाक्षरस्य तलादिपदसमभिव्याहारेण गृहीतशक्तिकस्य केवलस्यावाचकत्वं स्यादत आह-एकाक्षरमिति । एकाक्षरमित्युप- लक्षणम् , तद्भिन्नत्वे सतीत्यर्थः । सहकारित्यागे स्वार्थाबोधकत्वमवाचकत्वम् । भूभ्र. क्ष्मानभआदिपदे तलयुगादिपदत्यागे स्वार्थाबोधकत्वाभावान्नातिप्रसङ्गः । अप्रयुक्त- निहताथोऽवाचकानामसमर्थ एवान्तभवसम्भवेऽप्यालङ्कारिकसम्प्रदायमात्रेण भेदो युक इति काव्यप्रकाशः ।। त्रिधाऽश्लीलमाह- अश्लील त्रिविधं व्रीडाजुगुप्साऽमङ्गलात्मना । आल्हादसाधनं वायुः कान्तानाशे भवेत्कथम् ॥ ८ ॥ अश्लीलमिति। ब्रीडाद्यन्यतरहेतुकः कान्तिविरहोऽश्लीलत्वम् । विरुद्धमतिकृति शक्त्याऽत्र व्यञ्जनयेति भेदः । साधनवायुनाशपदानां पुलिङ्गाऽपानवायुमरणोपस्थापक. तया ब्रीडादिजनकतेत्याशयः । कान्तावियोगे पवन आनन्दहेतुः कथं स्थादित्यक्षरार्थः । अयमनित्यदोषः, तेन हास्ये शोके च गुणत्वम् ॥ ८ ॥ स्याद् द्वयर्थमिह सन्दिग्धं नद्यां यान्ति पतत्रिणः । स्यादप्रतीत शाखैकगम्यं वताऽनुमादिवत् ॥ ९ ॥ १६ राकागमसहिते चन्द्रालोके- स्यादिति । पदस्वरूपसन्देहजनकमर्थसन्देहजनके चेत्यर्थः । नयामिति । 'नदीदेशे गच्छन्तीत्यर्थस्य ‘स्वर्गे न गच्छन्तीत्यर्थस्य च प्रत्यायकत्वादर्थसन्देहः। द्वितीयान्त- सप्तम्यन्तत्वसन्देहेन द्विवर्णकैकवर्णकत्वसन्देहेन च पदस्वरूपसन्देह इति । शाल्लैक- गम्यमिति । कोशाधप्रसिद्धत्वे सति शास्त्रप्रसिद्धत्वमित्यर्थः । अनुमान वीतमवीत चेति द्वेधेति कारणलिङ्काऽनुमाने प्रसिद्ध न्यायशास्त्रे ॥ ९ ॥ शिथिलमुदाहरणेनैव इर्शयति- शिथिलं शयने लिल्ये मचितं ते शशिश्रियि । मस्तपिष्टकटीलोष्ठगल्लादि ग्राम्यमुच्यते ॥ १० ॥ शिथिलमिति । तच्च श्लेषरूगुणाभावः । श्लेषः सजातीयपदबन्ध इति वक्ष्यते । लिल्ये लीनम् । शशिश्रियीति सप्तम्यन्तं शयनविशेषणम् । इदं च काव्य- प्रकाशिकाय नोकम् । ग्राम्यमुदाहरति-मस्तेत्यादि । ग्राम्य हालिकाद्यविदग्ध मात्रचमत्कारजनकम् । नागरोपगगरशब्दत्यागपूर्वकग्राम्यशब्द प्रयोगेण वरवैदग्ध्यो- न्नयने श्रोतुयॆमुख्येन रसानुत्पत्तिर्दूषकताबीजम् । तेन विदूषकादावधमे वक्तरि न दोष- त्वम् । मस्तादिशब्द: क्रमेणोन्मत्तचूर्णितनितम्बमृत्पिण्डकपोलेषु ग्राम्याः । यथा वा--- मुष्टिमिताऽपि मृगाक्ष्याः कटिरेषा तुष्टिमावति । वसनग्रन्थिनिगूढा विहितहरिरुचिः सुदाममिक्षेत्र ॥ इदमनित्यदूषणम्, तेन हास्ये गुणः ॥ १० ॥ नेयाथै लक्षणाऽत्यन्तप्रसादमनोहरम् । हिमांशहाधिकारजागरे यामकाः कराः ।। ११ ।। नेयार्थमिति । लक्षणाया अत्यन्तप्रसरः परम्परितत्वं निषिद्धलाक्षणिकत्वम् । रुढिप्रयोजनाम्यां विना लक्षणा निषिद्धा, तद्वत्त्वम् । वृत्यभावेनाथनुपस्थितिषकता- बीजम् । हिमांशोः करा हारशोभाधिक्कारभीतचन्द्रमखो जागरे यामिका इत्यर्थः । अत्र हाधिक्कारादिपदम् अमनोहरत्वे लक्षणया प्रयुक्तम् । न च तत्रास्य रूढिने वा प्रयोजनम् । मुख्यशब्दार्थातिरे किशोऽर्थस्याप्रतीतेः ॥ ११ ॥ क्लिष्टम यदीयोऽर्थश्रेणिनिःश्रेणिमुच्छति ।। हरिप्रियापितृवधूप्रवाहप्रतिम वचः ।। १२ । • क्लिष्टमिति । भूयोऽर्थपरम्परया तात्पर्यविषयीभूतार्थप्रत्यायकमित्यर्थः । हरि- प्रियेत्यादिना गङ्गाप्रवाहप्रतीतेः । हरिप्रियाया लक्ष्म्याः पिता सिन्धुस्तस्य वर्गङ्गा तत्प्रवाहसदृशमित्यक्षरार्थः । अयं समासस्य पदतया पददोषः । यथा वा- गोगजवाहनभोजनभक्षोद्भूतपमिन्नसपत्नजशत्रोः । द्वितीयो मयुखः । == = = वाहनवैरिकृतासनहृष्टा त्वामिह पातु जयत्त्रयतुष्ट (१) ॥ १२ ॥ . अविमृष्टविधेयांशः समासपिहिते विधौ । विसन्ति विशिखप्रायकटाक्षाः कामिनां हृदि ॥ १३ ॥ अविसृष्टेति । विधी विधेये समासेन पिहिते इतरविशेषणत्वेन निर्दिष्टे । विशिख- प्रायेत्यस्य कटाक्षविशेषणत्वेन निर्देशात्साक्षादिक्रयान्वयाभावेन विधेयत्वासम्भवात् ।

  • विशिखप्रायमिति पाठे तु न दोपः । यद्यपि विशिष्टस्य क्रियान्वये विशेषणस्यापि

तन्वयः प्रतीयते, तथापि-विशेष्यावच्छेदकतया प्रतीयते न साक्षात् । तेन साक्षाव क्रियान्वयप्रतीतिजन्यचमत्कारे विलम्ब इति । यथा वा--- . . विपक्षनृपनारीण पातिव्रत्यविलोपने । शुरः प्रतापो नायं ते तासां हृदवियोग यत् ।। अत्र वियोगाभावो विधेयः, स च समस्तेन विशेषणत्वेन निर्दिष्टः । न चात्र वियोगाभावविशिष्टहृदयो देशेनान्यत् किञ्चिद्विधेयमस्ति, येन ‘जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः' इत्यादाविव दोपाभावः स्यात् । यथा वा- रसैः कथा यस्य सुधावधीरणी नलः स भूजानिरभूदू गुणाऽद्भुतः । | सुवर्णदण्डैकसितातपत्रितज्वलत्प्रतापावलिकीर्तिमण्डलः ॥ - अत्र प्रतापावलिकीर्तिमण्डलोद्देशेन सुवर्णदण्डैकसितातपत्रितत्वं विधेयम् । तर समासान्तर्गतम् । न चेह विधेयस्य क्रियाविशेषणत्वात् समासेनेतरविशेषणत्वेनावग. तस्य क्रियाविशेषत्वानुपपत्तिर्दूषकताबीजम् । यथा 'वषट्कर्तुः प्रथमभक्षः इत्यादी वेकप्रसरताभङ्गस्य । स चोत्सर्गापवादाभ्यां तत्पुरुषे दृष्ट उकोदाहरणे इयङ्गैः स्विष्ट कृतं यजती'त्यत्र च । बहुव्रीहौ तु लोहितोष्णीषा ऋत्विजश्चरन्ति 'सप्तदशारित्नि वाजपेयस्य यूप' इत्यादावङ्गीकृतमेव विशेषणविषयत्वं विधेः । अतः कथमत्र से दोष इति वाच्यम् । दूषकताबीजौल्येन बहुव्रीहावयविशेषात् ।। रसैः कथा यस्य सुधावधीरणी नलेन तेनाशु कृतं महीभुजा ।। ज्वलत्प्रतापावलिकीर्तिमण्डलं सुवर्णदण्डैकचिंतातपत्रितम् ॥ । • इति पाठ तु न दोषः । अयमपि समासमत एव पददोषः ॥ १३ ॥ अपराधीन इत्यादि विरुद्धमातकुन्मतम् ।। अन्यसङ्गतमुत्तुङ्गहारशोभिपयोधरा ॥ १४ ॥ ( १ ) गवा वृषेण गच्छतीति गोगः शिवः, तज्जः कार्तिकेयः, तस्य वाहने मयूरः, तस्य भोजनं स, तस्य भक्षो अक्षण वायुः, तस्मादुद्भूत उत्पन्नो हनूमान् , पाति रक्षति योऽर्थात् सुग्रीवः, तस्य मित्रं श्रीरामचन्द्रः, तत्सपत्नो रावणः, तज्जो मेघनाद, तच्छन्नोरिन्द्रस्य वाहनमैरावतो गज, तस्य वैरी सिंहः, तत्र कृतेनासनेन स्थित्या हृष्टा, दुर्गा इति गूढोऽर्थः । स्पष्टमन्यत् । राकागमसहिते चन्द्रालोके- - --- - -- - --- - - - - - अपराधीन इति । वर्णनाविरुद्धार्थप्रतीतिजनके विरुद्धमतिकृत् । वर्णनाविषय- पराधीनत्वाभावबोधकापराधीनपदस्य अपरख्याधीन' इति षष्ठीसमासेन विरुद्ध पराधीनत्वरूपार्थबोधकत्वादुदाहरणत्वम् । सन्दिग्धस्य तु न विरुद्धार्थप्रत्यायकत्व- मिति भेदः । पयोधरविशेषणतया तात्पर्यविषयस्योतुङ्गत्वस्य हारविशेषणस्वप्रत्यायक. त्वावन्यसङ्कतत्वमित्यर्थः । न चान्नैकत्र द्वयमिति न्यायेन विशिष्टवैशिष्ट्यबोधसम्भवाः ज्ञास्य दोषत्वम् । अन्यथा सर्वत्र त्रिपदसमासोच्छेदप्रसङ्गः । न च 'द्वन्द्वतत्पुरुषयो- कुत्तरपदे नित्यसमासवचन मिति वचसो रिक्तार्थत्वप्रसङ्ग इति वाच्यम् । समाससन्दे- हैन बोधविलम्बस्य दूषकताबीजत्वात् । अत एव क्लिष्टादिदोषचतुष्टयं समासनिष्ठ- मेवात्रोक्तम् । इदं चाविसृष्टविधेयत्वान्तर्गतं, तत्रापि क्रियाविशेषणत्वेनेष्टस्य तदवि शेषणत्वतौल्यादिति काव्यप्रकाशः ॥ १४ ॥ पददोषानुक्त्वा वाक्यदोषानाह- रसाद्यनुचित वर्णे प्रतिकूळाक्षरं विदुः । न मामङ्गद ! जानासि रावण रणदारुणम् ॥ १५ ॥ रसादीति । शृङ्गाररसोचिताः कोमलवण वीररसोचिताः कठिना अनुचिता विपरीताः, ताडशवर्णवद्वाक्यं प्रतिकूलाक्षरमित्यर्थः। वीररसानुचितकोमलवर्णमुदाहरति- म मामिति । कर्कशमिति पाठे न दृषः ॥ १९ ॥ यस्मिन्नुपहतो लुप्तो विसर्ग इति तत्तथा । यस्मिन्निात । उपहत इत्वं प्राप्तो लुतो चा विसर्गों यत्र तद्वाक्यं तथा । अपहत- विसर्गे लुप्तविसर्गे चेत्यर्थः । उदाहरणमपीदमेव । ‘उपहतो लुप्तोः इति उत्वप्रासः, 'विसर्ग इति' अत्र लुप्तः । एतेषां क्रमशो बहुशः पातो रचनानिष्ठो दोष इत्याशयः । अत्राऽकार. प्रश्लेषण प्रथमासप्तमीसन्देहेन चान्यार्थप्रत्यायकत्वं दूषकताबीजम् ।। कुसन्धि पटवागच्छ विसन्धि नृपती इमौ ॥ १६ ॥ कुसन्धीति । सन्धावश्लीलता क्लिष्टत्वं च कुसन्धित्वम् । 'पो ! आगच्छे’त्यत्र सन्धावश्लीलता । उव्येसावत्र तर्वाळी सर्वन्तै चार्धवस्थितिः । नान्नजें युज्यते गन्तुं शिरो नमय तन्मनाक् ॥ । इत्यादौ क्लिष्टत्वम् । विसन्धीति । 'प्लुतप्रगृह्या अचिः इति प्रगृह्यसंज्ञाप्रयुक्तः ।

  1. हितैकपदे नित्या नित्या धातूपसर्गयोः ।।

| नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ इति वैकल्पिकसंहिताप्रयुक्तश्च सन्ध्यभावो विसन्धित्वम् । नृपती' इति प्रगृह्म संज्ञाप्रयुक्तः। द्वितीयस्तु-‘धन्यासि या कथयसि प्रियसङ्कतानि इत्थं सखोषु परिवार द्वितीयो मयूखः । जने यथेष्टम् ।' इति । अस्य बन्धवैरल्याधायकत्वेन दृषकता । तेन ‘तावदेव ऋषि रिन्द्रदिक्षुरित्यादौ तु बन्धवैरस्यानाधायकत्वान्न दूषणम् ॥ १६ ॥ इतवृत्तमनुक्तोऽपि च्छन्दोदोषश्चकास्ति चेत् । विशाळढोचने ! पश्याम्बरं तारातरङ्गितम् ॥ १७ ।। इतवृत्तमिति । शास्त्रीयदोषाभावेऽप्यश्रव्यतया प्रतिभासमानच्छन्दोदोषवत्वं रसा- ऽननुगुणच्छन्दोवस्त्वं चेत्यर्थः। ‘पश्याम्बरमित्यत्र छन्दोलक्षणाऽविरुद्धत्वेऽपि पूर्वस्वरेणणे- तरबारे काचिदश्रव्यता भवति । यथा वा- मल्लिकाकुलमडुण्डुभकेन सम्भ्रमावलयितेन कृतेन । आसनेऽकृत सचेतसि साक्षात्कुण्डलीन्द्रतनुकुण्डलभीजम् ॥ अन्नाद्यपादान्त्याक्षरे लघुत्वश्रवणेन । एवं हास्यरसानुगुणदोधकादिच्छन्दोवश्वं करुणदोषः ॥ १७ ॥ न्युनं त्वत्खङ्गसम्भूतयशःपुष्प नभस्तलम् । अधिकं भवतः शत्रून् दशल्यसिळताफणी ॥ १८ ॥ न्यूनमिति । अपेक्षिताकथने न्यूनमनपेक्षितकथनेऽधिकम् । उदाहरणयोर्यशसः पुष्पत्वे कथिते खड्गस्य छतात्वकथनमपेक्षितम्। उत्तरन्न लतात्वमनपेक्षितमिति ॥१८॥ कथितं पुनरुक्ता चाक् श्यामब्जश्यामलोचना । विकृतं दूरविकृतेरेयरुः कुञ्जराः पुरम् ॥ १९ ॥ कथितमिति । श्यामपदस्य पुनरुकत्वात् । यथा वा पैतामहः श्लोकः- दिनकरसवलब्धो दिनकरशर्मा तनूजाग्यः । दिनकर इवोगतेजा दिनकर इव नन्दनः स पानाम् ॥ विकृतमिति । दूरविझतेर्महतो धातुप्रत्ययविकारादुत्पन्नम् । जौहोत्यादिक त्वेन लुविकरणस्य 'ऋगता'वित्यस्य श्लौ द्वित्वे श्रदत्वे रेफलोपे 'अर्तिपिपत्यश्चे'. त्यभ्यासस्येत्वे अभ्यासस्थासवर्ण इतीय ि‘सिजभ्यस्तविदिभ्यश्चेति जुसि जुसि चेति गुणे आडागमे आटश्चेति वृद्धौ ऐयररिति लडि रूपम् । आपुरित्यर्थः ॥१९॥ पतत्प्रकर्ष त्यक्तानुप्रासादित्वे यथोत्तरम् । गम्भीरारम्भदम्भोलिपाणिरेष समागतः ॥ २० ॥ पतदिति । आरम्भेऽङ्गीकृतस्यानुप्रासल्य यमकस्य वा त्यागः ॥ २० ॥ समाप्तपुनरात्तं स्यादेष पीयूषभाजनम् । नेत्रानन्दी तुषारांशुरुदत्यम्बुधिबान्धवः ॥ २१ ॥ समातेति । समाप्तेऽन्वये विशेषानाधायकविशेषणश्रवणम् । तदनुरोधेन विशेष्या राकागभसहिते चन्द्रालोके- अषण वाक्यान्तरप्रत्यायकत्वं दृषकताबीजम् । एष इति । ‘उदेतीत्यन्तेन समालो वाक्यार्थः । अम्बुधिबान्धव' इति विशेषणस्य विशेषाऽनाधायकस्यानुरोधेन विशेष्या- जुषङ्गात् । विशेषधायकत्वे तु न दोषः । अयमुदयति मुद्राभञ्जनः पद्मिनीना. मित्यादौ मुद्राभञ्जकत्वविशेषणस्य मानिनीमानखण्डनसमर्थत्वस्योदये विशेषरूपस्या- काङ्कितत्वात् ॥ २१ ॥ अन्तरपदापेक्ष क्रीडानृत्येषु सस्मितम् ।। मोघारम्भं स्तुमः शम्भुमधुरम्भोरुविग्रहम् ।। २२ ।। अर्धान्तरेति । द्वितीयाईघटकपदार्थ हेतुकप्रथमार्धवाक्यत्वम् । चरणेत्यपि बोध्य. म् । अस्य कविसम्प्रदायसिद्धवैरख्याधानेन दृषकता । अत एव द्वित्रिपदपाते न दोषः, तथैव सम्प्रदायात् । क्रीडति । अत्र पूर्वाधे 'सस्मितमित्यन्तविशेषणे 'मोघारम्भ मित्युत्तरार्धपठितल्यापेक्षणात् ॥ २२ ॥ अभवन्मतयोगः स्यान्न चेदभिमताऽन्वयः । येन बद्धोऽम्बुधिर्यस्य रामस्यानुचरा वयम् ॥ २३ ॥ अभचन्मतेति । अयोग्यतया निराकाङ्कतया च तात्पर्य विषयान्वयासम्भव त्यर्थः । येनेति । येनाम्बुधिब्द्धो यस्य वयमनुचराः तस्य रामपदृवाच्यस्यान्वयो sमिमतो न चेदित्यन्वयः । अत्र येन रामस्येत्यन्वयो भिन्नविभक्तिकत्वेन निरा. कास्वान्न सम्भवति । न च विभक्तौ लक्षणया विभकिव्यत्यासेन वान्वयः स्यादिति धाच्यम् । सुब्विभको लक्षणानङ्गीकारात् । तद्वयत्यासे यस्येति षष्ठयन्तेन रामस्थ पुनरवयायोगात् । अतोऽयमभवन्मतयोगः । यथा वा- स्वमेवसौन्दय स च रुविरतायाः परिचितः | कलाना सीमानं पुनरिह युवामेव भजथः । अपि द्वन्द्व दिष्टया तदिति सुभगे ! संवदति वा- मसः शेषं यत्स्याज्जितमिह तदान गुणितया ॥ अन्न यत्तदानपदयोरकालार्थककालार्थकयोरभेदान्वयो न सम्भवति, अयोग्य स्वात् । किन्तु यदित्यस्याकाङ्क्षापूरके तदिति, तदानीमित्यस्य तु यदेति आकाङ्गापुरकै स्यात् । न च तयोरध्याहारः । यत्तदानीमितिपद्यसत्वे तयोरन्वय एव तात्पर्य ग्रहात् । अन्यथा सर्वत्राध्याहारसम्भवादयोग्यवाक्योच्छेदापत्तिः । अतोऽपि विव- सिताम्वयासम्भवः । अन्न काव्यप्रकाशेनाऽनभिहितवाच्यतादूषणमुक्तम् । तन्न्यून- पदन्तर्गतमिति धिम्त्यम् । केचितु-अवश्यवक्तव्यानभिधायकपदाभिधानम् अन- मिहितवाच्यत्वम् , अवश्यवकध्याभिधायकपदानभिधानं न्यूनपदत्वमिति भेदमाः । तन्न, विनिगमकाभावेन वैपरीत्येनापि सुवचत्वात् । यथा वा- इदं यदि श्मापतिपुन्नि ! तत्वं पश्यामि तन्न स्वबिधेयमस्नुि । द्वितीयो मयूखः ।। त्वामुच्चकैस्तापयता नृपं च पञ्चेषुणैवाऽजनि योजनेयम् ॥ अत्र तदिति तद्देत्यर्थकम् ॥ २३ ॥ अस्थानस्थसमासमाह- द्विषां सम्पदमाच्छिद्य यः शूरान्समपूरयत् । अस्थानस्थसमासं न विद्वज्जनमनौरमम् ॥ २४ ॥. द्विषामिति । अत्र रौद्ररसानुगुणो दीर्घः समासस्तद्वयञ्जकपदेषु सम्पदमाच्छिचे. त्यादिषु न कृतस्तदनभिव्यञ्जककवेरुको ‘विद्वज्जनत्यत्र कृत इति भावः । इदमुप- लक्षणमस्थानस्थपदस्यापि । उदाहरणमपीदमेव । 'न विद्वज्जनमनोरममित्यन्न न बो- ऽन्ते उचितस्य 'अविद्वज्जनमनोरममितिबुद्धयापादकतयाऽस्थानस्थत्वात् । यथा वा- चत्वारो वयऋत्विजः स भगवान् कर्मोपदेष्टा इरिः सङ्ग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता । कौरव्याः पशवः प्रियापरिभवलेशोपशान्तिः फलं. राजस्योपनिमन्त्रणाय रसति रूफीतं यशोदुन्दुभिः ॥ अऽध्वरपदस्य समासेऽन्तभवे ऋत्विगादीनां तदन्वयबोधः क्लेशेनेल्यस्थानस्थ. समासत्वम् ॥ २४ ॥ मिथः पृथग्वाक्यपदैः सङ्कीर्णं यत्तदेव तत् । वक्त्रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते ॥ २५ ॥ ब्रह्माण्डं त्वद्यशःपूरगर्भितं भूमिभूषण !।। आकर्णय पयःपूर्णसुवर्णकलशायते ॥ २६ ।। । मिथ इति । सङ्कीर्ण द्विविधं प्रोक्त पदसङ्कीर्णं वाक्यसीण च । वाक्यान्सरपदान वाक्यान्तराजुप्रवेशे अयम् , वाक्यस्य वाक्यान्तराजुप्रवेशे द्वितीयमित्यर्थः । आद्यो-

  • दाहरण वक्त्रेणेति । अन्न वक्त्रचन्द्रपदे सङ्कीर्ण । द्वितीयोदाहरणं ब्रह्माण्डमिति । अन्न

भूमिभूषण ! कर्णंयेति वाक्यस्य महावाक्यान्तः पातः । अन्न काव्यप्रकाशे प्रसिदितत्वं दोषान्तरमुकम् । यथा- मीरादिषु रणितप्रायं पक्षिषु च कूजितप्रति । स्वनितमणितादि सुरते मेधादिषु गर्जितप्रमुखम् ॥ इविनियमातिक्रमरूपम् । तस्याप्रयुक्तमध्येऽन्तभवान्मूलेऽनुकिः ॥ २५-३६ . भग्नप्रक्रममारब्धशब्दनिवडहीनता । अक्रमः कृष्ण ! पूज्यन्ते त्वामनाराध्य देवताः ॥ २७ ॥ भग्नेति । आकाह्नितप्रकारकस्यार्थल्यानुक्तिरित्यर्थः । अक्रम इत्युदाहरणम् । अक्रमोऽनुचितम् । पूज्यन्ते अनाराध्येति प्रक्रममङ्गः । तथाहि-अत्रोऽनारायेति द्वितीयो मयूखः ।

- ~- क्लिष्टकल्पनया व्यक्तिनुभावविभावयोः ॥ प्रतिशूलविभावदेहोऽनुचितवन्धता ।। इति रसदोषचतुष्टयमप्युपलक्षितम् । तथाहि-शोकेनेति स्थायिभावः शब्द नोकः । त्यहारमुरः कृत्वेत्यनेन शृङ्गारकरुणसाधारणेन करुणरसानुभावचित्तविक्षेपस्य शृङ्गारोहीपनविभावस्य च क्लेशेन कल्पनं करुणरसानुभावप्रतिकूलश्वरादिविभावा- इनालिङ्गनादिकथनं चेति । यथा वा- लसद्ब्रीडाः सकरुणाः सुष्य अथ सविस्मयाः । निपतन्ति भवद्रूपे कामिनीनयनाञ्चलाः ॥ अन्न व्यानन्नत्वादिकार्यमुखेन वाच्यानां ब्रीडादीनामुक्तिः । अयं च दोषो व्यभि- चारिणी स्वातन्त्र्येणोपादान एव । रसव्यञ्जनार्थमुपादाने तु न दोषः । यथा 'लज्जा- बन्नमुखी'त्यादौ ।। जनकस्य सता राम ! कथभूदेति सस्मिताः । रामस्य जानकीसख्यः परिहास प्रचक्रिरे ॥ अन्न हासस्य शब्देनोकिः । 'मेरयामासुराननमिति युक्तम् । सम्बरसंवरणच्छलकृतकणझकृतिबला । उन्निद्रयति निशीथे निर्भरनिद्राकुळस्य रविंम् ॥ अन्न स्थायिनो रतेः शब्देनोकिः ।। कर्परधूलिधवलद्युतिपूरधौतदिङमण्डले शिशिररोचिपि तस्य यूनः । लीलाशिरोऽशुकनिवेशविशेषक्लप्तिव्यक्तस्तनोन्नतिरभूचयनrsवनौ सा ॥ अत्रोद्दीपनालम्बनरूपाः पदार्थाः शृङ्गारयोग्यविभावानुभावपर्यवसायिनः स्थिती इति क्लिष्टकल्पना ।। गता रतिर्मतिलूना भूयो विपरिवर्तते । अवस्था तस्य विषमा देहं परिभवत्यदः ॥ अन्न रत्यभावादीनां करुणादिसाधारण्याकामिनीरूपो विभावः प्रकरणालोचनादि. कक्ष्यः । विमुञ्च माने सात १६ त्यज मुदं कुरु । प्रसीद बाले ! कालेऽस्मिन् गतः कालो न यास्यति ॥ अत्रानित्यताप्रकाशनरूपो विभावस्तत्प्रकाशितो निवेदश्च शृङ्गारप्रतिकूलो व्यभि. चारिभावः ।। क्रुध्यतु नाम नमान्दा पतिरपि मन्दादरो भवता । उब्वैरिदं वदामो मम सखि ! दामोदरः सर्वम् ॥ अन्न निःशक्षुत्वं वीरानुभावः । अनुचितबन्धता तु दिव्यनायकेषु विष्ण्वादिषु गुर्वादिषु च सम्मोगादिवर्णनम् । अदिव्येषु समुवलङ्घने सद्यःकोपफादिवर्णनम् । एवं राकागमसहिते चन्द्रालोके- धीरोदात्तादिषु कातर्यादिवर्णनम् । एवं नायिकाया अनेककामुकविषयरत्यादिवर्णनम् । इदं च शाब्दबोधजनकेच्छाप्रतिबन्धकतया शाब्दबोधप्रतिबन्धद्वारा रसोद्बोधप्रतिबन्धक मिति दिक् ॥ ३८ ॥ •' अर्थदोषानाह- • अपुष्टौथ विशेष्ये चेन्न विशेष विशेषणात् । ,, विशन्ति हृदय कान्ताकटाक्षाः खञ्जनत्विषः ॥ २९ ॥ . अपुष्ट इति । एतेषामन्वयव्यतिरेकानुविधायित्वार्थदोषत्वम् । विशेष्यो. कषनाधायकविशेषणत्वमपुष्टत्वम् । खञ्जनस्विप इति लक्ष्यम् । एतदमुपादानै बाधा भावात् ॥ ३९ ॥ - - - - कष्टः स्पष्ठावबोधार्थमक्षम वाच्यसन्निभः ।। पाहतश्चेद्विरोधः स्यान्मिथः पूर्वपररार्थयोः ॥ ३० ।। सहस्रपत्रमित्रं ते वक्त्रं केनोपमीयते । कुतस्तस्योपमा यस्य पुनरुक्तः सुधाकरः ।। ३१ ।। कष्ट इति । आसत्यादिसत्वेऽपि विलम्बबोध्यत्वं कष्टत्वम् । वाच्यसन्निम इति लक्ष्यम् । वाचि वचने न सम्यक् शीघ्र निभासत इत्यर्थः । वाध्यसदृश इति प्रतीते- रुत्वार्थबोधे विलम्बः । यथा वा- | रविरुचिऋचामोंकारेषु स्फुटामलबिन्दुत | रचयितुममूरुच्चीयन्ते विहायसि तरिकाः । स्वरविरचनायाऽऽसामुच्चैरुदात्ततया हृताः । शिशिरमहसो बिम्बादस्मादसंशयमंशवः ॥ व्याहतइति । पूर्वार्थस्य स्तुतेर्निन्दाया वा परार्थेन स्तुत्या निन्दया था विरोधो ध्याहत इत्यर्थः । स्तुत्यरूपेण निन्दायां निन्धरूपेण वा स्तुतौ व्याहविरिति भावः । सहस्त्रेति । कमलसाडयेन स्तुत्यस्य मुखस्योपमानाभावप्रदर्शनेन कमल- साडयमैव निन्द्यतारूपं प्रतीयते , तत्र विरोध इति । देवि! त्वन्मुखपजेन शशिनः शोभातिरस्कारिणी ।।

पश्याऽब्ज़ानि जितानि तानि सहसा गच्छन्ति विश्छायताम् ॥

इत्युदाहरणं स्पष्टम् । अन्न पङ्कजत्वेनैव स्तुत्यस्य तेनैव निन्द्यत्वात् ।। निन्छेनैव स्तुती यथा-.. गोल्तनी मधु पीयूषमस्तु लोकमनोमुदे ।। मनोन्मत्तचार्वङ्गीवचमधु सुदे मम ॥ . अत्र मधुत्वेन निन्दा स्तुतिश्च । पुनरुकमाह-कुत इति । अत्र केनोपमीयतद्वितीयो मयुखः । इत्यस्यानुषङ्गः, पुनरुक्त इत्यस्यावृत्तिश्च । चन्द्रा यस्य मुखस्य पुनरुको व्यर्थः, तस्य मुखस्य कुत उपमा । अयमर्थः ‘केनोपमीयत इत्यनेन पुनरुक इत्याशयः। यद्वा केनो- पमीयत' इत्यनुषङ्ग विनापि कुतस्तस्योपमा' इत्यनेनोपमानिषेधात्सधाकरस्य व्यर्थत्व: मर्थसिद्धमिति इलोके तदुक्तिः पुनकिरित्यर्थः । यथा वा- नाभूभूमिः स्मरसायकानां नासीदगन्ता कुलजः कुमारः ।। नाऽस्थापन्था धरणेः कणोऽपि प्रजेषु राज्ञां युगपद् धजत्छ । अत्र व्रजस्विति ‘नासीदगन्तेति पुन कम् । अयं च भीताश्वासनादौ गुण इत्यनित्यदोषः ॥ ३०-३१ ॥ दुष्क्रमग्राम्यसन्दिग्धाखयो दोषाः क्रमादमी । त्वद्भक्तः कृष्ण ! गच्छेयं नरकं स्वर्गमेव वा ।। ३३ ।। एकं मे चुम्बनं देहि तव दास्यामि कञ्चुकम् । ब्रूत किं सेव्यतां चन्द्रमुखीचन्द्रकिरीटयोः ॥ ३३ ॥ दुक्रमेति । अनुचितक्रमेणाभिधानविषयत्वं दुष्कमम् । वैदग्धीराहित्येनो- व्यमानार्थत्वं ग्राम्यत्वम् । वक्तृतात्पर्य निश्चये प्रमाणान्तरापेक्षित्वं सन्दिग्धत्वम् । क्रमेणोदाहरणान्याह । त्वद्भक्त इति । अत्रे नरकस्यादावुक्तिः । स्वर्ग नरकमेव वेति युक्तम् । यथा वा-- भूपालरत्न ! निर्दैन्यप्रदानप्रथितोत्सव ! । | विश्रणय तुरङ्ग में मातङ्ग वा मदालसम् ॥ अत्र प्रार्थितबहुमूल्यस्त्वप्रासयत्वसम्भावनयाऽल्पमूल्यवस्तुप्रार्थनस्योचितत्वेन मातङ्गयाचनोत्तरे तुझ्याचनस्य युकत्वम् । एकं मे' इति ब्राम्योकिः । अत्र चुम्ब- नादिपदानामग्राम्यत्वेऽपि तादृशार्थस्याविदग्धपुरुषवाक्यार्थतया ग्राम्यत्वमित्याशयः । अतेति । अत्र तात्पर्य विषयनिश्चये प्रमाणान्तरापेक्षा ॥ ३२-३३ ॥ अनौचित्य कीर्तिलतां तरङ्गयति यः सदा ।। प्रसिद्ध्या विद्यया वापि विरुद्ध द्विविधं मतम् ॥ ३४ ॥ न्यस्तेयं पश्य कन्दर्पप्रतापधवलद्युतिः । केतकी शिखरे शम्भोधचे चन्द्रकलातुलाम् ॥ ३५ ॥ अनौचित्यमिति । अभौचित्यम् अयोग्यसम्बन्धः। कीर्तिलतायास्तरसम्बन्धा- ऽयोग्यत्वात् । प्रसिद्धयेति । कविप्रसिद्धयेत्यर्थः । तेन कविप्रसिद्धिविरोध एव दोषो न लोकान्तरप्रसिद्धिविरोध इत्याशियः । विधयेति । शास्त्रेणेत्यर्थः । आद्योदाहरणम्- न्यस्तेति । अत्र प्रतापस्य धवलद्युतिः कविप्रसिद्धिविरुद्धा । प्रतापद्युतिस्तु कवि प्रसिद्धेति लोकप्रसिद्धिविरोधेपि न दोषः । यथा वा-- जानेऽमुना कर्णलतामयेन पाशद्वयेन च्छिद्रेतरेण । एकाकिपाशं वरुणं विजिग्येऽनङ्गीकृतायासतती रतीशः ॥ कामस्य पाशः कविप्रसिद्धिविरुद्धः । द्वितीयोदाहरणम्- केतकीति । शम्भुशेखरे केतकी पुराणविरुद्ध । विधाय दूर केयूरमनङ्गाङ्गणमङ्गना । बभार कान्तेन कृतां करजक्षतमालिकाम् ॥ | अन्न कामशास्त्रविरोधः । एवं शास्त्रान्तरविरोध ऊह्यः । अन्न काव्यप्रकाशे अनवीकृतत्वं दोषः । तच्च बहुशः प्रतिपाद्यस्यार्थसकयोक्यो कथनम् । यथा- प्राप्ताः श्रियः सकलकामदुधास्ततः किं । दत्तं पदं शिरसि विद्विषतां ततः किम् ।। सन्तर्पिताः प्रणयिनो विश्वैस्ततः कि | कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥ इति । तत्तु कथितपदान्तर्गतमिति नोक्तम् ॥ ३४-३६ ॥ सामान्यपरिवृत्तिमाह-- सामान्य परिठ्ठात्तः स्यात्कुण्डलच्छविविग्रहा ।। विशेषपरिवृत्तिः स्याद्वनिता मम चेतसि ।। ३६ ।। सामान्येति । अपेक्षितार्थसमर्थकसामान्यरूपोकित्यागेनाऽनपेक्षितविशेषोपादान मित्यर्थः । कुण्डलच्छवीति लक्ष्यम् । कनकालङ्कारविशेषः कुण्डलम् । विग्रहे कनक- कान्तेर्विवक्षणेनाऽपेक्षितकनकसामान्यरूपत्यागेन विशेषरूपकुण्डलोक्तिः । यथा वा- कल्लोळवेल्लितषत्परुषप्रहारै रत्नान्यमूनि मकरालय ! मा वर्मस्थाः । किं कौस्तुभेन विहितो भवतो न नाम याचप्रसारितकरः पुरुषोत्तमोऽपि ॥ अत्र सर्वरत्नसाधारणधर्मेण कौस्तुभस्योपकारकत्वे वच्चेि कौस्तुभत्वविशेषधर्मे- णोकमिति सामान्यपरिवृत्तिः । “एकेन किं न भवतो विहितो न नामेति युक्तम् । विशेषपरिवृत्तिरिति । अपेक्षितविशेषत्यागेनाऽनपेक्षितसामान्याभिधानमित्यर्थः । वनितेति लक्ष्यम् । अत्र वनितत्वसामान्येन सर्ववनितानामिच्छाविषयत्वासम्भवात् वल्लभात्वादिरूपेणापेक्षितविशेषाभिधानत्यागः । यथा वा- श्याम श्यामलिमानमानयत भोः ! सान्दैर्मषीकूर्चकै. | स्तन्त्रं मन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम् । चन्द्रे चूर्णयत क्षणाञ्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमर्ह क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः ।। अन्न तमल्विन्याः श्यामतया श्यामीकरणासम्भवात् रात्रिविशेषो विरहिदुःखदो द्वितीयो मयूखः ।। | २७ वाच्यस्तत्परित्यागः । एतेन काव्यप्रकाशोकयोः सनियमानियमपरिवृत्तिदोषयो- रख्यत्रैवान्तर्भावः । अनियमः सामान्य सनियमो विशेषः तत्परिवृत्तिस्तत्यागः । तथा साकाङ्कदोषस्यापि न्यूनपदत्वेऽन्तर्भावः । तथा अनुपयुक्तस्थाने समर्पितार्थकत्वरूपा ऽपयुकत्वमपि व्याहतान्तर्गतमित्येते नोक्ताः ॥ ३६ ॥ द्वौ स्तः सहचराऽचारुविरुद्धान्योन्यसङ्गती । ध्वाङ्गाः सन्तश्च तनयं स्वं परं वा न जानते ।। ३७ ॥ सरोजनेत्र ! पुत्रस्य मुखेन्दुमवलोकय ।। पाळायष्यति ते गोत्रमसौ नरपुरन्दरः ॥ ३८ ॥ द्वाविति । सहचराचारुत्वं विरुद्धान्योन्यसम्बन्धश्चेति द्वौ दोषावित्यर्थः । सह- चति भावप्रधानो निर्देशः । अचारुसहिचर्यमित्यर्थः । तच्च स्तूयमानैतत्कृष्टैः सह निकृष्टस्य, निन्द्यमानैनिकृष्टैः सहोत्कृष्टस्य चैकक्रियान्वयः । ध्वाहा इति लक्ष्यम् । ध्वक्षिाः काकः । स्तूयमानैः सन्निः काकैः साहचर्यं निकृष्टसाहचर्यम् । यथा वा-- | दुष्टसङ्गेन दौःशील्यं विपत्तिव्यसनेन च ।। अपथ्यचर्यया व्याधिविद्याऽभ्यासेन वर्धते ।। | *अयमलङ्कारदोषेऽन्तर्गतः* (१)। विरुद्धसम्बन्धमुदाहरति-सरोजनेत्रेति । अयमेव प्रकाशितविरुद्ध इति काव्यप्रकाशोकिः । अन्न सरोजानामिन्दुसम्बन्धी विरुद्धः पुरन्दरस्य गोत्रपालनं च । अन्न विध्ययुकत्वमनुवादायुक्तत्वं च दोषद्वयमधिक मुकं काव्यप्रकाशे, सदविसृष्टविधेयांशाद्भग्नप्रक्रमाद्वा न भिन्नम् । अश्लीलत्वं च नार्थदोष इत्यङ्कृत्य नोकम् ॥ ३७-३८ ॥ पदे पदां वाक्यांशे वाक्ये वाक्यकदम्बके। यथावकाशमभ्युहेदोषान् शब्दांशसंश्रयान् ॥ ३९ ॥ पद इति । पदे सुबन्ततिङन्तादौ, पदांचे प्रत्ययादौ, वाक्यांशे समासे खण्ड. वाक्ये च, वाक्ये महावाक्ये, वाक्यकदम्बके प्रबन्ध, यथावकाशं यथासम्भव मित्यर्थः । श्रुतिकटुत्वं पदादिसर्वगतम् । व्युतसंस्कृतित्वासमर्थत्वनिरर्थकत्वानां पढ़: निष्ठत्वमेव । #वाक्ये शक्यभावेन अवाचकत्वमपि पदतदेकदेशनिष्ठभेच*(२)। क्लिष्टत्वं समासनिष्ठमेव । अविसृष्टविधेयांशत्वं विरुद्धमतिकृस्वमपि तथैव । 'न्यक्कारो शयमेव मे यदृश्यः' इत्यत्र वाक्यगतमविमृष्टविधेर्याशत्वम् । सङ्कीर्णत्वं तु वाक्यगतमेव । अस्थानस्थपदत्वं पदगतमेव *न वाक्यगतम् । दूरान्वयरूपस्य पदस्य पदे सङ्की ( १ ) *एतचिन्हातिं नास्ति इ-पुस्तके । (२) चिन्हाङ्कितोंऽशो नास्ति क-पुस्तके । राकागमसहिते चन्द्रालोके- - - वाऽन्तर्भावा* (१) । एवमन्यदन्यूह्यम् । क्रमेणोदाहरणानि--वीcसोत्सर्यमुखार्दै बह जह' कृशस्तृणम् । अन्न समासगतम् ‘आईमिति, पदैकदेशगतं 'बह जहे। इति । 'दैवत' इत्युदाहृतमप्रयुक्तं प्रत्ययगतमिति पदैकदेशनिष्ठम् । समासगतं तु- | स रातु वो दुश्च्यवनो भावुकानां परम्पराम् । अनेडमूकतायैश्च द्यतु दोषैरसमतान् ।। अनेडमूकती मूकबधिरतेति समासोऽप्रयुक्तः । बहुधाऽन्यानि उकोदाहरणेष्वेव समासगतान्युदाहृतानि । तान्येव विश्लेषे पदद्वारेणेव वाक्यगतानीति न भिन्नान्युदा- दियन्ते । वाक्यगतमविसृष्टविधेयांशं यथा- आनन्दजाश्रुभिरनुस्त्रियमाणमार्गान् प्राक् शोकनिर्गमितनेत्रपयःप्रवाहान् । चक्रे स चक्रनिभचक्रमणच्छलेन । नीराजनां जनयतां निजबान्धवानाम् ॥ . अन्न द्वितीय चरणार्थस्यो यस्य प्राथम्यमपेक्षितमिति रचनानिष्ठो दोषः । पदाशे तु समाजनिष्ठमेव । पदांचे निरर्थकं यथा- दावञ्जनपुञ्जलिप्तवपुषा श्वासानिलोल्लासित- | प्रोत्सर्पद्विरहानलेन च ततः सन्तापितानां हृशाम् । सम्प्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो- मल्लीनामिव पानकर्म कुरुते कामं कुरक्षणा ॥ अत्र ‘दृशामिति बहुवचनमात्मनेपदं च ।। दमस्वसः सेयमुपैति तृष्णा जिणोर्जगत्यग्रिमलेख्यलक्ष्मीम् । हृशां यदब्धिस्तव नाम दृष्टित्रिभागलोभर्तिमौ बिभर्ति ॥ अन्न न निरर्थकम् । अवाचकं यथा- चापाचार्यत्रिपुरविजयी कार्तवीर्यों विजेयः | शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः । अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधा बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥ अन्न •विजेयः इति कृत्यप्रत्ययः प्रत्ययार्थस्यावाचकः । विरुद्धमतिकृयथा-- हुशाईंयी ते विधिनाऽस्ति वञ्चिता मुखस्य लक्ष्म तव यन्न वीक्षते । । असावपि श्वस्तदिम नलानने विलोक्य साफल्यमुपैतु जन्मनः ॥ अन्न द्विवचनं नेत्रचतुष्टयप्रतीतिकृत् । एवमन्यान्युदाहर्तठयानि । वस्तुतोऽप्रयुक्त. निहताथवाचकान्यसमर्थान्तर्गतान्येवेति न भिन्नान्युदाहर्तव्यानि ॥ ३९ ॥ -- - -- ( १ ) इयानंशो नास्ति ख-पुस्तके । द्वितीयों मयूखः । इदानीमुक्तदोषाणामपवादै वक्तुं दोषाङ्कुशलक्षणमाह- दोषमापतितं स्वान्ते प्रसरन्तं विशृङ्खलम् । निवारति यत्रेधा दोषाङ्कुशमुशन्ति तम् ॥ ४० ॥ देषमिति । स्वान्ते आपतितं ज्ञातं विशृङ्खलं प्रसरन्तं प्रतिबन्धकाभावेनार्था- ऽवबोधरसोत्पत्तिप्रतिबन्धेन वा दोषत्वेन निश्चित त्रेधा प्रकार(त्रय)रूपेण निवारयति, स दोषाङ्कशो दोषापवाद इत्यर्थः ॥ ४० ॥ प्रकारन्नयमाह- दोषे गुणत्वं तनुते दोषत्वं वा निरस्यति । भवन्तमथवा दोष नयत्यत्याज्यतामसौ ॥ ११ ॥ दोष इति । गुणत्वज्ञानं कविसमयकृतदोभावत्वज्ञान इलेषानुप्रासादिनिर्वा । तयाऽऽवश्यकत्वरूपात्याज्यत्वज्ञानं वेत्यर्थः ॥ ४१ ॥ तत्राद्योदाहरणमाह- सुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्करैः । अत्र हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम् ॥ ४२ ॥ मुखमिति । हास्यरसपोषकत्वाद् ग्राम्यत्वस्य गुणत्वम्, स्त्रीविदूषकाद्युक्तौ च । एवं कुपितोकौ वर्णनीये नृसिंहादौ रौद्ररसपोषकत्वात् श्रुतिकटुत्वं कष्टत्वं च गुणः । एवं तत्तच्छायाभिशे बोद्धरि वकरि वाऽप्रतीतत्वम् । एवमश्लील सुरतगोष्ठीषु शमकथास वैराग्यजनिकास शापायुक्तौ च गुणः । *नियतार्थप्रतिपत्तैव्यजस्तुत्यादिपर्यवसायित्वे सन्दिग्धं गुण: (१) । हर्षभयादियुकवकृवाक्ये न्यूनाधिकपदत्वं वा गुणः । यथा- ममासनाधे भव मण्डन, न न, प्रिये ! मदुत्सङ्गविभूषणं भव । अहं भ्रमादलपमङ्ग ! मृष्यतां विना ममोरः कतमत्तवासनम् ॥ लाटानुप्रासेऽर्थान्तरसङक्रमितवाच्ये विहिवानुवादे च कथितपदत्वं गुणः । स्वरूपा- छ्यापको यत्रान्तिमो भविस्तत्र पतत्प्रकर्ष गुणः । एवमन्यन्नायूद्यम् ॥ ४२ ॥ द्वितीयस्य दोषत्व वा निरस्यति' इत्यस्योदाहरणमाह- तव दुग्धाब्धिसम्भूतेः कथं जाता कळङ्किता ।। कवीनां समयाद्विद्याविरुद्धोऽदोषतां गतः ॥ ४३ ॥ तवेति । चन्द्रस्य दुग्धसमु सम्भवस्य कविसमयेन दोषाभावमात्रं न गुणत्वम् , रसादिपरिपोषकत्वाभावात् । एवं पुनरुकिरपि क्वचिन्न दोषः । यथा-अवतंसकुण्डल. शेखरज्यादिपदानां कर्णावतंसकर्णभूषणशिरोऽवतंसधनुज्र्यावचित्वेऽपि । अस्याः कण. ( १ ) चिहान्तर्गतं नास्ति क-पुस्तके । ३० राकगिमसहिते चन्द्रालाके- - वर्तसेन जितं सर्वे विभूषणम् ।' इत्यादौ पुनः कणोदिपदप्रयोगे कर्णस्थितित्वरूपार्थ- विशेषगमकतया दोषाभावः । अत एव ज्याबन्धनिष्पन्दभुजेने'त्यादौ न धनुरारूढत्व प्रत्ययः । एवं नीरसे श्रुतिकदुत्वकष्टत्वयोर्न दोषत्वम् , दूषकताबीजाभावात् । एवं यत्रान्तिमो भागो वाक्यार्थान्तरप्रतिपत्तिकृत् , यन्न वा हेतुप्रतिपाइकं विशेषणम् , तत्र समासपुनरुत्तत्वं न दोषः ॥ ४३ ॥ तृतीयोदाहरणमाह- दधार गौरी हृदये देवं हि-मकराङ्कितम् । अत्र श्लेषोदयात्रैव त्याज्यं हीति निरर्थकम् ॥ ४४ ॥ दधारेति । हिकारस्य श्लेषनिर्वाहकतया आवश्यकत्वात् । यथा वा- पल्यौ वृते तयाऽन्यस्मिन् यदर्थं गतवानसि । उद्वेगेन विमानेन किमनेनापि-धावता ॥ अत्र अपिपदं न विद्यते पिधा यस्येति श्लेषनिर्वाहकम् । एवमप्रयुक्तनिहतार्थयो- रपि न दोषत्वम् । यथा- येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृत ययोवृत्तभुजङ्गहारवलयोगङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामाऽमरः । पायल्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥ अन्न माधवपक्षे शशिमदन्धकक्षयकरशब्दावप्रयुक्तनिहता। एवमन्यदप्यूह्यम् । इदमुपलक्षणम् , अनुकरणे सर्वेषां दोषाणामदूषकत्वात् । यथा- भवासो दीनः क्षुदुपशमहेतोः प्रतिदिन भवान् भिक्षी देहीत्यविरतमोचं यदवचः । तत्ते लज्जायै भवति नटतः प्रोज्य चसनं परं त्वां वा मृष्यत्यहह ! जगदम्बा कथमिव ॥ अश्न भवच्छब्दयोगे मध्यमपुरुषश्च्युतसँस्कृतिनुकरणत्वान्न दोषः । न चाऽनुक• रणस्य परोक्यनुवादरूपतया नेदमनुकरणमिति वाच्यम्, लाघवादुक्त्यनुवादस्यैवानु- करणत्वात् । 'भिक्षी यच्छत्विति परमवोचमिति पाठे तु न दोषः । एवमन्यत्राप्यू- ह्यम् । एवम् अकरसदोषाणां क्वचिदपवादो मूलेऽनुकोऽपि सुधीभिरुह्यः । कश्चित्तच्यते- | अन्याङ्गत्वेन बोध्यत्वेनोको दोषो न केल्यचित् ।। कस्यचिद् व्यभिचारिणो रसस्य स्थायिभावादेः शब्देनोको न दोष इत्यर्थः । यथा- औत्कण्ठ्यलज्जादरमथर ते प्रेत्पदाकजं शयने रसेन । निद्राभर मोचयितु म्यवेशि हा ! हन्त !! तत्तन्धि ! मयैव दग्धम् ॥ अन्न व्यभिचारिभावानामौत्कण्ठ्यादीनामन्यात्वात् शृङ्गारस्य करुणाङ्गत्वाद् द्वितीयो मयूखः । करुणरसस्य बोध्यत्वेन चा शब्देनोकावपि न दोषो रसावबोधप्रतिबन्धाभावादङ्गिनो रसस्य पोषाच्च । एवमलङ्कारदोषी मूलेऽनुका अपि स्वयमूहाः । केचित्तच्यन्ते । तत्र शब्दालरिदोषाः- प्रसिद्धयभावो वैफल्य प्रतिकूल्यं रसस्य च । पादहीनत्वमित्येषां शब्दालादुष्टता ॥ यथा- कुबेरः कुवरात्रं च चक्री चक्रे हरिहरीन् । यस्य स्तौति, स वो दद्यात् शिवस्य स्यन्दनः शिवम् ॥ अत्रेडशी स्तुतिरनुप्रासानुरोधेनैव कृता न तु पुराणादिषु प्रसिद्धेति प्रसिद्धयभावः। येमानुप्रासादिना वाच्यस्य चारुत्वं न प्रतीयते स विफलः । यथोदाहरिष्यमाणे वृत्यनुपासे अमन्दानन्दसन्दोहस्वच्छन्दास्पन्दमन्दिरम् । इति रसप्रतिकूलवर्णघटिता- ऽनुप्रासादित्वं रसपातिकूल्यम् । यथोदाहरिष्यते । | वीसोत्सर्पन्मुखार्दै बह जहे अशस्तृणम् । ललना रभसे धत्ते घनाटोपे महीयसि ॥ अन्न शृङ्गारप्रतिकूलवर्णता । अनुप्रासयमकादेरेकस्मिन् पादादाववृत्तित्थं पादहीन. त्वम् । यथाऽनैवोत्तरार्धेऽनुप्रासहीनत्वम् । एवं यमकादिहीनत्वमवसेयम् । यथा वा- अहह ! सह मघोना श्रीप्रतिष्ठासमाने निलयमभि नलेऽथ स्वं प्रतिष्ठासाने । अपतदमरभतिबद्धव कीर्ति- | गैलदलमधुबाष्पा पुष्पवृष्टिर्नभस्तः ॥ ' एते च प्रसिद्धिविरुद्धाऽपुष्टार्थत्वाप्रयुक्तत्वान्तर्गता इति काव्यप्रकाशः । एवमर्थालङ्करदोषाः ।। जातिप्रमाणधर्माणां न्यूनत्वाधिक्ययोरपि । अप्रसिद्धथा च वचनलिङ्गभेदेन वा पुनः ॥ कालस्य पुंसश्च विधेर्भेदो वैरूप्यमेव च । उपमानस्य दुष्टत्वमुपमादिषु दुष्टता ॥ क्रमेणोदाहरणानि- चण्डाहैरिव युष्माभिः साहस परम कृतम् ।। वन्हिस्फुलिङ्गक इव भानुरस्ति प्रकाशझव (१) ॥ इदं न्यूनोपमम् । अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान् वेधा विनिर्मित्सरिव प्रजाः ॥ १ वह्निस्फुलिङ्ग इव भानुरयं चकास्ति-इति छ । राकागमसहिते चन्द्रालोके- पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ । वेणादण्डः पुनरपि कालिन्दीपातसन्निभः ॥ इदमधिकोपमम् ।। पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनयुति । कर्पूरसारद्युतिराजिश्रियं विडम्बयन्तं शितिवाससस्तनुम् ॥ अत्रोपमानस्य मौजीस्थानीयो धर्मो नोकः, उपमेये च गौरवमनुक्त्वैवोपमाने उक्तमिति धर्म तो न्यूनाधिकोपमत्वम् । सुवर्णसूत्राकलिताधराम्बरामिति पाठे तु न दोषः । 'चिन्तारत्नमिव च्युत इत्यादौ लिङ्गभेदः । 'सक्तवो भक्षित देव ! शुद्धाः कुलवधूरिख । इत्यादौ वचनभेदः । । अतिथि नाम काकुत्स्थात्पुत्रमाप कुमुद्धती । पश्चिमाद्यामिनीयामाप्रसादमिव चेतना ॥ इत्यत्र यथा चेतना प्रसादमाप्नोति तथे पुत्रमापेति कालभेदः । 'विधाजसे मकरकेतनमर्चयन्ती बालप्रवाळविटपप्रभवा लतेव ।' इत्यत्र 'लता विभ्राजते इति सम्बोध्यमाननिष्ठस्याऽसम्बोध्यमानोपमाननिष्ठतया व्यत्यासात् पुरुषभेदः । गङ्गव प्रवहतु ते सदैव कीर्तिरित्यादौ ‘प्रवहतीति विधिभेदः। ‘नलेन भायाः शशिना निशेव त्वया से भायान्निशया शशीव।' इति च । 'अनामि काव्यशशिनमित्यादौ प्रसिद्धय- भावाद्विरूपता, जाज्वल्यमाना इव वारिधारा' इत्पादावसम्भवात् । इत्युपमा- दोषाः । एवमुत्प्रेक्षायां साधम्र्यंमत्रवाचकसम्भावनाद्यवाचकयथापदसमभिव्याहारी दोषः । बहुधा सर्वेऽव्यलङ्कारा उपमागर्भा एवेति तद्दोषैरेव सर्वेषामलङ्काराणां दोषा ज्ञेयाः । एतेषां चाऽनुचितार्थत्वन्यूनाधिकपदत्वभन्नप्रक्रमस्वरूपतेति काव्य प्रकाशः ॥ ४४ ॥ महादेवः सत्रप्रमुखमखविचैकचतुरः । सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । द्वितीयस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ ४५ ॥ इति अपीयषवर्षपण्डितजयदेवविरविते चन्द्रालाकालङ्कारे दोषविचारो नाम द्वितीयो स्यूखः । विश्वेश्वरापरख्यस्य गागाभट्टमनीषिणः ।। चन्द्रालोकमयूखेऽभूदू द्वितीये विवृति: शुभा ॥ इति मीमांसकगागाभट्टकृतौ चन्द्रालोकटीकायां राकागमे द्वितीयो मयूखः । --- =specCOcccccesतृतीयो मयूखः । काव्यलक्षणोद्देशक्रमेण लक्षणान्याह- अल्पाक्षरा विचित्रार्थख्यातिरक्षरसंहतिः । उषाकान्तेनाऽनुगतः शूरः शरिरयं पुनः ॥ १ ॥ अल्पाक्षरेति । बह्वर्थप्रत्यायकोल्पाक्षरवत्वमक्षरसंहतित्वम् । उदाहरणम्- उषाकान्तेनेति । अनिरुद्धेनेत्यर्थः । उषाकान्तपदं बाणपुरवृत्तपौरुषस्मारकम् । अपायि मुनिना पुरा पुनरमाय मर्यादया। त्यतारि कपिना पुरा पुनरशोषि कल्पाद्मिना । अमन्थि मुरवैरिणा पुनरबन्धि लङ्कारिणी क्व नाथ ! वसुधापते ! तव यशोऽम्बुधिः क्वाम्बुधिः ॥ अन्न वैस्तैः पदैननापुराणस्थकथानां स्मरणम् । अयं समासोक्तिभेद इति कश्चित् ॥१॥ शोभा ख्यातोऽपि यद्दोष गुणकीय निषिध्यते । मृषा निन्दन्ति संसार कंसारियंत्र पूज्यते ॥२॥ शोभेति । गुणकथनेन दोषतिरस्कारः शोभेत्यर्थः । यथा वा-- श्यामान खलु गोकुलेषु वसतिः सख्ये गवामर्भकैः । किञ्च ग्राम्यजनैः समं व्यवहृतिः श्लिष्टा तथाऽश्लीलीः ।। आसां यद्यपि दुग्धगन्धि वसनं रूपं विद्रग्धेतर (१) वैदग्ध्यं न, तथाप्यमूः स्मरचमूप्राया हरिप्रेमतः ॥ अभिमानो विचारधेदुहितार्थनिषेधकृत् ।। इन्दुर्यदि कथं तीव्रः सूर्यो यदि कथं निशि ॥ ३ ॥ अभिमान इति । कल्पितार्थप्रतिषेधकयुक्त्युपन्यासोऽभिमान इत्यर्थः । यथा वा- न मन्मथस्त्वं स हि नास्तिमूतिर्न वाश्विनेयः स हि नाऽद्वितीयः । चिन्हैः किमन्यैरथवा तवेयं श्रीरेव ताभ्यामधिको विशेषः ॥-॥३॥ हेतुस्त्यक्त्वा बहूनथन् यत्रैकस्यावधारणम् । नेन्दुनर्कोऽयमौवाग्निः सागरादुत्थितो दहन् ॥ ४ ॥ हेतुरिति । अन्यदूषणेनैकपक्षावधारणं हेतुरित्यर्थः । अन्न चन्द्रत्वस्य दहन्नित्य- नेनार्कत्वस्य ‘सागरादुत्थित' इत्यनेन निरासपूर्वकमौत्वस्थापनम् । अयमपन्हुतिभेद इति कश्चित् ॥ ४ ॥ राकागमसहिते चन्द्रालोके- प्रतिषेधः प्रसिद्धानां कारणानामनादरः ।। न युद्धेन ध्रुवोः रुपन्देनैव वीर निवारिताः ॥ ५ ॥ प्रतिषेध इति । प्रसिद्धकारणाऽनादरेणाप्रसिद्धकारणादरः प्रतिषेध इत्यर्थः । युद्धस्य प्रसिद्धं कारणत्वं भूस्पन्दस्य त्वप्रसिद्धम् । अयं हेत्वपन्हुत्यन्तर्गतः ॥ ६ ॥ निरुक्त स्यानिर्वचनं नाम्नः सत्यं तथाऽनृतम् । ईदृशैश्चरितै राजन् ! सत्यं दोषाकरो भवान् ॥ ६ ॥ निरुक्तमिति । नाम्नो निर्वचनमवयवार्थकथनद्वारा तदुत्पत्तिदर्श नं निरुकम् । तद् द्विधा-व्याकरणसाध्यं सत्यं प्रसिद्धावयवार्थकं वा, तदसाध्यै मिथ्या स्वकल्पिता वयवार्थर्क वा । ईशैरिति । अत्र ‘दोषाणामाकरः इति व्याकरणलाध्यत्वात्सल्यम् । रञ्जनाद्राजेति व्युत्पत्ति मनसि निधाय राजन्निति तदसाध्यत्वान्मियो । 'राज दीघाविति धातो राजपदस्य निष्पतेः ।। यसव स्तवविधौ विधिरायैश्चातुरी धरति तच्चतरास्यः ।। त्वय्यशेषविदि जाग्रति शर्वः सर्वविदूब्रुवतया शितिकण्ठः ॥ यथा वा- हरि परित्यज्य नलाभिलाषुका न लज्जले वा विदुषिझुवा कथम् । उपेक्षितेक्षोः करभाच्छमीरतादुरुं वदे त्व करभो ! भोरिति ॥ इदं सत्यम् । यस्माञ्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता । चामुण्डेति ततो लोके ख्याता देवि ! भविष्यसि ।। इति मिथ्या । यथा प्रह्लादनाचन्द्रः प्रतापाचपनो यथा । तथैव सोऽभूदन्वर्थों राजा प्रकृतिरञ्जनात् ॥ इति च ॥ ६ ॥ स्यान्मिथ्याध्यवसायश्चैदसती साध्यसाधने । चन्द्रशुसूत्रग्रथित नभःपुष्पस्रज वह ॥ ७ ॥ स्यादिति । साध्यसाधनयोमिथ्याभूतयोः कथन मिथ्याध्यवसायः । चन्द्रकिरण- सूत्रग्रथनं कारणमाकाशपुष्पमाला कार्यम् , उभयोरण्यसत्यवादित्यर्थः । तथा च- स्वर्भानुप्रतिवारपारणमिलद्दन्तौवयन्त्रोद्भवः श्वभ्रालीपतयालुदीधितिसुधासारस्तुषारयुतिः । पुष्पेष्वासनतत्प्रियापरिणयानन्दाभिषेकोत्सचे देवः प्राप्तसहस्रधारकलाश्रीरस्तु नस्तुष्टये ॥॥ ७ ॥ तृतीयो मयूखः । सिद्धिः ख्यातेषु चेन्नाम कीयेते तुल्यतोक्तये । युवामेवेह विख्यातौ त्वं बलैर्जलाधजलैः ॥ ८ ॥ सिद्धिरिति । तुल्यतासिद्धयर्थं प्रसिद्धसाहचर्येण कथनं सिद्धिरित्यर्थः । यथा वा- दुदोह ग स यज्ञाय सस्याय मघवा दिवम् । सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥ अयमपि 'गुणौत्कृटैः समीकृत्य वचोऽन्या तुल्ययोगिते’ति तुल्ययोगितालङ्कारा न्तर्गत इति कश्चित् ॥ ८ ॥ युक्ति विशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात् ।। नवस्त्वं नीरदः कोऽपि स्वर्णेचे पॅसि यन्मुहुः ॥ ९ ॥ युक्तिरिति । विचित्रकर्मथनेनोपमानापेक्षयोपमेये चमत्कारधायकविशेषसिद्धि. थुक्तिरित्यर्थः । नव इति । जलदान्तदृष्टसवर्णवृष्टया वर्णनोये नीरदापेक्षया विशेष सिद्धेः । यथा वा- एषा रतिः स्फुरति चेतसि कस्य यस्याः सूते रतिं द्युतिरथ त्वयि वा तनोति । वैयक्षवीक्षणखिलीकृतनिर्जरत्व | सिद्धायुरध्वमकरध्वजसंशयं कः ॥ अर्थ व्यतिरेकालङ्कारभेद इति कश्चित् ॥ ९ ॥ कार्यं फलोपळम्भवेद् व्यापाराद्वस्तुनोऽथ वा ।। असावुदेति शीतांशुमनच्छेदाय सुनुवाम् ॥ १० ॥ कार्यमिति । व्यापाराद्वस्तुनो वा यन्न कार्यकथनं तत्र्यम् । असाविति ।

  • चन्द्रस्य स्वतः उदयव्यापारेण च मानच्छेदफळजनकत्वं प्रसिद्धम् । नायके तत्फळवर्ण-

नम् । अयं परिणामालङ्कारान्तर्गत इति कश्चित् ॥ १० ॥ इत्यादि लक्षणं भुरि काव्यस्याहुमहर्षयः । स्वर्गभ्राजिष्णुभालत्वप्रभृतीन महीभुजैः ॥ ११ ॥ इत्यादीति । लक्षणं काव्यत्वज्ञापकम् । तेनैतादृशोकौ काव्यत्वं ज्ञेयम् । शुको वृक्षस्तिष्ठत्य अद्रावन्न प्रज्वलत्यग्निरुच्दै इत्यादिषु न काव्यत्वम् । आदिना भड्यन्तरेणाप्युक्तिषु काव्यत्वाक्षतिः । इतो भियाभूपतिभिर्वनं वनादग्निरुच्चैस्टवीत्वमीयुषी । निजापि साऽवापि चिरात्पुनः पुरी पुनः स्वमध्यासि विलासमन्दिरम् ॥ ३६ राकागमसहिते चन्द्रालॉके- इत्यादिषु अज्ञानादिवर्णनम् । यथा कनकतेजस्विललाटतादीनि राजचिन्हानि तथा काव्यलक्षणान्यपि बहूनीत्यर्थः ॥ ११ ॥ महादेवः सन्न प्रमुखमखविचैकचतुरः। सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । तृतीयस्तेनासौ सुकाविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ १२ ॥ इति श्रीपीयूषवर्षपण्डितजयदेवविरचिते चन्द्रालेकालङ्कारे लक्षणविचारो नाम तृतीयो मयूखः । विश्वेश्वरापराख्यस्य गागाभट्टमनीषिणः । चन्द्रालोकमयूखेऽभूतृतीये विवृतिः शुभा ॥ इति मीमांसकगागाभट्टकृत चन्द्रालोकटीकाया राकागमे तृतीयो मयूखः ।


999999999eos

चतुर्थी मयूखः । गुणाच निरूपयति- श्लेषो विघटमानार्थघटमानत्ववर्णनम् । स तु शाब्दः सजातीयैः शब्दैर्बन्धः सुखावहः ॥ १ ॥ उल्लसत्तनुतां नीतेऽनन्ते पुलककण्टकैः ।। भीतया मानवत्यैव श्रियाऽऽश्लिष्टं हरिं स्तुमः ।। २ ।। श्लेष इति । श्लेष द्विधा-अर्थश्लेषः शब्दश्लेषश्च । असम्भावितीर्थस्य सिद्धत्वेन कथनमायः, बहुना पदानामेकवद्भासने द्वितीय इत्यर्थः। उभयविधमुदाहरति- उल्लादिति । इदं मानवत्या असम्भावितस्यालिङ्कनस्य सिद्धत्वेन कथनादायो- दाहरणम् । 'नीतेऽनन्ते श्रियाऽऽशिलष्टमित्येकपदवज्ञानाद् द्वितीयोदाहरणम् । इदमेवा- जुसृत्य सरस्वतीकण्ठाभरणेऽपि श्लेषादिगुणनिभिधाय, उक्तः शब्दगुणा वाक्ये चतुर्विशतिरिल्यमी ॥ अथैतानेव वाक्यर्थिगुणत्वेन प्रचक्ष्महे । तेषां श्लेष इति प्रो संविधाने सुसूत्रता ॥ इति श्लेषल्यार्थगुणत्वमुक्तम् । न तस्यालङ्कारान्तर्गतिः । तस्य पर्यायपदो- पस्थाप्यपृथगर्थयो कच्चारणविषयत्वरूपार्थश्लेषात् पर्यायपदानुपस्थाप्यपृथगर्थयो(१)- (१) 'पर्यायपदानुपस्थाप्यपृथगर्थयोरित्यत्र “भिक्षयोः शब्दयोरिति - पुस्तके । चतुर्थों मयूखः । कोच्चारणविषयत्वरूपशब्दलेषादपि भेदेन प्रतीतेः । अर्थश्लेषां यथा वा- उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा | धृत्वा चान्येन चासो विलुलितकबरीभारसे वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसरतप्रीतिना शौरिणा वः शय्यामालिङ्गय नीतं वपुरलसलसद्वाह लक्ष्म्याः पुनातु ॥ साहित्यदर्पणे तु-“श्लेषः क्रमकौटिल्याऽनुज्ज्वलत्वोपपत्तियोगरूपघटना। क्रमः क्रियासन्ततिः, विदग्धचेष्टितं कौटिल्यम् , अप्रसिद्धवर्णनाभावोऽनुज्ज्वलत्वम् , उपपादकक्रिया उपपत्तिः, एतत्प्रतिपादकसन्दर्भः श्लेषः । यथा- दृष्ट्वा कश्चित्प्रियतमे सहकासनसँस्थिते ।। | निमील्य नेत्रे कल्याश्चित् चुचुम्बान्यां रसाकुलः ॥ अन्न दर्शनादयः क्रियाः, उभयसमर्थनरूपं कौटिल्यम् , लोकव्यवहाराविरोधो. ऽनुज्ज्वलत्वम् , नेत्रनिमीलनादिकमुपपादकक्रियेति । इदमपि पूर्वोक्तश्लेषान्तर्गतमेव । अल्पप्राणाक्षरबाहुल्यरूपशैथिल्याभावः श्लेषः। स च वैदर्भरीत्यामाक्यको न गाड- रीत्याम् । तत्रानुप्रासमात्रस्य गुणत्वात् । तेन, 'ममालि ! मालती माला लोलाक्ति- कलिला यथाः इति गौडरीत्या काव्यमेव, वैदर्भीरीत्या तु न काव्यम् । किन्तु वैदर्भी- मलतीदाम लङघितं अमरै रिति’ काव्यम् ।” इति काव्यादर्शः ॥ १-२ ॥ यस्मादन्तःस्थितः सर्वः स्पष्टमर्थोऽवभासते । सळिलस्येव सूक्तस्य स प्रसाद इति स्मृतः ॥ ३ ॥ अस्मादिति । सूकस्यान्तःस्थितॊऽवभासते चमत्कारजनको भवति । स प्रसाद इत्यर्थः । एवं च प्रसादस्य वाक्यनिष्ठत्वमुक्तम् । अन्ये तु-गुणानां वक्ष्यमाणरीत्या रसधर्मत्वादन्तःस्थितोऽर्थों रसो भासते तदाकारा चित्तवृत्तिर्भवतीति यावत् । तेन रसे अदिति प्रतीयमानत्वं झटिति प्रत्यायकत्वं च रचनाय स्वच्छतारूपः प्रसाद इत्यर्थः । अयं च सरससाधारणः । तदुकम्- समर्पकत्वं काव्यस्य यतः सर्वरसान्प्रति । स प्रसादो गुणो ज्ञयः सर्वसाधारणक्रियः ॥ इति । शब्दार्थयोस्तु रखव्यञ्जकतया प्रसादवत्वमौपचारिकमित्याहुः । दण्डी तु-प्रसिद्धार्थत्वं प्रसादः । यथा--‘मलिनमपि हिमांशोक्ष्म लक्ष्मीं तनोतीति कल. वर्णनम् । अयं दाक्षिणात्यरीत्याम् । गौडरीत्या तु निन्दाप्रसिद्धत्वादिदं न वर्णनम् । किन्तु यथाऽनत्यर्जुनाऽब्जन्मसदृक्षाङ्को वलक्षगु(१)रति वर्णने युक्तमित्याह ॥ ३ ॥ ( १ ) अनत्यर्जुने नातिश्वेतमन्नीलम अब्जन्म कमलं तेन सदृक्षस्तुल्योऽङ्कः . कलङ्को यस्य तादृशो वलक्षगुश्चन्द्र इत्यर्थः । राकागमसहिते चन्द्रालाके- = समताऽल्पसमासत्वं वणचैस्तुल्यताऽथ वा । श्यामला कोमळा बाला रमणं शरणं गता ॥ ४ ॥ समतेति । बहुसमासाभावः समता, प्रक्रान्तप्रकृतिप्रत्ययाऽविपयासेनार्थस्या- sविवादो वा समतेत्यर्थः । उभयविधस्योदाहरणे श्यामले'ति । यथा वा-- मही कृतार्था यदि मानवोऽसि जितं दिवा यद्यमरेषु कोऽपि । कुलं त्वयाऽलङ्कृतमौरगं चेन्नधिोऽपि कस्योपरि नागलोकः ॥ यशोऽधिगन्तुं सुखमीहितु वा मनुष्यसंख्यामतिवर्तितुं वा ।। इति । दण्डी तु-काव्यबन्धवैधा, मृद्वक्षरस्फुटाक्षरमिश्राक्षरघटितः । मृदुत्वं चाल्पप्राणाक्षरत्वम् , स्फुरत्वं महाप्राणत्वम् । तत्तद्वन्धेषु वैषम्योभावः समत्वम् । इदमपि गौडरीत्या नावश्यक-मित्याह ॥ ४ ॥ समाधिरर्थमहिमा लसद्धनरसात्मना । स्यादन्तर्विशता येन गात्रमङ्कुरितं सताम् ॥ ५ ॥ समाधिरिति । येनार्थमहिम्ना लसद्धनरसात्मना प्रतिभासमाननिबिडरसरूपेणा- ऽन्तर्विज्ञता ज्ञातेन सतामालङ्कारिकाणां गोत्रमकुरित रोमाञ्चवद्भवति सोऽर्थहिमा समाधिः । तेनान्यधर्मस्यान्यन्नारोपः समाधिरित्यर्थः । रसधर्मोऽन्तःप्रवेशनादिरथै आरोग्यत इति । अर्थं च द्वैधा, अयोनिरस्यच्छायायोनिश्च । अयोनिरकारणकः । यथा-- एतद्यशःक्षीरधिपूरगाह पतत्यगाधे वचनं कवीनाम् ।। एतद्गणानां गणनाङपातः प्रत्यथिकीर्तीः खटिकाः क्षिणोति ॥ द्वितीयो यथा- निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि । नीलोत्पलेऽपि विमृशति करमर्पयितुं कुसुमलावी ॥ अन्न नीलोत्पलनयनयोरतिसादृश्य काव्येनोक' मिति साहित्यदर्पणः । आरोहा- अवरोहरूपशब्दनिष्ठोऽपि समाधिः । आरोहावरोहश्च समासतदभावौ । उदाहरण- भिदमेव ॥ ९ ॥ माधुर्यं पुनरुक्तस्य वैचित्र्यं चारुतावहम् ।। वयस्य ! पश्य पश्यास्याश्चञ्चलं लोचनाञ्चलम् ॥६ ॥ माधुर्यमिति । पुनस्त्वर्थे । माधुर्य तु कस्य काव्यस्य चारुतावही चित्तद्रवीभाव. अमकं वैचित्र्यमित्यर्थः । द्रवीभावश्च-स्वाभाविककाठिन्य, मन्युक्रोधादिकृतदीप्तत्व, हासादिकृतविक्षेपाभाव एवं माधुर्यरचनाविशिष्टरत्यायाकारोऽनुविद्धानन्दोदोधरूपः । sस च श्रुझरकरणशान्तजन्यः इति काव्यप्रकाशः । 'द्रवीभाव एव माधुर्यं रचनाजन्य चेखि णः। रचना व वर्ग विना वन्त्यानां दग्र्यमूर्धस्थितिरूपा । 'वयस्येत्युदा. चतुर्थों मयूखः ।

      • -*-*-*-*-*

-

  • -*-*-
  • -

हरणम् । अत्र 'चञ्चलमित्यादौ अकारस्य वग्र्यमूर्धस्थता सऊदैव । यद्वा पुनरुत्वस्य चारुताजनकवैचित्र्यं माधुर्यमित्यर्थः । “पश्य पश्येत्युदाहरणम् । ‘ग्राम्यत्वाभावो माधुर्थमिति दण्डी ॥ ६ ॥ ओजः स्यात्प्रौडिरर्थस्य संक्षेपो वाऽतिभूयसः । रिपुं हत्वा यशः कृत्वा वदसि कोशमाविशत् ।। ७ ।। ओज इति । अर्थनिष्ठभोजः प्रौढोक्तिरूपम् । शब्दनिष्ठं संक्षेपरूपम् । अनाश्रयस्या अयत्वेन कथनं प्रौढोक्तिः । 'रिप्पु हत्त्यु दाहरणम् । हननकर्तृत्वाऽनाश्रयस्य खड्स्या- श्रयत्वोः । संक्षेपोक्तिः स्फुटै।। काव्यप्रकाशदर्पण तु-

  • ओजश्चित्तस्य विस्ताररूपदीदतत्वमुच्यते ।।

वीरबीभत्सरौदेषु क्रमेणाधिक्यमस्य तु ॥ सोऽपि रचनानिष्ठ एव । रचना व माधुर्यवर्गसहिता समासबहुला । यथा- चञ्चजभ्रमितचण्डगदाभिघात- सञ्चूर्णितोयुगलस्य अयोधनस्य । स्त्यानाऽवनद्धधनशोणितशोणपाणि रुसँसयिष्यति चाँस्तव देवि ! भोमः । इत्याहतुः । 'समासभूयस्त्वमोजः इति दण्डी ॥ ७ ॥ सौकुमार्यमपारुष्यं पर्यायपरिवर्तनात् ।। स कथाशेषता यातः समालिङ्ये मरुत्सखम् ॥ ८ ॥ सौकुमार्यमिति । अमङ्गलशब्दपरित्यागेन तत्पर्यायशब्दप्रयोगः सौकुमार्यम् । ‘स कथाशेषतामित्युदाहरणम् । अग्नौ प्रविश्य मृत इत्यर्थस्य पर्यायेणाभिधानात् । वस्तुतस्त्वय(१)मश्लीलत्वाभावो न गुणान्तरम् ॥ ८ ॥ उदारता तु वैदग्ध्यमग्राम्यत्वात्पृथङ् मता । मानं मुञ्च प्रिये ! किञ्चिल्लोचनान्तमुदञ्चय ॥ ९ ॥ • उदारतेति। अग्राम्यत्वादिति, *ग्राम्यत्वाभावापेक्षया भिनेत्यर्थः*(२)। 'मानं मुञ्चत्यादि लक्ष्यम् । ‘विलोकयेत्युकावपि ग्राम्यत्वाभावसस्ये उदारतया अभावा- झिनेत्याशयः । दर्पणस्तु-“उदारता विकटत्वम् , तच्च पदानां नृत्यप्रयत्वम् । तौजस्येवान्तर्गतमित्याह । “व्यङग्योत्कर्षप्रत्यायकत्वमुदारत्वम् । यथा- अर्थिनां कृपणा दृष्टिस्त्वन्मुखे पतिताऽसकृत् । तवस्था पुनदेव ! नान्यस्य मुखमीक्षते ॥ (१) इदं नास्ति ख-पुस्तके । (२) चिहान्तर्गतः पाये नास्ति ख-पुस्तके । राकागमसहिते चन्द्रालोके- अन्न दातृतोत्क६प्रतीतेरिति दडी ॥ ९ ॥ । एवमष्टौ गुणानभिधाय वामनोदशगुणान्तर्गतकान्त्यर्थव्यक्त्योरन्यत्रान्तभावं दर्शयन्नष्टौ गुणान् दृढीकरोति- शृङ्गारे च प्रसादे च कान्त्यर्थव्याक्तसङ्ग्रहः । अमी दश गुणाः काव्ये पुंसि शौर्यादयो यथा ॥ १० ॥ तिलकाद्यमिव स्त्रीणां विदग्धहृदयङ्गमम् ।। व्यतिरिक्त मलङ्कार प्रकृते भूषणं गिराम् ॥ ११ ॥ शृङ्गारे चेति । शृङ्गाररसान्तर्गतः कान्तिगुणः । अर्थव्यक्तिश्च प्रसादगुणान्तर्गते- त्यर्थः । कान्तिरज्ज्वलत्वम् । तच्च दीप्तरसत्वम् । अतो रसान्तर्गतेत्याशयः, “कान्तिः प्रसिद्धिविरोधाभाः । निषिद्धलाक्षणिकत्वरूपनेयार्थत्वाभावोऽर्थव्यक्तिः । आद्यं यथा- गृहाणि नाम तान्येव तपोराशिभंवादृशः । संभावयति यान्येव पावनैः पदपाँचभिः ॥ अनयोरनवद्याङ्गि ! स्तनयोर्जम्ममाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ इति । “अल्पं निर्मितमाकाशमनालोध्यैव वेधसा । इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् ॥ इति प्रत्युदाहरणम् । इयमतिशयोक्तिरिति केचित् । द्वितीयं यथा-'मही महा. वराहेण लोहितादुद्धृतोद्धेरिति । प्रत्युदाहरणं तु- भूरिभारभरोन्ममा कालेन हरिणोद्धृता । भूः खुरक्षुण्णनागाऽसृग्लोहितादुदधेरिह ॥ इति । अत्र नागलोहितपदयोरिति दण्डी । उपसंहरति-अभी इति । दशेति वामनमताभिप्रायेण । गुणालङ्कारविभाग सपादवलोकेनाह-पुंसीति । यथा शौर्य- कातरत्वादयो नियताः पुरुषधर्मास्तथा श्लेषादयो गुणाः काव्यधर्माः। तान् विना काव्यत्वं नास्तीत्याशयः । तिलकालङ्कारस्तु शरीरापेक्षया भिन्नः सकलवारीरशोभाजनको न तु शरीरधर्मः । एवमनुप्रासोपमादयोऽलारा इति भावः । यथा ब्रीणां प्रकृतेः ब्रीशरीरस्य तथा गिरी प्रकृतेः काव्यस्येत्यक्षरार्थः । एवं चे काव्यधर्मत्वं गुणत्वम्, काव्यशोभा- धायकत्वमलारत्वमिति भेदः । काव्यप्रकाश(कृत)स्तु-गुणा न काव्यधमः । स्वर्गप्राप्तिरलेनैव देहेन ववर्णिनी । अस्या रदच्छदरसो न्यक्करोतितरां सुधाम् ॥ इत्यादौ गुणाभावेऽपि विशेषोक्तिव्यतिरेकालङ्कारमात्रेण काव्यपदप्रयोगात् । अदावत्र प्रज्वलत्यग्निरुच्चैररित्यादावोजोगुणसत्वेऽपि तदप्रयोगाच्च । अतो रखधर्मत्वं चतुर्थों मयूखः । गुणत्वं काव्यधर्मत्वमलारत्वमिति भेदः । तत्रापि माधुर्योंजःप्रसादाख्यालय एव गुणाः । शृङ्गारकरणशान्तधर्मो माधुर्यम् । वीरबीभत्सरौद्ररस ओजः । सर्वसधर्मः प्रसादः । श्लेषादयस्त्वत्रैवान्तर्गताः । केचित् समतादयस्तु दोषाभावरूपा न गुणाः इत्याहुः ॥ ११ ॥ वैचित्र्यलक्षणं व्यासो निवहः प्रौढिरीचिती ।। शास्त्रान्तररहस्योक्तः सङ्ग्रहो दिक् प्रदर्शिता ।। १२ ।। वैचित्र्यमिति । वैचित्र्यलक्षणं वैच्छियज्ञापकमित्यर्थः । व्यासादयो जीर्णोका न गुणाः, किन्तु वैचित्र्यज्ञापका इत्याशयः । पदार्थस्य वाक्येनाभिधानं व्यासः । यथा- चन्द्रपदार्थस्य ‘अयनसमुत्थं ज्योतिरिति वाक्येनाभिधानम् । निर्वाहो वर्ण समता । अन्यार्थकपदेन लक्ष्यनिर्देशः प्रौढिः । यथा-'दृग्युग्मविपुला च सेति । अत्र इग्युरमे विपुला विस्तृतेत्यर्थ केन लक्ष्यानुष्टुप्छन्दोभेदविपुलाभिधानम् । औचिती कविसईत- प्रसिद्धया वर्णनम् । शास्त्रान्तररहस्योकिर्यथा- अवादि भैमी परिधाप्य कुण्डले वयस्ययाम्यामभितः समन्वयः । त्वदामनेन्दोः प्रियकामजन्मनि श्रयत्ययं दौधरी धुरं ध्रुवम् ।। अन्न 'उभयस्थितैर्दुरुधरा(१) इति दुरुधरायोग ज्योतिःशास्त्रे प्रसिद्धः । सङ्ग्रहः समासः, स पदेन वाक्यार्थाभिधानम् । यथा--निदाघशीतलहिसकालोष्णकुमार- शरीरावयवा योषिदिति वाक्याथें वक्तव्ये वरवर्णिनीति पदाभिधानम् । दिळू प्रदर्शिता, दिक्प्रदर्शन साभिप्रायोकिविन्यास इत्यर्थः । यथा-- मनस्तु ये नोज्झति जातु यात मनोरथः कण्ठपथं कथं सः ।। का नाम बाला द्विजराज-पाणिग्रहाभिलाषं कथयेदलज्जा ॥ अन्न चन्द्रपाणिग्रहाभिलाषतुल्यनलपाणिग्रहाभिलाष इति साभिप्रायोक्तिः । अन्न सरस्वतीकण्ठाभरणे चतुर्विशतिगुणाः इलेषादयो वाक्यनिष्ठा वाक्यार्थनष्ठा- -योकाः । उकाः शब्दगुणा वाक्ये चतुर्विंशतिरित्यमी ॥ अथैलानेव वाक्यार्थगुणत्वेन प्रचक्ष्महे । तेषां श्लेष इति प्रोकः सविधानं सुसूत्रता ॥ यत्तु प्राकट्यमर्यस्य प्रसादः सोऽभिधीयते ।। अवैषम्य क्रमवत समत्वमिति कीर्तितम् ॥ ( १ ) *रविवज्यूँ द्वादशगरनफा चन्द्राद् द्वितीयगैः सुनफा । उभयस्थितैर्दुरुधरा केमद्रुमसंज्ञकोऽतोऽन्यः ॥ . इति पूर्णः श्लोकः स्वल्पजातके । ४२ राकागमसहिते चन्द्रालोके- माधुर्यमुक्तमत्रापि क्रोधादावष्यतीव्रता । अनिष्ठुरत्वं यत्प्राहुः सौकुमार्य तदुच्यते ॥ अर्थव्यक्तिः स्वरूपस्य साक्षात्कथनमुच्यते । कान्तिप्तरसत्वं स्याद् भूत्युत्कर्ष उदारता ॥ माशयस्य य उत्कर्पस्तदुदात्तत्वमुच्यते । ओजः साध्यवसायस्य विशेषोऽर्थेषु यो भवेत् ॥ रूदाहङ्कारतौजित्यं प्रेयस्त्वर्थेष्वभीष्टता । अदारुणार्थपर्यायो दारुणेषु सुशब्दता ॥ व्याजावलम्बनं यत्तु स समाधिरिति स्मृतः । सौम्यमित्युच्यते तत्तु यत् सूक्ष्माभिदर्शनम् ॥ शास्त्रार्थसत्यपेक्षत्वं गाम्भीर्यमभिधीयते । विस्तरोऽर्थविकासः स्यात्संक्षेपस्तस्य संवृतिः ॥ शब्दार्थी यत्र तुल्यौ स्तः संमितत्वं तदुच्यते । साभिप्रायोकिविन्यासो भाविकत्वं निगद्यते ॥ गतिः सा स्यादवगमो योऽर्थादर्थान्तरस्य तु । रीतिः सा यस्त्विहानामुत्पत्यादिक्रियाक्रमः ॥ उकिर्नाम यदि स्वार्थी भझ्या भव्योऽभिधीयते । विवक्षितार्थनिर्वाहः काव्ये प्रौढिदिति स्मृता ॥ इति । तेषामपि यथासन्निवेशमेष्वेवान्तभवो बोध्यः (१) । महादेवः सूत्रप्रमुखमखविद्येकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । तुरीयस्तैनासौ सुकविजयदेवेन रचिते | चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ १३ ॥ इति श्रीपीयूषवर्षपण्डितजयदेवविरचिते चन्द्रालोकालङ्कारे गुणनिरूपणाख्य- श्चतुर्थों मयूखः ।। विश्वेश्वरापराख्यस्य गागाभट्टमनीषिणः । चन्द्रालोकमयूखेऽभुञ्चतुर्थे विवृतिः शुभा ॥ इति गागाभट्टकृतचन्द्रालोकटीकाया राकागमे चतुर्थों मयूखः । - - - ( १ ) इति । तेषामपि यथा सन्निवेशौ बुधैः कृतः-इति क ।। पञ्चमी मयूखः । गुणान्निरूप्यालङ्कारान्निरूपयितुमलङ्कारसामान्यलक्षणमाह- शब्दार्थयोः प्रसिद्ध्या वा कवेः भौदिवशेन वा ।। हारादिवदलङ्कारः सन्निवेशो मनोहरः ॥ १ ॥ शब्दार्थयोरिति । शब्दानामथन चालङ्कारिकतात्पर्य विषयभूतो मनोहरश्चम- त्कारकारकः सन्निवेशः समभिव्याहारः शब्दगतोऽर्थगतश्चालङ्कारः । अप्रसिद्धोऽपि प्रौढ कविकल्पितोऽलङ्कारो भवतीत्याह- कवेः प्रौढीति । हारादिवदित्यनेन काव्यस्वरूप- बहिर्भाव उक्तः । तेन गुणाझेदः सूचितः । शाब्दत्वमलङ्कारे शब्दान्वयत्यतिरेकानुदि- धायित्वम् । अर्थत्वं च अर्थबोधान्वयव्यतिरेकानुविधायित्वम् । तेन वक्रोकिइलेष- योन शब्दालङ्कारत्वम् । अर्थानवचेाधे तदबोधात् । अर्थानवबोधेऽप्यनुप्रासादीनां चम- त्कारजनकत्वाद् युकं शब्दालारत्वम् । अत्रार्थबोधान्वयव्यतिरेकानुविधायित्वाभावे सतीति विशेषणीयम् अन्यथा समासाक्तिपरिक्षरादीनामपि शब्दान्वयव्यतिरेका नुविधानतौल्यात् स्याच्छब्दालङ्कारत्वमिति ॥१॥ छेकानुप्रास लक्ष्यलक्षणाभ्यामाह- स्वरव्यञ्जनसन्दोहव्युहाऽमन्दोहदोहदा ।। गौजंगज्जाग्रदुत्सेका छकानुप्रासभासुरा ॥ २ ॥ स्वरेति । 'वर्णसाम्यमनुप्रासः इति सामान्यलक्षणम् । साम्यं च व्यञ्जनैरेव न स्वरैः । तेन स्वरवैसादृश्येऽपि ‘स्पन्दमन्दीकृते'त्यादावनुप्रासत्वाक्षतिः । या गौवणी, स्वरयुक्तानि व्यञ्जनानि तेषां सन्दोहः साम्यं तस्य व्यूह आवृत्तिर्यस्यां सा, छेका विदग्धास्तत्सम्बन्धी योऽनुप्रासो रसानुगुणे। न्यासस्तेन भासुरी प्रसिद्धा, भवतीति शेषः । किंभूता, अमन्दः सम्यक् य ऊहो ज्ञानं तोहदरूपा तज्ज्ञनिका, जगति जाग्रत् सत्सेक उत्कर्षों यस्या इत्यक्षरार्थः । अन्न स्वरेत्यविवक्षितम् । तेन व्यञ्जनसाम्य छेकानुपास इत्याशयः । 'दोहव्यूहे'त्यन्न स्वरवैसादृश्येऽपि व्यञ्जनसाम्यात् 'दोहदोहे'. त्यत्र स्वरव्यञ्जनसकृत्साम्याक्लक्ष्यमपीदमेव ॥ २ ॥ आवृत्तवर्णसम्पूर्ण दृत्यनुप्रासवद्वचः । अमन्दानन्दसन्दोहस्वच्छन्दास्पन्दमन्दिरम् ॥ ३ ॥ आवृत्तेति । आवृत्तवर्णेन पूरितं वचो वृत्त्यनुप्रासवत् । किंभूतम्, अमन्दो भुयान् आनन्दसन्दोह अनिन्दस्तोमस्तस्य स्वच्छन्दास्पन्दः स्वछन्दव्यवहारस्तस्य गृहम् । तेनाऽसवृ.इकवर्णावृत्तिस्यनुप्रासः । कारावृत्तेक्ष्यमपि ॥ ३ ॥ राकागमसहिते चन्द्रालाकै- वर्णानुप्रासमुक्त्वा पदानुप्रासमाह- लाटानुप्रासभूर्भिन्नाभिप्रायपुनरुक्तता । यत्र स्यान्न पुनः शत्रोगेर्जितं तज्जितं जितम् ॥ ४ ॥ लाटेति । यत्राभिप्रायभेदेनाभिन्नार्थकपदावृत्तिः सा लाउदेशस्थविचक्षणप्रिया- ऽनुप्रासस्थानमित्यर्थः । यथा वा-- सत्सङ्गनिरता वत्स ! भविष्यसि भविष्यसि । अथ सत्सङ्गगोष्ठीषु पतिष्यसि पतिष्यसि ॥ अभिप्रायाभेदेनाभिन्नार्थकपदावृत्तिरिति लक्षणम् । द्वितीय'जितपदस्य साफल्या- भिप्रायकत्वाछक्ष्यत्वम् । अयं च पञ्चधा-पदस्य, पदान, समासे, समासद्वये, समासा. इसमासयोश्चेत । पदस्योक्तः । पदानां यथा-- यस्य न सविधे दयिता देवदहनस्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता वदेहनस्तुहिनदीधितिस्तस्य (१) ॥ समासादौ यथा-- सितवरकररुचिरविभा विभाकराकार ! धरणिधर ! कीर्तिः । पौरुषकमला कमला(२) सापि तवैवास्ति नान्यस्य ॥ ‘सितकरकरे तिसमासै रुचिरविमा-विभाकराकारे'ति समासयोः, 'पौरुषकमला कमति समासतदेकदेशयोवृत्त्यनुप्रासोदाहरणम् ॥ ४ ॥ श्लोकस्यार्धं तदर्थे वा वणत्तिर्यदि ध्रुवा । तदा मता मतिमतां स्फुटानुपासता सताम् ।।५।। श्लोकस्येति । अर्धे पादे तदधे पदार्थे । उत्तरार्धे पादान्तरगततकारसाम्येन उत्तरार्धंगतपूर्वपादाधंगततकारसाम्येन च लक्ष्यत्वम् । अयं च न पदनिष्ठः, किन्तु वर्णनिष्ठः । अयं वृत्त्यनुप्रासभेद' इति दर्पणः ॥ ६ ॥ उपमेयोपमानादावर्यानुप्रास इष्यते । चन्दनं खलु गोविन्दचरणद्वन्द्ववन्दनम् ।। ६ ।। उपमेयेति । अत्र चन्दनवन्दनयाः समानबहुवर्णवत्पदप्रतिपाद्यवसायेनोपमान पमेयभावः । तेनार्थद्वारा वन्दनं चन्दनमिवेति वाक्ये वणवृत्तेः शब्दनिष्ठोऽयं बोध्यः। तेन शब्दालङ्कारत्वाक्षतिः ॥ ६ ॥ ( १ ) चन्द्रः शीतलोऽपि विरहोद्दीपकतया दुःखदो विरहिणां प्रियासहचरण पुनः सुखदो भवांते सन्तापकारोऽपि दावाग्निरिति भावः ।। (२) पौरुषेण पुरुषार्थेन तशात्प्राप्तेति यावत्, यो कमला लक्ष्मीः सैव लक्ष्मीर्वास्तविकीत्याशयः । अन्यत्सुगमम् । पञ्चमो मयूखः । यमकुमाह---- पुनरुक्तप्रतीकाशं पुनरुक्तार्थसन्निभम् । अंशुकान्तं शशी कुर्वन्नम्बरान्तमुपैत्यसौ ।। ७ ।। पुनरुतेति । भिन्नार्थकत्वे सत्येकार्थकपदवदाभासमानत्वम् । अंशुभिः कान्तं सुन्दरमम्बन्तिमाकाशान्तमिति लक्ष्यम् । यथा वा-- भुजङ्ग कुण्डली (१)व्यक्तशशिशुक्लांशुशीतलः । जगन्त्यपि सदाऽपायादव्याच्चेतोहरः शिवः ॥ अयं चालङ्कारो वाक्यनिष्ठत्वाच्छाब्दः । यद्ययार्थबोधान्वयव्यतिरेकानुविधायि. त्वालङ्कारत्वमुचितम्, तथाप्यापाततः शब्दालङ्कारत्वमुकमिति ध्येयम् । अर्य च शब्दश्लेष एवेति युक्तम् ॥ ७ ॥ आवृत्तवर्णस्तबकं स्तवकन्दाङ्करं कवेः । यमकं प्रथमा धुर्यमाधुर्यवचसो विदुः ।। ८॥ आवृत्तेति । ‘भिन्नार्थकवर्गसमूहावृत्तिर्यमक'मिति लक्षणम् । वीप्सावारणाय भिन्नार्थंकेति । स्तवकं स्ववके माधुर्यमाधुर्यमिति लक्ष्यम् । कवेः स्तुति कन्दस्य काण्ड- स्याऽङ्कुर प्रथमाः पूर्वं कवयो विदुः। किंभूताः, धूर्यम् आद्यं माधुर्यं यस्य तादृशं वचो येषामित्यक्षरार्थः । यमकं च पदद्विपदचरणाधीवृत्त्या चतुर्विधम् । पदावृत्तिरूपं काञ्ची. यमकादिभेदेनानेकविधम् । तत्र चरणान्तचरणाद्यपदयोकत्वे काञ्चीयमकम् । यथा-- बुबुधे जनेन स महाविषमो विषमोहवाहिविशिखप्रभः । प्रभटप्रभापरिभवद्भुवनो भुवनोपरोधनकरः समरः(२) ॥ इति । न वलक्षयें गणग्रेसीह तनोर्न वलक्षकेशनिवहं च मनः । नवलक्षण न विजहासि मनाग नवलक्षवारमुपदिष्टमपि(३) ॥ ' ( १ ) भुजङ्गः सर्पः कुण्डलं कर्णभूषणं यस्यास्तीति तादृशः । व्यकस्य मस्तके विराजमानस्य कलात्मकस्य शशिनश्चन्द्रस्य शुक्लैः श्वेतैरंशुभिः किरणैः शीतलः सन्ताप- हर इत्यर्थः । अत्राऽऽपाततोऽभिन्नरूपा इव प्रतीयमानी भुजङ्गकुण्डल्यादिशब्दाः पौनरुक्यमिव दर्शयन्ति, अर्थमुख प्रैक्षितया पुनस्तत्परिहारो भवतीति तत्वम् । (२) विषमोहवाहिनो विषाका मूछकराश्च विशिखा बाणा येषां तादृशाः प्रभटाः श्रेष्ठा याद्धारो यन्न सः, प्रभटप्रभया वीरवराणां तेजसा परिभवठ्ठवनो जगद्विजयकरः, भुवनोपरोधनकरः-जगद्धयापकः शरवणेन जगदाच्छादको वा, एतादृशः समरो युद्धम् । युद्धमिदं लौकैरतिभयङ्करं ज्ञातमित्यर्थः । अत्र ‘परिभूयमानेत्यर्थे कृतः परिभवदिति पदप्रयोगश्चिन्त्यः । (३) कुमार्गगामिनं कञ्चित्प्रति तद्धितैषिणो बृद्धस्य कस्यापि वचनमिदम् । ४६ राकागमसहिते चन्द्रालोके- = = = .*

~

  • ~

- ~- नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत् स सुरभिं सुरभिं सुमनोभरैः(१) ॥

इदंद्वयं पदयमकम् । पदद्वययमकं यथा--

अवलम्ब्य दिदृक्षयाम्बरे क्षणमाश्चर्यरसालसं गतम् । स विलासवनेऽवनीभृतः फलमैक्षिष्ट रसालसङ्गतम्

श्लोकार्धगतो यथा- वर्जयत्यां जनैः सङ्गमेकान्ततस्तकैयन्त्या सुखं सङ्गमे कान्ततः । योषयष स्मराऽऽसन्नतापाङ्गया सेव्यतेऽनेकया सन्नताऽपाङ्गया(२) ॥

चरणयमके यथा- यथासीत्कानने तन्न विनिद्रवलिका लता । तथा नइच्छलासक्तिविनिद्रकलिकालता (३) ॥ शरीरस्य बहानि न पश्यसि त्वम्, विषयलोलुपतया भवन्तमात्मनः शरीरशक्तैरुपक्षय मुपेक्षसे इत्यर्थः । मनश्च ते वलक्षकेशानां वृद्धानां निवहः समूहो यल्मिस्तथाभूतं नास्ति, त्वदीये मनसि वृद्धा अवकाशं न लभन्ते, वृद्धजनवचांसि त्वं न विचारयसीति यावत् । किञ्च-नवलक्षवारमनेकवारम् उपदिष्टमपि मयोपदिष्टेऽपीति यावत्, मनाकू किञ्चिदपि नवलक्षण नूतनं दुर्लक्षणे दुर्गुणान् न त्यजसि । अहो ! महीयान् विमोहस्तवेति भावः। | ( १ ) रैवतकपर्वतं गतो विहर्तु कामः श्रीहरिस्तत्र प्रादुर्भवन्तं वसन्तमवलोकया- ञ्चक्रे । तमेव सर्वर्तुराज वसन्त वर्णयति माघः-नवेति । नवानि नूतनोत्पन्नानि पला. शानि पत्राणि येषु तादृशानि पलाशवनानि किंशुकवृक्षकाननानि यत्र तम् , स्फुटानि विकस्वराण्यतएव परागैरन्तर्गतै रजोभिः परागतानि व्याप्तानि पङ्कजानि कमलानि यस्मिस्ताहशम् , मृदुला नूतनोत्पन्नतया कोमला अत एव तान्ता आतपवशाल्म्लानाः लतानाम् अन्ताः प्रान्तभागाः पलवरूपा यत्र तादृशम्, सुमनोभरैर्विकचपुष्पसमूहै। सुरमिंसुगन्धि घ्राणतर्पणम्, सुरभि वसन्तमित्यर्थः । ( २ ) एकान्तत एकान्ते, कान्ततः कान्तेन । सार्वविभक्तिकोऽयं तसिः, स चात्र क्रमेण सप्तम्यर्थे तृतीयार्थं च । सङ्गमे सुखं तर्कयन्त्यो सम्भावयन्त्या, रहसि प्रियसमा गर्म सुखकरं मन्यमानयेति यावत, अत एव जनैः सङ्गं वर्जयन्त्या लोकसहवासं त्यजन्त्या, स्मरेण कारणेन आसन्नतापनि सन्तप्तान्यङ्गानि शरीरावयवा यस्यास्तया, सन्नतौ सम्यन्तावपाङ्ग नेत्रप्रान्तभागों यस्यास्तथाभूतया, अनेकया योषयेति जतावेकत्वम् , अनेकाभिषाभिः स्त्रीभिरिति यावत्, एष रैवतकपर्वतः सेव्यते । रैवतकपर्वतोऽथे। बहुनां प्रियसमागमकांक्षिणीनां ब्रीणां विहारस्थानमस्तीति भावः ।। (३) विनिद्रा विकसिताः कलिकाः पुष्पकोरका यस्यां तादृशी लतेति जाता वैकवचनम् । नले नलविषये या छलासक्तिः कपदाभिनिवेशस्तत्र विनिद्रो जागरूक सावधान इति यावत् कलिकालः कलिसमयो यत्र तस्य भावस्तता नलच्छासक्ति. पञ्चमो मयूखः ।

  • ४४

एवमन्यानि स्वयमुद्यानि ॥ ८ ॥ चित्रकाव्येषु खड्बन्धं श्लोकद्वयेनाह- काव्यवित्प्रवरैश्चित्रं खङ्गवन्धादि लक्ष्यते । तेष्वाचमुच्यते श्लोकद्वयीसज्जनरञ्जिका ॥ ९ ॥ कामिनीव भवत्खङ्गलेखा चारुकरालका। काश्मीरसेकारक्ताङ्गी शत्रुकण्ठान्तिकाश्रिता ।। १० ।। काव्यविदिति । सन्निवेशविशेषेण यत्र न्यस्ता वणः खड्गाद्याकार प्रकटयन्ति, तत्खड्बन्धादि चित्रकाव्यम् । चित्रमेव तत्रालङ्कारः । करश्च अलिक च चारु सुन्दर यस्याः। काश्मीरसेका काश्मीरजलसेकेन कृताऽऽरकाङ्की । अत्र मुटेपर्यंधोदेशे दक्षिणों त्तरयोः शाखाद्वयं लेख्यम् । तत्र खङ्गसंलग्नं शाखाद्वयमधिकं लम्बे सधः शाखाद्वयं च हस्वम्। एवं वङ्गो लेख्यः। तत्र खङ्गसंलग्नशाखाचतुष्टयमध्ये प्राथमिकः काकारो लेख्यः ।। तदधः खड्गदक्षिणभागे 'व्यविदित्यादिक्ष्यकारान्तानि चतुर्दशाक्षराणि । खड्गा ते कारश्च लेख्यः । ततस्तमेव 'तेरकारमादाय खगोत्तरभागे ‘ब्वाद्येश्यादिजिकान्तिानि चतुर्दशाक्षराणि लेख्यानि । अन्तिमः ‘काकारः प्राथमिक एव । ततस्तमेव 'का'कार: मादाय मुष्टिदक्षिणशाखायो ‘मि'कारादीनि सस, उत्तरशाखायां च 'ले'कारादीनि सप्त लेख्यामि । अत्राप्यन्तिमः का कारः प्राथमिक एव । ततस्तमेव ‘काकारमादाय मुष्टिवीथ्य 'श्मीत्यादि वर्णत्रयं लेख्यम् । तदधश्चतुष्पथे ‘काकारो लेख्यः । दक्षिण शाखाया 'क्रेत्यादि वर्णचतुष्टयम्, उत्तरशाखायो ‘झुकण्ठान्तिइति वर्णचतुष्टयं लेख्यम् । ‘का'कारः पुनः स एव वाचनीयः । ततः श्रिते? ति वर्णद्वयं मुष्ट्य लेख्यमिति । अन्येऽपि केचन बन्ध उदाहियन्ते- सङ्गतानि मुदा राजन्मदनामरविद्विषाम् ।। | युगलानि तदा भ्राजदुदयामरविद्विषाम्(१) ॥ अयं गोमूत्रिकाबन्धः । अत्रार्धयोर्युग्माक्षरेक्यमेव बीजम् । विकारकारिकामाङ्का स्वाकारैकाऽभिकाऽऽसिका । विनिद्रुकलिकालता । तद्नं विकसितानां लतानामिव नलप्रतारणबद्धादरस्य कलेरपि निवासस्थानमासीदिति भावः ।। ( १ ) राजन् विलसन् मदनः कामो येषु ते च तेऽमरविद्विषोऽसुराश्च तेषां राज. न्मदनामरविद्विषाम् , भ्राजन् विराजमान उदयो येषां तादृशोऽमरा देवास्तेषां विद्विषः शत्रवस्ता शानां भाजदुदयामरविद्विषाम् ।कामिना प्राप्तोदयेषु देवेषु द्वेषभावमाबिश्नता चैत्युभयेषामसराणां युग्मानि तस्मिन्पमये परस्पर मिलितान्यभूवन्नित्यर्थः । अत्र भाजदिति परस्मैपदं चिन्त्यम् । राकागमसहिते चन्द्रालोके- धकार कार्मुकानीकाधिकार कान्न कामुकान् (१) ॥ अयं षोडशदलकमलवन्धः । मध्ये कारः, षोडशलेषु षोडशाक्षणीति । अत्रापि तदेव बीजम् ।। | शत्रुवीरशरच्छातशमीकालशतो नवः(२) । जानकीलक्ष्मणयुतः पातु वो रघुपुङ्गवः ॥ चक्रवन्धोऽयम् । अत्र गर्मितं वृत्तद्वयं रेखाइयेन चतुध कृत्वा मध्यकर्णिकाय ‘शकारं लिखित्वा मध्यवीथिचतुष्टये निर्गमक्रमेण पूर्वादिषु ‘ब्रुवीरछामीकातोनेति वर्णद्वयं लिखित्वा तकारोपरि बर्वृित्ते छेदगृहे 'वः' इति लिखित्वा लकारतकाररकारान् छेदगृहेषु, 'जानकी त्यादि वर्णानां त्रयं त्रयं वृत्तवीथी लैख्यम् । देवाऽऽकानिनि कावादे वाहिकास्वस्वकाहि वा ।। काकारेभभरेऽकाका ! निस्वभब्यव्यभवनि(३) ॥ ( १ ) विकारकारी मनोविरिकरः मोऽङ्कश्चिह्न यस्यास्तादृशी कामान्धेति यवित, स्वकारस्य स्वीयरमणीयाकृतेः एक अद्वितीयाश्च तेऽभिका अभिलाषुकाः तेषु सिका स्थितिर्यस्यास्तथाभुता, स्वसौन्दर्योपासकानां कामिनां मानसे विलसन्ती तन्मनोहारिणीति यावत्, यद्वा स्वाकारेण स्वस्वरूपेण एकाऽद्वितीया चासौ अभिको सिका प्रकाशमाना अद्वितीयसौन्दर्यशालिनीति यावत्, सा काचिदिति प्रकरणानुरोधा- इम्यम, कान् कामुकान् कामिनः, कार्मुकानीकाधिकारे, अत्र कार्मुकपर्दै कामधनुषोः कान्ताभुवोरुपलश्चकम् , तयोरनीको युद्धं च विक्षेपरूपः, तदधिकारे तद्वशे, ध्रुविक्षेपवशं- वदानित्यर्थः, न चकार, अपि तु सर्वान्कामयमानांस्तथा चकारेति सूक्ष्म निरीक्ष्यम् । ( २ ) शत्रुधीरशरच्छतिशमीकालशतः-शनुषु वीराः पराक्रमवन्तो ये शराः स्व. कीया बाणास्तैः छातानि छिन्नानि विनाशितानि शमीकालानां शमवृक्षवत्कृष्णवर्णन रक्षसामिति यावत् शतानि अनेकशतसंख्या येन तादृशः । नवः-उत्साही युवा वीरवर इत्यर्थः ।। (३) युद्धक्षेन्न्ने युध्यमानान्निष्पौरुषान् स्वसैनिकान् प्रथमादिगणानुद्दिश्य कुमार कार्तिकेयस्य तन्निन्दापर वचनमिदम् । हे अकाकाः ! काकशब्दोऽत्र निन्दाव्यञ्जकः, है अनिन्या देवाः ! उच्चजातीयत्वात्पूज्या ! अथवा हे काका! पौरुषहीनत्वात्कोकवन्निन्द्या वीरम्मन्याः ! देवान् किनयितुमुद्दीपयितुं शीलमल्येति देवाकानी तस्मिन् देवगणो त्साहप्रदे इति यावत् , कावादे कुत्सितवाक्कलहकारिणि, वाहिया क्रमप्राप्तेन युद्धव्या पारेण मुटु सम्यक् अस्वकान् परान् आजहीतेऽभियातीति वाहिकास्वस्वकाहाः तस्मिः यथावसरे शत्रुनभिगच्छतीति यावत, वा अपिच, के मदजलम् किरन्ति स्रावयन्ती काऽकारा तो शनामिभान गजान भरः समूहो यत्र तथाभूते, भिस्वा युद्धोत्साहधः हीनाः भव्या युद्धोत्साहपूर्णाश्च तानुभयानू नययन्ति संवृण्वन्त्याक्रामन्तीति. ताशैन पञ्चमो मयूखः । एष सर्वतोभद्रबन्धोऽत्रपङकि चतुष्टयेन लेख्यः । अनुलोमप्रतिलोमक्रमेण चोपर्यंधो. वर्णक्रमेण च पाठः ।। भासते प्रतिभासार ! रसाभाता हताऽविभा । भावितात्मा शुभा वादे देवाभा बत ! ते सभा(१) ॥ अयं काव्यप्रकाशोकोऽष्टदलपद्मबन्धः । अत्राष्टदिग्वितताष्टदलं लेख्यम् । तत्र कर्णिकामध्ये 'भाकारः । पूर्वादिदलेषु निर्गमप्रवेशरीत्या द्वौ द्वौ वर्षों लेख्यौ । तत्र प्राचि दले आदौ निर्गमः, श्लोकान्ते प्रवेशश्च । दक्षिणोत्तरयोर्दलयोनिर्गत्यैव प्रवेशः । पश्चिमदले तु प्रविश्यैव निर्गमः । आग्नेयवायव्यदलयोः प्रवेश एव । नैर्ऋत्येशानयोस्तु निगम एवेति । सरला बहुलारम्भतरलाऽलिबलाऽऽरवा । वारलाबहुलाऽमन्दकरला बहुलाऽमला(२) ॥ अयं सुरजबन्धः । अत्र सुरजषकोत्पत्तिः । एवमन्येऽपि सुधीभिरूह्याः । अन्ये च प्रतिलोम्याक्षरै काक्षरद्वयक्षराः तालव्याक्षरगूढचतुर्थाः ध्युताक्षरताक्षरान्तलीपिका- बहिलपिकाक्रियाकारकगुप्तादयोऽपि चित्रप्रकारा ग्रन्थगौरवभयान्नोकाः । दर्पणस्तु- रसस्य परिपन्थित्वान्नालङ्कारः प्रहेलिका । उक्तिवैचित्र्यमानं सा च्युतदताक्षरादिका । इत्याह ॥ १-१• ॥ बभस्ति शोभत इति निस्वभव्ययभस्वा तस्मिन्नित्यर्थः । एताइग्विशेषणविशिष्टे महा- समरे युष्माभिरत्युन्नतमात्मनः पौरुषं परित्यक्तमित्युत्तरेण सम्बन्धः । (१) राजानं कञ्चिदुद्दिश्य तत्सम प्रशंसतः कस्याप्युकिरियम् । हे प्रतिभा सार ! विकसन्ती बुद्धिः प्रतिमा तद्विषये श्रेष्ठ ! बुद्धिमत्तम ! राजन्नित्यर्थः, रौः ...आसमन्तात् भाता शोभिता रससम्पत्तिसम्पूर्णा, हती दूरीभूता अविभा द.त्यभावो यस्याः सा हताऽविभा, भावितात्मा-भावित आलोचितः आत्मा परमात्मा यस्याम् आत्मा स्वरूपं वा यस्याः, यत्र परमात्मविचारो भवति यत्स्वरूपं वाऽऽलोचयन्ति परे, तो शीति यावत् , वादे वस्तुविचारे शुभा श्रेष्ठा, देवाभा देवसदृशी दिव्या ते सभा परिषत् भासते शोभते । वतेत्याश्चर्ये । विलक्षणगुणा त्वत्सभेयं विलसतीति भावः । | (२) शरदो वर्णनमिदम् । सरल ऋजुः मेवादिकौटिल्यविरहिता, बहुलः प्रचुर आरम्भ सयोगः पुष्परसपामरूप येषां तादृशा अत एव तरलाश्चञ्चला इतस्ततो मक- रदलोभाद् अमन्तो येऽलयो भ्रमरास्तेषां बलानि सैन्यानि तेषाम् आरवा गुञ्जितानि यल्मिस्ताडगो, वारला बहुला-वरला एवं वारला हंस्यस्ताभिर्बहुला तट्याप्तेति यावत्,. अमन्दा बहवः करला राजग्राह्यभागमाहिणो यस्य सा, बहुलाऽमला अतिप्रसन्नेत्यर्थः ।, ५० राकागमसहिते चन्द्रालोके- -- अलङ्कारान्विवक्षुबंशोऽलङ्कारव्यापित्वात्प्रथममुपमालङ्कारमाह- उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः । हृदये खेळतोरुच्चस्तन्वङ्गीस्तनयोरिव ॥ ११ ॥ पूर्ण लुप्त द्विधाऽऽद्या तु शाब्दं यत्र चतुष्टयम् । अपमान चोपमेयं सादृश्यं धर्म एव च ॥ द्वितीयैकद्वित्रिलोपे, उभय्यपि पुनद्विधा । औल्यार्थीति, तयोराद्या यस्यां सादृश्यवाचकम् ॥ यथैवेत्यादिकं, स स्यादन्त्या सदृशवाचिनी ।। अत्रोपपत्तिविज्ञेया सादृश्यस्य प्रकारता ॥ शीघ्र प्रतीयते औत्यां द्वितीयायां विलम्बतः ।। समासे तद्धिते वाक्ये द्विधा पूर्णेति षडुविधा ॥ इवेन च समासे तु चत्यादौ तद्धिते तथा ।। एकोनविंशधा(१) लुप्तोपमा धर्मादिलोपतः ॥ समासगी वाक्यगा च श्रोत्यार्थीति चतुष्टयम् । थिका तद्धिते चेति धर्मलोपेन पञ्चधा ॥ सादृश्यवाचिलोपे तु सा पोढाऽथ समासगा। विहितेन क्यचा तद्वत्कृत्रुत्तरपदात्या ॥ कर्मकत्रश्च विहितणमुला चेति भेदतः । माथ्यवं चोपमानस्य लोपे वाक्यसमासगा । धर्मोपमवाचिलोपे झिगा चाऽथ समासगी । धर्मोपमानयोपे वृत्तौ वाक्ये च सा मता ॥ उपमेयोपमालोपे क्यचि सैकभिदा मता । त्रिलोपेऽपि समासे सा पञ्चविंशतिधोपमा ॥ उपमेति । यत्र काव्ये द्वयोर्मिन्नयोः सादृश्यलक्ष्मीश्चमत्कारजनके साहश्यमुल्ल सति वाच्यं भवति स स्वाश्रयबोधकतासम्बन्धेन काव्यनिष्ठ उपमालङ्कारः। उदाहरण. मप्युक्तम् । अत्र द्वयोरित्युपमेयं, तन्वङ्गीस्तनयोरित्युपमान, हृदये खेलनं साधारणधर्मः, इवेति सादृश्यवाचकमित्युपमा । अन्न द्वयोरिति ‘सागरः सागरोपमः इत्यायनन्वय व्यावृत्तये । उल्लसतीति अलङ्कारध्वनिव्योवृत्तये । 'लक्ष्मीरिति चमत्कारानाधायक- वस्तुत्वप्रमेयत्वादिना सादृश्यव्यावृत्तये । तेनान्यनिरूपितमन्यनिष्ठं चमत्कारांधायके वाच्यं सादृश्यमुपमालङ्कार इत्यर्थः फलितः । न चाथ्र्युपमायां सदृशस्थ वाच्यतया साह. यस्याऽवाच्यत्वेनाव्याप्तिरिति वाच्यम् , शक्यतावच्छेदकसादृश्येऽपि शकिसत्वेन तस्यापि वाच्यत्वात्। केचित्तु-"न सादृश्यमुपमा, किन्तु अपमानतोपमा चको । सा छ, पञ्चमो मयूखः ।। | ५१ चन्द्र इव मुखं, यथा चन्द्रस्तथा सुख, चन्द्रो मुखं च तुल्यं, चन्द्रवन्मुखःमित्यादो(१) चन्द्रनिष्ठसादृश्यप्रतियोगित्वमुपमा । न च प्रतियोगित्वस्य संसर्गतया न शाब्दत्वम् । उपमायास्तु इवादिपदार्थतया शाब्दस्य सादृश्यस्यैवोपमात्वमुचितमिति वाच्यम् । अव्ययानामन्विताभिधायित्वेन प्रतियोगित्वविशिष्टसादृश्यस्येवादिवाच्यत्वात् । एवं •वटो नेत्यत्रापि प्रतियोगित्वविशिष्टाभावो ननादिवाच्यः । अन्यथा चन्द्रघट- पदार्थयोरिवादिपदार्थे प्रतियोगितासम्बन्धेन प्रकारतानुपपत्तेः । नामार्थयोर्मेदान्वयल्या व्युत्पत्तेः । निपाताव्ययातिरिकत्वविवक्षायां मानाभावात् । किञ्च सादृश्यमात्र. स्येवादिवाच्यत्वे 'चन्द्रस्य सदृश' इत्यत्रेव चन्द्रस्येव घटस्य नेत्यपि प्रयोगापत्तिः । अतः प्रतियोगित्वविशिष्टसादृश्यमेवेवादिवाच्यम् । तदेव चोपमा । अत एव-इवादौ तस्याः शाब्दत्वम्, सादृश्यवाचके तुल्यादिपदे तस्या अर्थत्वमित्याहुः। तत्तुच्छम् । एवमपि प्रतियोगित्वविशिष्टसादृश्ये इतरपदार्थस्यान्वयासम्भवादेकदेशान्वयस्या- ऽव्युत्पत्तैः । अत्रेदमवधेयम् । उपमा द्विधा, शुद्धा दुष्टा च । द्वितीया दोषमयूखेऽभिहिता । शुद्धा द्विधा, पूर्णा लुप्ता च । उपमानोपमेयसाधारणधमपमावाचकपदसमभिव्याहारे आया । एतेषामेकस्य इयोस्त्रयाणां वाऽनुपादाने लुप्ता । आद्या यथा- सं तनौ सन्निहितं वरन्तै सुनेर्मनोवृत्तिरिव स्विकायाम् । ग्रहीतुकामा दरिणी शयेन यत्नाइसौ निश्चलता जगाहे ॥ अन्न दमयन्त्युपमेयर, मनोवृत्तिरुपमान, हंसग्रहणेच्छा साधारणो धर्मः, उपमा- वाच$ चेवादिपदम् , तेषां समभिव्याहारस्य सत्त्वात् । शुद्धा चेयं शाब्दी आर्थी चेति द्विधा । तथा हि-इवयथादिशब्दानां साहश्यमान्नवाचित्वं निर्विवादम् । तुल्य. समसदृशादिपदानां तु न साहश्यमान्नवाचित्वम् । किन्तु 'कमलेन तुल्यं मुखामि- त्यादितृतीयान्तोपमानवाचकपदसमभिव्याहारे ‘कमलनिरूपिताश्यवभिन्नं सुख- मिति बोधः । 'मुखस्य तुल्यं कमलमित्यादौ षष्ठयन्तोपमेयवाचकपदसमभिव्याहारे

  • मुखमिष्टसादृश्यनिरूपकाभिन्न कमलमिति बोधः । “कमलं मुखं च तुल्यमित्यादौ

प्रथमान्तोभयवाचकपदसमभिव्याहारे उभयविशेष्यकबोधश्चानुभाविकः । अतस्तेषां सुदृश्यविशिष्टवाचित्वम् । तत्र इतरविशेषणतया तत्प्रतिपत्तिः । चतेस्तु तत्र तस्ये. धति सूत्रेणेवार्थे विहितस्य विशेष्यीभूतसादृश्यमान्नवाचिता । तेन तुल्य क्रिया चेहू वतिरिति सूत्रेण तुल्यार्थे विहितस्य तुल्यादिपदवत् सादृश्यस्य विशिष्टवाचित्वमित्यु- भयार्थत्वम् । एवं च-इतराविशेषणीभूतसादृश्यमात्रप्रतिपादने शादी, इतरविशेषणी- भूतसादृश्यप्रतिपादकशब्दसमभिव्याहारे, अर्थात्साहवयस्य विशेष्यताप्रतिपत्तैराथ. ति सम्प्रदायः । अन्ये सु-चन्द्रेण तुल्यं मुखमाह्लादक-मित्यत्राह्लादकत्वस्य न (१) इत उत्तर "वाक्येभ्यो यद्यपि चन्द्रप्रतियोगिसादृश्याश्रयो सुखमिति बाक्यार्थबोधस्तथापि इत्यधिकः पाठः क पुस्तके । ५३ कागभसहिते चन्द्रालोके-- चन्द्रनिष्ठता प्रतीयते, भित्रविमकिकत्वात् । एवं च चन्द्रस्योपमानताप्रतीत विलम्बः। 'मुखस्य तुल्यश्चन्द्र आह्लादक' इत्यत्र धर्मस्योपमेयनिष्ठत्वप्रतीतौ विलम्बः। ‘चन्द्रो मुख तुल्यमाह्लादक-मित्यत्र समानविभक्तिकत्वेन शीघ्रमुभयनिष्ठत्वप्रतीतावप्युपमानोपमे. यत्वप्रतीतौ प्रकरणादिसहकार्यन्तरापेक्षेत्युपमाया अर्थत्वमाहुः । तथा च-इवयथा- वादिशब्दाना तदर्थविहितवतेश्च समभिव्याहारे शाब्दी । तुल्यसमसमपदानां तदर्थ- विहितवतेश्च समभित्र्याइारे अर्थीति । उभयविधापि तद्धिते समासे वाक्ये चेति षड़, विधा । शाब्दी यथा- म्नदिमा पदयोः सरोजवद् वदनं चन्द्र इव प्रकाशकम् । रघुनाथ ! यथव चन्द्रिका नयने शीतयति प्रियातनुः ॥ अन्न सरोजवदिति वस्प्रत्ययरूपस्तद्धित इवाथ विहित इति शाब्दी तखितगा पूर्णा । न वायं वत्प्रत्ययस्तुल्यार्थे सम्भवति । षष्ठ्यन्तोपपदसत्वेन तत्र तस्येनेत्यनेन विधानात् । चन्द्र इवेति 'हुवेन नित्यसप्तासो विभकायलोपश्चेति समासगी । एवं ६

  • हरिसादृश्यमित्यर्थक'सहरीश्त्यव्ययीभावे सचन्द्रमित्यायव्ययीभावेऽपितत्र ‘अध्ययी-

आवे चाकालेः इति सहस्य सभावः। न ह्येवं 'सचन्द्र सुखमिति प्रयोगापत्तिः । इष्टा. पत्तेः। एवम् 'अनुगङ्ग वाराणसीत्यव्ययीभावेऽपि गङ्गावदायतेत्यर्थः । अन्न आयाम एवं सायं न त्वन्यदिति संक्षेपः । द्वितीयाधे वाक्यगेति । आर्थी यथा-- अठोरोऽनिवच्चापः पद्मतुल्यः करो मृदुः ।। राम ! ते चपले नेत्रे खञ्जनाम्यां समे मते ॥ अन्न वतिस्तुल्यार्थे 'तेन तुल्यं क्रिया चेद्वतिरिति विहित इत्यार्थी तद्धितगा। पद्मतुल्य इति समासगा । द्वितीयाधे वाक्यगेति । लुप्ता धर्मवाचकपदलोपे पञ्चधा । वाक्यगा शाब्दी अर्थी च, एवं समासगी । तखितगा त्वाथ्ये । यथा- मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये !। वाचः सुधा इवौष्ठस्ते बिम्बतुल्यं मनोऽभवत् ॥ अन्न यथेत्यन्ता श्रौती वाक्यगा, 'सम' इत्यन्त वाक्यंगार्थी 'सुधा इवेति समा- सगी श्रौती, 'बिम्बतुल्यमिति समासगी आर्थी, 'अश्मवदिति तद्धितगाऽऽथ्येंव। एवं 'विषकल्पं मनो वेत्सीति ईषदसमाप्त्यर्थंककल्प-प्रत्ययेऽपि तद्धितगाऽऽर्थीति । यथावा- बालकेलिषु तदा यदलावीः खर्परीभिरभिहत्य तरङ्कान् ।। भाविबाणभुजभेदनलीलासूत्रपात इव पातु तदस्मान् ।। अत्र यत्तच्छब्दनिर्देश्यधात्वर्थलवनमुपेयं, सूत्रपात उपमानम् । ऋमिकत्व साधा- रणो धर्मस्तु नोकः । न च धात्वर्थस्याऽसवतया लिङ्गसंख्यान्वयायोग्यत्वेन यत्तच्छब्द. निदेश्यत्वं न सम्भवतीति वाच्यम्, 'यत्करोषि दासीत्यादिवशत्या तन्निर्देशो- पपतेः । यथाकथग्वित्र कर्मनिर्देशसम्भवेऽपि प्रकृते तदसम्भवात् । तरङ्गण निर्देशक बचमानुपपत्तेः । अर्ध एव न जलादिकर्मान्तरकल्पनापि । अतोऽत्र धात्वर्थलवस्यैवोपञ्चमो मयूखः । ५३ पमेयत्वम् । एतेन यत्करोषोत्यादविपि कर्मनिदशो किः परास्ता । हृद तस्य यन्मन्ब्रयते रहस्त्वां तद् व्यक्तमामन्त्रयते मुख् यत् ।। तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य । इत्यादौ क्रियानिर्देश विनाप्युपपत्तेश्च । वाचकलुप्ता षोढा- समासगम्या । उप- मानवाचककर्माधारोभयोपपदाचारार्थ विहितक्यच्प्रत्ययगम्या । धातोः कर्मणः सुप आत्मनः क्यच् इत्यनुवृत्तिविशिष्टम् उपमानादाचा' इति पाणिनिसूत्रम्, ‘अधिकरणा- च्चेति वक्तव्यमिति वार्तिकं च विधायकम् । उपमानवाचककत्रुपपदाचारार्थविहितक्य. प्रत्ययगम्या । 'उपमाने कर्मणि चेतिसूत्रेणोपमानवाचककर्मोत्तरविहितणमुल्गम्या । तादृशत्रुपपदोत्तरणमुल्गम्या चेति । यथा-'पल्लवस्निग्धपाटलेति समासगम्या । पुत्रीयति गुरुः शिष्यम्' 'वनीयति सुधागृहे? इति कमऽऽधारयोः क्यधि । यद्यशो राजहंसस्य ब्रह्माण्ड पञ्जरायते । ग्रसिक्षीरायते चास्य पुरस्तात्क्षीरवारिधिः ॥ इति यहि । गृह्वाति चिकुरग्राहं तमः स्तोमं दिवाकरः । प्रातः स भीमसञ्चार सञ्चरत्यतिभीषणः(१) । इति णमुलि । उपमानोपे वाक्ये समासे चायें वेति द्विधा । यथा-'सदृशं स्वत वाक्यस्य किञ्चिन्नास्ति मनोहरम् । इयं वाक्यगार्थी। 'न चन्द्रसदृशं तेजो मिन्नमस्ति प्रकाशकम् ।। इति समासगार्थी । इयं तद्धितगो न सम्भवति । उपमाप्रतिपादकस्य तद्धितस्य वतिकल्पबादेरुपमानादेव विधानेन तदनुपदानेऽसम्भवात् । न वा श्रौती, इवादीनामुपमानमात्रान्विततया तदनुपदाने तेषामप्यनुपादानात् । 'त्वमिव कोऽपि परा- ऽपकृतौ कृती न ददृशे न च मन्मथ ! शुश्रुवे ।' इत्यादादपि 'इवेश्यस्य तुल्यार्थकतया आर्थीत्वाऽविधात इति सम्प्रदायः । तवेव महिमा राम ! न कस्याप्यन्न दृश्यते ।। इत्यादौ श्रौत्यपि सम्भवतीति युके प्रतीमः । “अत्रोपमानस्यैवाभावान्नोपमात्वसम्भवः, तेन चिन्त्यमेतदिति काव्यप्रदीपः । इपमानाऽभावबोध एव (२)उपमानलुलोपमेति युक्तम् । धर्मोपमावाचिपदद्वयलोपवती छिब्गा समासगा च द्वैधा। क्किगो यथा-- कासारन्ति पयोधयो विषधराः कपूरहरन्ति च श्रीखण्डन्ति देवानली मदगजाः सारङ्गशावन्ति च । दासन्युइटावः किमपरं पुष्पन्ति वज्राण्यपि श्रीदामोदरसोदरे ! भगवति ! त्वत्पादनिष्ठात्मनाम् ॥ • (१) अत्र चिकुराहमिति कर्मणि 'भीमसञ्चाररमिति च कर्तरि णमुलूप्रत्ययः ।

(१) सादृश्याभावज्ञाने सति, अर्थादसमत्वप्रतीतौ सत्यामित्यर्थः । साडया-

‘भावशानमेवोपमानलसात्वत्यवहारप्रयोजकमिति भावः । तस्वं तु-अन्नाऽसमत्वे पर्य- वसानम्, कल्पनीयं घोपमान किञ्चिदुत्कृष्टमिति । कांगमसहिते चन्द्रालोके- सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः ।। यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥ समसगा यथा- अयं क इत्यन्यनिवारकाणां गिरा मुहुद्वारि विभुज्य कण्ठम् । दृशं ददे विस्मयनिस्तरङ्गी से लङघितयामपि राजसिंहः ॥ अत्र 'राजसिंहः इति ! उपमानधर्मवाचिपदद्वयलोपवती वाक्यगा समासगा चार्थी। अथा यथा-'न तन्मुखस्य प्रतिमा चराचरे' इति । ‘भ्रमर ! भ्रमता दिगन्तराणि क्वचनाऽऽसादितमीक्षितं श्रुतं वा । घद सत्यमपास्य पक्षपात, यदि जातीकुलमानुकारि पुष्पम् ॥ इति समासगा । उपमोपमेयवाविपदद्वयलोपे यथा-'कृपाणोदप्रदोर्दण्डः स सहस्रायुधीयति ।' अन्न 'सहस्रायुधमिवात्मानमाचरतीत्युपमेयस्यात्मनोऽनुपादाना- दिवादेरनुपादानाचे । एवमष्टादश भेदाः । 'सायते' इत्यादौ क्या कर्तुरेवो. पमेयत्वोपादानेन द्विलोपवल्या इदमप्युदाहरणम् । यद्यपि उपमानोपमेययोरुपमाने- वाघोलपेनान्यपि भेदद्वयं द्विलोपवत्याः सम्भवति, तथापि तत्रोपमायाः प्रसङ्ग एव नास्तीति नोदाहृता । उपमेयभिन्नत्रितयवाचिपदलोपे समासगा यथा-‘मृग- नयना हस्ते मुनेर्मन' इति । अत्र ‘ससम्युपमानपूर्वपदस्य बहुव्रीहिरुत्तरपदलोपश्चेति वातिकेन समालो विहितः । तस्य चायमर्थः–सप्तम्यन्तमुपमानं च पूर्वपदै यस्य तस्य समासस्य पदान्तरेण बहुव्रीहिः पूर्वसमासावयवस्य चोत्तरपदस्य लोप इति । हस्ते स्थितं धनं यस्य स हस्तधनः मृगनयनमिव नयनं यस्याः सा मृगनयने. स्युदाहरणे । न चात्र मृगस्योपमानत्वाभावात्कथमुपमानपूर्वपदत्वमिति वाच्यम् । अवयवधर्मेण समुदायव्यपदेशात् । एवं ६ मृगनयनस्योपमानस्यानुपादानात् त्रितय लोपः । यदा तु मृगपदमेव लक्षणया तन्नयनपरे, मृग एवं वा चञ्चलतयोपमान, 'मृगस्येव नयने यस्याः इति वा समासः, तदा द्विलोप एवं पूर्वोको शेयः। अन्ये तु- उपमेयधर्मोपमावचिकपदलोपेन ‘अयःशूलसदृशदुराचारेच्छावानिति बोधात् त्रिलोप- वत्या सदाहरणम् 'आयःशुलिकइति । अत्र हि 'अन्विच्छतीश्त्यनुवृतौ अयःशुल- दण्डाजिनाम्यां ठकठाविति ठकि अयःशूलेनान्विच्छति आयःशुलिक' इति । अत्रायःशुलपदलक्षितदुराचार उपमेयः । तेनात्रोपमेयवाचिधर्मवाच्युपमावाचिपदत्रय लोप इत्याहुः। 'अध्यवसानप्राधान्येनातिशयोक्तिरूपत्वान्नेयमुपमेति काव्यप्रकाशः। तेन पूर्णोपमाभेदैः सह पञ्चविंशतिरुपमाभेदाः ।। इदमप्यवधेयम्-साधारणो धर्मः क्वचिदेकः, क्वचिद्भिन्नोऽन्येकवाचकानुप्रवेशेनैकवद् भासमानः, काचिद् भित्रपदोपत्तोऽपि बिम्बप्रतिबिम्बभावेनैक्यमापाघमानो भासते । यथोकोदाहरणे दमयन्त्यां मनोवृत्तौ च निश्चलताया ऐक्यम् । द्वितीयस्तु-'हंसीव कृष्ण ! ते कीर्तिः स्वर्गामवगाहते' इत्यत्राकाशगङ्गावगाहनस्य स्वर्गपृथिव्यवगाहपञ्चमो मयूखः । नस्य च वस्तुतो भिन्नत्वेऽप्येकवाचकानुप्रयेशेनैकवद्भानम् । तृतीयस्तु- ‘गुणदेाषौ बुधो गृहन्निन्दुक्ष्वेडाविवेश्वरः । शिरसा इलाधते पूर्वं परं कण्ठे नियच्छति ॥ इत्यन्न भिन्नपदोपात्तयोरपि गुणेन्द्वोपक्ष्वेडयोश्च बिम्बप्रतिविम्बभावं प्रकल्प्य साजरत्येनैक्यम् । मिन्नयोरपि धर्मयोः कल्पितसादृश्येनोपादानं बिम्बप्रतिबिम्वभाव इति दिक् । बहूनामुपमानानामेकस्मिन्नुपमेयके । अभिन्ने वाथ भिन्ने वा धर्मे मालोपमा मता ॥ अनयेनेव नृपतिधष्ठ्यूँनेव कुलाङ्गना । कार्पण्येनेव धर्मात्मा कल्पो (१) मर्चेण दुष्यते ॥ पीयूषमिव सुस्वादुभस्वानिव विबोधकृत् ।। ज्ञानव तस्वनिष्णातः सतां वचनविस्तरः ॥ यन्न यात्युपमानत्वमुपमेयं यथोत्तरम् । सा भिन्नेनाप्यभिन्नेन धर्मेण रशनोपमा । साधोधवत् तता विद्या विद्यावदोषहा क्रिया । क्रियावत्प्रीतिकृद्वाणी वाणीवत्कीर्तिहज्ज्वला ॥ यस्यास्ति विमलं शास्त्रं तद्वद्वितं तथा मनः । मनोवइ व्याहृति(२)स्तद्वद्यशो विश्वत्रयीमुदे ॥ ‘एते उपमान्तर्भूता एवं नालङ्कारान्तरमिति मूलकारः। यथा वा- अङ्के विदर्मेन्द्रपुरस्य शङ्के न संममौ नैष तथा समाजः । यथा पयोशिरगस्त्यहस्ते यथा जगद्वा जठरे मुरारेः ॥–॥ ११ ॥ अनन्वयालङ्कारमाह- उपमानोपमेयत्वे यत्रैकस्यैव जागृतः । इन्दुरिन्दुरिवेत्यादौ भवेदयमनन्वयः ॥ १२ ॥ उपमानेति । यत्रैकल्यामुपमित उपमानोपमेययोरभेदस्तत्रानन्वय इत्यर्थः । एकस्यामिति विशेषणादुपमेयोपमाय रशनोपमायां च नातिव्याप्तिः । 'इन्दुरिन्दु- रिवेति 'लक्ष्यम् । यथा वा- आघूर्णतं पक्ष्मलमक्षियुग्मं प्रान्तद्युतिश्वैत्यजितामृतांशु । अस्या इवल्याश्चलदिन्द्रनीलगोलामलश्यामलतारतारम् ॥ अन्नानन्यसदृशत्वप्रतिपिपादयिषयोपमानोपमेयभावो वैवक्षिकः । न चैध द्वितीयेन्दु पदस्यान्यसदृशव्यवच्छेदतात्पर्यकत्वाळाटानुप्रासान्तर्गतिरिति वाच्यम् । इन्दुश्चन्द्र इवेश्यन्न लाटानुप्रासाभावेऽप्यनन्वयालङ्कारसम्भवात् । अत एवानन्वये तु शब्दैक्य- (१) कल्पः-समर्थ इति यावत् । (२) व्याहृतिः-वचनम् । ५६ राकागमसहिते चन्द्रालोके- मौचित्यादानुषङ्गिकमित्युक्तम् । न चाऽपर्यायप्रवृत्तोपमेयोपमायामतिव्याप्तिः, उपमिति: क्रियाया एकत्वादिति वाच्यम् । अनुगामिना साधारणधर्मेणोपमितेविशेषणीयत्वात् । न छुपमेयोपमायामनुगामी साधारणधर्मः किन्तु बिम्बप्रतिबिम्बभावापन्नः । अत एव- ‘धर्मार्थकामेषु समं प्रपेदे यथा तथैवाऽवरजेषु वृत्तिम् । इत्यादौ अवरजविषया वृत्ति. धैर्मार्थकामविषयवृत्तिसदृशीति वृत्तेहपमानोपमेयत्वेऽप्यनुगामिना धर्मेण नेयमुपमा, किन्त्ववरजानां धर्मादीनां च बिम्बप्रतिबिम्ब भावेनेति न तत्रानन्वयप्रसकिः । एवञ्च-- उपमानतावच्छेदकोपमेयतावच्छेदकसाधारणधर्मावच्छेदकैक्यविशिष्ट यन्त्रैकोपमिति. किया तन्नानन्वय इति तत्त्वम् । व्यङ्गयानन्धयो यथा- श्रीराम ! ताटकान्तक ! तव दर्शनसम्भवोऽद्य मे हर्षः । भाग्येन पुनर्भविता समये वनेनैव ॥ अत्र त्वदर्शनभवा प्रीतिः पुनरपि बहुना कालेन त्वदर्शनेनैव भवेन्नान्येनेत्युकि. मङ्गया त्वद्दर्शनजन्यप्रीतेः लैव सहशी न वितरप्रभवेति व्यज्यते ॥ १२ ॥ उपमेयोपमामाह- पर्यायेण इयोस्तच्चेपमेयोपमा मता। धर्मोऽर्थ इव पूर्णश्रीरर्थों धर्म इव त्वयि ॥ १३ ॥ पर्यायेणेति । अनन्वये द्वितीयसदृशव्यवच्छेदः उपमेयोपमायां तृतीयसडब्यव. च्छेदः फलम् । इयं च पर्यायप्रवृत्ती अपर्यायप्रवृता चेति द्विधा । आयामुदाहरति- धर्म इति । यथा वा-- । अमलेव मतिर्मतिरिख कमला तनुरिव विभा विभेव तनुः । धरणीव धृतिर्धतिखि धरणी सततं विभाति बत ! यस्य ॥ द्वितीया यथा-- तद्वल्गुना युगपदुन्मिवितेन ताव- त्सद्यः परस्परतलामधिरोहर्ता है । प्ररूपन्दमानपरुषतरतारमन्त- | श्चक्षुस्तव प्रचलितभ्रमरं च पन्नम् ॥ अन्न साह्यस्थैकेन व्यापारेणोपादानात् । अन्नाप्युपमावत्पूणदिभेदी उन्नेयाः१३॥ प्रतीपोपमामाह-- विख्यातस्योपमानस्य यत्र स्यादुपमैयता । इन्दुमुखमिवेत्यादौ स्यात्प्रतीपोपमा तदा ॥ १४ ॥ . विख्यातस्येति । विख्यातस्येतिविशेषणात् स्वकल्पितपमानस्योपमेयत्वे नं प्रतीपोपमालङ्करः। 'इन्दुर्मुखमिवेति लक्ष्यम् । इयै च वक्ष्यमाणप्रतीपेक्षया भिन्ना,. इपमाया वाच्यत्वात् ॥ १४ ॥ पञ्चमो मयुखः । -*-*--

-*-* -*-

-*-* -* -

  • -*

= = = = = ललितपमामाह- उपमाने च लीळादिपदाढ्ये लालितोपमा । त्वनेत्रयुगलं धत्ते लळां नीलाम्बुजन्मनोः ॥ १५ ॥ उपलाने चेति । उपमानं यत्र लीलादिपदेनाढ्यं सम्पन्नमित्यक्षरार्थः । अन्यलीला- मन्यः कथं वहदिति लीलादिपदसममिव्याहृतोपमानवाचकपदेन यत्रोपमेये उपमानधर्मा. रोपकल्पनं तत्र ललितपमेत्याशयः(१) । “त्वन्नेत्रेति लक्ष्यम्, नेत्रयुगले नीलकमलगत. लीलापदार्थारोपात् । यथा वा-- राजौ द्विजानामिह राजदन्ताः संबिभ्रति श्रोत्रियविभ्रमं यत् । उद्वेगदिमृजावदाताश्चत्वार एते तदवैमि मुकाः ॥ इयं चोपमेय(२)धर्मारोपेणापि । यथा- रे सारङ्गा ! वनवसतयस्तवमाख्यात यूयं कुत्राधीतं त्रिभुवनमनोहारि चाञ्चल्यमदणः । ओ ! जानीमो गमनसमये हन्त ! कान्तरसीम: न्येकाकिन्याः कुवलयशो लुण्टिता लोचनश्रीः ॥ इयं च पदार्थवृत्तिनिदर्श नेत्याहुः ॥ १९ ॥ स्तबकोपमामा-- अनेकार्थस्य युग्मस्य सादृश्ये स्तबकोपमा । श्रितोऽस्मि चरणौ विष्णोङ्गस्तामर से यथा ॥ १६ ॥ अनेकेति । अत्र भृङ्गेण स्वस्य तामरसेन चरणयोपमा, किन्तु विशिष्टस्येति स्तबकोप्रमात्वम् । यथा वा- लक्ष्मीविलासवसतेः सुमनःसु मुख्या- दुस्माद्विकृष्य भुवि लब्धगुणप्रसिद्धिम् । स्थानान्तरे तदनु निन्युरिमा विमान- वाहाः पुनः सुरभितामिव गन्धवाहाः ॥॥ १६ ॥ सम्पूर्णोपमामा-- स्यात्सम्पूर्णोपमा यत्र द्वयोरपि विधेयता । पद्मानीव विनिद्राणि नेत्राण्यासन्नहर्मुखे ॥ १७ ॥ स्यादिति । द्वयोरिति सप्तमी । उपमानोपमेययोर्यनैकस्य धर्मस्य विधेयता ( १ ) एतदनन्तरञ्च-'तेनोपमानोपमेययोरन्यतरच धमारोपे ललितपमा । अत एव. न रूपकेऽतिव्याप्तिः, तस्य तादात्म्यारोपरूपतया भेदात्' इत्यधिकं क-पुस्तके । (२) चोभय-इति के । राकागमसहिते चन्द्रालोके-

-*-* -

  • -*-
  • -*-*-*-*-*-*-*-*-*-*-*-*-*

वाच्यता अज्ञातज्ञाप्यता, तन्नेत्यर्थः । एकधर्मवत्वेनोपमानोपमेयभावो यन्नेत्याशयः । विनिद्रत्वलक्षितविकासस्योभयसाधारण्यालक्ष्यत्वम् । इयं च पूर्वोकपूर्णोपमातो भिन्ना । तत्रोपमानधर्मत्वेन ज्ञातस्योपमेयनिष्ठत्वबोधः । इह तु इलेषेणैकदैवोभयनिष्ठत्व बोध इति । अयं चोपमेयोपमाभेद इति केचित् ॥ १७ ॥ रूपकमाह- यत्रोपमानचित्रेण सर्वथाप्युपरज्यते । उपमेयमयी भित्तिस्तुत्र रूपकमिष्यते ॥ १८ ॥ यत्रेति । उपमानरूपचिन्नेणोपमेयरूपा भित्तिः सर्वथा स्वतादात्म्येनैवोपरज्यते हार्यनिश्चयविषयीक्रियते यत्र, तत्र रूपकमित्यक्षरार्थः । उपमानाभिन्नत्वेनोपमेयस्या- ऽऽहार्य निश्चयो रूपकमिति फलितार्थः । उपमाने चित्रतादात्म्यारोपलक्ष्यमपीदमेव । अचेदं बोध्यम्- रूपकं न्निधा, सावयवं निरवयवं परम्परितं च । अवयवो धर्मः । आद्य समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विधा । द्वितीयमपि शुद्ध मालारूपं चेति द्विधा । तृतीयमपि शुद्धं मालारूपं चेति द्विधेति । आरोत्यारोपविषयारोपणीयधमणां च शाब्दत्वे समस्तवस्तुविषयम् । अन्यतरस्य सामथ्र्यलभ्यत्वे एकदेशविवर्ति । आरोत्या. रोपविषययोरेव शाब्दत्वे शुद्धम् । एकस्मिन्ननेकाशेपे मालारूपकं चतुर्थम् । आरोप्या- रोपविषययोर्धमणां चैकवाचकानुप्रवेशेन प्रकृतरूपकनिर्वाहकं यदप्रकृतरूपकं तत्परम्परि- तम् । एवंदनै रूपकमिति । यथा- तडिदियं क्षणलोचनगोचरा मम रहस्यमियं हृदि वर्तते । किमपि वेग्नि दृगन्तनिरीक्षणान्मनसि गलता मयि वर्धते ॥ | इदं सावयवभेदद्वयस्य निरवयवशुद्धस्य चोदाहरणम् । अत्रे प्रथमचरणे आरोग्या. रोपविषयारोपणीयधर्माण शाब्दत्वात्समस्तवस्तुविषयै सवयत्रम् । इदं चात्र दृश्य सादृश्यरूपकमिति मूले उक्तम्। द्वितीयचरणे रहस्यत्वारोपण हृदये मज्जूषात्वारोपस्या- र्थत्वात्तत्र स्थापनादिधमणामर्थलभ्यत्वादेकदेशविवर्ति सावयवम् । इदं च रूपितरूपक मित्यत्रोक्तम् । उत्तराधे रागे लतात्वारोपस्य शाब्दत्वाद्धमारोपाभावाच्च शुद्धम् । इदै चाभासरूपकमित्यत्रोक्तम् । यथा वा-- सेयं मृदुः कौतुमचापयष्टिः स्मरस्य मुष्टिग्रहणाईमध्या । तनोति नः श्रीमदपाङ्गमुकां मोहाय या दृष्टिशौघवृष्टिम् ॥ अत्र दमयन्त्या चापयष्टितादात्म्यम् । यथा वा- केशान्धकारादथ दृश्यभालस्थलार्धचन्द्रा स्फुटमष्टमीयम् । एनां यदासाद्य जगज्जयाय मनोभुवा सिद्धिरसाधि साधु ॥ न चान्न 'केशा अन्धकार इव, भालमर्धचन्द्र इव, इयमष्टमीवेत्युपमसन्देसरा- लङ्कारोऽस्त्विति वाच्यम् । दमयन्त्यामष्टमीतादात्म्यारोपे सिद्धं तदुत्तरमेव धर्मत्व पञ्चमो मयूखः । सिद्धया तदारापात् । द्वितीयं यथा- वेलामतिक्रम्य पृथु मुखेन्दोरालोकपीयूषरसेन तस्याः । नलस्य रोगाम्बुनिधौ विवृद्धे तुङ्गौ कुचावाश्रयतः स्म दृष्टी । अन्न रागे समुद्रत्वारोपः शब्दः । तेन कुचयोः कलशत्वारोपो दृष्टयोर्मजमान(१): बीतादात्म्यारोपश्चार्थ इति । माला यथा- चातुर्यस्य खनिननागुणलीलासुधागृहम् ।। मम विश्रामधरणी शृङ्गाराब्धिरियं प्रिया ॥ यथा वा- अध्याहारः स्मरहरशिरश्चन्द्रशेषस्य शेष- | स्याहेर्भूयःफणसमुचितः काययष्टीनिकायः ।। दुग्धाम्भोधेर्मुनिचुलुकनन्नासनाशाम्युपायः | कायव्यूहः क्व जगति न जागत्यदःकीर्तिपूरः ॥ परम्परितं यथा- तरङ्गिणी भूमिभृतः प्रसूता जानामि शृङ्गाररसस्य सेयम् । लावण्यपूरोऽजनि यौवनेन यस्यां तथोच्चैःस्तनता-धनेन ॥ अन्न भूमिभूदेव भूमिभृत् ,धन एव धनः, उच्चैःस्तनतैव उच्चैःस्तनता' इति धमण. मेकवाचकानुप्रवेशेन श्लेषेण च परम्परितम् । तात्पर्यवशात्समासविरुदानामपि लिष्टपदा- दुपस्थितौ तदूपनिरूपणात् । तस्य प्रकृतरूपकनिर्वाहकत्वात् । आरोश्यारोपविषययोः प्रकृतप्रकृतयोरेवाचकानुप्रवेशैन परम्परितं यथा ।। पुरो हठाक्षिप्ततुषारपाण्डुरच्छदा वृतेर्वीरुधि बद्धविभ्रमाः ।। मिलन्निमीलं ससृज़विलेकिता नभस्वतस्तं कुरुमेषु-केलयः ॥ अत्र ‘कुछमेषु केलय एव कुसमेषुकेलयः इति रूपकेण लतायां स्त्रीरूपकनिर्वाहः । अत इदमेकदेशविवर्यपि । एवमन्यदज्यूह्यम् । केचित्तु-रूपकं द्विविधम्, अभेदरूपके तदिप्यरूपकं च । आरोण्यारोपविषययोरभेदपर्यवसायि प्रथमम् । भेदे प्रतीयमान एवं तदीयधर्मारोपमात्रपर्यवसितं द्वितीयम् । द्विविधमपि विषयिणोऽधिकन्यूनत्वानुभयोक्या च षडविधम् । यथा-- विना पतनं विनतातनूजैः समीरणैरीक्षणलक्षणीयैः । मनोभिरासीदनणुप्रमाणैन कङ्किता दिक्कतमा तदश्वैः । यथा वा- शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम् ।। अयमास्ते विना शम्भुस्तातयीकं विलोचनम् ॥ अयं हि धूर्जटिः साक्षाच्चैन दुग्धाः पुरः क्षणात् । • राकागमसहिते चन्द्रालाकै- =

इदमभेदरूपकं त्रिविधम् ।। अस्या सुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना । साध्वीयमपरा छक्ष्मीरसुधासागरोदिता ॥ अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते । ६ त्रिविधं तद्रूप्यरूपकमित्याहुः । अन्न न्यूनत्वाधिकत्वोक्तौ कथमभेदभानम् । प्रतीपव्यतिरेकाभ्यां चास्य को विशेष इत्यपि चिन्त्यम् (१) । तस्मादाद्यमेकदेशविवति रूपकम् । अन्यच्च विशेषोत्यत्युक्तिप्रतीपव्यतिरेकालङ्कारान्तर्गतमिति युक्तम् । एवञ्च 'एकगुणहानी गुणसम्याधिक्यथोर्विशेषोकिरिति वामनोचिर पि सङ्गच्छते । अत एव, किमसुभिग्लै पितैर्जङ ! मन्यसे मयि निमज्जतु भीमसुतामनः । मम किळ श्रुतिमाह तदथिकां नलमुखेन्दुपरां विबुधः स्मरः ॥ इत्यम्न प्रसिद्धचन्द्रो न निर्याणकालिकमनःप्रवेशतात्पर्य विषयः, किन्तु नलमुखचन्द्र एवेति व्यतिरेकालङ्कार एव ।। एतत्तहस्तरुणि ! राजति राजजम्बूः | स्थूलोपलानिव फलानि विमृश्य यस्याः । सिद्धस्त्रियः प्रियमिदं निगदन्ति दन्ति- यूथानि केन तरूमारुरुहुः पथेति ॥ इत्यादाविव रूपकव्यञ्जको वेति कृतमप्रसकचिन्तनया ॥ १८ ॥ समानधर्मयुक्साध्यारोपात्सोपाधिरूपकम् ।। उत्सित्तक्षतिभृल्लक्षपक्षच्छेदपुरन्दरः ॥ १९ ॥ समानेति । समानधर्मयोगेन साध्यो यत्र प्रकृतारोपस्तत्सोपाधिरूपकम् । प्रकृता- पनिर्वाहकोऽप्रकृतारोपो यन्नेत्याशयः । उत्सितेति । अत्र ‘क्षितिभृत एवं क्षिति- भृतः, पक्ष एव पक्ष' इत्यप्रकृतारोप एकवाचकानुप्रविष्टः प्रकृतपुरन्दरत्वारोपनिर्वाहकः । एतदेव परम्परितम् ॥ १९ ॥ । पृथक्कथितसादृश्यं दृश्यसादृश्यरूपकम् ।। उल्लसत्पञ्चशाखस्ते भ्राजते भुजभुरुहः ॥ २० ॥ पृथगिति । आरोत्यारोपविषयारोपणीयधर्माणां शाब्दत्वे इत्यर्थः। उल्लसदिति । ११) न्यूनत्वाधिकत्वोकिस्थलेष्वपकर्षोंकषयोविभावनमपि तद्वयतिरिक्त सकल गुणसाधारण्यप्रतीतेरभेददाड्यौपादकत्वेन चमत्कारातिशयमुत्पादयति । प्रतीपक्ष्यति रैकयोश्च सादृश्यगर्भितत्वात्सादृश्यस्यापि भेदघटितत्वाइँद एवं पर्यवसानम् , अभेद. रूपके त्वापाततः सादृश्यप्रतीतो सत्यामपि तन्मूलकाऽभेदप्रतीतेरेव प्राधान्यमित्यभेद एष पर्यवसानम् । अयमेव च ताभ्यामेतस्य विशेषः सुस्पष्ट खेति स सस्थम् । पञ्चमो मयूखः । भुजे वृक्षत्वारोपोत्तरमेव पञ्चाङ्गलीषु शाखात्वस्यारोपपम्भवत् । इदमैव समस्तवस्तु- विषये सावयवम् ॥ २० ॥ स्याङ्गयष्टिरित्येवंविधमाभासरूपकम् । अङ्गयष्टिधनुर्वेलीत्यादि रूपितरूपकम् ।। २१ ॥ स्यादिति । इदमेव निरवयव शुद्धम् । सायदैकदेशविवति अङ्गयष्टीति । अत्राङ्क- यष्ट्यां धनुर्वल्लीत्वारोपः शब्दोऽङ्गे धनुष्ट्यारोप अर्थ इति । रूपितेनारोपेण रूपक मारोप इति योगः । यथा 'गुणसिन्धु'रित्यादौ गुणे जलत्वारोप आर्थं इति । माला- रूपकं रशनारूपकं च ‘नालङ्कारान्तराग्यमी' इति वक्ष्यमाणत्वान्न लक्षितम् ॥२१॥ परिणामोऽनयोयस्मिन्नभेदः पर्यवस्यति ।। कान्तेन पृष्टा रहास मौनमैवोत्तरं ददौ ।। २३ ।। परिणाम इति । अनयोरारोग्यमागारोपविषययोः, पर्यवस्यति क्रियान्वये फलितो भवतीत्यर्थः । आरोप्यरूयारोपविषयात्मनैव क्रियान्वय इति भावः । कान्तेनेति । मौनस्य उत्तरवचनात्मनव दानक्रियान्वयात् । यथा वा- प्लुष्टः स्वैश्चापरोपैरपि सह मकरैणात्मभूः केतुनाऽभू. | द्धत्ता नस्त्वत्प्रसादादथ मनजित मानसी नन्दनः सन् । भूम्यां ते तन्वि ! धन्वी भवतु तव सितैत्रभल्लः स्मितैः स्त- | दस्तु त्वन्नेत्रचञ्चत्तरशफरयुगाधीनमीनध्वजाः ।। अन्न ध्रुवो धनुरात्मनैव क्रियान्वयः । यथा वा-‘प्रसन्नेन दृगब्जेन वीक्षते मदिरे. क्षणा' इत्यत्राब्जस्यैवारोष्यमाणास्यारोपविषयगात्मना वीक्षणान्वयो न तु अब्जा त्मना शोः, ‘मयूरव्ये सकादयश्चेति समासेनोत्तरपदार्थप्राधान्यावगमात् । यद्यप्ययमुप- मितसमासः स्यात् पूर्वपदप्राधान्यं ३, स तु न सम्भवति । प्रसन्नेनेति साधारणधर्म- वाचकपदप्रयोगात् । उपमितसमासस्यो'पमित व्याघ्रादिभिः सामान्याप्रयोग इत्यनु- शासनेन साधारणधर्मवाचकपदाप्रयोगे विधानात् । एवं चान्न परिणाम एव । अयमपि रूपकवन्न्यूनाधिकधर्मविशिष्टो ज्ञेयः । यथा वा- वनेचराणां वनितासखाना दरीग्रहोत्सङ्गनिषकभासः । भवन्ति यन्नौषधयो रजन्यामतैलपूराः सुरतप्रदीपः ॥ अत्रौषधीनां दीपत्वेन सुरतोपयोग्यन्धकारनाशे उपयोगः । अतैलपूरत्वेनाधिक्य छ । 'अस्य रूपकान्तर्गतिरिति काव्यप्रकाशः ॥ २२ ॥ उल्लेखालङ्कारमाह- बहुभिर्बहुधोल्लेखादेकस्योल्लेखता मता । स्वीभिः कामः प्रियैश्चन्द्रः कालः शत्रुभिरैक्षि सः ॥ २३ ॥ बहुभिरिति । एकस्मिन्नारोपविषयेऽनेककर्तृकोऽनेकरूपरोपं उल्लेख इत्यर्थः। कार्गमसहिते चन्द्रालोकै- तेन रूपकपरिणामादिषु नातियाप्तिः । क्वचिदयं भ्रान्तिगर्भोऽपि । यथा- अस्य क्षोणिपतेर्विहायसि यशोशिौ चमत्कुर्वति । द्राक् कपूरजोभ्रमेण वणिजो वीथीमुपस्कुर्वते । चचे चञ्चलयन्ति चन्द्रकिरणभ्रान्त्या चकोराः, पयो- बुद्धया व्याम्नि नियोजयन्ति कलशीमाभीवामझुवः ॥ अन्न- एकेन बहधोत्लेखेऽप्यसौ विषयभेदतः ।। गुरुर्वचस्यर्जनोऽयं की भीष्मः शरासने ॥ अकृशं कुचयोः कृशं वेलग्ने विपुलं चक्षुषि विस्तृत नितम्बै । अरुणाधरमाविरस्तु चित्ते करुणाशालि कपालिभागधेयम् (१) ॥ प्रसुनता तत्करपल्लवस्थितैरुडुच्छवियमविराजिभिः पथि । मुखेऽमराणामनले रदावलेरभाजि लाजैरनयोज्झितैर्युतिः ।। तथा- तया प्रतिष्ठाहुतिधूमपद्धतिर्गता कपोले मृगनाभिशोभिताम् । ययौ इशोरञ्जनतां श्रुतौ श्रिता तमाललीलामलिकेऽलक्रायिता ॥ अत्रे काव्यप्रकाशः-उपमेये उपमानतादात्म्यारोपरूपरूपक एवान्तभवा- न्मालारूपका दिवन्नेदमलङ्कारान्तर मित्याह । यथा वा- अलसं वपुषि इलथं दुकूले चपलं चेतसि धूसर कपोले । चकितं नयने स्तने विलोलं तव नामश्रवणं तनदरीणाम् ॥ पूर्वोदाहरणेषु ब्राह्मगतधर्मभेदः, इह तुगृहीतगतधर्मारोपण ग्राह्यभेद इति विवेकः२३ अपहृत्यलङ्कारमाह- अतथ्यमारोपयितुं तथ्याऽपास्तिरपतिः । नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥ २४ ॥ तथ्यमिति । तथ्यधर्मनिषेधपूर्वकोऽतथ्यधर्मारोपोऽपक्ल तिरित्यर्थः । निषेध पर्वकत्वमेव रूपकाद्भेदः । नायमिति । तथ्यचन्द्रत्वनिषेधपूर्वमतथ्यसरोरुहत्वा- रोपात् । तथ्यत्वं चान्न न प्रमाविषयत्वं, किन्तु निश्चयविषयत्वम् । तेन कविकल्पित धर्मनिषेधेनान्यधमारोपेऽपत्यलङ्कारः । यथा- | अनवगतविभेदं सुन्दर वस्तु किञ्चि- ज्जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे । मम तु मतमनङ्गस्मेरतारुण्यचूर्ण- |म्मदकलमदिराक्षानीविमोक्षो हि मोक्षः ॥ (१) पथमिदं व पुस्तके नास्ति । = = = = = पञ्चमो मयूखः । = = = = = = > यथा वी- द्विजपतिग्रसनातिपातकप्रभव कुष्ठसितीकृतविग्रहः । विरहिणीवदनेन्दुजिघत्सया स्फुरति राहुरयं न निशाकरः ॥ निषेधश्च क्वचिच्छब्दतः क्वचिदर्थतोऽपि । तेन- यदस्य यात्राका बलाद्धतं रजः स्फुरत्प्रतापानलधूममञ्जिम । तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्कीभवदङ्कत विधौ । इत्यत्र 'तदेवेत्येवकारेण कलङ्कनिषेधस्यार्थत्वेनापतिरलङ्कारः । यथा वा- साक्षात्सुधांशुर्मुखमेव भैम्या दिवि स्फुट लाक्षणिकः शशाः । एतद्ब्रुवौ मुख्यमनङ्गचाप पुष्पं पुनस्तद्गुणमात्रवृया ॥ अत्रापि निषेध आर्थः ॥ २४ ॥ पर्यस्तापहृत्यलारमाह- पर्यस्तापह्नतिर्यत्र धर्म मात्र निषिध्यते । नायं सुधांशुः किं तहि सुधांशुः प्रेयसीमुखम् ।। २६ ।। पर्यस्तेति । धर्ममात्रं, धर्मिणि धर्मनिषेध इत्यर्थः । धर्मिणि धर्मनिषेधपूर्वक तद्धर्मस्यान्यन्नारोपः पर्यस्तापतिः । पूर्वमन्यधर्मारोपः अन्नान्यत्र धर्मारोप इति भेदः । नायमिति । सति चन्द्रे चन्द्रत्वनिषेधेन कामिनीमुखे चन्द्रत्वारोपात् । यथा वा-- जानेऽतिरागादिदमेव बिम्बं बिम्बस्य च व्यकमितोऽधरत्वम् । इयोर्विशेषावगमाऽक्षमाणां नाम्नि भ्रमोऽभूदनयोजनानाम् ॥ अत्राधरेऽधरबिम्बत्वनिषेधपूर्वो बिम्बफ हेतूपन्यासपुर:सरोऽधरबिम्बत्वारोपः। अन्यत्र तु- स एव युक्तिपूर्वश्चेदुच्यते हेत्वपङ्गतिः ।। नेन्दुस्तीवो न निश्यसिन्धोरौर्वोऽयमुत्थितः ॥ से एव, निषेध एवेत्यर्थः ।। अपक्षुतः स्वेइभरः करे तोखपाजुशेदनजलैमिलन्मुहुः। हशोरपि प्रस्तुतमसु साविक धनैः समाधीयत धूमलङघनैः ॥ अर्थ “तुस्त्यक्त्वा बहूनथन् यन्नकल्यावधारणम् ।' इतिलक्षणान्तर्गतो नालङ्कार इत्याह कश्चित्(१) ॥ २९ ॥ भ्रान्तापछुत्यलङ्कारमाह- भ्रान्तापह्नतिरन्यस्य शङ्कया तथ्यनिर्णये । तापं तनोति सोत्कम्पं ज्वरः किं न सखि ! स्मरः ॥ २६ ॥ (१) इत्याकरः इति ख । राकागमसहिते चन्द्रालोके- - भ्रान्तेति । अत्र तपस्य ज्वरसाधारण्यात् भ्रान्तसख्या ज्वरः किमिलि पृष्टे 'न सखि! स्मरः इति सत्यकथनेन भ्रान्तिवारणम् । इयं च सम्भवज्ञान्तिपूर्विका कवि. कल्पितभ्रान्तिपूर्विका चेति द्विधा । आद्योदाहृता । द्वितीया यथा-- जटा नेयं वेणीकृतचकलापो, न गरलं गले कस्तुरीयं, शिरसि शशिलेखा न कुसमम् । इथं भूतिनङ्गे प्रियविरहजन्मा धवलिमा पुराऽरतिभ्रान्त्या कुहमशर ! किं मां प्रहरसि ॥ इयं च तत्वाख्यानोपमेति दण्डी ॥ २६ ॥ छेकापहृतिमाह- छेकापह्नतिरन्यस्य शङ्कया तथ्यनिह्नवे ।। प्रजल्पन्मत्पदे लग्नः कान्तः किं नहि नूपुरः ॥ २७ ॥ छेकेति । अन्येन श्रुतयां रहस्योको तात्पर्यान्तरकथनेन निहवे छेकापतिः नर्मसख प्रति ‘प्रजल्पन्मत्पदे लग्न' इति निवेद्यमाने ‘कान्तः किमित्यन्यया पृष्टे 'न हि नूपुरः इति निहवः । यथा वा- वदन्ती जारवृत्तान्त पत्यो धूत सखीधिया । पतिं बुद्ध्वा 'सखि ! ततः प्रद्धास्मीन्यपूरयत् ॥ ॥ २७ ॥ कैतवपन्हुत्यलङ्कारमाह- कैतवं व्यज्यमानत्वे व्याजाचैर्निहृतेः पदैः ।। नियन्ति स्मरनाराचाः कान्तादृक्पातकैतवात् ॥ २८ ॥ कैतवमिति । आदिना छलादिपदम् । व्याजादिपदैर्यत्र निहुतिर्यज्यते तत्र कैतवापत्यलङ्कारः । यथा वा- अस्या यदास्येन पुरतिरश्च तिरस्कृतं शतरुवान्धकारम् । स्फुटस्फुरङ्गकचच्छलेन तदेव पश्चादिदमस्ति बद्धम् ॥ अत्र केचित्-‘इयं सवापि स्वरूपापह्नतिरुदाहृता । क्वचिद्वेत्वपतिः । यथा- आस्तामनङ्गीकरणाद्भवेन दृश्यः स्मरो नेति पुराणवाणी । तवैव देहं श्रितया श्रियेति नवस्तु वस्तु प्रतिभाति वादः ॥ अत्र स्मरादृश्यत्वे भवकको दाहो न हेतुः, किन्तु तव शोभेति श्लेषण हेत्व: पतिः । क्वचित्फलापह्नतिर्यथा- यदि मधुमथन ! त्वदन्त्रिसेव हृदि विदधाति जहाति वा विवेकी । तदखिलमपि दुष्कृतं त्रिलोक्यां कृतमकृतं न कृतं कृतं च सर्वम् ॥ . अन्न कृतस्याकृतत्वं तत्फलापङ्कुतिः । एवमन्यदप्यूह्यम् । निषेधस्यापि शाब्दुत्वा- थैत्वकृतद्वैविध्येन भेदोऽपि य” इत्याहुः ॥ २८ ॥ पञ्चमो मयूखः । ६॥ - - - उत्प्रेक्षालङ्कारमाह- उत्प्रेक्षोन्नीयते यत्र हेत्वादिनिह्नतिं विना ।। त्वन्मुखश्रीकृते नूनं पचैवैरायते शशी ॥ २९ ॥ उत्प्रेक्षेति । उन्नीयते, अन्यधर्मसम्बन्धनान्यतादात्म्येन सम्भाव्यते उत्कट- कोटिकसन्देहविषयीक्रियते । आदिना फलस्वरूपे । निहुति विना, अन्यधर्म निषेध विनेत्यर्थः । एवं च--उपमानतादात्म्यसम्भावनमुत्प्रेक्षा हेतुफलस्वरूपविषया त्रिधा । त्रिविधाया उदाहरणं त्वदिति । अघ्र स्वाभाविकचन्द्रपझविराचे मुखकान्तिलिप्सी न हेतुरिति तत्र तद्धेतुत्वेन सम्भावना हेतूत्प्रेक्षा, कान्तावदनकान्तिप्राप्तेरफलस्यापि फलत्वेनोत्प्रेक्षणादियमेव फलोत्प्रेक्षापि , वस्तुतो वैराऽकर्तर्यपि वैरकर्तृतादात्म्योत्प्रेक्षा स्वरूपोत्प्रेक्षा चेति त्रैविध्यम् । यथा वा- कल्प्यमानममुनाऽऽचमनार्थे गाङ्गमम्बु चुलुकोदरचुम्बि । निर्मलत्वमिलितप्रतिबिम्बद्यामयच्छदुपनीय करे ३ ॥ अन्न प्रतिबिम्बिता द्यौदेयत्वेनोत्प्रेक्षिता, अम्बु च दानकर्तृत्वेनोत्प्रैक्षितम् । ननु चाख्यातवाच्यस्य कर्तुभवप्राधान्यबोधकस्सृत्या धात्वर्थोपसर्जनतयान्वयेनान्यत्रो- पमानतयाऽन्वयासम्भवः । तदुत्वम्- कर्ता यशुपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे । स्वक्रियासाधनव्यग्रो नालमन्यद्वयपेक्षितुम् । इति चेत्, अन्नागत्या उभयथोभयत्वेनान्वयाङ्गीकाराव । यद्वा न छात्रोपमानत्वे. नान्वयः । किन्त्वपक्षुताविवार्थिक उपमानभावः । अस्तु वा 'चन्द्र इवेश्यादाविवार्थ. विशेषणस्यापि चन्द्रस्योपमानत्वेनान्वय इति दिक् । अन्ये तु-नेयं कर्तृतादात्म्यो- त्प्रेक्षा, किन्तु क्रियातादात्म्योत्प्रेक्षारूपा स्वरूपोत्प्रेक्षैव । कमलसङ्कोचनस्योपमेयस्य वैरतादात्म्येनोत्प्रेक्षणात् । अत्र चोपमेयं कमलपङ्कोचनादि कल्प्यते । एवं 'लिम्पती तमोऽझानीत्यादौ व्यापनादिरूपमुपमेयं कल्प्यते । एवं च-चैरमिव करोतीति विवरण न वैरं करोतोवेति । अत एवेयमनुपात्तोपमेयोत्प्रेक्षेप्रत्याहुः । इयं शाब्दी आर्थी चेति द्विधा । मन्ये शई ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥ इत्युत्प्रेक्षाध्यक्षकशब्दसवे शाब्दी, असत्वे आर्थीति । इयं च गूढोत्प्रेक्षेत्युदा- हरिष्यते । पूर्वस्या उदाहरणान्तराणि- पद्माइंसद्मानमवेक्ष्य लक्ष्मीमेकस्य विष्णोः श्रयणात्सपत्नीम् । आस्येन्दुमस्या भजते जिताब्जे सरस्वती तद्विजिगीषया किम् ॥ अन्न दमयन्तीमुखे सरस्वतीवासे विजिगीषा हेतुत्वेनोत्प्रेक्षिता । पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/११५ पञ्चमो मयूखः । स्मृतिभ्रान्तिसन्देहालङ्कारानाह- स्यात्स्मृतिभ्रान्ति सन्देहैस्तदेवाऽळकृतित्रयम् । पङ्कजं पश्यतः कान्तामुखं मे गाहते मनः ।। ३१ ।। अयं प्रमचमधुपस्त्वन्मुखं वेद पङ्कजम् । पङ्कजं वा सुधांशुवैत्यस्माकं तु न निर्णयः ॥ ३३ ॥ स्यादिति । उपमानोपमेयभावकल्पकसदृशदर्शनेन सदृशान्तरस्मरणकथः स्मरणालङ्कारः । आरोपविषयज्ञानतिरोधानविशिष्टाप्यारोप भ्रान्त्यलङ्कारः । तेन न रूपकेऽतिव्याप्तिः। तत्रारोपविषय(ज्ञान)तिरोधानाभावात् । सादृश्यज्ञानफलकैकाश्रितैक- धर्मिकाऽनेकविरुद्धधर्मवत्ताकथने संशय इत्यर्थः । एकाश्रितेयुके नोल्लिखितातिप्रसङ्गः। त्रितयोदाहरणानि क्रमेणाह-पङ्कजमिति । गाहते स्मरतीत्यर्थः । यथा वा- एतेन ते स्तनभरेण सुरेभकुम्भ | पाणिद्वयेन दिविषद्मपल्लवानि ।। अस्येन स स्मरतु नीरधिमन्थनोत्थं स्वच्छन्दमिन्दुमपि सुन्दर ! मन्दराद्रिः ॥ क्वचिदर्य व्यतिरेकमुखः । यथा- श्रिय नरेन्द्रस्य निरीक्ष्य तस्य स्मरामरेन्द्रावपि न स्मरामः । वासेन तस्मिन् क्षमयोश्च सम्यग्बुद्धौ न दमः खलु शेषबुद्धौ ॥ अत्र त्रयमिति केचित्(१) । “क्वचिद्वैसादृश्येनायमलङ्कारः । यथा- | सीता यदा यदा दुःखं प्रपेदेऽरण्यवतिनी ।। तदा सस्मार शर्माणि गलदुबाष्पो रघूत्तमः ॥ इति केचित् । अयं तु सादृश्यगर्भो बोध्यः । तेन, प्रसादमासाद्य सुरैः ऋतं सा समार सारस्वतसूफिसृष्टेः । देवा हि नान्यद्वितरन्ति किन्तु प्रसय ते साधु धियं ददन्ते ॥ इत्यन्न न स्मरणालङ्कारः । अयमिति प्रान्त्युदाहरणम् । अथे क्वचिन्निश्चयान्तः । येथां- वामे करे निहितवामकपोळपालिः । सा चित्रितेति रघुवीर ! मयाऽनुमेने । श्वासैरथो विरहिणीकुलबालिकेति | ह ! राघवेति वचनादथ जानकीति॥ (१) इदं नास्ति ख-पुस्तके । राकागमसहिते चन्द्रालोके-- ~ ०९:४८, १ जुलाई २०१९ (UTC)~ ~ ~ ~ ~~ यथा वा- पुनः पुनः काचन कुर्वती कचच्छटाधिया धूपजधूमसंयमम् । सखीस्मितैस्तकित्तन्निजम्नमा बबन्ध तन्मूर्धजचामरे चिरात् ॥ तच्छायसौन्दर्य निपीतधेयः प्रत्येकमालिङ्गदम् रतीशः । रतिप्रतिद्वन्द्वितमासु नूनं नमूषु निर्णीतरतिः कथञ्चित् ॥ इति व्यतिरेकमुखः । पङ्कजं वेति सन्देहोदाहरणम् । अयं च शुद्धो निश्चयान्त- चेति द्वधा । यथा- पदे विधातुयेदि मन्मथो वा ममाभिषिच्येत मनोरथो वा ।। सदा घटेतापि न वा घटेत प्रतिप्रतीकाऽद्भुतरूपशिल्पम् ॥ अयं शुद्धः । किं घनस्य जलधेरथवैवं नैव संशयितुमप्यलभन्त । स्यन्दने परमदूरमपश्यन्निःस्वनश्रुतिसहोपनतं ते ॥ अयं निश्चयान्तः । केचित्तु-संशयलक्षणेऽनेकधर्म प्रकारकत्वं न विवक्षणीयम् । किन्तु विशेषधर्माप्रकारकसामान्यधर्म प्रचारकत्वमेव विवक्षणीयम् । तेन 'कोऽथे किमि दमित्यादिज्ञानानामपि संशयत्वम् । यथा- कान्ते स्वान्ते मदीये निवसति भवती सर्वदेति ब्रुवाणे | प्रेम्णा पत्यो सहासं स्फटिकविमलं (१)वीक्ष्य वक्षस्तदीयम् । प्रामाण्यादस्य वाचां प्रतिफलितमपि स्वीयसत्येति मत्वा | स्वात्मानं तर्कयन्ती किमिदमिति मुहुः पार्वती त्वां पुनातु ॥ अन्न किमिदमित्येककोटिकः संशय इत्याहुः । काव्यप्रकाशस्तु--‘ससन्देह- स्तु भेदोकौ तदनुको तु संशयः । इति संशयसन्देहयोभेदमाह । ‘ससन्देह इत्येक पदम्, तेन भेदोकौ सन्देहवदलङ्कारोऽग्निमस्तु संशयालङ्कारः इति व्याचक्षते । अर्थ भेदकातिशयोक्तिव्य तिरेको वेत्यपि केचित् ॥३१-३२॥ मीलितालङ्कारमाह- मीलितं बहुसादृश्याद् भेदवच्चे लक्ष्यते । रसो नालाक्ष लाक्षायाश्चरणे सहजारुणे ॥ ३ ॥ मीलितमिति । भेदवत् उपमानम्। समानधर्मोपादानेनोपमानस्वरूपाज्ञानपूर्वक मुपमेयवर्णनं मीलितमित्यर्थः । रस इति लक्ष्यम् । यथा वा- गौः शिवस्यापि विलोक्य वक्त्रमाह्वादकं चन्द्रपरागपाण्डु । नालक्षि रूपं खलु भालबालजैवातृकस्यापि सखीसमाजैः ॥ यथा घा काश्मीरजाङ्गरागश्चम्पकगौराङ्गि ! दृश्यते नैव । किमति वृथाअनरेखामिन्दीवरलोचने ! कुरुषे ॥ (१) सविधा६-इति ख । पञ्चमो मयूखः । काव्यप्रकाशे तु- समेन लक्ष्मणा वस्तु वस्तुना यन्निगृह्यते । निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥ कृत्रिमेणाकृत्रिमेण वा साधारणेन धर्मेण किञ्चिद्वस्तु वस्त्वन्तरगोपॐ वण्र्यते यत्र तत्र मीलितालङ्कारः । यथा-- स्वभावचपले नेत्रे भयादाक्षरं वचः । मदः कृतपदस्तन्व्यामाभ्यामपि न लक्ष्यते ॥ अन्न चपलत्वं स्वाभाविकम् अर्धाक्षरत्वमागन्तुकम् , उभयमपि मदसाधारणम् । तेम मदस्य तिरोधानमिति युक्तम् ॥ ३३ ॥ सामान्यालङ्कारमाह- सामान्यं यदि सादृश्याद् भेद एव न लक्ष्यते । पद्माकरप्रविष्टानां मुखं नालाक्ष सुभ्रवाम् ॥ ३४ ॥ सामान्यमिति । किञ्चिद्धर्मसादृश्येन्मेपमानभेदाज्ञानेनोपमेयवर्णने सामान्या- लङ्कार इत्यर्थः । पद्माकरेति लक्ष्यम् । यथा वा- भैमीविनोदाय मुदा सखीभिस्तदाकृतीनां भुवि कल्पितानाम् । नातर्कि मध्ये स्फुटमप्युदीतं तस्यानुबिम्ब मणिवेदिकायाम् ॥ अन्न भिन्नव्यकिज्ञानेऽपि तद्वतभेदाज्ञानात्सामान्यम् । एवं चोपमानस्वरूपतिरो. धानं मीलितं व्यावर्तकधर्माज्ञानकृतभेदतिरोधाने सामान्यमिति फलितम् । अन्ये तु- 'उपमानाज्ञानं मीलितम् उपमेयाज्ञानं सामान्यमित्याहुः । काव्यप्रकाशे तु-- “प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया ।। ऐकात्म्यं बध्यते योगात्तसामान्यमिति स्मृतम् ॥ अपरित्यक्तस्वगुणल्याप्रस्तुतपदार्थेन सम्बन्धादप्रस्तुततया निबन्धनं सामान्या- लङ्कारः। अत्र तइगुणालङ्कारव्यावृत्तये अपरित्यकेति, मीलितालङ्कारव्यावृत्तये अप्रस्तुत तयेति । यथा- कनकद्वगौराझी चञ्चलाचपला सखे ! अविभाव्याऽभिन्नतया प्रियाङ्गणमुपाययौ ॥ अन्न नायिकाविघुतोरभेदभानमित्युकम् ॥-॥३४ ॥ उन्मीलितालङ्कारमाह- हेतोः कुतोऽपि वैशिष्ट्या स्फूर्तिरुन्मीलितं मतम् । लक्षितान्युदिते चन्द्रे पानि च मुखानि च ॥३६॥ हेतोरिति । उपमानापमेयोत्कर्षज्ञानाधायकहेतुकथनमुन्मीलितमित्यर्थः । कस्मादपि हेतोरुपमेयस्य वैशिष्टयाटुपमानाधिक्यात स्फूर्तिर्ज्ञानमित्यक्षरार्थः । ७० कागमसहिते चन्द्रालोके- लक्षितानीत्युदाहरणम् । चन्द्रोदये कमलानां सङ्कोचान्मुखानामसङ्कचिन्मुखनिष्ठ- वैशिष्ठयज्ञानम् । यथा वा- बालेषु सरयूतीरे सम खेलत्छ धूलिषु । | याचके गाधिजे ज्ञातो रामः साकेतवासिभिः ॥-॥३९॥ अनुमानालङ्कारमाह-- अनुमानं च कायदेः कारणाद्यवधारणम् । अस्ति किञ्चिद् यदनया मां विलोक्य स्मितं मनाक् ॥ ३६॥ अनुमानमिति । कार्योक्त्या कारणज्ञानं यत्र तत्रानुमानालङ्कारः । आदिना सम्बन्धिपरिग्रहः। अस्तीति लक्ष्यम् । अत्र हास्येन काणान्तःस्थितोऽभिलाषः कारण ममीयते । यथा वा-- नीवाराः शुकगर्भ कोटरमुखभ्रष्टास्तरूणामधः | प्रस्निग्धाः क्वचिदिङ्दी फलभिदः सूच्यन्त एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्दै सहन्ते मृगा- स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाडिताः ॥ अत्र ऋष्याश्रमनैकट्यमनुमीयते । प्रदीपस्तु-पक्ष सम्बन्धः सपक्षवृत्तित्वं विपक्ष व्यावृत्तिरिति रूपत्रयवान हेतुः । व्यापकत्वेनाभिमतस्य पक्षेऽयोगव्यवच्छेदस्तदुभय वचनमनुमानम् । यथा- मृगीहशो यत्र निपातयन्ति दृशं स्मरस्यापि च तत्र बाणाः । पतन्ति यद्वक्रितचापहस्तो मारस्तदास कुपितः पुरोऽस्ति । अत्र 'एताः पुरो मनोभुवः निपतवाणफलकहरव्यापारवत्वात्' इति प्रयोग इत्याह । अयं व्यतिरेकादपि । यथा--- स्मरः स्वं सर्वस्वं कुचकळशयोः पङ्कजहशो- चैवं धृत्वा मुद्रामकृत मुखयोनीलिममिषात् । न चेदित्थं व्यर्थ कथय कथमेताविह नरें स्मरन्तं पश्यन्तं प्रहरति शरैष विषमैः ॥ क्वचिच्छाब्दः । यथा-- न दूणादुढारे न गुणघटने नाश्रुतिशिख समाकृष्टौ दृष्टिर्न वियति न लक्ष्ये न च भुवि । नृणां पश्यत्यस्य ऋचन विशिखान् किन्तु पतित- द्विषट्क्षश्वचैनुमितिरमून गोचरयति ॥-॥ ३६ ॥ अथवत्यलारमार- अर्थोपात्तः स्वयं सिध्यपदार्थान्तरवर्णनम् । स जितस्वन्मुखेनेन्दुः का वाता सरसीरुहाम् ॥ ३७॥ पञ्चमो मयूखः । अर्थपत्तिरिति । यन्नैकस्य सिद्धार्थान्तरमत्सिध्यतीति वर्यते, तत्राथपत्य. लङ्कारः । चन्द्रे जिते तज्जितपानां जयोऽथसिद्ध इति । यथा वा- अयि ! ममैष चकोर शिशुमुनेत्रुजति सिन्धुपवस्य न शिष्यताम् ।। अशिनुमब्धिमधीतवतोऽस्य वा शशिकरः पिबतः कति शीकरः ॥ यथा वा- यशः पदाङ्गुष्ठनखौ मुखं च बिभर्ति पूर्णेन्दुचतुष्टयं या ।। कलाचतुःषष्टिरुपैतु वास तस्यां कथं भुवि नाम नाऽस्याम् ॥-॥३७॥ काव्यलिङ्कालङ्कारमाइ- स्यात्कायलिङ्गं वागर्यो यत्र हेतुसमर्थकः ।। जितोऽसि मन्द ! कन्दप ! मच्चित्तेऽस्ति त्रिलोचनः ॥३८॥ | स्यादिति । यत्र वाच्य एव वाक्यर्थिः पदार्थो वा प्रस्तुतवाक्याथे हेतुभूतस्तत्र काव्यलिङ्गालङ्कारः । चित्ते त्रिलोचनसवरूपवाक्यार्थस्य कन्दर्पदाहकतृतीयलोचनत्वा- भिप्रायगर्भतया कन्दर्पजयरूपवाक्यार्थे हेतुत्वात् । #यथा वा-- | मन्येऽमुना कर्णलतामयेन पाशद्वयेन च्छिद्रेतरेण । एकाकिपाशं वरुणं विजिग्येऽनङ्गीकृतायासतती रतीशः ॥ अत्र पाशद्वयेनेति पदार्थों वरुणजयरूपवाक्याथे हेतु*(१)। यथा वा- भ्रश्चित्रलेखा व तिलोत्तमाऽस्या नासा च रम्भा च यदुरुसृष्टिः । दृष्टा ततः पूर्यतीयमेकाऽनेकाप्सरःप्रेक्षणकौतुकानि ॥-॥३८॥ पारकरालङ्कारमाह- अलङ्कारः परिकरः साभिप्राये विशेषणे । सुधांशुकलितोतंसस्ताप हरतु वः शिवः ॥ ३९ ॥ अलङ्कार इति । सुधेति विशेषणस्य शैत्यप्रतीतिद्वारा तापनिवारणरूपवाक्यार्थों पयोगित्वम् । यथा वा- मनसि सन्तमिव प्रियमीक्षितुं नयनयोः स्पृहयाऽन्तरुपेतयोः । ग्रहणशकिरभूदिदमीययोरपि न संमुखवास्तुनि वस्तुनि ॥ अत्रान्तर्गतत्वविशेषणस्य चक्षुःसंयोगाभावद्वारा प्रकृतवाक्यार्थोपयोगित्वम् । काव्यलिङ्गपरिकरयोः सोभिप्रायपदार्थोक्तिरूपतया साम्येऽव्ययमेव भेदो, यत्काव्य लिङ्गे पदार्थों वाक्या वो साक्षाद्वाक्यार्थोपयोगी, परिकरे तु प्रस्तुतवाक्यापयो. व्यर्थान्तरप्रतिपादनद्वारा विशेषणं प्रकृतवाक्यार्थोपयोगीति । अन्न केचित्-‘इदं नालङ्कारान्तरम्, किन्तुनिष्प्रयोजनविशेषणत्वरूपापुष्टत्वदोषाभाव एवेत्याहुः । अन्ये तु-

  • अपुष्टस्य श्लेषादौ दोषत्वाभावात्तत्र साभिप्रायविशेषणत्वस्यालङ्कारत्व'मित्याहुः ॥३९॥

(१) चिह्नाङ्कितं नास्ति ख-पुस्तके । ७२ राकागमसहिते चन्द्रालोके- साभिप्राये विशेष्ये तु भवेत्परिकराङ्करः । चतुण पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ ४० ॥ साभिप्राय इति । अत्र 'देवश्चतुर्भुजः इति विशेष्यं पुमर्थचतुष्टयदानसामथ्या- भिप्रायम् । यथा वा- | स जयत्यरिसार्थसार्थकीकृतनामा किल भीमभूपतिः । | यमवाप्य विदर्भभूः प्रभु हसति द्यामपि शक्रभर्तृकाम् ॥ अत्र भीम इति विशेष्यं शक्रजयोपयोगि ॥ ४० ॥ अतिशयोक्यलङ्कारमाह- अक्रमातिशयोक्तिवेद्युगपत्कार्यकारणे । आलिङ्गन्ति समं देव ! ज्यां शराश्च पराश्च ते ॥४१॥ अक्रमेति । कार्यकारणयोगपद्यकथनमक्रमातिशयोक्तिः। बाणमौर्वीसन्धानल्य कारणस्य कार्यस्य शलक्षितिनिपातस्य साहित्योः ॥ ४१ ॥ अत्यन्ततिशयोक्तिस्तु पौवांपर्यव्यतिक्रमे । अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ॥ ४२ ॥ अत्यन्तेति । कार्यकारणयोः पौर्वापर्यकथनमत्यन्तातिशयोक्तिः अग्ने मान इति प्रियानुनयमाननाशयोकैंपरीत्येनोः ॥ ४२ ॥ चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिने । यामीति प्रियपृष्टाया वलयोऽभवदुर्मिका ।। ४३ ॥ चपलेति । हेतुप्रसकिवित्वेन सम्भावना, तस्यां कार्योत्पत्तिकथने चपला- अतिशयोकिः । ऊर्मिका बाहुभूषणम् । वियोगस्य कारणस्य सम्भावनयैव कार्यस्य कार्यस्योत्पत्तिकथनात् । यथा वा- त्वदूपसम्पदवलोकनजातङ्का पादाब्जयोनिजकराङ्गलिलानेन । भुयाचिराय कमला कलितावधाना । निद्रनुबन्धमनुरोधयितुं धवस्य ॥ अत्र दमयन्त्यासः स्वानादरशड्या तत्प्रयोज्यजागरणप्रतिबन्धकनिद्रानुकूल. व्यापारकथनात् । अन्ये--तु ‘स्वविरोधिकार्यशङ्कया स्वोकावपि चपलातिशयोकैरिद. मुद्दाहरणमित्याहुः । यथा वा- यामि प्रेयसि ! वारिदागमदिने जानीहि मामागतं | चिन्तां चेतसि मा विधेहि कथयत्येवं सबाष्पे मयि ।। पञ्चमो मयूखः । -

  • -*

-* . निःश्वासैः पवनायितं वरतनोरङ्गः कदम्बायितं | कान्त्या केतकपत्रकायितमहो ! दृग्भ्यां पयोदायितम् ॥ सम्बन्धातिशयोक्तिः सा तदभावेऽपि तद्वचः । पश्य सौधाग्रसंसक्त विभाति विधुमण्डलम् ॥ ४४ ॥ सम्बन्धेति । असम्बन्धे सम्बन्धकथने सम्बन्धतिशयोकिः । सौधाणामस: त्यपि विधुमण्डलसम्बन्धे तत्कथनात् ॥ ४४ ॥ भेदकातिशयोक्तिश्चेदेकस्यैवान्यतोच्यते । अहो ! अन्यैव छावण्यलीला बाळाकुचस्थळे ।। ४५ ॥ भेदति । असति भेदे भेदकथनं लोकप्रसिद्धपदार्थापेक्षया चमत्काराभिधायके भेदकातिशयोक्तिः । लोकप्रसिद्धलावण्याभेदेऽपि भेदकथनात् । यथा वा- तस्मिन्नियं सेति सखीसमाजे नलस्य सन्देहमथ व्युदस्यन् ।। अपृष्ट एवं स्फुटमाचचक्षे स कोऽपि रूपातिशयः स्वयं ताम् ॥ इर्दै च पूर्वोत्वसवतिशयोक्तीनामुदाहरणम् । 'युदस्यन्नाचचक्षे स' इति सन्देह युदासाख्यानयोः कार्यकारणयोगपद्यस्य पौवपर्यस्याप्युः , अपृष्ट एवेत्यनेन प्रश्नस्य सम्भावनाकल्पना कर्तृत्वासम्बन्धे सम्बन्धकथनाच्च । भेदकं तु स्पष्टमिति ॥ ४५ ॥ रूपकातिशयोक्तिश्चेदूप्यं रूपकमध्यगम् । पश्य नीलोत्पलद्वन्द्वान्निःसन्ति शिताः शराः ।।४६।।। रूपकेति । आरोग्यारोपविषयोरारोप्यरूपात्मनैव कथन रूपकातिशयोक्तिः । आरोपविषयनेत्रकुटाक्षयोरारोप्यकमलारत्वरूपेण आरोपविषयनिगरणेनारोष्यप्रतिपसि. रिति यावत् । इयं च निगयोध्यवसानातिशयोकिरिति काव्यप्रकाशे कथिता । यथा वा- विहायसि विहारिणी भवतु नाम सौदामिनी सुमेरुशिखरादधः पततु नाम मन्दाकिनी । इदं तु महदद्भुतं यद्यमेत्य भूमीतलं जमन्नमृतदीधितिः कमलसारसाकर्षति ॥ अत्र चन्द्रत्वकमळत्वान्यामारोपविषययोर्मुखयोरध्यवसानम् । इयं च रूपकगति कृपकभेदभेदोऽवसेयः । या तु काव्यप्रकाशे यद्यक्तिकल्पिततिशयोक्तिरुका, सो वक्ष्यमाणसम्भावनान्तर्गंतेति नोका । अलङ्कारसर्वस्वे तु- यद्यपहवगर्भवं सैव सापडवा मता। .. त्वत्सकिषु सुधा राजन् ! प्रान्ताः पश्यन्ति तां विभौ'। कागमसहिते चन्द्रालोके- इत्यपहुतिगभतिशयोकिक्ता । तेनापतिभेदभिन्नाप्यतिशयोक्तिरवसेया ॥४६॥ प्रौढोत्यलङ्कारमाह- प्रौढोक्तिस्तदशक्तस्य तच्छक्तत्वाऽचकल्पनम् । कलिन्दजातीररुहाः श्यामलाः सरळमाः ।। ४७ ॥ प्रौढोक्तिरिति । तत्राऽसमर्थस्य तन्न सामथ्र्यवर्णनं प्रौढोकिरित्यर्थः । यमुनातट. रोहस्य नैल्यहेतुत्वाभावेऽपि तद्धेतृत्वेन कथनात् । यथा वा-- याभिरनङ्गः साङ्गीकृतः स्त्रियोऽस्वीकृताश्च ती येन । वाम्यावरणप्रवण प्रणमत तौ कामिनीकामौ ॥-॥ ४०॥ , सम्भावनालङ्कारमाह- सम्भावनं यदीत्थं स्यादित्यूहोऽन्यप्रसिद्धये । सिक्त स्फटिककुम्भान्तःस्थितिश्चेतीकृतैर्जलैः ।। ४८ ॥ मौक्तिकं चेल्लतां सुते तत्पुष्पैस्ते समं यशः ।। • सम्भावनमिति । यदीत्थं स्यात्तदान्यत्कार्यं स्यादित्यर्थ बोधकसमभिव्याहारः सम्भावनेत्यर्थः । सिमिति लक्ष्यम् । स्फटिकवटान्तःस्थितपयःसिकमौकिकाङ्कर- विवृद्धलतापुष्पसमं ते यश इति । यदि तत्पुष्पं स्यात्तदा तत्साम्येन ते यशोवर्णन स्यादिति । (१) कलिन्दजेत्यस्य क्वचित्पुस्तके पाठाभावात्, स्फटिककुम्भान्तःस्थिते- जेलवेतीकरणसामथ्र्याभावेऽपि तदुक्यैतदेवोदाहरण प्रौढोकेरपि बोध्यम् । योगविभागेन सम्भावनयापीदमेवोदाहरणम् । यथा वा-- यदि त्रिलोकी गणनपरी स्यात्तस्याः समाप्तिर्यदि नायुषः स्यात् । पारेपराध गणितं यदि स्याद् गणेयनिःशेषगुणोऽपि स स्यात् ॥ यथा वा- विधाय मूर्धानमधश्चरं चेन्मुञ्चेत्तपोभिः स्वमसारभावम् । जाड्यं च नाचेत्कदलीतर्यत्तदा यदि स्यादिदमुरुचारुः ॥ अयं चिद् व्यतिरेकमुखोऽपि- निजौजलोज्जासयितुं जगद् द्रुहामुपाजिहीथा न महीतलं यदि । समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश ! माशाम् ॥ अयमतिशयोक्तिभेद' इति काव्यप्रकाशः ॥ १८ ॥ प्रहर्षालङ्कारमाह-- बाञ्छिताथधिकप्राप्तियेद्यन्येन प्रहर्षणम् ॥४९॥ दीपमुइयोतयेद्यावत् तावदभ्युदितो रविः । ( १ ) इस आय ‘सम्भावनस्यापीदमेवोदाहाणमित्यन्तै मास्त्रि -पुस्तके । पञ्चमी मयूखः । वाञ्छितेति । इच्छाविषयाधिकप्राप्तिबोधकपदसमुदायो यन्न, तत्र प्रहर्षालङ्कार इत्यर्थः । दीपमिति लक्ष्यम् । तदधिकप्रकाशप्राप्तः । यथा वा- भेकैः कोटशायिमितमिव माऽन्तर्गतं कच्छपः। पाषाणैः पृथुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूर्छितम् । तस्मिन्नेव सरस्यकालजलदेनागत्य तचेष्टितं यत्रीकण्ठनिमग्नवन्यकरिणीं यूथैः पयः पीयते(१) ॥ अन्यत्र उत्कण्ठितार्थससिद्धिविना यत्ने प्रहर्पणम् । | तामेव ध्यायते तस्मै विसृष्टा सैव दूतिका ॥ यत्नमनपेक्ष्येत्यर्थः(२) । यथा वा- परवति ! दमयन्ति ! त्वां न किञ्चिद्वदामि द्रुतमुपनम किं मामाह सा शंस होस ! । इति वदति नलेऽसौ तच्छौसोपनन्नः प्रियमनु सुकृतां हि स्वस्पृहाया विलम्बः ॥ यत्नातुपायलियर्थात्साक्षाल्लाभः फलस्य च । सिद्धाञ्जनौषधीमलं खनताऽऽसोदितो निधिः ॥-॥४९॥ विषादीलङ्कारमाह- इष्यमाणविरुद्धार्थसम्प्राप्तिस्तु विषादनम् ॥५०॥ दीपमुद्दयोतयेद्यावत् तावन्निवाँण एव सः । यथा वा- यत्प्रत्युत त्वन्दुबाहुवल्लिल्मृतिस्रजं गुम्फति दुविनीता । तता विधतेऽधिकमेव तापं तेनाभिता शैत्यगुणा मृणाली ॥ यथा वा- रात्रिर्गमिष्यति भविष्यति सुप्रभात भास्वानुदेष्यति हसिष्यति पङ्कजोः । इत्थं विचिन्तयति कोशगते छिरेफे हा ! हन्त ! हन्त ! नलिन गज उज्जहार ॥॥१०॥ तुल्ययोगितालङ्कारमाह- क्रियादिभिरनेकस्य तुल्यता तुल्ययोगिता ॥ ११ ॥ सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च । (१) पद्यमिदं नास्ति --पुस्तके । (२) बस्नकथन किनेत्यर्थः-इति:ख । -- ७६ राकागमसहिते चन्द्रालोके- प्राचीनाचलचूडाग्रचुम्बिबिम्बे सुधाकरे ॥ १२ ॥ क्रियादिभिरिति । क्रियया गुणेन वा प्रस्तुतानामप्रस्तुताना वा तुल्यधर्मयोगित्वं वल्ययोगितेत्यर्थः । सुखानां कमलानां च चन्द्रोदये वर्णनीयत्वेन प्रस्तुतत्वादुदाहरणम् । यथा वा- अपि लोकयुगं इशावपि भुतडष्टा रमणीगुणा अपि । श्रुतिगामितया दमस्वसुर्यतिमाते सुतरां धरापते ! ॥ अप्रस्तुतानां यथा- लोकोत्तरी मृगाक्ष्या निरीक्ष्य नेत्रश्रियं तस्याः । खञ्जनसरोजमीन मन्यन्ते स्वीयमफलत्वम् । अत्राप्रस्तुतानां खञ्जनादीनामेकधर्मकथनम् (१) । एवञ्च-प्रस्तुतानामप्रस्तुतान वैकधर्मकथने तुल्ययोगितेति सिद्धम् । अन्यत्र तु- हिवाहिते वृत्तितौल्यमपरा तुल्ययोगिता । प्रदीयते परा-भूतिमित्रशान्नवयोस्त्वया ॥ अत्र भूतिदानस्य पराभवदानस्य च इलेषेणभेदाध्यवसायादृत्तितुल्यत्वम् । कण्ठाभरणे - गुणोत्कटैः समीकृत्य वचोऽन्या तुल्ययोगिता । लोकपालो यमः पाशी श्रीदः शक्रो भवानपि ॥ अत्र वर्णनीये राजनि लोकपालत्वेन यमादिसाम्यवर्णभातुल्ययोगिता । अस्या- त्ययोगितायाः ‘सिद्धिः ख्यातेषु चेन्नाम कीत्यंते तुल्यतोकये । इत्युक्त सिद्धि. लक्षणगुणान्तर्गति-रिति कश्चित् ॥ ११-९२ ॥ दीपकालङ्कारमाइ- प्रस्तुतप्रस्तुतानां च तुल्यत्वे दीपकं मतम् ।। मेघi बुधः सुधामिन्दुर्बिभर्ति वसुधां भवान् ॥ ५३॥ प्रस्तुतेति । अत्रापि क्रियादिभिरित्यनुज्यते । तेन प्रतापतानामर्थादुप- मानोपमेयानामन्येषां वा क्रियादिरूपैकधर्मकथनं यत्रकपदैन, तत्र दीपकमित्यर्थः । प्रस्तुतप्रस्तुवानमित्यनेन तुल्ययोगिताब्यावृत्तिः । 'एकस्यैव धर्मस्य समस्ते वाक्ये दीपवदन्वयाद् दीपकमिति नामयोगः । 'मेधा बुधः इति लक्ष्यम् । अन्न धारणरूप (१) इतोऽनन्तरञ्च-

  • अबलवकुलानिंनो संघानं निजनीडनुमपीडिनः खगान् ।

अनवधतृणार्दिनो मृगान् मृगयाऽधाय ने अञ्चवां झताम् ॥ इत्युपलभ्यते पयमधिकं क-पुस्तके । पञ्चमों मयूखः । = == = = क्रियायाः प्रतराजवसुधयोरप्रकृतबुधेन्दुमेधासुधानां धर्मस्य सः । यथा वा (१) स्थितस्य राम्रावधिशव्य शय्यां मोहे मनस्तस्य निमज्जयन्ती । मालिय या चुम्बति लोचने सो निद्राऽधुनी न त्वहतेऽना वा ॥ । अन्न प्रस्तुती प्रस्तुतदमयन्तीनिद्रयोळूचनचुम्बकत्वादिनानन्ददायकत्वधर्मोकिंः । यथा - अवलल्वकुलाशिनो अषान् निजनीडद्मपीडिनः खगान् । अनवयतृणादिनो मृगान् मृगयाऽधाय न भूभृतां नृतम् ॥ अन्यत्र 1-'अनेकाछ क्रिया स्याद्दीपकः कारकान्वये । अनेकास क्रियास्वेक अरकान्वये दीपकम् । यथा- एतः कयाचित्पथि कन्दुकेन सङ्कट्य भिन्नः करणैः कयापि । याचनाऽकः कुचकुङ्कमेन सम्भुककल्पः स बभूव तामिः ॥ एकककक्रिया यथा-

  • प्रणमति पश्यति चुम्बत्यालिष्यति पुलकमुकुलितैरकैः।।

प्रियसङ्काय स्फुरितां वियोगिनी वामबाहुलताम् ॥ अवैकवियोगिनीरूपकारकस्यानेकक्रिया शक्तिः । यथा वा- शोभायशोभिर्जितशैवलं करोषि लज्जागुरुमौखिमैलम् । दुखौ हठश्रीहरणादुन्नौ कन्दर्पमप्युज्सितरूपदर्पम् ॥-॥५३ ॥ आवृत्तिदीपकमाह- आवृचे दीपकपदे भवेदावृत्तिदीपकम् ।। दीप्त्याविभाति भातीन्दुः कान्त्या भाति विस्त्विषा ॥५४॥. बावृत्त इति। प्रस्तुताप्रस्तुतोपमानोपमेयनिष्ठक्रियारूपैकधर्मवाचकापस्य कारक- वाचकपदस्य कारक पार्थस्य वा यत्रावृत्तिस्तत्रावृत्तिदीपकमित्यर्थः । द्विविधस्यों. दाहरणमाह-दीप्स्येति । अत्र भावीति क्रियावाचिपदस्यावृतदीप्तिकान्तिपः परिकार्थावृतेश्च । कोरकपदावृत्तेदाहरणं नानार्थस्थले । 'अयमुपमानोपमेयनिष्ठधर्मस्य दोधवाक्ययोर्भिन्नपदाभ्यां कथनरूपप्रतिवस्तूपमाङ्कारान्तर्गत' इति काव्य प्रकाशः ॥ १४ ॥ प्रतिवस्तूपमालङ्कारमाह- वाक्ययोरर्थसामान्ये प्रतिवस्तूपमा मत । तापेन भ्राजते सूरः शुरश्चापेन राजते ॥ ६६ ॥ वाक्ययोरिति । उपमानोपमेयबोधवाक्यद्वयैकक्रियारूपसाधारणधर्मस्य प्रथ- (१) 'यथा वा इत्यतः ६०धर्मोकि इति यावत् सं-पुस्तके मास्ति । कागमसहिते चन्द्रालोके- निदेचे प्रतिवस्तूपमा । तेन नावृत्तिदीपकान्तर्गतिः । ‘इपमा साइवयं प्रतिवस्तु प्रति, वाक्याथै यस्यामिति नामयोगः । तत्र च पदावृत्ती कथितपदत्वापत्या पदभेदेन तदुक्ति- बध्या । तापेनेति । 'राजते। इत्येकस्य धर्मस्य पृथक्पदाभ्यां निदेशाल्लक्ष्यत्वम् । यथा वा- त्वयि वीर ! विराजते परं दमयन्तीकिलकिञ्चितं किल । तरुणीस्तन एवं दीप्यते मणिहारावलिरमणीयकम् ॥ यथा वा- |. कवयः परितुष्यन्ति नेतरे कविसूक्तिभिः । न झुकूपारवत्कृपा वर्धन्ते विधुआन्तिभिः ॥ अत्र तोषाभाववृद्धयभावधर्मणेतरकूपयोरुपमा । वैधम्र्येण यथा-- षट्पद एव नितान्तं सम्प्रति सहकारसौरभाभिज्ञः । न हि भेकमीनपकिः कमलाऽऽमोदं विजानाति ॥ शब्दावृत्तावेव आवृत्तिदीपकम्, अर्थावृत्तौ त प्रतिवस्तूपमेश्याहुः ॥ ६६ ।। दृष्टान्तालरिमाह- चेद् बिम्बप्रतिबिम्बत्वे दृष्टान्तस्तदळकृतिः । स्यान्मल्लप्रतिमल्लत्वे सङ्ग्रामोद्दामहुङ्कृतिः ।। ५६ ।। दृष्टान्तश्चेद्भवन्मूर्तिस्तन्मा दैवदुलिपिः । जाता चेप्राक् प्रभा भानोस्तहिं याता विभावरी ॥ ६७ ॥ वैदिति । धर्मसहितस्योपमानस्य धर्मसहितस्योपमेयस्य च बिम्बप्रतिबिम्ब- भावबोधकसमभिठ्याहारे साधारणधर्मोपमानोपमेयत्वानां सर्वेषां बिम्बप्रतिबिम्बभाव- प्रणिधानगम्यत्वे वा दृष्टान्तालङ्कारः । साधारणधर्मसहितस्येति विशेषणात्तुल्ययोगिता दीपकप्रतिवस्तूपमानां व्यावृत्तिः । मल्लप्रतिमलत्वे सङग्रामसम्बन्धिनी उद्दामहः कृतिः स्यात् । अत्र पूर्षवाक्यातरवाक्यर्थियोबिम्बप्रतिबिम्बभावाललक्ष्यमपीदमेव । मप्रतिमल्लल्वे यथा सङ्ग्रामोद्दामहुकृतिः स्यात्तथा बिम्बप्रतिबिम्बत्वे उडान्ता छतिः स्यादिति पदान्वयः। दृष्टान्तसहितस्य बिम्बप्रतिबिम्बत्वस्य हुतिसदि. तस्य मल्लप्रतिमल्लत्वस्य बिम्बप्रतिबिम्बभावः । अन्ये तु-‘साधारणधर्मयोप- मानयोक्पमेययोश्च बिम्बप्रतिबिम्बभावो न तु विशिष्टस्येश्स्याहुः । अस्य क्लिष्टत्वा- क्लिष्टदाहरणान्तरमाह-दुष्टेति । अन्तहृदये भवन्मूर्तिद्देष्टा तदा दवलिंपिसृष्टा, प्राक प्राध्यां यदि भानोः प्रभा जाता तदां रात्रिर्गतेति । अत्र स्पष्टः साधारणधर्मादीनां विमप्रतिविम्वभावः । यथा वा- बेलातिगस्त्रैणगुणाधिवेणिने योगयोग्यासि नलेतरेण । संम्यते वर्मगुबेव मल्खामाख्या में मृदी भुशकचैन । पञ्चमो मयूखः । . यथा वा-- तवाहवे साहसकर्मशर्मणः पाणि (कर) कृपाणान्तिकमानिनीषतः । भटाः परेषां विरास्तामगुर्दधत्यवते स्थिरता हि पासवः ॥-॥ ५० ॥ निदर्शनामाह- वाक्याथेयोः सदृशयोक्यारोपो निदर्शना । यातुः सौम्यता सेयं सुधांशोरकळङ्कता ॥ ५८ ॥ वाक्यार्थयोरिति । उपमानोपमेयभावकल्पनाफलको वाक्यार्थयोराहार्यतादात्म्या- रोपो निदर्शनेत्यर्थः(१) । यद्दातुरिति लक्ष्यम् । दातृसौम्यतारूपवाक्यार्थस्य चन्द्रा ऽकलकत्वरूपवाक्यार्थस्य च यत्तच्छदाभ्यामैक्यारोपात् । अत एव दृष्टान्तवैल. क्षण्यम् , तत्रैक्यारोपाभावात् । यथा वा- यत्प्रदेयमुपनीय वदान्यैर्दीयते सलिलमयिंजनाय । साऽर्थनोकिविफलत्वविशात्रासमूछेदपमृत्युचिकित्सा ॥ न च निदर्शना रूपकान्न भिन्ना, तादात्म्यारोपरूपत्वादिति वाच्यम् । पदार्थ. तादात्म्यारोपरूपत्वेन वाक्यार्थतादात्म्यापरूपत्वेन च तयोर्भेदात् । अन्यत्र तु-

  • अभवन् वस्तुसम्बन्ध उपमापरिकल्पकः ।।

स्वस्वहेत्वन्वयस्योकिः क्रिययैव हि सा परा ॥ इति निदर्शनाद्वयम् । आद्या यथा- स्वप्रकाश ! जड एष जनस्ते वर्णने यदभिलष्यति कर्तुम् । चन्वहर्पतिमहः प्रति स स्यान्न प्रकाशनरसस्तमसः किम् ॥ . द्वितीया यथा-- सन्नतं पदमुपैति यो लघुइँलयैव स पतेदिति ध्रुवम् । , शैलशेखरगतो दृष(तः पृष)त्कणश्चारुमारुतधुतः पतत्यधः ॥ अत्र पातक्रियाया उन्नतपदप्राप्तिरूपकरणस्य तद्धेतोलघवस्य च सम्वन्धः । इय. मैव मोलारूपा यथा- कण चन्द्रमादत्ते दोभ्य तरति सागरम् ।। मेरु लङ्धयते, यस्ते गुणान् गदितुमिच्छति ॥ अन्यत्र तु-अप बोधने प्राहुः क्रिययाऽसत्सदर्थयोः । विशिष्टक्रियया स्तोऽसतो वार्थस्य बोधके समभिव्याहारेऽन्या निदर्शनेत्यर्थः । यथा- मयि स्थितिर्नम्रतयैव लभ्यते दिगेव तु स्तब्धतया विलयते । इतीव वापं दधदाशुगं क्षिपन्नये नये सम्यगुपादिश द्विषाम् ॥ (१) एतद इयै च द्विधा, सम्बन्धनिबन्धना असम्भवद्वस्वसम्बन्धन्विन्धमा छ दातृसौम्यता सम्बन्धस्य सम्भवत् (?)' इत्यधिक वर्तते क-पुस्तके । राकागमसंहिते चन्द्रालोके- --- - अत्र इषुक्षेपधनुर्धारणरूपक्रिययेष्टानिष्टजनकार्थावबोधनात् ॥ ६८ ॥ व्यतिरेकालङ्कारमाह- --व्यतिरेको विशेषचेदुपमानोपमेययोः । शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमलाः ॥२९॥ व्यतिरेकइति । यत्रोपमानापेक्षयोपमेयस्याधिक्यप्रतिपादनं तत्र व्यतिरेकालङ्कार इत्यर्थः। तच्चोपमेयाधिक्यप्रतिपादनेनोपमानन्यूनत्वप्रतिपादनेनोभयप्रतिपादनेन चेति। विधाप्युपमानोपमेयभावे शाब्दे आर्थे चेति षोढा । आद्योदाहरण शैला वेति । उप- मायाः शाब्दत्वात प्रकृतिकोमला इत्युपमेयाधिक्यप्रतिपादनात् । अयें कलङ्कितचन्द्रा- दुकलङ्को विशिष्यते । इत्यादि द्वितीयाद्युदाहरणं बोध्यमिति प्राञ्चः। 'अपमानन्यूनत- प्रतिपादने प्रतीपाख्यमलङ्कारान्तरमिति मूलाशयः । केचितु—हनुमदाबैर्वशसा मया पुनर्दिष हसत्यपथः सितीकृतः ।। 'मयाप्तं रामत्वं कुशलवता न त्वधिगता' इत्यादौ अपमानापेक्षयोपमेयस्य न्यूनत्वप्रतिपादनेऽपि व्यतिरेकाल” इत्याहुः अस्य व्यतिरेकालङ्कारस्य चतुर्विंशतिभेदाः । उपमेयाधिक्यप्रतिपादकविशेषणोको उपमानन्यूनताप्रतिपादकविशेषणोकौ छभयोकावुभयानुको चेति चत्वाः । चत्वार उपमायाँ शाब्याम् अस्थि व्यङ्ग्यायां चेति द्वादश । एवं इलेषे द्वादशेत काव्य प्रकाशः । तन्न, उभयानुकौ उपमेयाधिक्यरूपव्यतिरेकज्ञामाऽसम्भवाव ॥६६॥ । सडोक्यलङ्कारमाह-- सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः ।। | दिगन्तमगमद्यस्य कीर्तिः प्रत्यथिभिः सह ॥६०॥ सहाकिरिति । उपमानोपमेयभावकल्पकसहत्वोको सहोक्यलार इत्यर्थः । दिगन्तेति लक्ष्यम् । अत्र साहित्यबलेनैव कीर्तिनिष्ठदिगन्तगमनस्य वैरिनिष्ठत्वप्रतीते- रुपमानोपमेयभावकल्पनम् । अन्य साहित्यस्य वैरिणोऽपि.दिगन्ते गताः इति वण्र्यं. निष्ठाऽतिपौषरूपचमत्काराधयिकत्वात् । यथा वा- क्षणादथैष ऋणदापतिप्रभः प्रभञ्जनाऽध्येयजवेन वाजिना। सहैव ताभिर्जनदृष्टिबृष्टिभिर्बहिः पुरोऽभूत् पुरुहूतपौरुषः ॥ (१)अन्न राजनिष्ठपुरबहिर्भावस्य दृष्टिनिष्ठताप्रत्ययेन कल्यसादृश्येनान्यविषया- अर्शनादिरूपचमत्कारधानात् । अयं च इलेषगर्भोऽपि । यथा- अनेन साधः तव यौवनेन कोटि परामच्छिद्रोऽध्यरोहत् । | "प्रेमाऽपि तन्वि ! त्वयि वासस्य गुणोऽपि चापे सुमनःशरस्य ॥ अत्र 'कोटिपस्यात्यन्ताधिक्यधनुकोटिपरत्वात् इलेषः ॥ १० ॥ - । । । (१}इत अन्य *मैमापि’ हुत्यन्तः पादः ख-पुस्तके नास्ति ।.. पञ्चमो मयूखः । विनोकिमाह- विनोक्तिचेद्विना किञ्चित्प्रस्तुतं हनिमुच्यते । विद्या हृद्यापि साऽवद्या विना विनयसम्पदा ॥ ६१ ।। विनेाकिरिति । यदभावोक्त्या वर्णनीयसदसत्त्वापादनं, तादृशोकौ विनोक्स्य लङ्कार इत्यर्थः । उदाहरणे विद्येति । वर्णनीयविद्याया विनयभावेऽसत्त्वप्रतिपादनात् । यथा वा-- तव रूपमिदं तया विना विफलं पुष्पमित्राऽवकेशिनः । इयमृद्धधना वृथाऽवनी स्ववनी संप्रवदपिकाऽपि का ॥ अन्न वृथाशब्दकाकृक्तिभ्यामसर्वोक्तिः । ‘विना खलैर्विभात्येषा राजेन्द्र ! भवतः सभा' इति सत्त्वप्रतिपादनम् ॥ ६१ ॥ समासोयलङ्कारमाह- समासोक्तिः पारस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । अयमैन्द्रीमुखं पश्य रक्तश्चुम्बाति चन्द्रमाः ।। ६२ ॥ समासोक्तिरिति । प्रस्तुते श्लिष्टैरलिटेवा पदार्थैर्वण्र्यमाने चमत्काराधयिका- इप्रस्तुतार्थप्रत्ययः समासोक्तिः । समासः सङ्क्षेपस्तेनोकिरित्यक्षरार्थः । अयमिति लक्ष्यम् । अत्र मुखशब्दः प्रारम्भवदनयोः, रकशब्दश्चाऽरुणकामुकयोः, चुम्बतिशब्द- चुम्बनसम्बन्धयोः श्लिष्ट इति, ऐन्द्रीशब्दुप्रतिपादितेन्द्रसम्बन्धिस्रोप्रतीतेः पुंल्लिङ्गचन्द्रमः. शब्दप्रतिपादितपुमन्तरप्रतीतेश्च परनायिकासक्तपुरुषान्तरवृत्तान्तः प्रतीयत इति इले घेणोदाहरणम् । यथा वा- वरुणरमणमाशामासादयन्तममुं रुची | निचयसिचयशशिभ्रंशक्रमेण निरं शुकम् । तुहिनमहसं पश्यन्तीव प्रसादमिषादसौ निजमुखमितः स्मेर धत्तै हरेर्महिषी हरित् ॥ अत्र महतोऽन्यत्रीनिषेवणे, वस्त्रादेराच्छिद्य ग्रहणेन विपद्ग्रस्तत्वदर्शने चान्यत्रीण हास्यमित्यादिप्रतीतेः ॥ ६२ ।। खण्डश्लेषमाह- खण्ड श्लेषः पदानां चैकैकं पृथगर्थता । • उच्छलभूरिकीळालः शुशुभे वाहिनीपतिः ॥ १३॥ खण्डश्लेष इति । श्लेषो द्विधा शब्दश्लेषोऽर्थश्लेषश्च । विजातीयोच्चारणयोग्य त्वेन भिन्नयोः शब्दयोरेकोच्चारणविषयत्वं शब्दश्लेषः । सोऽष्टधा, वर्णपदलिङ्गभाषा: विभकिप्रकृतिप्रत्ययवचनभेदात् । वर्णभेदेन विरूपयोः पदयोरादेशादिवशेनैकरूप्ये वर्ण. इलेषः । यथा-चन्द्रादृष्टवाचकविधुविधिपदयोः 'विधाविति सप्तम्यन्तम् । न्यूनाधिक ८३ राकागमसहिते चन्द्रालोके-

  • -*-*-*

-* -*-*-*-* तया भिन्नार्थयोः पदयोमिथोमेलनादेकार्थप्रतिपादकत्वं पदवलेषः। यथा-पृथुकार्तस्वर पात्रमिति । अन्न महत्सुवर्णपात्रव६ पृथुकाथै य तस्वरस्तस्य स्थानम् (इत्यर्थः)। विभिन्नलिझार्थप्रतिपादकयोव्यकरणवशेनैकरूप्यं लिङ्गलेषः । यथा-'रामयो' रिति । भिन्नार्थयोः प्राकृतसंस्कृतयोरैकरूप्यं भाषाश्लेषः । यथा- महदेसरसंधम्मे तमवसमासंगमागमाहरणे । हरबहुसरणं तं चित्तमोहमवसरउमे सहसा ॥ 'मम देहि रस धमें तमोवामाशां गमागमार नः, हरवधु ! शरणं त्वं चित्तमोहोऽपसरतु मे सहसा' इति प्राकृतार्थः । ‘महं ददाति सा महदा, उत्सवदात्रि! सुरसन्धं सुरान् सन्दधाति वशीकरोतीति सुरवशीकारिणं समासङ्ग सम्यगन्यासम् अव रक्ष (हे आगमाहरणे !) बहुसरणं बहुविस्तारिणं वित्तमोहम् अवसरे समये उमे ! पार्वति ! हर दूरीकुरु' इति संस्कृतार्थः । भिन्नयोविभक्त्योर्नाम्नो धातोश्चैकरूप्ये विभक्तिश्लेषः । यथा-'हुरादिपदे सुपूतिङन्तत्वम् । भिन्नधात्वोः प्रत्ययवशेनैकरूप्यं प्रकृतिश्लेषः । यथा-वह प्रापणे विच परिभाषणे इति धात्वो वक्ष्यतीति । मित्रयोरपि तृजभाप्रप्रत्यययोरकरूप्यं प्रत्ययश्लेषः । यथा-'नन्दिते'ति । नदिधातो- नेन्दिनो बलीवर्दस्य भावो.नन्दिता, आनन्दाश्रय इति च । दुधेकार्थप्रतिपादकयो- व्यकरणवशेनैकरूप्यं वचनश्लेषः । यथा-'कुरुतामिति परस्मैपदप्रथमपुरुषद्विवचने आत्मनेपदवचने च । अयमष्टविधः सभङ्गलेषः । पर्यायशब्दानुपस्थाप्यार्थद्वयोपस्था- पकाऽभिन्नशब्दत्वमभङ्गशब्दश्लेषत्वम् । यथा- क्षोणीभृतामतुलकर्कशविग्रहाणा- मुद्दामदर्पहरिकुञ्जरको दिमाजाम् । . पक्षच्छिदामयमुदप्रबलो विधाय | त्रासब्धिमग्नमखिलं जगदुज्जहार ॥ इत्यादौ तात्पर्य ग्रहेणोभयोपस्थाकत्वात् । पर्यायशब्दोपस्थाप्यार्थद्वयोपस्थापक शब्दवत्वमर्थश्लेषः । यथा- स्त्रोकेनोन्नतिमायाति स्तोकेनयात्यधोगतिम् ।। अहो ! सुसहशी वृत्तिस्तुलाकोटः खलस्य च ॥ अन्न 'अल्पेनोध्धै समायतीति पाठेऽप्यर्थद्वयप्रतिभानस्य तुल्यत्वात् । न च इलेषस्योपमानज्ञानज्ञाप्यतयोपमाया एव तत्रालङ्कारतया न श्लेषस्यालङ्कारत्वमिति वाच्यम् । श्लेषज्ञानात्पूर्व सादृश्यज्ञानाभावेन श्लेषस्योपमाज्ञानज्ञाप्यत्वाभावात् । प्रथमोपस्थितिविषयतया १ॐषस्यैव तत्रोपमाज्ञापकतयाऽलङ्कारत्वात् । एवम्-यत्र श्लेषज्ञानज्ञाप्यो विरोधालङ्कारोऽलङ्कारान्तरे वा तत्रापि श्लेष एवलिङ्कारो, मुख्य त्वात् । एतस्य शब्दान्वयव्यतिरेकानुविधायिज्ञानविषयत्वाच्छब्दालारत्व'मिति पञ्चमी मयूखः । E

काव्यप्रकाशः। 'अर्थालङ्कारत्वमिति जीणः । न चैतस्य मध्यपाठान्नालारत्व- मिति वाच्यम् । गुणान्तर्गतश्लेषस्य विसन्धित्वाभावरूपत्वात् । कलालेति । कीलालालपदेन जलरुधिरप्रवाहरूपार्थद्वयपरत्वात् , वाहिनीपतिपदस्य सेनापतिनदी. पतिरूपार्थद्वयपरत्वाक्ष्यत्वम् । अयं चाभङ्गश्लेषः । पर्यायशब्दानुपस्थाप्यार्थद्वयप्रति पादकशब्दवत्वात् । यथा वा- अत्याजि लब्धविजयप्रसस्त्वया किं । | विज्ञायते रुचिपदं न महीमहेन्द्रः । प्रत्यर्थिदानवशताहितचेष्टयासौ जीमूतवाहनधियं न करोति कस्य ॥ ६३ ॥ सभङ्गशब्दश्लेषमाह- भङ्गश्लेषः पदस्तोमस्यैव चेत्पृथगर्थता । अजरामरता कस्य नायोध्येव पुरी प्रिया ॥ ६४ ॥ भङ्गश्लेष इति । अर्थ६ यप्रतिपादकपदद्वयस्य मेलनादेकार्थप्रतिपादकत्वे सभङ्ग- इलेष इत्यर्थः । अजरेति लक्ष्यम् । अन्न अजरामरतेति द्वन्द्वोत्तरभावप्रत्ययस्योभयत्र सम्बन्धादजरमरतेत्यस्य ‘अजश्च रामश्चेति द्वन्द्वगर्मषष्ठीतत्पुरुषेण अजरामविषयक प्रतिमतीत्यर्थस्यापि प्रतिपादनात् ॥ ६४ ॥ अर्थश्लेषमाह-- अर्थश्लेषोऽर्थमात्रस्य यद्यनेकार्थ आश्रयः । कुटिळाः श्यामळा दोघः कटाक्षाः कुन्तलाश्च ते ॥ ६६ ॥ अर्थश्लेष इति । अर्थमात्रस्य न तु शब्दविशिष्टस्य । तेन पर्यायशब्दोपस्था- प्यत्वमुकम् । अनेकार्थ उपमानोपमेयरूपः यदि आश्रयत्वेन कथ्यते तत्रेत्यर्थः । तेन पर्यायशब्दोपस्थाप्यार्थद्वयोपस्थापकपदवश्वमर्थश्लेषः । कुटिलादिपदोपस्थाप्यार्थस्य वक्रादिपदैरप्युपस्थितेर्लक्ष्यत्वम् ॥ ६६ ॥ अप्रस्तुतप्रशंसामाह- अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुतानुगा । कार्यकारणसामान्यविशेषादेरसौ मता ॥ १६ ॥ कमकैः कमळावासैः किं किं नासादि सुन्दरम् । अप्यम्बुधेः परं पारं भयान्ति व्यवसायिनः ॥ ६७ ॥ अप्रस्तुतेति । चमत्कारकारककार्योपस्थापककारणकथने तटिकाकारणोपस्थापक ४ राकागमसहिते चन्द्रालोके- कार्यकथने तादृशसामान्योपस्थापकविशेषकथने तादृशविशेषोपस्थापकसामान्यकथने सहशोपस्थापकसशकथने अप्रस्तुत प्रई सालङ्कार इत्यर्थः । कार्येति । आदिना तुल्यार्थ- ग्रहणम् । अप्राकरणिकश्वार्थः कार्यरूपो हेतुरूपः सामान्यरूपो विशेषरूपः सदृशवस्तुरूप चेति पञ्चविध इत्यर्थः । तदुकम्-- ‘का निमित्तै सामान्ये विशेष प्रस्तुते सति । तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधी ॥ इति । निमित्ते कारणे तदन्यस्य कारणास्तुल्ये प्रस्तुते तुल्यस्य यदुचनमित्यर्थः । कमलैरिति । कमलः सुन्दरम् आसादी'त्यन्वयः । अत्र कमलानां जलकार्यत्वात्कारणी भूतजलनिष्ठसौन्दर्यस्योपस्थितिः ‘कमलावासैः किं किं नासादीश्यन्वयः। अन्न कमला- वारिति करणोक्त्या सीमनोहरकार्योपस्थितिः । अयम्बुधेरिति । अत्र 'अम्बुधेः पारमिति विशेषोक्त्या परदेशगमनाद्युद्योगसामान्योपस्थितिः । व्यवसायिन' इति सामान्योक्त्या प्रकृतकार्य विशेषोपस्थितिः । तुल्येन तुल्योपस्थितिरपि प्रकृतवाक्यार्थ- ज्ञानोत्तः समासोक्त्यो जायत इति । यथा वा- स्मारै ज्वरं घोरमपत्रपिष्णोः सिद्धागदङ्कारचये चिकित्सौ । | निदानमौनादविशद्विशाली साङ्क्रामिकी तस्य कजेव लज्जा । अत्र ननिष्ठलज्जारूपकार्योक्त्या कारणीभूतदमयन्तीविषयानुसरणोपस्थितिद्वारा स्मरेण वर्थ योजना कृतेति प्रकृतोपपत्तिः ।। पतगेन मया जगत्पतेरुपकृत्यै तव कि प्रभूयते । इति वेथि, न तु त्यजन्ति मां तदपि प्रत्युपकर्तुमर्तयः ॥ अन्न प्रत्युपकारेच्छारूपकारणोक्त्या प्रकृतगमनपस्थितिः ।। क्रमेलकं निन्दति कोमलेच्छुः क्रमेलकः कण्टकलम्पटतम् । प्रीतौ तयोस्टिभुजोः समायां मध्यस्थता नैकतरोपहासः ॥ अश्न 'कोमलेच्छुकमेलको नोपहसनीयौ' इति विशेषोक्त्या सर्वोऽपि स्वेष्टेच्छु- नपसनीयः इति सामान्योपस्थितिः ।। नित्यं नियत्या परवत्यशेषे कः संविदानोऽप्यनुयोगयोग्यः । अचेतना सा च न वाचमद्वक्ता तु वकश्रमकर्म भुङ्क्ते ॥ अन्न अनुयोगकर्तृत्वसामान्योक्त्या तादृशसखीविशेषोपस्थितिः । तुल्योक्या सुस्योपस्थितिमिधा, इलेषेण समासोक्या सादृश्यमानेणेति । यथा- ध्वनिरतिमधुरः शुचित्वमुच्चैर्जनिरपि शङ्ख ! नदीनतस्तवाभूत् । अवगतमखिलं बहिस्तदेतत् कुटिलतरे पुनरन्तर न विद्मः ॥ स्मासोक्त्या यथा-- आगच्छतामपूणन पूर्णानां प्रतिगच्छताम् । यद्धवमि न सो घटानां, तद् वृथा सरः ॥ ' पञ्चमो मयूखः ।

Akshata1988 (सम्भाषणम्) ~~ ०९:५६, १ जुलाई २०१९ (UTC) ~ साहवयेन यथा- यत्कस्यामपि भानुमान्न ककुभि स्थेमानमालम्बते जातं यद् घनकाननैकशरणं प्राप्तेन दावाग्निना । एतद्भुजतेजसा विजयोस्तावत्तयोरोचिती । धिक ते वाडवमम्भसि द्विषि भिया येन प्रविष्टं पुनः ॥ आरोपित साहश्येन यथा- अभ्यस्ता पदमाला, न गणिताऽप्यधिोरणाऽधोगतिः | सोढा कापि सृणिव्यथा, परिजनाः प्राणोपमा विस्मृताः । वृतो वाचि तृणच्छदस्तदपि नो कञ्चित्पुपूरे मना- गेषा कुक्षिदरीति सम्प्रति पुनर्वाञ्छामि तत्काननम् ॥ एवमन्यान्युदाहरगान्युयानि । प्रायेण सर्वेऽप्यन्यापदेशा उदाहरणम् । अन्न वाच्यार्थस्याप्रस्तुतत्वेनाऽवर्णनीयतया तत्राभिधायामपर्यवसितायां तेन प्रस्तुतार्था- भिव्यक्तिः । समासोक्त्यादौ प्रस्तुतस्य वर्णनीयत्वेनाभिधायां पर्यवसितायोमर्थसौन्दर्य- बलेनाप्रस्तुतार्थभानमिति । अन्यत्र तु-'अप्रस्तुतप्रशंसा स्यादप्रकाण्डे तु या स्तुतिः। स्तुतिरित्युपलक्षणं निन्दाया अपि । तेन याप्रस्तुतस्य स्तुत्या निन्दया वा प्रस्तु, तस्य स्तुतिनिन्दा वा प्रतीयते तत्राप्यप्रस्तुतप्रशंसालङ्कारः । न च तत्र व्याजस्तुल्य. लार इति वाच्यम् । निन्दास्तुत्योरेकविषयत्व एव व्याजस्तुत्यलाराझीकारात् । यथा- ये किल नाऽऽशोदासाः सरसि सदा ये कृतावासाः । पानीयपानमुदितास्त एव धन्याः परं मीनाः ॥ अन्नाप्रऋतमनस्तुत्या प्रकृतराजसेवकानां निन्दा । उपचीयमानमनिशं बहुतरदुरितं कृतं तेन । यः खलुनितान्तकुटिलं सेवति (१) तरलं धराधीशम् ॥ अत्र सेवकनिन्दया प्रकृतोदासीनस्तुतिः ॥ ६७ ॥ अर्थान्तरन्यासमाह- भवेदर्थान्तरन्यासोऽनुषक्तान्तराभिधा । हनुमानब्धिमतरद् दुष्करं किं महात्मनाम् ॥ १८ ॥ भवेदिति । अनुषक उपपादकः । यत्र प्रस्तुतस्य सामान्यरूपस्य विशेषरूपस्य धार्थस्योपपादनार्थं विशेषरूपस्य सामान्यरूपस्थ चार्थस्याभिधानं तत्रार्थान्तरन्यासा: लङ्कार इत्यर्थः । अतश्चोककाव्यलिङ्गालङ्कारानैदः । हेतरूपार्थसमर्पकत्वस्य काव्य लिङ्गत्वात् । न छत्र सामान्यरूपो विशेषरूपो वार्थों हेतः, अपितूपपाः । अफ्पादन च निश्चयविषयत्वरूपढीकरणम् । काव्यलिङ्गं तु व्याविपक्षधर्मावळेनोपपादुणमिति राकागमसहिते चन्द्रालीके- भेदः । न चैवमनुमानाकाव्यलिङ्गस्य को भेदः ? उपपदिनीयर्थोिक्त्यनुक्तिभ्यां तयोः मैंदात । हनुमानित्युदाहरणम् । 'महात्मनां सर्वे सुकर' मिति सामान्यार्थस्याब्धितरण- रूपविशेषेणोपपादनात् । विशेषस्य च सामान्येनोपपादनात् । उपपादनं च साश्येन वैधम्र्येण वा । अब्धितरणस्य दुष्करस्य च साश्यात् । यथा वा- त्वया निधेया ने गिरो मदर्थाः ऋधी कदुष्णे हृदि नैषधस्य । पित्तेन दुने रसने सितापि तिकायते हंसकुलावतंस ! ॥ अत्र 'कुढ़े नौ मदीया वात न वक्तव्येति विशेषाभिधानस्योपपादकः पुष सामान्यस्य दोषेणान्यथावस्थितार्थ ल्यान्यथाभानरूप उक्तः ॥ ६८ ॥ विकस्वरालङ्कारमाह- यस्मिन् विशेषसामान्यविशेषाः स विकस्वरः । स न जिग्ये महान्तो हि दुर्धर्षाः क्षमाधरा इव ॥ ६९ ॥ यस्मिन्निति । उपन्यस्तस्य विशेषस्य समर्थनार्थ सामान्योपन्यासे ऋते तावता परितोषाभावात्पुनरुपमा नभूतार्थ विशेषोपन्यासेन तत्समर्थने विकल्वरालार इत्यर्थः । उदाहरणं स इति । अत्र ‘स न जितः इति विशेषरूपेणाभिधानोत्तर महान्तो हि दुर्धषः इति सामान्यरूपेणाभिधाने कृते १६माधरा इवेति पुनरुपमानभूतविशेषरूपा भिधानम् । यथा वा- अलं विलम्ब्य त्वरितुं हि वेला कार्ये किळ स्थैर्यसहे विचारः । गुरूपदेशं प्रतिभेब तीक्ष्णा प्रतीक्षते जात न कालमतिः ॥ अत्राथचरणेन कार्यविशेष विलम्बवारण उपन्यख्ते सामान्येन च तत्समर्थने कुते पुनरुपमानीभूतविशेषोपादानम् ॥ ६९ ॥ पर्यायोक्त्यलङ्कारमाह- कायांचे प्रस्तुतैरुक्ते पयायोक्तिं प्रचक्षते । तृणान्यङ्करयामास विपक्षनृपसबसु ।। ७० ।। कार्याचैरिति । प्रकर्षेण स्तुतैः स्तुतिविषयैः कायद्यैरुके गम्ये वक्तव्याथै इति शेषः । कार्यादीत्युपलक्षण कारणसम्बन्ध्यादेरपि । एवञ्च-गम्यस्य विवक्षितस्वरूप दक्चिमत्कारजनसाधारणधर्मेणाभिव्यञ्जने पर्यायोचिरित्याशयः । तृणनीति लक्ष्यम्। य इत्यध्याहृत्य सोऽस्तीत्यादिना वाक्यार्थः पूरणीयः । अरिभवननिष्ठतृणाङ्करोत्पादक- तया प्रस्तस्य राज्ञो गम्यत्वात् । यथा वा- यस्तवि ! भतो झुसणेन सायं दिशः समालम्भनकौतुकन्याः । आशापतिस्ते दमयन्ति ! सोऽपि स्मरेण दासीभवितुं न्यदेशि ॥ पञ्चमो मयूखः । यथा वा- विद्यासन्ध्योदयोद्रेकादविद्यारजनीक्षये । यदुदेति नमस्तस्मैं कस्मैचिद्विश्वतस्त्विषे ॥ अन्न सूर्यस्तकालीनोदयकर्म(क)त्वेनासाधारणेन रूपेणाभिहितः । यथा वा- येन त्रिसप्तकृत्वो नृपबहलवसामांसमस्तिष्कपडू प्राग्भारेऽकारि भूरिच्युतरुधिरसरिद्वारिप्रेऽभिषेकः । यस्य स्त्रीबालवृद्धावधिनिधनविधौ निर्दयो विश्रुतोऽसौ राजन्योच्चसकुटक्रथनपरटखोरधारः कुठारः ॥ अक्ष गम्यः परशुराम एकविंशतिवारक्षत्रियक्षयकारणत्वेन कुठारसम्वन्धित्वेना- भिहितः । यथा वा(१)- तीर्णः किमर्पोनिधिरेष नैव सुरक्षितेऽभूदिह यत्प्रवेशः ।। फलं किमेतस्य तु साहसस्य न तावदथापि विनिश्चिनोमि ॥ अत्र 'किमर्थमागतोऽसीति गम्यं भयन्तरेणाभिहितम् । एवञ्च-गम्यस्यार्थस्य भयन्तरेणाभिधानं पर्यायोचिरिति सम्प्रदायः । मिन्नकारकप्रकारकयोवध्यध्याक्ष- निकयोरर्थयोरैक्यं पर्यायोकिः । ये प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता । मदनैरावणमुखे मानेन हृदये हरेः अत्र मदमानयोः प्रेक्षणप्रीत्यसम्मवादुककारकप्रकारेण तात्पर्याभावाद्वाच्यानामेव मदमानैरवणेन्द्राणां कारकान्तरप्रकारेण व्यङ्ग्यता । मदमानहीनत्वरूपोऽर्थ उभयत्रा- प्येक एव । यथा निर्विकल्पकसविकल्पकयोर्विशेषणविशेष्यभेदसंसर्गाविषयकतद्विषय. क्योविषयैक्यम् । अन्न 'ऐरावणवाक्री मदमानमुक जाताविति व्यङ्ग्यम् । इति कादयः प्रकाशः । यथा वा--स्ववृत्तितत्तज्ञ्जनयन्त्रणार्तिविश्रान्तिमायुः ककुभ विभागाः ।। अन्यत्र तु-पर्यायोकं तदप्याहुर्यदू व्याजेनेष्टसाधनम् । यथा-- विमातृपुत्रस्य अरस्थकेतकीपुष्पं जिघृक्षुः शिषुष रोदिति । हसन्तु सवें विकिरन्तु कण्टकाजुच्चैस्तर, यामि तथापि तद्वनम् ॥ अत्र वनगमनव्याजेन स्वैरविहार इष्टः प्रतीयते ॥ ७० ॥ व्याजस्तुल्यलङ्कारमाह । उक्तियाँजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः । कस्ते विवेको नयास स्वर्ग पातकिनोऽपि यत् ॥ ७१ ॥ उक्तिरिति । निन्दया स्तुतेः स्तुत्या ३ निन्दाथी उक्तिव्यजस्तुतिरित्यर्थः । कस्ते विवेक' इति निन्दया 'पापिनोऽपि स्वर्ग' नयसीति स्तुतिः ।। (१) 'यथा वा इत्यारभ्य भङ्यन्तरेणाभिहितम्' इत्यन्तं नास्ति ख-पुस्तके। राकागमसहिते चन्द्रालोके- L

अपाय निखिलकृत्यं विहाय निद्रामपि त्वरयो । | प्रातर्यदागतोऽसि प्रभो ! तदुन्नीयते महाग्यम् ॥ इयं च स्तुतिमुखी निन्दा । अत्र स्तुतिनिन्दयोरेकविषयत्वं बोध्यम् । अन्य स्तुतिनिन्दाभ्यामन्यस्तुतिनन्दयोरप्रस्तुतप्रशंसेति केचित् । अन्यत्र-- स्तुत्या स्तुतेरभिव्यक्तिव्यजस्तुतिवदाहृता । निन्दाया निन्दया व्यकिव्याजनिन्देति गीयते ॥ इयं च विषयभेदे यथा-- . बहुरूपकशालभर्जिकामुखचन्द्रेषु कलङ्करडुवः । यदनेककसौधन्धराहरिभिः कुक्षिगतीकृता इव ॥ अन्न शाळभजिकामुखचन्द्रे निष्कलङ्क(त्व)स्तुत्या नगरीस्तुतिः ।। | त्वमुचित नयनाचिषि शम्भुना भुवनशान्तिकहोमहविः कृतः ।। | तव वयस्यमपास्य मधु मधै हतवता हरिणा बत ! किं कृतम् ॥ अत्र पूर्वाधे महादेवस्तुत्या कामनिन्दा । उत्तरार्धे विष्णुनिन्दया कामनिन्दा ७१।। आक्षेपालङ्कारमाह- आक्षेपस्तु प्रयुक्तस्य प्रतिषेधो विचारणात् ।। चन्द्र ! सन्दर्शयात्मानमथवाऽस्ति प्रियामुखम् ॥ ७२ ॥ आक्षेप इति । प्रयुक्तस्य उपमानत्वेन संमतस्य, विचारणात् 'उपमेयमेतत्कार्य. क्षममिति विचारेण प्रतिषेध अनर्थक्यकथनम् आक्षेपालार इत्यर्थः । प्रियामुखे जयिनि सति नोचितं वदर्शनमिति प्रतिषेधादयत्वम् । यथा वा- तदोजसस्तयशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा । तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलना विधोरपि ॥ यद्वा प्रयुक्तस्येत्युपलक्षणम् । उकवक्ष्यमाणविषयको युक्तिपूर्वको वस्तुतः प्रतिषेधो यः स्तुतिनिन्दाच्यञ्जक, स आक्षेपः । स्तुतौ मधोनस्त्यज साहसिक्यं वक्तुं कियत्तं यदि वेद वेदः । वृथोत्तरं साक्षिणि हृत्स नणामज्ञातृविज्ञापि ममापि तस्मिन् ॥ (१)'प्रतीप द्विविधम् , उपमानस्य वैयर्यकथनमुपमेयत्वकथनं च । तेन प्रतीपा- न्तर्गतोऽयमिति काव्यप्रकाशः । अन्यत्र,तु- वस्तुतो वकुमिष्टस्य विशेषप्रतिपत्तये । निषेधाभासमाक्षेप बुधाः केचन मन्वते । प्राधान्येन वफुमिष्टयाशक्यवक्तव्यत्वातिप्रसिद्धत्वज्ञानफलको योऽवभासते निषेधः, (१) इत आरभ्य काव्यप्रकाशः' इत्यन्तं नास्तिख-पुस्तके। पञ्चमो मयूखः । १९ स आक्षेप इत्यर्थः । यथा- द्वारि स्तम्भनिषण्णया मलिनया वक्रीकृतग्रीवया नासाग्रगतबाष्पबिन्दुनिकरैः संसिध्यमानाङ्गयो । मन्युस्तम्भितकण्ठगद्दगिरा प्रोच्चारिताक्षर | सन्दिष्टं तव कान्तया पथिक हे ! वक्तुं न तत्पर्यते ॥ अत्र 'मरिष्यतिइत्यस्याशक्यवक्तव्यत्वम् । अयमुकविषयः । वक्ष्यमाणविषयः-- कथ्यते न कतमः स इति त्वं मां विवक्षुरसि किं चलदोष्ठः । अर्धवर्मनि रुणत्सि न पृच्छा निर्गमेण न परिश्रमयैनाम् । अतिप्रसिद्धत्वज्ञानफलको यथा-- किं ब्रमः शशिनो भाग्य हरस्य शिरसि स्थितिः । अभाग्यमपि किं झूमस्तत्राप्यपरिपूर्णता ॥ इति । यथा वा--- ब्रूमः किमस्य वरवणिनि ! वीरसेनो- झूति द्विषद्लविजित्वरपौरुषस्य । सेनाचरीभवदिभाननदानवारि- | वासेन यस्य जनिता सुरभी रणश्रीः ॥॥ ७२ ॥ गूढाक्षेपालङ्कारमाह- गूढाक्षे यो विधौ व्यक्ते निषेधे चाऽस्फुटे सति । हर सीतां सुखं, किन्तु चिन्तयाऽन्तकढौकनम् ॥ ७३ ॥ गुढाक्षेप इति । यत्र विधिनिषेधो वा स्फुटो निषेधो विधिश्चास्फुटतन्न गूढ- क्षेपः । हरेति रावणं प्रति मारीचोक्तिः । सुखमिति क्रियाविशेषणम् । किन्तु अन्त- कस्य ढौकने गति चिन्तये । ढीकृ गताविति धातुः । अन्तकगतिं चिन्तयेत्यनेन मृत्युप्रदर्शनेन निषेधस्यास्फुरत्वालक्ष्यत्वम् । अधं यथा- गच्छ गच्छसि चेत्कान्त ! पन्थानः सन्तु ते शिवः । ममापि जन्म तन्नैव भूयाद् यत्र गतो भवान् ॥ द्वितीयं यथा- मार्ग मा गा मुरारेव्रजकुलजवधूमार्गवज्राभिघातं तास्ताः साध्योऽपि वध्वः कति कति वनिता भ्रंशितास्तेन मार्गात् । मन्त्रं तन्त्रं न केषामपि न च मनुते तस्य चशीनिनादः संसारे हन्त ! तासां निपतति सलिलं याभिरालो कितोऽसौ ॥ १२ राकागमसहिते चन्द्रालोके- व्यङ्गयाक्षेपो यथा--- लोकाः स्तुवन्तु भुवि भूधरधारणेन कर्माऽद्भुतं भगवता विहितं स्वयं यत् । लज्जामहे वयमतीव यदस्य भृत्यै- | राकाशवर्मनि धुता गिरयोऽतिकायाः ॥-॥ ७३ ॥ विरोधालङ्कारमाह- विरोधोऽनुपपत्तियेद् गुणद्रव्यक्रियादिषु । अमन्दचन्दनस्यन्दः स्वच्छन्दं दन्दहीति माम् ॥ ७४ ।। विरोध इति । आदिना जातिः । गुणद्रव्यकियाजातीनां सम्बन्धानुपपत्तिकथने विरोधालाः । तत्र जातेणद्रव्यक्रियाजातिभिः, गुणस्य गुणद्रव्यक्रियाभिः, क्रियायाः क्रियाद्व्याम्या, द्रव्यस्य द्रव्येणेति दश प्रकाराः । अमन्देति लक्ष्यम् । तत्रामन्दता गुणः, चन्दनत्वं जातिः, चन्दनं द्रव्यम् , स्यन्दः प्रस्रवणा क्रिया, तेषां दाहकत्वविरो- धात् । इदं चतुर्ण क्रियाविरोध उदाहरणम् । यथा वा- निन्दामि किं मलयचन्दनगन्धवाही । किं वा सुधाकिरणधाम तिरस्करोमि । चूतः स्वहस्तसलिलैः परिषिञ्चितो(१)ऽयं | मां पापिनीं दहति हन्त ! नवाङ्रेण ॥ अर्थ द्रव्यस्य । गुणक्रिययोर्यथा- मूल्य नाम्ना च कृष्णस्तदुपरि यमुनाकूलनीरे विहारः । किञ्च श्यामाभिरभिः कुवलयदलहरबल्लवीभिः प्रसङ्गः । कुजे ध्वान्तैकपुञ्जे तदपि विहरण केशभूषा शिखण्डै- स्तस्मादस्माकमन्तस्तिमिरततिहतिं वकि वेदोऽपि चित्रम् ॥ एवमन्यान्यप्युदाहरणानि बोध्यानि ॥ ७४ ॥ विरोधाभासमाह- श्लेषादिभूर्विरोधश्चेद्विरोधाभासता मता । अप्यन्धकारिणा तेन जगदेतत्प्रकाश्यते ।। ७५ ।। श्लेषादीति । श्लेषेण विरोधपरिहारफळकविरोधभाने विरोधाभास इत्यर्थः । अप्यन्धकारिणेति लक्ष्यम् । अन्नान्धकारवता जगत्प्रकाशनस्य; विरुदत्वाद्विरोध. भानम् । अन्धकरिपुत्वेन महादेवमाने तत्परिहारः । यथा वा- प्रतीपभूपैरिव किं ततो भिया विरुद्धधमैरपि भेत्तृतोज्झिता ।। अमित्रजिन्मित्रजिदोजसा स यदू विचारहकू चारडगप्यवर्तत ॥ पञ्चमो मयूखः । अत्र शब्देन विरोधपरिहारे विरोधाभासः, तदभावे शुद्धो विरोधालारः । काव्यप्रकाशदर्पणयोस्तु विरोधाभास एवोको न विरोधालङ्कारः ॥ ७९ ॥ असम्भवालङ्कारमाह- असम्भवोऽर्थनिष्पत्तावसम्भाव्यत्वर्णनम् । को वेद गोपशिशुकः शैळमुत्पाटयिष्यति ॥ ७६ ॥ असम्भव इति । अर्थ निष्पत्तौ सत्य तस्या असम्भावितत्वेन कथनेऽसम्भवा- ऽलङ्कारः । को वेदेति लक्ष्यम् । यथा वा- कमठपृष्ठकठोरमिदं धनुर्ललितमूतिरसौ रघुनन्दनः । कथमधिज्यमनेन विधीयतामहह ! तात ! पणतव दारुणः (१) ॥ यथा वा- उल्लास्यता स्पृष्टनलाङ्गमङ् तासां नलच्छायपिबाऽपि दृष्टिः । अश्मैव रत्यास्तदनति पत्या छेदेऽव्यबोधं यदहर्षि लोम ॥-॥ ७६ ॥ विभावनालङ्कारमाह- विभावना विनापि स्यात्कारण कार्यजन्म चेत् ।। पश्य लाक्षारसाऽसिक्तं रक्तं त्वञ्चरणद्वयम् ॥ ७७ ॥ विभावनेति । कारणेन विना कार्योत्पत्तिकथने विभावनालङ्कारः । लाक्षारसेन असिमिति समासः । लक्षारससेकरूपकारणं विनैव रक्तत्वरूपकार्यकथनम् । यथा वा- अस्माकं सखि ! वाससी न रुक्केि शैवेयके नोज्ज्वलं नो वक्री गतिरुदतं न हसितं नैवास्ति कश्चिन्मदः । किन्त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥ अन्यत्र-तूलामसत्वे कार्योत्पत्तिश्च सा मता । इयं विशेषोकिरिति इण्डी । ‘कार्योत्पत्तिस्तृतीया स्यात्सल्यपि प्रतिबन्धके । यथा- धनिनोऽपि निरन्मादी युवानोऽपि न चलीः । प्रभवोऽप्यप्रमत्तास्ते कियन्तः सन्ति भूतले ॥ यथा वा- तमोमयीकृत्य दिशः परागैः स्मरेषवः शक्रडशी दिन्ति । | कुहुगिरअचुपुट द्विजस्य राकारजन्यामपि सत्यवाचम् ॥ अत्र राकारजनिः प्रतिबन्धिका । 'अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना । यथा-शाद्वीणानिनादोऽयमुदेति महदद्भुतम् । ‘विरुद्वात्कार्यसम्पत्तिष्टा काचिदू (१)पथमिदं -पुस्तके नास्ति । राकागमसहिते चन्द्रालोके- विभावना । यथा- उदयति स्म तदद्भुतमलिभिर्धरणिभृद्भुवि तत्र विमृश्य यत् । अनुमितोऽपि चे बाष्पनिरीक्षणाद् व्यभिचार न तापकरोनलः ॥ 'क्वायत्कारणजन्मापि दृष्टा काचिद्विभावना । यथा- जाता लता हि शैले जात लतायां न जायते शैलः । सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥ काव्यप्रकाशे त्वेतेषामतिशयोक्तिमध्येऽन्तर्भावः कृतः ॥ ७७ ॥ विशेषोत्यलङ्कारमाह- विशेषोक्तिरनुत्पत्तिः कार्यस्य सति कारणे । नमन्तमपि घीमन्तं न लङ्घयति कश्चन ॥ ७८ ॥ विशेषोक्तिरिति । कारणे सति कार्यानुत्पत्तिक्कथनं विशेषाक्त्यलङ्कारः। नमन्त- मिति लक्ष्यम् । नमनरूपकारणे सत्यपि लङ्घनरूपकायभावः । इयम् उक्तहेतुरनुकहेत. रचिन्त्यहेतुश्चेति त्रिधा । अनुहेतुर्मूले चोदाहृता । उक्तहेतुर्यथा-- न श्वेतत चरतु वा भुवनेषु राज. सस्य च प्रियतमा कथमस्य कीर्तिः । चिन्नं तु यदू विशदिमाऽद्वयमादिशन्ती । क्षीरं च नाम्बु च मिथः पृथगातनोति ॥ अचिन्त्यहेतुर्यथा- निपततापि न मन्दरभूभृता त्वमुदधौ शशलान्छन ! चूर्णितः । अपि सुनेर्जठराविधि जीर्णतां बत ! गतोऽसि न पीतपयोनिधेः ॥ यत्त दपणे--विभावनाविशेषोक्त्योः शुद्धोदाहरण मृग्यामित्युक्तम्, तचिन्त्यम् ७८ असङ्गत्यलङ्कारमाह- आख्याते भिन्नदेशत्वे कार्यहेत्वोरसङ्गतिः ।। त्वद्भक्तानां नमय भङ्गमेति भवक्लमः ॥ ७९ ॥ आख्यात इति । कार्यकारणयोर्भिन्नदेशत्वकथनमसङ्कत्यलङ्कारः । नमनाऽधिष्ठा• नस्य भौचित्यात्संसारश्रमनिष्ठभङ्गस्य व्यधिकरणत्वात् । यथा वा- गर्जति वारिदपटले वर्षति नयनारविन्दुमबलायाः । भुजवछिमूलसेको विरहलतापल्लचे सूते ॥ अन्यत्र - ‘अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा । अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥ . पञ्चमी मयूखः । असङ्गत्यलङ्कार इति शेषः । उभयसपि यथा- हृदि विदर्भभुवः प्रहरन् शरै रतिपतिनिंषधाधिपतेः कृते ।। कृततदन्तरगस्वदृढव्यथः फलदनीतिरमूर्छदलं खल -॥ ७९ ॥ विषमालारमाह- विषम यद्यनौचित्यादनेकान्वयकल्पनम् । क्वाऽतितीव्रविषाः सपः क्वास चन्दन भूरुहः ।। ८० ।। विषममिति । अननुरूपयोः सम्वन्धकथनं विषमम् । यथा भुजगचन्दनयोः । यथो वा- कथं विधातर्मथि पाणिपङ्कजात्तव प्रियाश्त्यदुत्वशिल्पिनः । ‘वियोक्ष्यसे वल्लभयेति निर्गत लिपिर्ललाटेतपनिष्टुराऽक्षरा ॥ अन्यत्र तु-‘विरूपकार्यस्योत्पत्तिरपरं विषमं मतम् । यथा- आश्चर्यमस्य ककुभामवधीनवाप- दाजानुगानुजयुगादितः प्रतापः । व्यापत्सदाशयविसरितसप्ततन्तु जन्मा चतुर्दश जगन्ति यशःपटश्च ॥

  • अनिष्टस्याऽप्यवाप्तिश्च तदिष्टार्थसमुद्यमात् । इष्टप्राप्त्यर्थमनिष्परिहारार्थ वा

प्रवृत्तस्यानिष्ट प्राप्तिरित्यर्थः । यथा- अयं क्षाराम्भोधेः पतिरिति गवां पालक इति श्रितोऽस्माभिः क्षीरोपनयनधिया नन्दतनयः । अनेन प्रत्यूहो व्यरचि स तथा, येन जननी- स्तनादप्यस्माकं पुनरपि पयो दुर्लभमभूत् ॥ अनिष्टपरिहारार्थमुद्यतस्याऽनिष्टप्राप्तिरूपं यथा- रविरश्मितसदेहः सरसि गतो गजपतिस्तरसा । पढ़ें तथा निमग्नो वंशोऽपि यथा न दृश्यते तस्य ॥-॥ ४० ॥ समालङ्कारमाह- सममौचित्यतोऽनेकवस्तुसम्बन्धवर्णनम् ।। अनुरूपं कृतं सझ हारेण कुचमण्डलम् ॥ ८१ ॥ सममिति । उचितसम्बन्धवस्तुद्वयकथने समालङ्कारः। उचितत्वं च परस्परशोमा- जनकत्वम् । हारकुचयोः शोभासम्बन्धस्योचितत्वात् । तेन विषमप्रतिपक्ष सममिति सिद्धम् । इदञ्च अननुरूपसम्बन्धरूपविषमप्रतिपक्षम् । ‘सारूप्यमपि कार्यस्य कारणेन समं विदुः । इदं द्वितीयविषमप्रतिपक्षम् । यथा- सितांशुवर्धयति स्म तदुणैर्महासिबेम्नः सहकृत्वरी बहुम् ।। दिगङ्गनाङ्गावणं रणझणे यशःपटें तब्रटचारी तुरी ॥ राकागमसहिते चन्द्रालोके- - -

  • -*-*

--*- विनाऽनिष्टं च तत्सिद्धिर्यदर्थ कृत उद्यमः । या लताऽन्विष्यते सैव लग्ना सम्प्रति पादयोः ॥ अनिष्टं स्वस्य परस्य च । इदं तृतीयविषमप्रतिपक्षम् ॥ ८१ ॥ विचित्रालङ्कारमाह- विचित्रं चेत्प्रयत्नः स्थाद्विपरीतफलप्रदः । नमन्ति सन्तस्त्रैलोक्यादपि लब्धं समुन्नतिम् ।। ८२ ॥ विचित्रमिति । (१) विपरीतफलहेतुप्रयत्नवर्णने विचित्रालङ्कारः । अत्र फलम् इष्टरूपं बोध्यम् । तेन न तृतीयविषमान्तर्गतिः । यथा नमनस्योन्नतिहेतुत्वम् ॥८२॥ अधिकालङ्कारमाह- अधिकं बोध्यमाधारादाधेयाधिक्यवर्णनम् ।। यया व्यासं जगत्तस्यां वाचि मान्ति न ते गुणाः ॥ ८३ ।। अधिकमिति । महान्तमाधारमुपक्रम्य तइपेक्षया आधेयाधिक्यवर्णनेऽधिका- ऽलाः । वारूपाधारापेक्षया गुणरूपाधेयाधिक्यकथनात् । आधिक्यं परिमाणेन सत्यया च । यथा वा- अस्तेि दामोदरीयामियमुदरदरी याऽवलम्ब्य त्रिलोकी समाप्तुं शकिमन्ति प्रथिमभरवशादत्र नैतद्यशसि। तामेत पूरयित्वा निरगुरिव मधुधवैसिनः पुण्डरीक. च्छमापन्नानि तानि द्विपदशनसनाभीनि नाभीपथेन ॥ यथा वा- एतस्पुरःपठदपश्रमबन्दिवृन्द, वाग्डम्बरैरनवकाशतरेऽम्बरेऽस्मिन् । उत्पत्तमस्ति पदमेव न तत्पदान- मौऽपि नार्थपुनरुक्तिषु पातुकानाम् ॥ अन्यत्र सु-पृथ्वाधेयदि यदाधाराधिक्यं तदपि तन्मतम् । यथा- किंमधिकमस्य वदामो महिमान वारिधेईरित्र । अज्ञात एव शेते कुक्षौ भुवनानि निक्षिप्य ॥ अल्पालङ्कारोऽप्यन्यत्र-‘अल्प तु सूक्ष्मादाधाराद् यदाधेयस्य सूक्ष्मता । यथा-- यत्पथावधिरणुः परमः सी योगिधीरपि न पश्यति यस्मात् ।। बलिया निबमनःपरमाणौ हीदरीशयहरीतमेनम् ॥-॥ ८३ ॥ (१) इस आरभ्य 'विषमान्तर्गतिः' इत्यन्तै नास्ति ख-पुस्तके । पञ्चमो मयूखः । ५ अन्योन्यालङ्कारमाह- अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् । त्रियामा शशिना भाति शशी भाति त्रियामया ॥ ८४ ॥ अन्यान्यमिति । प्रसिद्धपरस्परोपकारकथने अन्योन्यालङ्कारः । चन्द्रनिशयोः परस्परशोभाजनकत्वात् । यथा वा- नतेन भायाः शशिना निशेव त्वया स भायान्निया शशीव । पुनः पुनस्तद्युगयुग विधाता योग्यामुपास्ते तु युवा युयुक्षुः ॥-॥ २४ ॥ विशेषालङ्कारमाह- विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् ।। गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः ॥ ८ ॥ विशेष इति । प्रसिद्धाधार विना अधेियवर्णने विशेषालङ्कारः । अन्न सूर्ये विना तत्किरणवर्णनम् । यथा वा- | रोमावलीभ्रकुसुमैः स्वमौर्वीचापेषुभिर्मध्यललाटमूर्थिन । व्यस्तैरपि स्थास्नुभिरेतदीयैजैत्रः स चिन्नं रतिज्ञानियोरः ॥ अन्यत्र तु-- •विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वण्र्यो । किञ्चिदारम्भतोऽशक्यवस्वन्तरकृतिश्च सः ॥ यथा--- त्वं हृदुता भैमि ! बहिर्गापि प्राणायिता नासिकयास्यगत्या । ने चित्तमाक्रामति तत्र चित्रमेतन्मनो यद्भवदेकवृत्ति ॥ तथी, विभिन्दता दुष्कृति मम श्रुति दिगिन्द्रदुर्वाचिकसूचिसञ्चयैः । प्रयातजीवामिव मां प्रति स्फुटं तं त्वयाऽप्यन्तकदूतवोचितम् ॥-॥८६॥ व्याघातालङ्कारमाह-- स्याद् व्याघातोऽयथाकारि वस्त्वन्यक्रियमुच्यते । यैर्जगत्प्रीयते इन्ति तैरेव कुसुमायुधः ॥ ८६ ।। स्यादिति । अन्यजनकत्वेन लोकप्रसिद्धस्य विरुद्धकार्यजनकत्वकथने व्याधाता इलार इत्यर्थः । प्रीतिजननसमथैः कुसुमैमरणक्रियावर्णनम् । अन्यत्र तु-- यद् यथा साधित केनाप्यपरेण तदन्यथा । तथैव तद्विधीयेत स व्याधात इति स्मृतः ॥ इशा दग्ध मनसिजं जीवयन्ति दृशैव याः विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः ॥ यथा६६ राकागमसहिते चन्द्रालोके- - - ‘सौकर्येण निबद्धापि क्रिया कार्यविरोधिनी ।' कार्य निष्पादकत्वेन सम्भाव्यमान विरोधित्वेन सम्भावनमपि व्याघात इत्यर्थः । यथा-- हृदय एव तवास्ति स वल्लभस्तदपि किं दमयन्ति ! विषीदसि । हृदि पर न बहिः खलु वर्तते सखि ! यतस्तत एव विषयते ॥॥१६॥ कारणमलालङ्कारमाह- गुम्फः कारणमाला स्याद् यथाप्राक्प्रान्तकारणैः ।। नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः ॥ ८७ ॥ गुम्फ इति । उत्तरोत्तर कारणभूतपूर्वपूर्वेः पूर्वपूर्वकारणभूतोत्तरोत्तरै वस्तुभिः कृतो गुम्फः कारणमालेत्यर्थः । नयेनेति । नयश्रीत्यागयशसामुत्तरोत्तर कारणत्वात्॥२७॥ एझावल्यलङ्कारमाह- गृहातमुक्तरीत्यर्थश्रेणिरेकावली मता ।। नेत्रे कन्तविश्रान्ते कर्णी दोमूलदोलिनौ ॥ ८८ ॥ गृहीतेति । गृहीता च मुक्ता च रीतिर्विशेष्यत्वं विशेषणत्वं च येषामर्थानां तेष श्रेणिः पडूक्तिः, तत्कथने एकावल्यलङ्कार इत्यथैः । नेत्रे इति लक्ष्यम् । तत्र विशेषण त्वेन गृहीतयोः कर्णयोर्विशेषणत्वत्यागेन विशेष्यत्वोकेः । यथा वा- सरो विकसितम्भौजमम्भोजे भृङ्गसङ्गतम् । शृङ्का यत्र ससङ्गीताः सङ्गीतं सस्मरोदयम् ॥ विशेष्यस्य विशेषणत्वेऽप्ययमेवालङ्कारः । यथा-- वाप्यो भवन्ति विमलाः स्फुटन्ति कमलानि वीपोषु । कमलेषु पतन्त्यलयः करोति सङ्गीतमलिषु सुखम् ॥ अयं व्यतिरेकेणापि । यथा-- न तञ्जले यन्न सुचारुपङ्कजं न पङ्कजं तद् यदलीनषट्पदम् । न षट्पदोऽसौ न जुगुब्ज यः कलं न गुञ्जितं तन्न जहीर यन्मनः ॥-॥८८॥ - मालदीपकालङ्कारमाह- दीपकैकावलीयोगान्मालादीपकमिष्यते ।। स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः ॥ ८९ ॥ दीपकेति । उक्तदीपकालङ्कारस्य एकावल्यलङ्कारयोगे मालादीपक भवतीत्यर्थः । स्मरेणेति लक्ष्यम् । तेन हृदयेनेत्यर्थः एवञ्च-एकक्रियायोगेन पूर्वपूर्वस्योत्तरोत्तर गुणत्वे मालादीपकमिति भावः । यथा चा- त्वयि सङ्गरसम्प्राप्ते धनुषाऽऽसादिताः शराः ।। शरैरशिशिरस्तेन भूस्तया त्वं त्वया यशः ॥॥ ८९ ॥ पञ्चमो मयूखः । १०:००, १ जुलाई २०१९ (UTC)१०:००, १ जुलाई २०१९ (UTC)१०:००, १ जुलाई २०१९ (UTC)१०:००, १ जुलाई २०१९ (UTC)१०:००, १ जुलाई २०१९ (UTC)~~ सारालङ्कारमाह- सारो नाम पदोत्कर्षः सारतया यथोत्तरम् । सारं सारस्वतं तत्र काव्यं तत्र शिवस्तवः ॥९० ॥ सार इति । नाम त्वथे । सारालङ्कारस्तु सारताया यथोतरं पदोत्कर्षः अस्यन्तो- त्कर्ष (१) *इत्यक्षरार्थः । सारमिति । संसार इति शेषः । सारस्वतं वाङ्मयम् ।। यथोचरमुत्कर्ष*कथने सारालङ्कार इति भावः । सारस्वतकाव्यशिवस्तवानां यथो तर. मुत्कर्षकथनात् । यथा वा- | लोकनजि यौर्दिवि चादितेया अप्यादितेयेषु महान्महेन्द्रः । किर्तुमर्थी यदि सोऽपि रागात् , जागर्ति कक्षा किमतः पराऽपि । यथा वा- त्वलीलोन्मीलितेऽस्मिञ्जगति चरमिदं सारमापि मल्यै- स्तन्न नैवर्णिकोऽभूदपि धरणिरतत्र वेदप्रवीण: । वत्राऽप्यम्यस्तशास्रस्तदपि च सनिजाचारचातुर्यचुचु- स्तत्रापि श्रीपते ! त्वत्पदमजमपरस्तत्परं नैव किञ्चित् ॥ अयं च इलाध्यगुणोत्कर्षकथनेन अश्लाघ्यगुणोत्कर्षकथनेन च द्विविधो बोध्यः । द्वितीयो यथा- पृथ्वी तावत् त्रिकोणा नगनगरनामरुद्धं तदध । तत्राप्यधं युवत्यः शिशुगतवयसा दूषितं तस्य वार्धम् । तत्र त्याज्यैः स्वपुत्रश्वशुरगुरुजनैदूषितं तस्य चाधे | मिथ्यावादोऽङ्गनानां मुखरमुखः पुंश्चलो पुवाळीति ॥-॥१०॥ उदारसारालङ्कारमाह- उदारसारश्चेद्भाति भिन्नोऽभिन्नतया गुणः । मधुर मधु पीयूषं तस्मात् तस्मात्कवेवैचः ॥ ९१ ॥ उदारेति । उत्कृषधायकोत्तरोत्तरगुणस्य भिन्नस्याप्यभेदप्रत्यायकशब्दसममि. व्याहारे उदारसारालङ्कारः । मधुरमिति लक्ष्यम् । अन्न मधवपेक्षया काव्यनिष्ठमाधुर्य, मधिकं कथ्यमानं रसनाग्राह्मश्रोत्रीत्वेन वस्तुतो भिन्नमपि मधुर शब्दमहिम्नैकमेव भासते ॥ ११ ॥ यथासङ्ग्यालङ्कारमाह- यथासङ्ख्यं द्विधाथश्चेत् क्रमादेकैकमन्विताः ।। शत्रु मित्रं द्विषत्पक्ष जय रञ्जय तर्जय ॥ ९२ ।। (१) चिहान्तर्गत ख-पुस्तके न विद्यते । राकागमसहिते चन्द्रालोके-

  • -*-*-*-*-*-
  • -*-*-*-*-

यथासङ्खथमिति । द्विधार्थाश्चेत् क्रमादेकैकमन्विता:, अर्थाः क्रियाकरिकरूपाः द्विविधा अर्थाः इत्यर्थः । तेन कारकाणां क्रियाणां वा क्रमेण कारकेषु क्रियाका वाऽन्वये यथासङ्ख्यालङ्कारः । शत्रुमिति लक्ष्यम् । शत्रुमित्रद्विषत्पक्षाणां जयादिषु यथासङ्ख्येना- ऽन्वयात् । यथा वा- सानन्दं तनुजाविवाहनमहे भीमः स भूमीपति- | वैदभनिषधेश्वरौ नुपजनाऽनिष्टोक्तिनिष्टये । स्वानि स्वानि धराधिपाश्च शिबिराण्युद्दिश्य यान्तः क्रमा- | देको द्वौ बहवञ्चकार सृजतः स्मातेजिरे मङ्गलम् ॥ अन्यत्र तु-'यथासङ्ख्यमनूश उद्दिष्टानां क्रमेण यत् ।' यथा बा- उन्मीलन्ति नलैलुनीहि, वहति स्वीयाञ्चलेनावृणु क्रीडाकाननमाविशन्ति वलयाणैः समुत्त्रासय । इत्थं वजुलदक्षिणानिलकुहुकण्ठीषु साङ्केतिक- | व्याहारः सुभग ! त्वदीयविरहे तस्याः सखीनां मिथः(१)॥-॥९२॥ पर्यायालङ्कारमाह- पर्यायश्चेदनेकत्र स्यादेकस्य समन्वयः । पनं मुक्त्वा गता चन्द्र कामिनीवदनोपमा ।। ९३ ।। पर्याय इति । अत्रापि क्रमेणेत्यनुषज्यते । तेन विशेषालङ्कारच्यावृत्तिः । अने. कत्र क्रमेणैकान्वये पर्यायालङ्कारः। पद्ममिति लक्ष्यम् । पश्चन्द्रयोः क्रमेणोपमाया अधिरित्वेनान्वयात् । यथा वा- हित्वा दैत्यरिपोरुरः स्वभवनं शून्यत्वदोषस्फुटा- | सीदन्मकेंटकीटकृत्रिमसतच्छत्रीभवत्कौस्तुभम् । . उज्झित्वा निजसद्म पद्ममपि तद् व्यक्तावनद्धीकृत लूतातन्तुमिरन्तरद्य भुजयोः श्रीरस्य विश्राम्यति ॥ यथा वा- प्रतिप्रतीके प्रथम प्रियायामथान्तरानन्दधासमुद्रे । ततः प्रमोदाश्रुपरम्पराया ममज्जतुस्तस्य दृशौ नृपस्य (२) ॥ अन्यत्र तु-'एकस्मिन्नप्यनेकं वा पर्यायः सोऽपि संमतः । यथा- ( १ ) पद्येऽस्मिन्पूर्वाधे 'वजुली (चेतसा अशोका वा ) उम्मीलन्ति, मलया- निळो वहति, कुहुकण्ठ्यः (कोकिलाः) क्रोडाकानन विशन्तस्यर्थयोजना ।। (२) एतत्पादनन्तरच्च-मुखे हारावामियनयुगले कणभर नितम्बे पत्राली सतिलकमभूत्पाणिकमलम् । इत्यादावपि श्लेषेण । इत्येतदधिकं वर्तते ३-पुस्तके । पञ्चमी मयूखः । - - - - - - - - - - - विचरन्ति विलासिन्यो यत्र ओणिभरासाः । वृकशाकशिवास्तत्र धावन्त्यरिपुरे तव ॥ अर्यं च सोचथयो विकासपर्यायश्चेति । यथा- जगदाश्लिष्य समन्तात् ततोऽपि गगने विलम्ब्यायः । असाद्य वारुणीमयमधुना शीतांशुरापतति ॥ यथा वो प्रौढप्रत्यर्थिपृथ्वीपतिनृपपृतनापाटनप्रौढशस्त्रं प्रागासीचन्द्रबिम्बानुकृति नरपते ! युद्धकाले यशस्ते । पश्चादेतत् क्षणेन प्रसृमरमधुना दृश्यते मातलेऽस्मिन् पातालेऽब्धौ विशाले दिशि दिशि गगने किञ्च लोकत्रयेऽपि ॥ यथा वा- भङ्गाऽकीर्तिमषीमलीमसतमप्रत्यर्थिसेनाभट. श्रेणीतिन्दुककनिनेषु विलसत्यस्य प्रतापानलः । तस्मादुत्पतिताः स्फुरन्ति जगदुत्सङ्ग स्कुलिङ्गाः स्फुट भालोद्भूतभवाऽक्षभानुहुतभुगञ्जम्भारिदम्भोळ्यः ॥२॥१३॥ परिसृत्यलङ्कारमाह- परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोमिथः । जग्राहैकं शरे मुक्त्वा कटाक्षान् शत्रुयोषितः ।।९४ ॥ परिवृत्तिरिति । न्यूनेनाधिकग्रहणकथने अधिकेन न्यूनग्रहणकथने परिवृत्य- लङ्कारः । इदमुपलक्षणं समेन समग्रहणकथनस्यापि । 'जग्राहेति न्यूनेनाधिकग्रहणो- दाहरणम् । यथा वा- पदं शतेनाप मलैथे दिन्द्रस्तस्मै स ते याचनवाटुकारः ।। कुरु प्रसादं तदलरुष्व स्वीकारझनटनश्रमेण ॥ समन्यनोदाहरणं यथा-- दवा कटाक्षमेणाक्षी जग्राह हृदयं मम । मया तु हृदयं दवा गृहीतो मदनज्वरः ॥ अत्र पूर्वाधं समेन समम्, उत्तरार्धेऽधिकेन न्यूनम् । अयं व्यतिरेकमुखोऽपि । यथा- वाटिकोपक्रिययापि भ्यान्नेभ्याः कृतज्ञानथवाद्रियन्ते ।। प्रागैः पणैः स्वं निपुर्ण भणन्तः क्रीणन्ति तानेव तु हन्त ! सन्तः ॥

  • अन्न पूर्वाधं निषेधमुखेन अल्पेनाधिकग्रहणकथनात् । उत्तरार्धं समेन । विनिमय

ति व्यत्ययस्याप्युलक्षणम् । प्रामादिकग्रहणं व्यत्ययः । बुद्धिपूर्ण विनिमयः । तेन, १०० राकागमसहिते चन्द्रालोके- ~

  • ~*~
  • ~

~ 5* 45 = » ६ ६ ६ ६ ६ ६ ६ ६.

लोचनाधरकृताऽऽहुतरागा वासिताननविशेषितगन्ध । वारुणी परगुणात्मगुणानां व्यत्यय विनिमयै नु वितेने ॥ इत्यादौ परिवृत्तिगर्भः सन्देहालङ्कारः ॥ १४ ॥ परिसङ्ख्यालङ्कारमाह- परिसङ्ख्या निषिध्यैकमन्यस्मिन्वस्तुयन्त्रणम् । स्नेहस्त्वयं प्रदीपेषु न, स्वान्तेषु नतध्रुवम् ॥ ९६ ॥ परिसङ्ख्थेति । एकत्राभावकथनपूर्वमन्यन्न वस्तुनियन्त्रणे परिसङख्येत्यर्थः । स्नेहस्य प्रदीपेषु निषेधपूर्वकं कान्ताचित्ते व्यवस्थापनात् । 'स्नेहक्षय' इति वा पाठः । तत्र स्वान्ते निषे। यथा वी- दहनजा न पृथुदैवथुव्यथा विरहजैव पृथुर्यदि दृशम् । दहनमा विशन्ति कथं स्त्रियः प्रियमपासमुपासितुमुधुराः ॥ इयं च–प्रश्नपूर्वको तदपूर्विका च, अन्यनिषेधोऽपि शाब्द आर्थश्चेति चतुर्धा परिसङ्ख्या । अप्रश्नपूर्विका शाब्दनिषेधा पूर्वमुक्ता । यथा वा- याचमानजनमानसवृत्तेः पूरणीय बत ! जन्म न यस्य । तेन भुमिरतिभारवतीयं न नैन गिरिभिर्न समुद्वैः ॥ प्रश्नपूर्विका अर्थनिषेध यथा- किमाझ्यं सदा पुण्यं कः सेव्यः सत्समागमः । को ध्येयो भगवान् विष्णुः किं कायं परमं तपः ॥ अप्रश्नपूर्विका अर्थ निषेधा यथा- अस्यासिर्भुजगः स्वकोशसविराष्टः स्फुरत्कृष्णमा कम्पोन्मीलदराललीलवलनस्तेषां भिये भूभुजाम् । सङ्गामेषु विजाङ्गुलीमयमहासिद्धौषधीवीरुधः । " पर्वास्ये विनिवेश्य जाङ्गुलिकता यैनम नलम्बिता ॥

  • अन्येषां नेत्या निषेधः । प्रश्नपूर्वको शब्दनिषेधा यथा-

ॐ भूषण सुदृढमत्र यशो न रत्न, किं कार्यमार्यचरितं सुकृतं न दोषः ।

  • चक्षुरप्रतिहतं धिषणा न नेत्रं, जानाति कस्त्वदपरः सदसद्विवेकम् ॥

वयं तु-

  • अनेकगुणसम्प्राप्तावे(कस्मिन्ने)कबाधने ।

आर्थों विधिनिषेधश्चेव परिसख्या च सा परा ॥ आर्थो विधिनिषेधश्चेति वारद्वयं सम्बध्यते । तेनेदं परिसङख्याद्वयम् । या यथा- प्रियाल्ते बभूवुर्भुजङ्गः कलङ्की पशुर्निम्नगा कि मकबरेन्द्रः । गुणेष्वेषु विश्वेश !. नूनं किमने मयि स्वामिनो कृपाया विलम्बः ॥ पञ्चमी मयूखः ।। १०) द्वितीया यथा- केयुः क्व क्वचन तिलके क्वाऽङ्गदै क्वैव मुका- हाः कण्ठस्थितिरपि तथा कर्ण क्वैव काञ्ची । मञ्जीरोऽन्यः प्रणयकुपितप्रेयसीप्रेमशंसी को वा कुर्यात्पुलकमुकुलाऽकृतां गन्नयष्टिम् ॥ अन्नोभयन्नार्थो विधिनिषेधश्चेति ब्रुमः ॥ ९६ ॥ विकल्पालङ्कारमाह- विकल्पस्तुल्यबळयोर्विरोधश्चातुरीयुतः । कान्त ! चित्तेऽधरे वापि कुरु त्वं वीतरागतम् ॥ ९६ ।। विकल्प इति । विरुद्धकार्यद्वयव्यञ्जकस्य युगपत्कर्तुमशक्यस्य कार्यद्वयस्य कथने विकल्पालङ्कारः । कान्तेति खण्डितोकिः । चित्ते मप्यनुरागस्य, अधरेऽप्यन्य. दत्तरकिम्नश्च युगपन्निषेधोक्त्या नायिकयोयुगपदशगासम्भवव्यञ्जनात् । यथा वा- आराधि वदनपङ्क्त्या यया पिनाकी झपाचरस्वामिन् ! । त्यज तमानीत वा श्रीगृहबन्धोः कुलवधूटीम् ॥ यथा वो युवा वाभिमुख रणस्य चरणस्यैवादसीयस्य वा बुद्ध्वाऽन्तः स्वपरान्तरं निपततामुन्मुच्य बाणावलीः । छिन्नं वाऽवनतीभवन्निजभियः खिन्न भरेणार्थवा राज्ञाऽनेन हठाद्विलोठितमभूद् भूमावरीण शिरः ॥ -॥९६ ॥ समुच्चयोलारमाह- भूयसापेकसम्बन्धभाजा गुम्फः समुच्चयः ।। नश्यन्ति पश्चात्पश्यन्ति भ्रश्यन्ति च तव द्विषः ॥ ९७ ॥ भयसामिति । अनेकक्रियाणामनेकेषां वा गुणानामनेकेषां वा कारकाणां योगः समुदयालङ्कारः । नाशदर्शनशानां शत्रावुकेर्लक्ष्यत्वम् । यथा वा- तेषु तद्विधवधूवरणाहै भूषण स समयः स रथाध्वा ।। तस्य कुण्डिनपुरै प्रतिसर्प भूपतेव्यवसितानि शरीख: ॥ अन्न भूषणादीनामेकक्रियान्वयः । अत्र व्यधिकरणत्वं सामानाधिकरण्यै च । विवक्षणीयम् । तेन, । पथि पथि सहकाराः कोरकाली विचित्र | दिशि दिशि पवमानो वीरुध लासकश्च । नरि गरि किरति द्राकू सायकान् पुष्पधन्वा । पुरि पुरि च निवृत्ती मानिनीमानचच ॥ १०२ राकागमसहिते चन्द्रालीके- | इत्यादौ समुच्चयः । अम्र योगस्त्रिधा । सयोगः असद्योगः सदसद्योगश्चेति । तत्र सद्योगो मूले उक्तः । असद्योगो द्वितीयोदाहरणे । सदसद्योगो यथा- शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुधनपरायणः सततर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥ अत्र शशिप्रभुतीनां शोभनवं खलस्याऽशोभनत्वमिति सदसयोगः । यद्वा शशि- प्रभृतीनां स्वतः शोभनत्वं धूसरवादीनां त्वशोभनत्वमिति । 'अहं प्रथमिकाभाजामेक- कार्यान्वयेऽपि सः । समुच्चय इत्यर्थः ॥ १७ ॥ समाध्यलारमाह- समाधिः कार्य सौकर्य कारणान्तरसन्निधेः ।। उत्कण्ठतां च कलयन जगामाऽस्तं च भानुमान् ॥ ९८॥ समाधिरिति । कार्योत्पत्तिक्षमकारण सत्वेऽप्यविलम्बेन कार्योत्पादककारणान्तर- कथने समाधिः । तेन समुच्चयोद्धेदः । उत्कण्ठारूपकारणसत्वेऽपि सूर्यास्तकथनात् । प्रत्यनीकालङ्कारमाह- प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः ।। जैत्रनेत्रानुगौ कणवृत्पलाभ्यामधः कृतौ ॥ ९९ ॥ प्रत्यनौकमिति । शत्रुपराभवाऽक्षमेण शत्रुसम्बद्धपराभववर्णने प्रत्यनीकालकुरिः ।। नेत्रजयशककमलैनंबानुगकर्णपराभवकथनात् । यथा वा--- जितस्त्वदायेन विधु स्मरः श्रिया कृतप्रतिज्ञौ मम तौ वधे कुतः । तवेति मत्वा यदि तज्जितं मया न मोक्षसङ्कल्पधराः किलाऽमराः ॥ वयं तु-“शत्रुपक्षीयेण शत्रुपक्षीयस्यानिष्टकरणेऽपि प्रत्यनीकालङ्कारः । यथा- हृत् तस्य यन्मन्त्रयते रहस्त्वां तद् व्यकममन्त्रयवे मुख यत् ।। तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य ॥32-॥१९॥ प्रतीपालङ्कारमाह- प्रतीपमुपमानस्य हीनत्वमुपमेयतः ।। दृष्टं चेद् वदनं तस्याः किं पचेन किपिन्दुना ।। १०० ॥ प्रतीपमिति । उपमेयापेक्षयोपमानस्य हीनताकथने प्रतीपमित्यर्थः। किं पनैति लक्ष्यम् । काकुना कार्याभावकथनेन हीनताकथनात् । यो वा-- अकय पत्ये खलु तिष्ठमाना भ्रमितमक्षिभिसबुकलौ । भीमुखल्य नियमम्बुजियो याचन्ति विस्तारितपअहस्ताः ॥ पञ्चमी मयूखः । १३ = = = = = अन्यत्रे तु-

  • अन्योपमानलाभेन वण्र्यस्याऽनादरश्च तत् ।

अले गर्वेण ते वक्त ! कान्त्या चन्द्रोऽपि तादृशः ॥ वयॊपमेयलाभेन तथान्यस्याप्यनादरः ।। कः क्रौर्यदर्पस्ते मृत्यो ! त्वत्तुल्याः सन्तिः हि स्त्रियः । वण्येनान्यस्योपमाया अनिष्पत्तिवचश्च तत् । सुधाऽपवादो मुग्धाक्षि ! त्वन्मुखानं किलाम्बुजम् ॥ अत्रोपमानहीनत्वकयनम्, प्रतीपोपमायां तपमानस्योपमेयत्वकथनमिति तयो- भेदः ॥ १०० ॥ उल्लासालङ्करमाह- उल्लासोऽन्यप्राहम्ना चेद्दोष ह्यन्यत्र वण्र्यते ।। तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् ॥ १०१ ॥ उल्लास इति। अन्यमहिम्ना अन्यगुणेनाऽन्यत्र दोषवर्णनमुल्लासः । इदमुपलक्षणम् । अन्यदोषेणान्यरुणकथने दोषेण दोषकथने गुणेन गुणकथने च उल्लासालङ्कार इत्यपि ज्ञेयम् । आयोदाहरण मूले । सज्जनमहिना धनस्य तदनाश्रयणे दोषः । द्वितीयोदा: हरणम्-‘लाभोऽयमेव भूपालसेवकानां न चेद्वधः ।। राज्ञः क्रौर्यदोषेण सेवकानां वधा. भावी गुणः । यथा वा- सानन्दमेष मकरन्दमिहारविन्दे विन्देत षट्पदयुवेति जनैरटङि। दैवादकाण्डपरिमुद्रितपुण्डरीक कोशादभुदहह ! निसरणं पुमर्थः ॥ अत्र निःसरणे गुणत्वज्ञानं कमलदोषपूर्वकम् । तृतीयस्य- काठिन्य कुचयोः अष्टु वाञ्छन्त्यः पादपद्मयोः । निन्दन्ति च विधातारं त्वदाटीवरियोषितः ॥ अन्न पलायनार्थमपेक्षित पादयोः कठिन्यमकृत्वा कुचयोः काठिन्धं कृतवतो विधेः पदमावदोषेण दोषः । चतुर्थे तु- परदारपरद्रव्यपरद्रोहपरामुखः ।। गङ्गा ब्रूते कदाऽऽगत्य मामयं पावयिष्यति ॥-॥१०१॥ तद्गुणालङ्कारमाह-- तद्गुणः स्वगुणत्यागे स्वस्मिन्परगुणोदयः । पद्मरागारुणं नासामौक्तिकं तेऽधराश्रितम् ।। १०२ || १०४ राकागमसहिते चन्द्रालोके- - तद्गुण इति । स्वगुणत्यागेन अन्यगुणसम्बन्धकथने तहुणालङ्कारः । नासा. मौक्तिकेऽधरगुणसम्बन्धेन परागत्ववर्णनात् । यथा वा ।। यदतिविमलनीलवेक्मरश्मिभ्रमरितमाः शुचिसोधवस्ववक्षिः। अलभत शमनस्वसः शिशुत्वं दिवसकरातले चला लुठल्ती ५-१०२॥ पूर्वरूपतामाह- पुनः स्वगुणसम्प्राप्तिर्विज्ञेया पूर्वरूपता । हरकण्ठांशुलिप्तोऽपि शेषस्त्वयशसा सितः ॥ १०३ ॥ पुनरिति । अन्यगुणसम्बन्धकथनपूर्वकं पुनः स्वगुणसम्बन्धकथनं पूर्वरूपालङ्कारः । हरकण्ठाविति पुनः स्वगुणकथनात् । यथा वा- भूशक्रस्य यशसि विक्रमभरेणोपार्जितानि क्रमा- | देतस्य स्तुमहे महेभदशनस्पर्धीनि कैरक्षरैः । लिम्पद्भिः कृतक कृतोऽपि रजतं राज्ञां यशःपारदै- रस्य स्वर्णगिरिः प्रतापदहनैः स्वर्णं पुनर्निर्मितः ॥॥१०३॥ पूर्वरूपता प्रकारान्तरेणाह- यद्वस्तुनोऽन्यथारूपं तथा स्यात्पूर्वरूपता । दीपे निवापिते ह्यासीत् काञ्चीरत्नैरहमंहः ॥ १०४ ॥ यदिति । वस्तुनाशकथनपूर्वं वस्त्वन्तरेण तद्वस्तुकार्यकथनं पूर्वरूपतालङ्कारः । पुनरित्यध्याहारः । अन्यथा नष्टं रूपं पुनरूतथा स्यादित्यन्वयः । दीप इति लक्ष्यम् । निर्वाचित इति नामाभिधानात् ॥ १०४ ॥ अतदुणालङ्कारमाह-- सङ्गताऽन्यगुणानङ्गीकारमाहुरतद्गुणम् । विशन्नपि रवेमध्यं शीत एव सदा शशी ॥ १०५ ॥ सङ्गतेति । सम्बन्धेऽपि सम्वन्धिगुणाऽग्रहणकथनैऽतद्णालङ्कारः । शशिना सूर्य- गुणाऽग्रहणकथनात् । यथा वा-. गाङ्गमम्बु सितमम्बु यामुन कज्जलाभमुभयत्र मज्जतः ।। राजहंस ! तव सैव शुभ्रता चोयते न च न चाऽपचीयते ॥ आसिद्धयलङ्कारमाह-- प्रसिद्धिः स्वगुणोत्कर्षोंऽनुगुणः परसन्निधेः । कर्णोत्पलानि दधते कटाक्षैरपि नीलताम् ॥ १०६ ।। प्रागिति । परसन्निधानात् स्वगुणोत्कर्षकथने प्राकृस्ट्रियलङ्कारः । अवतैसीक्व- नीलोत्पलेषु कटाक्षसन्निधानेन गुणोत्कर्षकथनात् । यथा वापञ्चमी मयूखः । १०५ सृष्टाऽतिविश्वा विधिनैव तावत्ततोऽपि नीतोपरि यौवनेन । वैदग्ध्यमध्याप्य मनोभुवयमवापिता वाक्पथपारमेव ॥-१०६॥ अवज्ञालङ्कारमाह-- अवज्ञा वर्धते वस्तु गुणदोषाऽक्षम यदि । म्लायन्ति यदि पद्मानि का हानिरमृतद्युतेः ।। १०७ ॥ अवझेति । अन्यगुणदोषाभ्यामन्यगुणदोपयोरनारोपणीयत्वकथनमवशालङ्कारः । ‘म्लीयन्तीति पद्मदोषेण चन्द्रे दोषालाभकथनात् । यथा वा- विधिलिखितनियोगयोगतोऽयं कुमुदसुदे समुदेति शीतरश्मिः । अपि यदि नलिनी स्वदेवदोषादपि मलिनीभवति क्रियेत किं कैः ॥ अत्र चन्द्र कुमुदसन्तोषेण न गुणो न वा कमलिनीमाळिन्येन दोष इति ॥ १०७॥ प्रश्नोत्तरालङ्कुरिमाह- प्रश्नोत्तरं क्रमेणोक्तौ स्यूतमुत्तरमुत्तरम् । यत्रासौ वेतसी पान्थ ! तत्रेयं सुतरा सरित् ।। १०८ ॥ प्रश्नेति । उक्त प्रश्नोत्तरयोः उत्तरमुत्तर प्रश्नरूपमुत्तररू' वा यत्र स्यूतं संलग्नम् आक्षेपगम्यमिति यावत् , तन्त्र प्रश्नोत्तरालङ्कार इत्यर्थः । तेन प्रवनेम उसरकल्पने उत्तरेण वा प्रश्नकल्पने प्रश्नोत्तरालङ्कारः । उदाहरति-यत्रेति । अत्र पान्थस्य 'कुत्र सरित्तरणमार्ग इत्याक्षेपलभ्यः प्रश्नः । यत्रासौ वेतसोति कामयमानाया उत्तरम् । ‘वेतसकुब्जे स्वच्छन्द्यमिति भावः । अन्नैव कामयमानस्य काकूक्त्या प्रश्नेऽङ्गीकार रूपमुत्तरं कल्प्यम् । नेदमनुमानान्तर्गतम्, साधननिदेशाभावात् । नापि काव्य लिङ्गम् , उत्तरस्य प्रश्न प्रत्यजनकत्वात् ॥ १०८ ॥ पिहितालङ्कारमाह- पिहितं परवृत्तान्त ज्ञातुरन्यत्र चेष्टितम् ।। प्रिये गुहागते प्रातः कान्ता तल्पमकल्पयेत् ॥ १०९ ॥ पिहितमिति । परवृत्तान्तज्ञानपूर्व तदनुरूपक्रियाकथनं पिहितालङ्कारः । 'रात्रा- वन्यत्र श्रान्तोऽसीति हृदयम् ॥ १०९ ॥ व्याजोक्त्यलङ्कारमाह- व्याजोक्तिः शङ्कमानस्थ छद्मना वस्तुगोपनम् । सखि ! पश्य गृहारामकेसरैरस्मि धूसरा ॥ ११० ॥ व्याजोकिरिति । अन्यथा शङ्कमाने प्रत्यन्यथाकथनद्वारा वस्दगोपने व्याजोकि १०६ राकागमसहिते चन्द्रालोके- रलङ्कारः । गृहारामेत्यादिकथनेन सुरतगोपनम् । क्वचितु- व्याजोकिरन्यहेतुक्त्या यदाकारस्य गोपनम् । कस्य वा न भवेद् रोषः प्रियायाः,सत्रणेऽधरे । | सङ्ग पद्ममाघ्रासीवरितापि मयाऽधुना ॥ इति पाठः । इदं चान्येन खण्डिताधराया नायिकायाः समीपमागच्छन्तं सरो। प्रिये प्रति सुरतगोपनार्थं सखीवाक्यम् । 'अयं छेकापडूत्यन्तर्गतः इति केचित् । 'अपतिवचनस्यान्यथानयनम् , आकरिगोपने व्याजोकिरिति भेद' इत्यन्ये । अन्यन्न सु- 'गूढोकिरन्योद्देश्यं चेद् यदन्यं प्रति कथ्यते । वृषाऽपेहि परक्षेत्रादायाति क्षेत्ररक्षकः ॥२॥ ११० ॥ वक्रोक्त्यङ्कारमाह- वक्रोक्तिः श्लेषकाकुभ्यां वाच्यार्थान्तरकल्पनम् । मुञ्च मानं दिने प्राप्तं, मन्द ! नन्दी हरान्तिके ॥ १११॥ वक्रोक्तिरिति । शब्दार्थश्लेषोभ्यां काकूक्त्या वा वाच्यार्थापेक्षयार्थान्तरकल्पने वक्रोक्त्यलरिः । मुञ्च मानमिति लक्ष्यम् । ‘नन्दिनं बलीवर्दै मा मुच्चेत्यर्थकल्पनेन 'मन्द मूर्ख ! नन्दी बलीव महादेवसमीपेऽस्ति, अन्न नास्तीत्युत्तरं शब्दपलेषेण । अर्थश्लेषेण यथा-- अगुल्या कः कपाटे घटयति कुटिलो माधवः किं वसन्तो नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिहूः फणीन्द्रः । नाह घोराहिमर्दी खगपतिरसि किं नो हरिः किं कपीन्द्र इत्येवं सत्यभामाप्रतिवचनयुतः पातु वश्चक्रपाणिः ॥ काकूको यथा- अधीतिबोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः । चतुर्दशत्वं कृतवान् कुतः स्वयं न वेद्मि विद्या चतुर्दशस्वयम् ॥॥१११॥ स्वभावोक्त्यलङ्कारमाह- स्वभावोक्तिः स्वभावस्य स्वजात्यादिषु वर्णनम् । कुरजैरुत्तरङ्गालैः स्तब्धकर्णेरुदीक्ष्यते ॥ ११२ ॥ स्वभावोकिरिति । जात्यनुरूपस्वभावकथने स्वभावोत्यलङ्कारः।। कुरकैरिति लक्ष्यम् । स्तब्धकर्णैरिति जातिस्वभावः । यथा वा- कुञ्चिताभ्यामथ पक्षतिभ्यां नभोविभागोत्तरसाऽवतीर्य । चिरेशाततधूतपक्षः पपात भूमावृपभमि हंसः ॥-॥ ११२ ॥ पञ्चमो मयुखः । भाविकलिङ्कारमाह- भाविकं भूतभाव्यर्थसाक्षाहर्शनवर्णनम् । अलं विलोकयायापि युध्यन्तेऽत्र सुरासुराः ।। ११३ ॥ भाविकमिति । भुताश्च भाविनश्वार्थः तेषां दर्शनं साक्षात्कारकथनं भाविका लङ्कारः । भावः कवेरभिप्रायोऽत्रास्तीति योगः । अलमिति रणभूमिवर्णनम् । युध्यन्त इति वर्तमानस्य युद्धस्य विलोकनकथनम् । यथा वा- | आसीदञ्जनमत्रेति पश्यामि तव लोचने । भाविभूषणसम्भारां साक्षात्कुर्वे तवाकृतिम् ॥ | अन्न आद्याचें भूतस्य द्वितीये भाविनो दर्शनम् । नायमद्भुतो रसः, विस्मथ प्रत्ययाऽहेतृत्वात् । नातिशयोक्तिः , अध्यवसायाभावात् ॥ ११३ ॥ भाविकच्छविरलङ्कारमाह- देशात्मविप्रकृष्टस्य दर्शन भाविकच्छविः ।। त्वं वसन् हृदये तस्याः साक्षात्पश्चेषुरिक्ष्यसे ।। ११४ ॥ देशेति । देशे आश्रयोत्कर्षवशेन विप्रकृष्टस्य साक्षाद्दर्शनकथने भाविकच्छविरल- ङ्काः । त्वमिति लक्ष्यम् । अन्यहृदयनिष्ठतया विप्रकृष्टस्य कामस्य दर्शनोः ॥११४॥ उदात्तालङ्कारमोह- उदात्तमृद्धिश्चरितं श्लाघ्यं चाऽन्योपलक्षणम् । सानौ यस्याभवद्युद्धं तजटिकिरीटिनोः ॥ ११ ॥ उदात्तमिति । इलाघ्या ऋद्धिः इलाध्यं चरितं धान्योपलक्षणत्वेन कथ्यते यत्र, तन्नोदात्तालङ्कारः । सानाविति लक्ष्यम् । भवार्जुनयुद्ध विशिष्टशिखरस्व पर्वतोपलक्षण त्वाद् । यथा वा- तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनात् । निवस्नु बाहुसहायश्चकार रक्षक्षय रामः ॥ यथा वा- यस्मिन्नासन् कुसुमतरवस्त्र जानेटवोर्थ | यारण्ये वसति भवनान्येव जातानि तत्र । तीर्थ मार्ग समभवदथो तीर्थदेशेऽपि पन्थाः किन्वत्रेदं तदिति धिषण पर्वतानं करोति ।। धिं यथा-- मुकाः केलिविस्त्रहारगलिताः संमार्जनीभिर्हताः प्रातः प्राणसीमित मन्थरचढ्द्रालात्रिलाक्षारणाः । १०६ राकागमसहिते चन्द्रालोके-

दूरादाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका । यद्विद्वद्भवनेषु, भोजपतेस्तयागलीळायितम् ।। न चोदात्तस्यासम्बन्धकथनरूपतया सम्बन्धतिशयोकावन्तभवः । दिव्यलोक- गतसम्पत्समृद्धिवर्णने केवलस्योदात्तालङ्कारस्य सम्भवात् । अन्नार्थिक समावेशादेकेना ऽपरल्याऽनुत्थाप्यत्वाच्च नाङ्गाङ्गिभावः । तस्मादतिशयोकि सद्भावेऽप्युदात्तालङ्कारोऽपि सम्भवतीति । अन्यत्र तु-आशयस्य य उत्कर्षस्तदुदात्तत्वमुच्यते । यथा- पात्रे पुरोवर्तिनि विश्वरूपे सोदीयसि क्षमावलये च देये । ब्रीडास्मितं तस्य तदा तदासीञ्चमत्कृतो येन स एव देवः ॥ तस्य बलेः ॥ ११६ ॥ अत्युक्यलारमाह- अत्युक्तिरभुताsतथ्यशौयदायाँदिवर्णनम् ।। त्वयि दातरि राजेन्द्र ! याचकाः कल्पशाखिनः ॥ ११६ ॥ अत्युकिरिति । अद्भुताऽनन्यसाधारणशोभादानादिवर्णनमत्युक्तिः । 'कल्पवृक्षा अपि त्वां याचन्त' इति ‘तव याचकाः कल्पवृक्षतुल्यदातारो जाता' इति वात्र अत्यु किः । यथा वा-- अनेन सर्वाथिकृतार्थताकृत हृतार्थिनौ कामगवीरमौ । मिथः पयःसेचनपल्लवाशने प्रदाय दानव्यसनं समाप्नुतः ॥ एतावन्तोऽत्रालाराः । ग्रन्थान्तरे त्वन्येऽप्युक्ताः । ते च-- किञ्चिन्मिथ्यात्वसिद्धयर्थं मिथ्यार्थान्तरकल्पनम् । मिथ्याध्यवसितिर्वेश्या वशयेत् खस्रजं वहन् । प्रस्तुते वण्र्यवाक्यार्थे प्रतिबिम्बस्य वर्णनम् । ललितं निर्गते नीरे सेमेषा चिकीर्षेति ॥ दोषस्याभ्यर्थनाऽनुज्ञा तत्रैव गुणदर्शनात् ।। विपदः सन्तु नः शश्वदू या सङ्कीर्यते हरिः ॥ यथा वा- नो ददासि यदि तत्त्वधियं में यच्छ मोहमपि तं रघुवीर ।। येन रावणचमुर्युधि मूढा त्वम्मयै जगदपश्यदशेक्म् ॥ . ग्लेशः स्याङ्घोषगुणयोर्गुणदोषत्वकल्पनम् । दोषे गुणत्वकल्पने गुणे दोषत्वकल्प ४ देशाला।। अखिलेषु विषु हन्त ! स्वच्छन्दवारिषु । शुक पञ्जरबन्धस्ते मधुराण गिरी फलम् ॥ पञ्चमो मयूखः । अत्र गुणो दोषत्वेन वर्णितः । | अनङ्गतापप्रशमाय तस्य कमाना मुहुरामृणालम् ।। मधौ मधौ नाकनदीनलिन्यो वरं वदन्त शिशिरेऽनुरागम् ॥ अत्रे शिशिरेऽनुरागो दोनोऽपि गुगत्वेन । ‘सूयार्थ सूचनं मुद्रा प्रकृतार्थपरैः पदैः। वर्णनोयपदेन नामसूचनं मुद्रालङ्कारः। यथा-नितम्वनुर्वी तरुणी दृग्युग्मविपुला च सा ।। इदं छन्दःशास्त्रनाम्नोऽपि सूचनोयत्वेनानुष्टुप्छन्दोभेइल्य विबुलेति नाम । नायिका वर्णनं च पदेन सूच्यते । क्रमिकं प्रकृतार्थानी न्यास रत्नावली विदुः । सूक्ष्म पराशयाभिज्ञेतरसाकृतचेष्टितम् ॥ मयि पश्यति सी केशैः सीमन्तमणिमावृणोत् । युक्तिः पराभिसन्धाने क्रियया मर्मगुप्तये । त्वामालिखन्ती दृष्ट्वाऽन्यं धनुः पौष्पं करेऽलिखत् । लोकप्रवादानुकृतिलकोकिरिति भण्यते ॥ सहस्व कतिचिन्मासान् मीलयित्वा विलोचने । छेकोकिर्यत्र लोकोफेः स्यादन्तरगर्भता ।। भुजङ्ग एवं जानते भुजङ्गचरणं सखे ! ॥ इति । अलङ्कारशेखरे तु- ‘उपमारूपकोत्प्रेक्षा समासोचिरपतिः । समाहित स्वभावश्च विरोधः सारदीपकौ ॥ सहोकिरन्यदेशत्वं विशेषोकिर्विमावना । एवं स्युरर्थालङ्काराश्चतुर्दश ने चापरे ॥ इति । एतेषामेवालङ्कारत्वं नान्येषामत्युक्यादीनाम् । तेषां तु वस्तुत्वमात्र मित्युक्तम् ॥ ११६ ॥ आलङ्कारिकैवेद्यानन्यान् सप्तालङ्कारानाह श्लोकद्वयेन- रसभावतदाभासभावशान्तिनिवन्धना । रसवत्प्रेयऊर्जस्विसमाहितमय भिदा ॥ ११७ ॥ भावानामुदयः सन्धिः शबळत्वमिति त्रयः ।। अलङ्कारानिमान सप्त केचिदाहुर्मनीषिणः ॥ ११८ ॥ रसभावेति । केचिदिति पूजार्थे न निषेधार्थम् । यत्र रसो रसान्तरस्य भावस्य वाङ्गत्वेन कथ्यते तत्र रसवडलङ्कारः। निर्वेदादित्रयस्त्रिाझेदो भावो गुरुनृपदेवतादिविषय- रतिरूपो भावश्च यत्र पराङ्गत्वेन कथ्यते तत्र प्रेयोऽलङ्कारः । अनौचित्यप्रवृत्तौ रसभावौ राकागमसहिते चन्द्रालाकै-

रसाभासभावाभासत्वेन प्रसिद्धौ यत्र पराङ्गत्वेन कथ्येते तन्नोर्जस्यलङ्कारः । मावस्य प्रशाम्यवस्था भावशान्तित्वेन प्रसिद्धा यत्र पराङ्गत्वेन कथ्यते तत्र समाहितालारः। मावस्याधिक्यमुदयः, द्वयोभवयोः परस्परस्पर्धा भावसन्धिा, बहूनां भवानी पूर्वी- पमदनोत्पत्तिः शवलता , एतेषामितराङ्गत्वेन कथने अयः । एवं सप्तालङ्कारा इत्यर्थः । क्रमेणोदाहरणानि- येनोन्नमय्य चिबुकं तव कम्बुकण्ठि ! | प्रोन्मार्जित पुलकचारु कपोलयुग्मम् । तैनैव दैवहतकेन करेण मेऽद्य । दुग्धासि किञ्च सलिलाञ्जलिरप्यदायि ॥ अन्न करुणस्याइँ शृङ्गाः ।। कदाप्यनवलोकित निभृतमङ्गमङ्गं मुदा विलोकयति सादरं सरभस सरागे मयि । स कोऽपि भवित क्षणो मदनसङ्गरान्तया दुकूलमनुकूलया सशपथं मुहुः प्राथ्र्यते ॥ अन्न शृङ्गारो ‘भवितेतिपदसूचित चिन्ताख्यध्यभिचारिभावस्य उत्कण्ठाल्यस्य वा अङ्गम् । यथा वा- प्रार्थी प्रयाते विरहादयं ते तापाच्च रूपाचे शाडूशङ्की ।। परापराधनिदधाति भान रुषारुण लोचनवृन्दमिन्द्रः ।। अत्र वियोगरूपशृङ्गारः कोपरूपमावस्याङ्गम् , अतोऽत्र रसवदलङ्कारः। प्रेयो यथा- स्वयं दृष्ट्वा वसुमत सशैलाम्भोधिकाननाम् । गतास्ततो रामभुजं दृष्ट्वा मौनं समाश्रिताः ॥ अत्र रामविषयरतिभावस्य वसुमतीविषयरतिभावाम् । यया वा- आदौ नजरचरणयोर्मत्प्रणामप्रसङ्गः पश्चादी ! त्वदनुविधये सादर मच्छिरोऽस्तु ।। येनानीतं दशरथकुले ब्रह्म साकारमाचे श्रीरामाख्यं जगति रचितो ध्यानयोगाय पन्थाः ॥ अत्र रामरतेः रावणरतिभावोऽङ्गम् । रसाभासभावाभासयो रत्यङ्गत्वेन कथने कस्वि । यथा- कटाक्षेरुकिभिवचेतो इम्त्यो वनचारिणीम् । भवन्ति वनवारिण्यः स्त्रियः श्रीराम ! विद्विषाम् ॥ अत्रानेकामुकवियरतिपरसाभासः प्रभुविषयतिभावस्याङ्गम् । पञ्चमो मयूखः । ११ स्वयि लोचनगोचरं गते सफलं जन्म नृसिंहभूपते ! ।। अजनिष्ट ममेति सादर युधि विज्ञापयति द्विषां गणः ॥ अत्र प्रभुविषयरतिभावस्य तद्विषयद्विषणरतिरूपो भावभासोऽङ्गम् । तेनात्रा- ऽप्यूर्जस्यलङ्कारः । समाहितं यथा- तस्याः सान्द्रविलेपनस्तनयुग प्रश्लेषमुद्राङ्कितं किं चक्षश्चरणाऽऽनतिव्यतिकरयाजेन गोपाय्यते । इत्युके तदित्युदीर्थ सहसा तत्सम्प्रमाष्टुं मया लिष्टा सा रभसेन तत्सुखदात्तन्ध्या च तद्विस्मृतम् ॥ अत्र शृङ्गारस्याङ्ग कोपशान्तिः । भावोदयो यथा- तदद्य विश्रम्य दयालुरेधि मे दिने निमीषामि भवद्विलोकिनी । नखैः किलोख्यायि विलिख्य पक्षिणा तवैव रूपेण समः स मत्प्रियः ॥ अत्रौत्सुक्यरूपभावोदयः शृङ्गाराङ्गम् । भावसन्धियथा-- अत्सिकस्य तपःपराक्रसनिधेरभ्यागमादेकतः सत्सङ्गप्रियता च वीररसोत्फालश्च मां कषतः ।। वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलय- ज्ञानन्दी हरिचन्दनेन्दुशिशिरस्निग्धो रुणयन्यतः ॥ अन्न आवेगहईयोः सन्धिः शृङ्गाराङ्गम् । यथा वा-- इति प्रियाकाकुभिरुन्मिषन् भृशं दिगीशदूत्येन हृदि स्थिरीकृतः । नृपं स योगेऽपि वियोगमन्मथः क्षण तमुभ्रान्तमचीकरत्पुनः । अन्न धैर्योत्स्क्य सन्धिहरूपमावाङ्गम् । शबलता यथा- क्वाऽकार्य शशलक्ष्मणः च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो ! कोपेऽपि कान्तं सुखम् । किं वक्ष्यन्त्यपकल्मषाः ऋतधियः स्वप्नेऽपि सा दुर्लभ चेतः ! स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधर धास्यति । अत्र वितर्कोत्सुक्यमतिस्मरणशङ्कादैन्यभृतिचिन्तानां शबळतो विप्रलम्भऋङ्गारा- ङ्गम् । यथा वा- पश्येत्कश्चिञ्चल चपल ! रे का त्वराऽहे कुमारी हस्ताम्बे वितर हहहा ! व्युत्क्रमः क्कासि यासि । इत्थं पृथ्वीपरिवृढ ! भवद्विद्विषोऽरण्यवृत्तैः । | कन्या कञ्चित् फलकिपल्यान्यादानाऽभिधते ॥ अन्न शङ्काऽसूयाधुतिस्मृतिश्रमदैन्यविबोधौल्सुक्यानां शबलता राजविषयरतिभाव. स्याङ्गमिति । एतेऽव्यलारा इति भावः । अन्न केचिदित्यस्वरसबीजं । अलङ्काराम राकागमसहिते चन्द्रालोके-

  • ~*~*~*~-~-~~
  • ~*

~

  • ~*~*~*~*~*~*~*~*~******

शब्दार्थनिष्ठोपकारजननद्वारा रसोपकारकत्वम् । रसस्तु व्यङ्ग्यतया सर्व प्रधानीभूत इति तस्यान्योपकारकत्वासम्भवान्नालङ्कारत्वं सम्भवतीत्याहुः(१)। ध्वनि कारस्तु- अलङ्काराणां रसोपकारकत्वे शब्दार्थनिष्ठचमत्कारजननमेव तद्द्वारम् । मानाभावात् , रूपकादौ सतोऽपि तस्यार्थिकतया अप्रयोजकत्वाच्च । किन्तु यथाकथञ्चिद्वसोपकारकत्व. मान्नं साक्षात्परम्परासाधारणम् । तेन रसादीनामपि रसोपकारकत्वे भवत्येवालारत्वम् । यथाहु:- प्रधानेऽन्यत्र वाक्याथै यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥ अत एतेषां युमलङ्कारत्वमित्याह । अन्ये-तु 'अन्न रसाच्चपकारकत्वमान्नेणा- लङ्कारशब्दप्रयोगो भाक' इत्याहुः ॥ ११०-११८ ॥ संसृष्टयादीनामलङ्कारान्तरत्वं निरास्यति- शुद्धिरेकप्रधानत्वं तथा संसृष्टिसङ्करौ । एतेषामेव विन्यासानालङ्कारान्तराण्यमी ।। ११९ ॥ शुद्धिरिति । शुद्धो यन्त्रैक एवालङ्कार एकप्रधानत्वम्, सैव शुद्धिरित्युच्यते । इयो- रडारयोः परस्परानुपपादश्योरुभयप्राधान्यं संसृष्टिः। अलङ्कारयोरङ्काङ्गिमावः सङ्कः । अङ्गाङ्गिभावाभावेन प्रधानयोरलङ्कारयोः सन्देहो द्वितीयः सङ्करः । अलङ्कारद्वयस्यैक. पदप्रतिपाद्यत्वं तृतीयः सङ्करः । तदुकम्- अविश्रान्तिजुषामात्मन्याङ्गित्वं तु सङ्कः । एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ॥ व्यवस्थितिरलडकृत्योः पदक्यानुप्रविष्टयोः । उत्तरार्धयोः सोऽपि सङ्क' इत्यनुषः । तन्नतेषामेव प्रसिद्धानामलङ्काराणां विज्ञानान्न संसृष्ट्यादीनामलङ्कारान्तरत्वमित्यर्थः । यथा- यद्गारवटाऽइकुमित्रवदिन्दूपलतुन्दिलापया । | मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया ॥ अन्न हि कुहिमानामत्युञ्चत्वचन्द्रकान्तनिर्मितत्वप्रतिपादनद्वारा सम्पसमृद्धियोग- रूप उदात्तालङ्कारोऽतिशयोक्तिश्चेति द्वावपि प्राधान्येन प्रतीयेते । तयोरुपपादकः पदार्थ हेतुकाव्यलिङ्गालङ्कारो ‘दगारेश्त्यादिविशेषणस्य अन्नगङ्गयेति विशेष्यस्य च साभिप्रायत्वरूपपरिकरपरिकड्कुिरालङ्कारौ च । पतिव्रतेति समुद्रवृद्धशनुमानानुमाना: लङ्कारः। सर्वेश्चोदात्तालङ्कारस्य चारुती प्रतीयते । तेन परस्परोपपादकत्वम् । ‘आर्ता (१) अन्न केचित्-‘रसस्य व्यङ्ग्यतया सर्वप्रधानीभूतस्यान्योपकारकत्वा, सम्भवानालङ्कारत्वं सम्भवतीत्याहुः” इति ख-पुस्तके पाः । पञ्चभो मयुखः । मुदिते हृष्टे’त्यन्यपतिव्रतावृत्तान्तप्रतीतः समासोक्यलङ्कारोऽपि ! सोऽपि ३ उदात्ता लङ्कारपरिष्कारकः । एवमुदाहरणान्तरराशि स्वाभियानि। अन्न सर्वत्र तदलङ्कारबुद्धय- नपायान्नालङ्कारान्तरत्वमित्याशयः ॥ १९९ । । सर्वेषां च प्रतिद्वन्द्वप्रतिच्छन्दभिदाभृताम् । उपाधिः क्वचिदुद्भिन्नः स्यादन्यत्रापि सम्भवात् ॥ १२० ॥ सर्वंयामिति । एवं सति सर्वेषानन्येपांमप्यलङ्काराणां न्यनाधिकरूपतया विसदृशानामलङ्कारान्तरत्वापत्तिः । यथा-रूपक्रस्य पृथक्कथितसादृश्यरूपस्याधिक्यात् इवादिपदाभावे लुप्तोपमाया न्यूनत्वात् । अतस्तत्र रूपकोपमातो भेदाभावादुक स्थलेऽपि न भेद इति तात्पयर्थः । अक्षरार्थस्तु-(१)प्रतिद्वन्द्वितया विरोधितया प्रति च्छन्द आधिक्यं तेन भेदभाजामन्येषामलङ्काराणामुद्भिन्नः कथित उपाधिः प्रकारो- ऽन्यत्रापि सम्भवन् योजनीयः स्यात्तस्याप्यलारान्तरत्वं स्यादिति ॥ १२० ॥ माला परम्परा चैषां भूयसामनुकूलके ।। मनुष्ये भवतः क्वापि ह्यलङ्काराङ्गतां गते ।। १२१ ॥ मालेति। भूयसामलङ्कारोणासुकानामेपासुपमादीनां माला मालाकारेण विन्यासः परम्परा रशनाचारेण विन्यासश्च अनुकूलके, स्वाथे कः, चमत्कारजनके भवतः । हेतु- गर्भविशेषणम्-यतोऽलङ्काराङ्गतां गते अलारोपकारकत्व प्राप्ते । मनुष्य इवेति दृष्टान्त- वशात्काव्ये इत्यध्याहर्तव्यम् । एवञ्च- मनुष्ये यथालङ्काराणा माला परम्परा चानुकुले शोभाजनके भवतः, तथा काव्येऽप्यलङ्काराणां माला परम्परा च चमत्कारजनके भवतः । मालोपमारशनोपमामालारूपशादीनामपि नालङ्कारान्तरत्वम् । यथा- अनवरतकनकवितरणजलसम्भृतकतरङ्गितार्थिततेः । भणितिरिव मतिम तिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ॥ इयं च साधारणधर्मेण रशनोपमा । | मतिरिव मूर्तिर्मधुरा मूर्तिरिव समा प्रभावयुता । तस्य सभेव जयश्रीः शक्या जेतुं नृपस्य न परेषाम् ॥ इयं च धर्मभेदेन । एवम् , किसलयकरैतानां करकमलः कामिनां मनो जयति । नलिनीनां कमलमुख्र्मुखेन्दुभिर्योषितां मदनः ॥ इति रशनारूपकम् ।। अलौकिकमहालोकप्रकाशितजगत्त्रय ! ।। स्तूयते देव ! सāशमुकारत्नै न कैर्भवान् ॥ इति मालारूपकम् । तत्र नलिङ्कारान्तरत्वमित्याशयः । अलङ्कारान्तरत्वबुद्धय- (१) प्रतिच्छन्देन वादेन (१)मर्यादयेति यावत्.भेद भाजा०'इति ख-पुस्तके । १५ ११४ राकागमसहिते चन्द्रालोके-- भावात्तदलङ्कारत्वबुद्धयनपायाच्चेति हृदयम् ॥ १२१ ॥ परेषां मतमुपन्यस्यति लोकद्वयेन- शब्दे पदार्थे वाक्या वाक्यार्थस्तबके तथा । एते भवन्ति विन्यासा स्वभावातिशयात्मकाः ॥ १२२ ॥ कस्याप्यतिशयस्योक्तिरित्यन्वर्थविचारणात् ।। प्रायेणामी अलङ्कारा भिन्ना नातिशयोक्तितः ॥ १२३ ॥ शब्दे इति । शब्देऽनुप्रासयमकादीनां, पार्थे उपमादीनां, वाक्याथै दृष्टान्तादीना, वाक्यार्थस्तवके निदर्शनादीनां विन्यासातिशयात्मकानां सर्वेषामतिशयोक्त्यलङ्कार- रूपत्वमेव भेद उकः । अतिशयोकिरिति योगस्य सर्वेषु सम्भवात् । अतः सर्वेषामतिः शयोक्त्यलङ्कारान्तर्भाव इत्याशयः ॥ १२२-१२३ । । स्वमतमाह- अलङ्कारप्रकारेषु दधानेष्वपि साम्यताम् ।। वलक्षण्यं मृतिप्यक्ति प्रतिभाति मुखेष्विव ॥ १२४ ॥ अलङ्कारैति । अलिश्योक्तित्वेनालारत्वेन वा समेष्वपि उपमादिप्रातिस्विक सुखेष्विव प्रत्यक्षेणोपलम्यमानं दैलक्षण्यमस्तीत्यर्थः ॥ १२४ ॥ अलङ्कारेषु तथ्येषु यद्यनास्था मनीषिणाम् । तदर्वाचन भेदेषु नाम्नां नाऽऽस्नाय इष्यताम् ।। १२६॥ अलङ्कारेष्विति । रसिकैरालङ्कारिकैः स्वानुमवैवेद्य एतेषां भेद इत्याशयः । अनुभवैकवेद्यभेदेवलङ्कारेषु यद्यनादरः, तदा उपमारूपकादिनाम्नामनादरोऽस्तु । विजातीयबुद्धिकृतविषयभेदस्तु ब्रह्मणापि दुर्निवार इत्यर्थः । अनुमवैकसिद्धोऽलङ्कारभेद महादेवः सत्रप्रमुखमस्त्रविद्येकचतुरः। | सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । चतुर्थः सैकोऽयं सुकविजयदेवेन रचिते चिरं चन्दालोके सुखयतु मयूखः सुमनसः ॥ १२६ ॥ इति श्रीपीयूषवर्षपण्डितजयदेवकृते चन्द्रालोकालङ्कारेऽलङ्कार- | निरूपणाख्यः पञ्चमो मयखः ।। विश्वेश्वरापराख्येन गागाभट्टेन धीमता । चन्द्रालोकस्य विवृतिर्मयूखे पञ्चमे कृता । इति मीमांसकगागाभट्टविरचितचन्द्रालाकटीकायाराकागमाख्यायाँ पञ्चमोमयूखः। इत्यायिः । षष्ठ भग्वः । रीतिनिरूपणस्य रस नरूपणं: इकन::::: * रसान्निरूपयितुं विभावानुभावव्यभिचारिभावैरहजे, भइन्य रसवात्तदुपद्धातत्वेन विभावादीनभिधत्ते-- आलम्वनोद्दीपना विचः कारणं द्विधा । कार्योऽनुभावो भास्नु सट्टायो व्यभिचायपि ।। १ ।। आलम्वनेति । समान्ने अवनवा हीपनविविध कारणम् । यद्यप्यु- दीपकस्य न जनकत्व तथाप्युद्दीपनं विनाऽऽल्वदायोगद्रवारपत्ते सत्कधायकत्वेन जनकता विवक्षिता । अनुभावः कार्यम् । व्यभिचारिभावः सहकारीत्यर्थः। एते प्रतिरको भिन्ना वक्ष्यन्ते ॥ १ ॥ गळद्वैद्यान्तरोद्भदं हृदयेऽप्यजडात्मनाम् ।। मिलन्मलजालेप इवादिं विकासयन् ॥ २ ॥ काव्ये नाव्ये च कार्ये च विभावाद्येविंभावितः । आस्वाद्यमानैकतनुः स्थायी भावो रसः स्मृतः ॥ ३॥ गलदिति । रत्यादिः स्थायी भाव एव रसः । विभावाचैर्विभावितो रसो न सूक्ष्मवस्थापन्नः । काव्यनाटकभोगेषु आस्वादनस्वरूप ज्ञानस्वरूपः । ज्ञानमप्यनन्य विषयमिति गलद्वैद्यान्तरोद्भेदमित क्रियाविशेषणेनो कम् । अजडात्मना तन्नद्रस परिशीलनाभ्यासपाटवक्ताम् । अतएव न शान्ताभासे शृङ्गाराभिव्यक्तिः । 'हृदयेषु जडात्मना मिति पाठे तु जडहृदये यथा मलयजालेप अह्लादं विकासयतीति दृष्टान्ते योज्यम् । अयमाशयः-शृङ्गारवीरकरुणहास्याऽद्भुतभयानकराद्वबीभत्स्शान्तानां रसान रत्युत्साइशोकहासविस्मयभयद्वेषजुगुप्साप्रशमाः क्रमेण स्थायिभावः । तिष्ठन्तीति स्थायिनः स्थिरा इत्यर्थः । यतः सर्वो जीवः सुखसको रिरंसते, स्वहितायोत्सहते, स्बेष्टक्षतिशड्या शोचति, हसति, वैचित्र्यदर्शनाद्विस्मयते, बिभेति, परस्मै कुष्यति, पर जुगुप्सते, वैराग्येण किञ्जियकुकामः प्रशमें भजते । न हि मुक्कावस्थातः पूर्वमेभि: नैवमिश्चित्तव्यापारैः शून्यः कदाचित्कश्चित् संसारेऽवतिष्ठते । एवञ्च-वासनारूपतया स्थितान् विरुदैरविरुदैर्वा भावैरतिरस्कृतप्रवाहान् रल्यादीन् विभावयन्ति आस्वाद योग्यान् जनयन्ति ते विभावः । अनुभावयन्ति तन्नैवोत्कर्षाधानं कुर्वन्ति ते ऽनुम्भवाः । विशेषेणाभितः स्थायिनः शरीरे वारयन्ति ते व्यभिचारिभाषाः । तथाच-'अभिव्यक- स्थायिभाव एवं रस' इति सम्प्रदायः ।। भइलोल्लटस्तु-ललनादिमिरालम्बनविभावैरुत्पादित उद्दीपनविभावैश्चन्द्रा- ssरामप्रसादादिमिरुद्दीपितोऽनुभावैः कटाक्षादिभिः प्रतीतियोग्यः अतो व्यभिचारिभिः राकागमसहिते चन्द्रालोकै- = - -= . त्कण्ठादिभिः पोषितो रामानुकायें नटे रसः, स एव तत्तुल्यरूपतानुसन्धानबला- दारोग्यभाणः सामाजिकानां चमत्कारहेतुरित्याह । श्रीशङ्ककस्तु-विभावादिभिः स्थानोऽनुमितिरूपा चमत्कारप्रतीतिय सामाजिकानां जायते, स रसः । तथा हि-चित्रतरगवद्वानोऽयमति ज्ञातो नटः पक्षः । तत्र विभावादित्रयेग स्थाय्यनुमीयते । गुरुशिक्षा कृतातिशविताभ्यासेन रोमाञ्चा अभिनयद्वारेण, सौधस्थले चरन्ती चरणमालोलचारुमजीरा । कापि कमनीयमूर्तिः कनकाशलाकेव कामिनी इष्टा ॥ इत्यालम्बनाभिव्यको, | ‘वाता मलयजी शन्ति मेधैः श्यामं तथाम्बरम् । भूमिर्नवाड्रन को गतिर्ललनां विना ॥ इत्युद्दीपनव्यक्तौ तइनुभावस्य रोमाञ्चादेर्दर्शनीयस्याविर्भावनेन यज्ञ नीयस्यो. झण्ठादेस्तकार्यप्रकटनेन च प्रकाशनात् । यद्यपि ते कृत्रिमास्तथापि कृत्रिमत्वेनाऽज्ञातैः स्थायिभावस्य रल्यादेरनुमितिः । न च साक्षात्कार एव चमत्कारो नानुमितिः । अन्यथा स्वगनुमितिरपि सस्यादिति वाच्यम् । वस्तुसौन्दर्यबलादसनीयत्वेन स्थाय्यनुमानस्या- ऽन्यानुमानवैलक्षण्यात् । न च तथापि स्थायेनो नऽसत्वाद् बाधावतारेणानुमित्य. सम्भव इति वाच्यम् । स्थायितया सम्भाव्यमानत्वेना भावनिश्चयाभावात् । अनिश्चये त्विष्टैव रसानुत्पत्तिः । अतोऽनुमितिविषयीभूतः स्थायिभाव एव रसः । अत एव नटे न रस' इत्याह ।। भट्टनायकस्तु-नोत्पद्यते नानुमीयते किन्तु विभावादिभिः स्थायिनो रत्यादे. भगः । तथा हि-शब्दात्मनः काव्यस्य न्नयो व्यापाराः । अभिधा भावकत्वं मोक्त्वं च। अभिधा निरन्तर सन्ति च । निरन्तर किरूपा सान्ता लक्षणारूपा । भावकत्वं साधारणीकरणम् । तेन हि व्यापारेण विभावादयो, रत्यादिः स्थायी च साधारणी. क्रियते । साधारणीकरणं च राधादिविशेषागामालम्बनविभावान कामिनीत्वादि. सामान्येनोपस्थितिः(१) । स्थाय्यनुभवादोन सम्बन्धिविशेषानवच्छिन्नत्वम् । नाटये. ऽपि द्वितीयन्यांपारेण साधारणीकृतैर्विभावादिभिस्तृतीयव्यापार साहित्येन तथा वात एव स्थायी भुज्यते । भोगश्च-सत्वादिगुणोद्रेकात्प्रकाशते य आनन्दस्तत्स्वरूपाऽनन्या- लम्बनो या सवित् तत्स्वरूपो लौकिकमुखानुभवविलक्षणः । उद्रेकचे इतराभिभवेना. ऽवस्थितिरिति साङ्ख्यसिद्धान्तानुयायी स्वमतपरिष्कारमाह । आचार्याभिनवगुप्तपादास्तु-रसो विभावादिभिर्नोल्पद्यते नानुमीयते न भुज्यते किन्त्वभिव्यज्यते । तथा हि-धूमेन वन्वानुमानाभ्यासवत नैयायिकानामिव (१) “साधारणीकरणं च इत्यारम्य ६० सामान्येनोपस्थितिः इत्यन्तोंऽशः खे-पुस्तके न यते ।। षष्ठी मयूखः । ललनोयनकक्षमाञ्चादिभिः स्थायित्वाद्यनुनानःसवासना वासिनन्तःकरणाना- मालङ्कारिकागां सामाजिनां पूर्व सुत्पन्नः सूक्ष्मजयन्तः स्थिरो रत्यादिः स्थायी भाव विभावादिभिरमियन्यने । एवञ्च चे २३ रयादिनन्न नाव रसामि व्यकिः । अन्यनिष्ठानामपि विभावादीनां सम्बन्धिविग्रे रीयवेनाप्रतीत स्वीयत्वा- संसर्गाऽग्रहासाधारण्येन प्रतीतो साधारण्येनैव प्रभाव पसंलगोग्रासरूवेग स्थायी अभिव्यज्यते । अभिव्यकिरव चर्वणा । तेन-विभावदोनों समूहालम्वनामिकाभिव्यको रस' इति सिद्धम् । अभिव्यकिविशिटश्च स्थायी विभावादिज्ञानपर्यन्तमभिव्यको. ऽभिव्यकिनाशोत्पत्तौ नाशोत्पत्तिप्रतीतिविर भवन । न चैवं वि भावादिसम्हा: लम्बनात्मिकायां रसत्यको विभावादीनां पृथक् प्रतीत इति वाच्यम् । पानकर. न्यायेन चर्वणात् । पानके हि कपूरचंशो ने पार्थक्येन प्रतीयते, एवमत्रापि विभावाद्यशो न पृथक् प्रतीयते, किन्तु रत्याकारतयैव तत्प्रतीतिः । अतोऽभिव्यज्यत एवं रस एतच्च सर्वमभिप्रेत्य 'विभावित इत्युक्तम् । विभावितः, उत्पादितोऽनुमितो भुको- sभिव्यक्त इति मतभेदर्थः । आस्वाद्यमानै तनुरिति रसशब्द रयत इति योगः प्रद- तिः । विभावाचैरित्यनेन मिलिज्ञानानेवाभिव्यञ्जवं न प्रत्येकमित्युकम् । एकैकस्य व्यञ्जकत्वे व्यभिचारोत् । तथा हि-व्याघ्रादयो विभावा भयानकध्ये रौद्रात: वीराणाम् , अश्रुरावादयोऽनुभावाः शृङ्गारस्येव करुणभानयोः, चिन्तादयो व्यभि. चारिणः शृङ्गारस्येव वीरकरुणभयान कानाम् । न च तत्रैकेन तत्तद्वाभिव्यकिः । अतो मिलितानमेवाभिव्यञ्जकत्वम् । यत्र चैकेन रसाभिव्यक्तिस्त्रान्तरेणान्यस्थाप्यावे- पात् । यथा- वियदलिमलिनाम्बुगर्भमेधं मधुकरकोकिलकूजितदिशां श्रीः । धरणिरभिजवाड्कुराङ्कङ्का प्रणतिपरे दयिते प्रसीद मुग्धे ! ॥ अन्न विभावेनानुमावत्यभिचारिभावयोः । परिमुदितमृणालीम्लानमङ्ग प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियास । कलयति च हिमांशोर्निकलङ्कस्य लक्ष्मी- माभनवकरिदन्तच्छेदपाण्डुः कपोलः ॥ अत्रानुभावेन विभावव्यभिचारिभावयोः, दूरादुत्सकमागते विवलितं सम्माधिणि स्फारित संश्लिष्यत्यरुण गृहीतवसने कोपाञ्चितझुलतम् ॥ मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षण चक्षुर्जातमहो ! प्रपञ्चचतुरे जातोगसि प्रेयसि ।। अत्र औत्सुक्यब्रीडादिभिव्यभिचारिभावैविभावानुभावयोराक्षेप इति दिक्॥२-३॥ राकीगमसहिते चन्द्रालोकै- - = = -= -

-=-=- सम्पाद्यताम्

-=- -*-* -

-*-*-* -*-* इलोकद्वयेन शृङ्कारमाह- रत्याख्यस्यायिभावात्मा वल्लभादिविभावितः ।। आलस्येयजुगुप्साभ्यो विना सञ्चाभिर्युतः ।। ४ ।। अनुभावैः कटाक्षायैरुन्मादाचैर्यथाक्रमम् ।। संयेागो विप्रलम्भश्च शृङ्गारो द्विविधो रसः ॥ ५ ॥ | रत्याख्येति । मनोऽनुकूलविषयं सुखात्मकं संवेदनं रतिः। रत्याख्यस्थायिभावा- हमको वल्लभादिविभावि तम्वन्निष्ठरूद्विषय इति यावत् । अलादीनां करुणरौढ़- बीभत्सव्यभिचारित्वात् । स शृङ्गारो द्विधा, संयोगो वियोगश्च । तावपि प्रच्छन्न प्रकाश रूपौ द्विधा । तदुत्वम्- 'जायापत्योर्मिथो रत्यावृत्तिः शृङ्गार उच्यते । संयोगो विप्रलम्भश्चेत्येव तु द्विविधो मतः ॥ तौ तयोर्भवतो वाच्यौ बुधैर्युक्तवियुक्तयोः । प्रच्छन्नश्च प्रकाशश्च पुनरेव द्विधा मतः ॥ इति । द्विविधस्यापि संयोगस्य स्वेदाश्रुरोमाञ्चकम्पश्वसितकेशबन्धशुकशयन. पुष्पमाल्यादिसम्यनिवेशचाटुप्रभृतयोऽनुभावाः । वियोगद्वये असन्तोषकृशतादीन. वचनजागरविलापलेखलेखनवाचनवातप्रश्नमरणोद्यमसन्देशादयोऽनुभावाः । आलस्ये. ब्र्याजुगुप्सावर्जिताः संयोगद्वयेऽपि हर्षादयो व्यभिचारिणः। वियोगद्वये शामग्लानि. निवेदमरणादयो व्यभिचरिणः । वियोगश्च- पूर्वानुरागमानात्मप्रवासकरुणात्मकः । विप्रलम्भश्चतुर्धा स्यात् पूर्वपूर्वी ह्ययं गुरुः ॥ इति । अयमेवामिलाषविरहेण्यप्रवासशापहेतुक इति गीयते । तत्र प्रच्छन्न- संयोगो यथा-- अमटि सस्मितं नमितकन्धर प्रोल्लस- कपोलपुलकावलि क्वसितकम्पितोरोजकम् । उदञ्चितभुजायुगग्रथितकेशपाशं पुरो | गुरोरपि हरिः सुखं सपदि राधयाऽऽलोक्यते ॥ संयोगानामवलोकनालिङ्गनचुम्बनादीनामनेकरूपत्वावलोकनरूपः शृङ्गारः । तस्य व राधिकानिष्ठस्मितादयो राधिकानिष्ठस्य रत्याख्यस्थायिभावस्य कार्यत्वादनुभावाः । कुणनिष्ठरल्याख्यस्थायिभावस्योद्दीपकत्वादुद्दीपनविभावा अपि भवन्ति । न चोद्दीपन- विभावानां कारणरूपत्वादनुभावान कार्यरूपत्वादुमयरूपत्वं विरुद्धमिति वाच्यम् । अन्यनिष्ठरतिकार्यस्यान्यनिष्ठरतिकारणत्वे बाधकाभावात् । वियोगरूपश्रुझारानुभाव को कणसस्थायित्वमिव ।•प्रकाशो यथा-पष्टो मयूखः । सहरूपीन पदनतिपरगां परिवृत वृन्दारण्ये धनरसरमालास्पदरसे । समलिङ्गचुम्बन मुहूरपि कटाक्षः परिमृतं. तथा गायन्नृत्य रसवति रहस्यं यदुपनिः ।। प्रच्छन्नबियोगो यथा-- समानकुलशीलयः समरुचोः परायत्तयोः परस्परविलकनाकुलितचेतसः प्रेयः ।। उनुत्वमधिविन्दज्ञोहुविधं विधि निन्दत- शक्यविनिवेदना विरहवेदना व३ ।। यथा वा अपहुवानस्य जनाय यन्नितामधीरतामस्य कृतं मनोभुवा । अबोधि तज्जागरदुःखसाक्षिणी निशा च शय्या च शशाङ्ककोमला । प्रकाशो यथा- अपसारय घनसारं कुरु हारे दूर एव किं कमलैः । अलमलमालि ! मृणालैरिति वदति दिवानिइ बाला ॥ नायिकानायभेदेन संयोगविप्रयोगभेदा ग्रन्थगौरवभयान्नोदाहियन्ते ॥ ४-६॥ हास्यरसमाह- हासस्थायी रसो हास्यो विभावाद्यैर्यथाक्रमम् । वैरूप्य फुललगण्डत्वावहित्थाद्यैः समन्वितः ॥ ६ ॥ हासेति । अङ्गक्रीडादिजन्मा चेनोविकारो होसः, से स्थायी यस्येति बहुव्रीहिः। अलम्बनविभावो नायको नायिका च । उद्दीपनविभावो वैरूपयादि। अनुभावः फुल्ल गण्डत्वादिः । व्यभिचारी अवहित्थादिरित्यर्थः । तदुक्तम्- हासमूलः समाख्यातो हास्यनामा रसो बुधैः । चेष्टाङ्गवेषवैकृत्याद् बाह्यहासरसोद्भवः ॥ कपोलाक्षिकृतोल्लासो भिन्नोष्ठः स महात्मनाम् । विदीर्णस्यश्च मध्यानामधमान सशब्दकः ॥ उत्तममध्यमाधमभेदेन हास्यरसखिधेत्यर्थः। परं त्वयं हास्यरसः सङ्क्रमणरूपः । यतः, परस्य हासे दृष्ट्वाऽन्योऽपि इसति । यथाऽम्लदाडिमरसास्वादः पाश्र्वस्थमुखे लालां करोति । न त्वन्यरसानां सङ्क्रमणरूपत्वम् । न च स्वामित्रोकेन भृत्यशोका. तस्यापि सङ्क्रमणरूपत्वमिति वाच्यम् । भृत्यशोकस्य स्वामिशोकनिमित्तकरुणरसा- न्तरत्वात् । यथा-- गतः केचित्प्रबोधाय स्वपन्तं कुम्भकर्णकम् । तदधःपवनोत्सङ्गादुड्डीय पतिताः क्वचित् ॥ १२० राकागमसहिते चन्द्रालोके- यथा- यथा वा- वीराग्रेसर ! कृष्णरामनृपते ! इस रणप्राङ्गणे | कृताः केचन पारसीकपतयः प्राप्ताः पुरीमामरीम् । ओस्तादेति गुरौ, बलद्विषि सुलत्तानेति, शच्या पुन वीति, प्रणतौ सलामिति सरीन् स्मेराननान् कुवैते ॥-॥६॥ करुणमाह- अभीष्टचिप्रयोगाऽश्रुपातग्लान्यादिभिः क्रमात् । विभावाचैयुतः शोकस्थायी स्यात् करुण रसः ॥ ७ ॥ अभीष्टेति । इष्टनाशादिजनितं चित्तवैकलायै शोकः । इष्टवियोगोऽनिष्टसंयोग योद्दीपनः । अनुपातोऽनुभावः । उलान्यादयो व्यभिचारिणः । अनेन क्रमेण विभावा- दयः । शोकः स्थायी यस्येत्यर्थः । तदुक्तम् । शोकोत्थः करुणो ज्ञेयस्तत्र भूपातरोदने । वैवण्‘मोहनिदप्रलापाश्रूणि कीर्तयेत् ॥ सीतामपास्य त्रपया नतास्यै समागते लक्ष्मणमानिरीक्ष्य । बभूव बाइपाम्बुधिमध्यलीनो गन्तमीनो रघुनन्दनस्य ॥ यथा वा- मदर्थ सन्देशमृणालमन्थरः प्रियः कियदुदूर इति त्वयोदिते । | विलोकयन्त्या रुदतोऽथ पक्षिणः प्रिये !स कीडग भविता तव क्षणः॥-॥७॥ रौद्रमाह- क्रोधस्थायी रसो रौद्रो विभावाचैः समन्वितः ।। मात्सर्यहस्तनिष्पेषसंमोहाचैर्यथाक्रमम् ॥ ८॥ क्रोधेति । प्रतिकूलतत्पक्षस्य द्वेषः क्रोधः स्थायी यस्येति विग्रहः । मात्सर्यादि. रुद्दीपनविभावः । मात्सर्यं च दारापहाजातिविद्यादौ पराभवाद् भवतीति । एवञ्च- पराभवादीनामप्युद्दीपकत्वम् । हस्तनिष्पेषादिरनुभावः । संमोहादियभिचारी । स रौद्ररस इत्यर्थः । तदुक्तम्- क्रोधात्मको भवेद् रौद्रः क्रोधश्चाऽरिपराभवात् । भीष्मवृत्तिर्भवेदुग्रः सामर्षस्तत्र नायकः ॥ स्वांसाऽऽघातस्वशस्त्रोपक्षेपभ्रूकुटयस्तथा । अत्रारतिजनाक्षेपो दुलन चोपवण्यँते ॥ के माता पिशाची, क इ स जनको, भ्रातरः केऽत्र कीटा वध्योऽयं बन्धुवर्ग, कुटिलविटसच्चेष्टिता ज्ञातयोमी। यथापष्टो मयूखः ! १२१ आग यावदेषां कुलमिदमखिलं नैव नि:शेपयामि फर्जन्तः क्रोधवह्नः दधति विरति तावदेते स्फुलिङ्गः ॥-॥ ८॥ वीरमाह- उत्साहाख्यस्थायिभावः प्रभावादिविभावभूः । वीरोऽनुभावैः स्यैयधैिभबैंगवादिभिर्युतः ॥ ९ ॥ उत्साहेति । कार्यारम्भ आदर उत्साहः स्थायी । प्रभावबलमदधादिरुद्दीपन. विभावः । स्थैयादिरनुभावः । आदिपदात् धैर्यवीयरवचनादयः ! गर्वादिय॑भिचारी- त्यर्थः । आदिना- अमः प्रतिबोधश्च वितर्कोऽथ मतिधृतिः । क्रोधास्ये च संमोह आवेगः शोकहणम् ॥ गर्दो मदस्तथोप्रत्व भावा वीरे भवन्त्यमी । अन्यत्र तु- सत्साहात्मा भवेद्वीरस्त्रेधा धर्माऽऽजिदानतः । नायकोऽत्र भवेत्सर्वे: श्लाघ्यैरधिगतो गुणैः ॥ तेन धर्मयुद्धदानरूपविषयभेदेन वीररसन्निधेत्यर्थः । यथा-- सामाङ्गणमागते दामुखे सौमित्रिणी विस्मित | सुग्रीवेण विचिन्तितं हनुमती च्यालोलमालोकितम् । श्रीरामेण परन्तु पीनपुलकस्फूर्जकपोलश्रिया । सान्द्रोक्न्दरसालसा निदधिरे बाणासने दृष्टयः ॥ अयं युद्धवीरः । दानवीरो यथा- मीयत कथमभीप्सितमेषां दीयतां द्रुतमयाचितमेव । तं धिगस्तु कलयन्नपि वाञ्छामर्थिवागवसरं सहते यः ॥-॥ ९ ॥ भयानकरसमाह- व्याघ्रादिभिर्विभावैस्तु वेपितानुभावभृत् ।। भावैमहादिभिर्युक्तो भयस्थायी भयानकः ॥ १० ॥ व्याघेति । ऋरदर्शनजनितं चित्तवैकल्यं भयं स्थायिभावः । व्याघ्रादिदद्दीपन- विमावः । कम्पितीदिनुभावः । मोहादिर्यभिचारी । तादृशो भयानकरस इत्यर्थः । तदुक्तम्- भयानको भवेद्धीतिप्रकृतिरवस्तुनः । से च प्रायेण वनितानीचबालेषु शस्यते ॥ दिगालोकाऽऽस्यशोषङ्गकम्पगद्दसम्भ्रमाः । श्वासववण्यैसम्मोहा वण्र्यन्ते विबुधैरिह । १६ राकागमसहिते चन्द्रालाके- यो- स्फूर्जदूभुजाविंशतिकं समन्तात् समुच्छ्वसद्धीषणवकपक्तिम् । दृष्ट्वैव रौद्रं दशवक्तदेहं सीताऽतिभीता बत ! मूर्छितासीत् ॥ यथा--- कालियरूढे शालिनि वनमालिनि हो ! विभावयन्तीभिः । | व्याळीभिः करतालीहतवक्षोभिश्च कम्पितं भूयः ॥-॥ १० ॥ बीभत्सरसमाह- स्थायी जुगुप्सा बीभत्सो विभावाचैर्यथाक्रमम् । अनिष्ठेक्षणनिष्ठभूतिमोहायाः संमताः क्रमात् ॥ ११ ॥ स्थायीति । दोषदर्शनात्पदाथे गहों जुगुप्सा स्थायिभावः । अनिष्टेक्षणाविरुद्दीपन- विभावः । निष्ठीवनादिरनुभावः । मोहाद्या व्यभिचारिणः । ईडशो वीभत्सरसः । तदुकम्- बीभत्सः स्याज्जुगुप्सातः सोऽहृद्य(१)श्रवणेक्षणात् । निष्ठीवनास्यमादि स्यादन्न महतां न च ॥ उसमान व्यभिचार्यजुभावी नेत्यर्थः । यथा- अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरकोत्पल- व्यग्रोक्तंसनृतः पिनह्य सहसा हृत्पुण्डरीकताः । तत्तच्छोणितपकुङ्कुमजुषः सम्भूय कान्तैः पिब- त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ यथा वा- फेत्कारकृत्फेबभिरधिकृष्टं इवभिविलुब्धैरपि जग्धपृष्ठम् । आ पक्षिभिर्भक्षितसर्धनासमासीद्वपुस्तद्दशकन्धरस्य (२) ॥-॥ ११ ॥ अद्भुतरसमाह- अद्भुतो विस्मयस्थायी मायादिकविभावभूः ।। रोमाञ्चाद्यनुभावोऽयं स्तम्भादिव्यभिचारिकः ॥ १२ ॥ अदभुत इति । छोकसीमाविक्रान्तपदार्थविषयकचित्तविकारो विस्मयः स्थायी । मायादिरुद्दीपनविभावः । रोमाञ्चादिकमनुभावः । स्तम्भादिव्यभिचारी । अयमदूभुत- रस इत्यर्थः । तदुत्वम्- विस्मयात्माऽद्भुतो ज्ञेयः स चाऽसम्भाव्यवस्तुनः । दर्शनात् श्रवणाद्वापि प्राणिनामुपजायते ॥ सत्र नेत्रविकासः स्यात्पुलको स्वेद एव च । (१) सः बीभत्सः । अद्वयमसुन्दरम् , अनिष्टमिति यावत् । (३) सहरण्मतरमिदं अ-पुस्तके नास्ति । पष्ठो मयूखः । १ यथा- दिव्यहरेमुखकुरे विन्ती पर्णति व्योम । चूर्णति चन्द्रः क्रमुकति कनकगिरिः खदिरसारति दिनेशः ॥-॥ १२ ॥ शान्तरसमाह- निर्वेदस्थायिकः शान्तः सत्सङ्गादिविभावभूः ।। क्षमादिकाऽनुमावोऽयं स्तम्भादिव्याभचारिकः ॥१३ ॥ निवेदेति । निवेदश्च तत्वज्ञानजिहीर्षादिभिः स्वविमानः । सत्सङ्गादिभिरुद्दीपन- विभावैः क्षमादिमिरनुभावैः स्तम्भादिव्यभिचारिभावैरभिव्यको निवेदः शान्तरस इत्यर्थः । तदुक्तम्-- सम्यग्ज्ञानसमुत्थानः शान्तो निःस्पृहनायकः । गधेष्यविपरित्यागात्सम्यग्ज्ञानस्य चोद्भवः ॥ अन्वे -“शास्तस्य निखिलविषयपरिहारजनितात्ममात्रविमानन्दरूपतया में तस्य निर्धदः स्थायिभावः सम्भवति । तस्य विषयेऽप्य सत्प्रत्ययरूपतयाऽऽत्मावमानन- रूपतया सर्वचित्तवृत्तिविरामरूपतया वा स्थायित्वासम्भवत् । तेन शमोऽस्व स्थायी । स व निरीहावस्थायामानन्द इत्याहुः । यथा- अशीमहि वयं भिक्षामाशावासो वसीमहि । शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥--॥ १३ ॥ भावाना- रतिर्देवादिविषया सन्ति च व्यभिचारिणः । वेद्यमाना निगद्यन्ते भावाः साहित्यवेदिभिः ॥ १४ ॥ रतिरिति । देवादिविषयिणी रतिभावः। आदिना नृपमुनिगुरुभ्रातृसुतविषयापि । तथा वक्ष्यमाणा निवेदादयो व्यभिचारिभावाः यदा वेयमानाः प्राधान्येन प्रकश्मिानाः काव्यत्यया भवन्ति, तदा तेऽपि भविपदवाच्याः प्रधाना भवन्तीत्यर्थः । तदा । स्त्यादीनां स्थायित्वम्, किन्तु भविशवाच्यत्वमित्याशयः । यथा- मातर्भवानि मम पूर्वभवानि यानि पापानि तानि तव दर्शनतो गतानि । एतावदेव मम देवि ! परन्तु भूयाचितं मुरारिचरणे स्थिरतामुपेवात् ॥ नृपविषया यथा- कामनीयकमधाञ्जतकाम काममक्षिमित्वेक्ष्य तडीयम् । औशिकः स्वमखिलं परिपश्यन् मन्यते स्म सलु कौशिकमेव ॥ सुनिविषया यथा- तद्विमृज्य मम संशयबिल्यि स्फीत्मत्र विषये सहसाऽवम् । भूयतां भगवतः श्रुतिसारैरय वाग्भिरघमर्षणक्रगभिः । कागमसहिते चनद्रलोके- गुरुविषयी यथा-- पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।। यन्मदीयाः प्रजास्तत्र हेतुस्त्वदूब्रह्मवर्चलम् ॥ भ्रातृविषयी यथा- देशे देशे कलत्राणि देशे देशे च बान्धवाः । तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥ तविषयों यथा-- अनेन कस्यापि कुलाकुरेण स्पृष्टस्य गात्रेषु सुख ममैवम् । का निर्वृतिं चेतसि तस्य कुर्याद् यस्याऽयमल्कृितिनः प्ररूढः ॥ व्यभिचारी प्रधानो यथा-- यावत्सखे ! प्रियां स्वप्ने प्रार्थये मानिनीमहम् । तावच्छठेन विधिन निद्वैवाऽपहृता मम ॥ अन्न विधि प्रत्यसूया प्राधान्येन व्यज्यते । एवमन्येऽपि ज्ञेयाः ॥ १५ ॥ वानेव व्यचारिभावानाह- निर्वेदानिशकाख्यास्तथाऽस्यामदल्लमाः । आळस्यं चैव दैन्यं च चिन्ता मोहो धृतिः स्मृतिः ॥ १६ ॥ ब्रीडा चपळता इर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ १६ ॥ सुप्तं विबोधाऽमषैश्चाप्यवहित्था तथोग्रता । मतिव्यघिस्रथोन्मादस्खथा मरणमेव च ॥ १७ ॥ त्रासथैव वितर्कश्च विझे या व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ १८ ॥ निर्वेदेति । एतेषां स्वरूपाणि- स्वावमानो निर्वेदः । ग्लानिः कार्याक्षमत्वम् । अनिष्टचिन्तनं शङ्का । असहिष्णुता असूया। आनन्दजो मोहो मदः । इत्यादिजनितः सेदः श्रमः । इष्टाऽनादर आलस्यम् । शरीरमालिन्यकारको मनोविकारो दैन्यम् । चिन्ता ध्यानम् । दुःखानुचिन्तनजन्यं भयं मोहः । ज्ञानाञ्जननमित्यर्थः (१)। सम्पूर्णफलानामीप्सा धृतिः । अनुभूतार्थविषयकं संस्कारजन्यं ज्ञानं स्मृतिः । मन सोचो ब्रीडा । मात्सर्यादिकृताऽनवस्थितिश्चपलता । स्तुत्यादिक्कतो मनःप्रसादो हर्षेः । राजगजादिक्कत भयमावेगः । कर्तव्यमूढत्वं जडता। विद्यादिकृतमदजनितः (१) वाक्यमिदं स्व-पुस्तके नास्ति । पष्ठी मयूखः । संमोहो गर्वः । रुपायाभोवज्ञानजनिता बानिविषादः । इष्टावासी कालज्ञेपा- ऽसहिष्णुता औत्सुक्यम् । श्रमादिना नयनोन्नी निद्रा । अधिबिशेषज्वरश्चा- ऽपस्मारः। स्वप्नगत विषयानुभवः सुतम् : पिगमजन्यननःप्रसाद विवोधः । निन्दादावमिनिवेशोऽमर्षः । लज्जादिना पांद्याकारगरनमवहित्था । अपमानादि ऋतश्चित्तक्षोभ उग्रता । नीतिशास्त्रेजान मतिः । वःतादिकृतो ज्वरो व्याधिः । कामादिकृतश्चित्तविभ्रम उन्मादः । शस्त्रादिकृतः प्रागवियोगो मरणम् । इदं तु मरण ५ व्यभिचारिभवः, रसविच्छेदहेतुत्वेन तस्त्रावर्णनीयत्वात् । किन्तु मरणेच्चैव । विशुदादिकृतं भयं त्रासः । सन्देहजन्यो विकारो वितर्कः । १६-१८ ॥ इदान रसाभासभावाभासाना- सर्वसाधारणप्रेमप्रश्रयादिस्वरूपया । अनौचित्या रसाभासा भावाभासाश्च कीर्तिताः ॥ १९ ॥ सर्वेति । एकस्या नायिकाया अनेकनायकविषयावलोकनादिवर्णनयाऽनेकविषय- प्रेमकथमनौचिती, तर रसोऽपि रसाभासा भवति । एवमेकस्यानेकदेवतादिविषयक- रत्यादिवर्णनया रतिकथने भावाभास इत्यर्थः । प्रश्रयो नम्रता नतिरिति यावत् । या- सम्भावितास्त्वया के तरुण !न नयनालेन संवता । स्मितसधयाऽऽहितगौरवमधुना वचनं श्रवःसधा केषाम् ॥ अयं रसाभासः । भावाभासो यथा-- अन्यैः समोऽसि वरदो देवैरपि जगत्पते ।। तथापि त्वामहं वन्दे कालकूटस्य धारणात् ॥ एवं गुर्वादिविषयाण्युद्यानि ॥ १९ ॥ भावस्य शान्तिरुदयः सन्धिः शबळता तथा । काव्यस्य काञ्चनस्येव कुङ्कुम कान्तिसम्पदे ॥ २० ॥ भावस्येति । भावस्य व्यभिचारिभावादेः शान्तिनशः, उदय आधिक्यम्, भाव- यस्य क्रमेण कथनं सन्धिः, बहूनां कथनं शबलता । एतान्यपि काव्यस्य कान्ति: सम्पदे, कान्तिः सरस्त्वम्, तत्सम्पदे भवन्तीत्यर्थः । शोभाजनकानोल्याशयः । अत्र ‘पर्यायप्रवृतौ सन्धिरपर्यायप्रवृत्तौ शबलतेति केचित् । उदाहरणान्युकानि ॥ २० ॥ रीतीराह- चतुष्टयमासन यथेष्टमादिभिः ।। समासः स्यात् पदैर्न स्यात् समासः सर्वथाऽपि च ।। २१ ॥ पाञ्चाळिकी च लाटीया गौडीया च यथारसम् ।। वैदर्भी च यथासङ्ख्यं चतस्रो रीतयः सताः ॥ २२ ॥ १२६ राकागमसहिते चन्द्रालोके- -- | आचतुष्टयमिति । द्वित्रिचतुःपदानां समासे पाञ्चाली, पञ्चषट्सप्तपदानां समासे । लाटीया, अष्टमादियथेष्टपदानां समासे गौडीया, सर्वथा समासाभावे वैदर्भीति । यथारसमिति । शृङ्गारे वैदर्भी रौद्रवीरयोगडीया अन्यत्र पाञ्चाली लाहीयेत्यर्थः । एवञ्च-रसानुगुणत्वेन रसाऽङ्गतोः शब्दालङ्काराणां वर्णधर्मत्वेन तद्वैलक्षण्यं लभ्यते । क्रमेणोदाहरणानि- मदननृपतियात्राकालविज्ञापनाय स्फुरति जलधिमध्ये ताम्रपत्रीव भानुः । अयमपि पुरुहूतप्रेयसीमूर्धिन पूर्णः कलश इव सुधांशुः साधुलालसीति ॥ इयं पाञ्चाली- अस्ताद्विलम्बिरविबिम्बतयोदयादि | चुडोन्मिवत्सकलचन्द्वतया च सायम् । सन्ध्याप्रवृत्तहरहस्तगृहीतकांस्य | ताकद्वयेव समलक्ष्यत नाकलक्ष्मीः ॥ इयं लाटीया । एतद्दत्ताऽसिवातवदसगठहृदंशसार्दैन्धनैतद्- दोर्दण्डोद्यत्प्रतापज्वलदनलमिलमधूमभ्रमाय । एतद्विग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासी- देतज्ञासीरवाजिब्रजखुरजरजोराजिराजिस्थलीषु ॥ इथे मीडीया। निविते यदि शुकशिखापदे सृजति सा कियतीमिव न व्यथाम् । मृदुतनोविंतनोतु कथं न ताम्वनिभृत्तु निविश्य हृदि स्थितः ॥ . इयं वैदर्भी ॥ २१-२२ ॥ मधुराप्रौढापरुषाललिताभदाख्याः पञ्च वृत्तीर्लक्षयति- मधुरायां समाक्रान्ता वर्गस्थाः पञ्चमैर्निजैः ।। लकारश्च संयुक्तो इस्वव्यवहितौ रणौ ॥ २३ ॥ मथुरायामिति । यत्र काव्ये कवर्गादिस्थितान्यक्षराणि निजैः पञ्चमैकाराचैः समाकान्तानि तथा लकारो लकारेणैव संयुको कारणकारी स्वाक्षरव्यवहितौ भक्तः, सा मधुरा वृत्तिरित्यर्थः । वक्ष्यमाणमुदाहरणम्-अङ्गभङ्गोल्लसलीला तरुणी स्मर- तोरणम् । इति । अत्र काराधःस्थौ गकारी लकारेण संयुको लकारो रकर्णिकारयोग्य वसन्तरितत्वमिति ॥ १३ ॥ रेफाक्रान्ता वग्र्ययणाष्ट्रवर्गात्पञ्चमाद् ऋते । कपाक्रान्तस्तवर्गः स्यात् प्रौढायां च कर्थता ॥ १४ ॥ पष्टो मयूखः । १२७ रेफेति । यत्र काठ्ये टवर्ग पञ्चमाक्षरागि ३ वर्जयित्वाऽन्यानि वग्यक्षिराणि यकाकारणकारी च रेफाक्रान्तानि, तवर्गश्च ककारपकाराभ्यामाक्रान्तः, तकारश्च ककोर- स्पोर्टमुच्चार्यते, तन्न प्रोत्यर्थः । कमूर्धता, ककारस्य मूर्धनि तारो यस्यामिति विग्रहः । वक्ष्यत उदाहरणम्-‘तर्कवानुर्यपूणक्तिप्रासात्कटधियां वृथा । अत्र ककार. यकारणकारा रेफाक्रान्ताः, तकारः ककारपकारान्यासक्रान्तः, उत्कटेत्यत्र ककारस्य मूर्धनि तकार इति ॥ २४ ॥ सर्वैरूर्वैः सकारस्य सर्वे रेफस्य सर्वथा । रहौ द्वेधा तु संयोगः यरुषायां शष स्वतः ।। २६ ॥ सर्वैरिति । यत्रान्ये वर्णाः सकारस्योऽर्वम्, अन्ये वणश्च रस्योपर्यंधौभावमापन्नाः, रकारका परस्परपर्यंधोभावमापन्नौ, शकाषकारौ च स्वतन्त्रौ वर्णान्तरासंयुकौ, तत्र परुषेत्यर्थः । सर्वथा उपर्यंधोभावेन, द्वेधा उपर्यंधोभावेन, स्वतः असयोगेने. त्यक्षार्थः । वक्ष्यत उदाहरणम्-'वीरसोत्सर्पमुखाग्रा बह जहे शस्तृषम् ।। अत्र सकारोऽवं पकारतकारी पकारगकारदकाराश्च रकारस्योपर्यधःस्धायिनो कार- हकारी च परस्परपर्यंधोभावमापन्नौ शकारपकारौ च स्वतन्त्र, अतः परुषेति ॥२९॥ कारोऽन्यैरसंयुक्तो लघवो घभधा रसाः । ललितायां तथा शेषा भद्रायामिति वृत्तयः ॥ २६ ॥ | लकार इति । यत्र कारोऽन्यैरसंयुक्तो कारभकारधकाररेफसकारी लघव सच्चार्यन्ते, तत्र ललितेत्यर्थः । वक्ष्यमाणमुदाहरणम्-'ललना रभस धत्ते घनेति । अत्र लकारोज्यैरसैयुको रेफभकारसकारधकारवकाराय लघव उच्चार्यन्त इति । अत्र अन्यै. रिति कथनाल्लकारस्य लकारेण संयोगेऽपि न दोषः । लधुत्वं चात्राऽयुकत्वम् । तेनो. दाहरणे सकारधकारयोगुरुत्वेऽपि न क्षतिः । तथा शेषा इति । षकारादयोऽयैः संयुका असंयुका वा यत्रोचार्यन्ते सा भद्रेत्यर्थः । बक्ष्यत उदाहरणम्-‘टोपे महीयसी. ति । अत्र सधैमसंयुकत्वात् ॥ २६ ॥ | अङ्गभङ्गोल्लसळीला तरुणी स्मरतोरणम् । तर्ककर्कशपूर्णोक्तिप्राप्तोत्कटाधियां वृथा ॥ २७ ।। • अङ्गभङ्गति । तर्फकईशबुद्धीनां कामतोरणरूपा तरुणी वृथा, न सुखाय । साहित्यपरिशीलनसरसानामेव सुखदेति भावः ॥ १७ ॥ वीप्सोत्सर्पन्मुखाग्रार्दै बह जहे कुशस्तृवम् ।। ललना रभसं धत्ते घनाटोपे महीयसि ॥ २८ ॥ वीप्सेति । घनानां मेवानाम् आटोपे विस्तारै बर्दी मयूरः, वीप्सया वारंवारम् उत्सर्फतु यन्मुखानं तदाद् यथा स्यात्तथा तृपं जहे अत्यजत, ललना त रमस मुद् धत्ते कागमसहित चन्द्रालोके- = = = ~ दधातीत्यर्थः । काव्यप्रकाशे तु-उपनागरिकापरुषाकोमलेति वृत्तित्रयमभिधाय, एतासामेव वैदर्भीगौडीपाञ्चालीति संज्ञान्नयं वामनादिभिरुकमत वृत्तीनां रीतीनां व न भेद इत्युक्तम् । अन्न तु रीतीनां समासव्यङ्ग्यत्वं वृत्तीनां तु वर्णानुपूर्वीव्यङ्ग्यत्व'. मिति भेद उक्तः ॥ ३८ ॥ । महादेवः सबप्रमुखमखविचैकचतुरः । | सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति ऋतुसङ्ख्यः सुखयतु ॥ २९ ॥ इति श्रीपीयूषवर्षपण्डितजयदेवकृते चन्द्रालोकालङ्कारे सरीति- वृत्तिविचारो नाम षष्ठो मयूखः । विश्वेश्वरापसख्येन गागाभट्टेन धीमता । चन्द्रालोकस्य विवृतिर्मयूखेऽङ्गसमे कृता ।। इति गागाभट्टकृतचन्द्रालोकटीकायां राकागमे षष्ठो मयूखः सप्तमो मयूखः । रसस्वरूप निरूप्य तस्य व्यञ्जनैकगम्यतया व्यञ्जनां निरूपयति श्लोकद्वयेन- वृत्तिभेदेखिभियुक्ता स्रोतोभिरिव जाह्नवी । भारती भाति गम्भीरा कुटिला सरळा क्वचित् ॥ १ ॥ साम्मुख्यं विदधानायाः स्फुटमर्थान्तरे गिरः ।। कटाक्ष इव लोलाक्ष्या व्यापारी व्यञ्जनात्मकः ॥ २ ॥ वृत्तिभेदैरिति । व्यञ्जनवृत्त्या गम्भीरा, लक्षणया कुटिला, अक्या सरलेत्यर्थः । शक्यलक्ष्यान्यतरप्रतीत्युत्तरप्रततिजनकत्वं गम्भीरत्वम् । शक्यार्थस्य त्यागेनाऽत्यागेम वाऽर्थान्तरप्रतीतिजनकत्वं कुटिलत्वम् । अविलम्बेनॉर्थ प्रत्यायकत्वं सरलत्वम् । स्रोत रूख अगाधत्ववक्रत्वऋजुत्वानि । सामुख्यमिति । अर्थान्तरे शक्यलक्ष्यार्थभिन्नेथे, विषयत्वं सप्तम्यर्थः, सामुख्यं प्रतीतिं विदधानायाः तद्विषयकप्रतीत कुवैतः शब्दस्य यो व्यापार, से व्यञ्जना । पुंसि समुख्यमभिलाधं कुर्वत्या लोलाक्ष्याः कटाक्षो यथै- त्यर्थः । अयमशियः-‘मायां घोष इत्यादौ शैत्यपावनत्वादि, मुखं विकसितस्मितं वशितवक्रिमप्रैक्षित -समुच्छलितथिमा गतिरपास्तसंस्था मतिः। सप्तमी मयूवः ।। उरो सुकुलितस्तनं जवनसंवन्धोदरं । अतेन्दुवदनातनौ तरुणिमो:मो मोदते ॥ इत्यादौ विकासादांना पुष्पादिधर्मत्वेन स्मितादानुपपत्तेः 'विकसितवशितसमु- छलिताऽपास्तसंस्थामुकुलितोद्धरमोदतेशब्दैः प्रसृतत्वाऽऽयतत्वोल्लसितत्वाऽनेक विषयसञ्चारित्वोद्भिन्नत्वयोग्यत्वाऽनियन्त्रितत्वलक्षणया रमणीयतातिशययुक्ताऽनुरा- गित्वसकलवशीकारित्वाऽनुरागातिशयालिङ्गनयोग्यत्वरमणीयत्वस्पृहणीयत्वानि काव्य- वासनापरिपक्कनुदिभिः सहृदयैः प्रतीयन्त इति निविवादम् । तत्प्रतीतिश्च शब्दान्तरण वृस्यन्तरेण वाऽसम्भाविनों तस्यैव शब्दस्य नृत्यन्तरे कल्पयति । स वृतिर्यजना । तथा हि-तत्र शकिः सम्भवति, सङ्कवाऽग्रहा। गङ्गायास्ती इत्यादावपि तत्प्रतीत्या- पत्तेः । 'गङ्गा पावनीश्त्यादविन्यतरवैयथोपत्तेश्च । नापि लक्षणा, अन्वयानुपपत्तेस्ताल्पयां.. ऽनुपपत्तेऽभावेन तद्वीजस्याभावात् । तटादेर्मुल्यत्वाभावेन तद्वाधायभावाच । न हि तट गङ्गापदस्य मुख्योऽर्थः, न वा गङ्गानिष्ठशैत्यपावनत्वादि तीरसम्बन्धि, न वा शैत्यादि प्रतीतिः प्रयोजनवतीति न किमपि लक्षणाबीजमस्ति । प्रयोजनान्तरकल्पनार्या शैत्या दिप्रतीतेः प्रयोजनत्वं न स्यात् । न चास्तु शैत्यादिविशिष्टती लक्षणेति वाच्यम्, गङ्गानिष्ठशैत्यादिविशिष्टतीरप्रतीतेक्षणाफलत्वेन तद्विशिष्टतीरत्वस्य पूर्वमज्ञातवेन लक्ष्यतावच्छेदकत्वानुपपत्तेः । न च पावनत्वादिवैशिष्टयस्यान्यत्रावगतस्य लक्ष्यतावच्छे- दकत्वमस्त्विति वाच्यम् । तद्विशेषप्रतीत्यनापतेः। अतस्तत्र व्यञ्जनैव वृस्यन्तरमिति । किञ्च-व्यञ्जनाऽनङ्गीकारे 'काव्यं रसयतीत्यनुभवसिद्धायाः काव्याज्जायमानाया रस प्रतीते। शब्दित्वं न स्यात् । न हि रसो रसपदेन शृङ्गारदिपदेन वाऽभिधीयते । तत्प्र- योगेऽपि विभावाद्यप्रयोगे रसस्या प्रतीतेः । तदप्रयोगेऽपि विभावादिप्रयोगे प्रतीयमान त्वाच । नापि विभावादिपदेन लक्षणीयः, मुख्यार्थबाधाभावात् । अतो विभावयभि: धानेन प्रतीयमानो रसो व्यङ्ग्य एव । किञ्च-अर्थश्लेषादौ प्रकरणादिना शनिव. न्त्रितत्वेन अनभिधेयार्थान्तरे तदसम्भचात्तस्य तेन सहोपमादेः क्यो लक्षणया वा. प्रतीत्यसम्भवाद् व्यञ्जनयैव तत्प्रतीतिः । किञ्चोत्तमादिकाव्येषु क्वचिद्विधिनिषेधादयो व्ययाः । तत्र शक्तिलक्षणयोरसम्भवादावश्यकी व्यञ्जना ।। ननु शाब्दबोधमात्रे तात्पर्यज्ञानस्य हेतुतकल्पनया सर्वत्रोपपत्रले व्यञ्जनवृस्य. न्तरेण । तथा हि-अस्माच्छब्दाद्वाक्याद्वाऽयम बोद्धव्य' इतीच्छा तात्पर्यम् । तरच अशावतात्पर्य कवाक्याहू बोधाऽनुत्पत्या शाब्दबोधमात्रे हेतुः । श्वरतात्पर्य मादाय च शुदिवाक्यजन्यबोधे न व्यभिचारः । एवं च यावच्छात्प्रतीयते तस्य शब्दार्थत्वकल्पनान्न व्यञ्जनायाः प्रयोजनमिति चेन्न, शब्दजन्यप्रतीतिविषयमान्ने शकिकल्पनायां पूर्वी धावतीत्यादवपरस्यापि शब्दार्थत्वापत्तेः । “पुत्रस्ते जात इत्यादिवाक्येन जायमानहर्षस्यापि वाच्यतापत्तेश्च । मन्त्रनिष्ठयोग्यताज्ञानद्वारेण प्रतीयमानविनियोगस्य शाब्तया श्रौतविनियोगतुल्यतापत्तेश्च । किञ्चैवम् , लक्ष्येऽपि राकागमसहिते चन्द्रालोके- शफिकल्पनाल्लक्षणोच्छेदापत्तिः । किञ्च-व्यङ्ग्यं द्विविधम्, रसरूपं वस्त्वलाररूपं च। तत्र रसरूपस्य तु न वाध्यता । रसशृङ्गारदिपदप्रयोगे तदज्ञानात् । विभावादि प्रयोगे तज्ज्ञानाच्च । अतोऽन्वयध्यतिरेकाभ्यां विभावाद्यभिधानेनैव प्रतीयत इति न कस्यापि वाच्यः । मुख्याबाधादिलक्षणाहेत्वभावान्नो लक्षणीयोऽपि । अन्तर- समितीत्यन्ततिरस्कृतवाच्ययोदय लक्षणामलकमेवेति तस्य बस्तुरूपस्यापि न वाच्यत्वसम्भवः । एवं शब्दशक्तिमूलेऽपि व्यङ्ग्यस्यान्तरस्य तेन सहोपमादे- रलारस्य वा शक्तिनियन्त्रणेनैव न वाच्यत्वसम्भवः । अर्थशक्तिमूलेऽभिहितान्वय. वादिमते आकाङ्क्षादिवशी प्रतीयमानोऽन्वयविशेषरूपो वाक्यार्थोऽपि न वाच्यः । तत्र तदुत्तरप्रतीयमानस्य व्यङ्गस्य(१) कथं वाच्यत्वसम्भावना । अन्विताभिधान. बादेऽपि व्यवहारादिसतविषयस्यैव प्रतिभासनादसङ्केतितस्य पदार्थस्य वाक्यार्थस्य तद्विशेषस्य वा 'निःशेषच्युतेश्यादावर्थान्तररूपस्य विध्यादेव्ययभूतस्य कथं वाच्यत्व सम्भावना । कि- व्ययस्य वाच्यत्वं सम्भवति । तस्य वाक्यार्थविल्दत्वात् । गच्छ गच्छसि चेस्यादौ विधिरूपो वाक्या निषेधरूपं व्यङ्ग्यम् । मात्सर्यमुत्सायं विचार्य कार्यमायः समयदमुदाहरन्तु । सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥ इत्यादौ संशयरूपो वाक्यार्थः । शान्तशृङ्गारान्यतरगतनिश्चयगतं व्यङ्ग्यम् । कः शूरताऽनुशय एष रणेऽरयो यत् शैवापद धुरममी निहता वहन्ति । यञ्चेशैरपि भिदा गमितः पुरस्ते मन्तुर्भवत्कुलधुरन्धर एष भानुः(२) ॥ . इत्यादौ वाक्या निन्दा, व्यङ्गया व स्तुतिरिति । एवम् , वाक्यार्थप्रतीत्युत्तरकाले ध्यक्ष्य प्रतीतेः कालभेदेन तस्या न वाच्यत्वसम्भवः । एवम् , वाक्यार्थस्य पदमात्र बोध्यत्वम् , व्ययस्य तु पदतदेकदेशपदार्थ वर्णधटनाप्रकरणादिसहायकूतबुद्धिविशेष- गम्यत्वमिति निमित्तभेदश्च । वाथस्य बोध्यमात्र प्रतीतिः कार्यम्, व्यङ्ग्यस्य च विदग्धचमत्कार इति कार्यभेदः। किञ्च-वाक्यार्थः सवन्प्रति एक एव नियतः, व्यङ्ग्यस्तु 'गतोऽस्तमर्क इत्यादावनेक इति सङ्ख्याभेदः । एवम्, विषयभेदादिनापि स्पष्टै भेदे। (१) पावनत्वस्य-इति क-पुस्तके ।। (३ ) शैवापर्दी शिर( ऋगालो )पदसम्बन्धिनीम् , सन्तुः पूज्यं ज्ञातुः मानयितुरिति यावत् । राजन् ! स्वकीयशूरताविषये किमित्येवं पश्चात्तप्यते भवता, यत्-‘समरे निहताशत्रयो मांसलुब्धश्वगालीदाक्रमणभदौःस्थ्यं वहन्तोऽपि सूर्य में मूलरुष भिख मता' इति । सकळमेतच्चेष्टितं तवैवेति भावः ।... सप्तमी मयूखः । ११ कथं व्यङ्ग्यस्य वाच्यत्वसम्भावना । किञ्च- वाणीरकुडेगुड्डीगसउणिकोलाहलं सुणन्तीए । घरकम्मवावडाए बहुर सीअन्ति अङ्काई(१) । इत्यादौ सङ्केतस्थानागमन। व्यङ्गयार्थः । अङ्गाऽवसादरूपत्राच्या मध्यम- काव्यतत्कार्यभूतसम्मोगादिरथप्रतीयमानः शकिलक्षणयोरविषयः कस्य व्यापारस्य वाच्यनियतसम्बन्धस्य अनियसम्बन्धस्य सम्बद्धसम्बन्धस्य च व्यङ्गयस्य प्रतीत्य: सम्भवाद् विपयः । न च सर्वोऽपि व्यङ्गयो लक्षगाविषयः, लक्षगाया वाच्यनियत• सम्बन्धिविषयत्वेन मुख्यार्थबाधादित्रयसापेक्षत्वेन च, विवक्षतान्यपरदाच्ये ध्वनी व्यङ्ग्यप्रतीत्यसम्मवापत्तेश्च । लक्षणायाः शब्दनिष्ठत्वेन व्यञ्जनायाः शक्यलक्ष्यार्थ- भिन्नादिनिष्ठत्वेन विरुद्धधर्मतया लक्षणात्वासम्भवाच्च । नत्वनुमानेन अथोपस्या वा व्ययप्रतीतिः । तेन व्यञ्जनाख्यो व्यापारः कल्प्यते । बालकैः परिवृतो निजाङ्गणे कलिमाचर रघूसम ! स्वयम् ।। निष्कुटेषु वसताऽधुना हरेः पोतकेन शुनको निपातितः ॥ इत्यादौ बहि(२)भ्रमणस्य भयकारणनिर्देशाद् अमणनिवृत्तियङ्गया । अतो ठयञ्जना वृत्तिरावश्यकीति दिक् । सा च व्यञ्जना द्विधः । शकिमूला लक्षणामूळा च । आया नानार्थकदघटित वाक्यात् प्रकरणादिसहकारेणैकवाक्यार्थबोधेऽर्थान्तरबोधस्य प्रकरणादिनियन्त्रित शक्त्याऽसम्भवान्मुख्यार्थबाधायभावेन लक्षणाया अप्यसम्भवाद् व्यञ्जनयैवोपपत्ति- रावश्यकी । यथा-- भद्वात्मनो दुरधिरोहतनोविशाल- वंशोन्नतेः कृतशिलीमुखसङ्ग्रहस्य । यस्याऽनुपप्लुतगतेः पवारणस्य दानाम्बुसेकसभगः सततं करोऽभूत् ॥ इति । यत्र तु द्वयोः प्रकरणं तत्रोभयशक्तिः । यथा पञ्जनलीवर्णने । यत्रापि श्रुती- ऽन्यथानुपपस्या अर्थद्वयभानं तत्रापि शक्तिः । यथा-- प्रियास्ते बभूवुर्भुजङ्गः कलडी पशुनिम्नगा किञ्च मकबरेन्द्रः । गुणेष्वेषु विश्वेश ! नूनं किमूने मयि स्वामिनो यत्कृपायां विलम्बः ॥ अत्र सर्पादिभानोत्तरं किमूनमित्यस्यान्यथानुपपत्या विटत्वादिभानम् । (१) बानीकुओडीनशकुनिकोलाहही ऋण्वत्याः । गृहकर्मव्यापूताया वष्वाः सीदन्त्यङ्गानि ॥ इति संस्कृतम् ।। (२ ) भीरमणल्य-इति -पुस्तके। राकागमसहिते चन्द्रालोकै- द्वितीय तु 'मुखं विकसितेश्यादावुकैव। सापि द्विधा, गूढव्यङ्गया अगूढत्यङ्गया च । आद्या 'मुख विकसिते?त्यादौ । परा ‘उपदिशति कामिनोन यौवनमद एवं ललितानि इत्यत्र वाक्यप्रयोक्तृत्वरूपोपदेशकत्वासम्भवादाविष्कारलक्षणयाऽनायासेन शिक्षादाने व्यज्यत इति । परन्तु गूढव्यङ्गयानां क्वचिद् व्यङ्ग्यतावच्छेदकभानाऽभानाभ्यां वैविध्यं बोध्यम् । वस्त्वलङ्कारभावादिव्यङ्गयेषु तन्नानम् , रसव्यङ्ग्ये तदभानमिति। न हि व्यङ्गों रसादौ शृङ्गारत्वादिभातम् । विगलितवेद्यान्तरत्वरूपभङ्गापत्तेः । अत एवं भावानामिव न रसानां सन्धिबलते इति दिक् ॥ १-२ ॥ एवं व्यञ्जनां निरूप्य तत्प्रयोजनभूतध्वनिभेदानाह दशभिः- अविवक्षितवाच्यस्य द्वौ भेदौ, वाच्यमेव चेत् ।। अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् ।। ३ ॥ द्वौ विवक्षितवाच्यस्य लक्ष्यालक्ष्यक्रमात्मकौ । चत्वारिंशद् युतकेन भेदाः षट् चानयोः क्रमात् ॥ ४ ।। त्रिधा शब्दार्थतद्युग्पशक्तिजन्मा स्फुटकमः । रसभावतदाभासप्रमुखस्वस्फुटक्रमः ।। ५ ।। वस्त्वलङ्कारयोक्तिः शब्दाद् द्वौ शब्दशक्तिजौ । अर्थशक्तिसमुत्थस्य भेदा द्वादश, तद् यथा ॥ ६ ॥ चत्वारो वस्त्वलङ्कारमळङ्कारस्तु वस्तु यत् । अलङ्कारमलङ्कारो वस्तु वस्तु व्यनक्ति यत् ॥ ७ ॥ वक्तुः कविनिबद्धस्य कवेव प्रौढिनिर्मितः । स्वसिद्ध वा व्यञ्जकोऽर्थश्चत्वारस्त्रिगुणास्ततः ॥८॥ शब्दाभयभुरेकः स च वाक्यैकसंश्रयः ।। पदैकदेशरचनावर्णवाक्यपदेष्वपि ॥ ९ ॥ प्रबन्धे चेति षोदाऽसौ रसायाख्योऽस्फुटक्रमः ।। एषु सप्तदशस्वेकं परित्यज्याऽस्फुटक्रमम् ॥ १० ॥ ये षोडशाचा द्विगुणास्ते स्युक्यपदाश्रयात् ।। प्रबन्धेऽपि द्वादश स्युरर्थशक्तिभुवो भिदः ॥ ११ ॥ द्वात्रिंशदू द्वादकः षट्, सर्वे सङ्कलिता ध्वनेः ।। भेदाः स्युरेकपञ्चाशत् संभिभास्तु सहस्रशः ॥ १२ ॥ सप्तमी मयूखः ।। १३ अविवक्षितेति । ध्वनिāधा, अविवक्षितवाच्या विवक्षिताऽन्यपरवाच्यश्च । अवि- दक्षितं वाच्यं यस्मिन् , लक्षणामूलव्यङ्ग्य इत्यर्थः । तवं च-शक्यतावच्छेदकप्रकारेण विशेष्यतया क्रियान्वये तात्पर्य विषयत्वाभावः। अस्ति चदम्-'छत्रिणी यान्तिः कुन्ताः प्रविशन्ति गङ्गायां घोषः" सिंह देवदत्त' इत्यत्रे । छत्रिसमुदायत्वेन क्रियान्वयात् कुन्तानां प्रवेशान्वयोः पुरुषविशंपगत्वेन तदन्वयात् । स द्वेधा, अर्थान्तरसङ्क्रमित- वाच्योऽत्यन्ततिरस्कृतवाच्यश्च । अर्थान्तरसङ्क्रमितत्वं लक्ष्यार्थपरिणतत्वम् । यथा- वामस्मि वच्मि विदुषां समुदायोऽत्र तिष्ठति । आत्मीय मतिमास्थाय युक्तमग्न विधेहि तत् ॥ अस्मीत्यहमथे। अन्न वक्ष्मीति स्वकर्तृककथनस्य मुखाद्वचननि:सारणादेव सिद्धे. रनुपयुकं सामान्यविशेषभावसम्बन्धेन 'उपदिशामी'त्यर्थे लक्षणया परिणतम् । द्वितीय यथा- उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता चिरम् । विदधदीडशमेव सदा सखे ! सुखितमास्स्व ततः शरदः शतम् ॥ अन्न 'द्वपकृतमित्यपकारिणबाधितं विधिसम्बन्धेनाऽपकारित्वलक्षकम् । एवञ्च- अजहत्स्वार्थलक्षणामूलव्यङ्ग्यमाद्यं जहत्स्वार्थलक्षणामूलव्यङ्ग्यं द्वितीयमिति फलितम् । तेन लक्षणामलव्यञ्जनाद्वैविध्येन लक्षणामूलध्वनिāधेति भावः । विवक्षितान्यपर- वाच्यस्य ध्वनेभेदमाह-द्वाविति । लक्ष्यव्यङ्ग्यक्रमोऽलक्ष्यव्यङ्ग्यक्रमश्चैत्यर्थः । लक्ष्यो ज्ञायमानो व्ययस्य क्रमः शब्दार्थशकिज्ञानक्रमो यस्मिन्निति विग्रहः । चत्वारिंश- दिति । अनयोः लक्ष्यालक्ष्यक्रमयोः । एकेन युता चत्वारिंशत् षट् च, सप्तचत्वारिंशद् भेदा इत्यर्थः । वक्ष्यमाणैकपञ्चाशद्भेदमध्ये अविवक्षितवाच्यस्य भेदचतुष्टयं त्यक्त्वा सप्तचत्वारिंशद भवन्तीत्याशयः । एतदेव प्रपञ्चयति–न्निधेति । स्फुटक्रमः लक्ष्य व्यङ्ग्यक्रमः । शब्दशक्त्युद्भवोऽर्थशक्त्युद्भव अभयशक्त्युवश्चेति त्रिधेत्यर्थः । रसे. ति । रसादिव्यङ्ग्यकः अस्फुटकमः, अलक्ष्यमव्यय इत्यर्थः। शब्दशक्युवस्य भेद- हुयमाह-वस्त्विति । वस्तुव्यङ्ग्यः अलङ्कारव्यङ्ग्यश्च शब्दशक्त्युभवो द्विधेत्यर्थः । अर्थशक्युद्भवस्य द्वादश भेडाना-अर्येति । अर्थरूपेण वस्तुना यन्नालङ्कारों व्ययते वस्तु वा व्यज्यते, अर्थरूपेणालङ्कारेण अलङ्कारो वस्तु वा व्यज्यते इति चत्वारो भेदा इत्यर्थः । एतेषां चतुर्णामर्थन्त्रैविध्येन जैविध्यमाह-वक्तुरिति । स्व. सिद्धः, स्वतः सम्मवीत्यर्थः, कविप्रौढोकिनिर्मितः, कविकल्पितवक्तृप्रौढोकिनिर्मितो. अर्थसिधेत्यर्थः । शब्दार्थेति । उभयशक्त्युत्थो वाक्यमात्रनिष्ठत्वेनेकविध इत्यर्थः । अस्फुटक्रमस्य षड् भेदानाह-पदेकदेशेति । पर्देकदेशः प्रकृतिप्रत्ययरूपः, रचना अनुपूर्वी, वर्ण उपग्रह(१) उत्तमपुरुषादिश्च, प्रबन्धो वाक्यसमूहः । तदुगतत्वेन षडविच इत्यर्थः । एस्विति । अविवक्षितवाझ्यस्य द्वौ भेदौ.शब्दशक्त्युषस्य द्वौ भदौ अर्थ. राकीगमसहिते चन्द्रालोकै- - ---


- -

  • -*-*-*-

शक्त्युद्भवस्य द्वादश अरूफुटकमव्यञ्जयश्चेति सप्तदशस्वित्यर्थः । तेष्वस्फुटक्रमव्यङ्गय विहाय षोडशानां पवाक्यगतत्वेन द्वात्रिंशत्वमित्यर्थः । अर्थशक्त्युद्भवस्याऽन्यानपि द्वादश भेदाना-प्रबन्धेऽपीति । सर्वान् ध्वनिभेदान् उपसंहरति-द्वात्रिंशदिति । सङ्कलिता मिलिताः । सम्मिन्ना इति । अयं ध्वनिरयं ध्वनियमिति संशयविषयत्वेन प्रकृष्यमाणत्वप्रकर्षकत्वरूपानुग्राह्यानुप्राहकत्वेन एकत्यक्षकानुप्रवेशेन च त्रिविधेन स. रेण परस्परनिरपेक्षया संसृष्टया से प्रस्तारः सम्भेदः । अनेन सहस्रशः वेदखाब्धिविय. चन्द्राः (१०४०४) एतावन्तो भेदा भवन्ति । इत्थं चात्र गगना-पदगतार्थान्तरसङक्र- मिताऽविवक्षितवाच्यध्वनेः स्वेनाल्यैश्च पञ्चाशद्धिभेदैः प्रत्येके त्रिविधसरे संसृष्टौ । सस्य ध्वनेश्चतुरधिकद्विशतरूपत्वम् । एवं रीत्या एकपञ्चाशत गणन उक्तसया स्फुट । न च प्रथमस्यकपञ्चाशता सह चातुविध्ये गणिते द्वितीयस्य प्रथमेन सह चातु- विंध्य पूर्वगणनायामेव गमितमिति द्वितीयस्य पञ्चाशतव सह धातुर्विध्यं गणनीयम् । एवम्, तृतीयादेरपि पूर्धपूर्वत्यागेनैव चातर्विध्यगणनायां चतुरधिकत्रिशतोत्तरपञ्च- सहस्राण्येव भवन्ति । यथा-- 'जातिश्चतुर्भिजात्याचैविरुद्धा स्याद् गुणैत्रिभिः । क्रिया द्वाभ्यामथ द्रव्य द्रव्येणैवेति तद्दथे । इति विरोधालङ्कारस्य दशविधत्वमिति वाच्यम् । प्रतियोगिभेदेन भेदस्य भिन्न- तया तत्तत्सइरसंसृष्ट्यादिकृतभेदानामपि भिन्नत्वात् । | अविवक्षितवाच्यो विवक्षिताऽन्यपरवाच्यश्च । आद्यो द्विधा, अर्थान्तरसमित- वाच्योऽत्यन्ततिरस्कृतवाच्यश्च । द्विरूपोऽपि स पदगतो वाक्यगतश्च । यत्रैकमेव पर्दै परिवृत्त्यसहं तदर्थव्यञ्जकम्, तत्र पदगतः । ताशपदवत्वेनैव तत्काव्यस्य ध्वनित्वम्, एकदेशस्थितभूषणेन कामिनीव । यत्रानेकपदानि परिवृत्त्यसहानि तदर्थव्यञ्जकानि, वन्न वाक्यगतः । एवमाद्यस्य चत्वारो भेदाः । द्वितीयोऽपि असंलक्ष्यक्रमव्ययः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विधा । अद्यः-रसभावतदाभासभावोदयभावशान्तिभाव. सन्धिभावशाबलत्वविषयो नामधातुरूपप्रकृतिभागतिरूपविभक्तिभागोपसर्गादिरूप- पदै देशपदवाक्यप्रवन्धवर्णरचनानिष्ठतया पडूविधः । द्वितीयस्तु-उभयशक्त्युत्थः शब्दशक्त्युत्थोऽर्थक्त्युत्य इति त्रिधा । शब्दशक्त्युत्थत्वम् , यत्र तेनैव शब्देन तदर्थं प्रतीतिर्न पर्यायान्तरेण । तेन ‘भद्रात्मनः इत्यादीवभिधामूळव्यञ्जकेऽप्यर्थभेदो ज्ञेयः । यत्र पर्यायान्तरेणापि तदर्थप्रतीतिः, तत्रार्थशक्तिमूलकत्वम् । यत्रोभयरूपेण तदर्थप्रतीतिः, तोमयाकिमलस्वम् । शब्दशक्त्युत्थोऽपि, व्यङ्गयस्य वस्तुरूपता- sळाररूपतया च वैविध्येन द्विधा । सोऽपि पूर्ववत् पदगतो वाक्यगतचेति चतुध । अर्थशक्त्युत्थोऽपि, अर्थस्य वैविध्येन त्रिधा । औचित्येन सम्भाव्यमान एकोऽर्थः । असन्नपि कविप्रौढोकिसिद्धो द्वितीयः । कविकल्पितवस्तृप्रौढोकिसिद्स्तीयः । त्रिवियोऽपि वस्तुरूपोऽलङ्काररूप इति वैविध्येन द्वेधेति षोता। वोडापि ब्यकार्थसप्तमो मयूखः । = = भेदेन द्वादशधा । द्वादशबिधा:पे पदवाक्यप्रवन्धगत इति पत्रिशत्प्रकारः । प्रबन्धश्च सङ्कस्थितनाना वाक्यसमुदायः । उभयशक्त्युत्यो वाक्यगत एक एव । एतेषां मेलनेन एकपञ्चाशदू भेदाः । तेषां परस्परं योजनं चतुध । 'अयं वाऽयैवेति संशयरूपमेकम् । परस्परमङ्गाङ्गिभावरूपं द्वितीयम् ! एकव्यञ्जकानुप्रवेशरूपं तृतीयम् । एतत्त्रितयरूपं सङ्करपदाच्यम् । उक्त प्रकारतया भिन्न प्रकारेण संयोगः संसृष्टिः । एकमेकपञ्चाशत भेदानामेकपञ्चाशता भेजनेन तावदुगुण्ने सहस्रद्वयमेकाधिका षट्शती च । संयोजनं च संसृष्टयादिचतुःप्रकारे रिति तावतां चतुर्गुणने दशसहरूाणि चतुरधिकानि चत्वारि अतानि भवन्ति । न चैकपञ्चाशद्भेदेष्वेकस्य पञ्चाशता योजनेऽपि स्वस्य स्वेन कथं योजनमिति वाच्यम् । व्यकिभेदमादाय रसस्य विजातीयेनापि सहुरादिसम्भवादिति काव्यप्रकाशादयः सर्वेऽव्यालङ्कारिकाः । क्रमेणोदाहरणानि । तत्र पदगतार्थान्तरसङक्रमिताऽविवक्षितवाच्यध्वनियथा- यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा । अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति ॥ अत्र द्वितीयमित्रादिपदानि आश्वस्तत्वनियन्त्रणीयत्वस्नेहपात्रत्वपराणि । हत. प्रतिज्ञत्वं व्यङ्ग्यम् । क्यगतोऽपि तादृशः, यथा-'त्वामस्मि वच्मीत्युक्तम् । पद- गतोऽत्यन्ततिरस्कृतवाच्यध्वनिथा-- दृश्यन्ते बहुधा लोके व्यवहाराः कुशीलिनाम् । व्यवसायास्तु धीराणां विमुह्यन्ति तथापि न ॥ अन्न 'विमुन्तीति विफलत्वे लाक्षणिकम् । धीराणां महत्त्वं व्यङ्ग्यम् । वाक्य. गतोऽपि ताहाः, यथा-उपकृतमित्युक्तम् । अलक्ष्यक्रमव्यङ्गयरसध्वनिर्यथा- लावण्यं तदसौ कान्तिस्तद्रूपं स वचःक्रमः । तदा सुधारूपदमभूदधुना तु विषोपमम् ॥ अत्र सर्वनाम्नामनुभवैकगोचरमर्थ प्रकाशयतां रसध्यञ्जकता। यथा वा- मानं धत्स्वेति वदर्ती(१) सर्ची भीताननाऽवदत् । नीचैः शंस, श्रोत्यतीति प्रियो मे हृदये स्थितः ॥ अन्न ‘भीताननेति पदं नीचैःशंसनस्य योग्यतां प्रकाशयद् रागातिशयव्यञ्चकम् । एवं भावादयोऽप्युदाहर्तव्याः । तत्र राभासो यथा- कस्मै पुण्यवतेऽधरं वितरसे(१), के भाग्यवन्तं समा- । लिङ्गस्थालि ! इगन्तवक्रिमपदैः सङ्केतनं कस्य च । अन्तध्ययसि यं मुहुमुहुरहो ! जातः सुलग्ने स कः । को वा सूक्तिधाप्रवाहलहरोमध्ये निमग्नश्च ते ॥ क्षेत्र व्यापाराणां बहुविषयत्वप्रतोते रसाभासो व्यङ्ग्यः । भाषाभासो यथा-राकागमसहिते चन्द्रालोके- इयं कमलकुमलोपमकुचा स्मरस्मेरभा विभाविततहिन्निभा नयनकोणशोणप्रभा । कथं मयि मनः प्रसन्नमिह सा करोति हुर्त क एवं मम तद्वशीकृतिकृतानुपायो भवेत् ॥ अत्र अनुकूलकामिनीविषयत्वेन तेरनुत्कृष्टतया तद्विषयकचिन्तादिभावानामनु- त्कृष्टत्वमिति भावाभासः । भावशान्तियेथा- तस्या नखक्षतविलेपनगोपनाय । किंवा नमस्यसि खळेति वचो निशम्य । कुनै ति वाचमभिधाय समालिलिङ्ग तां मानिनीमथ तथापि च विस्मृतं तत् ॥ अन्न कोपशान्तिव्यङ्ग्या ।। विपक्षमान्तरनामनि स्फुटे मत्तः श्रुते कोपनयाऽवधीरितम् । मामैक्षताऽक्ष्णोर्खलितैः क्षणेन न व्याजनिद्रामुपवाञ्छतीति ।। अन्नोत्कण्ठारूपभावस्योदयो व्यङ्ग्यः । भावसन्धिः, स वैककालमेव तुल्यकक्षयो- रास्वदिः । शबलता च कालभेदेन निरन्तरतया पूर्धपूर्वोपमर्दैनास्वादः । यथा- सीतालिङ्गनसंरम्भः सैरुणुध्यन्यतो हि माम् । भार्गवागमनाद्वीरसत्सङ्गो में प्रियो मतः ॥ अत्रोत्कण्ठागर्चयोः सम्येन प्रतीतेः सन्धिः । यथा वा-- करः स्वजा सज्जतरस्तदीयः प्रियोन्मुखः सन् विश्राम भूयः ।। प्रियाननस्यार्धपथं ययौ च प्रत्याययौ चाऽतिचः कटाक्षः ॥ यथा वा--- अयोधि तदैर्यमनोभवाम्यां तामेव भैमीमवलम्ब्य भूमिम् । आह स्म यत्र स्मरचापमन्तश्छिन्नं भुवौ तज्जयभङ्गवातम् ॥ अत्र पूर्वाधे सन्धिः, उत्तरार्धे रतिरूपभावशान्तिः । अनयोरङ्गिता च प्रतीयते । एवमन्यदूह्यम् । शवलता यथा-- . नो भुका सा रहसि मिलिता नोचितं मे कुलीन- स्येदं कि सा मिलति न पुनः क्व श्रुतं क्वेडशी धीः । कोपेऽप्यस्य वदनकमसे कोमलं किन्नु वक्ष्य त्यस्मान् धीरा जनुचि सुकृती कोऽधरै पास्यतीति । अत्र 'नो भुक्कै ति पश्चात्तापः । ‘नोचितं मे इति मतिः । 'कि सा इत्यौत्सुक्यम् । छ श्रुतमिति वितर्कः । कोपेऽपीति स्मृतिः । किं वक्ष्यन्तीति शङ्का । 'कोऽधर'. मिति चिन्ता । एतेषां पूर्वपूर्वोपमर्दैन प्रतीयमाचा अवलता चमत्कारभूमिः । पदांश, सप्तमो मयुखः ! मध्ये प्रकृतेर्यथा-- अपाङ्गतः प्रियो याति यावद् द्वित्रिपदानि सः ।। तावडू उतः पाणिगलचीत्रीयन्धं तु कान्तया ॥ अत्र द्वारादिपदत्यागेन ‘पदानीरत्युक्तम् । तेन द्वारपर्यन्तगमनेऽप्यसहिष्णुता उत्कण्ठातिशयो व्यङ्ग्यः । धातोर्यथा-- रते गौरीकरद्वन्द्वपिनढे नयनद्वये ।। | जयति स्थगितं शम्भोस्तार्तीयीक विलोचनम् । अत्र जिधना स्थगितव्यापारसम्येनान्यनेत्रयोः कराभ्यां पिधानम् । अस्य । लोकोत्तरकर्मणेति तदेवोत्कृष्टमिति रत्युक व्यज्यते । अत एव जयतीत्युक्तं न शोभत इति । पवनो दक्षिण दिनु पथि ताम्राकुरास्तथा । बाणान् किरति चाऽमङ्गो मानिनीमानमा (१)गती ॥ । अत्र ‘किरतीति ति किरणस्य साध्यत्वम् , ‘गतेति सुपा निवृत्तेः सिद्धत्वम् । तेन किरणनिवृत्योः साध्यसाधनयोः पौवापर्यव्यतिक्रमरूपातिशयोक्त्या रसोत्कर्षों योल्यते । यथा वा- लिखन्नास्ते प्रियो भूमि सख्यश्चिरमुपोषिताः । माने मुञ्च सखीदानीमवस्था कठिना च ते ॥ अत्र लिखन्निति शतृप्रत्ययेन, अस्त' इति लटा, 'भूमि'मिति द्वितीयया च क्रमेणाऽबुद्धिपूर्वकत्वरूपमप्राधान्यम् , अवस्थानस्य प्रसादपर्यन्तत्व, कर्मणोऽलक्ष्यत्वं च बोध्यते । तेनानुरागातिशयो व्यङ्ग्यः ।। ग्राम्यास्मि नागरीवृतेरनभिज्ञापि तादृशी ।। रमणानां मानसानि नागराणां हराम्यहम् ॥ अत्र 'नागराणामिति षष्ठया रतिकलाभिज्ञतारूप उत्कर्षों व्यज्यते । पर परशुरामस्य लोकाः ! ऋणुत मे वचः ।। रमणीयः कुमारोऽयमासीइशरथात्मजः ॥ अत्र सीदिति लङाऽतीतकालविहितेन अचिरातदीयहिंसायाः सुकरत्वं ध्यञ्जयति । तेन भार्गवक्रोधातिशयो व्यज्यते । वचनस्य यथा- सत्कण्ठास्ताश्च सा प्रतिस्तथा ते च गुणग्रहाः ।। भणितानि च सर्वेषामवसानमथेडकम् ॥ अन्न उत्कण्ठादीनां नानाप्रकारकत्वेऽपि तत्कार्यस्य प्रेम्णः कदाचिदन्यथाभावा- sप्राप्तिरूपमेकजातीयत्व बहुवचनैकवचनाभ्यां व्यज्यते । पुरुषस्य यथा- ( १ ) मानमा, मानस्य मा मानं परिमाणमित्यर्थः । राकागमसहिते चन्द्रालोके- किं नृत्यसि समालोच्य चेतश्चञ्चललोचनाः ।। मुखेमामान्तरीमाशां त्वं मन्ये विहरिष्यसि ॥ अत्र ‘प्रहासे च मन्योपपदे मन्यतेत्तम एकवच्चेति सूत्रेण युष्मदस्मदोर्योगे उत्तम मध्यमयोर्विपर्ययेण विधानं प्रहासब्याकम् । पूर्व शिपातल्य यथा- ते केचिदीश्वरप्रख्याः पुरुष वसुधातले । येषु लब्धफलैववर्या पराक्रमनयस्थितिः ॥ अन्न अधिकाऽच्त्वेऽपि पराक्रमस्य पूर्धनिपातेनावश्यकत्वरूपमभ्यर्हितत्वं व्यङ्ग्यम्। पपदस्य यथा- . . अयोधि राम ! दिवस सैन्यैः सह तवारिभिः । भवास्तु दिवसेनैकेनाऽयुद्ध, तदिहाऽद्भुतम् ॥ अत्र द्वितीयतृतीयाभ्याम् ‘अत्यन्तसंयोगे द्वितीया 'अपवणे तृतीयेति विहिताभ्यां युदव्यासिरूपः क्लेशो भवत्पदार्थयुदफलजयप्राप्तिश्च व्यज्यते। अपवर्गल्य फलप्राप्तिरूप [त्वात् । प्रकृत्येकदेशस्य यथा-- | अनङ्गरूपप्रतिम नायके वीक्ष्य भामिनी ।। | अनङ्गशरसेविदा मुहुस्ताम्यत्यहो(१)कैः ॥ । अत्र प्रत्ययरूपतद्धितेऽनाल्पर्थिकेन अनुकम्पातिशयो व्यज्यते । एवं प्रायुप- सर्वोऽपि प्रकर्षादिबोधकः । क्वचित्समुचिताना'व्यञ्जकत्वं यथा- | रामोऽसौ विक्रमगुणैः प्रसिद्धो भुवनेष्विह । जानाति नो चेद् देवस्तमस्मद्भाग्यविपर्ययात् ॥ अत्रभुवनरूपप्रातिपदिकस्य बहुवचनस्य च । किच्चाऽस्मद्भाग्येत्यत्र न त्वद्भाग्येति कृतम्, तेनाऽस्मदित्यस्य बहुवचनसिद्धतया साक्षेपकत्वम् । तथा ‘भाग्यविपर्ययादित्य न्यथासम्पत्तिसुखेनोकम् , न स्वभाग्यादित्यभावमुखेन । अतस्तथा विधानेनाऽभाग्य विरहेऽपि, ‘भाग्यान्येव तादृशत्वेन परिणतानोति व्यज्यते । एवम् इमनिचादीनाम्, | तरुणिमनि कलयति कलामजुमदनधनुर्धवोः पठस्यने । अधिवसति सकलललनामौलिमिर्यं 'चकितहरिणनयना ॥ । अत्र "तरुणिमनीतीमनिचस्तरुणत्वपदेन, अनुमदनधनुरित्यव्ययीभावस्य धनुः समीप इत्यनेन, ‘मौलिमधिवसतीति कर्मभूताधारस्य च मौलौ वसतीत्यर्थेन तौल्येऽपि वाचकत्वेऽस्ति कश्चित्स्वरूपस्य विशेषो, यश्चमत्कारकारी, स एव व्यञ्जकः । तत्र त्व, शब्देन प्रकृतेः प्रौढत्वं व्यज्यते, इमनिचा तु तद्वयतिरेको नवत्वम् । धनुःसमीप इत्यत्र धनुषोऽत्यन्तं गुणीभावः । अव्ययीभावे तु पूर्वपदार्थप्राधान्येऽप्युत्तरपदार्थस्य किञ्चि- देवाप्राधान्यम् । कर्मभूताधारस्थले तु व्याप्तिरवगम्यत इत्यवसेयम् । एवमन्येषामपि बोध्यम् । वाक्यगत:वूकम् । प्रबन्धगतं नाटकादौ । वर्णगतं रचनागतं च वृत्तिनिरूपणे सप्तमौ मयुखः । रीतिनिरूपणे च वक्ष्यते । एवमलक्ष्यक्रमब्यङ्ग्यः पोढा । इदानी लक्ष्यक्रमव्यङ्ग्यभेदा उदाहियन्ते । तत्र शब्दशक्ष्मूिलो यथा-- मुक्तिमुक्तिदेकान्तसमर्दिशनतत्परः ।। कस्य नानन्दनिस्यन्दं विदधाति सदागमः ॥ अत्र काचित् सदायिनं प्रशंसति । तत्र सदागमपदेन स्तुतिय॑ज्यते । रुधिरविसरप्रसाधितकरवाडकरालरुचिरभुजपरिवः ।। झटिति कुटिविटङ्कितललाटपट्टो विभाति नृपभीमः ।। अत्र भीमपदेन भीषगायार्थ केनरमध्वनिः । पदयोः परिवृस्यसहस्वादिमी पदगतौ ।। शनिश्चाप्यशनिश्चापि हन्ति तं, यत्र कुप्यसि ।। भत्युिदारोऽनुदारश्च यनैव त्वं प्रतुष्यसि ।। अन्न पूवीधे शन्यादिपदाकिमहिम्नैव विरुदा अप्येकीभूय त्वामयान्तीति वस्तुध्वनिः। नन्वत्रोपमाया प्राधान्य न वा ? आधेऽलपरत्वहाभिः, द्वितीये व्यङ्गया. प्राधान्येन ध्वनिहानिरिति चेन्न । पूर्व मलङ्कार असोदित्यलारख्यपदेशात् । उपमाया वाच्यार्थप्राधान्येऽपि रसाङ्गतयाऽलङ्कारत्वसम्भवाञ्च । अर्थक्त्युद्भवः पदगतो यथा- सायं स्नाता चन्दनेन लिप्ता भन्दा गतिस्तव । आश्चर्यं सौकुमायूँ ते, येन ऋम्तिाऽधुना छसि ॥ अत्र 'ते सौकुमार्यमाश्चर्यम् , येनाधुना ऋान्तासीति वस्तुना ‘कृतपरपुरुषपरिचया मलानाऽसीति व्यज्यते । अत्राथुनापदमेव प्राधान्येन व्यञ्जकम् । तदुप्राप्तिदुःश्च तद् ध्यानहर्षविलीनाऽखिलेनोवृषा गोपकन्या । परं ब्रह्मरूपं जगत्सूतिभूतं सदा चिन्तयन्ती गला मुकिमन्यो । अत्र अखिलपदमहिम्ना जन्मसहस्रोपभोग्यपुण्यपापफलानि वियोगदुःखध्यान- हर्षाभ्यामनुभूतानीति वस्तुना सुकृतदुष्कृतनावतादात्म्यदुःखहर्षयोनिंगीयोध्यवसान- रूपाऽतिशयोकिद्वयं घोल्यते ।। | अग्नियामा त्रियामापि वनमप्यवनं यतः ।। . तेषां पराङ्मुख सर्वे राम ! त्वयि पराङ्मुखे । अन्न वने वनभिन्न मिति विरोधोपपादकतया त्वयि पराङ्मुखे च परसुख मिल्य- र्थान्तरन्यासन विधिरपि स्वामनुवर्तते' इति वस्तु व्यज्यते । म्लानपद्मदलाऽऽभस्ते वल्लभल्याधः सखि !' अत्रापमयी तत्कृतमुहुरचुम्बनेन तस्य म्लानत्वमिति काव्य- लिहालङ्कारो व्यज्यते । अन्नार्थः स्वतः सम्भवी । कविप्रौढोकिदिार्थवस्तुना वस्तु व्यकिर्यथा-- नियास चन्द्रमौरास प्राप्य यौवनमादरात् । तनोत्यमझो भुवनराज्यमेकातपत्रितम् ॥ अत्र भुवनराज्यपदेन 'तदादेशरहितः कोऽपि नास्तीति जाग्रन्नित्य नियाऽतिवाद्यते राकागमसहिते चन्द्रालोले- इति व्यज्यते । अखण्डिताज्ञाविषयं राज्यम् । वस्तुनाऽलङ्कारस्य यथा- अनङ्गः स्वबलं धत्ते शबुयाङ्ग नाहशि ।। यौवने, नियतं तन्नाऽवस्थाव्यतिकरो भवेत् ॥ अत्र व्यतिकरपदेन 'परस्परविरुद्ध अपि निवेदोन्मादादयोऽवस्था भवन्तीति विरोधालङ्कारो व्यज्यते । अलङ्कारेण वस्तुनो यथा- हरिः सन् वीर्यमाणोऽपि हृदयेन सतापिना । सुजातिश्चञ्चलो नासीद्वयल्यः स्तनयोशम् ॥ अत्र शुद्धजातित्वाद्धारो न वळतीति काव्यलिङ्गेन ‘कम्पमान एव हार इति भचञ्चलपदद्योत्यं वस्तु व्यज्यते । अलणालङ्कारस्य यथा- रामास्कन्धावसको यः स्मरः सुरतसङ्गरे । सम्प्रधिनिजदेहोऽसौ धमिलो जयति ध्रुवम् ॥ अत्र 'सुरतसङ्गरे धम्मिः स्मरः इति रुपकाभ्यां *रतिनिवृत्तावष्यनिवृत्तकामः कामुकोऽभूदिति विभावना स्कन्धपदेन व्यज्यते । एषु कविप्रौढोक्तिसिद्ध एवार्थों, ने स्वतः सम्भवी । कविनिबद्धवप्रौढोकिसिद्धवस्तुना वस्तुव्यकिर्यथा- नवराकामृगाङ्कस्य का भवेद्वामिलोचना । अद्य सौभाग्यसम्पूर्ण प्रदोषजनीसमा ॥ अत्र 'अतिपदेन पूर्वेधुरन्यनायिकासक' इति वस्तु व्यज्यते। वस्तुनालङ्कारधवनि- यथा- अङ्कपल्या भवत्सख्या हारे दूरीझते सति । आधे सुरतसङ्ग्रामे कथं तमभूत्तव ॥ अन्न कर्थपदेन वाच्येन वस्तुमा ‘हारच्छेदानन्तरं प्रौढाइनारताद्विलक्षण नवोढी- यास्ते सुरतमभूदिति व्यतिरेकालङ्कारो ठक्ज्यते । अलङ्कारेण वस्तुनो यथा- प्रविशन्ती गृहद्वारं तत्पन्थानं विलोक्य च। किं रोदिवि घटे नष्टै हाहेतिवचनात्सखि ! ॥ अन्न नष्ट इति रोदिषीति हेत्वलङ्कारेण ‘घटमकृदुःख नास्तीति वस्तु व्यङ्ग्यम् । अन्न 'स्वकृतघटभङ्गस्य दुःखहेतुत्वं न सम्भवतीति कविनिबद्धवप्रौढोकिनिष्पन्नो- ऽर्थः सम्भवत । यथा वा- द्वारि ते तरल दृष्टिं दृष्ट्वा कुम्भेन भामिनि ! । द्वारस्पमित्रेणात्मा गुरुरित्येव पातितः ॥ अत्र 'मिषेणेतियोतितापत्यारेण 'बुद्धिपूर्वं त्वया घटः स्फोटित इति वस्तु व्यङ्ग्यम् । अलङ्कारेणालङ्करिवनिषेथा-- ज्योत्स्भासीसमुत्सितारण्योत्सुकमानसा । बुदाधि परजाया किं हृदयं हरते तव ॥ सप्तमी मयूखः । १४१ | अन्न परजायात्वन हृदयं हरतति काव्यालिन स्वतोऽसम्भविना प्रौढोकिमात्र सिद्धेन 'परजायामभिलषसीति त्वदाचरितमनुचितमिति प्रतिवेधरूपाक्षेपालङ्कारः पर• जायापदेन व्यङ्ग्यः । एवमर्थशक्ति लाः पदगता द्वादश । तेषां पदोन पर्यायपरिवृत्ति सहत्वात् । एते च वाक्यगता यथा- अलसावि धूतनामग्रिमोऽस्ति समृद्धिमान् ।। इत्युक्ति समुपायं फुले तल्या विलादने । अत्र ‘समृद्धिमत्रन ताक्यः ममोपभोगयोग्य इति वस्तुध्वनिः । इशवस्तुन ऽलङ्कारध्वनिर्यथा- धन्यासि सखि ! चाइनि स्मरसि त्वं स्तान्तरे । अहं तु सङ्गमारम्भान्न स्मरामि किमप्यहो ! ॥ अन्न स्मरणाभाववस्तुना'ऽहं धन्येति व्यतिरेकः । तादृशालङ्कारेण वस्तुवनिर्यथा- गजकुम्भाऽसजा शोणो युधि कोपकषायितः ।। करवा करे कालीकटाक्ष इव राजते । अत्रोपमया ‘शत्रुक्षयः क्षणाकरिष्यत इति वस्तुध्वनिः । तादृशालङ्कारेणीलवार- ध्वनियेथी- गाढे दृशन् स्वमोठं योऽरिकान्ताधरपल्लवम् । कान्तदन्तक्षतव्याधैरमोचयदसौ क्षणात् ॥ अत्र स्वोछदशनवैविध्वधरमोचनरूपहेतुकार्यं योरेककालत्वरूपातिशयोक्त्या समु- इचयालङ्कारश्वनिः । स च 'समुच्चयोऽसौ स त्वन्यो पुगपद् या गुणक्रिया' इति ।

  • व्यथा निवर्तितेति बुढेरुत्प्रेक्षणात्सा व्यङ्ग्येति केचित् । अत्र वस्त्वलारी स्वतः

सम्भविनौ । वाक्यगतकविप्रौढोकिसिद्धार्थ रूपवस्तुना वस्तुध्वनिर्यथा- यत्कीर्तिश्रवणेनैव स्वस्तापाङ्गः ककुब् गजाः । आवर्तयन्ति श्रवणे बिसकाण्डधियो करम् ॥ . अत्र हस्तिनां कीर्तिश्रवणानन्तरं कर्णहस्तावर्तनरूपेण स्वतोऽसम्भविना कवि सम्प्रदायात्तत्प्रौढोकसिद्धेन वस्तरूपेणार्थेन ‘येषामर्थावगमो मास्ति तेषामपि श्वैत्य- मूर्तस्वादिबुद्धिजननेन त्वत्कीतिश्चमत्करोतीति वस्तु व्यङ्ग्यम् । ताइवस्तुनालार ध्वनिर्यथा- जयश्रीस्तेन समरे गृहीता स्वबळावथा । ययाऽन्यः कन्दराभिः स्वकण्ठे स्थापित भृशम् ॥ अत्र 'अरयः कन्दराभिः कण्ठे स्थापिता' इति कविप्रौढोकिसिद्धवस्तुना कन्दरा न मुन्तीत्युत्प्रेक्षा, "अयः पलाय्य न गताः किन्तु कन्दरा न मुन्तीत्यपतिर्वा व्यङ्गयो । तादृशीलङ्कारेण वस्तुवनिर्यथा-राकागमसहिते चन्द्रालोके- मानिन्या हृदयान्मानो गाढमालिङ्गति प्रिये । स्वपीडनदीकरिव न नियति बहिषु ॥ अत्र 'वीडनाहीत इवे'त्युत्प्रेक्षालङ्कारेण कथुकिसिद्धेन प्रियालिइनादिवस्तु- ध्वनिः । तादृशालङ्कारेणीलङ्कारध्वनियथा- स्थविरं या हसन्तीव स्थिती कविमुखाम्बुजे । निर्मिमीतेऽन्यदिव या वाणी जयति सा जगत् ॥ अत्र 'हसन्तीवेत्युत्प्रेक्षया 'अन्यदिवेत्युप्रेक्षया वा, वाण्याः कवेव व्यतिरेक- लङ्कारः । वाक्यगतकविनिबद्धवकृप्रौढोकिसिद्धवस्तुना वस्तुधवनिथा- लां गता ये मलये रतेन श्रान्तोरगीभक्षणतः कृशा थे। वियोगिनीश्वासयुताः समीरः शिशुत्ववन्तोऽपि विभान्त्यजत्रम् ॥ अन्न कविनिबद्धवविरहिण प्रौढोक्तिसिद्धेन 'निःश्वासमिलिता मलयवाताः पूर्ण विभान्तीति वस्तुमा 'प्रासैश्वर्याः किं किं न कुर्वन्तीति वस्तुध्वनिः । ताडावस्तुमा- लारध्वनियेथा- धीरत्वेन पद दतं मानस्य विरहक्षणे । प्रियदर्शक्षणे तेन हृदयाद् द्रा विनिर्गतम् ॥ अत्र ‘प्रियदर्शनक्षणे मानेन गतमिति वस्तुना प्रार्थने विनैवाऽपगतो मानः इति विभावनालङ्कारध्वनिः । तादृशालङ्कारेण वस्तुवनिर्यथा- नखक्षतैनैवीनाः प्रसादो मम नेत्रयोः । काँशुकं महत्तं न तु कोपेन रक्तता ॥ अत्र 'किमिति रक्ततेति प्रश्नोत्तरालङ्कारेणाऽपडूतिसहितेन ‘खतानामह प्रसादपानं जातेति वस्तु व्यज्यते । तादृशालङ्कारेणालङ्कारस्य यथा-- कान्तासहस्रभरिते हृदये सा न मान्यतः । तनूकरोति सतनुस्वनून्यङ्गान्यपि द्रुतम् ॥ अन्न हेत्वलडारेण तिनोस्त करणेऽपि तव हृदये न वर्ततः इति विशेषोक्तिः । प्रबन्धगता अप्येवं द्वादश । तत्र कश्चिदुदाहियते, यथा गृध्रगोमायुसंवादादौ । तथा हि अछे स्थित्वा श्मशानेऽस्मिन् गुधगोमयुसछकुले । वहढे घोरे सर्वप्राणिमयबुरे ॥ न घेह जीवितः कश्चित् कालधर्ममुपागतः ।। प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीडशी ॥ इति दिवा प्रागल्भ्यवतो गुत्रस्य मृताऽवेक्षकविसर्जनपर वाक्यमेलकम् । दिल्योऽयं स्थितो मूढाः ! स्नेह कुत साम्प्रतम् ।। बहुविन अर्थ जीवेदपि कम । । सप्तमो मयुखः । अमु कनकवगो बालमप्राप्तवनम् । गुधवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः ॥ अत्र 'न गन्तव्यमिति वस्तु व्यज्यते । उभयचकिमूलो यथा- अतन्द्रचन्द्राभरणा समुद्दोपितमन्मथा। तारकावरला श्यामा सानन्दं न करोति कम् ॥ अन्न चन्द्रतरिकाश्यामापदानि परिवृत्त्यसहानि, अन्यानि परिवृत्तिसहानि । उभा भ्यामुपमा व्यङग्या । एवमेकपञ्चाशः भेदाः । सरसंसृष्ट्यादिभेदेन उभेदा ईयाः । यथा- क्षणप्राणका तेऽद्य ययाऽनुचितं बत !। उका देवर ! रुदती(१) सा वाक्यनुनीयताम् ॥ अनुनय उपभोगरूपत्वलक्ष्यः, उत विवक्षित एवोपभोगव्यञ्जक इति अविवक्षित वाच्यविवक्षितान्यपरवाच्ययोः सन्देहरूपः सङ्करः । व्यङ्गथयोदुःखापनयनोपभोगयो. स्वसंशयाधीनदुःखास्पदत्वात्(१) । अनुग्राह्यानुप्राहकतारूप एकव्यञ्जकानुप्रवेशरूपश्च सङ्कः संसृष्टिश्च यथा- स्निग्धश्यामलकान्तिलिप्तवियतो वेलद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु, इहे कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति ह! हा ! हो ! देवि ! धीरा भव ॥ अत्रलिप्तपर्दै सम्पर्क लक्षदतिशयं व्यञ्जयति, सुहृत्पदमुपकारित्वं च लक्षयत्तदति. शये प्रतिपादयतीति अत्यन्ततिरस्कृतवाच्ये । अनयोस्तु त्रिविधसङ्कराभावात् संसृष्टि संमात्रम् । विरहोद्दीपकत्वं व्यङ्ग्यम् । रामपदं च सकलदुःखभाजनत्वं लक्षयत् ‘तां विनी जीविष्यामीति व्यञ्जयदेव विप्रलम्भं व्यनकि । एवञ्च-राम' इति अर्थान्तरसङ्क्रमित वाच्याविवक्षितवाच्ययोः सङ्कः। एवमन्यदप्युदाहार्यम् । एतेषामेव विषयव्याप्त्यर्थमुदा हरणान्तरानि कथ्यते । पदगतार्थान्तरसङ्क्रमिताविवक्षितवाच्यध्वनिर्यथा- प्रियं च मृत्युं न लभे त्वदीदिसतं तदेव न स्यान्मम यस्वमिच्छसि । वियोगमेवेच्छ मनः ! प्रियेण मे तव प्रसादान्न भवत्वसौ मम ॥ अन्न ‘ममेतिपदं भाग्यरहिताया इत्यर्थे सङ्क्रमितम् । इदमेव वाक्यगतार्थान्तर- सङक्रमिताविवक्षितवाच्यध्वनेरुदाहरणम् । पदगतात्यन्ततिरस्कृताविवक्षितवाच्य इवनिर्यथा-- भुवि भ्रमित्वाऽनवलम्बमम्बरे विहर्तुमभ्यासपरम्परापरा ।। अहो ! महावंशममुं समाश्रिता सकौतुक नृत्यति कार्तिनर्तकी । अन्न भ्रमणादिपदं स्वार्थत्यागेन व्यापकत्वलञ्चकम् । इदमेव वाक्यगतात्यन्ततिर, १४४ राकागमसहिते चन्द्रालोके- स्ताविवक्षितवाच्यवनेरुदाहरणम्। 'अम्बरे विहर्तुमभ्यासपरम्परेति वाच्यस्य स्वार्थ त्यागेन देवलोकव्यापकत्वलक्षकत्वम् । पदगतशब्दशक्तिमूलसंलक्ष्यक्रमवस्तुवनिर्यथा-- पर्यडूतपन्नसरस्वदङ्की लापुरीमप्यभिलाषि चित्तम् । कुत्रापि चेद्वस्तुनि ते प्रयाति तदृष्यवेहि स्वशये शयालु ॥ अत्र सर्व सुलभ'मिति उदशक्त्या "नललामः सुलभ' इति वस्तु व्यज्यते । इद. मेव वाक्यगततादृशवनेरप्युदाहरणम् । पदगतशब्दशक्तिमूळ सलक्ष्यक्रमालङ्कारक्ष्वनि येथी- हाचं तदीयां परिपीय मुट्ठ मृद्दीकया तुल्यरस से हँसः ।। तल्याज तो परपुष्टपुष्टै घृणां च वीणाक्कणिते वितेने ॥ अन्न 'घृणामिति शब्दशक्त्या व्यतिरेकालङ्कारः । इदमेव वाक्यगतशब्दशक्तिमूल- संलक्ष्यक्रमालङ्कारध्वनेरुदाहरणम् । पढ्गतस्वतःसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनि येथा- कथाप्रसङ्गेन मिथः सखीमुखात्तणेऽपि तन्व्या नळनामनि श्रुते । द्रुतं विधूयाऽन्यदभूयताऽनया मुदा तदाकर्णनसज्जकर्णया ।। अत्र श्रवणादरचल्तुना ममोपभोगयोग्य इति वस्तु व्यज्यते । पदगततादृश वस्तुनाऽलङ्कारध्वनियंथा-‘हयोद्वयीत्यादि । अन्न स्वमुखशोभानिरीक्षणरूपवस्तुना अपमाछारो व्यङ्ग्यः । अलङ्कारेण वस्तुध्वनिर्यथा--- अस्मै कर प्रवितरन्तु नृपा न कस्मा. दस्यैव तत्र यदभूत् प्रतिभूः कृपाणः । | दैवाढू यदा प्रवितरन्ति न ते तदैव नेदेकृपाऽजनि कृपाणकरग्रहोय ॥ अन्न 'कृपाणः प्रतिभूरिति रूपकेण सकलरिपुपराभवः क्षणात्तः इति वस्तु यज्यते । अलङ्कारेणालङ्कारध्वनिर्थथा- शशंस दासीङ्क्तिविद् विदर्भजामितो ननु स्वामिनि ! पश्य कौतुकम् । यदेष सौधाग्रनटे पटाञ्चले चलेऽपि काकस्य पदार्पणग्रहः ॥ अन्न अननुरूपसम्बन्धकथनरूपविषमालङ्कारेण अप्रस्तुत प्रशंसोपमा च व्यज्यते । इदमेव वाक्यगतस्याप्युदाहरणम् । अत्रार्थः स्वतःसम्भवी । कविप्रौढोकिसिद्धार्थशक्ति. मूलो वस्तुना वस्तध्वनियथा-- दूरं गौरगुणैरहङ्ङ्कतिभृत जैशाङ्ककारे चर- त्येतदोर्यशसि प्रयाति कुसु६ बिभ्यन्न निद्रा निशि । धम्मिलले तव मल्लिकाष्ठमनस माल्यै भिया लीयते पीयूषत्ववकैतवाढू धुतदरः शीतयुतिः स्वियति । अन्न अचेतनानामपि मयादिजननवस्तुना 'चमत्कार कीर्तिः करोतीति वस्तु सप्तमं युग्धः । १५ - - व्यज्यते । इदमेव वाक्यगतस्यापि । तादृशदस्तुनालङ्कारो यया- अस्मिन् दिग्विजयोयने पतिथं में रूतादिति ब्यायिनी कम्पं साविकभावमञ्चति रिपुक्षीणीन्द्रधार धरा । अस्यैवाभिमुखं निपल्य समरे यायद्भिरूई निजः । पन्था भास्वति दृश्यते विलमयः प्रत्यर्थिभिः पार्थिवैः ॥ अब कम्पादिवस्तुना एतस्य राज्ञो दिशि रतिं दृष्ट्र ससुद्दीपितमदनेवाऽरिधरणी जायत इत्युत्प्रेक्षा व्यज्यते । इदमेव वाक्यगतस्यापि । अत्रैवोत्तराधे 'निपत्योध्वं यास्यन्नि-रिति विचित्रालारेण रिपूणामनिशूरत्वरूपवस्तु बघत इत्यारेण वस्तु ध्वनिः । तादृशालारणालङ्कारध्वनिर्यथा- एतद्दन्तिवलैर्विलोक्य निखिलामालिङ्तिाङ्ग भुधं सामाङ्गणसीम्नि जङ्गमगिरिस्तोमध्माधायिभिः । पृथ्वीन्द्रः पृथुरेतदुयसमरप्रेक्षोपनन्नाऽमर- | श्रेणीमध्यचरः पुनः क्षितिधरलैपाय धते धियम् ॥ अत्र भ्रान्तिमदलङ्कारेण चपलातिशयोक्त्यलङ्कारः । इदमेव वाक्यगतस्यापि । पदगतकविनिबद्धवप्रौढोकिसिद्धार्थशक्तिमूलो वस्तुना वन्तुध्वनियेथा- शक्तिर्निलिजेयं तव भुजयुगले नाथ ! दोषाकरली. | वैक्न्ने पाश्र्वे तथैषा प्रतिक्सति महाकुट्टनी खड्गयष्टिः । आज्ञेयं सर्वगा ते विलसति च पुरः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितय यस्य कीत्या प्रयातम् ॥ अत्र कीर्तिप्रयाणरूपवस्तुना कीर्तेर्जगद्व्यापित्वरूपं वस्तु व्यज्यते । अत्रैव परि. करालङ्कारेण नेदं स्थानं मम वासयोग्यमिति वस्तु व्यज्यते । परिकारालङ्कारेणैव इतर. कामिनीवृत्तान्तप्रतीतिरूपसमासोक्त्यलङ्कारोऽपि व्यज्यते । आज्ञादीनां सर्वगतल्वादि. रूपवस्तुना अप्रस्तुतीप्रशंसालङ्कारोऽपि व्यज्यत इति चतुर्णामपीदमेव । वाक्यगत• मपीदमेव । द्वादशविधः प्रबन्धगतो यथा गृधगोमायुसंवादे- अहं स्थित्वा श्मशानेऽस्मिन् गृधगोमायुसङ्कुले । कालवले घोरे सर्वप्राणिभयङ्करे ।। न चेह जीवितः कश्चित्कालधर्ममुपगतः । प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥ इति दिवो प्रभवतो गृध्रस्य वाक्यम् । अत्र पुरुषविसर्जनरूपवस्व व्यङ्ग्यम् । आदित्योऽयं स्थितो मूढाः ! स्नेहं कुरुत साम्प्रतम् । बहुविध्नो मुहूर्वोऽयं जीवेदपि कदाचन ॥ अमुं कनकवर्णाभ बालमप्राप्तयौवनम् । गृधवाक्याथै मूढास्त्यजध्वमविशतिः । रहामपहिले भन्द:लद---

  • -*-*-*-*-*-
  • -

| इदै रात्रौ प्रभवतो गोमायावम्बूि । ३ विसर्जन व्ङ्यम् । एवमलङ्कारादि- व्यञ्जकाः प्रबन्धाः स्वयमूहनीयाः । अरूफुटक्रमः पदैकदेशगतोऽनेकविधः। प्रकृतिप्रत्ययो. पसर्ग निपातादिरूपपदैकदेशस्थानेकत्वात् । यथा-- जयति ललाटकटाक्षः शशिमौलेः पक्ष्मलः प्रियाप्रणतौ । धनुषि स्मरेण निहितः सङ्कण्टकः केतकेषुरिव ॥ अन्न जिधातोः शोभा व्यङ्गया । यथा- न्यकुकारो कायमेव मे यदस्तत्राप्यसौ तापसः । सोऽप्यन्नैव निहन्ति राक्षसभटान् जीवत्यहो ! रावणः । धिगू धिक् शक्रजित प्रबोधितवता किं कुम्भकर्णेन दा । स्वर्गग्रामटिकाविलुण्ठनवृथोच्छ्रनैः किमेभिर्भुजैः ॥ 'अनैति सईनाम्नः (अशक्यत्वम् ?), अरः इति बहुवचनस्य, ‘निहन्तिजीवतीति तिङ्प्रत्ययस्य,'अहो' इत्यत्ययस्य, ग्रामटिकेतिकरूपतद्धितस्य,भुजैरिति बहुवचनस्य, एवेति निपातस्य, 'प्रबोधितवतेत्युपसर्गस्य च व्यजकत्वं सहृदयैकवेद्यम् । एवमन्या. न्यप्युदोहर्तव्यानि । यत्तु काव्यप्रकाशे-'किं मन्ये विहरिष्यसे' इत्युत्तमपुरुषस्य प्रहास- यक्षकत्वमुकम्, तत् प्रहासे च मन्योपपदे मन्यतेत्तम एकवच्चेत्यानुशासनिकशक्ति ग्रहेण शक्त्यैव तदर्थबोधाञ्चिन्त्यम् । वर्णनिष्ठं स्चनानिष्ठं च रसादिव्यजकत्वं रीति. निरूपणेन वृत्तिनिरूपणेन च रूपष्टम् । वाक्यमात्रनिष्ठत्वादेकविधः शब्दार्थोभयशकि- मूलध्वनिर्यथा-- राज्ञमस्य शतेन किं कलयतो हेति शतघ्न, कृते लक्षैलैक्षभिदो, सुशव जयतः पद्मानि पचैरलम् । कतु सर्वपरच्छिदस्तदपि न शक्यं परान दा । तत्सङ्ख्यापगमं विनास्ति न गतिः काचिद् बतैतद्विषाम् ॥ अन्न 'सङ्ख्यापगम इव सङ्ख्यापगमः इत्युत्प्रेक्षा व्यङ्गया । तदेवमैकपञ्चाशद्भेदो निः । ननु रसानां नवत्वात् शृङ्गारस्य संयोगविप्रयोगरूपतया द्विविधत्वति संयोग. स्यालिङ्गनचुम्बनादिरूपत्वेन विप्रलम्भस्य अभिलाषादिरूपत्वेनाऽनेकविधत्वोत्तयोरपि विभावानुभावयभिचारवैचित्र्येण नायिकानायकथोरुत्तममध्यमाधमप्रकृतित्वेन देश. लिविस्थाविभेदेन च एकल्यैव रसस्याऽऽनन्त्यात्सईगणनायाः कर्तुमक्यतया कथ मेकपञ्चाशदिति चेन्न । रसध्वनित्वादिव्यापकरूपेण तदभिधानादिति सम्प्रदायः । संसृष्टिर्यथा- त्वया जगत्युञ्चितकान्तिसारे यदिन्दुनाऽशील शिलोच्छवृत्तिः । आरोपि तन्माणवकोऽपि मौलौ स यज्वराज्येऽपि महेश्वरेण ॥ अन्न इच्चितकान्तिसारः इति *शिलोञ्छवृत्तिरिति चात्यन्ततिरस्कृतवाच्ययोः दमों नः । संसृष्टिः । सहरो अथः-- संसारबिधानुबन्दनः न ज २३ चैः . बिम्बानुबिम्ब हि विष्ट हुने दुइटाऽतिसपसृष्टः । अत्र उपमालङ्कारध्वनिरसन्ः च । इसन्द-यूयम् ॥ ३-१२ ।। वक्तृभ्यूतं वाधयितुं य इॐ वक्रीसितम् ।। स्वाङ्कुरितमतदू यच्छनि गर : १३ ।। वक्तृस्यूतमिति । बक्ताधयितुमभरि यट्य तम्यूतम् । यदू व तात्पर्याविषयभूतं शब्दादेव सहृदथे: प्रायः ४३ वा कुरितनत्यर्थः । व्यङ्ग्यं द्विधा, वक्तृतात्पर्य विषयभूतं तदविनयभूतं च । ई ‘गङ्गा वोष' इत्यादौ शैत्यादि । अन्यथा अवाचकशब्दानुपांत्तः । द्वितीय स्तं गतः सवित’त्यादी सपत्नप्रत्य: स्कन्दनावसर इति, अभिसरगनुरझम्यतामिति, प्राप्तप्रायस्ते प्रेयनिति, कर्मकरणा- न्निवर्ततामिति, सान्धयो विधिपक्रम्यतामिति, दूर मा गा इति, सुरभयो गुहं प्रवे. श्यन्तामिति, सन्तापोऽधुना न भवती है, दिक्रेयवस्तूनि सहियन्तामिति, नागतोऽद्य प्रेयानित्यादिनानाथ अतात्पर्यभूताः स्वशब्दानभिधेया वक्तृबोदव्यादिविशेषेण प्रती- तिपथमवतरन्तो व्यङ्गया एवेति भावः ॥ १३ । । बोद्धचातुविध्येन वकृस्यूतं चतुविधमित्याह साईलोकेन- कश्चित्साधारणः कश्चिदामन्त्रय प्रतिबोधितः । काश्चत्तटस्थः कश्चिच्च वोधित प्रतिबाधितः ॥ १४ ॥ इत्येवं बोद्धृवैचियादू वस्यूतं चतुर्विधम् ।। कश्चिदिति । साधारण आलङ्कारिकोऽनालङ्कारिकश्च । तद्वोऽयं व्यङ्ग्यम् । इदमेव व अगूढव्यङ्ग्य मिति काव्यप्रकाशेनोक्तम् । यथा- दिशि दिशि गिरिग्रावणिः स्वां वमन्तु सरस्वती | तुलयतु मिथस्तामापातस्फुरद्ध्वनिडम्बराम् । से परमपरः क्षीरोदन्वान्, यदीयमुदीयते । मथितुरमृतं खेदच्छेदि प्रमोदनमोनम् । | अन्न गाविष्कारो व्यङ्ग्यः सर्वजनबोध्यः । अमन्य प्रतिबोधित इति, सम्बोध्य इत्यर्थः । तेन सम्बोध्यबोध्य व्यङ्ग्यं द्वितीयम् । यथा- कौमारमारभ्य गण गुणानां हरन्ति ते भैमि ! दिशामधीशान् । सुराधिराज सलिलाधिपं च हुताशने चार्यमनन्दन च ॥ अत्र अभिलाषो व्यङ्ग्यः सम्बोध्यदमयन्तीनिष्ठः । तटस्थ इति, सम्बोध्यातिरिक , इत्यर्थः । सोध्यं व्यङ्ग्य तृतीयम् । यथा- दमस्वपश्चिमवेत्य हासिको जगाद देव कियदस्य वक्ष्यसि । सप्तम मयूखः । = अत्र सखी प्रतिपाद्यापि न प्रोन्यः ! मन्य प्रतिबश्तो नीचः । यथा-- त्वं दूति ! निरगाः कुन् न तु परीय गृहम् । किंशुकाभरणं देहे दृश्यते अन्य : अन्न दूत्यादिनीचा बोद्धा ! इल्ड र नियः यथा-- गृहोपकरणे सर्वं व्य त: झपये ददन् । सन्ध्यायां मम विश्रामः क्वचिद्भवति वः न इन् । अन्न सङ्केतकाला निवः उम्: । बबितप्रतिबंधित उच्च नियोज्यः ।। उकमेवोदाहरणम् । तेन वक्तृतात्पर्य विषयीभूतव्यङ्गय बृभेदेन भिन्नमित्याशयः । स्वाकुरितस्यापि वैविध्यमाह-उपेक्षनिहत्राभ्यां च द्विधा स्वाकुरित मतम् ।। गढमगतं चेत्यर्थः । गदत्वे काव्यर्थभावनापरिपक्क(बुद्धि)विभवमात्रवेद्यत्वम् । अगदत्दै स्पष्टतया सर्वजनवेद्यत्वमित्यर्थः । औद्योदाहरणं मुखं विकसिते'त्युक्तम् । द्वितीयं यथा- क्रुश्च सैव कि सैव इगइयी सैव गोरुरसि सैव भूमिका ।। | अद्य तदनुकूलयन्ति नो बाल्यमन्यमिलिताः प्रजा हवे । अत्र असम्बन्धो व्यङ्गयः, स स्फुट एव ॥ १६ ॥ निहवल्यानेकरूपतामाह- भूतादिकाळभेदेन निवः स्यादनेकधा । अनेनापि प्रभेदेन व्यक्तिवल्ली विज़म्भते ।। १६ ॥ भूतादीति । भूतगोपने भाविगोपनं वर्तमानगोपनं च । त्रितयमपि यथा- श्व कुष्यतु निर्दिशन्तु सहृदो निन्दन्तु वो यातर. " स्तस्मिन् किन्तु न मन्दिरे सखि ! पुनः स्वापो विधेयो मया । आखोराक्रमणाय कोणकुहरादुत्फालमतन्वती | मार्जारी नखरैः खरैः कृतवती को क न मे दुर्दशाम् ॥ अन्न भूतभविष्यद्वर्तमानसरतगोपनं व्यङ्ग्यम् । लक्षणामूलव्यञ्जनाभेदानुपसंहरति- अनेनैति। अनेन लक्ष्यार्थव्यङ्ग्यभेदेन, व्यक्तिवल्ली लक्षणामूळव्यञ्जनाभेदी इत्यर्थः॥१६॥ शक्तिमूलव्यञ्जनामाह- नानाप्रभेदा नियताः क्वचित्प्रकरणादिना । अर्थेऽर्थमन्यं यद्वक्ति तद्वायव्यङ्ग्यमिष्यते ।। १७ ॥ ननेति । नानाप्रभेदा नानाथः प्रकरणादिना क्वचिदर्थे नियता एकार्थवाचकत्वेन ज्ञाताः । तै; अन्यार्थप्रतिपत्तिः अफिमूलव्यन्जनयैव । शक्तिलक्षणयोरसम्भवादिति भावः । दिपदेन, संदीगो विप्रयोगश्च साहवर्षे विरोधिता । • १५० कामसहिते चन्द्रालौके- अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः ।। सामथ्र्यमौचिती देशः कालोऽभिनय एव च । व्यकिः स्वरश्च शब्दार्थस्याऽनवच्छेदहेतवः ।। शब्दार्थस्य नानार्थकशब्दार्थस्य अनवच्छेदे अनियमेन बाधे सति एते नियमहेतवे इत्यर्थः । यथा-'सशङ्खचक्रो हरिरिति शचक्रसंयोगेन विष्णुहरिपदार्थः । अशङ्खचक्रो हरिरिति वियोगेनेन्द्रः । रामलक्ष्मणाविति साहचर्येण दाशरथिः। 'अहिनकुलमित्यग्न विरोधितया नकुलः पशुः । स्थाणे मज भवच्छिदे' इत्यत्र सामथ्र्याद शिव३ । 'सैन्धव- मानयेत्यत्र भोजनादिप्रकरणालवणादि। ‘मिन्नं भातीति नपुंसकलिङ्गात्सुहृत् । 'मित्रो भातीति पुंलिङ्गादविः । पुरातिदेवइत्यत्र पुरातिसान्निध्याद्देवपदेन शिवः । ‘मधुना मत्तः कोकिल' इति सामथ्र्यान्मधुर्वसन्तः । पातु वो दिनमुख' मित्यन्न मुख प्रारम्भः । ‘गगने भाति चिन्नभानुरिति सूर्यः । 'निशि भाति चित्रभानुरित्यग्निः । ‘एतावन्मात्रस्तनील्यत्र हस्तादिचेष्टया स्तनादीनां कमलकोरकायाकरित्वमेताव- मान्नपदार्थः । स्वरो द्विधा, काकुरूप उदात्तादिरूपश्च । 'जानन्ति ते किमपी’त्यादौ काक्का अज्ञानरूपार्थः । 'इन्द्रशनुवंर्धस्वेत्यादौ द्वितीयेन बहुबोह्यर्थः । द्वितीयस्तु वैदे एव न काव्ये । व्यकिः प्राकट्यम् । ‘कुपितो मकरध्वज इत्यत्र कुपितपस्याभि. व्यकिरर्थः । अर्थसामथ्यचितीनां भेदं नाकलयामः । अन्न संयोगादिनाऽभिधानिय- न्त्रणे सत्यन्तरे शक्त्यसम्भवामुख्यार्थबाधाअसम्भवेन लक्षणाया अप्यसंम्भवात् उत्प्रतीतिव्यञ्जनौवेत्याशयः । यथा-- यथावदस्मै पुरुषोत्तमाय तां से साधु लक्ष्मी बहुवाहिनीश्वरः ।। शिवामथस्वस्य शिवाय नन्दन ददे पतिः सर्वविदे महीभृताम् ॥ अन्न प्रकरणे शक्त्या भीमबोधोतरं यजनया सागरहिमालययोधः ॥१७॥ महादेवः सत्रप्रमुखमखचिचैकचतुरः | सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्राळोके महति मुनिसङ्ख्यः सुखयतु ॥ १८ ॥ इति श्रीपीयूषवर्षपण्डितजयदेवकृते चन्द्रालाकालङ्कारे ध्वनिनिरूपणाख्यः सप्तमो मयूखः । विशेश्वरापाख्येन गागाभटेन धीमता । चन्द्रालोकस्य विवृतिर्मयूखे सप्तमे झता ॥ ४ िमीमांसकगागाभरतचन्द्रालोकटीकाय सप्तमो मयूखः । अष्टम मयूखः । व्यअनावृत्तिनिरूपगोपस्थितव्यङ्ग्यभेदेन व्यञ्जकध्वनिभेद निरूप्य तत्प्रसङ्गेन वनिगुणीभूतव्यङ्ग्यलक्षणपूर्व मध्यमकाव्यभेदानाह- यदुव्यज्यमानं मनसः स्तमित्याय स नो ध्वनिः । अन्यथा तु गुणीभूतव्यङ्ग्यमापतति त्रिधा ।। १ ॥ यदिति । येन काव्येन व्यज्यमानं व्यञ्जनया प्रत्यायितं व्यङ्गय मनसः स्तमित्याय आर्द्रभावाय भवति । 'स्तिन आभावः इति धातुः । अभयवाद् ध्वनिः । इदमुपलक्षण विस्तारादीनां तज्ञ्जनकं भवति । आह्वाइजनकमिति यावत् । स इति विशेषेण निर्देशः । तत्काव्यं ध्वनिः उत्तमकाव्यम् । विशेष्याभिप्रार्य पुंलिङ्गम् । यन्न इयङ्गवं वाच्यार्थापेक्षया चमत्कारजनके स ध्वनिः । अन्यथा व्ययस्य चम कारजनकस्वाभावे गुणीभूतव्यङ्ग्यरूपं मध्यमकाव्यं वक्ष्यमाणभेदैविधेत्यर्थः । सल्य भेदाः पूर्वमुक्ताः । अयमाशयः-सव्यङ्ग्यमेव काव्यम् , न व्यङ्गयरहितम् । तद्वय प्राधान्येन प्रतीयत वस्त्वादिगुगत्वेन वा प्रतीयतामित्यन्न नाग्रहः । परन्तु यत्र चमत्कारजनकमपि रसादिव्यङ्ग्यं प्रकरणाद्यनुरोधेन वस्त्वादिगुणत्वेन प्रतीयते, तत्र चमत्कारस्याऽस्थायितया अनास्वाद्यत्वेन मध्यमकाव्यत्वम् । यथा-- मुदतीजनमज्जनापितैर्धसणैर्यत्र कषाविताशयः । न निशाऽखिलयापि वापिका प्रसाद अहिलेव मानिनी ॥ • इत्यादौ रसादेनेगरीवृत्तान्तवस्तुमान्नेऽङ्गम् । यत्र तु प्रधानभूतं, तन्नोत्तम काव्यत्वम् । यथा वक्ष्यते । तदुकम्- प्रधानगुणभावाभ्यां व्यङ्ग्यस्यवं व्यवस्थिते । उभे काव्ये, तदन्यद्यत् तच्चित्रमभिधीयते ॥ इति । काव्यप्रकाशस्तु-सव्ययमेव काव्यमिति ने नियमः । अध्यङ्गधेऽपि काव्यव्यवहारात् । अतोऽव्यङ्ग्यचित्रादीनामपि काव्यतयोत्तममध्यमाधमभेदेन त्रिविधं काव्यमित्याह । चण्डीदासस्तु-उत्तमाधमभेदेन काव्यं द्विविधम् । प्रकरणाद्यनु रोधेनेतराङ्गत्वेन प्रतीयमानस्यापि रसादेव्यङ्ग्यस्य पूर्वमास्वाद्यत्वेन प्रतीतस्य बाधा ऽयोगादित्याह । उत्तम यथा-- कल्याश्चिद् गुणिना चिरं हृदि सता त्वक्षसः सङ्घमात् पाटीद्रवपङ्किलस्य झटिति स्वीयो विमुको गुणः । तच्चिन्नं विगुणेन तेन भवतः सर्वेऽपि ते ते गुणाः श्रीमद्वाजबहादुरेन्द्र ! भवतः स्पष्टीक्रियन्तेऽधुना ॥ | अन्न खडितावाक्ये त्वदूदयचन्दनावलग्नारमणिबिम्बमालया व्यज्यमानसम्भोकामसहिते चन्द्रालोके-= -

--- -- - ~ ~- ~


- - ~-

    • ~*~

~ गस्य रात्रिवृत्तान्तस्य वाडापेक्षया चमत्कारजनकत्वात् । यथा वा-- इतपसद्विद्भुतभूभृदुज्झिता प्रियाऽथ इष्टा वनमानवीजनैः । शशंस पृष्टाऽद्भुतमात्मदेशजं शशित्विषः शीतलशीलतां किल । अन्न व्यज्यमानो वियोगश्चमत्कारजनकः ॥ १ ॥ तत्र व्यङ्ग्यस्याऽधविधत्वेन मध्यमकाव्यस्याऽष्टविधत्वस्य अगदैत्यादिना वक्ष्य माणत्वात्तदुपोद्धाततया गूढत्वस्य चैविध्यमाह- व्यक्त एव क्वचिद् व्यङ्गयः क्वचिदर्थस्वभावतः । क्वचिच्चारुतरस्याग्रे स विमुञ्चति चारुताम् ॥ २ ॥ इयक इति । व्यकः प्रकटो वाध्य एव व्यङ्गयः । वाच्यान्यथानुपपत्तिलभ्यो द्वितीयः । वाच्योऽर्थों व्यङ्ग्यापेक्षया चमत्कारजनकस्तृतीयः । एवमगढव्यङ्गयस्य जैविध्यमित्यर्थः । अन्न चमत्कारजनकत्थे रसव्यञ्जकत्वम् । 'यत्र व्यङ्गयोऽर्थों वाच्यसह- कारभावेन रसव्यञ्जकस्तत्र व्यङ्ग्यस्य परमुखनिरीक्षकतया वाच्यापेक्षया अचासत्वेन गुणीभूतब्यङ्ग्यत्वमिति काव्यप्रकाशः । एवञ्च, व्यञ्जनामूलव्यञ्जनायामेव तादृश• भेदापत्या शक्तिलक्षणामूळव्यञ्जनाया गुणीभूतव्यङ्ग्यभेदो न स्यादिति ध्येयम् । एतत्सोदाहरणमाह- अगूढे कळयेदर्थान्तरसङ्क्रमितादिकम् । विस्मृतः किमपानाथ ! स त्वया कुम्भसम्भवः ॥ ३ ॥ अगूढमिति। अर्थान्तरसङ्क्रमितवाच्यमत्यन्ततिरस्कृतवार्य लक्षणया पदाक्ति- मूलसैलक्ष्यक्रम व व्यङ्ग्यमगढे स्फुट कलयेत् ज्ञापयेदिल्यर्थः । त्रिविधस्योप्युदाहरणे विस्मृत इति । अत्र कुम्भसम्भवपदेनाऽत्यन्ततिरस्कृतवाच्येन समुद्रातृमुन्यर्थंकेश, 'त्ययेतिपदेन अर्थान्तरसङ्क्रमितवाच्येन, तल्सामथ्र्यज्ञात्रथै केन, अपनाथेग्ल्यनेन ‘जद. नाथेति शब्दशक्तिमूलानुरणनेन, 'विस्मृत' इति अर्थशक्तिमूलानुरणनेन च ‘स मुनिस्त्व पास्यति तस्माद्विभेतव्यमिति व्यङ्ग्यम् , तच्च स्फुटम् । यथा वा- मन्दाकिनीनन्दनयोविहारे देवे व देवरि माधव च। श्रेयः श्रिया यातरि यच्च सख्यां तच्चेतसा भाविनि ! भावयस्व ॥ अत्र व्यङ्गयस्येन्द्रवरणस्य देवे व इत्यनेनोकतया अगढत्वम् । वाच्याभ्यथा उपपत्तिलभ्यव्यङ्गय यथा- निःशेषड्युतचन्दनं स्तनतटं निर्मुष्टरोगोऽधरो नेने दूरमनजने पुलकिता तन्वी तवेयं तनुः ।। मिथ्यावादिनि ! दूति ! बान्धवजनस्योऽज्ञातपीडॉगमे ! वाप स्नातुमितो गतासि, न पुनस्तस्याधमस्यान्तिकम् ॥ अन्न जात्यधमत्वासम्भवेद दूतीसम्भोगरूपमेवाधमत्वं फलतीत्यन्यथानुपपत्ति. अष्टभो मयुखः ! १५३ लभ्यः सम्भोगः । ऋचारु यथा- सूक्ष्मे बने हैपधकेशपाई पित्य निरूपन्दतरीभवद्भयम् । तत्रानुबन्ध न विमोच्य गन्तुमपारि तल्लोचनखञ्जनाभ्याम् ।। अत्र सादरावलोकनको व्यङ्ग्यम् , तद् वायरूपकायपेक्षया अचाः ॥ ३ ॥ अपरस्य रसदेचेदङ्गमन्यद् रमादिकम् ! हा ! हा ! मत्कुचकाश्मीरलिप्तं भिन्नमुरः शरैः ।। ४ ।।। | अपरस्येति । अादिना भावादिग्रहणम् । “हाहेति रणे पति कान्ते कन्याश्चि- दुक्तिः । अन्न व्यग्यशृङ्गारस्य अरुणाङ्गत्वम् । एतस्योदाहरणान्तराणि रसवत्प्रेयऊर्ज व्यलङ्कारकथने उक्तानि । वाच्यसिद्ध्यङ्गमाह- तथा वाच्षस्य सिद्ध्यङ्गं नौरर्थो वारिधैर्यया ।। संश्रित्य तरणि धीरास्तरन्ति व्याधिवारिधीन् ॥ ५ ॥ तथेति । वाच्यार्थ प्रतीतेरड्मुपपादको व्यग्योऽ” यत्र, तदपि मध्यमका• व्यम् । उदाहरति-संश्रित्येति । अन्न प्रकरणेन सूर्य नियतस्तरणिशब्दो न नौकावाचकः, किन्तु ध्यञ्जकः । स च व्यग्यो नौकारूपोऽर्थो वाच्यस्य रूपकस्योपपादकः । इदमेव स्पष्टयति-नौरर्थ इति । नौरूपो व्यङग्योऽर्थों वाच्यस्य चारिधिसम्वन्धिरूपकस्यो पपादक इत्यर्थः । यथा वा- तथाभूतां दृष्ट्वा नृपसदसि पाञ्चलितनयां वने व्याधैः साधे सचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नायापि कुरुषु । अन्न ध्वनिविकारेण काका मयि ने योग्यः खेदस्तादृशलैहेतुषु कुरुष योग्यः खेद' इति व्यज्यते । तेन व्यङ्ग्येन प्रश्नरूपवाक्यार्थस्य सिद्धेर्मध्यमकाव्यत्वम् । अन्यथा प्रश्नानुपपत्तेः । एतेन काकुसहकारेण प्रश्नरूपवाक्यार्थस्य मयि न योग्यः खेदः कुरुषु योग्यः खेद' इत्येतादृशार्थव्यञ्जकत्वादुत्तमकाव्यत्वं काव्यप्रकाशोकमपास्तम्। न च धीरोदात्तनायकवाक्यस्य विपर्ययावसाननैयत्येनाऽनुचितत्वप्रतीतिरिति वाच्यम् , गुरुत्वेन तत्कायें तत्प्रतीत्ययोगात् ॥ ६ ॥ अस्फुटव्यङ्ग्यमाह- अस्फुटं स्तनयोरत्र कोकसादृश्यवन्मतम् । कुङ्कुमक्तं स्तनद्वन्द्वं मानसं मम गाहते ॥ ६ ॥ अस्फुटमिति । अस्फुटत्वं विलम्वेन प्रतीयमानत्तम् । तदेव स्पष्टयति-स्तनयो- २० १५४ राकागमसहिते चन्द्रालाके = = == == = = रिति । अत्र कुरुकुमकमिति काव्ये कोकसादृश्यरूपं व्यङ्ग्यमस्फुटमित्यर्थः। यथा वा- रामचन्द्रवदनेन चन्द्रमा निर्जितः किसु कथासरोरुहाम् । रामपादकमलेन विद्मः, पलवस्य तुलनापि कीदृशी ॥ अन्न समुद्रोत्पन्नजेतुस्तडागोत्पन्नजये कियान श्रम इति चन्द्रपदेन सागरजवं व्यायमस्फुटम् ॥ ६ ॥ सन्दिग्धं व्यङ्ग्यमाह- सन्दिग्धं यदि सन्देहो दैघ्यांद्युत्पलयोरिव । सम्प्राप्ते नयने तस्याः श्रवणोतंसभूमिकाम् ॥ ७ ॥ सन्दिग्धमिति । दैयदि धोत्पलं चेति द्वन्द्वः । उत्पलपदेनत्पलसादृश्यम् । तेन श्रवणोत्तसभूमिकाँ गते इत्यनेन वैध्यत्पळसादृश्ययोः कस्य प्राधान्येन व्यङ्ग्यत्व मिति सन्देह इत्यर्थः ॥ ७ ॥ तुल्यप्राधान्यमिन्दुत्वमिव वाच्येन साम्यभृत् । कान्ते ! त्वदाननरुचा म्लानिमेति सरोरुहम् ॥ ८॥ तुल्येति । वाच्योऽर्थो व्यङ्गयेनार्थेन यत्र चमत्कारकारित्वामुल्यप्रधानः, ततुल्य प्रधानमित्यर्थः । कान्त इत्युदाहरणे इन्दुत्वं व्यङ्ग्यम् । तत्पङ्कजपराभवरूपाच्येन तुल्यम् ॥ ८ ॥ असुन्दरं यदि व्यङ्गय स्याद्वाच्याद्मनोहरम् । सरस्यामलदम्भोजे चक्रः कान्तां विलोकते ।। ९ ।। असुन्दरमिति । यत्र वाच्याद् व्यङ्ग्यमचमत्कारकारि, तदसुन्दरमित्यर्थः । उदाहरण ‘सरसीति । आमीलन्ति सङ्कुचन्त्यम्भोजानि यस्मिन्निति विग्रहः । अन्न भावी विरहो व्यङ्ग्यः , तदपेक्षया निरीक्षणमेव चमत्कारकारीति भावः ॥ ९ ॥ काक्काक्षिप्तव्यङ्ग्यमुदाहरणेनैव दर्शयति- काकुत्स्थं प्रणतोऽम्भोधिरद्य माद्यतु रावणः ।। काकुत्स्थमिति । अद्य माद्यतु रावण' इति कोक्का ‘महोऽग्ने गमिष्यतीति व्यज्यते । अद्य मदो गमिष्यतीति व्यङ्ग्य काक्वैवाक्षिप्तमिति भावः (१)। मध्यमकाव्यभेदानुपसहरति- इत्यष्टधा गुणीभूतव्यङ्गमङ्गीकृतं बुधैः ॥ १० ॥ इस्यष्टधेति । अत्रापि वस्त्वलङ्करिव्ययसङ्करसंसृष्टयादिभिरुत्तमकाव्य भेदा ३याः । तदुकम्- स गुणीभूतव्यज्यैः सालङ्कारैः सह प्रभेदैः स्वः । (१) वाक्यमिदं स-स्तके नास्ति । नवमो मयूखः ।। १६ = सङ्करसंसृष्टिभ्यां पुनरप्युइयोतते बहुधा । इति । अत्र यदा तु वस्तुमात्रैणालङ्कारो व्यङ्ग्यस्तत्र वस्त्वपक्षयाऽलङ्कारस्य चम- त्काराधायकत्वावश्यम्भावान्न गुणीभूतव्यङ्ग्यता, किन्तु ध्वनित्वमेवेल्यवधेयम् ॥१०॥ महादेवः सत्रप्रमुखमखविचैकचतुरः । सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ मयूखस्तेनासौ मुकविजयदेवेन रचिते चिरं चन्द्राळके महति वसुसङ्ख्यः सुखयतु ॥ ११ ॥ इति श्रीपीयूषवर्षपण्डितजयदेवक्ते चन्द्रालोकालङ्कारे गुणीभूतव्यङ्ग्यनिरूपणनामाष्टमो मयूखः । विश्वेश्वरापराख्येन गागाभट्टेन धीमती । चन्द्रालोकस्य विवृतिर्मयूखेऽष्टमिते कृता । इति मीमांसकगागाभट्टविरचितचन्द्रालोकटोकाया राकागमाख्यायाम अष्टमो मयूखः । नवमो मयूखः । शब्दवृत्तिव्यञ्जना निरूपणेन स्मृतध्वनिगुणीभूतव्यङ्ग्यभेदान्निरूप्य, यत्प्रसक्त्या यो विचारस्तत्समाप्तौ स एव बुद्धिस्थो भवतीति स्मृतशब्दवृत्तिप्रसङ्गेन लक्षणां निरू. पति- मुख्यार्थस्याविवक्षायां पूर्वाऽर्वाची च रूढितः ।। प्रयोजनाच्च सम्बन्धं वदन्ती लक्षणा मता ॥ १ ॥ मुख्यार्थस्येति । मुख्यार्थस्याविनक्षी लक्षणाबीजं वदता मुख्यार्थबाधस्य लक्षणा- बीजत्वं निरस्तम् । अर्थान्तरसङ्क्रमितवाच्येऽन्वयानुपपत्तिरूपमुख्यार्थबाधाभावेऽपि अविवक्षारूपतात्पर्यानुपपत्तिसम्भवात् । एवञ्च वेदे न्यायानुगृहीतेश्वरतत्पनुप- पत्तिलँक्षणाबीजम् । अत एव न शाब्दबोधमात्रे तात्पर्यज्ञानस्य हेत्ता, किन्तु लाक्ष- णिकशाब्दबोध एवेति । इदमवधेयम्-लाक्षणिकपदं नानुभाविकम् , वाक्यानुभव शकिज्ञानस्यव हेतुत्वात् । वृत्तित्वस्य शक्तिलक्षणान्यतरत्वेन गुरुवया वृत्तिज्ञानस्य हेतुत्वे गौरवात् । तादृशपदघटितवाक्यस्थळे शकपदानामेवानुभावकत्वसम्भवात् । न च यत्र सवाणि लाक्षणिकानि पदानि तत्र कथं बोध इति वाच्यम्, शाकसुविभक्ति एव तदुबोधात् । तदभावे तु न शाब्दबोधः, किन्तु पदार्थस्मरणमात्रमिति दिक् ।। -- सम्बन्धं वदन्तीति लक्षणास्वरूपम् । शक्यार्थसम्बन्धप्रतिपादिका शब्दवृत्तिक्षणे. १५६ राकागमसहिते चन्द्रालाके- त्यर्थः । काव्यप्रकाशे तु-मुख्यतावच्छेदकधर्मभिन्नधर्मावच्छिन्नबोधजनिका पुरुषे च्छा लक्षणा, तेनेश्वरेच्छारूपशक्तितो भेद इत्युक्तम् । सा द्विधा पूर्व अर्वाची च। पूर्वा निरूढिलक्षण प्रयोजनप्रतीत्यनुद्देश्यका । अर्वाची प्रयोजनवती तात्पर्य विषय प्रयोजनप्रतीत्युद्देश्यकेत्यर्थः । यथा, जातिवाचिनो घटादिपदस्य व्यक्ती निरूढलक्षणा ।। ‘कलिङ्गः लिहती’त्यादौ देशवाचिनः पुरुषे, उभयत्र प्रयोजनाभावात् । गङ्गाया घोष इत्यादौ चैत्यपावनत्वादिप्रतीतिप्रयोजनका । अन्न घटादिपदात स्वाश्रयाकाशो- पस्थितेस्तत्र लक्षणावारणाय रूढितः प्रयोजनाच्चेत्युक्तम् ॥ १ ॥ लक्षणीयस्य शब्दस्य मीलनाऽमलनाद् द्विधा ।। लक्षणा सा त्रिधा सिद्धसाध्यसाध्याङ्गभेदतः ॥ २ ॥ लक्षणीयस्येति । लक्षणीयार्थवाचकशब्दस्य मीलनं समभिन्याहारः अमीलन- मसमभिव्याहाः, तेन द्विधा। सिद्धम् उद्देश्यम्, साध्यं विधेयम्, साध्या विधेयान्वयि. तद्वाचकपदनिष्ठत्वेन द्विधापि त्रिवेत्यर्थः । पूर्वोका द्विविधायि लक्षणा लक्ष्यार्थवाचक. पदसमभिव्याहृततसमभिव्याहृतपदनिष्ठत्वेन द्विधा । 'अग्निर्माणवकः शुक्लो घटः इत्यादावाद्यो । 'मञ्चाः क्रोशन्तीत्यादौ द्वितीयेति । एवं द्विविधापि उद्देश्यवाचक पदनिष्ठा विधेयवाचकपदनिष्ठा विधेयान्वयिवाचकपदनिष्ठेति त्रिधा । यथा-'भो वृष ! न बुध्यसे इत्यादौ वृषपदस्योद्देश्यवाचिनो मर्खत्वे, कामिनीवचोऽमृतमिति विधेय. वाचिनोऽमृतपदस्थाऽऽनन्दजनकत्वे, ‘गङ्गाय घोष इत्यादाबुद्देश्यविधेयोऽवाचविधेय. घोषान्वयिवाचिनि गङ्गापदे इति भावः ॥ २ ॥ निरूढिलक्षणाया अध्यङ्ग्यतयाऽवचीभेदान् व्यङ्ग्यभेदेनाह- फुटाऽस्फुटप्रभेदेन प्रयोजनमपि द्विधा । विदुः स्फुटं तटस्थत्वादथंगत्वाद् द्विधा बुधाः ॥ ३ ॥ अस्फुटं चार्थ निष्ठत्वात्तटस्थत्वादपि द्विधा । लक्ष्यळक्षकनिष्ठत्वदर्थसंस्थमपि द्विधा ॥ ४ ॥ लक्षकस्थं स्फुटं यत्र सा विचक्षणलक्षणा । अर्थगत्वतटस्थत्वभेदाभ्यामस्फुटस्य च ॥ ६॥ अन्त्या द्विधेति विज्ञेया व्याक्ततः सा चतुविधा। स्फुटारफुटेति । स्फुटमगूढ अस्फुट गूढम् । तेन गृढव्यङ्ग्या अगूढव्यङ्गया. वेति हौ भदौ । गूढत्वं काव्यभावनापरिपक्वबुद्धिविभवमात्रवेद्यत्वम् । अगूढत्वं सर्वंजनवेद्यत्वम् । स्फुटमपि तटस्थत्वाऽर्थगतत्वभेदेन द्विधा । तदेवत्वं च लक्ष्य लकेतरवृत्तिल्वेन” प्रतीयमानत्वम् । इदं च समासोकावुपयुज्यते । तथा हिनवमो मयुखः । कायमैन्द्रीमुखं पश्य रक्तश्चुम्वति चन्द्रमाः' इत्यादौ परनायिकावृत्तान्तप्रततिः प्रयो- जनम्, तदर्थमेव च ‘मुख चुम्ब्रतीत्यादिलाक्षणिकप्रयोगः । 'अस्पृशतात्यादिग्रयोगे तद प्रतीतेः । तत्र प्रयोजनस्य लक्ष्यलक्षकेतरोदासीननिष्टतया प्रतीयमानत्वमस्ति । एवम्- मन्दाक्षमन्दाक्षरमुद्रमुक्त्वा तस्यां समाकुञ्चिताचि हंसः । तच्छसिते किञ्चन संशयालुगिरा मुखाम्भोजमर्थं युयोज ॥ इत्यादौ स्फुटमेव तटस्थ व्यङ्ग्यम् । अत्र नपुंसकमुखाम्भोजखीरूपवाण्या योजन- कर्तृत्वोत्या नलदमयन्तीयोजने सौम्यं प्रतीयते । तरप्रतीत्यर्थमेव 'युयाजेत्यादि. लाक्षणिक प्रयोगः । 'वाचेति पदात्तदप्रतीनेः । सपदिशति कामिनीनां यौवनमः एव । ललितानि ।' इत्यादौ हेत्वन्तराऽनपेक्षत्वप्रतीनिः प्रयोजनम्, तरवार्थनिष्ठम् । तदर्थे । उपदिशतीत्यस्य उत्पादकत्वे लक्षणा। तत्रापि तटस्थमेव प्रयोजनम् । तेन गूढव्यङ्गया द्विविधा। तटस्थप्रयोजना अर्थगतप्रयोजना चेति । अर्थनिष्टप्रयोजनवती अगढव्यङ्गयापि द्वैधा। लक्ष्येति । लक्ष्यलक्षकपदार्थनिष्ठप्रयोजनकत्वादित्यर्थः। अस्य च प्रयोजनं रूपके।

  • इन्दुर्मुख'मित्यन्नेन्दुपदेन इन्दुतादात्म्यवन्मुखस्य लक्ष्यत्वेन मुखनिष्टोत्कर्षप्रतीतिः

प्रयोजनम् । स च लक्ष्यनिष्ठेव । एG ‘मुखमिन्दुरित्यादौ मुखपदेन मुखतादात्म्यापन्न इन्दुर्लक्ष्यते । तत्र लक्षकं मुखपदम्, तदर्थनिधैवोत्कर्षप्रतीतिः । इयमेव विचक्षण. लक्षणेत्युच्यते । मुखनिष्टोत्कर्ष प्रतीतये मुखपदमिन्द लाक्षणिक विचक्षणैः प्रयुज्यत इति । गूढत्य¥यायो भेदद्वयमाह-अर्थगत्वेति । अर्थगत्वं लक्षकाऽन्यतरनिष्ठत्वम् । तटस्थत्वेति । तटस्थवृत्तित्वमित्यर्थः । गूढव्ययस्य तटस्थवृत्तितया लक्ष्यलक्षक- पदार्थवृत्तितया च गूढव्यङ्या लक्षणा द्विवेत्यर्थः । तत्र तटस्थगृढव्यङ्ग्या यथा- लताऽबलालास्यकलागुरुस्तरुप्रसूनगन्धोत्करपश्यतोहरः ।। असेवताऽमुं मधुगन्धवारिणि प्रणीतलीलाप्लवनो वनाऽनिलः ॥ अत्र महतः स्वल्पचौथे स्नानमात्रेण शुद्धेः, तया च राजसेवायोग्यतायाः प्रतीतिः प्रयोजनम् । तदर्थमेव गुरुगन्धप्लवनपदानां लाक्षणिकानां प्रयोगः । तच्च तटस्थमेव । लक्ष्यलक्षकस्थं गूढव्यङ्ग्यं मुखं विकसितस्मित'मित्यादावुकम् । इयमपि लक्ष्यलक्षकान्यतरपदनिष्ठत्वेन द्वैधाऽवस्या । उपसंहरति-इति अनेन प्रकारेण, व्यक्तितः प्राकट्येन, सा प्रयोजनवती लक्षणा चतुविधेत्यक्षरार्थः । गढव्यङ्ग्यायो भेदद्वय- मगढव्यङ्याया भेदद्वयं चेत्याशयः । लक्ष्यलक्षकनिष्ठत्वं तु प्रासङ्गिकमुक्तम् , न तु भेदायेति । विज्ञेया व्यक्तितः सा च षविधेति पाठे त्वयमर्थः-स्फुटव्ययावत् भेदत्रयवस्वेनाऽस्फुटव्यङ्ग्यान्नैविध्येन प्रयोजनवत्याःषविधत्वम् । एतस्मिन्पचे लक्ष्य- लक्षककृतोऽपि भेदः। तेन गूढव्यङ्या त्रिधा, अगूढव्यङ्गया व बिधेति ॥३-९॥ क्रमेणोदाहरणान्याह- इन्दुरेवैष तद्वक्त्रमुत्कर्षों लक्ष्यते सुखे ॥ ६ ॥ प्रदीपं वर्धयेत्यत्र तटस्थे मङ्गलोदयः । । राकागमसहिते चन्द्रालाके- पटोऽयं दग्ध इत्यादौ स्फुटं नास्ति प्रयोजनम् ॥ ७॥ अमृतं सूक्तमित्यादौ लक्ष्यस्थमतिहृद्यता ॥ इन्दुरिति । इदं च लक्ष्यलक्षकनिष्ठस्फुव्यङ्ग्यायो उदाहरणम् । यदा चन्द्रपद मुखे लाक्षणिक, तदा लक्ष्यमुखनिष्ठे प्रयोजनम् । यदा तु मुखपदं चन्द्रे लाक्षणिक, तदा लक्षकमुखपदार्थ निष्ठम् । तटस्थप्रयोजनवल्या उदाहरणे ‘प्रदीप मिति । इदं च वृद्ध्य- थंकवृधुधातव्यतिरेकसम्बन्धेन नाशे लक्षणया प्रयोगे बोध्यम् । (१)नाशार्थकवृधधातो. वृद्धौ लक्षणया प्रयोगेऽत्र प्रयोजनस्य वक्तृश्रोतृनिष्ठत्वात्तटस्थत्वम् । इदं च द्विविधाया अप्युदाहरणम् । लक्षकनिष्ठस्फुटप्रयोजनवत्या अदाहरणमाह-पटोऽयमिति । अत्र पटपदेन दुग्धपदसमभिव्याहृतेन दग्धैकदेशः पटो लक्ष्यते । कर्माऽनर्हताप्रतीतिः प्रयो- जनम् । तच्च लक्षकपटपदार्थनिष्ठम् । दुग्धपदेन वा दुग्धैकदेशपटलक्षणे लक्ष्यार्थनिष्ठ. प्रयोजनकत्वमपि बोध्यम् । लक्ष्यस्थाऽस्फुटप्रयोजनवत्या उदाहरणम्-अमृतमिति । अमृतपदेन रसवलक्ष्यते । अतिहृयता च प्रयोजनं काव्यनिष्ठमेवेति ॥ ६-७ ॥ लक्षणाबीजसम्बन्धानाह- आभिमुख्यात् सन्निधानात्तथाऽऽकारप्रतीतितः ॥ ८॥ कार्यकारणभावाच्च वाच्यवाचकभावतः । इत्येवमादिसम्बन्धात् किञ्चान्यस्माच्चतुष्टयात् ॥ १ ॥ सादृश्यात् समचायात् सा वैषरीत्या क्रियान्वयात् ।। अभिमुख्यादिति। 'अमुल्यमै करिशतःमिति अगुल्यग्रशब्दस्य लक्ष्यदेशेना- sऽभिमुख्य सम्बन्धः । 'गङ्गाय घोष इत्यादौ 'वृक्षाग्रे चन्द्र' इत्यादौ च सन्निधिः । एकत्र वास्तवोऽपरत्र भ्रान्तिविषयः । अत्र हेतुमाह-तथाकारेति । सान्निध्याकार. प्रतीतित इत्यर्थः । कार्येति । 'घृतमायुरित्यत्र चुतस्य लक्ष्ये आयुषि कार्यत्वम् । आयुर्घतमित्यन्न आयुःपलक्ष्ये घृते कारणत्वम् । भ्रमरपदोच्चारणे द्विरेफमुच्चरि- यतीति वाक्ये द्विरेफपदस्य योगवृत्या लक्ष्यभ्रमरपदवीध्यत्वं सम्बन्धः । घटमुच्चा रयती'त्यत्र वाचकतासम्बन्धेन घटपदे लक्षणा । आदिपदेन छवित्तादर्थम्-इन्द्रा स्थूणा इन्द्रः। स्वस्वामिभावः-राज्ञः पुरुषो राजा । 'अग्रहस्त' इत्यन्न अग्रावयवे हस्त- शब्दोऽवयवसम्बन्धात् । तात्कम्यद् अतक्षरि तक्षशब्द इति । 'गौर्वाहीक' इत्यत्र सादृश्यम् । अत्र गोशब्दार्थगोत्वसहचारिणो धर्मा जाड्यमान्छादयो लक्ष्यमाणा अपि गोशब्दस्य पराथमिधाने प्रवृत्तिनिमित्तं भवन्ति । यद्वा-स्वार्थसहचारिगुणाभेदेन पर- बैंगत गुणा एव लक्ष्यन्ते न त परार्थोऽभिधीयते । यद्वा-साधारगुणाश्रयणेन परार्थं एवं (१) 'इदं चैत्यमन्तरे बोध्यमित्यन्तः पाठः ख-पुस्तके नास्ति । नवमोमयूखः । लक्ष्यत इति ! 'छत्रिणो गच्छन्त'त्यन्न समवायः । स च समुदायान्तःपातित्वम् । अकुशले कुशलपदप्रयोगे वैपरीत्य सम्बन्धः । ‘युधिष्ठिरो राजेत्यादी तत्कार्यकारित्व मिति ॥ ८-९ ॥ प्रकारान्तरेण प्रयोजदेवत्या भेदचतुष्टयमाह- सारोपाध्यवसानाख्ये गौणशुद्धे पृथक् पृथक् ॥ १० ॥ गौणं सारोपमुद्दिष्टमिन्दुर्मुखमितीदृशम् । गौणं साध्यवसानं स्यादिन्दुरेवेदमीदृशम् ॥ ११ ॥ शुद्धं सारोपमुद्दिष्टमायुर्घतमितादृशम् ।। शुद्धं साध्यवसानं स्यादागुरे वेदमीदृशम् ॥ १२ ॥ सापेति । आरोष्यमाणारोपविषययोर्भेदेनोको सारोपा। यत्रारोपविषय आरो- प्यमाणस्वरूपेणैवोको न भिन्नरूपण, तत्र साध्यवसाना । सा द्विधा, सादृश्यसम्बन्ध घटिता गौगी, तदतिरिकासम्बन्धघटिता शुद्धेति भेदः । केचित्तु-लक्षकपदार्थस्य लक्ष्यस्य चाभेदेन भने गौणी, तदभावे शुढे ति भेदमाहुः। तन्न, 'गङ्गाया घोष' इत्यत्र गङ्गातीरभेदभानाभावे गङ्गानिष्ठशैत्यपावनत्वादेर्वोर्ष प्रतीतिः कथं स्यात् । गङ्गासम्ब न्धमात्रप्रतीतौ 'गङ्गाया घोषः। 'गङ्गातीरे धोषः' इत्यनयोर्भदोन स्यात् । अतः शुद्धाया- मपि लक्ष्यलक्षकयोरभेदो भासत इति काव्यप्रकाशादयः । उदाहरणान्याह-गौणं सारेपमिति । 'इन्दुर्मुखमित्यत्र सादृश्यसम्बन्धादारोग्यारोपविषययोदोश्च गौणसारोपेत्यर्थः । 'इन्दुरेवेदमित्यत्र आरोग्यस्वरूपेणैवारोपविषयस्योक्तेः सादृश्य- सम्बन्धाच्च गौणसाध्यवसानेत्यर्थः । शुद्ध सारोपमिति । ‘आयुर्वत’मित्यन्न कार- णत्वसम्बन्धाद्भेदोपादानाच्च शुढेत्यर्थः । शुद्ध साध्यवसानमिति । 'आयुरेवेद- मित्यत्र कारणत्वसम्बन्धीदारोग्यस्वरूपेणैवारोपविषयस्योक्तेः शुद्धं साध्यवसानमि. त्यर्थः । एतेषां सारोपाभेदानां रूपके उपयोगः, साध्यवसानाभेदानां चीतशयोकौ । इन्दुपदस्य तादात्म्यसम्बन्धेन सुखे लाक्षणिकत्वाच्छुद्धसरोपादिसम्भवात् । एतेन- सादृश्यस्य सम्बन्धत्वे रूपकत्वबाधः' इत्यादि परास्तम् । सादृश्यस्य तादात्म्यघटक- त्वात्तादात्म्यस्याहार्यत्वाच्च । अत्र केचित्-गौणसारोपसाध्यवसानयोर्यदा सादृश्य- सम्बन्धत्वेन भाने, तदास्तु लक्षण । यदा सिंहनिवगुणानां क्रौर्यादीनां सिंहनिष्टगुण- सजातीयगुणानां वा तत्प्रकारतया भानं, तदा साश्यस्य सम्बन्धत्वानुपपत्ते गौणी वृत्तिरेव भिन्नेत्याहुः ॥ १०-१२ ॥ शुद्धसारोपसाध्यवसानयो¥यमाइ- उपादानार्पणद्वारे द्वे चान्ये इति षडुविधा। कुन्ता विशन्ति गङ्गयां घोषो निवसतीति च ।। १३ ॥ राकागमसहिते चन्द्रालोके- - उपादानेति । स्वार्थमुपदायाऽत्यागेन लक्षणा स्वाथांदणमात्रेण तदविवक्षयेत्यर्थः। तेन अजहत्स्वार्थी जहत्स्वार्थेति भेदद्वयम् । शक्यार्थस्य क्रियान्वये अजहत्स्वार्था, शक्यार्थस्य क्रियान्वयाभावे जहत्स्वाथेति तात्पर्यम् । उदाहरणमाह-कुन्ता विश. न्तीत्यत्र कुन्तानां प्रवेशान्वयसिद्ध्यर्थं तद्वन्तः पुरुषा लक्ष्यन्ते। गङ्गाया घोष इत्यत्र तु गङ्गापदार्थप्रवाहस्य न क्रियान्वयः । किन्तु तीरक्षणार्थतदुपस्थितिमात्रमित्यर्थः । केचित्तु-‘जहदजहत्स्वार्थरूपं तृतीय भेदमाहुः । इयमेव भागत्यागलक्षणा ॥१३॥ भेडद्वयमन्यदाह- लक्ष्यलक्षकवैशिष्टयवैशिष्ट्याद् द्विविधा पुनः ।। सरसं काव्यममतं विद्या स्थिरतरं धनम् ॥ १४ ॥ | लक्ष्येति । तत्कार्यकारित्वसम्बन्धेनाऽमृतपदेन विशिष्टकाव्ये सुखजनकत्वं लक्ष्यते । 'स्थिरतरं धन मिति पदद्वयेन च विशिष्टधनकार्यकारित्वसम्बन्धेन सुखजनकत्वं विद्या याम् । तत्र विशिष्टं लक्ष्यम् , अन्न विशिष्टं लक्षकमिति भेदः । विशिष्टलक्ष्ये वैशिष्टयं सम्बन्धः, विशिष्टलक्षके न वैशिष्टयं सम्बन्धस्तकृतलक्षणभेद इत्यक्षरार्थः । सरसमिति । अत्र विशिष्टकाव्योद्देशेनामृतत्वं विधेयम् । द्वितीये विद्योद्देशेन विशिष्ट धनत्वं विधेयम् । एकत्र विशिष्टकाव्येऽन्यत्र पदद्वयेन सुखजनकत्वं लक्ष्यत इत्याशयः । केचितु-'गभीराया नद्यां धोष इत्यादौ नदीपदमेव विशिष्टनदीतीरे लाक्षणिकं गभीर. प' तात्पर्यग्राहक यथा, तथान्नापीत्याहुः ॥ १४ ॥ सहेतुनिडेतुभेदेन भेदद्वयमन्यदहि- तथा सहेतुरतयाभेदभिन्ना च कुत्रचित् ।। सौन्दर्येणैव कन्दर्पः सा च मूर्तिमती रतिः ।। १५ ।। तथेति । उदाहरणे सौन्दर्येणेति हेतुः । सा चेति द्वितीयोदाहरणम् ॥ १९ ॥ शब्दे पदार्थे वाक्यायें सङ्ख्याय कारके तथा ।। ळिके चेयमलङ्काराङ्करबीजतया स्थिता ।। १६ ।। शब्द इति । शब्दे ‘अग्नेरग्निर्नष्ट' इत्यत्र अग्निशब्देनाऽधिक्ष्यते । अर्थे 'मुख चन्द्र' इत्यत्र इत्यत्र मुखपदार्थन तादात्म्यं लक्ष्यते । यद् गुरुवचनमकर्णयन्ति तदमृतं पिबन्तति वाक्यार्थे । अन्न वाक्यार्थयोरेवैक्यारोपात् । “त्वन्नेत्रयुगलं धत्ते लीला नीलाम्बुजन्मनोः इति वाक्येन शोभा विशेष लक्ष्यते । “यावन्तो युद्धप्रियास्तावन्तो. ऽर्जुना इत्यत्र बहुत्वसङ्ख्यया पूज्यत्वम् । 'स्थाली पचती'त्यधिकरणकोरके । 'हस्तिन्य हस्तीति लिङ्गे । राजत्वेनाऽलङ्कारादेरकुरत्वेन स्थिती, अङ्गीकृतेत्यर्थः ॥१६॥ महादेवः सत्रप्रमुखपखवचैकचतुरः । सुमित्रा तद्भक्तिप्रणिहितमतिर्थस्य पितरौ । दशमो मयुखः ।। १६१ मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्राळोके महति नवसङ्ख्यः सुखयतु ॥ १० ॥ इति श्रीपीयूषवर्षपण्डितजयदेवइने चन्द्रालोकालङ्कारे लक्षणानिरूपणाख्यो नवमी मयूखः । विश्वेश्वरापराख्येन गागाभट्टेन धीमता । चन्द्रालाकप्रकाशोऽयं मयूखे नवमे कृतः ।। इति मीमांसकगागाभट्टविरचितचन्द्रालोकदीकायां राकागमाख्या नवमो मयूखः । दशमो मयूखः । लक्षणां निरूप्य तदेतृभूत शक्ति निरूपयति-- धर्म कञ्चित् पुरस्कृत्य प्रायः शब्दः प्रवर्तते । यथार्थ स्पष्टमाचष्टे शब्दस्तामभिधां विदुः ॥ १॥ धर्ममिति । यया वृत्या शब्दः साक्षादर्थमाचष्टे साऽभिधा । अव्यवधानेन शब्दजन्यार्थप्रतीत्यनुकूला वृत्तिरभिधेति लक्षणम् । साक्षात्वं च अर्थान्तरप्रतीत्यद्वार कत्वम् । इदं च लक्षणावारणाय । तादृशचेष्टादिवारणायाऽवशिष्टम् । सा च 'अस्मा. त्पदायमर्थों बोद्धव्य इत्याकारिका ईश्वरेच्छेति न्यायविदः । पदार्थान्तरमितिमीमां- सकांः । अस्या एव सईत इति व्यवहारः । साक्षाच्छब्दजन्यार्थप्रतीतिसहकारिज्ञान- विषय व । ननु शकिज्ञानस्य सहकारित्वे किं बीजम् १ अगृहीतशकिकमब्दार्थ प्रत्ययाभाव एवेति गृहाण ॥ १ ॥ स धर्मः षडविधल्तेन घोढा शब्दप्रवृत्तिरित्याह- • जात्या गुणेन क्रियया वस्तुयोगेन संज्ञया ।। निर्देशेन च मन्यन्ते षड्विधामभिधा बुधाः ॥ २ ॥ गौः शुक्लः पाचको दण्डी डिस्थः कंस इति क्रमात् । के संहिनस्ति कंसारिनरं के च समाश्रितम् (१) ॥ ३ ॥ (१) कृष्णः के हन्तीति प्रश्नस्योत्तरम्-'नरमिति । 'समाश्रितमित्यत्र 'सम् आश्रितम्' इति पदच्छेदः । कम् आश्रित ककारेण युके, नर नरकासुरम् अथ च सम् आश्रितं सकारेण युक्तं, के खानुस्वारे ककार, कंसमिति यावत् । श्रीकृष्णो नरकासुर केसचे इतवानित्यर्थः ।। २१ १६२ राकागमसहिते चन्द्रालोके -*

जात्येति । जातिः समानेष्वनुगतो व्यावर्तकश्च धर्म इत्युच्यते । अयमाशयः- पविधः शब्दः, जातिशब्दो गुणशब्दः क्रियाशब्दो यडच्छाशब्दो वस्तुशब्दो निर्देश शब्द इति । सर्वेषु द्रव्यवाचकवटादिपदेषु जातिरेव वाच्या वाध्यतावच्छेदिका वा । इदै चाचे स्फुटीकरिष्यते । नोजशुक्लादिपदेषु गुणपदसमानाधिकरणेषु गुणिवाचिसमाना धिकरणेष्वपि गुण एव वाच्यो न नीलत्वादिजातिः, तदभावात् । नापि गुणी, गौरवात् लक्षणया सामानाधिकरण्याद्युपपत्तेश्च । वाच्यतावच्छेदको वा गुणः। एवं पचिकादिपदे पाकक्रियैव वाच्या, तस्या एवं प्रतीतेः । तस्याश्चैकत्वाद् वाच्यत्वं वाच्यतावच्छेदकल्दै वा। एवं ‘दण्डीत्यादौ दण्डसम्बन्धो वाच्यो वाच्यतावच्छेदको वा । पाचकादिपदे पाकस्य विशेषणत्वेन भानादिह दण्डसम्बन्धस्य विशेषणत्वेन भानाहू भेदः । डिल्थादि- यहरूछाशब्देषु शब्द एवं बायो वरियतावच्छेदको बा । एवं के संपरीक्षिच्चामुण्डादि- पदेषु निदेश एव वाच्यः शक्यताबडछेदको वो। निर्देशश्च वाचकवणना स्थपरत्वम् । यथा के समित्यत्र के कारसैकारोवेव कंसपदे प्रतीयते । तत्र नरकपदान्तर्गतसानुस्वार- ककारेण नरकप्रतीतिः, समाश्रितपदान्तर्गतसानुस्वारसकारेण च समाश्रितप्रतीतिः (१)। तेन स्वोपस्थाप्यानुस्वारककारसकारवत्पदवत्वसम्बन्धेन कंकारसैकारवत्तैव वाच्या वाच्यतावच्छेदिका वेति । एवं चामुण्डादिपदेऽपि चण्डमुण्डानयनवत्त्वादिसम्बन्धेन वर्णश्रयमेव शक्यम् । एवं परीक्षिदादिदे ‘परिक्षीणे कुले जात इत्यादिसम्बन्धेन(१) तद्वर्णवस्वं बोध्यम् । एतेषु च जातिगुणक्रियासम्बन्धसिद्धेने जात्यादिशब्दत्वं नापि यदृच्छाशब्दत्वम्, सम्बन्धप्रदर्शनात् । नापि यौगिकृत्वम्, शुद्धतन्मूल(संभिन्नेति). योगग्रयासम्भवात् । नापि लक्षणा, सम्बन्धाग्रहात्। द्विरेफपदस्य अमरपदादी रेफद्वय सम्बन्धज्ञानसस्वादु युक्ता लक्षणा । नापि लक्षितलक्षणा, लक्षणाया अभावात् । अतस्ते वण एव शक्यतावच्छेदकाः शक्या वेति । निर्देशमेव प्रदर्शयति-कंसमिति । कंसारिः केस हिनस्ति। कैकारसंकारयोर्युत्पत्तिः नर कं च समाश्रितमिति ॥२-३॥ एतदेवोपपादयति- न योगादेरायतनं न सङ्केतनिकेतनम् ।। वृत्या निर्देशशब्दोऽयं मुख्यया स्वाभिधेयया ॥ ४ ॥ नेति । स्वाभिधेयया नृत्या, स्वं वर्णद्वयमेवाऽभिधेयं यस्यामिति बहुव्रीहिः । मुख्यया वृत्या, शक्त्येत्यर्थः । अत्र केचित्-व्यक्तिसडेतपक्षे सवल व्यकिषु सङ्केत एकस्यां वा । नाद्यः, अनन्त्यात् । नान्यः, व्यभिचारीपत्तेः। गौः शुक्श्चल इत्यादिपदानां व्यक्त्यैक्येनाऽर्थ भेदाभावात्सहप्रयोगानुपपत्तेश्च । अतो धर्म एवं शकिः । हेतु.३प शग्रहस्य पदत्वधमिताच्छदकगोत्वप्रकारकनिश्चयत्वेन । जात व निरवच्छिन्नैव प्रकारतेति लाववम् । अन्यथा गोत्वधर्मितावच्छेदकपदप्रकारक (१) 'वर्ण त्रयमेव' इत्यारभ्य एतदन्तः पाठः ख-पुस्तके न इश्यते । देशमो मयुखः ।। निश्चयत्वेन हेनुत्तायां पदस्वस्य प्रकारतावच्छेदकतया अस्विमिति । आकाशादिपदे. ऽनन्तव्यक्तिकल्पनाभावेन न धर्म शकिः । एवञ्च-सर्वत्र नानानीलगतरूपव्यकिषु नीलत्वरीतत्वादिजातिनीपीतादिपदाच्या । 'च' इत्यत्रापि चनक्रियानिष्ट। जातिरेव । ढित्यादिशब्दानामपि बालाद्यवस्थापरिणतनानारिमागरूपविरुद्धधम. ध्यासोदू भिन्नडित्थाद्यर्थनिष्ठडित्त्वजातिंरव ३च्यति । 'बालवृद्धशुकादरत शब्द भेदेन शब्दनि शैव जातिवाच्येत्यपि केचित् । तत्राप्ययं विभागः-जातिरेव नामार्थः । उकयुक्त्या आक्षेपाञ्च व्यक्तिलाभः । अयपत्तिः मानवित्तिवेद्यत्वं वाऽऽक्षपः, निरूद- लक्षणा वा । तेन वृत्या प्रकृत्युपस्थाध्यत्वस्य प्रत्यर्थत्वान्न प्रत्ययाथांन्वयाद्यनुपात्तिः। शक्यादन्येन रूपेण भने भवति लक्षणाः इति नियमस्याऽप्रयोजकत्वादिति । एवञ्च- घटशाब्दबोधे घटत्वशक्तिज्ञानत्वेन कारणतयां लाघवम् । अन्ये तु-सर्वत्र व्यक्तिरेव पदार्थः । अशक्यायो अपि जातेपलक्षणतया तदुपलक्षितव्यक्तिशक्त्यझीकारेण न व्यभिचाराऽऽनन्त्यशक्तिकल्पनादिदोषः । तदुक्तम्- | आनन्येऽपि हि भावानामे कृत्वोपलक्षणम् । शब्दः सुकरसम्बन्धो न च व्यभिचरिष्यति ॥ परे तु–जातिविशिष्ट व्यक्तिवाच्या । अन्यथा घटत्वांचे शक्त्यभावेन घटत्वादेः शाब्दविषयत्वासम्भवात् । न च घडविशेष्यकवटत्वप्रकारकबोधे जातिशकिज्ञाक्त्वेन व्यकिशकिज्ञानत्वेन वा हेतुत्वान्नायं दोष इति वाच्यम् । दुव्यादिपदानामध्येव. मापत्तौ घटादिपदाद् द्रव्यत्वप्रकारकबोधापत्तेः । न च पदज्ञानस्य सम्बन्धिज्ञानविधया हेतुत्वेन येन रूपेणोपस्थितयोः सम्बन्धस्तेन रूपेणोपस्थापकत्वनियमः । एवञ्च- घटत्वाचे शक्त्यग्रहेपि तेनैव रूपेणोपस्थितिरिति वाच्यम् । उपस्थितस्याकाशादेरप्य. न्ययापत्ते रिति । एवञ्च-द्विकं प्रातिपदिकार्थ इति । यद्व-जातिव्यक्तिलिङ्गानीति ञिकमर्थः । लिङ्ग द्वैधा, शास्त्रीयव्यवहारहेतुलौकिकं च । अवयवसँस्थानविशेषवत्व- मन्त्यं तत्तद्वयक्तिविशेषनिष्ठं व्यवस्थितम् । इयं व्यक्तिरय पदार्थ इदं वस्त्विति सर्वत्र व्यवहाराव्यवस्थित लिङ्गत्रितयनिवन्धनकार्योपयुकमाद्यम् । तच्च सवरजस्तमोगुणानां वृद्धयपचयस्थितिरूपमिति .पतञ्जलिस्वामिनः । स्त्रीत्वपुंस्त्वनपुंसकत्वादिजाति- रेवेश्यन्ये । तत्र लौकिके लिङ्गे शकिः, अलौकिके गौण्या प्रयोग आरोपात् । ‘पशुना यजेते?त्यादौ मुख्यपुंस्त्वविवक्षणान्न स्त्रीपशुना योगप्रसङ्ग इत्याहुः । अन्ये तु-पशु- शब्दस्य छिन्नयसाधारण्येन दोष(१)प्रसङ्गेऽपि मान्त्रवर्णिकछागपदस्य पदव्यवस्थित प्रयोगेण लौकिकपुंस्त्वे शक्तिमादाय दोषोद्धार' इत्याहुः । यद्वा-शास्त्रीय लिङ्ग शब्द- निष्ठमेव, लौकिकं त्वर्थ निष्ठम् । तत्रार्थनिष्ठे शक्तिः । कुमारब्राह्मणछागादिपदानां तत्रैव प्रयोगात् । अत एव ‘प्रास्मा अग्नि भरतेत्यन्नोपस्थितव्यक्तिगतपुंस्त्वे शक्तिस्वीका- रात् केवलमेष्यामूही न । शब्दगते च लक्षणेति । अन्न दाबादीनां छीवादीनां शीप्रभृतीनों ( १ ) दोष-इति ख-पुस्तके नास्ति । द्योतकत्वमस्मिन्मते बोध्यम्। ‘डीबादीनामेव वाचकत्वमित्यपि केचित्। यद्वाजातिव्यक्तिलिङ्गसंख्या इति चतुष्कं प्रातिपदिकार्थः। यद्वा-कारकमपि प्रातिपदिकार्थ इति पञ्चकं प्रातिपदिकार्थः। 'दधि पश्येत्यादौ प्रातिपदिकादेव तत्प्रत्ययात्। एवञ्च–विभक्केद्यतकत्वमात्रम्। तेनैव च नामार्थप्रकारकशाब्दबोधे सुवादिजन्योपस्थितेहँतुत्वनिर्वाह इति दिक्। एतच्च सर्व महाभाष्ये सरूपाणामेकशेष' इति सूत्रे स्पष्टम्।।

 आलङ्कारिकास्तु-षट्के प्रातिपदिकार्थः। “विषयत्वमनादृत्य शब्देनार्थः प्रकाश्यते। इति मतावष्टम्भेन पञ्चके प्रातिपदिकार्थः, परन्तु शब्दस्यापि प्रातिपदिकार्थत्वात् षट्के प्रातिपदिकार्थः। तथा हि-गासुचारयेत्यादिलौकिकप्रयोगे ‘कवतीषु रथन्तरं गायतीश्यादिवैदिकप्रयोगे च शब्दोऽपि भासत इति निर्विवादम्। वृत्तिविषय एवं शाब्दबोधे विषय इति च नियमः। तथा च-शब्दस्यापि शब्दशक्तिविषयतया भानमङ्गीकार्यम्। तत्र घटादिपदे शब्दनिरूपितापि शक्तिर्भिन्ना कल्यतः इति केचित्। अन्ये तु-शक्तिविषयोऽर्थी भासते। शक्तिविषयत्वं च-आश्रयतानिरूपकतासम्बन्धेन शक्तिमत्वम्। तथाच-अर्थशक्तिज्ञानेनैव पदस्यापि भानम्। तेन घटादिपदाना शक्तिसम्बन्धेन घटत्वादिवत् पदमपि शक्यम्। एतावास्तु विशेषः यत् सम्बन्धस्योभयनिरूप्यत्वेन सम्बन्धिद्वयोपस्थापकत्वाविशेषाद् घटत्वोच्चवच्छिन्नशक्त्यैव घटत्वादिवच्छब्दस्यापि। तयैव वृत्त्योपस्थितौ सत्यामर्थबोधे तात्पर्ये सति तत्र विशेषणतया स शब्दो भासते। तत्रापि घटत्वादिरूपेण विशिष्यशकिग्रहवत वटजात्युभयप्रकारको बोधः। नळयुधिछिरादिपदवद् विशिष्यशक्तिमहाभावे तु शब्दव्यक्तिविशेष्यकः केवलं पदप्रकारको नलपदवाच्यः कश्चिदित्याकारको बोधः। यत्र तुकोदाहरणेषु शब्दमात्रे तात्पर्यम्, तदा तयैव शक्त्या शब्दस्वरूपस्य प्राधान्येन भानमिति। एवञ्च क्वचित्तात्पर्यवशात् शब्द एव प्राधान्येन भासते क्वचित्तदभावेऽर्थविषयत्वेनेति सिद्धम्। अत एव‘अग्निहोत्रं जुहोतीत्यादौ नामार्थविशेषणत्वेनाऽन्वयादग्निहोत्रनामकेनेति बोधः। एतेनाऽग्निहोत्रनामके निरूढलक्षणेति निरस्तम्। अनुपपत्यभावात्। मत्वर्थे लक्षणातौल्येन सिद्धान्ताऽनुदयाच्च। अतः शब्दोऽपि वाच्यः। एवञ्च–

"उदेति सविता ताम्रस्ताम्र एवास्तमेति च।
सम्पत्तौ च विपत्तौ च महतामेकरूपता॥

इत्यादौ 'रक्त एखास्तमेति' इति यदा क्रियते तदा पदान्तरप्रतिपादितः स एवार्थोऽन्तरतयेव प्रतिभासत इति काव्यप्रकाशोक्तिः सङ्गच्छते। अतः षटकं प्रातिपदिकार्थ इति दिक्। तदुत्वम्–

ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा।
तथैव सर्वशब्दानामेते पृथगवस्थिते॥

इति। सुबूविभीनामष्यभिहितकर्तृककर्माभिधायिनी प्रथमेति केचित्। 'प्रतिपदिको प्रश्नमा' इत्यन्ये। कर्तृत्वं च यत्नाश्रयत्वम्। यत्नवाधिकाऽश्रयवाचितूचा च दशमो मयूखः । १६५ कर्तृपदनिष्पत्तेः । 'थो गच्छति नश्यति जानती’त्यादौ रथादौ कर्तृपदप्रयोगो माकः । यद्वा-कारकान्वराप्रयोज्यत्वे सति करकान्तरप्रयोजकत्वं तत्वम् । 'धातूपाचव्यापार- श्रयत्वं तत्त्वमिति वैयाकरणाः । एवञ्च-रथादावपि मुख्य एवं प्रयोगः । तच्चानुकूल- व्यापारसम्बन्धेन, क्वचित्प्रतियोगित्वादिसम्बन्धेन । 'कुलं पिपतिपतीत्यादौ तु भाकः प्रयोगः । द्वितीयायाः कर्मत्वमर्थः, तञ्च-कर्तुरीप्सिततमत्वम् । 'दुःखमनुभवति 'श द्वेष्टि' इत्यादौ भाकः प्रयोगो द्वितीयायाः । यद्वा-परसमवेतक्रियाजन्यफलशालिदै धात्वर्थतावच्छेदकफलशालित्वं वा । तेन 'नदी वर्धते नश्यतीत्यादी कृलाद न कर्मत्वम् । वृद्धेवयवोपचयमात्रखाचित्वात् । गमियुजिपतीनां च संयोगविभागा. वच्छिन्नक्रियावाचितया न पूर्वोत्तरप्रदेशयोः । पतेर्गुरुत्वासमवायिकारणकक्रिया मात्रैवाचितयाऽधःसंयोगावच्छिन्नक्रियावाचित्वाभावेन न भूमेः कर्मत्वम् । “नरके पततीत्यत्र पतिः प्राप्तौ भाकः। करणत्वं तृतीयार्थः । तच्च-कर्तृव्यापार्यत्वं व्यापारव. साधारणकारणत्वम् , फलायोगव्यवच्छिन्नकारणत्वं वा । पूर्वलक्षणे दण्डेन्द्रियादीनां घटचाक्षुषादौ करणत्वम्, द्वितीये तु तत्संयोगस्य । 'चैत्रेण पच्यते” इत्यादावधेयत्वे तृतीया भाका। 'जटानिस्तापस' इत्यादौ विशेषणत्वे । 'गोत्रेण गाग्र्यः इत्यादा- वभेदे । सम्प्रदानत्वं चतुर्थः। तच्च-त्यागजन्यफलभागित्वेनदेश्यत्वविशिष्टप्रति. ग्रहीतृत्वम् । न तु त्यागोद्देश्यत्वमात्रम् । दैवतायामतिव्यासेः । अत्रोद्देश्यत्वे प्रतिग्रही तृत्वे च शक्तिः।अन्य धातुसमभिव्याहारादिभ्यम्। 'रजकाय ददाती'त्यादौ लक्षणा । अपादानत्वं पञ्चम्यर्थः । तच्च-परसमवेतक्रियाजन्यविभागाश्रयत्वम् । यथा ‘वृक्षात् पर्ने पततीत्यन्न वृक्षः । पर्णस्यापादानत्ववारणाय परसमवेतेति । 'व्याघ्राद् विभेती'त्यादौ लक्षण । सम्बन्धमानं षष्ठ्यर्थः । स द्विविधः, साक्षात् परम्परारूपश्च । लक्षणया योग्यताबलेन वा लम्यः। सप्तम्या अधिकरणत्वमर्थः। तच्च स्थायां पचति, गृहे पचति, मध्याहे पचतीत्यादिप्रयोगात् साक्षात्परम्परासाधारणं व्यापारतत्कारकद्वारकम् । चर्मणि द्वीपिन हन्तीत्यादौ निमित्ते लक्षणा। निमितत्ववाननुगत कार्यत्वोपलक्षण: त्खादि । निमित्तेऽपि शक्तिरित्यन्ये । कर्मत्वकरणत्वादीनां साक्षात क्रियान्वयः । जटाभिस्वापस इत्यादावित्थंभूतलक्षणे तृतीयायाः क्रियान्तरसम्बन्ध (१) इति लाक्ष- णिकत्वमेव ।। । एवं समासेष्वपि क्वचित् शक्त्या बोधः, छविलक्षणया। तथा हि-समासश्चतु- विधः, अव्ययीभावतत्पुरुषबहुव्रीहिद्वन्द्वभेदात् । समासत्वं च-अव्ययीभावादिचतुष्का- न्यतमत्वम् । अव्ययीभावत्वं च अव्ययार्थविशेष्यकसमासत्वम् । यथा 'सूपप्रती'. त्यादौ सूपलेश इति बोधात् । एवम् ‘उपकुम्भ'मित्यादावपि कुम्भसामीप्यबोधात् ।

  • पुन्मत्तगङ्गमित्यादिनित्यसमासेऽपि अव्ययार्थदेशस्य प्राधान्याछक्षणसमन्वयः ।

नित्यसमासस्वं च-अविग्रहवयमस्वपदविग्रहत्वं च । तन्नैतस्याऽविग्रहसमासतया देशे ( १ ) अन्न द्वारकाच्युतक्रियासम्बन्धः इत्यधिके क-पुस्तके कागमसहिते चन्द्रालोके- -- रूढत्वाव्ययार्थ प्राधान्यमव्याहतम् । एवं तिष्ठद्गु दोहनकालः त्रिसुनि व्याकरण'. मित्यादावण्यव्ययार्थ प्राधान्य बोध्यम् । एतेन ‘पूर्वपदार्थ प्रधानोऽव्ययीभावइति प्राची नोकिरपास्ता। 'सूपप्रति’ ‘उन्मत्तगङ्गमित्यादावव्याप्तेः । यद्वा, अन्यपदार्थ प्राधान्थे ‘उन्मत्तगङ्गमित्यादौ 'अन्यपदार्थं च संज्ञायामिति सूत्रविहिताव्ययीभावे- ऽवयवार्थ योगाभावेन मुख्यसमासत्वाभावात् । तदधिकारपाठस्य तन्निमित्तकाऽमादेश- स्वरादिप्रयोजनकत्वात् । ‘तिष्ठद्गुप्रभृतीनि चेतिगणपाठपठितसंज्ञानां तत्कार्यव्याप्त्यर्थ. मव्ययीभावत्वे विहिते तदपठितानामप्यव्ययीभावत्वविधानात् । एवं पारेगङ्गमित्य. त्रापि अव्ययरूपपारेपदार्थ प्राधान्यात् । त्रिमुनि व्याकरणम्' 'एकविंशति भारद्वाज- मित्यादावुभयपदलक्ष्यविद्याजन्मसम्भवे प्राधान्यात्समासस्य चाव्ययत्वादत्र लक्षणसम. न्वयः । उत्तरपदार्थ प्रधानसमासत्वं तत्पुरुषत्वमिति जीर्णाः। तत्र ‘अर्धपिप्पलीत्यादा वव्याप्तः । अतो विग्रहकालीनप्रथमान्तपदार्थोंत्तरपदार्थान्यतरप्रधानकसमासत्वं तत्पुरु- षत्वम्। 'प्राप्तजीविकः ‘पूर्वकाय' इत्यादावपि । 'स्नातानुलिप्तः कृताकृतमित्यादौ । अनुलेपनपूर्वकालीनस्नानवान् स्नानोत्तरकालीनानुलेपनवानिति बोधेन लक्षणनिवेशः । 'ऋताकृतमित्यत्राप्यकृतविशिष्टस्यैव प्राधान्याभावात् । अस्ति चेदं त्रिविधेऽपि तत्पुरुषे । राजपुरुष इत्यादिब्यधिकरणे, 'नीलोत्पल-मित्यादिसमानाधिकरणे, ‘पञ्चाप्ति. रित्यादौ द्विगुरूपे च । अकस्थलेऽप्यर्धपदार्थे प्राधान्यान्नाव्याप्तिः । एवम् ‘अतिप्रज्ञो 'निष्कौशाम्बररित्यादावपि प्रथमान्ताऽत्यादिपदानामतिक्रान्तनिष्क्रान्तादिपुरुषे लाक्षणिकानामर्थस्य प्राधान्याल्लक्षणसमन्वयः। एवम् उच्चावचनिश्चितापचितमित्यादी- वपि उच्चमेवाऽवचं निश्चितमेवापचितमिति बोधादुत्तरपदार्थ प्राधान्योपपत्तिः। एवमन्य- ब्राप्यवधेयम् । अत्र प्राधान्यं सुविभक्त्यथन्वयद्वारा क्रियान्वयित्वम् । समस्यमान. पदार्थांतिरिकपदार्थ प्रधानकबोधजनकसमासत्व बहुव्रीहित्वम् । वर्तते चेदं चिन्नग्वादि. पदे। नच 'द्वित्रा' इति बहुव्रीहौ ‘सङ्ख्ययाऽव्ययेति सूत्रविहिते ‘द्वौ वा यो वेत्यर्थंके- ऽव्याप्तिः। द्वित्रा गच्छन्तीति वाक्येन 'अल्पे गच्छन्तीति बोधादन्यपदार्थप्रधानत्वस्य व्याहते रूपान्तरेण सङ्ख्येयप्राधान्ये बहुव्रीहिरिति सूत्रार्थः । अन्न चल्पित्वेन बोधाद् रूपान्तरेण बोधः । 'उपदशा इत्यादाक्कादशत्वादिना । एवं 'केशाकेजि 'मुष्टीमुष्टी त्यादीवन्यपदार्थयुद्धत्वेन प्राधान्यमिति लक्षणसमन्वयः। एवं 'सपुत्रः इत्यादौ तुल्यव. देकक्रियान्वयित्वेन रूपेणाऽन्यपदार्थस्य पित्रादेः प्राधान्यमिति । अयं च द्विविधः, तदुणसं विज्ञानोऽतदुणसंविज्ञानश्चेति । 'लम्बकर्णमानयेत्यादावाद्यः । ( 'हृष्टसागर. मानयेग्ल्यादावन्त्यः ।)(१) । एवं दशलक्काराणां तत्वेन कृतौ व्यापारे वा शकिः। न च 'लः कर्मणि च भावे चेति पाणिनिस्मातेरनभिहिताधिकारकर्तृकर्मवाचिद्वितीयतृतीययोः 'चैत्रः पञ्चति | (१) नाम्न निदिष्टपूर्वः प्राप्तावसरोऽपि द्वन्द्वसमासो नात्र किञ्चित्प्रपञ्चितो भने अनोऽन्यः कश्चिदंशो देखकप्रमादेन श्रुटिताऽस्तीति प्रतीयते । दशमो नयुखः । १६७ तण्डुलम्, 'चैत्रेग पच्यते तण्डुल' इत्यादावव्यवस्थापतिवारणाय च कर्तृकर्मणी वाच्ये । लादेशतिवादिभिः कर्तृकर्ममयाऽनभिधानस्य द्वितीयानृतीयानियामकत्वात् । लः कर्मणि च भावे चाककन्यः तानावात्मनेपदम्। 'शेपत्कर्तरि परस्मै- पदम्। तिङस्त्रीणि श्रीणि प्रथममध्यमोत्तमाः ‘तान्येकवचन द्विवचनबहुवचनान्ये. करा: ये कयाद्विवचनैकवचने ‘बहुषु बहुवचनम् इत्येतेषां सूत्राणां वाक्येक वाक्यतया तश्रार्थलाभात् । कृतित्वजोतेर्वाच्यतावच्छेदकतया लघवानुरोधा । एवं लडादेशशानचोऽपि आदेशिस्मरणद्वारा कृत्यभिधायकत्वमेव । कर्तृकर्मणोस्तु निरूढलक्षणा । न च कर्तरि ऋदिति स्मृतिविरोधः, तस्या एवुलादिविषयत्वस्य वयाऽपि वाच्यत्वात् । अन्यथा ‘पच्यमान इति कर्मणि शानचोऽनुपपनैः । जङ्गम्य सानाधिकरणं तु निरूढलाक्षणिक भिप्रायं व्याख्येयम् । ‘कार इत्यादिण्वुलादीनां चन्नित्यादिशतृकृतां च (१)कतों वाच्यः । न च तत्र लाघवात्कृतिवांच्या । लाघवस्य स्मृतितो दुर्बलत्वात् , स्मृतेरन्यथाव्याख्यानानुपपश्च । लत्वादिविशेषाणां । वर्तमानत्वादौ शक्तिः । तथा हि-'वर्तमाने लट् । 'परोक्षे लिः । भुतानद्यतन परोक्ष इत्यर्थः । ‘अनद्यतने लु' । भविष्यत्यनद्यतन इत्यर्थः। 'लुट् शेषे च। क्रियाथयां झियायां शुद्धे भविष्यति चेत्यर्थः । 'लिथे लेट’ । 'लोट् च भवतु । 'अनद्यतने लङ । भूतानद्यतनपरोक्षे लङ । अभवत् । “विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् । प्रवर्तनायां लिइ इत्यर्थः । यजेत। 'लु'। अद्यतनानद्यतनपरोक्षापरोचे साधारणे भूत इत्यर्थः । अभूत्। 'हेतमतो लिङ', 'लिइनिमित्ते लड्डू क्रियाविपत्त' । अमवि. यत् । अनुप्रयोगादौ 'यजति स्म युधिष्ठिर इत्यादौ तु लक्षणा। एवं क्त्वाणमुल्तानादीनां धातुसम्बन्धाधिकारविहितसामान्यशक्त्या क्रियार्थत्वं विशेषशक्त्या उत्तरकालत्वादिवाच्यम् । धातूनां फले फलव्यापारयोर्वा शक्तिः । पचती'. त्यादौ विछित्तिवदनुकूळव्यापारयोर्वोधात् । अनुकूलत्वं च संसर्गलभ्यम् । एवं यजतेर्दैव्ये त्यागे देवतायामुद्देश्ये च शकिचतुष्टयम् । देवताया उद्देश्ये द्रज्यस्य त्यागे विशेषणत्वं व्युत्पत्तिलभ्यम् । उद्देश्यत्यागयोस्तु समप्राधान्यम् । एवं जुहोतेरधिका प्रक्षेपे शकिरिति पञ्च शक्तयः । उद्देश्यत्यागप्रक्षेपणां समप्राधान्यम् । एवं ददातेः स्वत्वे ध्वंसे परस्मिन् स्वत्वे उत्पत्ती व्यापारे च शकिरिति षट् शक्तयः । स्वत्वध्वंसपरस्त्वोत्पादनयोः प्राधान्यम् । एवमन्यदप्यूद्यम् । इमानि च फलानि । धातोः फळे शक्तिव्यपार आख्या- तार्थ इति मण्डनः। अव्ययतद्धिताना ‘पचतितरां पचतिकल्पमित्यादीनाम् अति. शयत्वेषदसमासत्यादौ शक्तिः । नञः संसर्गाभावाऽन्योन्याभावयोः शक्तिः । अन्वयिता. वच्छेदकमेवाऽभावप्रतियोगितावच्छेदकतयाऽन्वेति, व्युत्पत्तिबलात् । 'भूतले घटो नास्ति' ‘वटो न पट इत्यादौ तथैव बोधात् । बोधव्यवस्थायां च सप्तम्यन्तपदसम: भिव्याहारस्यात्यन्ताभावबोधे समानविभक्तिकत्वस्य चाऽन्योन्याभावबोधे कारणत्वम् । ( १ ) 'पचन्नित्यादिशतृकृतां चेति ख-पुस्तके नास्ति । : राकागमसहिते चन्द्रालोके - - - - - -


--


- - - - -- - ~ ~ ~- ~ ~ - अत एव 'नानुयाजेष्वित्यत्र पर्युदासे लक्षणा । अत्यन्ताभावबोधसामन्याः सत्त्वेना. ऽन्योन्याभावस्य लक्षणया बोधादिति केचित् । तत्तुच्छम् । न पचति चत्र ‘चत्रस्य ने धमित्यादवित्यन्ताभावबोधो न स्यात् । अतो नविनिर्मोके अभेदान्वयाकाङ्का तदनाकोङ्खा च अन्योन्यत्यिन्तभावबोधसामग्रीति युक्तम् । नानुयाजेब्वित्यत्र पर्युदासे लक्षणेति ग्रन्थस्त्वनादरणीयः । त्वतला दिभावप्रत्ययस्य 'घटत्वं पटत्व, मित्यादौ घटस्वत्वादिकमर्थः । घटत्वत्वं च-धटेतरासमवेतत्वे सति घटनिष्ठान्योन्या- भावप्रतियोगितानवच्छेदकत्वे सति समवेतत्वम् । अत्रेतरसमवेताभावसकळनिष्ठान्योन्या. भावावच्छेदकसमवेतत्वेषु सप्त शक्तयः । संसर्गबोधो व्युत्पश्या । सवमित्यादीवेक- देशे लक्षणा। अन्न सदितासमवेतत्वस्याप्रसिद्धेः । एवं प्रमेयत्वमित्यत्रापि । एवमन्य- दूधम् । केचितु-धमें शकिः । कृत्तद्धितसमासोत्तरभावप्रत्ययस्य पदार्थतावच्छेदक- सामानाधिकरण्ये शक्तिः । 'नीलोत्पलत्वमौपगवत्वं पाचकत्वमित्यादौ नीलत्वे. समानाधिकरणोत्पलत्वम्, उपगुसमानाधिकरणापत्यत्वम् , पाकसमानाधिकरणकर्तृत्व- मिति बोधः । तदादिसर्वनाम्नां बुद्धिस्थत्वेन बुद्धिस्थघटादौ शक्तिः ।। महाभाष्यकारस्तु-गौः शुक्लश्चलो डिस्था इत्यादिशब्दानां जातिगुणक्रियाशब्द- चाचित्वेन चतुष्टयी शब्दप्रवृत्तिरित्याह। तस्यायमाशयः-गुणक्रियादीनामैक्येन तद्वति. जात्यभावाद् व्यक्तिरेव वाच्येति। तत्रापि प्रयुज्यमानपदसमभिव्याहृततिबादिवर्णनिष्ठा शक्तिः । कत्रादिबोधजनको वर्णस्फोटः । तत्र युक्तिः-व्याकरणभेदेन आदेशिनामना गतत्वेन तन्न शकिग्रहासम्भवात्, ‘पचमानः पच्यमान इत्यादौ कर्तृकर्मबोधासम्भ- वाच्चेति । ‘घटेन घटमित्यादौ तृतीयान्तद्वितीयान्तयोः करणत्वकर्मत्वविशिष्टे घटे शकिः । विशिष्टबोधजनकः पदस्फोटः । तत्र युकि:-प्रकृतिभागस्य घटे प्रत्ययभोगस्य कर्मवादौ शक्तिपक्षे घटनिष्ठकर्मत्वबोधो न स्यात् । न च संसर्गमर्यादया तद्बोधः । क्रमापेक्षया भिन्नायास्तस्या अलीकत्वात् । क्रमस्य च व्यवधानोभावरूपस्य वृस्या बोधकत्वासम्भवेन तद्बोधस्य वृत्तिजन्यस्वाभावेनाऽब्दत्वापत्तेः । तस्मात् पदस्यैव शक्तिरावश्यकीति पदस्फोटः । अत्र च द्वयी गतिः । वर्णसमुदायात्मकः पदरूपोऽवयवी, एके पदमिति प्रतीतेः । एवं सेनावनादावयेकोऽवयवी । स च वगैरभिव्यज्यते । वर्णानां मेलनं ३ संस्कारकल्पनयैवोपपादनीयम् । तदभिव्यङ्ग्यः स्फोटः । अयं च सखण्डपदस्फोट इत्युच्यते । यद्वा-वर्णसमुदायो ३ पदम् , किन्तु विजातीयध्वन्यमि- व्यङ्ग्यमेव पदम् । तत्र च वण न सन्ति । विजातीयध्वन्यभिव्यङ्गया या जातिः, सा पदम् । तत्रार्थबोधानुकूला शक्तिः पदस्फोटः । अयं चाऽखण्डपदस्फोट इत्युच्यते । एवं रेत्यादौ । 'घटमानयेत्यादौ घटकर्मकानयने वाक्यस्य शक्तिः । अन्यथा घटकर्मत्व- रूपमैसर्गस्य पूर्वोकनयेनाऽशाब्दत्वापत्तेः । संसर्गमयदायाश्च दत्तोत्तरत्वात् । अतो वाक्यस्य पदजन्यतया वर्णपदाभिव्यञ्जकवनिविजातीयध्वन्यभिव्यज्यमनितया वो सखण्डवाक्यस्फोट कृति । अखण्डवाक्यपक्षे ध्वन्यभिव्यङ्ग्यजातिस्फोट एव वाक्यमिति दशमो मयूखः । पदवाक्ययोर्वर्णपदाभिव्यङ्गयत्वम् । वणभिव्यङ्ग्यं पदं पदाभियङ्गय वाक्यमिति पक्ष सखण्डाखौ पदवाक्यस्फोटो । एवं वर्णाभिव्यञ्जकवन्यभिव्यङ्ग्यो जातिस्फोटश्च वर्ण- स्फोट इति । जोऽपि द्विविधो विभावनीयः। एवञ्च-वर्णपदक्याभिब्यक्षकध्वन्यभि. व्यष्ट ग्यजातिस्फोटत्रयं वर्णशक्तिपदशक्तिवाक्यशक्तिरूपार्थस्फत्रियमिति षट् स्फोटाः । तत्र श्रेयस्य शब्दरूफोट इति संज्ञा त्रयस्य चार्थस्फोट इति वैयाकरणमतनिष्कर्पः । | तन्नेर्दै विमावनीयम्-ध्वन्यभिव्यङ्ग्यवर्णजातिस्फोटो नास्मन्मतं विरुणद्धि, वणीनां ध्वन्यभिव्यङग्यत्वात् । शब्दमान्न तु भिद्यते । अर्थाभिव्यञ्जकवर्णस्फोटस्तु अनेकति त्वादेववकतावच्छेदकत्वकल्पनागौरवापादकः । तदपेक्षया तस्वस्यैव तत्वौचित्यात् । तदनस्यार्थ प्रत्ययस्तु शकिभ्रमात्(१)। ‘पचते' इत्यादौ वर्णस्य कर्तरि सम्प्रदाने च शकौ सन्देहापत्तेश्च । एवं ‘यातमित्यादौ निष्ठात्वसंशयापत्तिः। एवं पदस्फोटेऽपि'अमू घटयति पत्यादावपि बोधापत्तिः । ननु च तव कर्थ संसर्ग धिः संसर्गमर्यादा च केयमिति चत् , सम्बन्धवनियम अनुपूविशेष इति विवक्षितविकेन गृहाण । यदि च तव तत्तदानुपूर्वज्ञानानां कारणताकल्पनं मम शक्तिकल्पनमिति तुल्यता विभाव्यते, तदा अनुपूज्य लौकिदृष्टवाददृष्टशक्तिकल्पनापेक्षया लाघवमपि विभावय । विभावयन्यत्र 'प्रविश पिण्ड गृहं भक्षयेत्यादौ तादृशानुपूर्वीस्मरणेने बाधम् । एतेन वाक्यस्फोटाऽपि प्रत्युक्तः। किञ्च-‘घटः कर्मत्वमा नयनं कृति' रिति निराकाङ्कवाक्यस्य कुतो न शक्तिरित्यादौ इच्छा विना न किञ्चिदुत्तरम् । मम तु अनुपूर्यभावान्न बोध इति सुलभम् । किञ्चास्तु नाम वर्ण स्फोटः । पदवाक्यस्फोटयोरङ्गीकारे, तौ किं नित्यानित्य वा १ अद्ये, किमानुपूर्यभिव्यङ्गयौ न वा १ । ध्वन्यानुपूत्य वर्णानुपूज्य वा पदानुपूज्य वाऽभिव्यञ्ज- कत्वे 'ततोरिति नयेन(१) अनुपूव्य एव संसर्गज्ञाने हेतुतऽस्तु, कृतं शशङ्करूपेण स्फोटेन । अतो नाद्यः । अन्त्ये, कि तज्ज्ञानम् १ वर्णमात्रं पदमात्रं वा तत् , 'घटः कत्वमित्यादावपि तदुत्पत्त्यापत्तेः । अतः अनुपूर्वीविशिष्टादीनामेव तदुत्पादकत्वं वाच्यम् । तत्र चोको दोषः । न च सर्वानुपपत्तिपरिहारायैको ध्वनिः पदवाक्याभिव्यय इति वाच्यम् । अनेकतत्तत्पदवाक्याभिव्यञ्जकाऽनन्तध्वनिव्यक्तितन्निष्ठ वैजात्यानन्त. स्फोटकल्पनमपेक्ष्य लोकप्रसिद्धानुपूर्वज्ञानस्य हेतुतामात्र कल्पने लाघवात् । यदि नित्या. पक्ष्य(३)लोकप्रद्धिानुपूतावादिनयेऽपि शकपदस्यैव नित्यत्वात् साधुत्वाच्च । घटकर्मत्वयोः संसर्गस्याऽऽनुपूर्वीविशेषलभ्यत्वाङ्गीकारे बाधाभावात् । एतेन वाक्य, शक्तिरूपवाक्यस्फोटनिरासेऽन्विताभिधानवादो लक्षणावादश्च परास्तः । विवृतं चैतत् प्रथममयूखे, स्पष्टीकृतं चाति न पौनरुक्यमिति चैव्यं सूरिभिः ॥ ४॥ ( १ ) 'ते भ्रमात् इति ख-पुस्तके । () 'तद्धेतोरे व तदस्तु, कि तेन' इति न्यायेनेत्यर्थ: । ( ३ ) अन्न ग्रन्थस्य कश्चिदंशस्त्रुटित इव प्रतिभाति । १७० राकागमसहिते चन्द्रालोके दशमो मयूखः । पीयूषवषप्रभवं चन्द्रालोकं मनोहरम् । सुधानिधानमासाद्य अयध्वं विबुधा ! मुदम् ॥ ६ ॥ पीयूषेति । सुधानिधानं सुधास्पद प्रायं चन्द्रालोकग्रन्थं मनोहरम् आसाद्य प्राप्य सुदं प्रीति श्रयध्वमाश्रयध्वमित्यर्थः ॥ ६ ॥ जयन्ति याज्ञिकश्रीमन्महादेवाङ्गजन्मनः । सूक्तपीयूषवर्षस्य जयदेवकवेर्गिरः ॥ ६ ॥ जयन्तीति । जयदेवस्यैव पीयूषवध इति नामान्तरम् ॥ ६ ॥ महादेवः सत्र प्रमुखमखविचैकचतुरः । सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति दशसङ्ख्यः सुखयतु ।। ७ ॥ इति श्रीपीयूषवर्षपण्डितजयदेवविरचिते चन्द्रालोकालङ्कारे | अभिधानिरूपणाख्यो दशमो मयूखः । स्तुवन्त्वन्ये ग्रन्थं कथमपि च निदन्त्वपि परे | महाराजस्तष्येदथ मयि न तुष्येदपि वरम् । परं चिन्मुद्राया विघटनसमर्थन बहुना | अमेणऽयं तुष्येदथ जनकजायाः परिवृढः ॥ इति मीमांसकभइदिनकरसूलुगागाभट्टकृतचन्द्रालोकटोकाया राकागमाख्यायां दशमो मयूखः । समाप्तश्चायं ग्रन्थः । ॥ श्रीः ।। चन्द्रालोकस्य पाठभेदाः । भ्राजते। का०सं० पू० पा०प्र० पा० का०सं० पू० पा० प्र० पा० | प्रथमो मयूखः ।। चतुर्थों मयूखः ।। २ मास्मत्प्रकाशीभवमा स्म प्रकाशीभवः ३ स्वयम स्पष्ठमर्थों ४ यं प्रस्तूय यं संश्रित्य १२ विचित्रलक्षणो वैचित्र्यलक्षणं ४ मद्गुणास्त्रसरेणवः मद्गुणत्रसरेणवः १३ चतुर्थस्तेनासी तुरीयस्तेना। ५ ०सेतेषां । पूर्वेषां । | पञ्चमो मयूखः । ६ बीजमाला बीजपङ्कि २ मन्दोह ऽमन्दोह द्वितीयो मयूखः ।। ३ स्वच्छन्दास्पदं स्वच्छन्दास्पन्द ३ दैवतादिशब्दे दैवतादो शब्दे । ४ ०भिप्राया००भिप्राय १३ विशिखप्तायाः विशिखाय- १९ ०लक्ष्यपक्ष ०क्लक्षपक्ष कटाक्षाः। कटाक्षाः २० राजते १४ पयोधरौ। पयोधरा । २६ शरीरे तव ताप तनोति १६ इह इति । ३१ पश्यतस्तस्या पश्यतः कान्ता १८ नभस्तटम् । नभस्तलम् ३८ नूतनार्थसमर्पकः यत्र हेनुसमर्थकः २० हीनानुप्रासा० त्यक्तानुप्रासा० ४४ स्यात्तदभावे सा तदभावे २३ ०दभिमतोऽन्वयः ०दभिमतान्वयः ४९ ०रयत्नेन । ०येद्यन्यैन २४ शत्रून् शरान्। ५८ या दातुः यद्दातुः सम्पदा ३१ ०स्तत्रोपमा यत्र०स्तस्योपमा यस्य ६१ सम्पदम् ३७ परं वा परं च । ६५ संश्रयः आश्रयः । ७५ ऽनेन । ३९ यथानुसार यथावकाश ३९ शब्दार्थसम्भवान् शब्दांशसंश्रयान् ! ८९ °मुच्यते ०मिष्यते। तृतीयो मयूखः ।। | ९२ भञ्जय तर्जय । ९४ योषिताम् योषितः ४ बहून् पक्षान् बहूनथन् । | ९५ स्नेहक्षयः प्रदीपेषु स्नेहस्त्वयं प्रदीपेषु ४ युक्त्यैकस्या० यत्रैकस्या० स्वान्तेषु न न, स्वान्तेषु ५ निपातिताः निवारिताः | ९६ कान्ताचित्ते कान्त ! चित्ते १० ०द्वस्तुनो। । ९६ वीतरागिताम् वीतरागताम्

  • को० सं०३कारिकासङ्ख्याः ।। ९८ उत्कण्ठितां उत्कण्ठतां
  • पू० पा•=पूर्वमुद्रितपुस्तकपाठः । १०२ त्यागादन्यतः त्यागे स्वस्मिन्
  • प्र० पा०=प्रकृतपुस्तकपाठाः । । स्वगुणोदयः परगुणोदयः । चन्द्रालोकस्य पाठभेदाः ।

का०सं० पू० पा० प्र० पी० कि०सं० पू० पा० प्र० पी० १०८ तत्रासौ तत्रेयं | अष्टमो मयूखः । १०९ ०रन्यस्य ०रन्यत्र १ ०मापतितं मापतति ११० परागै केसरै० नवमो मयूखः । ११२ जात्यादिषु च स्वजात्यादिषु ११२ ०रुत्तरङ्गाक्षि ! ०रुत्तरङ्गालैः २ लक्षणीयस्व लक्षणीयस्य १२३ ह्यलङ्कारा० अलङ्कारा० शब्दस्य शब्दस्य १२४ प्रधानेषु कारेषु ५ अस्फुटत्वं तट- अर्थगत्वतट- षष्ठो मयुखः । स्थत्वं लक्ष्यस्थत्व- स्थत्वभेदाभ्या: १ भावश्च भावस्तु ममुष्य च मस्फुटस्य च २ हृदयेष्वजडा० हृदयेऽप्यजडा० ६ अन्यास्तिस्र इति अन्त्या द्विधेति ५ मतः रसः व्यक्ता शक्तितः विज्ञेया व्यक्तितः ११ निष्ठीव निष्ठति । ७ वर्धयेत्तत्र वर्धयेत्यत्र १७ ०प्यवहित्थमथो० ०प्यवहित्था तथो० ।। ९ भावात् सा भावाच १८ त्रयत्रिंशदिमे त्रयस्त्रिदशमी । ९ इत्येवमादेः इत्येवमादि २१ आतुर्यमासप्तमं च चतुष्टयमासप्त | दशमो मयूखः । २५ रहोर्दै धा रहौ द्वेधा च मन्यन्ते २ तथा प्राहुः सप्तमो मयूखः ।। ३ गौनलः गौः शुक्ल ५ स्फुटक्रमात् स्फुटक्रमः ।। ३ ०र्नरं च के नैरं के च ५ °स्फुटक्रमात् ०स्फुटक्रमः । ६ ०क्तेभेदौ द्वौ ०व्यक्तिः शब्दाद् द्वौ ५ चन्द्रालोकमनो० चन्द्रालोकं मनो० ७ तत् यत् .. ६ सूक्तिपीयूष सूक्तपीयूष ९ पदैकदेशे पदैकदेश । ७ प्रणीतस्तेनासौ मयूखस्तेनासौ १२ सर्वसङ्कलितध्वनेः सर्वे सङ्कलिता ध्वनेः | सुकविजयदेवेन सुकविजयदेवेन दशमश्चिरं चन्द्रा- रचिते चिरं चन्द्रा-. १३ ०मुल्लसित गिरः मुछ्वसितं गिरा। १७ नियता नियताः लौके सुखयतु लोके महति दश- १७ यं वक्ति यद्वक्ति मयूखो दश दिशः सङ्ख्यः सुखयतु

  • इति * ॥ श्रीः ।।

यथाप्रसङ्गमत्र व्याख्यायामुपन्यस्तानां ग्रन्थानां ग्रन्थकाराणां च | नाम्नां वर्णक्रमेण सूची । ११६. नामानि पृष्ठानि नामानि पृष्टान (१) अलङ्कारशेखरः १०९. (१५) ध्वनिकारः (२) अलङ्कारसर्वस्वम् ७३. : (१६) नव्यनैयायिकमीमांसकाः ८. (३) आचार्याभिनवगुप्तपादाः ११६. । (१७) नव्याः । (४) आलङ्कारिकाः ,१६४. : (१८) न्यायविदः ११. (५) उदयनाचार्यः । ७. : (१९) पतञ्जलिस्वामिनः (६) काव्यप्रकाशः ३, ४,१३,१५, १८, (२०) प्राभाकरीः । | १०. २०, २१,२२, २६, । (२१) भट्टनायकः २७, ३१, ३२, ३८, (२२) भट्टलोल्लटः ११५. ६९,४९, ५४, ६१, (२३) महाभाष्यम्। १६४, ६२, ६६, ६८,६९, | (२४) महाभाष्यकारः ७३, ७४, ७७,८०, । (२५) मिश्राः ८३,८७ ८८, ९.१, ! (२६) मीमांसकाः ९२, १२८, १४६, (२७) मूलकारः १४७, १५१, १५२, । (२८) राणकः १५३, १५६, १६४, ! (२९) वामनः १५९, (३०) वेदान्तिनः। ११. (७) काव्यप्रकाशकृतः ४०,१३५. (३१) वैयाकरणाः (८) काव्यप्रकाशिका १६. ! (३२) श्रीशङ्ककः। (९) काव्यप्रदीपः ५३,७०, (३३) सरस्वतीकण्ठाभरणम् ३६,४१, (१०) काव्यादर्शः (११) खण्डनम् (३४) सरस्वतीकण्ठाभरणकारः १२. (१२) चण्डीदासः १५१. | (३५) साहित्यदर्पणः३७,३८,३९,४४, (१३) जीणोः ४९,९१,९२. (१४) दण्डी १४,३७,३८,३९,४०, } (३६) स्फोटवादिनो वैयाकरणाः ९. ६४,९१. ११६. ८,०३. पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२२३ चन्द्रालोककारिकाणां वर्णक्रमानुसारिणी सूची । मृष्टाः १०९ ६ ॥ • । ११ १६४ १९३ । १ ७ । कारिकाः अक्रमातिशयोक्तिश्चेत् । अगृढे येथ० अङ्गभङ्गोल्लसल्लीला अङ्गीकरोति यः काव्य अतथ्यमारोपयितु अत्यन्तातिशयोक्तिस्तु अत्युक्तिरभुताऽतथ्य अद्भुतो विस्मयस्थायी अधिकं बोध्यमाधारा० अनुभावैः कटाक्षाचैः अनुमानै च कार्यादेः अनेकार्थस्य युग्मस्य अनौचित्य कीतिलतां अन्त्या द्विधेति विज्ञेय अन्योन्यं नाम यत्र स्याः अपरस्य रसाश्चे० अपराधीन इत्यादि अपुष्टोऽर्थो विशेष्ये चे अप्रयुक्तं दैवतादौ प्रस्तुतप्रशंसा स्या० अभवन्मतयोगः स्यात् अभिभानो विचारश्चे अभीष्टविप्रयोगाऽश्च अमतान्तरं मुख्ये अमृतं सूकमित्यादौ अयं प्रमत्तमधुप अर्थश्लेषेऽर्थमान्नस्य अर्थापत्तिः स्वयं सिध्ये अर्धान्तरपदापेक्षी अलङ्कारप्रकारेषु अलारेषु तथ्येषु पृष्टाः कारिकाः ७ । अलङ्कारः परिकरः। अल्पाक्षरा विचित्रार्थ १२८ ।। अवज्ञा दण्यंते वस्तु ४ : अविमृष्टविधेयांशः अविवक्षितवाच्यस्य | 3: अव्यक्तयोगनिर्योग १८ : अश्लील त्रिविधं व्रीडा १२२ असम्भवोऽर्थनिप्पत्ता ९४ । असुन्दरं यदि व्यङ्गये ११८ : *स्फुटं चार्थनिष्टत्वात् ७० अस्फुट स्तनयोरत्र १ आक्षेपस्तु प्रयुक्तस्य २६ , आख्याते भिन्नदेशत्वे १६६ । आचतुष्टयमासप्त आलम्बनोद्दीपनात्मा १५३ आवृत्तवर्णसम्पूर्ण

आवृत्तवर्णस्तबके

२४ आवृते दीपकपदे १४ : इत्यादि लक्षणं भूरि ८३ इत्येवं बोद्ध्वैचित्र्या २० : इवादिकपदोभावे । | उकिव्र्याजस्तुतिनिन्दा | सच्चैरस्यति मन्दता उत्प्रेक्षोन्नीयते यन्न उत्साहाख्यस्थायिभावः उदासम्मृद्धिश्चरितं उदारता तु वैदग्ध्य उदारसाश्चेद्धाति उपमाने च लीलादि ११४ उपमानोपमेयत्वे । ११:, । उपमा यन्नसाय ११६ ४३ १४७ ६६ १ ६५ 0 4 5 65 / ६० 4 कारिकासूची । पृष्ठाङ्का १०३ १९४ १२४ १३२ १४७ ७४, ७६ ११४ । न १०७ कारिकाः पृष्ठाः | कारिकाः उपमेयोपमानादा० ४४ तथा सहेतुरतथा० उपादानार्पणद्वारे १९९ तद्गुणः स्वगुणत्यागे उल्लसत्तनुता नीते तन्मिश्रोऽन्योन्यसामान्य उल्लासोऽन्यमहिम्ना चे० १०३ तव दुग्धाब्धिसम्भृतेः एके मे चुम्बनं देहि तिलकाद्यमिव स्त्रीण ओजः स्यात्प्रौढिरर्थस्य तुल्यप्राधान्यमिन्दुत्व कथितं पुनरुका वाक् श्रासश्चैव वितर्कश्च । कमलैः कमलावासैः त्रिधा शब्दार्थतयुग्म कश्चित्साधारणः कश्चि० दुधार गौरी हृदये। कष्टः स्पष्टावबोधार्थ दीपकैकावलीयोगा० कस्याप्यतिशयस्योक्ति ११४ दीपमुद्द्योतयेयावत् काकुत्स्थं प्रणतोऽम्भोधि दुष्क्रमग्राम्यसन्दिग्धा कामिनीव भवत्खड्ग दृष्टाऽन्तश्चेद्भवन्मूर्ति कार्य फलोपलम्भश्चेतू देशात्मविप्रकृष्टस्य कार्यकारणभावाच्च । दोषमापतितं स्वान्ते काय: प्रस्तुतैरुळे दोषे गुणत्वं तनुते काव्यवित्प्रवरैश्चिन्ने द्वात्रिंशद् द्वादशैकः षट् काव्ये नाट्ये च कायें च द्विषां सम्पदमाच्छिद्य कैतवं व्यज्यमानत्वे । द्वौ विवक्षितवाच्यस्य क्रोधस्थायी रसो रौद्रो हौस्तः सहचराऽचारु क्लिष्टम यदीयोऽर्थ धत्ते नभस्तलं भास्चा० क्षीरनीरधिराकाश । धर्म कञ्चित्पुरस्कृत्य खण्डश्लेषः पदानां चे० धूमवत्वादिति यथा गलद्वैद्यान्तरोद्भेदं न योगादेरायतने गुम्फः कारणमाला स्याद् नानाप्रभेदी नियताः। गूढाक्षेपो विधौ व्यकै नाशङ्कनीय पूर्वेषां । गृहीतमुकरीत्यर्थ निरर्थकं तु हीत्यादि गौणं सारोपमुद्दिष्ट १६९ निरुक्तं स्यान्निर्वचने गौः शुक्लः पाचको दण्डी निषा लक्षणवती चत्वारो वस्त्वलङ्कार निवेदग्लानिशङ्काख्या चपलातिशयोकिस्तु • ७२ निर्वेदस्थायिका शान्तः चेद् बिम्बप्रतिविम्बत्वं नेयार्थ लक्षणाऽत्यन्त छेकापहृतिरन्यस्य । न्यस्तेयं पश्य कन्दर्प जयन्ति याज्ञिकश्रीम० . १७० | न्यूने त्वत्खड्गसम्भूत जात्या गुणेन क्रियया | पतत्प्रकर्षे त्यानु०। से पूर्वाचार्यसूयक्ति । | ३ | पदे पदचे वाक्यांशे तथा वाच्यस्य सिद्धयङ्ग - १९३ | परिणामोऽनयोयस्मि० २७ १३१ १६ १४९ ॐ ॐ ॐ १३२ १२४ १२३ ६ ६१.. वारिकासूची । पृष्ठाः 1 ११३ १२९ । १०९ कारिकाः पृष्ठ।ङ्काः " कारकाः परिवृत्तिविनिमयो ९९ : माधुर्य पुनरुकस्य परिसङ्ख्या निषिध्यक माला परम्परा चपा पर्यस्तापह्नतिर्यत्र ६३ । मिथः पृथग्वाक्यपदैः पर्यायश्चेदनेकत्र १८ । मीलितं बहुसादृश्याद् पर्यायेण द्वथोस्तच्चे ६६ । सुखं चन्द्रश्रियं धत्ते पाञ्चालिकी च लाटीया ' मुख्यार्थस्याविचक्षायां पिहितं परवृत्तान्त १०६ मौकिक चेल्लत सूने पीयूषवर्षप्रभवं १७० . यत्रोपमानचित्रेण पुनरुकप्रतीकाश ४३. यथासहूयं द्विधाथश्चित् पुनः स्वगुणसम्प्राप्तिः १०४ यद्वस्तुनोऽन्यथारूपं पृथकथितसादृश्यं ६० : यदुव्यज्यमानं मनसः प्रतिभेव श्रुताभ्यास । यस्मादन्तःस्थितः सर्वः प्रतिषेधः प्रसिद्धानां । यस्मिन्नुपहतो लुप्तो यस्मिन् विशेषसामान्य प्रतीपमुपमानस्ये युकार्थानां तां च विना प्रत्यनीकं बलवतः प्रदीप वर्धयेत्यत्र १५७ ।। युक्तिविशेषसिद्धिश्चे० प्रबन्धे चेति षोढाऽसौ ! युक्त्यास्वाद्यलसद्रसैक प्रश्नोत्तर क्रमेणोको ये षोडशाद्या द्विगुणा० रतिर्देवादिविषया प्रस्तुतीप्रस्तुतानां च प्राकृसिद्धिः स्वगुणोत्कर्षों रत्याख्यस्थायिभावात्मा प्रौढोकिस्तदशकस्य रसभावतदाभास बहुभिर्बहुधोल्लेखा रसाद्यनुचिते वणे रूपकातिशयोक्तिचे ब्रह्माण्डं त्वद्यशःपूर रेफाक्रान्ता दग्र्ययणा० भग्नप्रक्रममारब्ध लकारोऽन्यसंयुको भङ्गश्लेषः पदस्तोम भवेच्छ्रतिकटुर्वर्णः लक्षकस्थं स्फुटं यत्र भवेदर्थान्तरन्यासो लक्षणीयस्य शब्दस्य लक्ष्यलक्षकवैशिष्टय भावस्य शान्तिरुदयः लाटानुप्रासभूमिन्ना० भावानामुदयः सन्धिः वक्तुः कविनिबद्धस्य भाविक भूतभाव्यर्थ वक्तृस्यूतं बोधयितु भूतादिकालभदेन भूयसामेकसम्बन्ध वक्रोकि इलेषकाकुम्भ्यां १०१ भेदकातिशयोक्तिश्चे ७३ वस्त्वलङ्कारयोग्यक्ति वाक्ययोरर्थसामान्ये भ्रान्तापहृतिरन्यस्य वाक्यार्थयोः सदृशयो० मधुरायां समाक्रान्ता विकल्पस्तुल्यबलयो : महादेवः सव्रप्रमुख ११, ३३, ३६, ४९, विख्यातस्योपमास्य ११४, १२८, १६०, ११६, १६०० १७० १३३ ११३ ११८ १०९ १८ १६ ११७ १६६ ४४ १०९ १३२ १०७ १४९ १४७ कारिकासूची । पृष्ठाङ्काः ॐ ॐ ६ ६ ६ १३७ १४ ८० १६८ ७ १२१ १२८ ९७ ३ कारिकाः विचिन्ने चेत्प्रयत्नः स्या० विनोक्तिश्चेद्विना किञ्चि० विभक्त्युत्पत्तये योग्यः विभावना विनापि स्या० विरोधोऽनुपपश्चेिद् विशेषोक्तिरनुत्पत्तिः। विशेषः ख्यातमाधार विषम यथनौचित्य वीप्सोत्सर्पन्मुखाग्रार्दै वृत्तिभेदेखिभिर्युका वैचित्र्यलक्षणे व्यासो व्यक्त एव क्वचिद् व्यङ्ग्यः व्यतिरेको विशेषश्चे० व्यनयनुचितार्थ यत् व्याघ्रादिभिविभावैस्तु ब्याजोकिः शङ्कमानस्य ब्रीडा चपलता हर्ष शब्दार्थयोः प्रसिद्ध या वा शब्दभियभूरेकः । शब्दे पदार्थे वाक्या वाक्यार्थ शब्दे पदार्थे वाक्याथै सन्याय शिथिलं शयने लिल्ये शुद्ध सारोपमुद्दिष्ट शुद्धतन्मूलसंमिन्न शुद्धिकप्रधानत्वं शृङ्गारे च प्रसादे च शोभा ख्यातोऽपि यद्दोषो इलेषादिभूर्विरोधश्चे० इलेषो विघटमानार्थ । लोकस्याधं तदधे वा सङ्कवन्ति सरोजानि सङ्गताऽन्यगुणोनङ्गी० सन्दिग्धं यदि सन्देहो समताऽल्पसमासत्वं सममौचित्यतोऽनेक समाचपुनरसिं स्यात् समाधिरर्थमहि । समाधिः कार्यसौक, कारिकाः समानधर्मयुक्साध्या समासोकिः परिस्फूर्तिः सम्बन्धतिशयोक्तिः सा सम्भावनं यदीत्थं स्या सरोजनेत्र ! पुत्रस्य सर्वसाधारणप्रेम सर्वेषां च प्रतिद्वन्द्व सवरूध्वः सकारस्य स हन्ति हन्त ! कान्तारे सहस्रपत्रमित्रं ते सहोकि सहभावश्चे० सादृश्यात् समवायात् सार साभिप्राये विशेष्ये तु सामान्यं यदि सादृश्याहू सामान्यपरिवृत्तिः स्यात् १०६ सामुख्यं विदधानायाः १२४ सारो नाम पदोत्कर्षः सिद्धिः ख्यातेषु चेन्नाम १३२ सुप्त विबोधोऽमर्षश्चा० ११४ सौकुमार्यमपारुष्य १६० स्थायी जुगुप्सा बीभत्सो स्फुटाऽस्फुटप्रभेदेन । स्याच्चेतो विशता येन स्यात्काव्यलिङ्ग वागर्थों स्यात्सम्पूर्णोपमा यत्र स्यात्स्मृतिभ्रान्तिसन्देहै- स्याङ्यष्टिरित्येवं । स्याद् द्वयर्थमिह सन्दिग्धं स्याद् व्याघातोऽयथाकारि स्यान्मिथ्याध्यवसायश्चे १०४ स्वभावोक्तिः स्वभावस्य स्वरव्यञ्जनसन्दोह होहो ? चिन्मयचित्तचन्द्र हतवृत्तमनुकोऽपि १९ । हासस्थायी रसो हास्यो | हेतुस्त्यक्त्वा बहूनथन् । १०२ | हेतोः कुतोऽपि वैशिष्टयात् १२४ ११३ १५६ १२ ६१ - १५४ ४३ १९ ११९ | श्रीः ।। चन्द्रालोकटीकाराकागमान्तर्गतानां श्लोकानां वर्णक्रमानुसारिणी सूची । पृष्टाङ्काः १६ ११ । ७ 0 श्लोकशाः अ६ ! पिहुलं जलकुम्भ अकृशं कुचयोः कृशं अखिलेषु विहङ्गेषु अङ्कपल्या भवत्सख्या अई विदर्भेन्द्रपुरस्य अङ्गल्या का कपाट अतन्द्रचन्द्राभरणा अतिथि नाम काकुत्स्थात् अत्याजि लब्धविजय । अन्नियामा त्रियामापि अथैतानेव वाक्यार्थ अधिसरयू(तटिनी?)तट अधीतिबोधाचरण अध्याहारः स्मरहर अनङ्गतापप्रशमाय अनङ्गरूपप्रतिम अनङ्गलीलाभिरपाङ्ग अनङ्गः स्वबलं धत्ते अनयेनेव नृपति अनयोरनवद्याङ्गि ! अनवगतविभेद अनवरतकनकवितरण अनेकगुणसम्प्राप्त अनेकैः क्लेशैर्यन्न अनेन कस्यापि कुला अनेन सर्वाथितार्थता अनेन साधं तव अन्नैः कल्पितमङ्गल अन्यन्न करणीयस्य अन्याङ्गत्वेन बोध्यत्वे अन्यः समोऽसि वरदो पृष्ठाङ्काः । श्लोकांशाः १४८ अन्योपमानलाभेन ६२' अपसारय घनसारे ११९ १०८ । अपहाय निखिलकृत्य १४० । अपहृतः स्वेदभरः । अपहुवानस्य जनाय अपाकृतः प्रियो याति अपावि मुनिना पुरा अपि लोकयुगं दृशावपि अबलस्वकुलाशिनो झषान् । अभवन् वस्तुसम्बन्ध ३६, ४१ : अभ्यस्ता पहला अमर्षः प्रतिबोधश्च । अनु कनकवणभं १४३,१४९ अम्बरसंवरणच्छल १९० । अयं क इत्यन्यनिवार १३८ । अयं कलनिश्चन्द्रा० ६६ अयं क्षीराम्भोधेः पति १४० । अयं पद्मासनासीन ६६ । अयं हि धूजटिः साक्षात् ४०' अयि ! ममैष चकोर अयोधि तद्वैर्यमनो अयोधि राम! दिवस १०० ।। अकय पत्ये खलु अर्थव्यक्ति स्वरूपस्य अर्थिनां कृपणा दृष्टिः । १०८ अलं विलम्ब्य वस्तु अलं स्थित्वा श्मशानेऽस्मिन् १४२, १४६ १२२ अलसं वपुषि इलथं । अलसश्चापि धूर्ताना अलौकिकमहालो ११९ अल्में निर्मितमाकाश ॥ 0 0 | 0 ६ ३ ३ १४ ६६ छाङ्काः १२१ १११ १०९ १४४ ६२ 0 ०। ७ 0 १ 0 १४ १२६ १४६ 0 6 श्लोकसूची । लोकांशाः । पृष्ठाङ्काः | श्लोकांशाः अवलम्ब्य दिडक्षयाम्बरे उत्साहात्मा भवेद्वीर अवादि भैमी परिधाप्य उत्सिकस्य तपःपराक्रम अविश्रान्तिजुषामात्म ११२ उदयति स्म तदद्भुत अशीमहि वयं भिक्षा । उन्नतं पदमुपैति १२३ उन्मीलन्त न६० अस्ताद्विलम्बिरविबिम्ब १२६ उपकृत बहु तत्र अस्माकं सखि ! वाससी | ९१ उपचीयमानमनिशं अस्मिन् दिग्विजयोयते १४६ उपमारूपकोत्प्रेक्षा अस्मै कर प्रवितरन्तु उपमेयोपमालोपे अस्य क्षोणिपतेविहायसि उल्लास्यतां स्पृष्टनलाङ्ग अस्या मुखेन्दुना लब्धे उत्र्यसावन्न तवली अस्या यदास्येन पुर एकेन बहुधोल्लेखे अस्यासिभुजगः स्वकोश १०० एतत्तठस्तरुणि ! अहह ! सह मघोना एतत्पुरः पठदपश्रम अकुञ्चिताभ्यामथ एतद्दत्ताऽसिघात आगच्छतामपूर्णानां एतदन्तिबलैर्विलोक्य आधूणितं पक्ष्मलमक्षि एतयःक्षीरधिपूर आदावञ्जनपुञ्जलिस एतेन ते स्तनमरेण आदित्योऽयं स्थितो मूढाः ! १४२, १४६ एषा रतिः स्फुरति आदौ नकञ्चरचरणयो । ११० ओजश्चित्तस्य विस्तार आनन्त्येऽपि हि भावाना० १६३ औत्कण्ठ्यलज्जादर आनन्दजाश्रुभिरनु० कटाक्षेरुकिभिश्चेतो आराधि वदनपङ्क्त्या कठोरोऽशनिवच्चापः आशयस्य ये उत्कर्षः कथं विधातर्मयि आश्चर्यमस्य कुकुभा० आसीदञ्जनमत्रेति कथाप्रसङ्गेन मिथः आस्तासनङ्गीकरणा- कथ्यते न कतमः स अस्तेि दामोदरीया कदाण्यनवलोकिते इतस्त्रसद्विदूतभूभृe कनकद्वगौराङ्गी इति द्विकृत्वः शुचिमिष्ट कपोलाक्षिकृतोल्लासो इति प्रियाकाकुभि कमठपृष्ठकठोरमिदं इतो भिया भुपतिभि कमलेव मतिर्मतिरिव इद यदि मापतिपुत्रि ! करेण चन्द्रमादचे करः स्वजा सज्जतर० इथे कमलकुमलोपम कर्ता ययुपमानं स्या इवेन च समासे तु । कपुरधूलिधवल उकिनम यदि स्वार्थो । ४२ कर्मकत्रश्च विहित उत्कण्ठास्ताश्च सा प्रीति कल्प्यमानममुना उत्कण्ठितार्थसंसिद्धि: कल्लोलवेल्लितष उत्तिष्ठन्त्या रतन्ते • ३७ कवयः परितुष्यन्ति 0 0 0 ? २८ ११० , १२ १४४ ११० ११९

६६ 15 12 लोकसूची । पृष्ठाङ्काः १४१ १०४ ७६ १०६ ४० १४९ ३४ ६८ १०८ 0 लोकांशाः कस्मै पुण्यवतेऽधरे। कस्याश्चिद् गुणिना चिरै कः शुरताऽनुशय एप काठिन्यं कुचयोः स्रष्टू कान्तासहस्रभरित। कान्ते स्वान्ते मदीये कामनीयकमधःकृत। कायें निमित्ते सामान्ये कालस्य पुंसश्च विधे कालियरूठे शालिनि काश्मीरजाङ्गराग कासारन्ति पयोधयो किं घनस्य जलधे० किं नृत्यसि समालोच्य किं ब्रूमः शशिनो भाग्य कि भूषण सुदृढमत्र किञ्चिमिथ्यात्वसिद्धयर्थ किंमधिकमस्य वदामो किमसुभिग्लंपितर्जड ! किमाराध्यं सदा पुण्ये किसलयकरतानां । कुबेरः कुबरामें च। कुम्भ गृहीत्वा विपुलं कृतमनुमतं दृष्टं वा केयूरः क्व क्कचन तिलके केये माता पिशाची केशान्धकाराथ कोदण्डखेलः खलु कौमारमारभ्य गणा क्रमिकं प्रकृतार्थानां क्रमेलकं निन्दति । ऋध्यतु नाम ननान्दा । क्रोधात्मको भवेद् रौद्रः क्वाकार्य शशलक्ष्मणः क्षणप्राधुणिका तेऽथ क्षणादथप क्षणदी। क्षोणीभृतामतुलकर्कश गच्छ गच्छसि चेत्कान्त ! पृष्ठाङ्काः । लोकांशाः । गजकुम्भाऽसज्ञा शोणो १६१ गता रतिर्मतिटूना । गतः केचित्प्रबोधाय १०३ : गतिः सो स्यादवगमो १४२ ; गर्जति वारिदपटले ६८ : गाङ्गमम्बु सितमस्तु १२३ : गाढे दशन् स्वमोधे य० | गुणदोष वुधो गृह.० ३. गुणोत्कृष्ट समीकृत्य १२२ गूढाकिरन्योद्देश्यं चे

गृहाणि नाम तान्येव

गृहोपरणे सर्व गृह्वाति चिकुरग्रह गोगजवाहनभोजन । गोस्तनी मधु पीयूप १०० गौयः शिवस्यापि विलोक्य ग्राम्यास्मि नागरीवृत्ते १४ असत्वं ग्राहकत्व च चञ्चदूभुजभ्रमितचण्ड चण्डालैरिव युष्माभिः चतुरम्बुधरावृता मही चत्वारो वयमृत्विजः। १४८ चातुर्यस्य खनिनना बापाचार्यत्रिपुर जगदाश्लिष्य समन्तात् १२० जटा नेयं वेणीकृत जनकस्य सुता राम ! जयति ललाटकटाक्षः १४७ जयश्रीस्तेन समरे । जाता लता हि शैले १०९ जातिप्रमाणधर्मार्णा २३ जातिश्चतुर्भिर्जात्यायै १२० जानेऽतिरागादिदमेव १११ जानेऽमुना कर्णलता १४३ जायापत्योर्मिथो रत्याः जितस्त्वदायेन विधुः ज्ञेयोङ्गारबीभत्स | ८९ | ज्योत्स्नासधुसमुत्सिक 0

१००

१०१

६८ १४ १४६ १४१ १३४ ११८ १०२ ३२ १४० श्लोकसूची । पृष्ठाङ्कः १४७ २८ १०० ६ १२३ १०७ १४७ १४८ ८८ ५६ ६ १२३ ११७ १४४

"

"

" ६ 2

| लोकांशीः गोललेइ अणोल्लमना तच्छायसौन्दर्यनिपीत तडिदियं क्षणलोचन । तन्न नेत्रविकासः स्या तथाभूतां दृष्ट्वा नृप तदद्य विम्य दयालु तदप्राप्तिदुःखैश्च तदिदमरण्यं यस्मिन् तदोजसस्तयशसः तद्वल्गुना युगप० तद्विमृज्य मम संशय तमङ्के समारोप्य पङ्के तमोमयीकृत्य दिशः तया प्रतीष्टाहुति तरङ्गिणी भूमिभृतः तरुणिमनि कलयति तव रूपमिदं तया तवाहवे साहसकर्म तस्मिन्नियं सेति सखी तस्या नखक्षतविलेपन तस्याः सान्द्रविलेपन वीर्णः किमर्णानिधिरेष ते केचिदीश्वरप्रख्याः तेषु तद्विधवधूवरणाही तौ त्योर्भवतो वाच्यौ त्वं दूति ! निरगाः कुञ्ज त्वं हृद्गता भैमि ! बहि त्वद्रूपसम्पदवलोकन त्वमुचितं नयनाधिषि त्वमेवं सौन्दर्यां स च त्वया जगत्युच्चितकान्ति त्वया निधेया न गिरो त्वयि लोचनगोचरं गते । त्वयि वीर! विराजते पर त्वयि सङ्गरसम्प्राप्त त्वल्लीलोन्मीलिते त्वामस्मि वच्मि विदुष स्वामाखिलन्ती दृष्ट्वाऽन्ये दुत्वा कटाक्षमेणाक्षी । पृष्टः | लोकशाः १४८ दमस्वसुश्चित्तमवेत्य दमस्वसुः सेयमुपैति दहनजा न पृथुर्दवथु दिगालोकोऽस्यशोषाङ्ग दिनकरसेवालब्धो १११ दिव्यहरेर्मुखकुहरे १३९ | दिशि दिशि गिरिग्रावाणः दिशि दिशि परिहासगूढ दुदोह गां स यज्ञाय दुष्टसङ्गेन दौःशील्य दूरादुत्सुकमागते दूर गौरगुणैरहड्कृति दृशा दग्धं मनसिर्ज दृशोद्वंयी ते विधिनाऽस्ति दृश्यन्ते बहुधा लोके दृष्ट्वा कश्चित्प्रियतमे देवाऽऽकानिनि कावादे देवि ! त्वन्मुखपङ्कजेन देशे देशे कलत्राणि दोषस्याभ्यर्थनाऽनुज्ञा द्वारि ते तरल दृष्टि द्वारि स्तम्भनिषण्णया द्विजपतिग्रसनाहित १०१ द्वितीयेकद्वित्रिलोपे ११८ १४९ धनिनोऽपि निरुन्मादा धन्यासि सखि ! चाटूनि धर्मोपमावाचिलोपे धीरत्वेन पर्दू दत्त ध्वनिरतिमधुरः नखक्षतर्नवनिार्दै न चैह जीवितः कश्चित् । न तज्जलं यन्न सुचारु न तूणादुद्धारे न गुण न मन्मथस्त्वं स हि नरसुराब्जभुवामिव १३३ नलेन भायाः शशिना नवपलाशपाशवने • ९१ | नवराकानूगारस्य १३३ १११ १२४ १०८ १४० ३८ १४१ १४२ ८४ १४२ १४६ १११ ७८ ९६ १० श्लोकसूची। पृष्टाङ्काः १७ ११८ १०८ ११० १४८ १४३ लोकाशा न वलक्षये गणयसीह न श्वेतता चरतु वा ने सोऽस्ति प्रत्ययो लोके नाभूदभूमिः स्मर निजनयनप्रतिबिम्बै निजौजसोज्जासयितुं नित्यं नियत्या परव० निन्दामि किं मलय निपततापि न मन्दर निविशते यदि शुकशिखा निशासु चन्द्रगौरासु निःशेषच्युतचन्दन नीवाराः शुकगर्ने । नो ददासि यदि तत्त्व नो भुका सा रहसि मिलिता न्यक्कारो स्वयमेव मे पतगेन मया जगत्पते० पत्यौ वृते तयाऽन्यस्मिन् पथि पथि सहकाराः पदं शतेनाप मखे० पदे विधातुर्यदि पद्माङसद्मानमवेक्ष्य पद्मान् हिमे प्रावृषि पर परशुरामस्य परदारपरद्रव्य परवति ! दमयन्ति ! परिमुदितमृणाली । पर्यंतापन्नसरस्व० पवनो दक्षिण दिलं पश्येत्कश्चिञ्चल ! चपल! पातालमिव नाभिस्ते पात्रे पुरोवर्तिनि पिशङ्गमौञ्जीयुज पीयूषमिव सुस्वादु पुनः पुनः काचन कुर्वती पुराकृतस्त्रैणमिमा पुरुषायुषजीविन्यो पुरो हठाक्षिसतुषार पूरै विधुर्वर्धयितुं । पृष्ठाः । श्लोकांशाः ४६ पूर्णा लुल्ला द्विधाऽऽद्या तु पूर्वानुरागमनात्म पृथ्वी तावत् त्रिकोणा प्रणमति पश्यति चुम्व० प्रतिकूलविभावादे० प्रतिप्रतीकं प्रथम प्रतीपभूपैरिव किं प्रधानगुणभावाभ्यां । प्रधानऽन्यत्र वाक्यार्थे प्रविशन्ती गृहद्वारे ११६ प्रसादमासाद्य सुरः १३९ प्रसिद्धयभावो वैफल्य ११२ प्रसूनता तत्करपल्लव प्रस्तुतस्य यदन्येन प्रस्तुते वण्र्यवाक्यार्थे १३६ प्राच प्रयाते धिरहा प्राणेश ! विज्ञप्तिरिय प्रासाः श्रियः सकल प्रियं च मृत्युं न लभे १०१ प्रियास्ते बभूवुर्भुजङ्गः प्रौढप्रत्यर्थिपृथ्वीपति प्लुष्टः स्वैश्वापरोपैरपि फेत्कारकृत्फेरुभिङघ्रि १४ बहुरूपकशालभक्षिका १३७ बहुँनामुपमानाना १०३ बालकेलिषु तदा बालकैः परिवृतो निजा० बालेषु सरय्तीरे १४४ बीभत्सः स्याज्जुगुप्सातः १३७ बुबुधे जनेन स महा ब्रूमः किमस्य वरवर्णनि ! भङ्गाऽकीर्तिमषीमलीमस भद्रात्मनो दुधिरोह भम धम्मिको ! वीसद्धो भयानको भवेद्गीति भवद्धाःस्थो दीनः भासते प्रतिभासार! १२४ भुक्तिमुकिकृदेकान्त : भुजङ्गकुण्डली व्यक्त ६६ । भुवि भ्रमित्वाऽनवलम्ब १००, १३१ ६६ । १२२ ८८ ३३ ११७ १११ ॐ ॐ १३१ १४८ १३१ ॐ १३९ १४३ पृष्ठाङ्क १४१ १०४ ६३ se श्लोकांशः भूपालरत्न ! निर्देन्य भूरिभारभरोन्मग्ना मुंशक्रस्य यशांति भेकैः कोटरशायिभिः भैमीविनोदाय मुदा भ्रमद्भुकुटि सस्मितं अमर ! भ्रमता दिगन्त भ्रूश्च लैव किल सैव भूश्चित्रलेखा व तिलो० मञ्जीरादिषु रणित मतिरिव मूर्तिर्मधुरा मदननृपतियात्रा। मर्थसन्देशमृणाल मनसि सन्तमिव प्रिय मनस्तु ये नोज्झति मन्दाकिनीनन्दनयो० मन्दाक्षमन्दाक्षरमुद्र० मन्येऽमुना कर्णलता सन्ये श ध्रुवं प्रायो ममासनाचे भव मण्डनं मयि पश्यति सा केशैः मयि स्थितिर्नम्रतयैव मल्लिकाकुसुमडुण्डुम० महदेसुरसँधम्मे मही कृतथि यदि मातर्भवानि ! मम पूर्व मात्सर्यमुत्सार्थ विचार्य माधुयमुक्तमत्रापि मानं धत्स्वेति वदुर्ती मानिन्या हृदयान्मानो मार्ग सा गा मुरारे मीयत कथमभीप्सित मुकाः केलिविसूत्रहार मुखं विकसितस्मितं मुखमिन्दुर्यथा पाणिः मुष्टिमिताऽपि मृगाक्ष्याः मुत्य नाम्ना च कृष्ण मृगोडशो यन्न, दिमा पदयोः सरौजादू ये प्रेक्ष्य चिरडापि श्लोकसूची । पृष्ठाङ्काः । लोकशाः । ३६ यत्कस्यामपि भानुमान्न ६० यत्कीर्तिश्रवणेनैव १०४ यत्तव स्तवविध यत्तु प्राकट्यमर्थस्य यत्नादुपायसिद्धयर्थी यत्रे यॉत्युपमानत्व यत्पथावधिरणुः परमः यत्प्रत्युत त्वन्दु यत्प्रदेयमुपनीय यथा प्रह्लादनाञ्चन्द्रः यथावदस्मै पुरुषो० यथासीत्कानने तत्र यथेवेत्यादिकं सो स्या० यदगारघटाऽदृकुट्टिम यतिविमलनील यदस्य यात्रासु बलो० यदि त्रिलोको गणना यदि मधुमथन ! यद् यथा साधित केना यदाकाङ्कितं योग्य १०९ यद्यपक्षवगत्वं | ७९ यद्यशो राजहंसस्य १९ यशोऽधिगन्तुं सुख, ८३ यशः पदाङ्गनखौ. यस्तन्वि!भंतीं घुसणेन १२३ यस्माञ्चण्डं च मुण्डं च । १३० यस्मिन्नासन् कुसुम ४२ यस्य न सविधे दयिता यस्य मित्राणि मित्राणि यस्यास्ति विमलं शास्त्र | याचमानजनमानस । याभिरनङ्गः साङ्गीकृतः यामि प्रेयसि ! वारिदा० यावत् सखे ! प्रिया स्वप्ने युद्ध्वा वाभिमुखं रणस्य ये किल नोऽऽशादासाः येन त्रिसप्तकृत्वो येन ध्वस्तमनोभवेन येनोन्नमय्य चिबुके ८७ | यो इतः काभाया। १७) ४४ ४२ ६९ श्लोकसूची । • •

'

' 9

१ |

१४० ? ११७ श्लोकांशाः यः कौमारहरः स एव हि रते गौरीकरद्वन्द्व रविरश्मितप्तदेहः रविरचिऋचामोंकारेषु रसस्य परिपन्थित्वा० रसैः कथा यस्य सुधा राकागमेनावदातो राजौ द्विजानासिह राज्ञामस्य शतेन किं रात्रिर्गमिष्यति भविष्यति रामचन्द्रवदनेन चन्द्रमा राममन्मथशरेण रामास्कन्धावसको यः रामो जागति देवेषु । रामोऽसौ विक्रमगुणैः रुधिरविसरप्रसाधित रुढाहारतौर्जित्यं रे सारङ्गा ! वनवसतय रोमावलीघ्रकुसुमैः लक्ष्मीविलासवसतेः लां गता ये मलये लताऽबलालास्यकला लसद्व्रीडाः सकरुणाः लावण्यं तदसौ कान्ति लिखन्नास्ते प्रियो लोक्त्रजि चौदिवि लोकाः स्तुवन्तु भुवि लोकोत्तरं मृगाक्ष्या लोचनाधरकृताऽऽहुत वदन्ती जारवृत्तान्तं चनेचरण वनिता चटिकोपक्रिययापि वरुणरमणीमाशा वर्जयन्या जनैः सङ्ग घण्यॆमान्यस्योपसाया वण्यॊपमेयलाभेन वस्तुतो वक्तुमिष्टस्य वडिस्फुलिङ्गक इव दृष्टाः श्लोकांशाः ६ वाचं तदीयां परिपीय २४४ | १३० वाणीरकुडगुडीण वाता मलयज वान्ति २१, ६६ वाप्यो भवन्ति विमलाः ४९ वामे करें निहितवाम विकारकोरिकामाङ्का विचरन्ति विलासिन्यो दिद्यासन्ध्योदयोद्रेका विधाय दृरे केयूर विधाय मूर्धानमधश्चरं विधिलिखितनियोग २२ । विनाऽनिष्टं च तसिद्धि विना पसत्रं विनती २२ । • विपक्षनृपनारीण विपक्षमान्तरनामनि १३८ । विभिन्दता दुष्कृतिनी १३९ । विमातृपुत्रस्य करस्थ ४२ । विमुञ्च मानसात वियदलिमलिनाम्बुगर्भ विवस्वताऽनायिषतेव विशेषः सोऽपि यद्येक १४२ । विश्वेश्वरापरल्यस्य ३२, ३६, ४२ १६७ : विश्वेश्वरापराख्येन १२, ११४, १२८ १६०, १९६, १६१ विस्मयात्माऽद्भुतो ज्ञेयः । विहायसि विहारिणी वीराग्रेसर ! कृष्णराम ! वीप्सोत्सर्पन्मुखाग्रार्दै वृद्धा युवानः शिशवः वेलातिगस्त्रैणगुणाब्धि वेलामतिक्रम्य पृथु व्यभिचारिरसस्थायिः व्याजावलम्बनं यत्तु व्याजोकिरन्यहेतुक्त्या | शफिनिस्त्रिंशजेयं । १४६ ! शनिश्चाप्यशनिलपि १३९ १०३ शब्दार्थों यत्र तुल्या स्तः ४२ शम्भुर्विश्वमवत्यद्य , शशंस दासीङ्गिवविद् ३१ । शशी दिवसधूसरो १० | १ | १०३ १४४ पृष्ठाङ्काः १२० १३६ १६१ ॐ ॐ ॥ ६ १४९ ११६ ॥ ६ ७ १४७ ॥ १८ १७० ६३ ८२ १४२ श्लोकसूची । लोकांशाः पृष्ठाङ्काः । श्वोकशाः शास्त्रार्थसव्यपेक्षत्वं सितकरकररुचिर शीघ्रं प्रतीयते श्रौत्यां शितांशुवर्णर्वयति स्म शत्रुवीरशरच्छात सीतामपास्य अपया शोकोत्थः करुणो ज्ञेयः . १०२ सीता यदा यदा दुःख शोभायशोभिर्जितौव ७७ सीतालिङ्गनरम्भ श्याम श्यामलिमान सुदतीजनमज्जनापितः श्यामानां खलु गोकुलेषु सूक्ष्मे घने नैषध श्रियौ नरेन्द्रस्य निरीक्ष्य सूनोर्दिनकरस्यैषा श्रीराम ! ताटकान्तक ! सृष्टाऽतिविश्वा विधिनैव श्वश्रूः क्रुध्यतु निर्दिशन्तु सेये मृदुः कौतुमचाप षट्पद एव नितान्तं सौधरूथले चरन्ती संयोगो विप्रयोगश्च स्तुतौ मधोनस्त्यज संसारसिन्धविनुबिम्ब स्तुत्या स्तुतेरभिव्यक्ति संहितैकपदे नित्या स्तुवन्त्वन्ये ग्रन्थै कथमपि स एवं युक्तिपूर्वश्वे० स्तोकेनोन्नतिमायाति से गुणीभूतव्यङ्गयैः १९४ स्थविरं या हसन्सीव सङ्गतानि मुदा राज | ४७ स्थितस्य रात्रावधिशय्य सङ्ग्रामाङ्गणमागते १२१ स्निग्धश्यामलकान्ति स जयत्यरिसार्थ स्फूजभुजाविंशतिर्क सत्सङ्गनिरतो वत्स ! स्मरेन्धने वसि समर्पकत्वे काव्यस्य स्मरः स्वं सर्वस्वं समानकुलशीलयोः स्मारै ज्वर घोरमप० ११९ समासगा वाक्यगी च स्वप्रकाश ! जड एष समेन लक्ष्मण वस्तु स्वभावचपले नेत्रे सम्भावितास्त्वया के तरुणि । १३६ स्वयं दृष्ट्वा वसुमत सम्यग्ज्ञानसमुत्थानः स्वर्ग प्राप्तिरनेनैव सरला बहुलारम्भ स्वर्णकेतकपराग स रातु वो दुश्च्य वनो स्वभप्रतिवार सरो विकसिताम्भोज स्वांसाऽऽधातस्वशस्रोप सविता विधवति । हेस तनौ सन्निहित सहस्वर्गोपीनां पद हतः कयाचित्पथि कन्दुकेन सहस्व.कतिचिन्मासान् १०९ हर परित्यज्यू नल सहोक्तिरन्यदेशत्वं हारः सन्न वार्यमाणोऽपि | १०९ साक्षात्सुधांशुमैखमेव हासमूलः समाख्यातो साक्ष्यवाचिलोपेतु हितगई न ऋणोषि साधोधवत् तता विद्या हिताहिते वृत्तितौल्य सानन्दं तनुजाविवाह ९८ हित्वा दैत्यरिपोदः, सानन्दमेष मकरन्द हृत् तस्य यन्मन्त्रयते सामथ्र्यमौचिती दे १६० हृदय एव सवस्ति सार्थ स्नाता चन्दनेन • १३९ । हृदि विदर्भभुवः प्रहरन् १४३ ७३ | ६० ७९ १३३ ०

० १२० ० ६१ ० ० १४० ० .५, a १० In ९८ १०२ १३