चम्पकाष्टकम्
विष्णुस्तोत्राणि
कम्भम्-चोक्कण्णःः


शौभ्र-राज राज-राज कञ्जयोनि-वन्दितं
नित्य-भक्त-पूजितं सुधन्व-पूजकाञ्चितम्।
कञ्ज-चक्र-कौस्तुभासि-राजितं गदाधरं
चम्पकापुरी-निवास-मानिवासमाश्रये॥

पन्नगारि-यायिनं सुपन्नगेश-शायिनं
पङ्कजारि-पङ्कजेष्ट-लोचनं चतुर्भुजम्।
पङ्कजात-शोषकं विपङ्कजात-पोषकं
चम्पकापुरी-निवास-मानिवासमाश्रये॥

सर्वलोक-नायकं सुवाञ्छितार्थ-दायकं
शर्वचाप-भञ्जकं सगर्व-रावणान्तकम्।
पीत-चेल-धारकं कुचेल-रिक्त-दायकं
चम्पकापुरी-निवास-मानिवासमाश्रये॥

नारदादि-वन्दितं नृनार-शैल-भञ्जितम्
नार-सद्म-वास-जात-नार-पूर्वकायनम्।
नार-तल्लजालयं कुनारकान्तकालयं
चम्पकापुरी-निवास-मानिवासमाश्रये॥

काल-मेघ-वर्णकं प्रकाम-मुक्ति-दायकं
काल-काल-कारकं कुकाल-पाश-दूरकम्।
रत्न-वर्म-राज-वर्ष्म-भानु-वृन्द-भास्करं
चम्पकापुरी-निवास-मानिवासमाश्रये॥

दक्ष-शिक्षक-च्छिदं कुहाटकाक्ष-सम्भिदं
यक्ष-गीत-सेवितं सुरक्षणैक-दीक्षितम्।
अक्ष-जात-मारकं कटाक-दृष्टि-तारकं
चम्पकापुरी-निवास-मानिवासमाश्रये॥

स्वर्ण-सूत्र-गुम्फितोरु-सालिकाश्म-मालिकं
रत्न-रत्न-रञ्जितं गदाञ्चितं कृपाकरम्।
प्रज्वलत्किरीटिनं प्रविस्फुरत्-त्रिपुण्ड्रकं
चम्पकापुरी-निवास-मानिवासमाश्रये॥

वक्त्र-कान्ति-वञ्चितोरु-शारदेन्दुमण्डलं
कुन्द-दन्त-मिन्दिरेशमक्षरं निरामयम्।
मन्दहास-शुभ्रिताश-किङ्किणी-लसत्-कटं
चम्पकापुरी-निवास-मानिवासमाश्रये॥

"https://sa.wikisource.org/w/index.php?title=चम्पकाष्टकम्&oldid=67454" इत्यस्माद् प्रतिप्राप्तम्