ज्योतिर्लिङ्गम्
[[लेखकः :|]]
ज्योतिर्लिङ्गम्


सौराष्ट्रे सोमनाथंच श्रीशैल्ये मल्लिकार्जुनम्
उज्जयिन्याम् महाकालम् मोंकालममलेश्वरम् ।
परल्यां वैजनाथं च डाकिंन्यां भीमशंकरम्
सेतुबंधे तु रामेशं, नागेशं दारुकावने ।
वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे
हिमालये तु केदारम् घृशुणेशं शिवालये
एतानि द्वादश ज्योतिर्लिंगानी सायंप्रात: पठेन्नर:
सप्तजन्मकृतपापं स्मरणेन विनश्यति ।

"https://sa.wikisource.org/w/index.php?title=ज्योतिर्लिङ्गम्&oldid=54846" इत्यस्माद् प्रतिप्राप्तम्