वराहमिहिरस्य टिकनिकयात्रा

नक्षत्रकर्मफल सम्पाद्यताम्

टिया1.1ab घनतिमिरनागसिंहस्त्रिभुवनभवनाधिपो जगच्चक्षुः।
टिया1.1cd उदयास्ताच(ल)मौलिर् जयति रविर् गगनतिलकैकः॥

टिया1.2ab मूर्ध्ना गणेशं च सरस्वतीं च सलोकपालं परमेश्वरं च।
टिया1.2cd पद्मोद्भवं पद्मधनं हरिं च त्रैलोक्यदीपं प्रणमामि भानुम्॥

टिया1.3ab यात्राविधिर् अत ऊर्ध्वं विजिगीषोर् विदितजन्मसमयस्य।
टिया1.3cd प्रत्यब्दमासवासरविभक्तसुखदुःखनिष्ठस्य॥

टिया1.4ab विदिते होराराशौ स्थानबलपरिग्रहे ग्रहाणां च।
टिया1.4cd आयुषि च परिज्ञाते शुभम् अशुभं वा फलं वाच्यम्॥

टिया1.5ab प्रस्तुतविरोध एवं स्थितविषये भवति शास्त्रनिर्देशः।
टिया1.5cd जन्मसमयं च केचिद् वदन्ति न वदन्ति बहुवोऽन्ये॥

टिया1.6ab जन्मर्क्षोदयलग्ने तद् अपि ययोर् वा यियासतः प्रश्ने।
टिया1.6cd त्रिषडेकादशशीर्षोदयेषु मार्गेषु च जयः स्यात्॥

टिया1.7ab शत्रोर् होराराशिस् तद् अधिपतिर् जन्मभं तदीशो वा॥

टिया1.7cd यद्य् अस्ते हिबुके वा तथापि शत्रुर् हतो वाच्यः॥

टिया1.8ab प्रश्ने मनोरमा भूर् मङ्गल्यद्रव्यदर्शनं शस्तम्।
टिया1.8cd यदि चादरेण पृच्छति दैवज्ञो निर्दिशेद् विजयम्॥

टिया1.9ab नन्दा भद्रा विजया रिक्ता पूर्णा च नामसदृशफलाः।
टिया1.9cd न्यूनसमेष्टा दशमे तिथयः शुक्ले कृष्णे प्रतीपास् ताः॥

टिया1.10ab नक्षत्रपुटाकिरणं पश्चात् सन्ध्यागतं ग्रहैर् भिन्नम्।
टिया1.10cd क्रूरनिपीडितम् उत्पातदूषितं चाशुभं सर्वम्॥

टिया1.11ab चित्रास्वातिविशाखाभरणीपित्र्येषकृत्तिकाश्लेषाः।
टिया1.11cd नातिशुभदानि याने शेषाणि शुभानि धिष्ण्यानि॥

टिया1.12ab शत्रुविषयं दिधक्षोर् अन्यत्रार्कोदयाच् छुभाग्नेयी।
टिया1.12cd न विशाखारोहिण्युत्तरेषु दिवसस्य पूर्वाह्णे॥

टिया1.13ab ज्येष्ठामूलाश्लेषारौद्रेषु विवर्जयेच् च मध्याह्णम्।
टिया1.13cd स्वात्याश्विपुष्यहस्तेष्व् अपराह्णे वर्जयेद् यात्राम्॥

टिया1.14ab मैत्रेन्दवचित्रारेवतीषु यायात् प्रदोषम् उत्सृज्य।
टिया1.14cd पूर्वेषु त्रिषु याम्ये पित्र्ये च विहाय मध्यनिशम्॥

टिया1.15ab न निशापश्चिमभागे पुनर्वसौ त्रिषु च वैष्णवाद्येषु।
टिया1.15cd सर्वेऽपि शुभाः कालाः श्रवणेन्द्रवहस्तपुष्येषु॥

टिया1.16ab प्राच्यादि सप्त सप्त क्रमेन धिष्ण्यानि कृत्तिकादीनि।
टिया1.16cd अनुलोमान्य् एकत्वं पूर्वोत्तरश् रोणितरयोश् च॥

टिया1.17ab अनलानिलदिग्रेखां परिघाख्यां यान्ति ये समुत्क्रम्य।
टिया1.17cd आज्ञाम् इव कुलिशभृतः पतन्ति न चिरेण ते व्यसने॥

टिया1.18ab सर्वद्वारिकसंज्ञं नक्षत्रचतुष्टयं समुद्दिष्टं।
टिया1.18cd पुष्यो हस्ताश्विन्यौ नक्षत्रं मित्रदेवं च॥

टिया1.19ab ज्येष्ठा प्राग्भाद्रपदा रोहिण्य् अथोत्तरा च फल्गुन्या।
टिया1.19cd शूलानि प्राच्यादिषु तेषु गतोऽत्येति यदि चित्रम्॥

टिया1.20ab तारास् तु जन्मसम्पद्विपत्करा क्षेमा (?)ऽपायशुभकष्टा।
टिया1.20cd मैत्रातिमैत्रसंज्ञाश् चैताः संज्ञानुरूपफलाः॥E20

दिनेशफल सम्पाद्यताम्

टिया2.1ab सूर्यदिने धननाशश् चान्द्रे शक्तिक्षयोऽन्नहानिश् च।
टिया2.1cd ज्वलनासृक्पित्तरुजाः कौजे बौधे सुहृत्प्राप्तिः॥

टिया2.2ab जीवे जयधनलब्धिः शौक्रे स्त्रीवस्त्रगन्धधनलाभाः।
टिया2.2cd दैन्यं च बन्धरोगान् प्राप्नोति दिनेऽर्कपुत्रस्य॥

टिया2.3ab उपचयकरग्रहदिने सिद्धिः क्रूरेऽपि यायिनां भवति।
टिया2.3cd सौम्येऽप्य् अनुपचयस्थे न भवति यात्रा शुभा यातुः॥E3

मुहूर्तकर्मगुण सम्पाद्यताम्

टिया3.1ab गरवणिजा(ज)विष्टि(परि)वर्जितानि करणानि यातुर् अनिष्टानि(इष्टानि)।
टिया3.1cd गरम् अपि कैश् चिच् छस्तं वणिजा(जां) च वणिक्क्रियास्व् एव॥

टिया3.2ab शिवभुजगमित्रपितृवसुजलविश्वविरिञ्चिपङ्कजप्रभवाः।
टिया3.2cd इन्द्राग्नीन्द्रनिशाचरवरुणार्य्यमयोनयश् चाह्नि॥

टिया3.3ab रुद्राजाहिर्बुध्न्याः पूषा दखान्तकाग्निधातारः।
टिया3.3cd इन्द्वदितिगुरुहरिरवित्वष्ट्रनिलाख्याः क्षणा रात्रौ॥

टिया3.4ab अह्नः पञ्चदशांशो रात्रेश् चैवं मुहूर्त इति संज्ञा।
टिया3.4cd स च विज्ञेयस् तज्ज्ञैश् छायायन्त्राम्बुभिर् युक्त्या॥

टिया3.5ab नक्षत्रवत् क्षणानां परिघादि तदीश्वरैः समं चिन्त्यम्।
टिया3.5cd फलम् अपि तद् एव दृष्टं गर्गाद्यैस् तत्र च श्लोकाः॥

टिया3.6ab अहोरात्रं च संपूर्णं चन्द्रनक्षत्रयोजितम्।
टिया3.6cd तन्नक्षत्रमुहूर्त्ताश् च समकर्मगुणाः स्मृताः॥

टिया3.7ab यश् चाष्टमो मुहूर्तो विरिञ्चिनामाभिजित् स निर्दिष्टः।
टिया3.7cd तस्मिंस् त्र्य (लचुन) याम्याम् अत्यन्तगतस्य जयलब्धिः॥

टिया3.8ab अष्टमेन दिवसे समे शुभो यो विरिञ्चिविभुसंज्ञिताः(तः)(अद्द्.क्षणः)।
टिया3.8cd तेन यानम् अपहायि(य)दक्षिणां सर्वदिक्षु अ(क्ष्वभि)जित्(ता)प्रशस्यते॥E8

चन्द्रफल सम्पाद्यताम्

टिया4.1ab उपचयगृहसप्तमगः शुभः शशी जन्मभेऽपि यात्रायाम्।
टिया4.1cd उपजयकरयुक्तो वा शुभमध्ये शुभम् उपासज्ञ(?)॥

टिया4.2ab जन्मत्रिषडेकादशसप्तमगोऽपि नेष्यते चन्द्रः।
टिया4.2cd पञ्चमनवमन्त्याष्ट(म)चतुर्द्विवेधवान् इष्टफलः॥

टिया4.3ab सितपक्षादौ चन्द्रे शुभे शुभं पक्षम् अशुभम् अशुभे च।
टिया4.3cd कृष्णे गोचरशुभदो न शुभं पक्ष(क्षे) शुभम् अतोन्यत्॥E3

लग्नविशुद्धि सम्पाद्यताम्

टिया5.1ab इष्टं स्वजन्मलग्नं न जन्मराश्युद्गमस् तयोः स्थानात्।
टिया5.1cd त्र्यायगृहानि (लचुन) हितान्य् उदये नेष्टानि शेषाणि॥

टिया5.2ab रिपुनैधने रिपुवधो (रिपु)षष्ट(ष्ठे) लग्नगे वधो यातुः।
टिया5.2cd केचिज् जगुस् तथादिते कु(क्रू)रेपाः स्थाने॥

टिया5.3ab आये जन्मनि राशिषु येषु शुभा भास्करद्वितीयै॥

टिया5.3cd ते लग्ने शस्यन्ते नेष्टाः पापग्रहाप्यु(लचुन)॥

टिया5.4ab शीर्षोदयेषु विजयो भङ्गः षष्ठोदयेषु लग्नेषु।
टिया5.4cd दिगनुद्धारेषु जयो विद्वारष्व् आवहो(हवे)भङ्गः॥

टिया5.5ab मीने कुटिलो मार्गो भवति तदसेन्य(त्य)शशिलग्ने (पि)।
टिया5.5cd नौयानम् आप्यलग्नकार्यं तु तन्नवांशे वा॥E5

लग्नभेद सम्पाद्यताम्

टिया6.1ab सेन्दुष्यभे नवाङ्गौ क्रूराणानिर्गविग्नस्थः?।
टिया6.1cd यौवनदुर्ललितैर् इव विचक्षणोऽन्त्येषु दिवसेषु॥

टिया6.2ab पुष्टिर् भवति यियासोः शुभग्रहाणां नवाङ्गलग्नेषु।
टिया6.2cd यौवनकान्तारम् इव प्रतीत्य कुशलेन धर्मवताम्॥

टिया6.3ab सौम्ये नवङ्गकलग्ने रिपुबलभोगं करोत्य् असाहार्यम्।
टिया6.3cd यद्यस्य फलं दिवसिस् तदशेषं कालहोरायाम्॥

टिया6.4ab उपचयकरस्य वर्गं कू(क्रू)रस्यापि प्रशस्यते लग्नो(ग्ने)।
टिया6.4cd चन्द्रे पादद्युक्ते(?) तन्त्राधिपतेस्य(श्च)सौम्यस्य॥

टिया6.5ab इत्यष्टमगाः पापा विवर्जा(र्ज)ये(द)ष्टमं विलग्नं च।
टिया6.5cd चन्द्र(द्रोप्.)चन्द्रञ्च (लचुन) निधनस्थं सर्वारम्भः(म्भ)प्रयोगेषु॥

टिया6.6ab लग्नेन रहिता यात्रा योसेतोन्मन्त(या सैवोन्मत्त?)भामिनी।
टिया6.6cd दुर्जानं(तं)जनि(न)मासाद्य यात्य् अभावः(वं)शनैः शनैः॥

टिया6.7ab लग्नप्रधान(ना) या यात्रा शीलेनैव कुलाङ्गना।
टिया6.7cd भावास्तमन्त्र(नु)हर्तन्ते गुण(णा)रूपम् इवोत्तमः(माः)॥E7

ग्रहविशुद्धिः सम्पाद्यताम्

टिया7.1ab लग्नोपगतैः सौम्यैर् आरोग्यं भवति चित्तसौख्यञ् च।
टिया7.1cd अर्थस्थैर् अर्थचयो योधविवृद्धिस् तृतीयस्थैः॥

टिया7.2ab वाहनसुहृदां वृद्धिश् चतुर्थगैः पञ्चगैश् च मन्त्रिबलम्।
टिया7.2cd रिपुनाशः षष्ठस्थैः भृगुवर्जं सप्तमेषु हिताः॥

टिया7.3ab रक्षन्त्य् आयुन्नि(र्नि)धने शशिवर्जं नवमभेषु वसुसम्पत्।
टिया7.3cd कर्मणि सिद्धिर् लाभो बलसम्पातश् च दशमाद्यैः॥

टिया7.4ab भौमार्कार्किशशाङ्कैर् लग्ने वधबन्धमरणसन्त्रासाः।
टिया7.4cd अर्थक्षयो द्वितीयैस् तृतीयसंस्थैर् यशो द्युतिमत्॥

टिया7.5ab वाहनबन्धुवियोगो मन्त्रखावो रिपुक्षयश् चेति।
टिया7.5cd हिबुकादिषु सप्तमगैः स्वविषयनाशो भृगुसुते च॥

टिया7.6ab मृत्युर् निधनोपगतैः सेनाव्यसनं महन् नवमसंस्थैः।
टिया7.6cd कुजसूर्यौ दशमस्थौ जयदौ भङ्गप्रदः सौरिः॥

टिया7.7ab जयम् एकादशसंस्थैः क्रूरैर् अन्त्योपगैः स्वबलभेदः।
टिया7.7cd उपचयवर्जं सौम्यैर् यातुः पापैर् विपर्यस्तम्॥

टिया7.8ab क्रूरोऽप्य् अनुकूलस्थः शस्तो लग्ने शुभोऽपि वानिष्टः।
टिया7.8cd वक्री न शुभः केन्द्रे तदहस् तद्वर्गलग्नञ् च॥

टिया7.9ab सामपती जीवसितौ भेदस्य तु राहुकेतुबुधसौराः।
टिया7.9cd दण्डस्यार्कक्षितिजाबुध(व् अथ) प्रदानस्य शीतांशुः॥

टिया7.10ab आटविको(क)देशरिपुमन्त्रिमौलि(क)श्रेणिभृतकवीर्येशाह्।
टिया7.10cd सूर्यादिभिर् अनुकूलैस् तद् उदयवर्गैश् च तत्सिद्धिः॥

टिया7.11ab नीचस्था ग्रहविजिता रव्यभिभूता विरश्मयो ह्रस्वाः।
टिया7.11cd भुजगा इव मन्त्रहता भवन्त्य् अकार्यक्षमा लग्ने॥

टिया7.12ab येषां गमे नवमपञ्चमकण्टकस्थाः सौम्यास् त्रीतीयरिपुलाभगताश् च पापाः।
टिया7.12cd आयान्ति ते स्वभवनानि पुनः कृतार्थाः दत्ता द्विजातिषु तथा विधिवद् यथार्थाः॥

टिया7.13ab एकस्मिन्न् अपि केन्द्रे यदि सौम्यो न ग्रहोऽस्ति यात्रायाम्।
टिया7.13cd जन्मन्य् अथ वा कर्मणि न तच् छुभं प्राहुर् आचार्याः॥

टिया7.14ab राह्वर्कारशिखिसिता यायिन इति शर्वरीश आक्रन्दः।
टिया7.14cd गुरुबुध्हसौराः पौराः पौरः सूर्योऽपि पूर्वाह्णे॥

टिया7.15ab यायिभिर् अनुकूलस्थैर् यानं पौरैर् विगृह्य चासीनम्।
टिया7.15cd पौरेतरैर् अपि शुभैर् यायाद् अर्धेन सैन्यस्य॥

टिया7.16ab सर्वैर् अप्य् अशुभकरैः शुभदैवं संश्रयेत् प्रधाननृपम्।
टिया7.16cd बलसिद्धिः सौम्यफलैर् बलिभिः क्रूरैर् जयो युद्धे॥E16

दिग्ग्रहानुलोम्यः सम्पाद्यताम्

टिया8.1ab अयनानुकूलगमनं हितम् अर्केन्द्वोर् द्वयोर् असंपत्तौ।
टिया8.1cd द्युनिशं जयाय यायाद् विपर्यये क्लेशभङ्गवधाः॥

टिया8.2ab उदितो यतो यतश् च भ्रमणे यद्वारभेषु चारगते।
टिया8.2cd तद्रि?बिधं प्रतिशुक्रं त्याज्यस् तत्रोदयो यत्नात्॥

टिया8.3ab न प्रतिशुक्रे सिद्धिं स्वल्पोऽप्य् अर्थः प्रयाति यातृणाम्।
टिया8.3cd कामं व्रजेत् प्रतिभृगुं जिजीविषुर् नास्तगे शुक्रे॥

टिया8.4ab कलुषि वपुषि ग्रहहते प्रतिलोमे नीचगेऽस्तगे च भृगौ।
टिया8.4cd बलसंपन्नोऽपि नृपो याता शत्रोर् वशं याति॥

टिया.add8.1a [[ललाटो(टे)ऽग्निभयङ्करोऽदिति(तिदि)नकृत् कोशक्षयं लोहितः
टिया.add8.1b [शत्रूणां विजय(यं) शशाङ्कतनयः सैन्योपभेभं(दं) गुरुः।
टिया.add8.1c [मृत्युं भास्करनन्दनो नरपतेयो(र्यो)धक्षय(यं)विप्रराट्
टिया.add8.1d [सर्वाण्य् ऐ(ण्ये)व सुरारिमन्त्रिवृषभः संपिण्डिता भार्गवः॥

टिया.add8.2a [नक्षत्रं तिथि(थ)यस् तथैव करणं वारस् तथा गोचरं
टिया.add8.2b [द्रेका(क्का)णं सनवांश(ङ्ग?)(लचुन)ग्रहदिनं लग्नं मुहूर्तोऽपि वा।
टिया.add8.2c [ये चान्ये शकुनादयो निगदिताः सर्वेऽपि ते शोभना
टिया.add8.2d [ललाटो(टे?) भृगुनन्द(न)स्य न तदा शकुरोऽपि जीवेन्द(ङ्ग)तः॥

टिया.add8.3a [सुरम् अपि विजयेच् छुःपृष्ठती(तः)कृत्य शुक्रः(करं)
टिया.add8.3b [समरविजयतृष्णो यो नृपः संप्रयाति।
टिया.add8.3c [रिपुबलरुधिरौदैस् तर्पयित्वा तु भूमिं
टिया.add8.3d [प्रथितविपुलकीर्तिदीर्घकालं भुनक्ति॥

टिया.add8.1ab [नौर् इव विकर्णधरा वि(लचुन)(ध)वेद वधूर् विभास्करेव द्यौः।
टिया.add8.1cd [भूनि(रि)व विपन्न्नसस्या प्रोषितशुक्राभ्द(क्राभ)वति यत्रा॥

टिया8.5ab एवंविधेऽपि यायाद् यदि शुक्रे चन्द्रजोऽनुकूलस्थः।
टिया8.5cd प्रतिबुधयातस्यान्ये न परित्राणे ग्रहाः शक्ताः॥

टिया8.6ab योऽपि पतिर् दिशि यस्यां तस्मिन् तत्स्थे न तां दिशं यायात्।
टिया8.6cd अनुकूले च दिगीशे गतव्यं कण्टकोपगते॥E6

(अनाम) सम्पाद्यताम्

टिया9.1ab व्यतिपातविष्टिवैधृतिपापग्रहलग्नवर्गदिवसेषु।
टिया9.1cd चौर्यावस्कन्दानृतसंग्रामासिद्धिम् आयान्ति॥

टिया9.2ab हुत्वानलं नमस्कृत्य देवताः स्वस्ति वाच्य विप्रांश् च।
टिया9.2cd ध्यायन् दिगीशम् अविलम्बितं व्रजेद् भूपतिः सुमनाः॥

टिया9.3ab कार्यवशात् स्वयम् अगमं भूभर्तुः केचिद् आहुर् आचार्याः।
टिया9.3cd छत्रायुधाद्यम् इष्टं वैजयिकं निर्गमे कुर्यात्॥

टिया9.4ab नाकालवर्षवि(द्यु)त्स्तनिते ष्ठिष्ट(ष्विष्टं?)कथञ्चिद् अपि मानम्।
टिया9.4cd आसप्ताहाद् दिव्यान्तरिक्षभौमैस् तथोत्पातैः॥

टिया9.5ab दक्षिणपार्श्वस्पन्दनम् इष्टं हृदयं विहाय पृष्ठं च।
टिया9.5cd मनसश् चागमशुद्धिः श्लोकश् चायं मुनिभिर् उक्तः॥

टिया9.6ab शुभाशुभानि सर्वाणि निमित्तानि स्युर् एकतः।
टिया9.6cd एकतश् च मनो याति तद् विशुद्धं जयावहम्॥

टिया9.7ab आरोहति क्षितिपतौ विनयोपपन्नो यात्रानुगोऽन्यतुरगं प्रतिहेषितश् च।
टिया9.7cd वक्त्रेण वा स्पृशति दक्षिणम् आत्मपार्श्वं योऽश्वः स भर्तुर् अचिरात् प्रचिनोति लक्ष्मीम्॥

टिया9.8ab मुहुर्मुहुर् मूत्रशकृत् करोति न ताड्यमानोऽप्य् अनुलोमयायी।
टिया9.8cd अकार्यभीतोऽश्रुविलोचनश् च शिवं न भर्तुस् तुरगोऽभिधत्ते॥

टिया9.9ab स्खलितगतिर् अकस्मात् त्रस्तकर्णोऽतिदीनः श्वसति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम्।
टिया9.9cd द्रुतमुकुलितदृष्टिः स्वप्नशीलो विकोमो भयकृद् अहितभक्षी नैकशोऽसृक्शकृत्कृत्॥

टिया9.10a वल्मीकस्थाणुगुल्मतृणतरुमथनः स्वेच्छया हृष्टदृष्टिर्
टिया9.10b यायाद् यात्रानुलोमं त्वरितपदगतिर् वक्त्रम् उन्नम्य चोच्चैः।
टिया9.10c कक्षासन्नाहकाले जनयति सुमहच्छीकरं वृहंते वा
टिया9.10d तत्कालं वा मदाप्तौ जयकृद् अथ रदं वेष्टयन् दक्षिणं च॥

टिया9.11ab सिद्धार्थकादर्शपयोञ्जनानि बद्धैकपश्वामिषपूर्णकुम्भाः।
टिया9.11cd उष्णीषभृङ्गारनृवर्द्धमानपुंयानवीणातपवारणानि॥

टिया9.12ab दधिमधुघृतरोचनाकुमार्यो ध्वजकनकाम्बुजभद्रपीठशङ्खाः।
टिया9.12cd सितवृषकुसुमाम्बराणि मीना द्विजगणिकाप्तजनाश् च चारुवेषाः॥

टिया9.13ab ज्वलितशिखिफलाक्षतेक्षुभक्षा द्विरदमृदङ्कुशचामरायुधानि।
टिया9.13cd मरकतकुरविन्दपद्मरागस्फटिकमणिप्रमुखाश् च रत्नभेदाः॥

टिया9.14ab स्वयम् अथ रचितान्य् अयत्नतो वा यदि कथितानि भवन्ति मङ्गलानि।
टिया9.14cd स जयति सकलां ततो धरित्रीं ग्रहणदृगालभनश्रुतैर् उपास्य॥

टिया9.15a कर्पासौषधकृष्णधान्यलवणक्लीवास्थितैलं वसा
टिया9.15b पङ्काङ्गारगुडाहिचर्मशकृतः क्लेशाय सव्याधिताः।
टिया9.15c मत्तोन्मत्तजडीकृतान्धवधिरक्षुत्क्षामतक्रारयो
टिया9.15d मुण्डाभ्यक्तविमुक्तकेशपतिताः काषायिनश् चाशुभाः॥

टिया9.16ab पटुपटहमृदङ्गशङ्खभेरीपणवरवं सपताकतोरणाग्रम्।
टिया9.16cd प्रचुरकुसुमतोयशान्तरेणुं सुरभिसुवेषजनं भजेच् च मार्गम्॥

टिया9.17ab यान्य् अत्र मङ्गलामङ्गलानि निर्गच्छतां प्रदिष्टानि।
टिया9.17cd स्वप्नेष्व् अपि तानि शुभाशुभानि विड्लेपनं धन्यम्॥

टिया9.18ab मृदुर् अनुकूलः स्निग्धपवनः तद्वद् वीना(णा)श् च शस्यन्ते।
टिया9.18cd ललाटं धनुर् अथेन्द्रं(नुरैन्द्रं)न शुभदम् अन्यत्र शस्तं(स्त)फलम्॥

टिया9.19ab पुन्नामान(नः)छुछु(च्छु)गृहगोधिकपिंगला(लाः) शिवा श्यामा।
टिया9.19cd कोकिलशूकरिका(क)रला(लाः)प्रस्थाने वामतः शस्ताः॥

टिया9.20ab स्त्रीसंज्ञा भासभषक(क)पिञ्जलाप्लवकम्बुकिंत्सका(?)।
टिया9.20cd शिखिश्रीकष्ठपयीक(पिप्पीक)रुरुश्येनाश् च दक्षिणाङ्ग(लचुन)॥

टिया9.21ab भारद्वाजमयू(र)चापनकुलावलोकनं धन्यः(न्यम्)।
टिया9.21cd गोधाहिरप(?)जाहकसरटा(ट)शशानाम् अनिष्टफलम्॥

टिया9.22ab कीर्तनम् इष्टं चाषकशशगोधाहिसूकर(गोधासूकराहि)जातीनाम्।
टिया9.22cd रुतदर्शनं त्व् अधन्यं विपरीतं वानरर्क्षानां(णाम्)॥

टिया9.23ab मृगविहगा शस्यन्ते प्रदक्षिणं विषमसंख्यया च मृगाः।
टिया9.23cd नृपदर्शने गमण(न)वत् तद्विपरीता प्रवेशे तु॥

टिया9.24ab आक्षेपशीलः पु(प)रुषावि(भि)धायी विरक्तभृत्यः परदारगामी।
टिया9.24cd लुब्धोऽसहायो व्यसनी कृतघ्नः स्थितिप्रभेत्ता करशीर्णराष्ट्रः॥

टिया9.25ab विस्रम्भहा क्रोधवशे(शो) नृशंसे(सः) क्षुद्रा(द्रः) प्रमादी न बहुश्रुता(त)श् च।
टिया9.25cd दिव्यान्तरिक्षक्षितिजौ(जै)र् विकारैर् निपीडितो (यश् च) स दैवहीनः॥

टिया9.26ab अतो विपर्यस्तगुणेन राज्ञा तादृग्विधोऽरिस् त्व् अभियुक्तमात्रः।
टिया9.26cd तरुर् घुणैर् जग्ध इवात्तकार्यो महान् अपि क्षिप्रम् उपैति भङ्गाः(ङ्गम्)॥

टिया9.27ab तद्विष्टप्रवरनरप्रतापहीना नी(निः)शौर्या वरवारणाश्वयोधमुखाः(ख्याः)।
टिया9.27cd सोत्पातप्रकृतिविपर्या(र्य)यान(नु)याता शोकार्त्ता रिपुबलम् आशुर्या(या)ति सेनाः(ना)॥

टिया9.28ab संग्रामे व(य)म् अमर(द्विज)प्रसादा(त्) ज्येष्यामो रिपुबलम् आश्व् असंशयेन।
टिया9.28cd यस्ये(स्यै)वं भवति बले जनप्रवादाः(दः) स्वल्पोऽपि प्रवरबलं निहन्ति राजा॥

टिया9.29ab पुरं रिपोर् भूमिपतिनि(र्नि)हन्याच् छत्रोर् अनिष्टग्रहदिटि(ङ्नि)विष्टिः(ष्टः)।
टिया9.29cd युद्धस्य यात्रासम एव कालः कू(क्रू)रेषु लग्नेषु च कूटायुधः(कूटयुद्धं)॥

टिया9.30ab अन्तर्मुखाः पौरभयं विहङ्गाः प्र(प्रा)कारसंस्था विनिवेदयन्ति।
टिया9.30cd आगन्तुनाशाय बहिर्मुखास् ते तुल्यं विहङ्गैः सरमात्मजौ(जा)श् च॥

टिया9.31a केतूल्कार्कजराहुकीलककुजा बिम्बप्रविष्टा यतः
टिया9.31b सूर्येन्द्वोः परिवेषखण्डम् अथवा दृश्येत यस्यां दिशि।
टिया9.31c क्रोष्टुश्वात्ति(हि)पिपीलिकाशशमृगधाक्ष(ध्वाङ्क्षा)दयो वा पुरे
टिया9.31d सैन्ये वापि यतो विशन्ति हि ततः शत्रो(त्रोः) पुरं घातयेत्॥

टिया9.32ab पातालर्क्षे राहुकेत्वो(त्वोः) पुरेऽरेतो(स् तो)योच्छित्तिः सालपातश् च कार्यः।
टिया9.32cd जामित्रस्थे भूमिजा(जेऽ)स्यांशके वा पुत्रेणेन्दोर् वीक्षितेऽग्निः प्रदेयः॥

टिया9.33a परविषयपुराप्तौ साधुदेवद्विजस्वां(जस्वं)
टिया9.33b कुलजनवनितां(ता)श् च क्ष्माधिपो नोपरुन्ध्यात्।
टिया9.33c विगजतुर(ग)शस्त्राना(न्न् आ)र्तभीतां(ता)श् च हन्याच्
टिया9.33d छुभतिथिदिवसर्क्षे हृष्टसैन्ये(न्यो) विशेत् तु॥

टिया9.34ab दिग्दाहक्षतजरजोऽश्मवृष्टिपातैः निर्घातक्षितिचलनादिवैकृतैश् च।
टिया9.34cd युद्धान्ते मृगशकुनैश् च दीप्तनादैः नो भद्रं भवति जिते परि('पि) पार्थिवस्य॥

टिया9.35a शुभा मृगपतत्रिणो मृदुसमीरणो द(द्रोप् द)ह्लादकृत(त्)
टिया9.35b ग्रहाः स्थूटा(स्फुट)मरीचयो द्वि(वि)गतरेणुदिन्द(लचुन)लः(दिङ्मण्डलं)।
टिया9.35c यद् अन्यम् अ(द)पि विकृतै(तं) न विजयावसाने भवेत्
टिया9.35d तदा सुखम् अकण्टकं नृपतिर् अत्ति देशे रिपुः(रिपोः)॥E35

टिकनिकयात्रा समाप्ता

वाह्यसूत्राणि सम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=टिकनिकयात्रा&oldid=40992" इत्यस्माद् प्रतिप्राप्तम्