तत्त्वार्थसूत्रम्/तृतीयोऽध्यायः

<poem> रत्नशर्कराबालुकापंक धूमतमोमहातमः प्रभा भूमयो घनाम्बुवाताकाश प्रतिष्ठाः सप्ताधोऽधः।।

तासु त्रिंशत्पंचविंशति पंचदशदशत्रिपंचोनैकनरकशतसहस्राणि पंच चैव यथाक्रमम्।।

नारका नित्याशुभतरलेश्यापरिणाम देहवेदनाविक्रियाः।।

परस्परोदीरितदुःखाः।।

संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः।।

तेष्वेकत्रि सप्त दशसप्तदशत्दवा विंशति त्रयस्त्रिंशत्सागरोपमासत्त्वानां परा स्थितः।।

जम्बूद्वीप लवणोदादयः शुभनामानो द्वीपसमुद्रा।।

द्विर्द्विर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः।।

तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविषकम्भो जम्बूद्वीपः।।

भरतहेमवतहरिविदेह रम्यक हैरण्ेयवतैरावतवर्षाः क्षेत्राणि।।

तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मि शिखरिणो वर्णधरपर्वताः।।

हेमार्जुनतपनीय वैडूर्यरजत रेममयाः।।

मणिविचिक्षपर्श्वा उपरि मूले च तुल्यविस्ताराः।।

पद्ममहापद्मतिगिञ्छकेसरि महापुण्डरीकपुण्जरीकाहृदास्तेषामुपरि।।

प्रथमो योजनसहस्रायामस्तदर्धविषकम्भो ह्रदः।।

दशयोजनावगाहः।।

तन्मध्ये योजनं पुष्करम्।।

तद्द्विगुणद्विगुणाह्रदः पुष्कराणि च।।

तन्निवासिन्यो देव्यः श्री ह्रीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिक परिषत्काः।।

गंगासिन्धु रोहिद्रोहितास्याहरिद्धरिकान्तै सीतासीतोदानारीनरकान्ता सुवर्ण रूप्यकूला रक्तारक्तोदाः सरितस्तन्मध्यगाः।।

द्वयोर्द्वयोः पूर्वाः पूर्वगाः।।

शेषास्त्वपरगाः।।

चतुर्दशनदीसहस्रपरिवृता गंगासिन्ध्वादयो नद्यः।।

भरतः षड्विंशतिपंचयोजनशतविस्तारः षट्चैकोनविंशतिभागायोजनस्य।।

तद्द्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः।।

उत्तर दक्षिणतुल्याः।।

तथोत्तरः।।

विदेहेषु संख्येयकालाः।।

भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः।।

द्विर्धातकीखण्डे।।

पुष्कारर्धे च।।

प्राङ्मानुषोत्तरान्मनुष्याः।।

आर्या म्लेच्छाश्च।।

भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः।।

नृस्थितीपरावरे त्रिपल्योपमान्तर्मुहूर्त।।

तिर्यग्योनिजानां च।।

इति तृतीयोऽध्यायः।।