तत्त्वार्थसूत्रम्/पञ्चमोऽध्यायः

<poem> अजीवकाया धर्माधर्माकाशपुद्गलाः।।

द्रव्याणि।।

जीवाश्च।।

नित्यावस्थितान्यरूपाणि।।

रूपिणः पुद्गलाः।।

आकाशादेकद्रव्याणि।।

निष्क्रियाणि च।।

असंख्योयाः प्रदेशा धर्माधर्मेकजीवानाम्।।

आकाशस्यानन्ताः।।

संख्येयासंख्येयाश्च पुद्गलानाम्।।

नाणोः।।

लोकाकाशेऽवगाहः।।

धर्माधर्मयोः कृस्ने।।

एकप्रदेशादिषु भाज्यः पुद्गलानाम्।।

असंख्येयभागादिषु जीवानाम्।।

प्रदेशसंहार विसर्पाभ्या प्रदीपवत्।।

गतिस्थ्त्युपग्रहौ धर्माधर्मयोरुपकारः।।

आकाशस्यावगाहः।।

शरीरवाङ्मनः प्राणापानाः पुद्गलनानाम्।।

सुखदुःखजीवितमरणोपग्रहाश्च।।

परस्परोपग्रहो जीवानाम्।।

वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य।।

स्पर्शरसगन्धवर्णवन्तः पुद्गलाः।।

शब्दसौक्ष्म्यस्थौल्य संस्थान भेदतश्छायातपोद्योतवन्तश्च।।

अणवः स्कन्धाश्च।।

भेदसंघातेभ्य उत्पद्यन्ते।।

भेदादुणुः।।

भेदसंघाताभ्यां चाक्षुषः।।

सद्द्रव्यलक्षणम्।।

उत्पादव्ययध्रौव्युक्तं सत्।।

तदभावाव्ययं नित्यम्।।

अर्पितानर्पितसिद्धेः।।

स्निग्धरुक्षत्वाद् बन्धः।।

न जघन्यगुणानाम्।।

गुणसाम्ये सदृशानाम्।।

द्वयाधिकादिगुणानां तु।।

बन्धेऽधिकौ पारिणामिकौ च।।

गुणपर्ययवत् द्रव्यम्।।

कालश्च।।

सोऽनन्तसमयः।।

द्रव्यश्रया निर्गुणा गुणाः।।

तद्भावः परिणामः।।

इति पञ्चमोऽध्यायः।।