त्रिपुरसुन्दरीवेदपादस्तोत्रम्

त्रिपुरसुन्दरीवेदपादस्तोत्रम्
शङ्कराचार्यः
१९१०

॥ श्रीः॥

॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् ॥


वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया ।
यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥ १॥

अकिंचित्करकर्मभ्य: प्रत्याहृत्य कृपावशात् ।
सुब्रह्मण्य: स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् ॥२॥

अकारादिक्षकारान्तवर्णावयवशालिनी।
वीणापुस्तकहस्ताव्यात्प्रणो देवी सरस्वती ।। ३ ।।

या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी ।
वाचि नर्तयतु क्षिप्रं मेधां देवी सरस्वती ।। ४ ।।

उपास्यमाना विप्रेन्द्रैः सन्ध्यासु च तिसृष्वपि ।
सद्यः प्रसीद मे मात: सन्ध्याविधे सरस्वती ॥५॥

मन्दा निन्दालोलुपाहं स्वभावा-
 देतत्स्तोत्रं पूर्यते किं मयेति ।
मा ते भीतिर्हे मते त्वादृशाना-
 मेषा नेत्री राधसा सूनृतानाम् ॥ ६॥

तरङ्गभ्रुकुटीकोटिभङ्गया तर्जयते जराम ।
सुधामयाय शुभ्राय सिन्धूनां पतये नमः ॥ ७ ॥

तस्य मध्ये मणिद्वीप: कल्पकारामभूषितः ।
अस्तु मे ललितावासः स्वस्तिदा अभयंकरः ॥ ८ ॥

कदम्बमञ्जरीनिर्यद्वारुणीपारणोन्मदैः ।
द्विरेफैर्वर्णनीयाय वनानां पतये नमः ॥ ९॥

तत्र वप्रावली लीला गगनोल्लङ्घिगोपुरम् ।
मातः कौतूहलं दद्यात्सहार्यं नगरं तव ।। १० ॥

मकरन्दझरीमज्जन्मिलिन्दकुलसंकुलाम् ।
महापद्माटवीं वन्दे यशसा संपरीवृताम् ।। ११ ।।

तत्रैव चिन्तामणिधोरणार्चिभि-
 र्विनिर्मितं रोपितरत्नशृङ्गम् ।

भजे भवानीभवनावतंस-
 मादित्यवर्णं तमसः परस्तात् ॥ १२॥

मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते ।
तत्र पश्यामि बुद्धया तदक्षरे परमे व्योमन् ॥ १३ ॥

पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः ।
तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥ १४ ॥

नानारत्नगुलुच्छालीकान्तिकिम्मीलितोदरम् ।
विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥ १५ ॥

पर्यङ्कतल्पोपरि दर्शनीयं
 सबाणचापाङ्कुशपाशपाणिम् ।
अशेषभूषारमणीयमीडे
 त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥ १६॥

जटारुणं चन्द्रकलाललामं
 उद्वेललावण्यकलाभिरामम् ।
कामेश्वरं कामशरासनाङ्कं
 समस्तसाक्षिं तमसः परस्तात् ॥ १७॥

तत्र कामेशवामाङ्के खेलन्तीमलिकुन्तलाम् ।
सच्चिदानन्दलहरीं महालक्ष्मीमुपास्महे ।। १८॥

चारुगोरोचनापङ्कजम्बालितघनस्तनीम् ।
नमामि त्वामहं लोकमातरं पद्ममालिनीम् ॥ १९ ॥

शिवे नमन्निर्जरकुञ्जरासुर-
 प्रतोलिकामौलिमरीचिवीचिभिः ।
इदं तव क्षालनजातसौभगं
 चरणं नो लोके सुधितां दधातु ॥ २० ॥

कल्पस्यादौ कारणेशानपि त्री-
 न्स्रष्टुं देवि त्रीन्गुणानादधानाम् ।
सेवे नित्यं श्रेयसे भूयसे त्वा-
 मजामेकां लोहितशुक्लकृष्णाम् ॥ २१ ॥

केशोद्भूतैरद्भुतामोदपूरै-
 राशाबृन्दं सान्द्रमापूरयन्तीम् ।
त्वामानम्य त्वत्प्रसादात्स्वयंभू-
 रस्मान्मायी सृजते विश्वमेतत् ॥ २२ ॥


अर्धोन्मीलद्यौवनोद्दामदर्पो
 दिव्याकल्पैरर्पयन्ती मयूखान् ।
देवि ध्यात्वा त्वां पुरा कैटभारि-
 र्विश्वं बिभर्ति भुवनस्य नाभिः ॥ २३ ॥

कल्हारश्रीमञ्जरीपुञ्जरीतिं
 धिक्कुर्वन्तीमम्ब ते पाटलिम्ना ।
मूर्तिं ध्यात्वा शाश्वती भूतिमाय-
 न्निन्द्रो राजा जगतो य ईशे ॥ २४ ॥

देवतान्तरमन्त्रौघजपश्रीफलभूतया !
जापकस्तव देव्यन्ते विद्यया विन्दतेऽमृतम् ॥ २५ ॥

पुंस्कोकिलकलकाणकोमलालापशालिनि ।
भद्राणि कुरु मे मातर्दुरितानि परासुव ॥ २६ ।।

अन्तेवासिन्नस्ति चेत्ते मुमुक्षा
 वक्ष्ये युक्तिं मुक्तसर्वैषणः सन् ।
सद्भ्यः साक्षात्सुन्दरी ज्ञप्तिरूपां
 श्रद्धाभक्तिध्यानयोगादवेहि ॥ २७ ॥


षोढान्यासादिदेवैश्च सेविता चक्रमध्यगा |
कामेशमहिषी भूयः षोडशी शर्म यच्छतु ॥ २८ ॥

शान्तो दान्तो देशिकेन्द्रं प्रणम्य
 तस्यादेशात्तारकं मन्त्रतत्त्वम् ।
जानीते चेदम्ब धन्य: समानं
 नात: परं वेदितव्यं हि किंचित् ॥ २९ ॥

त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेव च ।
त्वामम्ब न विना किंचित्त्वयि सर्वं प्रतिष्ठितम् ।। ३० ॥

परागमद्रीन्द्रसुते तवाङ्घ्रि-
 सरोजयोरम्ब दधामि मूर्ध्ना ।
अलंकृतं वेदवधूशिरोभि-
 र्यतो जातो भुवनानि विश्वा ॥ ३१ ॥

दुष्टान्दैत्यान्हन्तुकामां महर्षी-
 न्शिष्टानन्यान्पातुकामां कराब्जैः ।
अष्टाभिस्त्वां सायुधैर्भासमानां
 दुर्गां देवीं शरणमहं प्रपद्ये ॥ ३२ ॥


देवि सर्वानवद्याङ्गि त्वामनादृत्य ये क्रियाः ।
कुर्वन्ति निष्फलास्तेषामदुग्धा इव धेनवः ॥ ३३ ॥

नाहं मन्ये दैवतं मान्यमन्य-
 त्वत्पादाब्जादम्बिके कुम्भजाद्या: ।
ये ध्यातारो भक्तिसंशुद्धचित्ता:
 परामृतात्परिमुच्यन्ति सर्वे ।। ३४ ॥

कुर्वाणोऽपि दुरारम्भांस्तव नामानि शांभवि ।
प्रजपन्नेति मायान्तमति मृत्युं तराम्यहम् ॥ ३५ ॥

कल्याणि त्वं कुन्दहासप्रकाशै-
 रन्तर्ध्वान्तं नाशयन्ती क्षणेन ।
हन्तास्माकं ध्यायतां त्वत्पदाब्ज-
 मुच्चतिष्ठ महते सौभगाय ।। ३६ ।।

तितीर्षया भवाम्भोधेर्हयग्रीवादयः पुरा ।
अप्रमत्ता भवत्पूजां सुविद्वाँसो वितेनिरे ॥ ३७॥

मद्वश्या ये दुराचारा ये च सन्मार्गगामिनः ।
भवत्या: कृपया सर्वे सुवर्यन्तु यजमानाः ॥ ३८ ॥


श्रीचक्रस्थां शाश्वतैश्वर्यदात्रीं
 पौण्ड्रं चापं पुष्पबाणान्दधानाम ।
बन्धूकाभां भावयामि त्रिनेत्रां
 तामग्निवर्णां तपसा ज्वलन्तीम ।। ३९ ।।

भवानि तव पादाब्जनिर्णेजनपवित्रता: ।
भवामयप्रशान्त्यै त्वामपो याचामि भेषजम् ॥ ४० ॥

चिदानन्दसुधाम्भोधेस्तवानन्दलवोऽस्ति यः ।
कारणेशैस्त्रिभिः साकं तद्विश्वमुपजीवति ।। ४१ ॥

नो वा यागैर्नैव पूर्तादिकृत्यै-
 र्नो वा जप्यैर्नो महद्भिस्तपोभिः ।
नो वा योगैः क्लेशकृद्भिः सुमेधा
 निचाय्येमां शान्तिमत्यन्तमेति ।। ४२ ॥

प्रात: पाहि महाविद्ये मध्याह्ने तु मृडप्रिये ।
सायं पाहि जगद्वन्द्ये पुनर्नः पाहि विश्वतः ।। ४३ ॥

बन्धूकाभैर्भानुभिर्भासयन्ती
 विश्वं शश्वत्तुङ्गपीनस्तनार्धा ।


लावण्याब्धेः सुन्दरि त्वं प्रसादा-
 दायुः प्रजां रयिमस्मासु धेहि ॥४४॥
कर्णाकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते ।
 त्रिर्वदामि मुमुक्षूणां सा काष्टा सा परा गतिः ॥४५॥

वाग्देवीति त्वां वदन्त्यम्ब केचि-
 ल्लक्ष्मीर्गौरीत्येवमन्येऽप्युशन्ति ।
शश्वन्मातः प्रत्यगद्वैतरूपां
 शंसन्ति केचिन्निविदो जना: ॥ ४६॥

ललितेति सुधापूरमाधुरीचोरमम्बिके ।
तव नामास्ति यत्तेन जिह्वा मे मधुमत्तमा ॥ ४७ ।।

ये संपन्नाः साधनस्तैश्चतुर्भिः
 शुश्रूषाभिर्देशिकं प्रीणयन्ति ।
सम्यग्विद्वान्शुद्धसत्त्वान्तराणां
 तेषामेवैतां ब्रह्मविद्यां वदेत ॥४८॥

अभिचारादिभिः कृत्यां य: प्रेरयति मय्युमे ।
तव हुंकारसंत्रस्ता प्रत्यक्कर्तारमृच्छतु ॥ ४९ ।।


जगत्पवित्रि मामिकामपाहराशु दुर्जराम् ।
प्रसीद मे दयाधुने प्रशस्तिमम्ब न: स्कृधि ।। ५० ।।

कदम्बारुणमम्बाया रूपं चिन्तय चित्त मे ।
मुञ्च पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनम् ।। ५१ ॥

भण्डभण्डनलीलायां रक्तचन्दनपङ्किलः ।
अङ्कुशस्तव तं हन्याद्यश्च नो द्वेषते जन: ।। ५२ ॥

रे रे चित्त त्वं वृधां शोकसिन्धौ
 मज्जस्यन्तर्वच्म्युपायं विमुक्त्यै।
देव्याः पादौ पूजयैकाक्षरेण
 तत्ते पदं संग्रहेण ब्रवीम्योम ॥ ५३ ।।

चञ्चद्वालातपज्योत्स्नाकलामण्डलशालिने ।
ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने ।। ५४ ।।

तामेवाद्यां ब्रह्मविद्यामुपासे
 मूतैर्वेदैः स्तूयमानां भवानीम् ।
हन्त स्वात्मत्वेन यां मुक्तिकामो
 मत्वा धीरो हर्षशोकौ जहाति ॥ ५५ ॥


शरणं करवाण्यम्ब चरणं तव सुन्दरि ।
शपे त्वत्पादुकाभ्यां मे नान्यः पन्था अयनाय ॥ ५६ ।।

रत्नच्छत्रैश्चामरैर्दर्पणाद्यै-
 श्चक्रेशानीं सर्वदोपाचरन्त्यः ।
योगिन्योऽन्या: शक्तयश्चाणिमाद्या
 यूयं पातः स्वस्तिभिः सदा नः ॥ ५७ ॥

दरिद्रं मा विजानीहि सर्वज्ञासि यत: शिवे ।
दूरीकृत्याशु दुरितमथा नो वर्धया रयिम् ।। ५८ ।।

महेश्वरि महामन्त्रकूटत्रयकलेबरे ।
कादिविद्याक्षरश्रेणिमुशन्तस्त्वा हवामहे ॥ ५९॥

मूलाधारादूर्ध्वमन्तश्चरन्तीं
 भित्त्वा ग्रन्थीन्मूर्ध्नि निर्यत्सुधार्द्राम् ।
पश्यन्तस्त्वां ये च तृप्तिं लभन्ते
 तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ६० ॥

मह्यं दुह्यन्ति ये मातस्त्वद्धयानासक्तचेतसे ।
तानम्ब सायकैरेभिरव ब्रह्मद्विषो जहि ।। ६१॥


त्वद्भक्तानामम्ब शान्तैषणानां
 ब्रह्मिष्ठानां दृष्टिपातेन पूतः ।
पापीयानप्यावृतः स्वर्वधूभिः
 शोकातिगो मोदते स्वर्गलोके ॥ ६२ ॥

सन्तु विद्या जगत्यस्मिन्संसारभ्रमहेतवः ।
भजेऽहं त्वां यया विद्वान्विद्ययामृतमश्नुते ॥ ६३ ॥

विद्वन्मुख्यैर्विद्रुमाभं विशाल-
 श्रोणीशिञ्जन्मेखलाकिङ्किणीकम् ।
चन्द्रोत्तंसं चिन्मयं वस्तु किंचि-
 द्विद्धि त्वमेतन्निहितं गुहायाम् ।। ६४ ।।

न विस्मरामि चिन्मूर्तिमिक्षुकोदण्डशालिनीम् ।
मुनयः सनकप्रेष्ठास्तामाहुः परमां गतिम् ।। ६५ ।।

चक्षुःप्रेङ्खत्प्रेमकारुण्यधारां
 हंसज्योत्स्नापूरह्रष्यच्चकोराम् ।
यामाश्लिष्यन्मोदते देवदेवः
 सा नो देवी सुहवा शर्म यच्छतु ॥६६॥

मुञ्च वञ्चकतां चित्त पामरं चापि दैवतम् ।
गृहाण पदमम्बाया एतदालम्बनं परम् ॥ ६७ ॥

का मे भीति: का क्षतिः किं दुरापं
 कामेशाङ्कोत्तुङ्गपर्यङ्कसंस्थाम् ।
तत्वातीतामच्युतानन्ददात्रीं
 देवीमहं निर्ऋतिं वन्दमानः ॥ ६८॥

चिन्तामणिमयोत्तंसकान्तिकञ्चुकितानने ।
ललिते त्वां सकृन्नत्वा न बिभेति कुतश्चन ॥ ६९ ।।

तारुण्योत्तुङ्गितकुचे लावण्योल्लासितेक्षणे ।
तवाज्ञायैव कामाद्या मास्मान्प्रापन्नरातयः ॥ ७० ॥

आकर्णाकृष्टकामास्त्रसंजातं तापमम्ब मे।
आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव ।। ७१ ॥

कुर्वे गर्वेणापचारानपारा-
 न्यद्यप्यम्ब त्वत्पदाब्जं तथापि ।
मन्ये धन्ये देवि विद्यावलम्बं
 मातेव पुत्रं बिभृतास्वेनम् ॥ ७२ ॥


यथोपास्तिक्षतिर्न स्यात्तव चक्रस्य सुन्दरि ।
कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषी ॥ ७३ ॥

चक्रं सेवे तारकं सर्वसिध्यै
 श्रीमन्मातः सिद्धयश्चाणिमाद्याः ।
नित्या मुद्रा शक्तयश्चाङ्गदेव्यो
 यस्मिन्देवा अधि विश्वे निषेदुः ॥ ७४ ।।

सुकुमारे सुखाकार सुनेत्रे सूक्ष्ममध्यमे ।
सुप्रसन्ना भव शिवे सुमृडीका सरस्वती ।। ७५ ।।

विद्युद्वल्लीकन्दलीं कल्पयन्तीं
 मूर्तिं स्फूर्त्या पङ्कजं धारयन्तीम् ।
ध्यायन्हि त्वां जायते सार्वभौमो
 विश्वा आशा: पृतना: संजयञ्जयन् ।। ७६ ॥

अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीम् ।
अहो पतन्ति निरयेष्वेके चात्महनो जना: ॥ ७७ ।।

सिन्दूराभैः सुन्दरैरंशुबुन्दै-
 र्लाक्षालक्ष्म्यां मज्जयन्तीं जगन्ति ।


हेरम्बाम्ब त्वां हृदा लम्बते य-
स्तस्मै विशः स्वयमेवानमन्ते ।। ७८ ॥

तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणम् ।
चिदानन्दघनादन्यन्नेह नानास्ति किंचन ॥ ७९ ॥

कण्ठात्कुण्डलिनींं नीत्वा सहस्रारं शिवे तव ।
न पुनर्जायते गर्भे सुमेधा अमृतोक्षितः ।। ८० ॥

त्वत्पादुकानुसंधानप्राप्तसर्वात्मतादृशि ।
पूर्णाहंकृतिमत्यस्मिन्न कर्म लिप्यते नरे ॥ ८१ ।।

तवानुग्रहनिर्भिन्नहृदयग्रन्थिरद्रिजे ।
स्वात्मत्वेन जगन्मत्वा ततो न विजुगुप्सते ॥ ८२ ।।

कदा वसुदलोपेते त्रिकोणनवकान्विते ।
आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीम् ।। ८३ ॥

ह्लमित्येकं तावकं वाचकार्णं
 यज्जिह्वाग्रे देवि जागर्ति किंचित् ।
को वायं स्यात्कामकामस्त्रिलोक्यां
 सर्वेऽस्मै देवा बलिमावहन्ति ॥ ८४ ॥


नाकस्त्रीणां किन्नरीणां नृपाणा- .
 मप्याकर्षी चेतसा चिन्तनीयम् ।
त्वत्पाणिस्थं कुङ्कुमाभं शिवे यं
 द्विष्मस्तस्मिन्प्रति मुञ्चामि पाशम् ॥ ८५ ।।

नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन् ।
भयेन पवमानोऽयं सर्वां दिशोऽनुविधावति ।। ८६ ॥

त्रिकलाढ्यां बिह्रल्लेखां द्विहंसस्वरभूषिताम् ।
यो जपत्यम्ब ते विद्यां सोऽक्षर: परमः स्वराट् ।। ८५ ॥

दारिद्र्याब्धौ देवि मग्नोऽपि शश्व-
 द्वाचा याचे नाहमम्ब त्वदन्यम् ।
तस्मादस्मद्वाञ्छितं पूरयैत-
 दुषा सा नक्ता सुदुघेव धेनुः ।। ८८ ।।

यो वा यद्यत्कामनाकृष्टचित्तः
 स्तुत्वोपास्ते देवि ते चक्रविद्याम् ।
कल्याणानामालय: कालयोगा-
 त्तं तं लोक जयते तांश्च कामान् ।। ८९॥


साधक: सततं कुर्यादैक्यं श्रीचक्रदेहयोः ।
तथा देव्यात्मनोरैक्यमेतावदनुशासनम् ॥ १० ॥

हस्ताम्भोजप्रोल्लसच्चामराभ्यां
 श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम् ।
श्रीसंम्राज्ञि त्वां सदालोकयेयं
 सदा सद्भिः सेव्यमानां निगूढाम् ॥ ९१ ।।

इष्टानिष्ठप्राप्तिविच्छित्तिहेतुः
 स्तोतुं वाचां क्लृप्तिरित्येव मन्ये ।
त्वद्रूपं हि स्वानुभूत्यैकवेद्यं
 न चक्षुषा गृह्यते नापि वाचा ॥ ९२ ॥

हरस्वरैश्चतुर्वर्गपदं मन्त्रं सबिन्दुकम् ।
देव्या जपत विप्रेन्द्रा अन्या वाचो विमुञ्चथ ।। ९३ ॥

यस्ते राकाचन्द्रबिम्बासनस्थां
 पीयूषाब्धिं कल्पयन्तीं मयूखैः ।
मूर्तिं भक्त्या ध्यायते हृत्सरोजे
 न तस्य रोगो न जरा न मृत्युः ॥ ९४ ॥


तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते
 मौलिश्रेण्या भूभुजस्तं नमन्ति ।
यः स्तौति त्वामम्ब चिद्वल्लिवाचा
 तं धीरासः कवय उन्नयन्ति ॥ ९५ ।।

वैरिञ्चोघैर्विष्णुरुद्रेन्द्रवृन्दै-
 र्दुर्गाकालीभैरवीशक्तिसंधैः ।
यन्त्रेशि त्वं वर्तसे स्तूयमाना
 न तत्र सूर्यो भाति न चन्द्रतारकम् ॥ ९६ ।।

भूत्यै भवानि त्वां वन्दे सुराः शतमखादयः ।
त्वामानम्य समृद्धाः स्युरायो धामानि दिव्यानि ॥९॥

पुष्पवत्पुल्लताटङ्कां प्रातरादित्यपाटलाम् ।
यस्त्वामन्तः स्मरत्यम्ब तस्य देवा असन्वशे ॥ १८ ॥

वश्ये विद्रुमसंकाशां विद्यायां विशदप्रभाम् ।
त्वामम्ब भावयेद्भूत्यै सुवर्णां हेममालिनीम् ॥ ९९ ।


वामाङ्कस्थामीशितुर्दीप्यमानां
 भूषावृन्दैरिन्दुरेखावतंसाम् ।
यस्त्वां पश्यन्संततं नैव तृप्तः .
 तस्मै च देवि वषडस्तु तुभ्यम् ॥ १० ॥

नवनीपवनीवासलालसोत्तरमानसे।
शृङ्गारदेवते मातः श्रियं वासय मे कुले ॥१०१ ॥

भक्त्याभक्त्या वापि पद्यावसान-
 श्रुत्या स्तुत्या चैतया स्तौति यस्त्वाम् ।
तस्य क्षिप्रं त्वत्प्रसादेन मात:
 सत्याः सन्तु यजमानस्य कामाः ॥ १०२ ॥

बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः ।
आनन्दमादिदंपत्योरिमा वर्धन्तु वाङ्गिरः ॥ १०३ ॥

माधुरीसौरभावासचापसायकधारिणीम् ।
देवी ध्यायन्पठेदेतत्सर्वकामार्थसिद्धये ॥ १०४ ॥


स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुन्दरि ।
अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पञ्चमः ॥ १०५ ।।

यः पठति स्तुतिमेतां
 विद्यावन्तं तमम्ब धनवन्तम् ।
कुरु देवि यशस्वन्तं
 वर्चस्वन्तं मनुष्येषु ॥ १०६ ।।

ये शृण्वन्ति स्तुतिमिमां तव देव्यनसूयका: ।
तेभ्यो देहि श्रियं विद्यामुद्वर्च उत्तनूबलम् ॥ १०७ ॥

त्वामेवाहं स्तौमि नित्यं प्रणौमि
 श्रीविद्येशां वच्मि संचिन्तयामि ।
अध्यास्ते या विश्वमाता विराजो
 हृत्पुण्डरीकं विरजं विशुद्धम् ।। १०८॥

शंकरेण रचितं स्तवोत्तमं
 यः पठेज्जगति भक्तिमान्नरः ।
तस्य सिद्धिरतुला भवेद्ध्रुवा
 सुन्दरी च सततं प्रसीदति ॥ १०९ ।।

यत्रैव यत्रैव मनो मदीयं
 तत्रैव तत्रैव तव स्वरूपम् ।
यत्रैव यत्रैव शिरो मदीयं
 तत्रैव तत्रैव पदद्वयं ते ॥ ११ ॥

इति श्रीमत्परमहंसपरिवाजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

त्रिपुरसुन्दरीवेदपादस्तोत्रं संपूर्णम ।।