दक्षिणामूर्तिस्तोत्रम् (मूलसहितम्)

दक्षिणामूर्तिस्तोत्रम् (मूलसहितम्)
शङ्कराचार्यः
१९१०

॥ श्री ॥

॥ दक्षिणामूर्तिस्तोत्रम् ॥


उपासकानां यदुपासनीय-
 मुपात्तवासं वटशाखिमूले ।
तद्धाम दाक्षिण्यजुषा स्वमूर्त्या
 जागर्तु चित्ते मम बोधरूपम् ॥ १ ॥

अद्राक्षमक्षीणदयानिधान-
 माचार्यमाद्य वटमूलभागे ।
मौनेन मन्दस्मितभूषितेन
 महर्षिलोकस्य तमो नुदन्तम् ॥ २ ॥

विद्राविताशेषतमोगणेन
 मुद्राविशेषेण मुहुर्मुनीनाम् ।
निरस्य माया दयया विधत्ते
 देवो महांस्तत्वमसीति बोधम् ॥ ३ ॥

अपारकारुण्यसुधातरङ्गै-
 रपाङ्गपातैरवलोकयन्तम् ।
कठोरसंसारनिदाघतप्ता-
 न्मुनीनहं नौमि गुरुं गुरूणाम् ॥ ४ ॥

ममाद्यदेवो वटमूलवासी
 कृपाविशेषात्कृतसन्निधानः ।
ओंकाररूपामुपदिश्य विद्या-
 माविद्यकध्वान्तमपाकरोतु ॥ ५ ॥

कलाभिरिन्दोरिव कल्पिताङ्ग-
 मुक्ताकलापैरिव बद्धमूर्तिम् ।
आलोकये देशिकमप्रमेय-
 मनाद्यविद्यातिमिरप्रभातम् ॥ ६ ॥

स्वदक्षजानुस्थितवामपादं
 पादोदरालङ्कृतयोगपट्टम् ।
अपस्मृतेराहितपादमङ्गे
 प्रणौमि देवं प्रणिधानवन्तम् ॥ ७ ॥

तत्त्वार्थमन्तेवसतामृषीणां
युवापि यः सन्नुपदेष्टुमीष्टे ।
प्रणौमि तं प्राक्तनपुण्यजालै-
राचार्यमाश्चर्यगुणाधिवासम् ॥ ८ ॥

एकेन मुद्रां परशुं करेण
करेण चान्येन मृगं दधानः ।
स्वजानुविन्यस्तकरः पुरस्ता
दाचार्यचूडामणिराविरस्तु ॥ ९ ॥

आलेपवन्तं मदनाङ्गभूत्या
शार्दूलकृत्त्या परिधानवन्तम् ।
आलोकये कञ्चन देशिकेन्द्र-
मज्ञानवाराकरवाडवाग्निम् ॥ १० ॥

चारुस्थितं सोमकलावतंसं
वीणाधरं व्यक्तजटाकलापम् ।
उपासते केचन योगिनस्त्व-
मुपात्तनादानुभवप्रमोदम् ॥ ११ ॥

उपासते यं मुनयः शुकाद्याः
 निराशिषो निर्ममताधिवासाः ।
तं दक्षिणामूर्तितनुं महेश-
 मुपास्महे मोहमहार्तिशान्त्यै ॥ १२ ॥

कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वस-
 न्कारुण्यामृतवारिभिर्मुनिजनं सम्भावयन्वीक्षिते ।
मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा
 देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥

अगौरनेत्रैरललाटनेत्रै-
 रशान्तवेषैरभुजङ्गभूषैः ।
अबोधमुद्रैरनपास्तनिद्रै-
 रपूर्णकामैरमरैरलं नः ॥ १४ ॥

दैवतानि कति सन्ति चावनौ
 नैव तानि मनसो मतानि मे ।
दीक्षितं जडधियामनुग्रहे
 दक्षिणाभिमुखमेव दैवतम् ॥ १५ ॥

मुदिताय मुग्धशशिनावतंसिने
 भसितावलेपरमणीयमूर्तये ।
जगदिन्द्रजालरचनापटीयसे
 महसे नमोऽस्तु वटमूलवासिने ॥ १६ ॥

व्यालाम्बिनीभिः परितो जटाभिः
 कलावशेषेण कलाधरेण ।
पश्यल्ललाटेन मुखेन्दुना च
 प्रकाशसे चेतसि निर्मलानाम् ॥ १७ ॥

उपासकानां त्वमुमासहायः
 पूर्णेन्दुभावं प्रकटीकरोषि ।
यदद्य ते दर्शनमात्रतो में
 द्रवत्यहो मानसचन्द्रकान्तः ॥ १८ ॥

यस्ते प्रसन्नामनुसन्दधानो
 मूर्तिं मुदा मुग्धशशाङ्कमौलेः ।
ऐश्वर्यमायुर्लभते च विद्या-
 मन्ते च वेदान्तमहारहस्यम् ॥ १९ ॥


इति दक्षिणामूर्तिस्तोत्रं संपूर्णम् ॥