देवीभागवतपुराणम्/स्कन्धः ०१/अध्यायः १५

शुकवैराग्यवर्णनम्

नाहं गृहं करिष्यामि दुःखदं सर्वदा पितः ।
वागुरासदृशं नित्यं बन्धनं सर्वदेहिनाम् ॥ १ ॥
धनचिन्तातुराणां हि क्व सुखं तात दृश्यते ।
स्वजनैः खलु पीड्यन्ते निर्धना लोलुपा जनाः ॥ २ ॥
इन्द्रोऽपि न सुखी तादृग्यादृशो भिक्षुनिःस्पृहः ।
कोऽन्यः स्यादिह संसारे त्रिलोकीविभवे सति ॥ ३ ॥
तपन्तं तापसं दृष्ट्वा मघवा दुःखितोऽभवत् ।
विघ्नान्बहुविधानस्य करोति च दिवस्पतिः ॥ ४ ॥
ब्रह्मापि न सुखी विष्णुर्लक्ष्मीं प्राप्य मनोरमाम् ।
खेदं प्राप्नोति सततं संग्रामैरसुरैः सह ॥ ५ ॥
करोति विपुलान्यत्‍नांस्तपश्चरति दुश्चरम् ।
रमापतिरपि श्रीमान्कस्यास्ति विपुलं सुखम् ॥ ६ ॥
शङ्करोऽपि सदा दुःखी भवत्येव च वेद्म्यहम् ।
तपश्चर्यां प्रकुर्वाणो दैत्ययुद्धकरः सदा ॥ ७ ॥
कदाचिन्न सुखी शेते धनवानपि लोलुपः ।
निर्धनस्तु कथं तात सुखं प्राप्नोति मानवः ॥ ८ ॥
जानन्नपि महाभाग पुत्रं वा वीर्यसम्भवम् ।
नियोक्ष्यसि महाघोरे संसारे दुःखदे सदा ॥ ९ ॥
जन्मदुःखं जरादुःखं दुःखं च मरणे तथा ।
गर्भवासे पुनर्दुःखं विष्ठामूत्रमये पितः ॥ १० ॥
तस्मादतिशयं दुःखं तृष्णालोभसमुद्‌भवम् ।
याञ्चायां परमं दुःखं मरणादपि मानद ॥ ११ ॥
प्रतिग्रहधना विप्रा न बुद्धिबलजीवनाः ।
पराशा परमं दुःखं मरणं च दिने दिने ॥ १२ ॥
पठित्वा सकलान् वेदाञ्छास्त्राणि च समन्ततः ।
गत्वा च धनिनां कार्या स्तुतिः सर्वात्मना बुधैः ॥ १३ ॥
एकोदरस्य का चिन्ता पत्रमूलफलादिभिः ।
येनकेनाप्युपायेन सन्तुष्ट्या च प्रपूर्यते ॥ १४ ॥
भार्या पुत्रास्तथा पौत्राः कुटुम्बे विपुले सति ।
पूरणार्थं महद्दुःखं क्व सुखं पितरद्‌भुतम् ॥ १५ ॥
योगशास्त्रं वद मम ज्ञानशास्त्रं सुखाकरम् ।
कर्मकाण्डेऽखिले तात न रमेऽहं कदाचन ॥ १६ ॥
वद कर्मक्षयोपायं प्रारब्धं सञ्चितं तथा ।
वर्तमानं यथा नश्येत् त्रिविधं कर्ममूलजम् ॥ १७ ॥
जलूकेव सदा नारी रुधिरं पिबतीति वै ।
मूर्खस्तु न विजानाति मोहितो भावचेष्टितैः ॥ १८ ॥
भोगैर्वीर्यं धनं पूर्णं मनः कुटिलभाषणैः ।
कान्ता हरति सर्वस्वं कः स्तेनस्तादृशोऽपरः ॥ १९ ॥
निद्रासुखविनाशार्थं मूर्खस्तु दारसंग्रहम् ।
करोति वञ्चितो धात्रा दुःखाय न सुखाय च ॥ २० ॥
सूत उवाच
एवंविधानि वाक्यानि श्रुत्वा व्यासः शुकस्य च ।
सम्प्राप महतीं चिन्तां किं करोमीत्यसंशयम् ॥ २१ ॥
तस्य सुस्रुवुरश्रूणि लोचनादुःखजानि च ।
वेपथुश्च शरीरेऽभूद्‌ग्लानिं प्राप मनस्तथा ॥ २२ ॥
शोचन्तं पितरं दृष्ट्वा दीनं शोकपरिप्लुतम् ।
उवाच पितरं व्यासं विस्मयोत्फुल्ललोचनः ॥ २३ ॥
अहो मायाबलं चोग्रं यन्मोहयति पण्डितम् ।
वेदान्तस्य च कर्तारं सर्वज्ञं वेदसम्मितम् ॥ २४ ॥
न जाने का च सा माया किंस्वित्सातीव दुष्करा ।
या मोहयति विद्वांसं व्यासं सत्यवतीसुतम् ॥ २५ ॥
पुराणानां च वक्ता च निर्माता भारतस्य च ।
विभागकर्ता वेदानां सोऽपि मोहमुपागतः ॥ २६ ॥
तां यामि शरणं देवीं या मोहयति वै जगत् ।
ब्रह्मविष्णुहरादींश्च कथान्येषां च कीदृशी ॥ २७ ॥
कोऽप्यस्ति त्रिषु लोकेषु यो न मुह्यति मायया ।
यन्मोहं गमिताः पूर्वे ब्रह्मविष्णुहरादयः ॥ २८ ॥
अहो बलमहो वीर्यं देव्या खलु विनिर्मितम् ।
माययैव वशं नीतः सर्वज्ञ ईश्वरः प्रभुः ॥ २९ ॥
विष्ण्वंशसम्भवो व्यास इति पौराणिका जगुः ।
सोऽपि मोहार्णवे मग्नो भग्नपोतो वणिग्यथा ॥ ३० ॥
अश्रुपातं करोत्यद्य विवशः प्राकृतो यथा ।
अहो मायाबलं चैतद्दुस्त्यजं पण्डितैरपि ॥ ३१ ॥
कोऽयं कोऽहं कथं चेह कीदृशोऽयं भ्रमः किल ।
पञ्चभूतात्मके देहे पितापुत्रेति वासना ॥ ३२ ॥
बलिष्ठा खलु मायेयं मायिनामपि मोहिनी ।
ययाभिभूतः कृष्णोऽपि करोति रोदनं द्विजः ॥ ३३ ॥
सूत उवाच
तां नत्वा मनसा देवीं सर्वकारणकारणाम् ।
जननीं सर्वदेवानां ब्रह्मादीनां तथेश्वरीम् ॥ ३४ ॥
पितरं प्राह दीनं तं शोकार्णवपरिप्लुतम् ।
अरणीसम्भवो व्यासं हेतुमद्वचनं शुभम् ॥ ३५ ॥
पाराशर्य महाभाग सर्वेषां बोधदः स्वयम् ।
किं शोकं कुरुषे स्वामिन्यथाज्ञः प्राकृतो नरः ॥ ३६ ॥
अद्याहं तव पुत्रोऽस्मि न जाने पूर्वजन्मनि ।
कोऽहं कस्त्वं महाभाग विभ्रमोऽयं महात्मनि ॥ ३७ ॥
कुरु धैर्यं प्रबुध्यस्व मा विषादे मनः कृथाः ।
मोहजालमिमं मत्वा मुञ्च शोकं महामते ॥ ३८ ॥
क्षुधानिवृत्तिर्भक्ष्येण न पुत्रदर्शनेन च ।
पिपासा जलपानेन याति नैवात्मजेक्षणात् ॥ ३९ ॥
घ्राणं सुखं सुगन्धेन कर्णजं श्रवणेन च ।
स्त्रीसुखं तु स्त्रिया नूनं पुत्रोऽहं किं करोमि ते ॥ ४० ॥
अजीगर्तेन पुत्रोऽपि हरिश्चन्द्राय भूभुजे ।
पशुकामाय यज्ञार्थे दत्तो मौल्येन सर्वथा ॥ ४१ ॥
सुखानां साधनं द्रव्यं धनात्सुखसमुच्चयः ।
धनमर्जय लोभश्चेत्पुत्रोऽहं किं करोम्यहम् ॥ ४२ ॥
मां प्रबोधय बुद्ध्या त्वं दैवज्ञोऽसि महामते ।
यथा मुच्येयमत्यन्तं गर्भवासभयान्मुने ॥ ४३ ॥
दुर्लभं मानुषं जन्म कर्मभूमाविहानघ ।
तत्रापि ब्राह्मणत्वं वै दुर्लभं चोत्तमे कुले ॥ ४४ ॥
बद्धोऽहमिति मे बुद्धिर्नापसर्पति चित्ततः ।
संसारवासनाजाले निविष्टा वृद्धिगामिनी ॥ ४५ ॥
सूत उवाच
इत्युक्तस्तु तदा व्यासः पुत्रेणामितबुद्धिना ।
प्रत्युवाच शुकं शान्तं चतुर्थाश्रममानसम् ॥ ४६ ॥
व्यास उवाच
पठ पुत्र महाभाग मया भागवतं कृतम् ।
शुभं न चातिविस्तीर्णं पुराणं ब्रह्मसम्मितम् ॥ ४७ ॥
स्कन्धा द्वादश तत्रैव पञ्चलक्षणसंयुतम् ।
सर्वेषां च पुराणानां भूषणं मम सम्मतम् ॥ ४८ ॥
सदसज्ज्ञानविज्ञानं श्रुतमात्रेण जायते ।
येन भागवतेनेह तत्पठ त्वं महामते ॥ ४९ ॥
वटपत्रशयानाय विष्णवे बालरूपिणे ।
केनास्मि बालभावेन निर्मितोऽहं चिदात्मना ॥ ५० ॥
किमर्थं केन द्रव्येण कथं जानामि चाखिलम् ।
इत्येवं चिन्त्यमानाय मुकुन्दाय महात्मने ॥ ५१ ॥
श्लोकार्धेन तया प्रोक्तं भगवत्याखिलार्थदम् ।
सर्वं खल्विदमेवाहं नान्यदस्ति सनातनम् ॥ ५२ ॥
तद्वचो विष्णुना पूर्वं संविज्ञातं मनस्यपि ।
केनोक्ता वागियं सत्या चिन्तयामास चेतसा ॥ ५३ ॥
कथं वेद्मि प्रवक्तारं स्त्रीपुंसौ वा नपुंसकम् ।
इति चिन्ताप्रपन्नेन धृतं भागवतं हृदि ॥ ५४ ॥
पुनः पुनः कृतोच्चारस्तस्मिनेवास्तचेतसा ।
वटपत्रे शयानः सन्नभूच्चिन्तासमन्वितः ॥ ५५ ॥
तदा शान्ता भगवती प्रादुरास चतुर्भुजा ।
शङ्खचक्रगदापद्मवरायुधधरा शिवा ॥ ५६ ॥
दिव्याम्बरधरा देवी दिव्यभूषणभूषिता ।
संयुता सदृशीभिश्च सखीभिः स्वविभूतिभिः ॥ ५७ ॥
प्रादुर्बभूव तस्याग्रे विष्णोरमिततेजसः ।
मन्दहास्यं प्रयुञ्जाना महालक्ष्मीः शुभानना ॥ ५८ ॥
सूत उवाच
तां तथा संस्थितां दृष्ट्वा हृदये कमलेक्षणः ।
विस्मितः सलिले तस्मिन्निराधारा मनोरमाम् ॥ ५९ ॥
रतिर्भूतिस्तथा बुद्धिर्मतिः कीर्तिः स्मृतिर्धृतिः ।
श्रद्धा मेधा स्वधा स्वाहा क्षुधा निद्रा दया गतिः ॥ ६० ॥
तुष्टिः पुष्टिः क्षमा लज्जा जृम्भा तन्द्रा च शक्तयः ।
संस्थिताः सर्वतः पार्श्वे महादेव्याः पृथक्पृथक् ॥ ६१ ॥
वरायुधधराः सर्वा नानाभूषणभूषिताः ।
मन्दारमालाकुलिता मुक्ताहारविराजिताः ॥ ६२ ॥
तां दृष्ट्वा ताश्च संवीक्ष्य तस्मिन्नेकार्णवे जले ।
विस्मयाविष्टहृदयः सम्बभूव जनार्दनः ॥ ६३ ॥
चिन्तयामास सर्वात्मा दृष्टमायोऽतिविस्मितः ।
कुतो भूताः स्त्रियः सर्वाः कुतोऽहं वटतल्पगः ॥ ६४ ॥
अस्मिन्नेकार्णवे घोरे न्यग्रोधः कथमुत्थितः ।
केनाहं स्थापितोऽस्म्यत्र शिशुं कृत्वा शुभाकृतिम् ॥ ६५ ॥
ममेयं जननी नो वा माया वा कापि दुर्घटा ।
दर्शनं केनचित्त्वद्य दत्तं वा केन हेतुना ॥ ६६ ॥
किं मया चात्र वक्तव्यं गन्तव्यं वा न वा क्वचित् ।
मौनमास्थाय तिष्ठेयं बालभावादतन्द्रितः ॥ ६७ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शुकवैराग्यवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥