देवीभागवतपुराणम्/स्कन्धः ०२/अध्यायः १२

श्रोतृप्रवक्तृप्रसङ्गः

सूत उवाच
तच्छ्रुत्वा वचनं तस्य व्यासः सत्यवतीसुतः ।
उवाच वचनं तत्र सभायां नृपतिं च तम् ॥ १ ॥
व्यास उवाच
शृणु राजन् प्रवक्ष्यामि पुराणं गुह्यमद्‌भुतम् ।
पुण्यं भागवतं नाम नानाख्यानयुतं शिवम् ॥ २ ॥
अध्यापितं मया पूर्वं शुकायात्मसुताय वै ।
श्रावयामि नृप त्वां हि रहस्यं परमं मम ॥ ३ ॥
धर्मार्थकाममोक्षाणां कारणं श्रवणात्किल ।
शुभद सुखदं नित्यं सर्वागमसमुद्धृतम् ॥ ४ ॥
जनमेजय उवाच
आस्तीकोऽयं सुतः कस्य विघ्नार्थं कथमागतः ।
प्रयोजनं किमत्रास्य सर्पाणां रक्षणे प्रभो ॥ ५ ॥
कथयैतन्महाभाग विस्तरेण कथानकम् ।
पुराणं च तथा सर्वं विस्तराद्वद सुव्रत ॥ ६ ॥
व्यास उवाच
जरत्कारुर्मुनिः शान्तो न चकार गृहाश्रमम् ।
तेन दृष्टा वने गर्ते लम्बमाना स्वपूर्वजाः ॥ ७ ॥
ततस्तमाहुः कुरु पुत्र दारा-
     न्यथा च नः स्यात्परमा हि तृप्तिः ।
स्वर्गे व्रजामः खलु दुःखमुक्ता
     वयं सदाचारयुते सुते वै ॥ ८ ॥
स तानुवाचाथ लभे समाना-
     मयाचितां चातिवशानुगां च ।
तदा गृहारम्भमहं करोमि
     ब्रवीमि तथ्यं मम पूर्वजा वै ॥ ९ ॥
इत्युक्त्वा ताञ्जरत्कारुर्गतस्तीर्थान्प्रति द्विजः ।
तदैव पन्नगाः शप्ता मात्राग्नौ निपतन्त्विति ॥ १० ॥
कश्यपस्य मुनेः पत्‍न्यौ कद्रूश्च विनता तथा ।
दृष्ट्वादित्यरथे चाश्वमूचतुश्च परस्परम् ॥ ११ ॥
तं दृष्ट्वा च तदा कद्रूर्विनतामिदमब्रवीत् ।
किंवर्णोऽयं हयो भद्रे सत्यं प्रब्रूहि माचिरम् ॥ १२ ॥
विनतोवाच
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे ।
ब्रूहि वर्णं त्वमप्यस्य ततस्तु विपणावहे ॥ १३ ॥
कद्रुरुवाच
कृष्णवर्णमहं मन्ये हयमेनं शुचिस्मिते ।
एहि सार्धं मया दिव्यं दासीभावाय भामिनि ॥ १४ ॥
सूत उवाच
कद्रूश्च स्वसुतानाह सर्वान्सर्पान्वशे स्थितान् ।
बालाञ्छ्यामान्प्रकुर्वन्तु यावतोऽश्वशरीरके ॥ १५ ॥
नेति केचन तत्राहुस्तानथासौ शशाप ह ।
जनमेजयस्य यज्ञे वै गमिष्यथ हुताशनम् ॥ १६ ॥
अन्ये चक्रुर्हयं सर्पाः कर्बुरं वर्णभोगकैः ।
वेष्टयित्वास्य पुच्छं तु मातुः प्रियचिकीर्षया ॥ १७ ॥
भगिन्यौ च सुसंयुक्ते गत्वा ददृशतुर्हयम् ।
कर्बुरं तं हयं दृष्ट्वा विनता चातिदुःखिता ॥ १८ ॥
तदाजगाम गरुडः सुतस्तस्या महाबलः ।
स दृष्ट्वा मातरं दीनामपृच्छत्पन्नगाशनः ॥ १९ ॥
मातः कथं सुदीनासि रुदितेव विभासि मे ।
जीवमाने मयि सुते तथान्ये रविसारथौ ॥ २० ॥
दुःखितासि ततो वां धिग्जीवितं चारुलोचने ।
किं जातेन सुतेनाथ यदि माता सुदुःखिता ॥ २१ ॥
शंस मे कारणं मातः करोमि विगतज्वराम् ।
विनतोवाच
सपत्‍न्या दास्यहं पुत्र किं ब्रवीमि वृथा क्षता ॥ २२ ॥
वह मां सा ब्रवीत्यद्य तेनास्मि दुःखिता सुत ।
गरुड उवाच
वहिष्येऽहं तत्र किल यत्र सा गन्तुमुत्सुका ॥ २३ ॥
मा शोकं कुरु कल्याणि निश्चिन्तां त्वां करोम्यहम् ।
व्यास उवाच
इत्युक्ता सा गता पार्श्वं कद्रोश्च विनता तदा ॥ २४ ॥
दासीभावमपाकर्तुं गरुडोऽपि महाबलः ।
उवाह तां सपुत्रां वै सिन्धोः पारं जगाम ह ॥ २५ ॥
गत्वा तां गरुडः प्राह ब्रूहि मातर्नमोऽस्तु ते ।
कथं मुच्येत मे माता दासीभावादसंशयम् ॥ २६ ॥
कद्रूरुवाच
अमृतं देवलोकात्त्वं बलादानीय मे सुतान् ।
समर्पय सुताद्याशु मातरं मोचयाबलाम् ॥ २७ ॥
व्यास उवाच
इत्युक्तः प्रययौ शीघ्रमिन्द्रलोकं महाबलः ।
कृत्वा युद्धं जहाराशु सुधाकुम्भं खगोत्तमः ॥ २८ ॥
समानीयामृतं मात्रे वैनतेयः समर्पयत् ।
मोचिता विनता तेन दासीभावादसंशयम् ॥ २९ ॥
अमृतं सञ्जहारेन्द्रः स्नातुं सर्पा यदा गताः ।
दासीभावाद्विनिर्मुक्ता विनता विपतेर्बलात् ॥ ३० ॥
तत्रास्तीर्णाः कुशास्तैस्तु लीढाः पन्नगनामकैः ।
द्विजिह्वास्ते सुसम्पन्नाः कुशाग्रस्पर्शमात्रतः ॥ ३१ ॥
मात्रा शप्ताश्च ये नागा वासुकिप्रमुखाः शुचा ।
ब्रह्माणं शरणं गत्वा ते होचुः शापजं भयम् ॥ ३२ ॥
तानाह भगवान्ब्रह्मा जरत्कारुर्महामुनिः ।
वासुकेर्भगिनीं तस्मै अर्पयध्वं सनामिकाम् ॥ ३३ ॥
तस्यां यो जायते पुत्रः स वस्त्राता भविष्यति ।
आस्तीक इति नामासौ भविता नात्र संशयः ॥ ३४ ॥
वासुकिस्तु तदाकर्ण्य वचनं ब्रह्मणः शिवम् ।
वनं गत्वा सुतां तस्मै ददौ विनयपूर्वकम् ॥ ३५ ॥
सनामां तां मुनिर्ज्ञात्वा जरत्कारुरुवाच तम् ।
अप्रियं मे यदा कुर्यात्तदा तां सन्त्यजाम्यहम् ॥ ३६ ॥
वाग्बन्धं तादृशं कृत्वा मुनिर्जग्राह तां स्वयम् ।
दत्त्वा च वासुकिः कामं भवनं स्वं जगाम ह ॥ ३७ ॥
कृत्वा पर्णकुटीं शुभ्रां जरत्कारुर्महावने ।
तया सह सुखं प्राप रममाणः परन्तप ॥ ३८ ॥
एकदा भोजनं कृत्वा सुप्तोऽसौ मुनिसत्तमः ।
भगिनी वासुकेस्तत्र संस्थिता वरवर्णिनी ॥ ३९ ॥
न सम्बोधयितव्योऽहं त्वया कान्ते कथञ्चन ।
इत्युक्त्वा तु गतो निद्रां मुनिस्तां सुदतीं तदा ॥ ४० ॥
रविरस्तगिरिं प्राप्तः सन्ध्याकाल उपस्थिते ।
किं करोमि न मे शान्तिस्त्यजेन्मां बोधितः पुनः ॥ ४१ ॥
धर्मलोपभयाद्‌भीता जरत्कारुरचिन्तयत् ।
नोचेत्प्रबोथयाम्येनं सन्ध्याकालो वृथा व्रजेत् ॥ ४२ ॥
धर्मनाशाद्वरं त्यागस्तथापि मरणं ध्रुवम् ।
धर्महानिर्नराणां हि नरकाय भवेत्पुनः ॥ ४३ ॥
इति सञ्चिन्त्य सा बाला तं मुनिं प्रत्यबोधयत् ।
सन्ध्याकालोऽपि सञ्जात उत्तिष्ठोत्तिष्ठसुव्रत ॥ ४४ ॥
उत्थितोऽसौ मुनिः कोपात्तामुवाच व्रजाम्यहम् ।
त्वं तु भ्रातृगृहं याहि निद्राविच्छेदकारिणी ॥ ४५ ॥
वेपमानाब्रवीद्वाक्यमित्युक्ता मुनिना तदा ।
भ्रात्रा दत्ता यदर्थं तत्कथं स्यादमितप्रभ ॥ ४६ ॥
मुनिः प्राह जरत्कारुं तदस्तीति निराकुलः ।
गता सा मुनिना त्यक्ता वासुकेः सदनं तदा ॥ ४७ ॥
पृष्टा भ्रात्राब्रवीद्वाक्यं यथोक्तं पतिना तदा ।
अस्तीत्युक्त्वा च हित्वा मां गतोऽसौ मुनिसत्तमः ॥ ४८ ॥
वासुकिस्तु तदाकर्ण्य सत्यावाङ्‌मुनिरित्युत ।
विश्वासं च परं कृत्वा भगिनीं तां समाश्रयत् ॥ ४९ ॥
ततः कालेन कियता जातोऽसौ मुनिबालकः ।
आस्तीक इति नामासौ विख्यातः कुरुसत्तम ॥ ५० ॥
तेनायं रक्षितो यज्ञस्तव पार्थिवसत्तम ।
मातृपक्षस्य रक्षार्थं मुनिना भावितात्मना ॥ ५१ ॥
भव्यं कृतं महाराज मानितोऽयं त्वया मुनिः ।
यायावरकुलोत्पनो वासुकेर्भगिनीसुतः ॥ ५२ ॥
स्वस्ति तेऽस्तु महाबाहो भारतं सकलं श्रुतम् ।
दानानि बहु दत्तानि पूजिता मुनयस्तथा ॥ ५३ ॥
कृतेन सुकृतेनापि न पिता स्वर्गतिं गतः ।
पावितं न कुलं कृत्स्नं त्वया भूपतिसत्तम ॥ ५४ ॥
देव्याश्चायतनं भूप विस्तीर्णं कुरु भक्तितः ।
येन वै सकला सिद्धिस्तव स्याज्जनमेजय ॥ ५५ ॥
पूजिता परया भक्त्या शिवा सकलदा सदा ।
कुलवृद्धिं करोत्येव राज्यं च सुस्थिरं सदा ॥ ५६ ॥
देवीमखं विधानेन कृत्वा पार्थिवसत्तम ।
श्रीमद्‌भागवतं नाम पुराणं परमं शृणु ॥ ५७ ॥
त्वामहं श्रावयिष्यामि कथां परमपावनीम् ।
संसारतारिणीं दिव्यां नानारससमाहृताम् ॥ ५८ ॥
न श्रोतव्यं परं चास्मात्पुराणाद्विद्यते भुवि ।
नाराध्यं विद्यते राजन्देवीपादाम्बुजादृते ॥ ५९ ॥
ते सभाग्याः कृतप्रज्ञा धन्यास्ते नृपसत्तम ।
येषां चित्ते सदा देवी वसति प्रेमसंकुले ॥ ६० ॥
सुदुःखितास्ते दृश्यन्ते भुवि भारत भारते ।
नाराधिता महामाया यैर्जनैश्च सदाम्बिका ॥ ६१ ॥
ब्रह्मादयः सुराः सर्वे यदाराधनतत्पराः ।
वर्तन्ते सर्वदा राजंस्तां न सेवेत को जनः ॥ ६२ ॥
य इदं शृणुयान्नित्यं सर्वान्कामानवाप्नुयात् ।
भगवत्या समाख्यातं विष्णवे यदनुत्तमम् ॥ ६३ ॥
तेन श्रुतेन ते राजंश्चित्ते शान्तिर्भविष्यति ।
पितॄणां चाक्षयः स्वर्गः पुराणश्रवणाद्‌भवेत् ॥ ६४ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे श्रोतृप्रवक्तृप्रसङ्गो नाम द्वादशोऽध्यायः ॥ १२ ॥