देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः २५

देवीस्थापनवर्णनम्

व्यास उवाच
गत्वाऽयोध्यां नृपश्रेष्ठो गृहं राज्ञः सुहृद्‌वृतः ।
शत्रुजिन्मातरं प्राह प्रणम्य शोकसङ्कुलाम् ॥ १ ॥
मातर्न ते मया पुत्रः सङ्ग्रामे निहतः किल ।
न पिता ते युधाजिच्च शपे ते चरणौ तथा ॥ २ ॥
दुर्गया तौ हतौ संख्ये नापराधो ममात्र वै ।
अवश्यम्भाविभावेषु प्रतीकारो न विद्यते ॥ ३ ॥
न शोकोऽत्र त्वया कार्यो मृतपुत्रस्य मानिनि ।
स्वकर्मवशगो जीवो भुङ्क्ते भोगान्सुखासुखान् ॥ ४ ॥
दासोऽस्मि तव भो मातर्यथा मम मनोरमा ।
तथा त्वमपि धर्मज्ञे न भेदोऽस्ति मनागपि ॥ ५ ॥
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
तस्मान्न शोचितव्यं ते सुखे दुःखे कदाचन ॥ ६ ॥
दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम् ।
आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् ॥ ७ ॥
दैवाधीनमिदं सर्वं नात्माधीनं कदाचन ।
न शोकेन तदाऽऽत्मानं शोषयेन्मतिमान्नरः ॥ ८ ॥
यथा दारुमयी योषा नटादीनां प्रचेष्टते ।
तथा स्वकर्मवशगो देही सर्वत्र वर्तते ॥ ९ ॥
अहं वनगतो मातर्नाभवं दुःखमानसः ।
चिन्तयन्स्वकृतं कर्म भोक्तव्यमिति वेद्मि च ॥ १० ॥
मृतो मातामहोऽत्रैव विधुरा जननी मम ।
भयातुरा गृहीत्वा मां निर्ययौ गहनं वनम् ॥ ११ ॥
लुण्ठिता तस्करैर्मार्गे वस्त्रहीना तथा कृता ।
पाथेयञ्च हृतं सर्वं बालपुत्रा निराश्रया ॥ १२ ॥
माता गृहीत्वा मां प्राप्ता भारद्वाजाश्रमं प्रति ।
विदल्लोऽयं समायातस्तथा धात्रेयिकाऽबला ॥ १३ ॥
मुनिभिर्मुनिपत्‍नीभिर्दयायुक्तैः समन्ततः ।
पोषिताः फलनीवारैर्वयं तत्र स्थितास्त्रयः ॥ १४ ॥
दुःखं नमे तदा ह्यासीत्सुखं नाद्य धनागमे ।
न वैरं न च मात्सर्यं मम चित्ते तु कर्हिचित् ॥ १५ ॥
नीवारभक्षणं श्रेष्ठं राजभोगात्परन्तपे ।
तदाशी नरकं याति न नीवाराशनः क्वचित् ॥ १६ ॥
धर्मस्याचरणं कार्यं पुरुषेण विजानता ।
सञ्जित्येन्द्रियवर्गं वै यथा न नरकं व्रजेत् ॥ १७ ॥
मानुष्यं दुर्लभं मातः खण्डेऽस्मिन्भारते शुभे ।
आहारादि सुखं नूनं भवेत्सर्वासु योनिषु ॥ १८ ॥
प्राप्य तं मानुषं देहं कर्तव्यं धर्मसाधनम् ।
स्वर्गमोक्षप्रदं नॄणां दुर्लभं चान्ययोनिषु ॥ १९ ॥
व्यास उवाच
इत्युक्ता सा तदा तेन लीलावत्यतिलज्जिता ।
पुत्रशोकं परित्यज्य तमाहाश्रुविलोचना ॥ २० ॥
सापराधाऽस्मि पुत्राहं कृता पित्रा युधाजिता ।
हत्या मातामहं तेऽत्र हृतं राज्यं तु येन वै ॥ २१ ॥
न तं वारयितुं शक्ता तदाऽहं न सुतं मम ।
यत्कृतं कर्म तेनैव नापराधोऽस्ति मे सुत ॥ २२ ॥
तौ मृतौ स्वकृतेनैव कारणं त्वं तयोर्न च ।
नाहं शोचामि तं पुत्रं सदा शोचामि तत्कृतम् ॥ २३ ॥
पुत्र त्वमसि कल्याण भगिनी मे मनोरमा ।
न क्रोधो न च शोको मे त्वयि पुत्र मनागपि ॥ २४ ॥
कुरु राज्यं महाभाग प्रजाः पालय सुव्रत ।
भगवत्याः प्रसादेन प्राप्तमेतदकण्टकम् ॥ २५ ॥
तदाकर्ण्य वचो मातुर्नत्वा तां नृपनन्दनः ।
जगाम भवनं रम्यं यत्र पूर्वं मनोरमा ॥ २६ ॥
न्यवसत्तत्र गत्वा तु सर्वानाहूय मन्त्रिणः ।
दैवज्ञानथ पप्रच्छ मुहूर्तं दिवसं शुभम् ॥ २७ ॥
सिंहासनं तथा हैमं कारयित्वा मनोहरम् ।
सिंहासने स्थितां देवीं पूजयिष्ये सदाऽप्यहम् ॥ २८ ॥
स्थापयित्वाऽऽसने देवीं धर्मार्थकाममोक्षदाम् ।
राज्यं पश्चात्करिष्यामि यथा रामादिभिः कृतम् ॥ २९ ॥
पूजनीया सदा देवी सर्वैर्नागरिकैर्जनैः ।
माननीया शिवा शक्तिः सर्वकामार्थसिद्धिदा ॥ ३० ॥
इत्युक्ता मन्त्रिणस्ते तु चक्रुर्वै राजशासनम् ।
प्रासादं कारयामासुः शिल्पिभिः सुमनोरमम् ॥ ३१ ॥
प्रतिमां कारयित्वाऽथ मुहूर्तेऽथ शुभे दिने ।
द्विजानाहूय वेदज्ञान्स्थापयामास भूपतिः ॥ ३२ ॥
हवनं विधिवत्कृत्वा पूजयित्वाऽथ देवताम् ।
प्रासादे मतिमान् देव्याः स्थापयामास भूमिपः ॥ ३३ ॥
उत्सवस्तत्र संवृत्तो वादित्राणाञ्च निःस्वनैः ।
ब्राह्मणानां वेदघोषैर्गानैस्तु विधिधैर्नृप ॥ ३४ ॥

व्यास उवाच
प्रतिष्ठाप्य शिवां देवीं विधिवद्वेदवादिभिः ।
पूजां नानाविधां राजा चकारातिविधानतः ॥ ३५ ॥
कृत्वा पूजाविधिं राजा राज्यं प्राप्य स्वपैतृकम् ।
विख्यातश्चाम्बिका देवी कोसलेषु बभूव ह ॥ ३६ ॥
राज्यं प्राप्य नृपः सर्वं सामन्तकनृपानथ ।
वशे चक्रेऽतिधर्मिष्ठान्सद्धर्मविजयी नृपः ॥ ३७ ॥
यथा रामः स्वराज्येऽभूद्‌दिलीपस्य रघुर्यथा ।
प्रजानां वै सुखं तद्वन्मर्यादाऽपि तथाऽभवत् ॥ ३८ ॥
धर्मो वर्णाश्रमाणां च चतुष्पादभवत्तथा ।
नाधर्मे रमते चित्तं केषामपि महीतले ॥ ३९ ॥
ग्रामे ग्रामे च प्रासादांश्चक्रुः सर्वे जनाधिपाः ।
देव्याः पूजा तदा प्रीत्या कोसलेषु प्रवर्तिता ॥ ४० ॥
सुबाहुरपि काश्यां तु दुर्गायाः प्रतिमां शुभाम् ।
कारयित्वा च प्रासादं स्थापयामास भक्तितः ॥ ४१ ॥
तत्र तस्या जनाः सर्वे प्रेमभक्तिपरायणाः ।
पूजां चक्रुर्विधानेन यथा विश्वेश्वरस्य ह ॥ ४२ ॥
विख्याता सा बभूवाथ दुर्गादेवी धरातले ।
देशे देशे महाराज तस्या भक्तिर्व्यवर्धत ॥ ४३ ॥
सर्वत्र भारते लोके सर्ववर्णेषु सर्वथा ।
भजनीया भवानी तु सर्वेषामभवत्तदा ॥ ४४ ॥
शक्तिभक्तिरताः सर्वे मानिनश्चाभवन्नृप ।
आगमोक्तैरथ स्तोत्रैर्जपध्यानपरायणाः ॥ ४५ ॥
नवरात्रेषु सर्वेषु चक्रुः सर्वे विधानतः ।
अर्चनं हवनं यागं देव्या भक्तिपरा जनाः ॥ ४६ ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे देवीस्थापनवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥