देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः २०

महिषवधानन्तरं पृथिवीसुखवर्णनम्

जनमेजय उवाच -
अथाद्‌भुतं वीक्ष्य मुने प्रभावं
     देव्या जगच्छान्तिकरं परञ्च ।
न तृप्तिरस्ति द्विजवर्य शृण्वतः
     कथामृतं ते मुखपद्मजातम् ॥ १ ॥
अन्तर्हितायां च तदा भवान्या
     चक्रुश्च किं देवपुरोगमास्ते ।
देव्याश्चरित्र परमं पवित्रं
     दुरापमेवाल्पपुण्यैर्नराणाम् ॥ २ ॥
कस्तृप्तिमाप्नोति कथामृतेन
     भिन्नोऽल्पभाग्यात्पटुकर्णरन्ध्रः ।
पीतेन येनामरतां प्रयाति
     धिक्तान्नरान् ये न पिबन्ति सादरम् ॥ ३ ॥
लीलाचरित्रं जगदम्बिकाया
     रक्षान्वितं देवमहामुनीनाम् ।
संसारवार्धेस्तरणं नराणां
     कथं कृतज्ञा हि परित्यजेयुः ॥ ४ ॥
मुक्ताश्च ये चैव मुमुक्षवश्च
     संसारिणो रोगयुताश्च केचित् ।
तेषां सदा श्रोत्रपुटैश्च पेयं
     सर्वार्थदं वेदविदो वदन्ति ॥ ५ ॥
तथा विशेषेण मुने नृपाणां
     धर्मार्थकामेषु सदा रतानाम् ।
मुक्ताश्च यस्मात्खलु तत्पिबन्ति
     कथं न पेयं रहितैश्च तेभ्यः ॥ ६ ॥
यैः पूजिता पूर्वभवे भवानी
     सत्कुन्दपुष्पैरथ चम्पकैश्च ।
बैल्वैर्दलैस्ते भुवि भोगयुक्ता
     नृपा भवन्तीत्यनुमेयमेवम् ॥ ७ ॥
ये भक्तिहीना समवाप्य देहं
     तं मानुषं भारतभूमिभागे ।
यैर्नार्चिता ते धनधान्यहीना
     रोगान्विताः सन्ततिवर्जिताश्च ॥ ८ ॥
भ्रमन्ति नित्यं किल दासभूता
     आज्ञाकराः केवलभारवाहाः ।
दिवानिशं स्वार्थपराः कदापि
     नैवाप्नुवन्त्यौदरपूर्तिमात्रम् ॥ ९ ॥
अन्धाश्च मूका बधिराश्च खञ्जाः
     कुष्ठान्विता ये भुवि दुःखभाजः ।
तत्रानुमानं कविभिर्विधेयं
     नाराधिता तैः सततं भवानी ॥ १० ॥
ये राजभोगान्वितऋद्धिपूर्णाः
     संसेव्यमाना बहुभिर्मनुष्यैः ।
दृश्यन्ति ये वा विभवैः समेता-
     स्तैः पूजिताम्बेत्यनुमेयमेव ॥ ११ ॥
तस्मात्सत्यवतीसूनो देव्याश्चरितमुत्तमम् ।
कथयस्व कृपां कृत्वा दयावानसि साम्प्रतम् ॥ १२ ॥
हत्वा तं महिषं पापं स्तुता सम्पूजिता सुरैः ।
क्व गता सा महालक्ष्मीः सर्वतेजःसमुद्‌भवा ॥ १३ ॥
कथितं ते महाभाग गतान्तर्धानमाशु सा ।
स्वर्गे वा मृत्युलोके वा संस्थिता भुवनेश्वरी ॥ १४ ॥
लयं गता वा तत्रैव वैकुण्ठे वा समाश्रिता ।
अथवा हेमशैले सा तत्त्वतो मे वदाधुना ॥ १५ ॥
व्यास उवाच
पूर्वं मया ते कथितं मणिद्वीपं मनोहरम् ।
क्रीडास्थानं सदा देव्या वल्लभं परमं स्मृतम् ॥ १६ ॥
यत्र ब्रह्मा हरिः स्थाणुः स्त्रीभावं ते प्रपेदिरे ।
पुरुषत्वं पुनः प्राप्य स्वानि कार्याणि चक्रिरे ॥ १७ ॥
यः सुधासिन्धुमध्येऽस्ति द्वीपः परमशोभनः ।
नानारूपैः सदा तत्र विहारं कुरुतेऽम्बिका ॥ १८ ॥
स्तुता सम्पूजिता देवैः सा तत्रैव गता शिवा ।
यत्र संक्रीडते नित्यं मायाशक्तिः सनातनी ॥ १९ ॥
देवास्तां निर्गतां वीक्ष्य देवीं सर्वेश्वरीं तथा ।
रविवंशोद्‌भवं चक्रुर्भूमिपालं महाबलम् ॥ २० ॥
अयोध्याधिपतिं वीरं शत्रुघ्नं नाम पार्थिवम् ।
सर्वलक्षणसम्पन्नं महिषस्यासने शुभे ॥ २१ ॥
दत्त्वा राज्यं तदा तस्मै देवा इन्द्रपुरोगमाः ।
स्वकीयैर्वाहनैः सर्वे जग्मुः स्वान्यालयानि ते ॥ २२ ॥
गतेषु तेषु देवेषु पृथिव्यां पृथिवीपते ।
धर्मराज्यं बभूवाथ प्रजाश्च सुखितास्तथा ॥ २३ ॥
पर्जन्यः कालवर्षी च धरा धान्यगुणावृता ।
पादपाः फलपुष्पाढ्या बभूवुः सुखदाः सदा ॥ २४ ॥
गावश्च क्षीरसम्पना घटोध्न्यः कामदा नृणाम् ।
नद्यः सुमार्गगाः स्वच्छाः शीतोदाः खगसंयुताः ॥ २५ ॥
ब्राह्मणा वेदतत्त्वाश्च यज्ञकर्मरतास्तथा ।
क्षत्रिया धर्मसंयुक्ता दानाध्ययनतत्पराः ॥ २६ ॥
शस्त्रविद्यारता नित्यं प्रजारक्षणतत्पराः ।
न्यायदण्डधराः सर्वे राजानः शमसंयुताः ॥ २७ ॥
अविरोधस्तु भूतानां सर्वेषां सम्बभूव ह ।
आकरा धनदा नृणां व्रजा गोयूथसंयुताः ॥ २८ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम ।
देवीभक्तिपराः सर्वे सम्बभूवुर्धरातले ॥ २९ ॥
सर्वत्र यज्ञयूपाश्च मण्डपाश्च मनोहराः ।
मखैः पूर्णा धराश्चासन् ब्राह्मणैः क्षत्रियैः कृतैः ॥ ३० ॥
पतिव्रतधरा नार्यः सुशीलाः सत्यसंयुताः ।
पितृभक्तिपराः पुत्रा आसन्धर्मपरायणाः ॥ ३१ ॥
न पाखण्डं न वाधर्मः कुत्रापि पृथिवीतले ।
वेदवादा शास्त्रवादा नान्ये वादास्तथाभवन् ॥ ३२ ॥
कलहो नैव केषाञ्चिन्न दैन्यं नाशुभा मतिः ।
सर्वत्र सुखिनो लोकाः काले च मरणं तथा ॥ ३३ ॥
सुहृदां न वियोगश्च नापदश्च कदाचन ।
नानावृष्टिर्न दुर्भिक्षं न मारी दुःखदा नृणाम् ॥ ३४ ॥
न रोगो न च मात्सर्यं न विरोधः परस्परम् ।
सर्वत्र सुखसम्पन्ना नरा नार्यः सुखान्विताः ॥ ३५ ॥
क्रीडन्ति मानवाः सर्वे स्वर्गे देवगणा इव ।
न चौरा न च पाखण्डा वञ्चका दम्भकास्तथा ॥ ३६ ॥
पिशुना लम्पटाः स्तब्धा न बभूवुस्तदा नृप ।
न वेदद्वेषिणः पापा मानवाः पृथिवीपते ॥ ३७ ॥
सर्वधर्मरता नित्यं द्विजसेवापरायणाः ।
त्रिधात्वात्सृष्टिधर्मस्य त्रिविधा ब्राह्मणास्ततः ॥ ३८ ॥
सात्त्विका राजसाश्चैव तामसाश्च तथापरे ।
सर्वे वेदविदो दक्षाः सात्त्विकाः सत्त्ववृत्तयः ॥ ३९ ॥
प्रतिग्रहविहीनाश्च दयादमपरायणाः ।
यज्ञास्ते सात्त्विकैरन्नैः कुर्वाणा धर्मतत्पराः ॥ ४० ॥
पुरोडाशविधानैश्च पशुभिर्न कदाचन ।
दानमध्ययनञ्चैव यजनं तु तृतीयकम् ॥ ४१ ॥
त्रिकर्मरसिकास्ते वै सात्त्विका ब्राह्मणा नृप ।
राजसा वेदविद्वांसः क्षत्रियाणां पुरोहिताः ॥ ४२ ॥
षट्कर्मनिरता सर्वे विधिवन्मांसभक्षकाः ।
यजनं याजनं दानं तथैव च प्रतिग्रहः ॥ ४३ ॥
अध्ययनं तु वेदानां तथैवाध्यापनं तु षट् ।
तामसाः क्रोधसंयुक्ता रागद्वेषपराः पुनः ॥ ४४ ॥
राज्ञां कर्मकरा नित्यं किञ्चिदध्ययने रताः ।
महिषे निहते सर्वे सुखिनो वेदतत्पराः ॥ ४५ ॥
बभूवुर्व्रतनिष्णाता दानधर्मपरास्तथा ।
क्षत्रियाः पालने युक्ता वैश्या वणिजवृत्तयः ॥ ४६ ॥
कृषिवाणिज्यगोरक्षाकुसीदवृत्तयः परे ।
एवं प्रमुदितो लोको महिषे विनिपातिते ॥ ४७ ॥
अनुद्वेगः प्रजानां वै सम्बभूव धनागमः ।
बहुक्षीरा शुभा गावो नद्यश्चैव बहूदकाः ॥ ४८ ॥
वृक्षा बहुफलाश्चासन्मानवा रोगवर्जिताः ।
नाधयो नेतयः क्वापि प्रजानां दुःखदायकाः ॥ ४९ ॥
न निधनमुपयान्ति प्राणिनस्तेऽप्यकाले
     सकलविभवयुक्ता रोगहीनाः सदैव ।
निगमविहितधर्मे तत्पराश्चण्डिकाया-
     श्चरणसरसिजानां सेवने दत्तचित्ताः ॥ ५० ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाह्स्र्यां संहितायां पञ्चमस्कन्धे महिषवधानन्तरं पृथिवीसुखवर्णनं नाम विशोऽध्यायः ॥ २० ॥