देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः ०१

त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम्

ऋषय ऊचुः
सूत सूत महाभाग मिष्टं ते वचनामृतम् ।
न तृप्ताः स्मो वयं पीत्वा द्वैपायनकृतं शुभम् ॥ १ ॥
पुनस्त्वां प्रष्टुमिच्छामः कथां पौराणिकीं शुभाम् ।
वेदेऽपि कथितां रम्यां प्रसिद्धां पापनाशिनीम् ॥ २ ॥
वृत्रासुर इति ख्यातो वीर्यवांस्त्वष्टुरात्मजः ।
स कथं निहतः संख्ये वासवेन महात्मना ॥ ३ ॥
त्वष्टा वै सुरपक्षीयस्तत्पुत्रो बलवत्तरः ।
शक्रेण घातितः कस्माद्‌ब्रह्मयोनिर्महाबलः ॥ ४ ॥
देवाः सत्त्वगुणोत्पना मानुषा राजसाः स्मृताः ।
तिर्यञ्चस्तामसाः प्रोक्ताः पुराणागमवादिभिः ॥ ५ ॥
विरोधोऽत्र महान् भाति नूनं शतमखेन ह ।
छलेन बलवान् वृत्रः शक्रेण विनिपातितः ॥ ६ ॥
विष्णुः प्रेरयिता तत्र स तु सत्त्वधरः परः ।
प्रविष्टः पविमध्ये स छद्मना भगवान् प्रभुः ॥ ७ ॥
सन्धिं विधाय स ह्येवं मन्त्रितोऽसौ महाबलः ।
हरिभ्यां सत्यमुत्सृज्य जलफेनेन शातितः ॥ ८ ॥
कृतमिन्द्रेण हरिणा किमेतत्सूत साहसम् ।
महान्तोऽपि च मोहेन वञ्चिताः पापबुद्धयः ॥ ९ ॥
अन्यायवर्तिनोऽत्यर्थं भवन्ति सुरसत्तमाः ।
सदाचारेण युक्तेन देवाः शिष्टत्वमागताः ॥ १० ॥
एवं विशिष्टधर्मेण शिष्टत्वं कीदृशं पुनः ।
हत्वा वृत्रं तु विश्वस्तं शक्रेण छद्मना पुनः ॥ ११ ॥
प्राप्तं पापफलं नो वा ब्रह्महत्यासमुद्‌भवम् ।
किं च त्वया पुरा प्रोक्तं वृत्रासुरवधः कृतः ॥ १२ ॥
श्रीदेव्या इति तच्चापि चित्तं मोहयतीह नः ।
सूत उवाच
शृण्वन्तु मुनयो वृत्तं वृत्रासुरवधाश्रयम् ॥ १३ ॥
यथेन्द्रेण च सम्प्राप्तं दुःखं हत्यासमुद्‌भवम् ।
एवमेव पुरा पृष्टो व्यासः सत्यवतीसुतः ॥ १४ ॥
पारीक्षितेन राज्ञापि स यदाह च तद्‌ब्रुवे ।

जनमेजय उवाच
कथं वृत्रासुरः पूर्वं हतो मघवता मुने ॥ १५ ॥
सहायं विष्णुमासाद्य छद्मना सात्त्विकेन ह ।
कथं च देव्या निहतो दैत्योऽसौ केन हेतुना ॥ १६ ॥
कथमेकवधो द्वाभ्यां कृतः स्यान्मुनिपुङ्गव ।
तदेतच्छ्रोतुमिच्छामि परं कौतूहलं हि मे ॥ १७ ॥
महतां चरितं शृण्वन् को विरज्येत मानवः ।
कथयाम्बावैभवं त्वं वृत्रासुरवधाश्रितम् ॥ १८ ॥
व्यास उवाच
धन्योऽसि राजंस्तव बुद्धिरीदृशी
    जाता पुराणश्रवणेऽतिसादरा ।
पीत्वामृतं देववरास्तु सर्वथा
    पाने वितृष्णाः प्रभवन्ति वै पुनः ॥ १९ ॥
दिने दिने तेऽधिकभक्तिभावः
    कथासु राजन् महनीयकीर्तेः ।
श्रोता यदैकप्रवणः शृणोति
    वक्ता तदा प्रीतमना ब्रवीति ॥ २० ॥
युद्धं पुरा वासववृत्रयोर्यद्‌
    वेदे प्रसिद्धं च तथा पुराणे ।
दुःखं सुरेन्द्रेण तथैव लब्धं
    हत्वा रिपुं त्वाष्ट्रमपापमेव ॥ २१ ॥
चित्रं किमत्र नृपते हरिवज्रभृद्‌भ्यां
    यच्छद्मना विनिहतस्त्रिशिरोऽथ वृत्रः ।
मायाबलेन मुनयोऽपि विमोहितास्ते
    चक्रुश्च निन्द्यमनिशं किल पापभीताः ॥ २२ ॥
विष्णुः सदैव कपटेन जघान दैत्यान्
    सत्त्वात्ममूर्तिरपि मोहमवाप्य कामम् ।
कोऽन्योऽस्ति तां भगवतीं मनसापि जेतुं
    शक्तः समस्तजनमोहकरीं भवानीम् ॥ २३ ॥
मत्स्यादियोनिषु सहस्रयुगेषु सद्यः
    साक्षाद्‌भवत्यपि यया विनियोजितोऽत्र ।
नारायणो नरसखो भगवाननन्तः
    कार्यं करोति विहिताविहितं कदाचित् ॥ २४ ॥
देहं धनं गृहमिदं स्वजना मदीयं
    पुत्राः कलत्रमिति मोहमुपेत्य सर्वः ।
पुण्यं करोत्यथ च पापचयं करोति
    मायागुणैरतिबलैर्विकलीकृतो यत् ॥ २५ ॥
न जातु मोहं क्षपितुं नरः क्षमः
    कश्चिद्‌भवेद्‌भूप परावरार्थवित् ।
विमोहितस्तैस्त्रिभिरेव मूलतो
    वशीकृतात्मा जगतीतले भृशम् ॥ २६ ॥
अथ तौ मायया विष्णुवासवौ मोहितौ भृशम् ।
जघ्नतुश्छद्मना वृत्रं स्वार्थसाधनतत्परौ ॥ २७ ॥
तदहं सम्प्रवक्ष्यामि वृत्तान्तमवनीपते ।
कारणं पूर्ववैरस्य वृत्रवासवयोर्मिथः ॥ २८ ॥
त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः ।
देवानां कार्यकर्ता च निपुणो ब्राह्मणप्रियः ॥ २९ ॥
स पुत्रं वै त्रिशिरसमिन्द्रद्वेषात्किलासृजत् ।
विश्वरूपेति विख्यातं नाम्ना रूपेण मोहनम् ॥ ३० ॥
त्रिभिः स वदनैः श्रेष्ठैर्व्यरोचत मनोहरैः ।
त्रिभिर्भिन्नानि कार्याणि मुखैः समकरोन्मुनिः ॥ ३१ ॥
वेदानेकेन सोऽधीते सुरां चैकेन सोऽपिबत् ।
तृतीयेन दिशः सर्वा युगपच्च निरीक्षते ॥ ३२ ॥
त्रिशिरा भोगमुत्सृज्य तपश्चक्रे सुदुष्करम् ।
तपस्वी स मृदुर्दान्तो धर्ममेव समाश्रितः ॥ ३३ ॥
पञ्चाग्निसाधनं काले पादपाग्रे निवेशनम् ।
जलमध्ये निवासं च हेमन्ते शिशिरे तथा ॥ ३४ ॥
निराहारो जितात्मासौ त्यक्तसर्वपरिग्रहः ।
तपश्चचार मेधावी दुष्करं मन्दबुद्धिभिः ॥ ३५ ॥
तं च दृष्ट्वा तपस्यन्तं खेदमाप शचीपतिः ।
विषादमगमत्तत्र शक्रोऽयं मास्मभूदिति ॥ ३६ ॥
दृष्ट्वा तस्य तपो वीर्यं सत्यं चामिततेजसः ।
चिन्तां च महतीं प्राप ह्यनिशं पाकशासनः ॥ ३७ ॥
विवर्धमानस्त्रिशिरा मामयं शातयिष्यति ।
नोपेक्ष्यः सर्वथा शत्रुर्वर्धमानबलो बुधैः ॥ ३८ ॥
तस्मादुपायः कर्तव्यस्तपोनाशाय साम्प्रतम् ।
कामस्तु तपसां शत्रुः कामान्नश्यति वै तपः ॥ ३९ ॥
तथैवाद्य प्रकर्तव्यं भोगासक्तो भवेद्यथा ।
इति सञ्चिन्त्य मनसा बुद्धिमान्बलमर्दनः ॥ ४० ॥
आज्ञापयत्सोऽप्सरसस्त्वाष्ट्रपुत्रप्रलोभने ।
उर्वशीं मेनकां रम्भां घृताचीं च तिलोत्तमाम् ॥ ४१ ॥
समाहूयाब्रवीच्छक्रस्तास्तदा रूपगर्विताः ।
प्रियं कुरुध्वं मे सर्वाः कार्येऽद्य समुपस्थिते ॥ ४२ ॥
यत्तो मेऽद्य महाञ्छत्रुस्तपस्तपति दुर्जयः ।
कार्यं कुरुत गच्छध्वं प्रलोभयत माचिरम् ॥ ४३ ॥
शृङ्गारवेषैर्विविधैर्हावैर्देहसमुद्‌भवैः ।
प्रलोभयत भद्रं वः शमयध्वं ज्वरं मम ॥ ४४ ॥
अस्वस्थोऽहं महाभागास्तस्य ज्ञात्वा तपोबलम् ।
बलवानासनं मेऽद्य ग्रहीष्यत्यविलम्बितः ॥ ४५ ॥
भयं मे समुपायातं क्षिप्रं नाशयताबलाः ।
उपकुर्वन्तु सहिताः कार्येऽद्य समुपस्थिते ॥ ४६ ॥
तच्छ्रुत्वा वचनं नार्य ऊचुस्तं प्रणताः पुरः ।
मा भयं कुरु देवेश यतिष्यामः प्रलोभने ॥ ४७ ॥
यथा न स्याद्‌भयं तस्मात्तथा कार्यं महाद्युते ।
नृत्यगीतविहारैश्च मुनेस्तस्य प्रलोभने ॥ ४८ ॥
कटाक्षैरङ्गभेदैश्च मोहयित्वा मुनिं विभो ।
लोलुपं वशमस्माकं करिष्यामो नियन्त्रितम् ॥ ४९ ॥
व्यास उवाच
इत्याभाष्य हरिं नार्यो ययुस्त्रिशिरसोऽन्तिकम् ।
कुर्वन्त्यो विविधान्भावान्कामशास्त्रोचितानपि ॥ ५० ॥
गायन्त्यस्तालभेदैस्ता नृत्यन्त्यः पुरतो मुनेः ।
तं प्रलोभयितुं चक्रुर्नानाभावान्वराङ्गनाः ॥ ५१ ॥
नापश्यत्स तपोराशिरङ्गनानां विडम्बनम् ।
इन्द्रियाणि वशे कृत्वा मूकान्धबधिरः स्थितः ॥ ५२ ॥
दिनानि कतिचित्तस्थुर्नार्यस्तस्याश्रमे वरे ।
कुर्वन्त्यो गाननृत्यादिप्रपञ्चानतिमोहदान् ॥ ५३ ॥
न चचाल यदा कामं ध्यानाच्च त्रिशिरा मुनिः ।
परावृत्य तदा देव्यः पुनः शक्रमुपस्थिताः ॥ ५४ ॥
कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् ।
श्रान्ता दीना भयत्रस्ता विवर्णवदना भृशम् ॥ ५५ ॥
देवदेव महाराज यत्‍नश्च परमः कृतः ।
न स शक्यो दुराधर्षो धैर्याच्चालयितुं विभो ॥ ५६ ॥
उपायोऽन्यः प्रकर्तव्यः सर्वथा पाकशासन ।
नास्माकं बलमेतस्मिंस्तापसे विजितेन्द्रिये ॥ ५७ ॥
दिष्ट्या वयं न शप्ताः स्म यदनेन महात्मना ।
मुनिना वह्नितुल्येन तपसा द्योतितेन हि ॥ ५८ ॥
विसृज्याप्सरसः शक्रश्चिन्तयामास मन्दधीः ।
तस्यैव च वधोपायं पापबुद्धिरसाम्प्रतम् ॥ ५९ ॥
विसृज्य लोकलज्जां स तथा पापभयं भृशम् ।
चकार पापबुद्धिं तु तद्वधाय महीपते ॥ ६० ॥