देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः ०९

नहुषस्वर्गच्युतिवर्णनम्

व्यास उवाच
तां वीक्ष्य विपुलापाङ्गीं रहः शोकसमन्विताम् ।
आखण्डलः प्रियां भार्यां विस्मितश्चाब्रवीत्तदा ॥ १ ॥
कथमत्रागता कान्ते कथं ज्ञातस्त्वया ह्यहम् ।
दुर्ज्ञेयः सर्वभूतानां संस्थितोऽस्मि शुभानने ॥ २ ॥
शच्युवाच
देव देव्याः प्रसादेन ज्ञातोऽस्यद्य भवानिह ।
पुनस्तस्याः प्रसादेन प्राप्तास्मि त्वां दिवस्पते ॥ ३ ॥
नहुषो नाम राजर्षिः स्थापितो भवदासने ।
त्रिदशैर्मुनिभिश्चैव स मां बाधति नित्यशः ॥ ४ ॥
पतिं मां कुरु चार्वङ्‌गि: तुरासाहं सुराधिपम् ।
एवं वदति मां पाप्मा किं करोमि बलार्दन ॥ ५ ॥
इन्द्र उवाच
कालाकाङ्क्षी वरारोहे संस्थितोऽस्मि यदृच्छया ।
तथा त्वमपि कल्याणि सुस्थिरं स्वमनः कुरु ॥ ६ ॥
व्यास उवाच
इत्युक्ता तेन सा देवी पतिनातिप्रशंसिना ।
निःश्वसन्त्याह तं शक्रं वेपमानातिदुःखिता ॥ ७ ॥
कथं तिष्ठे महाभाग पापात्मा मां वशानुगाम् ।
करिष्यति मदोन्मत्तो वरदानेन गर्वितः ॥ ८ ॥
देवाश्च मुनयः सर्वे मामूचुस्तद्‌भयाकुलाः ।
तं भजस्व वरारोहे देवराजं स्मरातुरम् ॥ ९ ॥
बृहस्पतिस्तु शत्रुघ्न वाडवो बलवर्जितः ।
कथं मां रक्षितुं शक्तो भवेद्देवानुगः सदा ॥ १० ॥
तस्माच्चिन्तास्ति महती नार्यहं वशवर्तिनी ।
अनाथा किं करिष्यामि विपरीते विधौ विभो ॥ ११ ॥
नार्यस्म्यहं न कुलटा त्वच्चित्तातिपतिव्रता ।
नास्ति मे शरणं तत्र यो मां रक्षति दुःखिताम् ॥ १२ ॥

इन्द्र उवाच
उपायं प्रब्रवीम्यद्य तं कुरुष्व वरानने ।
शीलं ते दुःखिते काले परित्रातं भविष्यति ॥ १३ ॥
परेण रक्षिता नारी न भवेच्च पतिव्रता ।
उपायैः कोटिभिः कामभिन्नचित्तातिचञ्चला ॥ १४ ॥
शीलमेव हि नारीणां सदा रक्षति पापतः ।
तस्मात्त्वं शीलमास्थाय स्थिरा भव शुचिस्मिते ॥ १५ ॥
यदा त्वां नहुषो राजा बलादाकर्षयेत्खलः ।
तदा त्वं समयं कृत्वा गजं वञ्चय भूपतिम् ॥ १६ ॥
एकान्ते तत्समीपे त्वं गत्वा वद मदालसे ।
ऋषियानेन दिव्येन मामुपैहि जगत्पते ॥ १७ ॥
एवं तव वशे प्रीता भविष्यामीति मे ततम् ।
इति तं वद सुश्रोणि तदा तु परिमोहितः ॥ १८ ॥
कामान्धः स मुनीन् याने योजयिष्यति पार्थिवः ।
अवश्यं तापसो भूपं शापदग्धं करिष्यति ॥ १९ ॥
साहाय्यं जगदम्बा ते करिष्यति न संशयः ।
जगदम्बापदस्मर्तुः सङ्कटं न कदाचन ॥ २० ॥
यदि जायेत तच्चापि ज्ञेयं तत्स्वस्तये किल ।
तस्मात्सर्वप्रयत्‍नेन मणिद्वीपाधिवासिनीम् ॥ २१ ॥
भज त्वं भुवनेशानीं गुरुवाक्यानुसारतः ।
व्यास उवाच
इत्याख्याता शची तेन जगाम नहुषं प्रति ॥ २२ ॥
तथेत्युक्त्वातिविश्वस्ता भाविकार्ये कृतोद्यमा ।
नहुषस्तां समालोक्य मुदितो वाक्यमब्रवीत् ॥ २३ ॥
स्वागतं सत्यवचनैस्त्वदधीनोऽस्मि कामिनि ।
दासोऽहं तव सत्येन पालितं वचनं त्वया ॥ २४ ॥
यदागता समीपे मे तुष्टोऽस्मि मितभाषिणि ।
न च व्रीडा त्वया कार्या भक्तं मां भज सुस्मिते ॥ २५ ॥
कार्यं वद विशालाक्षि करिष्यामि तव प्रियम् ।
शच्युवाच
सर्वं कृतं त्वया कार्यं मम कृत्रिमवासव ॥ २६ ॥
मनोरथोऽस्ति मे देव शृणु चित्तेऽधुना विभो ।
वाञ्छितं कुरु कल्याण त्वद्वशाहमतः परम् ॥ २७ ॥
ब्रवीमि मानसोत्साहं त्वं तं कर्तुमिहार्हसि ।
नहुष उवाच
कार्यं त्वं ब्रूहि चन्द्रास्ये करोमि तव वाञ्छितम् ॥ २८ ॥
अलभ्यमपि दास्यामि तुभ्यं सुभ्रु वदस्व माम् ।
शच्युवाच
कथं ब्रवीमि राजेन्द्र प्रत्ययो नास्ति मे तव ॥ २९ ॥
शपथं कुरु राजेन्द्र यत्करोमि प्रियं तव ।
राजानः सत्यवचसो दुर्लभा एव भूतले ॥ ३० ॥
पश्चाद्‌ब्रवीम्यहं राजन् ज्ञात्वा सत्येन यन्त्रितम् ।
कृते चेद्वाञ्छिते भूप सदा ते वशवर्तिनी ॥ ३१ ॥
भविष्यामि तुराषाड् वै सत्यमेतद्वचो मम ।
नहुष उवाच
अवश्यमेव कर्तव्यं वचनं तव सुन्दरि ॥ ३२ ॥
शपामि सुकृतेनाहं यज्ञदानकृतेन वै ।
शच्युवाच
इन्द्रस्य हरयो वाहा गजश्चैव रथस्तथा ॥ ३३ ॥
गरुडो वासुदेवस्य यमस्य महिषस्तथा ।
वृषभः शङ्करस्यापि ब्रह्मणो वरटापतिः ॥ ३४ ॥
मयूरः कार्तिकेयस्य गजास्यस्य तु मूषकः ।
इच्छाम्यहमपूर्वं वै वाहनं ते सुराधिप ॥ ३५ ॥
यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् ।
वहन्तु त्वां महाराज मुनयः संशितव्रताः ॥ ३६ ॥
सर्वे शिबिकया राजन्नेतद्धि मम वाञ्छितम् ।
सर्वदेवाधिकं त्वां वै जानामि वसुधाधिप ॥ ३७ ॥
तेन ते तेजसो वृद्धिं वाञ्छाम्यहमतन्द्रिता ।
व्यास उवाच
तस्यास्तद्वचनं श्रुत्वा प्रहस्य ज्ञानदुर्बलः ॥ ३८ ॥
मोहितस्तु महादेव्या कृतमोहेन तत्क्षणम् ।
उवाच वचनं भूपः संस्तुवन्वासवप्रियाम् ॥ ३९ ॥
नहुष उवाच
सत्यमुक्तं त्वया तन्वि वाहनं रुचिरं मम ।
करिष्यामि सुकेशान्ते वचनं तव सर्वथा ॥ ४० ॥
न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् ।
अहमारुह्य यानेन त्वामेष्यामि शुचिस्मिते ॥ ४१ ॥
सप्तर्षयो मां वक्ष्यन्ति सर्वे देवर्षयस्तथा ।
समर्थं त्रिषु लोकेषु ज्ञात्वा मां तपसाधिकम् ॥ ४२ ॥
व्यास उवाच
इत्युक्त्वा तां सुसन्तुष्टो विससर्ज हरिप्रियाम् ।
मुनीनाहूय सर्वास्तानित्युवाच स्मरान्वितः ॥ ४३ ॥
नहुष उवाच
अहमिन्द्रोऽद्य भो विप्राः सर्वशक्तिसमन्वितः ।
कार्यमत्र प्रकुर्वन्तु भवन्तो विगतस्मयाः ॥ ४४ ॥
इन्द्रासनं मया प्राप्तं नेन्द्राणी मामुपैति च ।
आकारिता च मां सूते प्रेमपूर्वमिदं वचः ॥ ४५ ॥
मुनियानेन देवेन्द्र मामुपैहि सुराधिप ।
देवदेव महाराज मत्प्रियं कुरु मानद ॥ ४६ ॥
एतत्कार्यं मुनिश्रेष्ठा ममात्यन्तं दुरासदम् ।
भवद्‌भिस्तु प्रकर्तव्यं सर्वथैव दयालुभिः ॥ ४७ ॥
मनो दहति मे कामः शक्रपत्‍न्यां प्रवर्तितम् ।
भवन्तः शरणं मेऽद्य कुरुध्वं कार्यमद्‌भुतम् ॥ ४८ ॥
अगस्तिप्रमुखास्तस्य श्रुत्वा वाक्यमसत्करम् ।
अङ्गीचक्रुश्च भावित्वात्कृपया परमर्षयः ॥ ४९ ॥
अङ्गीकृतेऽथ तद्वाक्ये मुनिभिस्तत्त्वदर्शिभिः ।
मुदं प्राप नृपः कामं पौलोमीकृतमानसः ॥ ५० ॥
आरुह्य शिबिकां रम्यां संस्थितस्त्वरयान्वितः ।
वाहान्कृत्वा मुनीन्दिव्यान्सर्प सर्पेति चाब्रवीत् ॥ ५१ ॥
कामार्तः सोऽस्पृशन्मूढः पादेन मुनिमस्तकम् ।
अगस्तिं तापसश्रेष्ठं लोपामुद्रापतिं तदा ॥ ५२ ॥
वातापिभक्षकर्तारं समुद्रस्यापि शोषकम् ।
कशया ताडयामास पञ्चबाणशराहतः ॥ ५३ ॥
इन्द्राणीहृतचित्तोऽसौ सर्पेति प्रब्रुवन्मुनिम् ।
तं शशाप मुनिः क्रुद्धः कशाघातमनुस्मरन् ॥ ५४ ॥
सर्पो भव दुराचार वने घोरवपुर्महान् ।
बहुवर्षसहस्राणि यत्र क्लेशो महान्भवेत् ॥ ५५ ॥
विचरिष्यसि वीर्येण पुनः स्वर्गमवाप्स्यसि ।
दृष्ट्वा युधिष्ठिरं नाम तव मोक्षो भविष्यति ॥ ५६ ॥
प्रश्नानामुत्तरं श्रुत्वा धर्मपुत्रमुखात्ततः ।
व्यास उवाच
एवं शप्तः स राजर्षिः स्तुत्वा तं मुनिसत्तमम् ॥ ५७ ॥
स्वर्गात्पपात सहसा सर्परूपधरोऽभवत् ।
बृहस्पतिस्ततो गत्वा तरसा मानसं प्रति ॥ ५८ ॥
इन्द्राय सर्ववृत्तान्तं कथयामास विस्तरात् ।
तच्छ्रुत्वा मघवा राज्ञः स्वर्गात्प्रच्यवनादिकम् ॥ ५९ ॥
मुदितोऽभून्महाराज स्थितस्तत्रैव वासवः ।
देवाश्च मुनयो दृष्ट्वा नहुषं पतितं भुवि ॥ ६० ॥
जग्मुः सर्वेऽपि तत्रैव यत्रेन्द्रः सरसि स्थितः ।
तमाश्वास्य सुराः सर्वे मुनिभिः सहितास्तदा ॥ ६१ ॥
स्वर्गे समानयामासुर्मानपूर्वं शचीपतिम् ।
समागतं ततः शक्रं सर्वे ते मुनयः सुराः ॥ ६२ ॥
स्थापयित्वाऽऽसने पश्चादभिषेकं दधुः शिवम् ।
इन्द्रोऽपि स्वासनं प्राप्य शच्या सह सुरालये ॥ ६३ ॥
चिक्रीड नन्दने रम्ये कानने प्रेमयुक्तया ।
व्यास उवाच
एवमिन्द्रेण सम्प्राप्तं दुःखं परमदारुणम् ॥ ६४ ॥
हत्वासुरं कामरूपं विश्वरूपं महामुनिम् ।
पुनर्देव्याः प्रसादेन स्वस्थानं प्राप्तवान्नृप ॥ ६५ ॥
एतत्ते सर्वमाख्यातं वृत्रासुरवधाश्रयम् ।
यत्पृष्टोऽहं त्वया राजन् कथानकमनुत्तमम् ॥ ६६ ॥
यादृशं कुरुते कर्म तादृशं फलमाप्नुयात् ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ ६७ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नहुषस्वर्गच्युतिवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥