देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः २०

एकवीराख्यानवर्णनम्

जनमेजय उवाच
संशयोऽयं महानत्र जातमात्रः शिशुस्तथा ।
मुक्तः केन गृहीतोऽसावेकाकी विजने वने ॥ १ ॥
का गतिस्तस्य बालस्य जाता सत्यवतीसुत ।
व्याघ्रसिंहादिभिर्हिंस्रैर्गृहीतो नातिबालकः ॥ २ ॥
व्यास उवाच
लक्ष्मीनारायणौ तस्मात्स्थानाच्च चलितौ यदा ।
तदैव तत्र चम्पाख्यः प्राप्तो विद्याधरः किल ॥ ३ ॥
विमानवरमारूढः कामिन्या सहितो नृप ।
मदनालसया कामं क्रीडमानो यदृच्छया ॥ ४ ॥
विलोक्य तं शिशुं भूमावेकाकिनमनुत्तमम् ।
देवपुत्रप्रतीकाशं रममाणं यथासुखम् ॥ ५ ॥
विमानात्तरसोत्तीर्य चम्पकस्तं शिशु जवात् ।
जग्राह च मुदं प्राप निधिं प्राप्य यथाधनः ॥ ६ ॥
गृहीत्वा चम्पकः प्रादाद्देव्यै तं मदनोपमम् ।
मदनालसायै तं बालं जातमात्रं मनोहरम् ॥ ७ ॥
सा गृहीत्वा शिशुं प्रेम्णा सरोमाञ्चा सविस्मया ।
मुखं चुचुम्ब बालस्य कृत्वा तु हृदये भृशम् ॥ ८ ॥
आलिङ्‌गितश्चुम्बितश्च तयासौ प्रीतिपूर्वकम् ।
उत्सङ्गे च कृतस्तन्व्या पुत्रभावेन भारत ॥ ९ ॥
कृत्वाङ्के तौ समारूढौ विमानं दम्पती मुदा ।
पतिं पप्रच्छ चार्वङ्गी प्रहस्य मदनालसा ॥ १० ॥
कस्यायं बालकः कान्त त्यक्तः केन च कानने ।
पुत्रोऽयं मम देवेन दत्तस्त्र्यम्बकपाणिना ॥ ११ ॥
चम्पक उवाच
प्रिये गत्वाद्य पृच्छेयं शक्रं सर्वज्ञमाशु वै ।
देवो वा दानवो वापि गन्धर्वो वा शिशुः किल ॥ १२ ॥
तेनाज्ञप्तः करिष्यामि पुत्रं प्राप्तं वनादमुम् ।
अपृष्ट्वा नैव कर्तव्यं कार्यं किञ्चिन्मया ध्रुवम् ॥ १३ ॥
इत्युक्त्वा तां गृहीत्वा तं विमानेनाथ चम्पकः ।
ययौ शक्रपुरं तूर्णं हर्षेणोत्फुल्ललोचनः ॥ १४ ॥
प्रणम्य पादयोः प्रीत्या चम्पकस्तु शचीपतिम् ।
निवेद्य बालकं प्राह कृताञ्जलिपुटः स्थितः ॥ १५ ॥
देवदेव मया लब्धस्तीर्थे परमपावने ।
कालिन्दीतमसासङ्गे बालकोऽयं स्मरप्रभः ॥ १६ ॥
कस्यायं बालकः कान्तः कथं त्यक्तः शचीपते ।
आज्ञा चेत्तव देवेश कुर्वेऽहं बालकं सुतम् ॥ १७ ॥
अतीव सुन्दरो बालः प्रियाया वल्लभः सुतः ।
कृत्रिमस्तु सुतः प्रोक्तो धर्मशास्त्रेषु सर्वथा ॥ १८ ॥
इन्द्र उवाच
पुत्रोऽयं वासुदेवस्य वाजिरूपधरस्य ह ।
हैहयोऽयं महाभाग लक्ष्म्यां जातः परन्तपः ॥ १९ ॥
उत्पादितो भगवता कार्यार्थं किल बालकः ।
दातुं नृपतये नूनं ययातितनयाय च ॥ २० ॥
हरिणा प्रेरितः सोऽद्य राजा परमधार्मिकः ।
आगमिष्यति पुत्रार्थं तीर्थे तस्मिन्मनोरमे ॥ २१ ॥
तावत्त्वं गच्छ तत्रैव गृहीत्वा बालकं शुभम् ।
यावन्न याति नृपतिर्ग्रहीतुं हरिणेरितः ॥ २२ ॥
गत्वा तत्र विमुञ्चैनं विलम्बं मा कृथा वर ।
अदृष्ट्वा बालकं राजा दुःखितश्च भविष्यति ॥ २३ ॥
तस्माच्चम्पक मुञ्चैनं राजा प्राप्नोतु पुत्रकम् ।
एकवीरेति नाम्नायं ख्यातः स्यात् पृथिवीतले ॥ २४ ॥

व्यास उवाच
इति तस्य वचः श्रुत्वा चम्पकस्त्वरयान्वितः ।
जगाम पुत्रमादाय स्थले तस्मिन्महीपते ॥ २५ ॥
मुमोच बालकं तत्र यत्र पूर्वं स्थितो ह्यभूत् ।
आरुह्य स्वविमानं तु ययौ स्वाश्रममण्डलम् ॥ २६ ॥
तदैव कमलाकान्तो लक्ष्म्या सह जगद्‌गुरुः ।
विमानवरमारूढो जगाम नृपतिं प्रति ॥ २७ ॥
दृष्टस्तदा तेन नृपेण विष्णुः
    समुत्तरंस्तत्र विमानमुख्यात् ।
जहर्ष राजा हरिदर्शनेन
    पपात भूमौ खलु दण्डवच्च ॥ २८ ॥
उत्तिष्ठ वत्सेति हरिः पतन्त-
    माश्वासयद्‌भूमिगतं स्वभक्तम् ।
सोऽप्युत्सुको वासुदेवं पुरःस्थं
    तुष्टाव भक्त्या मुखरीकृतोऽथ ॥ २९ ॥
देवाधिदेवाखिललोकनाथ
    कृपानिधे लोकगुरो रमेश ।
मन्दस्य मे ते किल दर्शनं य-
    त्सुदुर्लभं योगिजनैरलभ्यम् ॥ ३० ॥
ये निःस्पृहास्ते विषयैरपेता-
    स्तेषां त्वदीयं खलु दर्शनं स्यात् ।
आशापरोऽहं भगवन्ननन्त
    योग्यो न ते दर्शने देवदेव ॥ ३१ ॥
इति स्तुतस्तेन नृपेण विष्णु-
    स्तमाह वाक्येन सुधामयेन ।
वृणीष्व राजन् मनसेप्सितं ते
    ददामि तुष्टस्तपसा तवेति ॥ ३२ ॥
ततो नृपस्तं प्रणिपत्य पादयोः
    प्रोवाच विष्णुं पुरतः स्थितं च ।
तपस्तु तप्तं हि मया सुतार्थे
    पुत्रं ददस्वात्मसमं मुरारे ॥ ३३ ॥
श्रुत्वा नृपप्रार्थितमादिदेव-
    स्तमाह राजानममोघवाक्यम् ।
ययातिसूनो व्रज तत्र तीर्थे
    कलिन्दकन्यातमसाप्रसङ्गे ॥ ३४ ॥
मयाद्य पुत्रस्तु यथेप्सितस्ते
    तत्रैव मुक्तोऽस्त्यमितप्रभावः ।
लक्ष्म्याः प्रसूतो मम वीर्यजश्च
    कृतस्तवार्थेऽथ गृहाण राजन् ॥ ३५ ॥
श्रुत्वा हरेर्वाक्यमतीव मृष्टं
    सन्तुष्टचित्तः प्रबभूव राजा ।
हरिस्तु दत्त्वेति वरं जगाम
    वैकुण्ठलोकं रमया युतश्च ॥ ३६ ॥
गते हरौ सोऽथ ययातिसूनु-
    र्ययावनुद्धातरथेन राजा ।
प्रेमान्वितस्तत्र सुतोऽस्ति यत्र
    वचो निशम्येति जनार्दनस्य ॥ ३७ ॥
स तत्र गत्वातिमनोहरं तं
    ददर्श बालं भुवि खेलमानम् ।
मुखे निवेश्यैककरेण कृत्वा
    श्लक्ष्णं पदाङ्गुष्ठमनन्यसत्त्वः ॥ ३८ ॥
तं वीक्ष्य पुत्रं मदनस्वरूपं
    नारायणांशं कमलाप्रसूतम् ।
हरिप्रभावं हरिवर्मनामा
    हर्षप्रफुल्लाननपङ्कजोऽभूत् ॥ ३९ ॥
गृह्णन् सुवेगात् करपङ्कजाभ्यां
    बभूव प्रेमार्णवमग्नदेहः ।
मूर्धन्युपाघ्राय मुदान्वितोऽसौ
    ननन्द राजा सुतमालिलिङ्ग ॥ ४० ॥
मुखं समीक्ष्यातिमनोहरं त-
    मुवाच नेत्राम्बुनिरुद्धकण्ठः ।
दत्तोऽसि देवेन जनार्दनेन
    मात्रा हि पुत्रावमदुःखभीतेः ॥ ४१ ॥
तप्तं मया पुत्र तपस्तवार्थे
    सुदुष्करं वर्षशतं च पूर्णम् ।
तेनैव तुष्टेन रमाप्रियेण
    दत्तोऽसि संसारसुखोदयाय ॥ ४२ ॥
माता रमा त्वां तनुजं मदर्थे
    त्यक्त्वा गता सा हरिणा समेता ।
धन्या तु सा या प्रहसन्तमङ्के
    कृत्वा सुतं त्वां मुदितानना स्यात् ॥ ४३ ॥
त्वमेव संसारसमुद्रनौका-
    रूपः कृतः पुत्र लक्ष्मीधरेण ।
इत्येवमुक्त्वा नृपतिः सुतं तं
    मुदा समादाय ययौ गृहाय ॥ ४४ ॥
पुरीसमीपे नृपमागतं त-
    माकर्ण्य सर्वे सचिवास्तु राज्ञः ।
ययुः समीपं नृपतेश्च लोकाः
    सोपायनास्ते सपुरोहिताश्च ॥ ४५ ॥
बन्दीजना गायनकाश्च सूताः
    समाययुः सम्मुखमाशु राज्ञः ।
नृपः पुरं प्राप्य पुरः समागतं
    जनं समाश्वास्य वाक्यैश्च दृष्ट्या ॥ ४६ ॥
सम्पूजितः पौरजनेन राजा
    विवेश पुत्रेण युतो नगर्याम् ।
मार्गेषु लाजैः कुसुमैः समन्ता-
    द्विकीर्यमाणो नृपतिर्जगाम ॥ ४७ ॥
गृहं समृद्धं सचिवैः समेतः
    सुतं समादाय मुदा कराभ्याम् ।
राज्ये ददौ चाथ सुतं मनोज्ञं
    सद्यःप्रसूतं च मनोभवाभम् ॥ ४८ ॥
राज्ञी गृहीत्वाभिनवं तनूजं
    पप्रच्छ राजानमनिन्दिता सा ।
राजन् कुतश्चैव सुतः सुजन्मा
    प्राप्तस्त्वया मन्मथतुल्यरूपः ॥ ४९ ॥
केनैष दत्तः कथयाशु कान्त
    चेतो मदीयं प्रहृतं सुतेन ।
नृपस्तदोवाच मुदान्वितोऽसौ
    प्रिये रमेशेन सुतो हि मह्यम् ॥ ५० ॥
लोलाक्षि दत्तः कमलासमुत्थो
    जनार्दनांशोऽयमहीनसत्त्वः ।
सा तं गृहीत्वा मुदमाप राज्ञी
    राजा चकारोत्सवमद्‌भुतं च ॥ ५१ ॥
ददौ च दानं किल याचकेभ्यो
    गीतानि वाद्यानि बहूनि नेदुः ।
कृत्वोत्सवं भूपतिरात्मजस्य
    नामैकवीरेति चकार विश्रुतम् ॥ ५२ ॥
सुखं च सम्प्राप्य मुदान्वितोऽसौ
    ननन्द देवाधिपतुल्यवीर्यः ।
पुत्रं हरे रूपगुणानुरूपं
    सम्प्राप्य वंशस्य ऋणाच्च मुक्तः ॥ ५३ ॥
इति सकलसुराणामीश्वरेणार्पितं तं
    सकलगुणगणाढ्यं पुत्रमासाद्य राजा ।
विविधसुखविनोदैर्भार्यया सेव्यमानो
    व्यहरत निजगेहे शक्रतुल्यप्रतापः ॥ ५४ ॥

इति श्रीमद्देवीभागवतेमहापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे एकवीराख्यानवर्णनं नाम विंशोऽध्यायः ॥ २० ॥