देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः २१

राजपुत्र्याः एकावल्याः वर्णनम्

व्यास उवाच
जातकर्मादिसंस्कारांश्चकार नृपतिस्तदा ।
दिने दिने जगामाशु वृद्धिं बालः सुलालितः ॥ १ ॥
नृपः संसारजं प्राप्य सुखं पुत्रसभुद्‌भवम् ।
ऋणत्रयविमोक्षं च मेने तेन महात्मना ॥ २ ॥
षष्ठेऽन्नप्राशनं तस्य कृत्वा मासि यथाविधि ।
तृतीयेऽथ तथा वर्षे चूडाकरणमुत्तमम् ॥ ३ ॥
चकार ब्राह्मणान् द्रव्यैः सम्पूज्य विविधैर्धनैः ।
गोभिश्च विविधैर्दानैर्याचकानितरानपि ॥ ४ ॥
वर्षे चैकादशे तस्य मौञ्जीबन्धनकर्म वै ।
कारयित्वा धनुर्वेदमध्यापयत पार्थिवः ॥ ५ ॥
अधीतवेदं पुत्रं तं राजधर्मविशारदम् ।
दृष्ट्वा तस्याभिषेकाय मतिं चक्रे जनाधिपः ॥ ६ ॥
पुष्यार्कयोगसंयुक्ते दिवसे नृपसत्तमः ।
कारयामास सम्भारानभिषेकार्थमादरात् ॥ ७ ॥
द्विजानाहूय वेदज्ञान् सर्वशास्त्रविचक्षणान् ।
अभिषेकं चकारासौ विधिवत् स्वात्मजस्य ह ॥ ८ ॥
जलमानीय तीर्थेभ्यः सागरेभ्यश्च पार्थिवः ।
स्वयं चकार विथिवदभिषेकं शुभे दिने ॥ ९ ॥
धनं दत्त्वाथ विप्रेभ्यो राज्यं पुत्रे निवेश्य सः ।
जगाम वनमेवाशु स्वर्गकामः स भूपतिः ॥ १० ॥
एकवीरं नृपं कृत्वा सम्मान्य सचिवानथ ।
भार्यया सह भूपालः प्रविवेश वनं वशी ॥ ११ ॥
मैनाकशिखरे राजा कृत्वा तार्तीयमाश्रमम् ।
नित्यं पत्रफलाहारश्चिन्तयामास पार्वतीम् ॥ १२ ॥
एवं स नृपतिः कृत्वा दिष्टान्ते सह भार्यया ।
मृतोऽसौ वासवं लोकं गतः पुण्येन कर्मणा ॥ १३ ॥
इन्द्रलोकं पिता प्राप्त इति श्रुत्वाथ हैहयः ।
चकार वेदनिर्दिष्टं कर्म चैवौर्ध्वदैहिकम् ॥ १४ ॥
कृत्वोत्तराः क्रियाः सर्वाः पितुः पार्थिवनन्दनः ।
राज्यं चकार मेधावी पित्रा दत्तं सुसम्मतम् ॥ १५ ॥
एकवीरोऽथ धर्मज्ञः प्राप्य राज्यमनुत्तमम् ।
बुभुजे विविधान् भोगान्सचिवैश्च सुमानितः ॥ १६ ॥
एकस्मिन् दिवसे राजा मन्त्रिपुत्रैः समन्वितः ।
जगाम जाह्नवीतीरे हयारूढः प्रतापवान् ॥ १७ ॥
सम्पश्यन् पादपान् रम्यान् कोकिलालापसंयुतान् ।
पुष्पितान् फलसंयुक्तान् षट्पदालिविराजितान् ॥ १८ ॥
मुनीनामाश्रमान्दिव्यान् वेदध्वनिनिनादितान् ।
होमधूमावृताकाशान् मृगशावसमावृतान् ॥ १९ ॥
केदाराञ्छालिसम्पक्वान् गोपिकाभिः सुरक्षितान् ।
प्रफुल्लपङ्कजारामान्निकुञ्जांश्च मनोरमान् ॥ २० ॥
प्रेक्षमाणः प्रियालांस्तु चम्पकान् पनसद्रुमान् ।
बकुलांस्तिलकान्नीपान्मन्दारांश्च प्रफुल्लितान् ॥ २१ ॥
शालांस्तालांस्तमालांश्च जम्बूचूतकदम्बकान् ।
स गच्छञ्जाह्नवीतोये प्रफुल्लं शतपत्रकम् ॥ २२ ॥
पङ्कजं चातिगन्धाढ्यमपश्यदवनीपतिः ।
दक्षिणे जलजस्याथ पार्श्वे कमललोचनाम् ॥ २३ ॥
कनकाभां सुकेशीं च कम्बुग्रीवां कृशोदरीम् ।
बिम्बोष्ठी सुन्दरीं किञ्चित्समुद्यत्सुपयोधराम् ॥ २४ ॥
सुनासां चारुसर्वाङ्गीमपश्यत् कन्यकां नृपः ।
रुदतीं तां सखीं त्यक्त्वा विह्वलां दुःखपीडिताम् ॥ २५ ॥
साश्रुनेत्रां क्रन्दमानां विजने कुररीमिव ।
संवीक्ष्य राजा पप्रच्छ कन्यकां शोककारणम् ॥ २६ ॥
सुनसे ब्रूहि कासि त्वं कस्य पुत्री शुभानने ।
गन्धर्वी देवकन्याथ कथं रोदिषि सुन्दरि ॥ २७ ॥
कथमेकाकिनी बाले त्यक्ता केन पिकस्वरे ।
पतिस्ते क्व गतः कान्ते पिता वा ब्रूहि साम्प्रतम् ॥ २८ ॥
किं ते दुःखमरालभ्रु कथयाद्य ममान्तिके ।
करोमि दुःखनाशं ते सर्वथैव कृशोदरि ॥ २९ ॥
न राज्ये मम तन्वङ्‌गि पीडां कोऽपि करोत्यलम् ।
न भयं चौरजं कान्ते न राक्षसभयं तथा ॥ ३० ॥
मयि शासति भूपाले नोत्पाता दारुणा भुवि ।
भयं न व्याघ्रसिंहेभ्यो न भयं कस्यचिद्‌भवेत् ॥ ३१ ॥
वद वामोरु कस्मात्त्वं विलापं जाह्नवीतटे ।
करोषि त्राणहीनात्र किं ते दुःखं वदस्व मे ॥ ३२ ॥
हन्म्यहं दुःखमत्युग्रं प्राणिनां पृथिवीतले ।
दैवं च मानुषं कान्ते व्रतमेतन्ममाद्‌भुतम् ॥ ३३ ॥
विशाललोचने ब्रूहि करोमि तव चिन्तितम् ।
इत्युक्ते वचने राज्ञा श्रुत्वोवाच मृदुस्वना ॥ ३४ ॥
शृणु राजेन्द्र वक्ष्यामि मम शोकस्य कारणम् ।
विपत्तिरहितः प्राणी कथं रुदति भूपते ॥ ३५ ॥
प्रब्रवीमि महाबाहो यदर्थं रुदती त्वहम् ।
तव राज्यादन्यदेशे राजा परमधार्मिकः ॥ ३६ ॥
रैभ्यो नाम महाराजः सन्तानरहितो भृशम् ।
तस्य भार्या सुविख्याता रुक्मरेखेति नामतः ॥ ३७ ॥
सुरूपा चतुरा साध्वी सर्वलक्षणसंयुता ।
अपुत्रा दुःखिता कान्तमित्युवाच पुनः पुनः ॥ ३८ ॥
किं जीवितेन मे नाथ धिग्वृथा जीवितं मम ।
वन्ध्यायाः सुखहीनाया ह्यपुत्राया धरातले ॥ ३९ ॥
इत्येवं भार्यया भूपः प्रेरितो मखमुत्तमम् ।
चकार ब्राह्मणांस्तज्ज्ञानाहूय विधिवत्तदा ॥ ४० ॥
पुत्रकामो धनं भूरि ददावथ यथोदितम् ।
हूयमाने घृतेऽत्यर्थं पावकादतिसुप्रभात् ॥ ४१ ॥
आविर्बभूव चार्वङ्गी कन्यका शुभलक्षणा ।
बिम्बोष्ठी सुदती सुभ्रूः पूर्णचन्द्रनिभानना ॥ ४२ ॥
कनकाभा सुकेशान्ता रक्तपाणितला मृदुः ।
सुरक्तनयना तन्वी रक्तपादतला भृशम् ॥ ४३ ॥
हुताशनात्समुद्‌भूता होत्रा सा स्वीकृता तदा ।
होता प्रोवाच राजानं गृहीत्वा तां सुमध्यमाम् ॥ ४४ ॥
राजन् पुत्रीं गृहाणेमां सर्वलक्षणसंयुताम् ।
एकावलीव सम्भूता हूयमानाद्धुताशनात् ॥ ४५ ॥
नाम्ना चैकावली लोके ख्याता पुत्री भविष्यति ।
सुखितो भव भूपाल पुत्र्या पुत्रसमानया ॥ ४६ ॥
सन्तोषं कुरु राजेन्द्र दत्ता देवेन विष्णुना ।
होतुर्वाक्यं नृपः श्रुत्वा दृष्ट्वा तां कन्यकां शुभाम् ॥ ४७ ॥
जग्राह परमप्रीतो होत्रा दत्तां सुसम्मताम् ।
गृहीत्वा नृपतिस्तां तु ददौ पत्‍न्यै वराननाम् ॥ ४८ ॥
आभाष्य रुक्मरेखायै गृहाण सुभगे सुताम् ।
सा तां कमलपत्राक्षीं प्राप्य कन्यां मनोरमाम् ॥ ४९ ॥
जहर्ष मुदिता राज्ञी पुत्रं प्राप्य यथासुखम् ।
चकार मङ्गलं कर्म जातकर्मादिकं शुभम् ॥ ५० ॥
पुत्रजन्मसमुत्थं यत्तत्सर्वं विधिवत्ततः ।
समाप्य च मखं राजा द्विजेभ्यो दक्षिणां शुभाम् ॥ ५१ ॥
दत्त्वा विसृज्य विप्रेन्द्रान् मुदं प्राप महीपतिः ।
दिने दिनेऽसितापाङ्गी पुत्रवृद्ध्या भृशं बभौ ॥ ५२ ॥
मुदं च परमां प्राप नृपभार्या सुतान्विता ।
उत्सवस्तद्दिने तस्य प्रवृत्तः सुतजन्मजः ॥ ५३ ॥
पुत्री पुत्रसमात्यर्थं बभूव वल्लभा किल ।
राज्ञो मन्त्रिसुता चाहं सुबुद्धे मन्मथाकृते ॥ ५४ ॥
यशोवती च मे नाम समानं वय आवयोः ।
वयस्याहं कृता राज्ञा क्रीडनाय तया सह ॥ ५५ ॥
सदा सहचरी जाता प्रेमयुक्ता दिवानिशम् ।
एकावली गन्धवन्ति यत्र पद्मानि पश्यति ॥ ५६ ॥
तत्र सा रमते बाला नान्यत्र सुखमाप्नुयात् ।
सुदूरे जाह्नवीतीरे भवन्ति कमलान्यपि ॥ ५७ ॥
रममाणा तत्र याता मत्समेता सखीयुता ।
मया निवेदितं राजन् पुत्री ते कमलाकरान् ॥ ५८ ॥
प्रेक्षमाणातिदूरे सा प्रयाति निर्जने वने ।
निषेधिताथ पित्रासौ गृहे कृत्वा जलाशयान् ॥ ५९ ॥
कमलान् वापयित्वाथ पुष्पितान् भ्रमरावृतान् ।
तथापि निर्ययौ बाला कमलासक्तचेतना ॥ ६० ॥
तदा राज्ञा रक्षपालाः प्रेरिताः शस्त्रपाणयः ।
एवं रक्षायुता तन्वी मत्समेता सखीयुता ।
क्रीडार्थं जाह्नवीतोये नित्यमायाति याति च ॥ ६१ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां षष्ठस्कन्धे राजपुत्र्याः एकावल्याः वर्णनं नामैकविंशोऽध्यायः ॥ २१ ॥