देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः २३

एकवीरैकावल्योर्विवाहवर्णनम्

व्यास उवाच
तस्यास्तु वचनं श्रुत्वा रमापुत्रः प्रतापवान् ।
प्रफुल्लवदनाम्भोजस्तामुवाच विशाम्पते ॥ १ ॥
राजोवाच
रम्भोरु यस्त्वया पृष्टो वृत्तान्तो विशदाक्षरः ।
हेहयोऽहं चैकवीरनाम्ना सिन्धुसुतासुतः ॥ २ ॥
मनो मे यत्त्वया नूनं परतन्त्रं कृतं किल ।
किं करोमि क्व गच्छामि विरहेणातिपीडितः ॥ ३ ॥
प्रथमं रूपमाख्यातं सर्वलोकातिगं त्वया ।
तेन मे विह्वलं जातं कामबाणहतं मनः ॥ ४ ॥
ततस्तस्या गुणाः प्रोक्तास्तैस्तु चित्तं हृतं पुनः ।
यत्त्वयोक्तं पुनर्वाक्यं तेन मे विस्मयोऽभवत् ॥ ५ ॥
एकावल्या वचः प्रोक्तं दानवाग्रे मया वृतः ।
हैहयस्तं विना नान्यं वृणोमीति विनिश्चयः ॥ ६ ॥
तेन वाक्येन तन्वङ्‌गि भृत्योऽहमधुना कृतः ।
त्वया तस्याः सुकेशान्ते ब्रूहि किं करवाणि वाम् ॥ ७ ॥
स्थानं तस्य न जानामि राक्षसस्य दुरात्मनः ।
गतिर्मे नास्ति गमने पुरे तस्मिन्सुलोचने ॥ ८ ॥
वद मां त्वं विशालाक्षि तत्र प्रापयितुं क्षमा ।
प्रापयाशु सखी ते सा यत्र तिष्ठति सुन्दरी ॥ ९ ॥
हत्वा तं राक्षसं क्रूरं मोचयिष्यामि साम्प्रतम् ।
विवशां शोकसन्तप्तां राजपुत्रीं तव प्रियाम् ॥ १० ॥
विमुक्तदुःखां कृत्वाऽऽशु प्रापयिष्यामि ते पुरम् ।
पित्रे चास्याः प्रदास्यामि कन्यामेकावलीमहम् ॥ ११ ॥
पश्चाद्विवाहं कर्तासौ राजा पुत्र्याः परन्तपः ।
एवं ते मनसः कामो मम चापि प्रियंवदे ॥ १२ ॥
भविष्यति स सम्पूर्णः साधनेन तवाधुना ।
दर्शयाशु पुरं तस्य पश्य मे त्वं पराक्रमम् ॥ १३ ॥
यथा हन्मि दुराचारं परदारापहारकम् ।
तथा कुरु प्रियं कर्तुं शक्तासि वरवर्णिनि ॥ १४ ॥
मार्गं दर्शय तस्याद्य पुरस्य दुर्गमस्य च ।
व्यास उवाच
तन्निशम्य प्रियं वाक्यं मुदिता च यशोवती ॥ १५ ॥
तमुवाच रमापुत्रं गमनोपायमादरात् ।
मन्त्रं गृहाण राजेन्द्र भगवत्यास्तु सिद्धिदम् ॥ १६ ॥
दर्शयिष्यामि तस्याद्य पुरं राक्षसपालितम् ।
सज्जो भव महाभाग गमनाय मया सह ॥ १७ ॥
सैन्येन महता युक्तस्तत्र युद्धं भविष्यति ।
कालकेतुर्महावीरो राक्षसैर्बलिभिर्वृतः ॥ १८ ॥
तस्मान्मन्त्रं गृहीत्वा त्वं व्रज तत्र मया सह ।
दर्शयिष्यामि ते मार्गं पुरस्यास्य दुरात्मनः ॥ १९ ॥
हत्वा तं पापकर्माणं मोचयाशु च मे सखीम् ।
श्रुत्वा तद्वचनं वीरो मन्त्रं जग्राह सत्वरः ॥ २० ॥
दत्तात्रेयाद्दैवयोगात्प्राप्ताज्ज्ञानिवराच्छुभात् ।
योगेश्वरीमहामन्त्रं त्रिलोकीतिलकाभिधम् ॥ २१ ॥
तेन सर्वज्ञता जाता सर्वान्तश्चारिता तथा ।
तया सह जगामाशु पुरं तस्य सुदुर्गमम् ॥ २२ ॥
रक्षितं राक्षसैघोरैः पातालमिव पन्नगैः ।
यशोवत्या च सैन्येन महता संयुतो नृपः ॥ २३ ॥
तमायान्तं समालोक्य दूतास्तस्य भयातुराः ।
क्रोशन्तोऽभिययुः पार्श्वं कालकेतोस्तरस्विनः ॥ २४ ॥
तमूचुः सहसा मत्वा राक्षसं काममोहितम् ।
एकावलीसमीपस्थं कुर्वन्तं विनयान्बहून् ॥ २५ ॥
दूता ऊचुः
राजन् यशोवती नारी कामिन्याः सहचारिणी ।
आयाति सह सैन्येन राजपुत्रेण संयुता ॥ २६ ॥
जयन्तो वा महाराज कार्तिकेयोऽथवा नु किम् ।
आगच्छति बलोन्मत्तो वाहिनीसहितः किल ॥ २७ ॥
संयत्तो भव राजेन्द्र संग्रामः समुपस्थितः ।
देवपुत्रेण युध्यस्व त्यज वा कमलेक्षणाम् ॥ २८ ॥
इतो दूरेऽस्ति सैन्यं तद्योजनत्रयमात्रतः ।
सज्जो भव महीपाल दुन्दुभिं घोषयाशु वै ॥ २९ ॥
व्यास उवाच
तेषां तद्वचनं श्रुत्वा राक्षसः क्रोधमूर्च्छितः ।
राक्षसान्प्रेरयामास सायुधान्सबलान्वहून् ॥ ३० ॥
गच्छध्वं राक्षसाः सर्वे सम्मुखाः शस्त्रपाणयः ।
तानाज्ञाप्य कालकेतुः पप्रच्छ प्रणयान्वितः ॥ ३१ ॥
एकावलीं समीपस्थां विवशां भृशदुःखिताम् ।
कोऽयमायाति तन्वङ्‌गि पिता ते वापरः पुमान् ॥ ३२ ॥
त्वदर्थे सैन्यसंयुक्तो ब्रूहि सत्यं कृशोदरि ।
पिता ते यदि सम्प्राप्तो नेतुं त्वां विरहातुरः ॥ ३३ ॥
ज्ञात्वा ते पितरं सम्यक् संग्रामं न करोम्यहम् ।
आनयित्वा गृहे पूजां रत्‍नैर्वस्त्रैर्हयैः शुभैः ॥ ३४ ॥
करोमि तस्य चातिथ्यं गृहे प्राप्तस्य सर्वथा ।
अन्यश्चेद्यदि सम्प्राप्तस्तं हन्मि निशितैः शरैः ॥ ३५ ॥
आनीतः किल कालेन मरणाय महात्मना ।
तस्माद्वद विशालाक्षि कोऽयमायाति मन्दधीः ॥ ३६ ॥
अज्ञात्वा मां दुराधर्षं कालरूपं महाबलम् ।

एकावल्युवाच
न जानेऽहं महाभाग कोऽयमायाति सत्वरः ॥ ३७ ॥
नमेऽस्ति विदितः कोऽपि स्थितायास्तव बन्धने ।
नायं पिता मे न भ्राता कोऽप्यन्योऽस्ति महाबलः ॥ ३८ ॥
किमर्थमिह चायाति नाहं वेद विनिश्चयम् ।
दैत्य उवाच
एवं वदन्त्यमी दूता वयस्या ते यशोवती ॥ ३९ ॥
समानीय च तं वीरमागतेति कृतोद्यमा ।
क्व गता सा सखी कान्ते विदग्धा कार्यनिश्चये ॥ ४० ॥
नान्यः कोऽपि ममारातिर्यो मे प्रतिबलो भवेत् ।
व्यास उवाच
एतस्मिन्नन्तरे दूतास्तत्रान्ये वै समागताः ॥ ४१ ॥
ते होचुस्त्वरिता भीताः कालकेतुं गृहे स्थितम् ।
किं स्वस्थोऽसि महाराज समीपे सैन्यमागतम् ॥ ४२ ॥
निर्गच्छ नगरात्तूर्णं सैन्येन महताऽऽवृतः ।
इति तेषां वचः श्रुत्वा कालकेतुर्महाबलः ॥ ४३ ॥
रथमारुह्य त्वरितो निर्ययौ स्वपुराद्‌बहिः ।
एकवीरोऽपि सहसा हयारूढः प्रतापवान् ॥ ४४ ॥
आगतस्तत्र कामिन्या विरहेण समाकुलः ।
युद्धं तयोरभूत्तत्र वृत्रवासवयोरिव ॥ ४५ ॥
शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् ।
वर्तमाने तदा युद्धे कातराणां भयावहे ॥ ४६ ॥
गदया ताडयामास दैत्यं सिन्धुसुतासुतः ।
स गतासुः पपातोर्व्यां वज्राहत इवाचलः ॥ ४७ ॥
पलायित्वा गताः सर्वे राक्षसा भयपीडिताः ।
यशोवती ततो गत्वा वेगादेकावलीं तदा ॥ ४८ ॥
उवाच मधुरां वाणीं विस्मिता मुदिता भृशम् ।
एह्यालि नृपपुत्रेण दानवोऽसौ निपातितः ॥ ४९ ॥
एकवीरेण धीरेण युद्धं कृत्वा सुदारुणम् ।
स्कन्धावारेऽप्यसौ राजा तिष्ठत्यद्य श्रमातुरः ॥ ५० ॥
दर्शनं काङ्क्षमाणस्ते श्रुतरूपगुणस्तव ।
पश्य तं कुटिलापाङ्‌गि मनोभवसमं नृपम् ॥ ५१ ॥
कथिता त्वं मया पूर्वं तस्याग्रे जाह्नवीतटे ।
पूर्णानुरागः सञ्जातस्तेनासौ विरहातुरः ॥ ५२ ॥
वाञ्छति त्वां चारुरूपां द्रष्टुं नृपतिनन्दनः ।
सा तस्या वचनं श्रुत्वा गमनाय मनो दधे ॥ ५३ ॥
लज्जमाना भृशं भीत्या कौमारं प्राप्तया तया ।
कथं तस्य मुखं द्रक्ष्ये कुमारी ह्यवशा भृशम् ॥ ५४ ॥
स मां गृह्णाति कामार्त इति चिन्ताकुला सती ।
यशोवत्या युता तत्र नरयानस्थिता ययौ ॥ ५५ ॥
स्कन्धावारेऽतिमलिना मलिनाम्बरधारिणी ।
तामागतां विशालाक्षीं दृष्ट्वा राजसुतोऽब्रवीत् ॥ ५६ ॥
दर्शनं देहि तन्वङ्‌गि तृषिते नयने मम ।
कामातुरं च तं वीक्ष्य तां च लज्जाभरावृताम् ॥ ५७ ॥
नीतिज्ञा शिष्टमार्गज्ञा तमुवाच यशोवती ।
राजपुत्र पिताप्यस्यास्त्वामेनां दातुमिच्छति ॥ ५८ ॥
एषापि त्वद्वशा नूनं भविता सङ्गमस्तव ।
कालं प्रतीक्ष्य राजेन्द्र नयैनां पितुरन्तिकम् ॥ ५९ ॥
स विवाहविधिं कृत्वा दास्यतीति विनिश्चयः ।
स तस्या वचनं तथ्यं मत्वा सैन्यसमन्वितः ॥ ६० ॥
समेतः कामिनीभ्यां तु ययौ तत्पितुराश्रमम् ।
राजपुत्रीं तथायातां श्रुत्वा प्रेमसमन्वितः ॥ ६१ ॥
प्रययौ सम्मुखस्तूर्णं सचिवैः परिवेष्टितः ।
बहुभिर्दिवसैर्दृष्टा पुत्री सा मलिनाम्बरा ॥ ६२ ॥
यशोवत्या तु वृत्तान्तः कथितो विस्तरात्पुनः ।
एकवीरं मिलित्वासौ गृहमानीय चादरात् ॥ ६३ ॥
पुण्येऽह्नि कारयामास विवाहं विधिपूर्वकम् ।
पारिबर्हं ततो दत्त्वा सम्पूज्य विधिवत्तदा ॥ ६४ ॥
पुत्रीं विसर्जयामास यशोवत्या समन्विताम् ।
एवं विवाहे संवृत्ते रमापुत्रो मुदान्वितः ॥ ६५ ॥
गृहं प्राप्य बहून्भोगाम्बुभुजे प्रियया समम् ।
बभूव तस्यां पुत्रस्तु कृतवीर्याभिधः किल ।
तत्सुतः कार्तवीर्यस्तु वंशोऽयं कथितो मया ॥ ६६ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
षष्ठस्कन्धे एकवीरैकावल्योर्विवाहवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥