देवीभागवतपुराणम्/स्कन्धः ०८/अध्यायः ०६

भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम्

श्रीनारायण उवाच
अरुणोदा नदी या तु मया प्रोक्ता च नारद ।
मन्दरान्निपतन्ती सा पूर्वेणेलावृतं प्लवेत् ॥ १ ॥
यज्जोषणाद्‍भवान्याश्चानुचरीणां स्त्रियामपि ।
यक्षगन्धर्वपत्‍नीनां देहगन्धवहोऽनिलः ॥ २ ॥
वासयत्यभितो भूमिं दशयोजनसंख्यया ।
एवं जम्बूफलानां च तुङ्गदेशनिपातनात् ॥ ३ ॥
विशीर्यतामनस्थीनां कुञ्जराङ्गप्रमाणिनाम् ।
रसेन च नदी जम्बूनाम्नी मेर्वाख्यमन्दरात् ॥ ४ ॥
पतन्ती भूमिभागे च दक्षिणेलावृतं गता ।
देवी जम्बूफलास्वादतुष्टा जम्ब्वादिनी स्मृता ॥ ५ ॥
तत्रत्यानां च लोकानां देवनागर्षिरक्षसाम् ।
पूजनीयपदा मान्या सर्वभूतदयाकरी ॥ ६ ॥
पावनी पापिनां रोगनाशिनी स्मरतामपि ।
कीर्तिता विघ्नसंहर्त्री माननीया दिवौकसाम् ॥ ७ ॥
कोकिलाक्षी कामकला करुणा कामपूजिता ।
कठोरविग्रहा धन्या नाकिमान्या गभस्तिनी ॥ ८ ॥
एभिर्नामपदैः कामं जपनीया सदा नृणाम् ।
जम्बूनदीरोधसोर्या मृत्तिकातीरवर्तिनी ॥ ९ ॥
जम्बूरसेनानुविद्ध्यमाना वाय्वर्कयोगतः ।
विद्याधरामरस्त्रीणां भूषणं विविधं महत् ॥ १० ॥
जाम्बूनदं सुवर्णं च प्रोक्तं देवविनिर्मितम् ।
यत्सुवर्णं च विबुधा योषिद्‌‍भिः कामुकाः सदा ॥ ११ ॥
मुकुटं कटिसूत्रं च केयूरादीन्प्रकुर्वते ।
महाकदम्बः सम्प्रोक्तः सुपार्श्वगिरिसंस्थितः ॥ १२ ॥
तस्य कोटरदेशेभ्यः पञ्च धाराश्च याः स्मृताः ।
सुपार्श्वगिरिमूर्ध्नीह पतन्त्येता भुवं गताः ॥ १३ ॥
मधुधाराः पञ्च तास्तु पश्चिमेलावृतं प्लुताः ।
याश्चोपभुज्यमानानां देवानां मुखगन्धभृत् ॥ १४ ॥
वायुः समन्ततोऽगच्छञ्छतयोजनवासनः ।
धारेश्वरी महादेवी भक्तानां कार्यकारिणी ॥ १५ ॥
देवपूज्या महोत्साहा कालरूपा महानना ।
वसते कर्मफलदा कान्तारग्रहणेश्वरी ॥ १६ ॥
करालदेहा कालाङ्गी कामकोटिप्रवर्तिनी ।
इत्येतैर्नामभिः पूज्या देवी सर्वसुरेश्वरी ॥ १७ ॥
एवं कुमुदरूढो यो नाम्ना शतबलो वटः ।
तत्स्कन्धेभ्योऽधोमुखाश्च नदाः कुमुदमूर्धतः ॥ १८ ॥
पयोदधिमधुघृतगुडान्नाद्यम्बरादिभिः ।
शय्यासनाद्याभरणैः सर्वे कामदुघाश्च ते ॥ १९ ॥
उत्तरेणेलावृतं ते प्लावयन्ति समन्ततः ।
मीनाक्षी तत्तले देवी देवासुरनिषेविता ॥ २० ॥
नीलाम्बरा रौद्रमुखी नीलालकयुता च सा ।
नाकिनां देवसंघानां फलदा वरदा च सा ॥ २१ ॥
अतिमान्यातिपूज्या च मत्तमातङ्गगामिनी ।
मदनोन्मादिनी मानप्रिया मानप्रियान्तरा ॥ २२ ॥
मारवेगधरा मारपूजिता मारमादिनी ।
मयूरवरशोभाढ्या शिखिवाहनगर्भभूः ॥ २३ ॥
एभिर्नामपदैर्वन्द्या देवी सा मीनलोचना ।
जपतां स्मरतां मानदात्री चेश्वरसङ्‌गिनी ॥ २४ ॥
तेषां नदानां पानीयपानानुगतचेतसाम् ।
प्रजानां न कदाचित्स्याद्वलीपलितलक्षणम् ॥ २५ ॥
क्लमस्वेदादिदौर्गन्ध्यं जरामयमृतिभ्रमाः ।
शीतोष्णवातवैवर्ण्यमुखोपप्लवसंचयाः ॥ २६ ॥
नापदश्चैव जायन्ते यावज्जीवं सुखं भवेत् ।
नैरन्तर्येण तत्स्याद्वै सुखं निरतिशायकम् ॥ २७ ॥
तत ऊर्ध्वं प्रवक्ष्यामि सन्निवेशं च तद्‌गिरेः ।
सुवर्णमयनाम्नो वै सुमेरोः पर्वताः पृथक् ॥ २८ ॥
गिरयो विंशतिपराः कर्णिकाया इवेह ते ।
केसरीभूय सर्वेऽपि मेरोर्मूलविभागके ॥ २९ ॥
परितश्चोपक्लृप्तास्ते तेषां नामानि शृण्वतः ।
कुरङ्गः कुरगश्चैव कुसुम्भोऽथो विकङ्कतः ॥ ३० ॥
त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा ।
निषधश्च शिनीवासः कपिलः शङ्ख एव च ॥ ३१ ॥
वैदूर्यश्चारुधिश्चैव हंसो ऋषभ एव च ।
नागः कालञ्जरश्चैव नारदश्चेति विंशतिः ॥ ३२ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥