देवीभागवतपुराणम्/स्कन्धः ०८/अध्यायः १०

भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम्

श्रीनारायण उवाच
हिरण्मये नाम वर्षे भगवान्कूर्मरूपधृक् ।
आस्ते योगपतिः सोऽयमर्यम्णा पूज्य ईड्यते ॥ १ ॥
अर्यमोवाच
ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुण-
विशेषणाय नोपलक्षितस्थानाय नमो वर्ष्मणे
नमो भूमे नमोऽवस्थानाय नमस्ते ।
यद्‌रूपमेतन्निजमाययार्पित-
     मर्थस्वरूपं बहुरूपरूपितम् ।
संख्या न यस्यास्त्ययथोपलम्भना-
     त्तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ २ ॥
जरायुजं स्वेदजमण्डजोद्‌‍भिदं
     चराचरं देवर्षिपितृभूतमैन्द्रियम् ।
द्यौः खं क्षितिः शैलसरित्समुद्रं
     द्वीपग्रहर्क्षेत्यभिधेय एकः ॥ ३ ॥
यस्मिनसंख्येयविशेषनाम-
     रूपाकृतौ कविभिः कल्पितेयम् ।
संख्या यया तत्त्वदृशापनीयते
     तस्मै नमः सांख्यनिदर्शनाय ते ॥ ४ ॥
एवं स्तुवति देवेशमर्यमा सह वर्षपैः ।
गीयते चापि भजते सर्वभूतभवं प्रभुम् ॥ ५ ॥
तथोत्तरेषु कुरुषु भगवान्यज्ञपूरुषः ।
आदिवाराहरूपोऽसौ धरण्या पूज्यते सदा ॥ ६ ॥
सम्पूज्य विधिवद्देवं तद्‍भक्त्यार्द्रार्द्रहृत्कजा ।
भूमिः स्तौति हरिं यज्ञवाराहं दैत्यमर्दनम् ॥ ७ ॥
भूरुवाच
ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे
महाध्वरावयवाय महावराहाय नमः कर्मशुक्लाय
त्रियुगाय नमस्ते ॥ ८ ॥
यस्य स्वरूपं कवयो विपश्चितो
     गुणेषु दारुष्विव जातवेदसम् ।
मज्जन्ति मथ्ना मनसा दिदृक्षवो
     गूढं क्रियार्थेर्नम ईरितात्मने ॥ ९ ॥
द्रव्यक्रियाहेत्वयनेशकर्तृभि-
     र्मायागुणैर्वस्तुभिरीक्षितात्मने ।
अन्वीक्षयाङ्गातिशयात्मबुद्धिभि-
     निंरस्तमायाकृतये नमोऽस्तु ते ॥ १० ॥
करोति विश्वस्थितिसंयमोदयं
     यस्येप्सितं नेष्मितुमीक्षितुर्गुणैः ।
माया यथाऽयो भ्रमते तदाश्रयं
     ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ ११ ॥
प्रमथ्य दैत्यं प्रतिवारणं मृधे
     यो मां रसाया जगदादिसूकरः ।
कृत्वाग्रदंष्ट्रं निरगादुदन्वतः
     क्रीडन्निवेभः प्रणतास्मि तं विभुम् ॥ १२ ॥
किम्पुरुषे वर्षेऽस्मिन्भगवन्तं दाशरथिं च सर्वेशम् ।
सीतारामं देवं श्रीहनुमानादिपूरुषं स्तौति ॥ १३ ॥
ॐ नमो भगवते उत्तमश्लोकाय नम इति ।
आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मने
उपासितलोकाय नमः । साधुवादनिकषणाय नमो
ब्रह्मण्यदेवाय महापुरुषाय महाभागाय नम इति ।
यत्तद्विशुद्धानुभवात्ममेकं
     स्वतेजसा ध्वस्तगुणव्यवस्थम् ।
प्रत्यक् प्रशान्तं सुधियोपलम्भनं
     ह्यनामरूपं निरहं प्रपद्ये ॥ १४ ॥
मर्त्यावतारस्त्विह मर्त्यशिक्षणं
     रक्षोवधायैव न केवलं विभो ।
कुतोऽन्यथा स्याद्ऽऽरमतः स्व आत्मनः
     सीताकृतानि व्यसनानीश्वरस्य ॥ १५ ॥
न वै स आत्मात्मवतां सुहृत्तमः
     सक्तस्विलोक्यां भगवान्वासुदेवः ।
न स्त्रीकृतं कश्मलमश्नुवीत
     न लक्षणं चापि विहातुमर्हति ॥ १६ ॥
न जन्म नूनं महतो न सौभगं
     न वाङ् न चुद्धिर्नाकृतिस्तोषहेतुः ।
तैर्यद्विसृष्टानपि नो वनौकस-
     श्चकार सख्ये बत लक्ष्मणाग्रजः ॥ १७ ॥
सुरोऽसुरो वाप्यथवा नरोऽनरः
     सर्वात्मना यः सुकृतज्ञमुत्तमम् ।
भजेत रामं मनुजाकृतिं हरिं
     य उत्तराननयत्कोसलान् दिवम् ॥ १८ ॥
श्रीनारायण उवाच
एवं किम्पुरुषे वर्षे सत्यसन्धं दृढव्रतम् ।
रामं राजीवपत्राक्षं हनुमान् वानरोत्तमः ॥ १९ ॥
स्तौति गायति भक्त्या च संपूजयति सर्वशः ।
य एतच्छृणुयाच्चित्रं रामचन्द्रकथानकम् ।
सर्वपापविशुद्धात्मा याति रामसलोकताम् ॥ २० ॥

-



इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनं नाम दशमोऽध्यायः ॥ १० ॥
अध्याय दहावा समाप्त